将軍パーンの寺院柱刻文 C31C2
Temple Inscription of General Pān, C31C2

ポー=ナガルの主寺院A右門柱の左側面に刻まれた2つの刻文のうち下のもの。サンスクリット語散文からなり、最後に2詩節のみシャールドゥーラヴィクリーディタ体からなっている。ハリヴァルマン王が幼い息子を現在のファンランの支配者に任ずるにあたって、パーン(パール?この名前はチャム語)という将軍を補佐として大将軍に任じた後、この大将軍が行なったシヴァの妃の女神マラダークターラ(クターラはニャチャンの町あるいは地方の名前であり、クターラの主であるマラダー女神という意味であるかと推測される)の像と寺院・シヴァのリンガの寺院・ガネーシャの寺院・さまざまな儀礼用小屋(マンダパ)と門、これらの寄進についての記録である。日蝕についての言及があるが、天文計算によるとこの近辺の年代に日蝕があったはずがないので、単なる新月についての言及と理解すべきと思われる。

l.01 [sva_sti] Shrii_ha_ri_va_rmma_de_va_raa_jaa_dhi_raa_ja_Sh+Shrii_ca_mpaa_pu_ra_
svasti ShriiharivarmmadevaraajaadhiraajaSh Shriicampaapura-

吉祥。吉祥なるハリヴァルマン王(デーヴァラージャアディラージャ)吉祥なるチャンパー都城の

l.02 _pa_ra_me_Shva_ro bhuu_pa_ti_r+a_ji_ta_vi_kra_mo bhu_ja_ga_bhu_jo<_
_parameShvaro bhuupatir ajitavikramo bhujagabhujo-

主である大地の主、不敗の勇者である。大地の円盤は、蛇のフードのようである(彼の)

l.03 _tta_mbhi_ta_ja_la_dhi_ka_li_ni_ma_gna_va_su_ndha_raa_ma_NDa_laH maa_r^tta_
_ttambhitajaladhikalinimagnavasundharaamaNDalaH maartta-

腕によってカリという海に沈んだ(状態から)上に差し上げられたごとくである。

l.04 _NDa_dau_r^dda_NDa_da_gdha_cii_na_ka_mi_sra_ni_ca_yo naa_raa_ya_
_NDadaurddaNDadagdhaciinatamisranicayo naaraaya-

(彼の)腕という錫杖は太陽のごとく中国という闇の固まりを焼き尽くした。

l.05 _na_muu_tti_r+i_vau_ja_saa_ta_syaa_tma_jo kSa_tro_tta_maH pu_
_namuuttir ivaujasaatasyaatmajo kSatrottamaH pu-

精力において(彼は)ナーラーヤナ{fn1}の体のごとくであった。彼の実子である最高のクシャトリア

l.06 _lya Shrii_vi_kraa_nta_va_rmmaa_khya_Sh+Shrii_paa_NDu_ra_ngga_pu_raa_dhi_pa_tya_
_lyaa ShriivikraantavarmmaakhyaSh ShriipaaNDuranggapuraadhipatya-

(pulyaa){fn2}である吉祥なるヴィクラーンタヴァルマンに(ハリヴァルマン王は)パーンドゥランガ都城の主宰

l.07 _n+da_tvaa ta_sya ra_kSa_Naa_ya ma_haa_ca_muu_pa_tiir e_ko_raa_jn~aa<_
_n datvaa tasya rakSaNaaya mahaacamuupatir ekoraajn~aa-

を与え、彼の保護のために、王は、一人の将軍(senaapati) paar??という名のものを大将軍(mahaacamuupati)に引き上げた。

l.08 _bhyu_di_ta_s+se_naa_pa_ti_paa?_ruu? sa_ma_bhi_dhaa_naH ma_Ni_dhyaaM pu_r^yyaaM
_bhyuditas senaapatipaar[?] samabhidhaanaH maNidhyaaM puryyaaM

彼は、マニディ都市の

l.09 Xau_kjaa_ma_haa_graa_me ja_nma_bhuu_mi_r+a_ti_ga_ha_na_ka_mvu_ja_pu_ra_ka_
d{?]kjaamahaagraame janmabhuumir atigahanakamvujapurakaa-

d[?]kjaaという大きな村の出身である。非常に深いカンボジアの都市という森

l.10 _na_na_ja_na_ga_ja_pa_XX_pra_ma_tha_nai_ka_raa_ja_sii_h?aa_y?a_maa_
_nanajanagajapadapramathanaikaraajasiMhaayamaa-

においてライオンが象を支配下に置くように人々を王として支配していた。

l.11 _na_s+tu_hi_na_ka_ra_ki_ra_Na_sa_dR_Sha_kii_tti_pra_bo_dhi_ta_sa_jja_
_nas tuhinakarakiraNasadRShakiittiprabodhitasajja-

涼しい月の光線にも似た(彼の)名声によってよき人々の心の蓮華の集まりは

l.12 _na_hR_da_ya_ku_mu_da?_Sa?_NDa_Sh+Shrii_gau_rii_pa_ti_ca_ra_Na_yu_ga_he_
_nahRdayakumudaSaNDaSh ShriigauriipaticaraNayugahe-

開花させられた。吉祥なるガウリー女神の主(シヴァ神)の両の御足の

l.13 maa_ra_vi_nda_pra_mu_d?i_ta_haa?_saa?_ya_maa_na aa_ka_mvu_jaa_r^ddha-
_maaravindapramuditahaMsaayamaana aakamvujaarddha-

黄金の蓮華によろこぶハンサ鳥のようであり、(渡り鳥のように?)カンボジアの半ばまで

l.14 m+a_ji_ta_bhu_jau_ja_saa gR_hyaM kau_Thaa_re Shrii_bha_ga_va_tii_ruupaM_
m ajitabhujaujasaa gRhyaM kauThaare ShriibhagavatiiruupaM-

無敵の腕の精力において{fn3}。カウターラ(国)に、バガヴァティーの姿を納めた寺院{fn4}

l.15 pu_raa_NaM ja_ga_tpra_si_ddhaM ci_re_Na Shuu_nya_m+a_bhuu_t+pu_naH ta_tpra_
puraaNaM jagatprasiddhaM cireNa Shuunyam abhuut punaH tatpra-

古く世間に有名なものが久しく空となっていた。ふたたびその像を

l.16 _ti_maaM Shi_laa_ma_yiiM sa_vi_ci_traa_la_ngkaa_raa_ng+kR_tvaa Sa_NDha_ka_li_
-timaaM ShilaamayiiM savicitraalangkaaraang kRtvaa SaNDhakali-

石製でさまざまな装飾とともに作り、シヴァ(SaNDhakaふたなり)のリンガ

l.17 _ngga_sya praa_saa_daa_n~+ca Shrii_vi_naa_ya_ka_sya praa_saa_daa_n~+ca Shrii_ma_la_
-nggasya praasaadaan~ ca Shriivinaayakasya praasaadaan~ ca Shriimala-

の寺院(praasaada)とともにガネーシャ(vinaayaka)の寺院と

l.18 _daa?_ku_Thaa_ra_pra_saa_da_m+e_taa_ni praa_saa_daa_ni ba_ha ma_NDa_pa_vi_ci_
-daakuThaaraprasaadam etaani praasaadaani baha maNDapavici-

maladaakuThaara(女神)の寺院とともに{fn5}さまざまなマンダパ{fn6}

l.19 _tra_dvaa_re_Na vi_va_ra_ha_raa_kSaa_dri_yu_te Sha_ka_raa_je jye_STha_maa_
-tradvaareNa vivaraharaakSaadriyute Shakaraaje jyeSThamaa-

門を、739{fn7}シャカ暦ジェーシュタ月

l.20 _se i_na_gra_ha_Na_sa_ma_ye ja_ga_tpu_Nyaa_r^tha_m+i_ha kii_[rttyai_]
-se inagrahaNasamaye jagatpuNyaartham iha kiirttyai-

太陽の日蝕{fn8}の時に、現世においては世間の福徳のために、また名声のために、

l.21 _pa_ra_t[r]a mu_ktyai saM_sthaa_pi_ta_vaa_n+ta_syai ma_haa<_ka_ga_va_ty[ai] [kana_]
-paratra muktyai saMsthaapitavaan tasyai mahaakagavatyai kana-

他生では解脱のために、建立した、かの大女神に(bhagavatyai)、金と

l.22 [_ka_ra_ja_ta_ra_]tna_ci_tra_va_straa_[d]ii_[n]i dra_vyaa_ni [sa_]nda_[d]au kau[_Thaa_]
-[ka]rajataratnacitravastraadiini dravyaani sandadau kauThaa-

銀と宝石と美しい布などの供物を与えた。さらに、カウターラ(国{fn9})の

l.23 [_ra_ja_na_pa_]de [kS]e_traa_Ni sa_daa_sa_daa_sii_ma_hi_Saa_Ni - -
[-rajanapa]de kSetraaNi sadaasadaasiimahiSaaNi - -

土地と男女の奴隷(daasa-daasii)と水牛を[与えた。]

l.24 [- - - sa_nni_ve_]dye_ti * yo dha_rmme_na yu_dhi_SThi_[re_Na_]
- - - [sa]nnivedyeti || yo dharmmena yudhiSThireNa-

食物を(nivedyeti{fn10})...徳(ダルマ)においてはユディシュティラと

l.25 [_vii_r^yye_Na kaa_saa_]ri_Naa sau_nda_ryye_na [ma_no_bhu_vaa]
_viiryyeNa kaasaariNaa saundaryyena manobhuvaa

精力(viirya)においてはクリシュナ、美しさにおいてはカーマ(愛の神manobhuva)

l.26 [^^^- bhuu_po] dhi_pa_tye_na [ha - - tre_Na bhR_guu_tta]
^^^- bhuupo dhipatyena ha - - treNa bhRguutta

主権においてはインドラ? ブリグの...

l.27 [-^^^--]e_na pu_so_tta_ma[H] Shr[ii]_se[_naa_pa_ti_paar?]
-^^^--ena pusottamaH Shriisenaapatipaar[?]

最高の人である吉祥なる将軍パール(senaapati paar?)

l.28 [-^^^---d+a_maa_]tya[M] Shu_bham * tu_ngga[_tva[M] ja]
-^^^---d amaatya[M] Shubham || tunggatva[M] ja

清浄なる大臣と...

l.29 [^-^-^^^---^--^--au kaa_n]ti_ma_taa pa
^-^-^^^---^--^--au kaantimataa pa

...

l.30 ---^^-^-^^^---^--^-
---^^-^-^^^---^--^-

...

l.31 ---^^-^-^^^---^--^-
---^^-^-^^^---^--^-

...

Copyright(C)2002-2006, Hideo SAWADA, ILCAA, TUFS. All Rights Reserved.