パラメーシュヴァラ1世の寺院柱刻文 C30B3
Temple Inscription of Parameśvara I

ポー=ナガルの主寺院A左門柱の正面に刻まれた4つの刻文のうち、下から2番目のものであり、ポーナガル寺院の主神である女神に金の壺などをパラメーシュヴァラ王が寄進したことを記録するもの。

l.01 sva_sti || bhuu_taa>_bhuu_te_Sha_bhuu_taa bhu_vi bha_va_vi_bha_vo>>_dbhaa_va_bhaa_vaa_tma_bhaa_vaa
svasti || bhuutaabhuuteShabhuutaa bhuvi bhavavibhavodbhaavabhaavaatmabhaavaa

吉祥。存在するものといまだ存在しないものとの主となって、大地における基体と変化体を生じさせる根本の自性であり、

l.02 bhaa_vaa_bhaa_vaa_sva_bhaa_vaa bha_va_bha_va_ka_bha_vaa_bhaa_va_bhaa_vai_ka_bhaa_vaa bhaa_vaa_bhaa_vaa_
bhaavaabhaavaasvabhaavaa bhavabhavakabhavaabhaavabhaavaikabhaavaa bhaavaabhaavaa-

存在と非存在とのどちらも自性とすることなく、存在として(世間として神として?)存在している存在と非存在としての存在とを一つのものとするものであり、存在と非存在との

l.03 _gra_Sha_ktiH Sha_Shi_ma_ku_Ta_ta_no>>_ra_r^ddha_kaa_yaa su_kaa_yaa kaa_ye kaa_ye_
-graShaktiH ShaShimakuTatanor arddhakaayaa sukaayaa kaaye kaaye-

最高のシャクティであり、月を宝冠にいだくものの体の半分となったものであり{fn1}、美しき体をしたものであり、[人々の]体においては体の主[シヴァ]を体としており、

l.04 _Sha_kaa>_yaa> bha_ga_va_ti na_ma_to>> no>> ja_ye_va_sva_si_ddhyaa || saa>_raa_saa>_ra_vi_
-Shakaayaa bhagavati namato no jayeva svasiddhyaa || saaraasaaravi-

[そのような]吉祥なる女神よ、崇拝しつつある我等に、自らのシッディによって勝利あれ。本質と非本質との

l.05 _ve_ca_na_sphu_?t?a_ma_naa maa_nyo ma_no>>_na_nda_naH paa>_paa>_paa>_pa_bha_y' pri_yaH_
-vecanasphutamanaa maanyo manonandanaH paapaapaapabhayapriyaH

弁別に明晰な心をして、尊敬されるべきものであり、心喜ばせるものであり、罪と罪なきものへの恐れ{fn2}を好み、

l.06 _pri_ya_ka_raH kii_r^ttya_r^jja_nai_ko_dya_maH lo_kaa>_lo_ki_ka_lau ka_
-priyakaraH kiirttyarjjanaikodyamaH lokaalokikalau ka-

このましきことをなし、名声の獲得を唯一の努力とし、世間を見渡すカリ神のカリの時代{fn3}において

l.07 _lau sa_ti sa_ta_straa_tuM bha_va_dbhaa_vi_no>> bhaa>_vo_dbhaa_va_su_bhaa_va_sa_dgu_Na_ga_Nai_
-lau sati satas traatuM bhavadbhaavino bhaavodbhaavasubhaavasadguNagaNai-

現在と未来のよき人々を守るために、本性から生じるよき性質のよき特性の集まりによって

l.08 r^ddha_r^mmaM ta_no>>_ty+e_va yaH || * || ?ve_laa?_dri_na_va_me kSme_ShaH Shrii_ddhaH Shrii_pa_ra_
-r ddharmmaM tanoty eva yaH || * || velaadrinavame kSmeShaH ShriiddhaH Shriipara-

まさにダルマを拡げる彼、972(の年に){fn4}吉祥に燃え立つ王、シュリーパラメーシュヴァラは、

l.09 _me_Shva_raH sva_rNNa_vi_ddha_gha_Ta_n+ta_syaaH sthaa_pa_ye_t+sthaa_na_ka_stha_le ||
-meShvaraH svarNNaviddhaghaTan tasyaaH sthaapayet sthaanakasthale ||

金に象嵌された壺をかの女神の沐浴の場所に設置した。

l.10 || i_da_n+tu puu_ja_a_r^tha_m+u_tta_ma_ma_ku_Ta_bhuu_Sa_ra_Na_m+e_kuM vi_ci_tra_ra_Sha_naa>
|| idan tu puujaartham uttamaM makuTabhuuSaNam ekuM vicitraraShanaa

供養のためにこれらが、一つの{fn5}最高の宝冠の飾り、きらめく腰飾りの紐

l.11 gu_Na e_ka?H ruu?_pya_ma_ya_bhR_ng^gaa<_ra e_kaH ma_yuu_ra_ccha_ttra_m+e_kaM pR_thu_ra_ja_ta_
-guNa ekaH ruupyamayabhRinggaara ekaH mayuuracchattram ekaM pRthurajata-

銀製の灌水瓶、孔雀の傘、大きな銀製の天蓋、

l.12 _vi_taa>_na_m+e_ka_m+e_ta_t+sa_r^vvaM ka_la_dhau_ta_ma_yai_s+su_ka_la_Shaa>_STaa_r^ddhaM_vaa_
-vitaanam ekam etat sarvvaM kaladhautamayais sukalaShaaSTaarddhavaa-

これらすべてが、金でできた、よい壺、ココ椰子半分の八つ分の容量の壺、

l.13 _la_bhaa>_ja_na_pR_thu_bhaa>_ja_nai_s+saa_ka_n+te_naa_syai pra_hi_ta_m+i_ti || * || ---
-labhaajanapRthubhaajanais saakan tenaasyai prahitam iti || * || ---

広い壺とともに、彼によって、彼女のために設置された。

Copyright(C)2002-2006, Hideo SAWADA, ILCAA, TUFS. All Rights Reserved.