ルドラヴァルマン3世の寺院柱刻文 C31A2
Temple Inscription of Rudravarman III, C31A2

ポー=ナガルの主寺院A右門柱の正面に刻まれた3つの刻文のうち一番上にあり、パラメーシュヴァラ王の2代(?)後の後継者ルドラヴァルマン王が、同じポー=ナガル寺院の女神に銀の器などを寄進した記録。

l.01 *|| sva_sti || bhuu_taa>_naa>M bhuu_ta_bhuu_tyai bhu_vi dha_ra_Ni_bhu_jaa<_m+aa<_tma_te_jo<< pi sa_r^vvaM de_She de_
*|| svasti || bhuutaanaaM bhuutabhuutyai bhuvi dharaNibhujaam aatmatejo pi sarvvaM deShe de-

吉祥。地上において生類の繁栄のために、王たちの自らの光輝はすべて土地土地に

l.02 _She gu_Naa<_naaM pra_vi_ta_pa_ti pR_tha_g+dhii_na_ma_ddhyo>>_tta_ma_tvaa>_t' te_nai>_ko<< ru!_[d]ra_[va-]
-She guNaanaaM pravitapati pRthag dhiinamaddhyottamatvaat tenaiko rudrava-

徳性の少ないか中間か高いかの個々の違いにしたがって輝く。それゆえ、一人ルドラヴァルマン

l.03 -r^mmaa ra_vi_r+i_va ma_ha_taa< te_ja_saa> yo<< r^ha_tii_ddha_s+taa<_raa>_taa>_raa>_dhi_naa>_tha_jva_la_na_ma_Ni_ni_bhaa>_s+sa_nti
-rmmaa ravir iva mahataa tejasaa yo rhatiiddhas taaraataaraadhinaathajvalanamaNinibhaas santi

は、太陽のごとく大いなる光輝によって輝きえており、恒星、月、火、宝石に似た

l.04 [c]aa>_nye va_nii_Shaa
caanye vaniiShaaH ||*|| jyeSThaShriiparameShvareShvarakulaSh ShriibhadravarmmaanujaH sarvva[M]

他の王たちとは(異なる)。最勝なる吉祥なるパラメーシュヴァラのイーシュヴァラ家系の、吉祥なるバドラヴァルマンの弟である、

l.05 yaH ki_la ru!_dra_va_r^mma_nR_pa_tiH kha_nda_tra_yaM bhaa<_ja_na_m' ruu!_pyaM raa>_ja_ta_bhaa<_ja_na_tra_ya_m+i_daM_
yaH kila rudravarmmanRpatiH khandatrayaM bhaajanam ruupyaM raajatabhaajanatrayam idaM-

ルドラヴァルマン王は[以下の]すべて[を与えた]、3部分からなる銀の器、銀の器3個、

l.06 rai>_ra_n~ji_ta_ng+caa<_nta_re sa_r^vvaM sthuu_la_dR_DhaM ra_saa<_STa_vi_va_re so<< syai da_dau bha_kta_ye ||*||*||
rairan~jitan~ caantare sarvvaM sthuuladRDhaM rasaaSTavivare so syai dadau bhaktaye||*||*||

内側において非常に輝いているもの、すべて大きくずっしりとしたものを、986年{fn1}に、彼女に、バクティ(信心)のために与えた。

l.07 e_ta_d+bhaa>_re saM_khye_ye ra_kta_ka_la_dhau_taM sa_pta_pa_NaM si_ta_ta_ra_ka_la_dhau_taM tra_yo>>_vi_
etad bhaare saMkhyeye raktakaladhautaM saptapaNaM sitatarakaladhautaM trayovi-

以下が、重さを数えたときの、赤い{fn2}金銀(金)7パナ{fn3}、白い金銀(銀)23

l.08 _ngSha_ti_ka_TTi_kaa<_maa<_naM dvi_pa_No<<_tta_ra_m+i_ti ||*|| pu_na_r+i_daM taa<_mvuu_la_bhaa<_ja_naM ja_la_de_va_ruu!_paM ka_la_
-ngShatikaTTikaamaanaM dvipaNottaram iti || punar idaM taamvuulabhaajanaM jaladevaruupaM kala-

カッティカーと2パナと。また、さらに以下を、アーシャーダ月の姿(水の神?)の銀製のキンマ容器、

l.09 dhau_ta_ka_la_dhau_ta_ma_ya_m+e_kaM pa_n~ca_ka_TTi_kaa<_maa<_na_m+a_STa_pa_No<<_tta_raM ka_na_ka_dhuu_paa<_dhaa<_ra_Na_m+e_ka_
dhautakaladhautamayam ekaM pan~cakaTTikaamaanam aSTapaNottaraM kanakadhuupaadhaaraNam eka-

5カッティカーと8パナの重さの、金製の香炉、

l.10 _m+e_ka_ka_TTi_kaa<_maa<_naM dvi_pa_No<<_tta_raM ka_mvu_ja_ra_ja_ta_bhR_nggaa<_ra_Sh+cai_kaH pa_n~ca_ka_TTi_kaa<_maa<_no<< da_Sha_pa_No<<_
-m ekakaTTikaamaanaM dvipaNottaraM kamvujarajatabhRnggaaraSh caikaH pan~cakaTTikaamaano daShapaNo-

1カッティカーと2パナの重さの、カンボジアの銀の壺、5カッティカーと10パナの重さの、

l.11 _tta_raH ka_na_ka_cha_ktraM sa_pta_pa_Na_maa>_na_n+te_naa<_syai pra_hi_ta_m+u_pa_bho<<_gaa<_r^tha_m+i_ti || a_nya_staa<_syaa
-ttaraH kanakachaktraM saptapaNamaanan tenaasyai prahitam upabhogaartham iti || anyastaasyaaH sthaa-

金製の傘{fn4}、7パナの重さの、が彼によって彼女のために与えられた、使用のために。さらに彼女の

l.12 _[n]a_[v]i_ga_ma_paa<_da_[bhuu_]miH Shi_laa<_bhiH pa_ri_puu_r^NNii_kR_taa< to>>_ra_Na_n~+co<<_pa_la_ni_ca_ye_na ya_tna_taH [k]R_[ta_m+i_ti ||]
-navigamapaadabhuumiH ShilaabhiH paripuurNNiikRtaa toraNan~ copalanicayena yatnataH kRtam iti||

在所の御足の土地の縁{fn5}が石組みによって充全たるものとされ、トーラナ{fn6}が石組みによって注意深く作られた。

Copyright(C)2002-2006, Hideo SAWADA, ILCAA, TUFS. All Rights Reserved.