tantrāloka 3

atha
śrītantrāloke /
śrīmanmahāmāheśbarācāryavaryaśrīmadabhinavaguptaviracite
śrīrājānakajayarathācāryakṛtodyotābhikhyavivaraṇopete
caturthamāhnikam /
yo durvikalpavighnavidhvaṃse sadvikalpagaṇapatitām /
vahati jayatājjayantaḥ sa paraṃ paramantravīryātmā //
idānīṃ śāṃbhavopāyānantaraṃ kramaprāptaṃ śāktopāyaṃ kathayitumaparārdhena pratijānīte
atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide // 1 // tantraloka.4.2a
`upāyamaṇḍalam' iti vikalpasaṃskriyādīnāmānaikyāt // 1 //
1

tatra prathamamanujoddeśoddiṣṭāṃ vikalpasaṃskriyāṃ tāvadabhidhātumupakramate
anantarāhnikokte.asminsvabhāve pārameśvare / tantraloka.4.2a
pravivikṣurvikalpasya kuryātsaṃskāramañjasā // 2 // tantraloka.4.2b
`asminsvabhāva' iti nirvikalpaikarūpe, tenāsya śāṃbhavopāya eva viśrāntiḥ, ityāveditam / saṃskāramiti -- paunaḥpunyena śrutacintādivaśāt asphuṭatvādikrameṇa sphuṭatamatvādyāpattiparyantaṃ guṇāntarādhānaṃ, yena nirvikalpasvarūpānupraveśo bhavet / añjaseti śīghram, anyathā hi viruddhavikalpāntarotpādāt saṃskārasya praroho na syāt // 2 //
nanu jñānasya kṣaṇikatve sarveṣāmavivādaḥ -- tadvikalpasyāpi jñānarūpatvena kṣaṇikatvāt, utpādasamanantarameva antarhitasvarūpasya kathaṃ
2

nāma saṃskāraḥ prarohamiyāt, sa hi sthire syāt, yathā -- tilādau sumanobhiḥ, tat kathametaduktam ? ityāśaṅkyāha
vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam / tantraloka.4.3a
svatulyaṃ so.api so.apyanyaṃ so.apyanyaṃ sadṛśātmakam // 3 // tantraloka.4.3b
iha yathā -- nīlavikalpānnīlavikalpasyaiva utpādo, na pītavikalpasya, tathaiva asphuṭatve.api sphuṭībhāvāya bhāvyamānatvāt bhraśyadasphuṭatvādyāpatteḥ āhitasaṃskāro vikalpaḥ svātmavat saṃskṛtameva vikalpāntaraṃ janayet -- kāraṇānurūpeṇaiva hi prāyaḥ kāryasyotpādo bhavet, iti bhāvaḥ / evaṃ vikalpāntareṣvapi jñeyam / so.api iti saṃskṛtādvikalpājjāto dvitīyaḥ, so.apyanyamiti tṛtīyaḥ, punaḥ so.apyanyamiti caturthaḥ / atra


paṃ.. 14 evaṃ vikalpetyārabhya dvitīya ityantaḥ pāṭho ga.. pustakātpūrito.asti /

3


svatulyatvasya saṃbandhasahiṣṇutve.api `sadṛśātmakam' ityuktyā dūradūratve.api vikalpamālāyāḥ sādṛśyasya na kāciddhāniḥ, ityāveditam // 3 //
nanu ekasmāt saṃskṛtādvikalpāt yadi tādṛśasyaiva dvitīyasyotpādaḥ tadāstāṃ, tṛtīyādeḥ punarevamevotpāttāvānarthakyaṃ syāt, viśeṣe vā sādṛśyasya hāniḥ ? ityāśaṅkyāha
caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau / tantraloka.4.4a
asphuṭaḥ sphuṭatābhāvī prasphuṭansphuṭitātmakaḥ // 4 // tantraloka.4.4b
sphuṭatābhāvīti sphuṭanayogyaḥ, prasphuṭanniti udgacchatsphuṭatvaḥ, sphuṭitātmaka iti siddhasphuṭatvaḥ, kramāditi abhyāsātiśayatāratamyāt, ata eva atra yathāyathamatiśayadarśanāt nānarthakyaṃ, nāpi sādṛśyasya hāniḥ -- visadṛśasya


paṃ 2 ka.. kha.. pu.. dūrataratve.apīti pāṭhaḥ /

4


pratyayāntarasyānutpādāt, ādya eva hi saṃskāro yathāyathamabhyāsātiśayāt prarohamupagata ityevamuktam // 4 //
na ca iyāneva asya saṃskāraḥ saṃbhavet ? ityāha
tataḥ sphuṭataro yāvadante sphuṭatamo bhavet / tantraloka.4.5a
tata iti caturbhyo.anantaram //
nanu abhyāsātiśayato.api asphuṭatvādirūpo vikalpaḥ kathaṃ śīghrameva sphuṭatābhāvyādirūpatāmeti ? ityāśaṅkyāḥ
asphuṭādau vikalpe ca bhedo.apyastyāntarālikaḥ // 5 // tantraloka.4.5b
bheda iti viśeṣaḥ, āntarālika iti madhyavartī, tathāhi asphuṭasphuṭatābhāvinorantarāle bhraśyadasphuṭatvaḥ, evamīṣatprasphuṭatvaḥ aṅkuritasphuṭitattvaḥ


paṃ.. 15 evamīṣadityārabhya sphuṭataratva ityantaḥ pāṭho ga.. pustakātpūrito.asti /
5


āsūtritasphuṭataratvaḥ udgacchatsphuṭatamatvaśceti // 5 //
nanu evaṃ-kṛte sati kiṃ syāt ? ityāśaṅkyāha
tataḥ sphuṭatamodāratādrūpyaparibṛṃhitā / tantraloka.4.6a
saṃvidabhyeti vimalāmavikalpasvarūpatām // 6 // tantraloka.4.6b
tato -- yathoktāt saṃskārāddhetoḥ, sphuṭatamam, ata eva udāraṃ -- nirvilpakasamānakakṣyatayā mahat, yattādrūpyaṃ -- vikalpakatvaṃ tena paribṛṃhitā -- saṃskārāntaranirapekṣīkṛtā satī, vikalparūpā saṃvit, vimalāṃ -- saṃkocakalaṅkāpahastanena śuddhāmavikalpasvarūpatāmabhyeti -- pūrṇāvikalpajñānamayatayā


paṃ.. 6 ka.. pu.. vimalā sadvikalpeti pāṭhaḥ /
paṃ.. 11 ka.. ga.. pu.. saṃskārāntaranirapekṣā satīti, vimalā iti ca pāṭhaḥ /
paṃ.. 12 kha.. pu.. kalaṅkāpahānena śuddhā savikalpasvarūpatāmabhyeti pūrvāvikalpajñānatayeti pāṭhaḥ /
6


parisphuratītyarthaḥ / ataśca `vikalpamātre eva na viśrāntavyam' ityapi anena uktam, yadāhuḥ
`paramārthavikalpe.api nāvalīyeta paṇḍitaḥ /
ko hi bhedo vikalpasya śubhe vāpyatha vāśubhe //'
iti // 6 //
etadeva prakṛte yojayati
ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam / tantraloka.4.7a
bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā // 7 // tantraloka.4.7b
ato -- vikalpasaṃvida eva tattatsaṃskārabalādavikalpasaṃvidrūpatayā parisphuraṇāddhetoḥ, yadbhairavīyaṃ jñānakriyākhyaṃ saṃvitsvabhāvaṃ tejaḥ tadrūpa eva `ahamiti' bhūyo bhūyaḥ asphuṭatvādikrameṇa udgacchatsphuṭatamatvādyāpattiparyantena parāmṛśatāṃ


paṃ.. 16 kha.. pu.. paryantena paunaḥ punyeneti pāṭhaḥ /

7


tīvratīvraśaktipātavatāṃ mahātmanāṃ, tasya parāmṛśyasya saṃvidātmakasya bhairavīyasya tejasaḥ sphuṭātmatā jāyate -- śāṃbhavāveśavaśena tatsākṣātkāro bhavatītyarthaḥ // 7 //
nanu saṃvidaḥ pramātrekarūpatvāt parāmarśakatvameva yujyate, na parāmṛśyatvaṃ, tathātve hi nīlādivat asyā jāḍyaṃ prasajyet ? ityāśaṅkāṃ darśayati
nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ / tantraloka.4.8a
parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā // 8 // tantraloka.4.8b
tāthārūpyeti parāmṛśyatvasyetyarthaḥ // 8 //
etadeva samādhatte
ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā / tantraloka.4.9a
8

nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā // 9 // tantraloka.4.9b
iha svātmarūpā saṃvit tāvat atiriktasya apekṣaṇīyasyābhāvāt svata eva nirbharā nānyākāṅkṣeti, nityoditatvāt asyāṃ svātmasaṃvittau na kiṃcidasphuṭatvādi apāsyaṃ, nāpi sphuṭatamatvādi ādheyamiti / purā -- anupāyāhnike
`atra tāvatkriyāyogo nābhyupāyatvamarhati /'
ityādinoktam / yadabhiprāyeṇaiva ato bāhyairapi
`nāpaneyamataḥ kiṃcitprakṣeptavyaṃ na kiṃcana /
draṣṭavyaṃ bhūtatodbhūtaṃ bhūtadarśī vimucyate //'
ityādyuktam // 9 //
nanu yadyevaṃ tat iyān asphuṭatvādirūpaḥ saṃvidaḥ kutastyo.ayaṃ sphāraḥ ? ityāśaṅkyāha
kiṃ tu durghaṭakāritvātsvācchandyānnirmalādasau / tantraloka.4.10a


paṃ.. 9 ka.. pu.. ito bāhyairapīti pāṭhaḥ /


9


svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // 10 // tantraloka.4.10b
kiṃ punar, asau parameśvaraḥ paraḥ prakāśaḥ -- svarūpagopanātmakadurghaṭakāritvalakṣaṇāt śuddhāt svācchandyāt hetoḥ, parapramātrekasvabhāvasyāpi svātmanaḥ pracchādanaṃ -- grāhyagrāhakādyullāsāttathātvenābhāsanaṃ, saiva krīḍā -- pratiniyataphalānanusaṃdhānena pravṛttiḥ, tatra paṇḍitaḥ -- pravīṇa ityarthaḥ / iyameva hi tasya svātantryarūpā māyākhyā śaktiḥ -- yadanāvṛtamapi svaṃ rūpamāvṛtatvenaiva ābhāsayati, yato.ayamiyān grāhyagrāhakādyātmā bhedāvabhāsaḥ // 10 //
tadāha
anāvṛtte svarūpe.api yadātmācchādanaṃ vibhoḥ / tantraloka.4.11a


paṃ.. 10 ka.. pu.. svasvarūpamiti pāṭhaḥ /

10


saiva māyā yato bheda etāvānviśvavṛttikaḥ // 11 // tantraloka.4.11b
evamasya viśvarūpatayāvabhāsanameva dvaitamucyate, yadvaśādayaṃ durantaḥ saṃsārabandhaḥ, tadapāsanāyaiva ca ayaṃ parāmarśo -- yat saṃvideva punaḥ punaḥ parāmṛśyamānā sphuṭatāmiyāt iti // 11 //
tadāha
tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ / tantraloka.4.12a
taddvayāpāsanenāyaṃ parāmarśo.abhidhīyate // 12 // tantraloka.4.12b
taddvayāpāsaneti -- kāryakāraṇayorabhedopacārāt // 12 //
nanu iha `nahi bhātamabhātaṃ bhavati' iti sarveṣāmavivādaḥ, dehanīlādi cedaṃ bhedenāvabhāsate,


paṃ.. 8 ka.. pu.. tadābhāsaneti pāṭhaḥ /
11


tat kathamuktaṃ `tadapāsanena saṃvida eva avabhāso bhavet' ? ityāśaṅkāmapākartuṃ vikalpasaṃskriyānantaryeṇa anujoddeśoddiṣṭaṃ tarkatattvamavatārayati
durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ / tantraloka.4.13a
dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ // 13 // tantraloka.4.13a
bandhaikakāraṇatvāt duṣṭo yo.asau grāhyagrāhakādyātmā bhedaḥ, sa eva durunmūlyatvāt pādapaḥ, tasya asya anubhūyamānasya, kovidāḥ pratyabhijñātasvātmānaḥ, san -- sākṣāttattvaniṣṭhaḥ, ata eva tarkāntaravilakṣaṇo yo.asau parāṃ koṭiṃ prāptastarkaḥ -- śuddhavidyāṃśasparśapavitritāyā buddherudīyamānaḥ svātmapratyabhijñāpanapararūpaḥ, sa eva samuttejitadhāraḥ kuṭhāraḥ, tena mūlam -- akhyātilakṣaṇaṃ


paṃ.. 15 ka.. pu.. pratyabhijñānarūpa iti pāṭhaḥ /
12


kāraṇameva kṛntanti, yathāsya* pūrṇaparasaṃvinmātrakhyāteḥ punarutthānameva na bhavet, ityayaṃ nirṇayaḥ, sa eva hi mahātmanāṃ dehādyālocanena yathāyathamabhyāsātiśayāt vikalpaśuddhimādadhānaḥ, parāṃ kāṣṭhāmupāgataḥ san, bhāvanātmakatāṃ yāyāt, yena asphuṭamapi saṃvidrūpaṃ sphuṭatāmāsādayet // 13 //
ata āha
tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ / tantraloka.4.14a
sphuṭayedvastu yāpetaṃ manorathapadādapi // 14 // tantraloka.4.14b
yastarkaḥ, tāṃ bhāvanāmāhuḥ, iti vidhīyamānaliṅgānuvedhaḥ tarka eva hi parāṃ kāṣṭhāmupagato bhāvanetyucyate, taduktam


* asya pādaparūpakāraṇasya, saṃvinmātrakhyāteḥ hetoḥ ityanvayaḥ /



paṃ.. 3 ka.. kha.. pu.. dehādyanālocaneneti pāṭhaḥ /
paṃ.. 5 kha.. pu.. bhāvanātmikāṃ yāṃ yāyāditi pāṭhaḥ /
paṃ 9 ka.. pu.. tadetāṃ bhāvanāmiti pāṭhaḥ /

13


`tadeva paramaṃ jñānaṃ bhāvanāmayamiṣyate /'
iti / ata eva enāmityanvādeśenāsya kathanaṃ, tasyāṃ ca pariniṣpannāyāmabhīpsitaphalāvāptirbhavet ityuktaṃ -- sarvakāmadughāmiti, taduktam
`muhūrtādeva tatrasthaḥ samādhiṃ pratipadyate /
tatrāpi ca suniṣpanno phalaṃ prāpnotyabhīpsitam //'
iti / yā bhāvanaiva hi manorathādapi apetaṃ -- svatantravikalpānāmapi avikalpyatvādagocaraṃ, vastu -- pāramārthikaṃ parapramātrekalakṣaṇaṃ saṃvidrūpaṃ, sphuṭayet -- avikalpavṛttyā sākṣātkuryāt, yanmahimnā kiṃ nāma na yoginaḥ siddhyet // 14 //
ataśca `idameva uttamaṃ yogasyāṅgam' ityasmaddarśane ucyate, ityāha
śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam / tantraloka.4.15a
heyādyālocanāttasmāttatra yatnaḥ praśasyate // 15 // tantraloka.4.15b


paṃ.. 15 kha.. pu.. yogāṅgatocyate iti pāṭhaḥ /

14


mārge cetaḥ sthirībhūtaṃ heye.api viṣayecchayā / tantraloka.4.16a
prerya tena nayettāvadyāvatpadamanāmayam // 16 // tantraloka.4.16b
yadyapi
`prāṇāyāmastathā dhyānaṃ pratyāhāro.atha dhāraṇā /
tarkaścaiva samādhiśca ṣaḍaṅgo yoga ucyate //'
ityādinītyā tarkasya prāṇāyāmādibhiryogāṅgatve sāmyaṃ, tathāpi heyādyālocanāt asau uttamamantaraṅgaṃ yogasyāṅgaṃ, tarkeṇa hi `idaṃ heyam, idamupādeyam' iti vicārayan yogī jhaṭityeva tattvajño bhavet, taduktam
`ūho.antaraṅgaṃ yogasya tena cādhvanyavasthiteḥ /
sādhāraṇo.apyasau mukterbhūyasopakaroti hi //'
iti / tathā


paṃ.. 13 ka.. kha.. pu.. tenādhvanyavyavasthiteriti paṭhaḥ /
paṃ.. 14 ka.. pu.. asau mukto bhūyaseti pāṭhaḥ /

15


`svasiddhāntāviruddhena yastarkeṇa vicārayet /
dharmajñānāpavargārthaṃ sa tattvaṃ veda nāparaḥ //'
iti, ataśca -- atraiva mukhyayā vṛttyā yatitavyam ityuktaṃ `tasmāttatra yatnaḥ praśasyate' iti, tatra hi kṛtaprayatno yogī sāṃkhyādiśāstrāntarodite heye mokṣopāyalakṣaṇe mārge `mamedameva ākāṅkṣaṇīyaṃ tattvam' ityādyabhimānodayāt sthirībhūtamapi cetaḥ, tena tarkeṇa prerya -- tato heyānmārgāt parāṅmukhīkṛtya, tāvannayet -- upādeye mārge viśrāmayet, yāvat padamanāmayaṃ -- sarvottīrṇaparaprakāśātmatayā prasphuredityarthaḥ // 15 // 16 //
atra ca viṣamatvāt svayameva padacatuṣṭayaṃ vyācaṣṭe
mārgo.atra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ / tantraloka.4.17a


paṃ.. 8 ka.. pu.. preryatayā heyatvaṃ tanmārgasyeti pāṭhaḥ /
paṃ.. 10 kha.. pu.. māyottīrṇeti pāṭhaḥ /

16


viṣiṇoti nibadhnāti yecchā niyatisaṃgatam // 17 // tantraloka.4.17b
rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate / tantraloka.4.18a
śāstrāntaroditasya mārgasya heyatvaṃ prāgevopapāditam, iti neha punarāyastaṃ `ṣiñ bandhane' ityasya vipūrvasya aci viṣayaśabdaḥ, tena viṣayarūpā bandhayitrī yeyamicchā -- `idameva me syāt' ityādirabhimānaviśeṣaḥ, tayā niyatisaṃgataṃ rāgatattvamuktaṃ sāmānyena, sarvaviṣayamabhilāṣamātraṃ hi rāgatattvasya rūpaṃ, tadeva niyataviṣayatayodyat niyatitattvasya, iti tadyuktaṃ rāgatattvamasya abhidheyam, yat -- yasmāddhetoḥ tatra niyateḥ heye mārge tena rāgeṇa ceto.anurajyate --


paṃ.. 2 ka.. pu.. niyatasaṃgamāditi pāṭhaḥ /
paṃ.. 3 ka.. pu.. tathoktaṃ taditi pāṭhaḥ /
paṃ.. 9 ka.. pu.. niyatasaṃgamāditi pāṭhaḥ /
paṃ.. 13 ka.. pu.. tattvasyābhidheyamiti pāṭhaḥ /
17


sthirībhavet ityarthaḥ / nanu sarvatraiva anyatra
`gurudevāgniśāstrasya ye na bhaktā narādhamāḥ /
asadyuktivicārajñāḥ śuṣkatarkāvalambinaḥ //
bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /'
iti / tathā
`hetuśāstraṃ ca yalloke nityānityaviḍambakam /
vādajalpavitaṇḍābhirvivadante hyaniścitāḥ //
hetuniṣṭhāni vākyāni vastuśūnyāni suvrate /
jñānayogavihīnāni devatārahitāni tu //
dharmārthakāmamokṣeṣu niścayo naiva jāyate /
ajñānena nibaddhāni tvadharmeṇa nimittataḥ //
nirayaṃ te prayacchanti ye tatrābhiratā janāḥ /'
ityādinā bhagavatāsya tarkasya nindāṃ vidadhatā adhamatvamavadyotitam, yadabhiprāyeṇaiva tadvedakasya gurorapi parihāryatvamuktam, yaduktam
`tārkikaṃ na guruṃ kuryāt ...... /'


paṃ.. 15 ka.. pu.. adhamatvameveti, tadvadekasyeti ca pāṭhaḥ /

18


iti / tathā
`...... ṭārkike vadhabandhanam /'
iti / etadanuvedhenaiva abhiyuktairapi
`vastunirṇayaśūnyābhirbodhitābhiḥ parasparam /
abhimānaikasārābhirjihrīmastarkabuddhibhiḥ //'
ityādyuktam, tat kathamasya ihottamatvamuktam, evaṃ hi śrutivirodhaḥ syāt, na ca ubhayatrāpi ekasyaiva prāmāṇyakāraṇasya sadbhāvāt ekatrāpi aprāmāṇyamudbhāvayitaṃ śakyam, iti kimatra pratipattavyam ? viṣayabhedo.atra pratipattavyo, yena sarvaṃ svasthaṃ syāt, dvividho hi tarkaḥ -- kaściddhi vastunirṇayaśūnyaśchalādipradhānaḥ paraparājayamātraparyavasāno jalpaprāyaḥ, kaścit heyopādeyavivekakāritayā vastunirṇayaphalaḥ chalādiśūnyo vādaprāyaḥ, tatrādyasya vastunirṇayaśūnyatvāt garhaṇīyatvam, ata eva


paṃ.. 3 ka.. pu.. anuvedhe cābhiyuktairiti pāṭhaḥ /

19


`...... vastuśūnyāni ...... /'
iti / tathā
`...... niścayo naiva jāyate /'
ityādyuktam, ata eva tadvedakānāmapi vastujñatvābhāvāt parihāryatvamabhihitam, yastu heyādyālocanena vastupariśuddhimādadhāno heyamapahāya upādeye viśrāmayet sa paramuttamaṃ yogasyāṅgam, iti na kaściddoṣaḥ, tat āsmākaḥ sattarko, darśanāntarīyastvasattarkaḥ -- iti vibhāgaḥ // 17 //
nanu svārthatatparo lokaḥ svayameva anapekṣitaśāstro heyamapahātumupādeyaṃ ca upādātuṃ pravartate, nahi bubhukṣitasyāśane malinasya vā snāne śāstramupayujyate, tatkim atra tarkeṇa ? ityāśaṅkyāha
yathā sāmrajyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthabādhame // 18 // tantraloka.4.18b


paṃ.. 15 ka.. pu.. dṛṣṭvāyogyamathādhame iti pāṭhaḥ /

20


bhoge rajyeta durbuddhistadvanmokṣe.api rāgataḥ / tantraloka.4.19a
yathā khalu ajñaḥ kaścana -- heyopādeyavivekamajānānaḥ, sāmrajyasaṃbhogaṃ samyagupabhogayogyatayā parijñāya aparijñāya vā, adhame -- durgatajanopabhogye, bhoge rāgato rajyeta -- cirataraprarūḍhaprāksaṃskāraparipākavaśāt āsakto bhavet, tathaiva sākṣānmokṣamapahāya asanmokṣe.api, iti vākyārthaḥ, tena heyahānāya upādeyopādānāya ca avaśyaṃ tarkasyopayogaḥ, iti yuktamuktam `tarko yogāṅgamuttamam' iti // 18 //
nanu svabhāvata evāyaṃ sarvo janastattaddarśanāsaktaḥ syāt yadabhiprāyeṇa


paṃ.. 5 kha.. pu.. parijñāya parijñāya iti, ka.. pu.. tayā parijñāya adhame bhoge rajyate durgatajanopabhoge rāgataściraprarūḍhe iti evaṃ-vidhaḥ pāṭhaḥ /
paṃ.. 7 ka.. pu.. saṃskāravaśāditīyān pāṭhaḥ /

21


`riktasya jantorjātasya kāryākāryamapaśyataḥ /
vilabdhā vata kenāmī siddhāntaviṣamagrahāḥ //'
ityādi anyatroktaṃ, tat taducita eva mokṣo.api asya bhavet, iti ko.ayaṃ rāgo nāma ? ityāśaṅkyāha
sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam // 19 // tantraloka.4.19b
siddhyaṅgagamiti mokṣāya pratyūha iti kovidāḥ / tantraloka.4.20a
sa -- rāga eva hi `svābhāvākhyo.aṃśaka' ityāgameṣūktam, tathāhi śrīsvacchandaśāstre
`aṃśakaṃ ṣaḍvidhaṃ devi kathayāmyanupūrvaśaḥ /'
ityupakramya
`bhāvāṃśakaḥ svabhāvākhyaḥ puṣpapātāṃśa eva ca /'
ityuddiśya


paṃ.. 1 ka.. kha.. pu.. kāryākāryamajānata iti pāṭhaḥ /
paṃ.. 2 ka.. kha.. pu.. viṣayāgrahā iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. puṇyapātāṃśa iti pāṭhaḥ /

22


`svabhāvaśca bhavecceṣṭā kathayāmyanupūrvaśaḥ /
brahmāṃśo vedabhaktastu rudrāṃśaṃ ca nibodha me //
rudrabhaktaḥ suśīlaśca śivaśāstrarataḥ sadā /'
ityādinā asau lakṣitaḥ / nanu yadyevaṃ tat sarvo.ayaṃ janaḥ svabhāvavaśādeva svocitaṃ mokṣamāsādayet, iti ko nāma asya heyopādeyavibhāgaḥ ? ityāśaṅkyāha `sa tu' ityādi, sa -- evaṃ-vidhaḥ svabhāvaḥ punaḥ sphuṭam
`pauruṣaṃ caiva sāṃkhyānām ...... /'
ityādyāgamapramāṇasiddhatvena aparimlānatayā tattattvocitabhogātmikāyāḥ siddheraṅgamapi
`sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt /' (yo.. sū. 3-51)
ityādyuktivanmoktuṃ vighna ityāgamajñāḥ, evaṃsvabhāvo hi tattattvāvāptilakṣaṇāṃ siddhimeva muktimabhimanyate,


paṃ.. 6 kha.. pu.. nāma tasyeti pāṭhaḥ /
paṃ.. 9 kha.. pu.. puruṣamiti pāṭhāntaraṃ ca /
paṃ.. 11 ka.. pu.. tadvattvociteti pāṭhaḥ /

23


iti muktyābhāsarūpāyāṃ heyāyāṃ tasyāmeva viśrāntaḥ // 19 //
evamevaṃsvabhāvatvādeva sākṣānmokṣopāyamapahāya anyatrāsakto bhavet, ityāha
śivaśāsanamāhātmyaṃ vidannapyata eva hi // 20 // tantraloka.4.20a
vaiṣṇavādyeṣu rajyeta mūḍho rāgeṇa rañjitaḥ / tantraloka.4.21a
nanu asau sākṣānmokṣopāyatayā śivaśāsanasya prabhāvātiśayaṃ cejjānīte kimityanyatra āsakto bhavet ? ityāśaṅkyāha
yatastāvati sā tasya vāmākhyā śaktiraiśvarī // 21 // tantraloka.4.21b
pāñcarātrikavairiñcasaugatādervijṛmbhate / tantraloka.4.22a


paṃ.. 10 ka.. ga.. pu.. kimanyatra āsakta iti pāṭhaḥ /

24


tāvatīti -- tattanniyatasiddhimātrāprade, vāmākhyeti
`vāmā saṃsāravamanāt ...... /'
ityādyuktyā saṃsārāvirbhāvikā tirodhānaśaktirityarthaḥ, vairiñcāḥ -- brahmavādinaḥ // 21 //
nanu śivaśāsanamāhātmyamajānan cedanyatra āsakto bhavet tat bhavatu nāma, ko doṣo, jānan punaḥ kathamevam ? ityāśaṅkyāha
dṛṣṭāḥ sāmrajyasaṃbhogaṃ nindantaḥ ke.api bāliśāḥ // 22 // tantraloka.4.22b
na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt / tantraloka.4.23a
iha khalu ke.api bāliśaprāyā atyutkṛṣṭatayā spṛhaṇīyatvena parijñāyāpi sāmrājyasaṃbhogaṃ bāliśatvādeva nindanto dṛṣṭāḥ, na punaḥ saṃtuṣṭatvāt,


paṃ.. 15 kha.. pu.. nindato duṣṭā iti pāṭhaḥ /

25


teṣāṃ hi bhogābhilāṣasya dūrāpāstattvāt tannindāyāmaucityamityāśayaḥ, bāliśānāṃ punaḥ saṃtoṣastāvannāsti, yataḥ -- sveṣu adhameṣu bhogeṣvapi `punaḥ punaretat syāt' -- ityevaṃrūpamāśīrvādaṃ pravartayante -- bhogābhilāṣasyānapāstatvāt, evaṃ vidanto.api śivaśāsanamāhātmyaṃ mūḍhāḥ tannindāmārabhamāṇā anyatrāsaktā dṛśyante, yadvaśāt teṣāṃ vāmādhiṣṭhitatvāt punaḥ punaḥ saṃsāre eva nimajjanaṃ bhavet // 22 //
tadāha
evaṃ cidbhairavāveśanindātatparamānasāḥ // 23 // tantraloka.4.23b
bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ / tantraloka.4.24a
atisughorābhiriti


paṃ.. 6 ka.. pu.. evaṃ vadanto.apīti pāṭhaḥ /
paṃ.. 11 kha.. pu.. evaṃ cedbhairaveti pāṭhaḥ /

26


`viṣayeṣveva saṃlīnānadhodhaḥ pātayantyaṇūn /'
ityādilakṣitābhiḥ ghorataryabhidhānābhiraparābhirityarthaḥ // 23 //
ata eva ca asya mūḍhajanasya saṃsārādunmajjanameva nāsti, ityāha
tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare // 24 // tantraloka.4.24b
āśvasto nottarītavyaṃ tena bhedamahārṇavāt / tantraloka.4.25a
āśvastahṛdayatvāt tanniṣṭho, na punaḥ
`antaḥ kaulo bahiḥ śaivo lokācāre tu vaidikaḥ /'
ityādinītyā lokasaṃgraharakṣāparatvena uttānatayā, iti nāsya saṃsārārṇavāduttāraḥ syāt -- tadantareva unmajjananimajjanānubhavasyāvicchedāt // 24 //
27

na ca etadasmābhiḥ svopajñamevoktamityāha
śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam // 25 // tantraloka.4.25b
tadeva paṭhati
vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ / tantraloka.4.26a
ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ // 26 // tantraloka.4.26b
bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ / tantraloka.4.27a
māyāpāśena baddhatvācchivadīkṣāṃ na vindate // 27 // tantraloka.4.27b
dhīrāḥ -- vedādiviṣaya eva sthiraprajñāḥ, śāstrāntaraṃ vedāntādi, vidyā ca rāgaśceti samāhāre dvandvaḥ, vidyā cātra rāgaśabdasaṃnidheraśuddhavidyocyate,
28

ata eva vedādiśāstraniṣṭhā māyāntaḥpātāt taduttīrṇaṃ śaivaṃ jñānaṃ na labhante, ityuktam `māyāpāśena baddhatvācchivadīkṣāṃ na vindate /' iti // 26 // 27//
pūrvaṃ ca yadasmābhiḥ śrīpūrvaśāstrīye saṃvādagranthe viṣayecchāśabdena vedādiśāstrāntarodite mokṣopāye abhiṣvaṅgapradaṃ niyatitattvopetaṃ rāgatattvaṃ vyākhyātaṃ, tat na nirmūlam, ityabhidyotayitum atratyamapi rāgaśabdaṃ vyācaṣṭe
rāgaśabdena ca proktaṃ rāgatattvaṃ niyāmakam / tantraloka.4.28a
māyīye tacca taṃ tasmiñchāstre niyamayediti // 28 // tantraloka.4.28b
atra ca rāgaśabdeneti -- vakṣyamāṇena hetunā, niyāmakaṃ rāgatattvamuktamiti samanvayaḥ, niyāmakamiti


paṃ.. 2 kha.. pu.. śaivajñānaṃ jñānena labhante iti pāṭhaḥ /

29


niyata eva kasmiṃścidviṣaye.abhiṣvaṅgadamityarthaḥ, yatastadrāgatattvaṃ tasminniyate māyīye śāstre vedādau, taṃ mūḍhaṃ janaṃ niyamayet `idameva mamākāṅkṣaṇīyam' iti saṃkucitatvenāvasthāpayet, yadyapi sāmānyena sarvaviṣayābhilāṣamātramayatvaṃ nāma rāgatattvasya svarūpaṃ, tathāpi niyataviṣayopārohamantareṇa tat nābhivyaktimiyāt, ityavaśyameva tanniyatitattvamākṣipet, iti yuktamuktaṃ `rāgatattvaṃ niyāmakam' iti // 28 //
nanu prāpte.api vaiṣṇavādiśāstrāntarodite mokṣe kimiti nāma ayaṃ janaḥ saṃsārāt nonmajjati ? ityāśaṅkyāha
mokṣe.api vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ / tantraloka.4.29a
paraprakṛtisāyujyaṃ yadvāpyānandarūpatā // 29 // tantraloka.4.29b
30

viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ / tantraloka.4.30a
sa savedyāpavedyātmapralayākalatāmayaḥ // 30 // tantraloka.4.30b
yaḥ khalu vaiṣṇavādīnāṃ mate mokṣaḥ, so.api asmaddarśane pralayākalatāmayaḥ -- iti saṃbandhaḥ, tatra vaiṣṇavānāṃ `paraprakṛtisāyujyaṃ mokṣaḥ' tanmate hi bhagavadvāsudevābhidhānasya mahāvibhūteścetanācetanavidhātṛtvāt paraprakṛtirūpasya parasya brahmaṇaḥ svasvabhāvāt kramavicitratayā tathā tathābhāvanāt viśvarūpatayānekātmano.api
`ekamevādvitīyaṃ brahma /'
ityādiśruteḥ tattvajñānābhyāsāt pariśuddhasaṃvidrūpaikatattvāvyabhicārāt anaikyasyāpāramārthikatvāt upaśāntavikāragrantheraikyātmāvagamo mokṣaḥ, yatśrutiḥ
31

`pādo.asya viśvā bhūtāni tripādasyāmṛtaṃ divi /'
iti /
`...tataḥ sargo budbudatvenābhivyajyate /'
iti ca / brahmavādinām `ānandarūpatā mokṣaḥ' tanmate hi saṃsāradaśāyāmavidyāvaraṇavaśena anubhūyamānasya ātmanaḥ
`ātmā śrotavyo mantavyo nididhyāsitavyaḥ /'
ityādiśruteḥ tattvajñānābhyāsādavidyāvaraṇāpagame niravadhikaniratiśayasvaprakāśanaisargikānandasundaratayā saṃvedanaṃ mokṣaḥ yatśrutiḥ
`vijñānamānandaṃ brahma /'
iti / vijñānavādināṃ `viśuddhacittamātraṃ mokṣaḥ' tanmate hi svabhāvataḥ prabhāsvarasvarūpasya cittasaṃtānasyānādyavidyābalāt rāgādibhirāgantukairmalairāvṛtatve.api nairātmyādibhāvanābhyāsāt tattadāgantukamalaprahāṇena āśrayaparāvṛttibalādavinaśvarajyotīrūpasvasvarūpasākṣatkāro
32

mokṣaḥ, yadāhuḥ
`prabhāsvaramidaṃ cittaṃ prakṛtyāgantavo malāḥ /
teṣāmapāye sarvārthaṃ tajjyotiravinaśvaram //'
iti / vaibhāṣikāṇāṃ `dīpavat saṃtatikṣayo mokṣaḥ' / tanmate hi kleśakarmādihetusamutthaṃ tatphalarūpaṃ rūpādiskandhapañcakam, iti tadubhayātmāyaṃ saṃsāraḥ, yadāhuḥ
`hetuphale saṃsāraḥ /'
iti, mokṣaḥ punardīpasya yathā snehādikāraṇakṣayāt punarutpādāyogāt nirodhaḥ, tathaiva nairātmyādibhāvanābhyāsāt kleśakarmādiprahāṇena rūpādīnāṃ pañcānāmapi skandhānām iti, yadāhuḥ
`dīpo yathā nirvṛtimabhyupeto
naivāvaniṃ gacchati nāntarikṣam /
deśaṃ na kaṃcidvidiśaṃ na kāṃcit
snehakṣayātkevalameti śāntim //


paṃ.. 18 kha.. pu.. kleśakṣayāditi pāṭhaḥ /

33


yogī tathā nirvṛtimabhyupeto
naivāvaniṃ gacchati nāntarikṣam /
deśaṃ na kaṃcidvidiśaṃ na kāṃcit
kleśakṣayātkevalameti śāntim //'
iti / pralayākalānāṃ `savedyāpavedyātmeti' viśeṣaṇopādāne ca ayamabhiprāyaḥ -- atrādye pakṣadvaye brahmaṇa ānandamayatvāt svātmaparāmarśakatayā savedyapralayākalaprāyatvam, itaratra punarekasya nityasya kasyacidvedakasya anabhyupagamāt apavedyapralayākalaprāyatvam, pakṣacatuṣṭayasya asya pakṣāntaropalakṣaṇatvāt akṣapādamatādāvātmanaḥ sarvaguṇocchedātmani apavarge.api apavedyapralayākalaprāyatvamevāvaseyam, pralayākalānāṃ ca maladvayāvaśeṣāt saṃsārakāraṇasyāprakṣayāt saṃsāritvameva, iti -- etatprāyasya mokṣasyāpi heyatvamuktam, evaṃ ca vyartha eva taistattattattvapralayāt


paṃ.. 8 kha.. pu.. avedyapralayākaleti pāṭhaḥ /
paṃ.. 13 ka.. pu.. malavatvāviśeṣāditi pāṭhaḥ /

34


svārasikyāmapi pralayākalatāyāṃ yatnaḥ kṛtaḥ iti bhāvaḥ, ata eva `svasaṃkalpena bhāvitaḥ' ityanena ca asya pakṣacatuṣṭayasya kālpanikatvāt avāstavatvaṃ prakāśitam // 29 // 30 //
nanu iha `bandhaprakṣayo nāma mokṣaḥ' sa ca
`...... andhāttaimiriko varaḥ /'
itinyāyena trimalabaddhaṃ sakalamapekṣya dvimalabaddhasya pralayākalasya vṛttaḥ -- iti kimiti nāmāsya tatprāyasyāpi mokṣasya ekāntato heyatvam ? ityāśaṅkyāha
taṃ prāpyāpi ciraṃ kālaṃ tadbhogābhogabhuktataḥ / tantraloka.4.31a
tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ // 31 // tantraloka.4.31b
mantratvameti saṃbodhādananteśena kalpitāt / tantraloka.4.32a


paṃ 12 ka.. pu.. bhogabhuktita iti pāṭhaḥ /

35


vaiṣṇavādiḥ khalu ayaṃ janaḥ, taṃ -- pralayākalaprāyaṃ mokṣaṃ ciraṃ kālamāsādyāpi pralayākalasaṃbandhimohādirūpabhogābhogabhuk san, samanantaraṃ tasya pralayākalabhogabhūmermāyādestattvasya pralayānte, punaḥ sṛṣṭiprārambhe
`...... prabudhyante mantratvāya bhavāya /'
ityādinītyā āyātaśaktipātatve sati ananteśena kṛtāt jñānakriyottejanalakṣaṇāt saṃbodhāt, tadūrdhvāṃ -- māyoparivartinīṃ śuddhāṃ sṛṣṭiṃ prāptaḥ san mantratvameti, anyathā punaḥ saṃsāritvam -- iti siddham, ata eva prāptāyāmapi vaiṣṇavādidarśanāntaroktāyāṃ muktau saṃsārasya prakṣayo na jāyate, iti tatra heyatvamuktam // 31- //
nanu samāne.api pralayākalatve keṣāṃcinmantratvaṃ keṣāṃcit saṃsāritvam, ityatra kiṃ nimittam ? ityāśaṅkyāha
36

etaccāgre taniṣyāma ityāstāṃ tāvadatra tat // 32 // tantraloka.4.32b
agra iti -- navamāhnikādau, yadvakṣyati
`etatkārmamalaṃ proktaṃ yena sākaṃ layākalāḥ /
syurguhāgahanāntaḥsthāḥ suptā iva sarīsṛpāḥ //
tataḥ prabuddhasaṃskārāste yathocitabhāginaḥ /
brahmādisthāvarānte.asminsaṃsaranti punaḥ punaḥ //
ye punaḥ karmasaṃskārahānyai prārabdhabhāvanāḥ /
bhāvanāpariniṣpattimaprāpya pralayaṃ gatāḥ //
mahāntaṃ te tathāntaḥsthabhāvanāpākasauṣṭhavāt /
mantratvaṃ pratipadyante citraṃ citrācca karmataḥ //'
iti / `ityāstām' iti prakṛte tarkatattve.asyānupayogāt // 32 //
nanu yadi nāma darśanāntaroktayā muktyā saṃsārasya prakṣayo na jāyate, tat kasmādayaṃ vaiṣṇavādirjanastatra anurajyate ? ityāśaṅkyāha


paṃ.. 8 ka.. pu.. karmasaṃhārahānyai iti pāṭhaḥ /
paṃ.. 10 kha.. pu.. mahāntaṃ tamiti pāṭhaḥ /

37


tenājñajanatākḷptapravādairyo viḍambitaḥ / tantraloka.4.33a
asadgurau rūḍhacitsa māyāpāśena rañjitaḥ // 33 // tantraloka.4.33b
yaḥ khalu vaiṣṇavādirjano.ajñajanatayā -- kapilādinā upadeṣṭṛsamūhena, kalpitaiḥ -- prakṛtipuruṣavivekādibhiḥ pravādaiḥ mohitaḥ, sa yatastena sakalalokaprasiddhena bhagavatā parameśvareṇa, māyāpāśena -- vāmākhyayā śaktyā, tatraiva gāḍhānuraktīkṛtaḥ, ata evāsadgurau tattvopadeṣṭari ācāryaviśeṣe rūḍhacit -- āśvasto, na tu jijñāsāmātravān, sadgurau punarāśvastasya sākṣādeva mokṣo bhavedityarthasiddho vyatirekaḥ, ata eva cānena tarkatattvānantaryeṇa anujoddeśoddiṣṭaṃ tadanuṣaktameva gurusatattvamapi pratipādayitumupakramaḥ kṛtaḥ // 33 //
38

nanu yadyevaṃ tarhi asya vaiṣṇavādervāmādhiṣṭhitatvāt sadgurāvevāśvāso na jāyate, iti kā kathā sākṣānmokṣāvāptau ? ityāśaṅkyāha
so.api sattarkayogena nīyate sadguruṃ prati / tantraloka.4.34a
sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ // 34 // tantraloka.4.34b
so.apīti -- asadgurau rūḍhacit vaiṣṇavādiḥ, nanu yuktiyukte vastuni tarkeṇa prarohaḥ kriyate śivaśaktyā ca sadguruprāptiḥ, iti sarvatraivoktam
`yatra rūḍhiḥ prajāyeta yuktiyukte viniścayāt /
śuddhavidyāprasādo.asāvityāha bhagavāñchivaḥ //'
iti, seti śuddhavidyā, iccheti sadguruprāptiparyavasāyinī anugraharūpā // 34 //
na ca etat svopajñamevoktam, ityāha
śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā / tantraloka.4.35a


paṃ.. 9 kha.. pu.. na tu yuktiyukto vastuna iti pāṭhaḥ /

39


bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // 35 // tantraloka.4.35b
saḥ -- rudraśaktisamāviṣṭaḥ, svasvarūpaṃ prāptumicchuḥ, jyeṣṭhākhyaśaktirūpayā śivecchayā sadguruṃ prati nīyate -- sadgurvābhimukhyena pravartyate, yenāsya bhuktimuktī siddhyataḥ, tena sattarkaśivaśaktyorabhedāt yat sattarkeṇa sadgurvābhimukhyena pravartanaṃ tat śivaśaktyaiva, iti siddham // 35 //
nanu `sarvasya śivecchayaiva asadgurau sadgurau vā ābhimukhyamabhijāyate' ityuktaṃ, tat sadgurāveva tadastu, kiṃ krameṇa ? ityāśaṅkyāha
śaktipātastu tatraiṣa kramikaḥ saṃpravartate / tantraloka.4.36a
sthitvā yo.asadgurau śāstrāntare vā satpathaṃ śritaḥ // 36 // tantraloka.4.36b
śāstrāntare iti -- arthādasatpathe vaiṣṇavādye,


paṃ.. 16 ka.. kha.. pu.. asadrūpe iti pāṭhaḥ /

40


satpathaṃ śaivaguruśāstralakṣaṇam, tatreti -- asadgurvādyāśrayānantaraṃ sadgurvādyāśrite // 36- //
nanu ayaṃ lokaścet sadrūpamasadrūpaṃ vā guruṃ śāstraṃ ca śaktipātavaśādāśrayet tadastu, ko nāma doṣaḥ, tayoreva punarasattve sattve vā kiṃ nimittam ? ityāśaṅkyāha
guruśāstragate sattve.asattve cātra vibhedakam / tantraloka.4.37a
śaktipātasya vaicitryaṃ purastātpravivicyate // 37 // tantraloka.4.37b
atreti -- samanantarokte, purāstāditi -- śaktipātāhmikādau, vibhedakaṃ -- viśeṣe hetuḥ, evaṃ vāmākhyayā māyāśaktyā adhiṣṭhitā darśanāntarīyā gurvādyāḥ, jyeṣṭhāśaktyā punarāsmākāḥ, tena tacchaktyaivādhiṣṭhito.ayaṃ lokaḥ tatrāśvastaḥ syāt //37//


paṃ.. 7 kha.. pu.. sattvāsattve cātreti pāṭhaḥ /
paṃ.. 12 kha.. pu.. viśeṣaṇaheturiti pāṭhaḥ /

41


na ca etadapramāṇakam, ityāha
uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ / tantraloka.4.38a
sarvānbhramayate māyā sāmokṣe mokṣalipsayā // 38 // tantraloka.4.38b
bhramayate iti atasmiṃstadgrahāt, tadāha `amokṣe mokṣalipsayā' iti, atra cārthadvāreṇa pāṭhe ayamāśayo -- yat tatra bahudhoktamiti, taduktaṃ
`ataḥ paraṃ bhavenmāyā sarvajantuvimohinī /
nirvairaparipanthinyā yayā bhramitabuddhayaḥ //
idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
satpathaṃ tu parityajya nayati drutamutpatham //
gurudevāgniśāstrasya ye na bhaktā narādhamāḥ /
asadyuktivicārajñāḥ śuṣkatarkāvalambinaḥ //
bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /'
iti / tathā


paṃ.. 3 ka.. pu.. vaiṣṇavādyānpramādina iti pāṭhaḥ /

42


`sāṃkhyavedapurāṇajñā anyaśāstraviniścaye /
na tāṃllaṅghayituṃ śaktā yadānye mokṣavādinaḥ //
kliśyante māyayā bhrāntā amokṣe mokṣalipsayā /'
iti // 38 //
nanu yadi vaiṣṇavādirayaṃ jano māyayā bhramitaḥ tat tasya tatraiva saṃskāraprarohāt asanmārgādavaroho na syāt, ityasya kadācidapi sanmārgāroho na bhavet ? ityāśaṅkyāha
yastu rūḍho.api tatrodyatparāmarśaviśāradaḥ / tantraloka.4.39a
sa śuddhavidyāmāhātmyācchaktipātapavitritaḥ // 39 // tantraloka.4.39b
ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ / tantraloka.4.40a
yaḥ punastatra vaiṣṇavādau saṃskāradārḍhyāt jātapraroho.api udyanyo.asau sattarkātmā parāmarśaḥ tena viśāradaḥ -- sāretaravibhāgakuśalaḥ, ata
43

eva sa sattarkātmaśuddhavidyāmāhātmyāt jyeṣṭhāśaktyadhiṣṭhānapavitrībhūtaḥ san nirvighnameva sanmārgamārohati -- asmaddarśananiṣṭho bhavet, yenāsya sākṣāt mokṣaḥ syāt // 39 //
nanu asya parāmarśodaye kiṃ nimittam ? ityāśaṅkyāha
sa tāvatkasyacittarkaḥ svata eva pravartate // 40 // tantraloka.4.40b
sa ca sāṃsiddhikaḥ śāstre proktaḥ svapratyayātmakaḥ / tantraloka.4.41a
svata eva -- lokaprasiddhagurūpadeśādinimittānapekṣaṃ, na tu sarvasarvikayā nirnimittameva, vastutaḥ pārameśvaraśaktipātādernimittāntarasyāpi saṃbhavāt, ata eva cāsya yaugikamapi nāma asmaddarśane.abhihitam, ityāha `sa ca' ityādi


paṃ.. 11 ka.. pu.. nimittāntarānapekṣamiti pāṭhaḥ /

44


sa iti -- svayaṃ pravṛttatarkaḥ, sāṃsiddhika iti -- tarkeṇa saha saṃsiddhyā
janmanāgata ityarthaḥ, uktaṃ ca
`guruśāstrānapekṣaṃ ca yasyaitatsvayamudbhavet /
sa saṃsiddhika ityuktastattvaniṣṭho mahāmuniḥ //'
iti / ata eva sva ātmīyo, na tu gurvādiparāpekṣaḥ, idameveti suniścitaṃ jñānamātmā svabhāvo yasya sa tathoktaḥ // 40- //
nanu anyatra paratattvādhigame gurvādyanyadapi kāraṇatayoktam, iha punaḥ kathaṃ svata eva iti `ekameva' ityāśaṅkyāha
kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ // 41 // tantraloka.4.41b
tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ / tantraloka.4.42a
yadapi kiraṇākhyāyāṃ saṃhitāyāṃ māyādharmaiḥ śūnyaṃ paraṃ tattvaṃ jñātum --


paṃ.. 2 ka.. pu.. saṃsiddhya janmateti pāṭhaḥ /

45


`śūnyamevaṃ-vidhaṃ jñeyaṃ gurutaḥ śāstrataḥ svataḥ /'
ityādinā kāraṇatrayamuktaṃ, tatra uttarottaraṃ mukhyaṃ vivakṣitaṃ, yathā -- gurutaḥ śāstraṃ, tato.api svaparāmarśaḥ, yataḥ pūrvaḥ pūrvo yathā guruḥ śāstre upāyaḥ, tadapi svaparāmarśe / evam
`upādāyāpi ye heyāstānupāyānpracakṣate /'
ityādyuktayuktyā guruśāstrayorupāyatvādamukhyatvam, iti svaparāmarśasyaiva prādhānyaṃ, yena atrāsyaiva upādānam // 41- //
tena yasya svata eva parāmarśa udbhavet sa eva sarvatra adhikṛtaḥ, ityāha
yasya svato.ayaṃ sattarkaḥ sarvatraivādhikāravān // 42 // tantraloka.4.42b
abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ / tantraloka.4.43a


paṃ.. 3 kha.. pu.. svaḥ parāmarśo yatraḥ pūrvapūrvonutkṛṣṭaḥ, yathā gurutaḥ śāstramupāyaḥ tatopi svaparāmarśa ityevaṃ vidhaḥ pāṭhaḥ /

46


yasya svato -- gurvādinairapekṣyeṇa, ayaṃ samanantaroktaḥ sattarka udeti, sa sarvatraiva -- yogajñānādāvadhikāravānbhavet // 42- //
nanu
`na cādhikāritā dīkṣāṃ vinā yoge.asti śāṅkare /'
ityādyuktyā dīkṣādikamapahāya kathamasya sarvatraivāghikāraḥ ? ityāśaṅkyoktaṃ `svasaṃvittidevībhirdīkṣito.abhiṣiktaśceti -- svā ātmīyā yāḥ saṃvittaya indriyavṛttayaḥ tā eva
`bahirmukhasya mantrasya vṛttayo yāḥ prakīrtitāḥ /
tā evāntarmukhasyāsya śaktayaḥ parikīrtitāḥ //'
ityādyuktyā pramātraikātmyamabhidyotayantyo devyaḥ, tābhirjñānakriyottejanena sarvatraiva svātantryamāpāditaḥ, ityarthaḥ // 42- //
ataśca sa eva paramutkṛṣṭa ityāha
sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ // 43 // tantraloka.4.43b
47

tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā // tantraloka.4.44a
sarvācāryāṇāṃ vakṣyamāṇānāmakalpitakalpakādīnāṃ mukhyatvādeva ca tatsaṃnidhāvanyeṣāṃ na parānugrahādāvadhikāraḥ, ityuktaṃ `tatsaṃnidhāne na' ityādi, yadvakṣyati
`yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ /
tathā sāṃsiddhikajñānādāhṛtajñānino.adhamāḥ //
tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat /
kintu tūṣṇīṃsthitiryadvā kṛtyaṃ tadanuvartanam //'
iti // 43- //
nanu gurutaḥ śāstrādhigamaḥ -- ityatra sarveṣāmavivādaḥ, tadyasya gurureva nāsti tasya śāstrādhigame kā vārtā ? ityayaṃ svayaṃ pravṛttatarkoapi dīkṣādyārabhamāṇaḥ
`śāstrahīne na siddhiḥ syāddīkṣādau vīravandite /'


paṃ.. 14 kha.. pu.. svapravartitatarka iti pāṭhaḥ /

48


ityādyuktyā kāṃ nāma siddhimāsādayet ? ityāśaṅkyāha
sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate // 44 // tantraloka.4.44b
manyate, ityavabuddhyate // 44- //
nanu gurvādinairapekṣyeṇa kathametāvataiva samastaśāstrāvabodho bhavet ? ityāśaṅkyāha
śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet / tantraloka.4.45a
na ca etadyuktimātreṇaiva siddham, api tvāgamenāpi ityāha
sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // 45 // tantraloka.4.45b


paṃ.. 5 ka.. pu.. manyata ityārabhya āśaṅkyāha ityantaḥ pāṭho ga.. pustakātpūrito.asti /
paṃ.. 12 kha.. pu.. sarvaśabdārtheti pāṭhaḥ /

49


iti śrīpūrvavākye tadakasmāditi-śabdataḥ / tantraloka.4.46a
tat -- sattarkanimittakaṃ samastaśāstrāvabodhalakṣaṇaṃ vastu, `akasmāditiśabdāt' uktamiti saṃbandhaḥ //
nanu `akasmāt iti' śabdamātrādeva kathametaduktaṃ syāt ? ityāśaṅkyāha
lokāprasiddho yo hetuḥ so.akasmāditi kathyate // 46 // tantraloka.4.46b
sa caiṣa parameśānaśuddhavidyāvijṛmbhitam / tantraloka.4.47a
akasmāditi hi nirnimittatvamucyate, na caitadyujyate, tathātve hi -- nityasatattvamatattvaṃ vā syāt // 46- //


paṃ.. 2 ka.. pu.. iti śabditam iti pāṭhaḥ /
paṃ.. 13 kha.. pu.. nityaṃ sattvamasattvamiti, ga.. pu.. nityasattvamatattvamiti ca pāṭhaḥ /

50


tadatra kenacit hetunā avaśyabhāvyaṃ, sa ca na lokaprasiddho -- gurūpadeśādeḥ sākṣādadṛṣṭatvāt, tena pāriśeṣyāllokāprasiddhaḥ, sa caiṣa phalānumeyaḥ pārameśvaraḥ śuddhavidyāsamullāso, yadvaśādeva asya guruśāstrānapekṣaṃ sarvaviṣayaṃ prātibhaṃ mahājñānamudiyāt, yadvakṣyati
`madhyatīvrātpunaḥ sarvamajñānaṃ vinivartate /
ayameva yato yāti bandhamokṣatathātmatām //
tatprātibhaṃ mahājñānaṃ śāstrācāryānapekṣi yat /'
iti //
upādhibhedācca asya nānātvam, ityāha
asya bhedāśca bahavo nirbhittaḥ sahabhittikaḥ // 47 // tantraloka.4.47b
sarvagoṃ.aśagataḥ so.api mukhyāmukhyāṃśaniṣṭhitaḥ / tantraloka.4.48a


paṃ.. 9 ka.. pu.. śāstrācāryānapekṣayeti pāṭhaḥ /

51


bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ // 48 // tantraloka.4.49a
bhitterniṣkrānto nirbhittiḥ, saha bhittyā vartate iti sahabhittikaḥ ityasya sāṃsiddhikasya mukhyaṃ bhedadvayaṃ, sahabhittiśca sarvāmeva bhittiṃ gataḥ syāt aṃśena vā, ityuktaṃ `sarvago.aṃśagataśca' iti, so.api aṃśagataḥ mukhyāṃśaniṣṭhitaḥ syāt anyathā vā, iti sahabhittikasya trayo bhedāḥ, nirbhittinā saha asya catvāraḥ, bahutvaṃ ca -- bhittestadaṃśānāṃ ca nānātvāt, atra yadbhāvābhāvābhyāṃ bhedollāsaḥ taṃ bhittiśabdaṃ vyācaṣṭe `bhittiḥ' ityādinā, paropajīvitvamiti -- upajīvyamānaḥ paro bhittirityarthaḥ, kaḥ paraḥ ? ityāśaṅkyoktaṃ `paraḥ prajñātha tatkṛtiḥ' iti, prajñā -- svavimarśaḥ, tatkṛtiḥ -- tattatkarmābhidhāyakaṃ parakṛtaṃ śāstram / nanu asya svata eva jñānodayādupajīvyamānatayā paro nāsti, ityato.astu nāma
52

nirbhittikatvaṃ, ko doṣaḥ, sahabhittikatve punarasya ucyamāne saṃsiddhikatvameva na syāt -- paropajīvitvena kalpitatvāpatteḥ, na ca asaṃbhavattatsāmānyaḥ tadviśeṣo nāma, iti kathamasya sahabhittikatvamuktam ? ucyate -- iha khalu svata eva sattarkodayāt khilīkṛtanikhilabandhanasya bhairavībhāvapūrṇasya sāṃsiddhikasya guroḥ svātmani kṛtakṛtyatvāt śeṣavṛttau parānugraha eva paraṃ prayojanam, yaduktaṃ prāk
`samastayantraṇātantratroṭanāṭaṅkadharmaṇaḥ /
nānugrahādṛte kiṃciccheṣavṛttau prayojanam //'
iti / tathā
`svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārakyaṃ prati ghaṭayate kāṃcana svātmavṛttim /
yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //'
iti ca / tatrāsya nirmalasaṃvido.anugrāhyān prati


paṃ.. 3 kha.. pu.. akalpitatvānupapatteriti pāṭhaḥ /
paṃ.. 14 pārārthyamiti mūlapāṭhaḥ /

53


nirupakaraṇameva anugrahakāritvam -- ityasau niranusaṃdhānadarśanamātreṇaiva svasaṃvitsaṃkrānteḥ svasāmyāpādanena tānanugṛhṇāti, yaduktaṃ prāk
`taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ /
te.api tadrūpiṇastāvatyevāsyānugrahātmatā //'
iti, yadabhiprāyeṇaiva parānugrahe.api parānapekṣitvāt `nirbhittikaḥ' ityayamucyate / anirmalasaṃvidaḥ prati punarasya sopakaraṇameva anugrahakāritvam -- iti `asāvitthaṃ mayāyamanugrāhyaḥ' ityādyanusaṃdhānena atra pravṛtteḥ sarvameva bāhyamupakaraṇajātamapekṣate, yenāsya parānugrahaḥ siddhyet, yaduktaṃ prāk
`so.api svātantryadhāmnā cedapyanirmalasaṃvidām /
anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet //'
iti /
`tadarthameva cāsyāpi parameśvararūpiṇaḥ /
tadabhyupāyaśāstrādau śravaṇādhyayanādaraḥ //'
54

iti ca / anirmalacittve.api anugrāhyāṇāṃ vaicitryāt tattadāśayānusāreṇa upakaraṇānāmapi ānantyam -- iti tadabhidhāyakaṃ śāstramapi sarveṣāmevāpekṣaṇīyam, anyathā hi parānugraho na siddhyet, yaduktam
`cittabhedānmanuṣyāṇāṃ śāstrabhedo varānane /
vyādhibhedādyathā bhedo bheṣajānāṃ mahaujasām //
yathaikaṃ bheṣajaṃ jñātvā na sarvatra bhiṣajyati /
tathaikaṃ hetumālambya na sarvatra gururbhavet //'
iti / yadabhiprāyeṇaivāsya sarvagatatvamuktam / kaścidapi asāvekameva niyataṃ śāstramadhikṛtya taducitāneva anugrāhyānanugṛhṇāti -- ityaṃśagatatvam asyoktam, yadvakṣyati
`kalpavittatsamūhajñaḥ śāstravitsaṃhitārthavit /
sarvaśāstrārthavicca ...... //'
iti /
`yo yatra śāstre svabhyastajñāno vyākhyāṃ carettu saḥ /
nānyathā ...... //'


paṃ.. 3 ka.. kha.. pu.. sarvameveti pāṭhaḥ /

55


iti ca / tattacchāstrātmanāmaṃśānāmapi
`vedācchaivaṃ tato vāmaṃ tato dakṣaṃ tataḥ kulam /
tato mataṃ tataścāpi trikaṃ sarvottamaṃ param //'
ityādyuktyā yathottaraṃ mukhyatvam, itareṣāṃ cāmukhyatvam -- iti mukhyāmukhyarūpatvamuktam / na ca asya evamapi paramukhaprekṣitvāt sāṃsiddhikatvaṃ khaṇḍyate -- svātmani svata eva kṛtakṛtyatvāt parārthametadapekṣaṇāt, yaduktaṃ prāk
`nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā /
nānirmalacitaḥ puṃso.anugrahastvanupāyakaḥ //'
iti, tenāsya svātmanyanyānapekṣaṇāt sāṃsiddhikatvameva -- iti yathoktameva yuktam // 47-48 //
na ca etat svopajñamevoktam, ityāha
adṛṣṭamaṇḍalo.apyevaṃ yaḥ kaścidvetti tattvataḥ / tantraloka.4.49a
sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ // 49 // tantraloka.4.49b
56

evaṃ yo vetti tattvena tasya nirvāṇagāminī / tantraloka.4.50a
dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane // 50 // tantraloka.4.50b
paraśaktipātānugṛhītatvāt gurvādyanapekṣaṇena, adṛṣṭaṃ -- bāhyadīkṣopakaraṇopalakṣaṇabhūtaṃ, maṇḍalaṃ -- yāgādi yena sa, tathāvidho.api, ata eva tilājyāhutivarjitām, asaṃdigdhāṃ nirvāṇagāminīṃ dīkṣāṃ bhajamāno, yaḥ kaścit evameva -- svata eva tāttvikena rūpeṇa viśeṣānupādānāt svātmānaṃ vetti, sa dīkṣitaḥ -- svasaṃvittidevībhireva pāśakṣapaṇapuraḥsaraṃ svātmajñānapātratāmāpāditaḥ, ata eva sa nityaṃ yogī -- vyutthānakāle.api parameśvaraikātmyavān, ata eva sa siddhibhāk -- jīvanneva mokṣalakṣaṇāṃ siddhiṃ bhajamānaḥ -- ityetat śrītriṃśikāśāstre proktaṃ -- naitanniṣpramāṇakamityarthaḥ / tatra ca
57

`adṛṣṭamaṇḍalo.apyevam ...... /'
ityādiślokānantaram
`anena jñātamātreṇa ...... /'
ityādigranthāntaraṃ saṃbhavadapi prakṛtānupayogāt na paṭhitam, adṛṣṭamaṇḍalatvādeva ca `tilājyāhutivarjitatvādi' avasīyate, iti -- tadapi na paṭhitam // 49 // 50//
asya ca vyapadeśāntaramapi asti, ityāha
akalpito gururjñeyaḥ sāṃsiddhika iti smṛtaḥ / tantraloka.4.51a
ya eṣa guruḥ `sāṃsiddhikaḥ' ityasmacchāstre smṛtaḥ, sa ācāryāntareṇa aniṣpāditattvāt `akalpito' jñeyaḥ -- akalpitaśabdavyapadeśyo.api bhavedityarthaḥ /


paṃ.. 12 ka.. pu.. sa eṣa gururācāryeti pāṭhaḥ /

58


evamakalpitaṃ gurumuktvā tatsaṃbandhatayā gurvantaramapi āha
yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā // 51 // tantraloka.4.51b
śāstravitsa guruḥ śāstre prokto.akalpitakalpakaḥ / tantraloka.4.52a
yaḥ punaḥ sāṃsiddhikarūpabhāgapi svayamudite jñāne tāvatā pāripūrṇyasyābhāvāt
`ahameva paro haṃsaḥ ...... /'
ityādyukterātmabhāvanābalāt, paraṃ gurvādikamanapekṣya śāstravit, sa gururjñānasya sāṃsiddhikatvenākalpitatvāt ātmabhāvanātaḥ śāstravedanakrameṇa kalpanācca `akalpitakalpakaḥ' ityasmacchāstre proktaḥ // 51 //


paṃ.. 3 ka.. pu.. tadrūpabhāgātmā bhāvaneti pāṭhaḥ /
paṃ.. 10 ka.. pu.. ityāsmaduktagaterātmano bhāveti pāṭhaḥ /

59


sāṃsiddhikavadasyāpi bahavo bhedāḥ, ityāha
tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ // 52 // tantraloka.4.52b
upāyaḥ -- śaktipātaḥ // 52 //
nanu asya svayaṃ pravṛttajñānapāripūrṇyāya kimātmabhāvanaiva nimitam, utānyadapi kiṃcit ? ityāśaṅkyāha
bhāvanāto.atha vā dhyānājjapātsvapnādvratāddhuteḥ / tantraloka.4.53a
prāpnotyakalpitodāramabhiṣekaṃ mahāmatiḥ // 53 // tantraloka.4.53b
ayaṃ khalu mahājñānī bhāvanādyanantopāyamāhātmyāt gurvādinā pareṇākṛtattvāt akalpitam, ata evodāraṃ -- mahāntam, abhiṣekaṃ prāpnoti -- śāstrajñānādāvadhikāravānbhavati, ityarthaḥ // 53 //
60

nanu evaṃ jñānāvāptau bhāvanādinimittānantye kiṃ pramāṇam ? ityāśaṅkyāha
śrīmadvājasanīye śrīvīre śrībrahmayāmale / tantraloka.4.54a
śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam // 54 // tantraloka.4.54b
idamiti -- bhāvanādīnāṃ nimittānāmānantyam // 54 //
evamanekāgamoktāvapi nidarśanārthaṃ prathamaṃ śrīsarvavīragranthaṃ paṭhati
tasya svecchāpravṛttatvātkāraṇānantateṣyate / tantraloka.4.55a
kadācidbhaktiyogena karmaṇā vidyayāpi vā // 55 // tantraloka.4.55b
jñānadharmopadeśena mantrairvā dīkṣayāpi vā / tantraloka.4.56a
61

evamādyairanekaiśca prakāraiḥ parameśvaraḥ // 56 // tantraloka.4.56b
saṃsāriṇo.anugṛhṇāti viśvasya jagataḥ patiḥ / tantraloka.4.57a
tatra hi
`anādimati saṃsāre kāraṇaṃ parameśvaraḥ /
svabhāvenaiva jantūnāmanugrahaparaḥ sadā //'
ityādinā parameśvarasya svasvātantryādeva anugrahakāritvamupakramya
`tayā baddhāñchivo jantūnsvecchayā mocayatyataḥ /'
ityādinā tadeva nirvāhya,anena granthena bhagavataḥ svātantrye.api parānugrahe nimittāntaropalakṣitatvamuktam, tathāhi -- tasya parameśvarasyaiva bhagavataḥ
`icchaiva kāraṇaṃ tasya ...... /'
ityādyuktyā svecchāyā evānugrahādipravṛttau kāraṇatve.api


paṃ.. 15 kha.. pu.. icchaiva karaṇamiti pāṭhaḥ /
paṃ.. 16 ka.. pu.. svecchayā eveti pāṭhaḥ /

62


anugrāhyabhedāt tasyā api vaicitryāt kāraṇānāmānantyamucyate, vastutastu tadatirekyanyat asyāpekṣaṇīyaṃ nāsti -- iti bahuśaḥ prāguktam, tena nikhilasya janmavato jantucakrasya pālanādiyogāt `patiḥ' parameśvaro.asau tattadāśayānusāreṇa kadācidbhaktyā kadācidyogena -- ityevamādyairanekaiḥ kāraṇaprakāraiḥ saṃsāriṇaḥ -- saṃkucitaṃ pramātṛvargamanugṛhṇāti, saṃkocāpahastanena pūrṇajñānarūpatayā prathayatītyarthaḥ / `evamādyaiḥ' ityanena tapojapādergrahaṇam, evaṃ pūrṇajñānāvāptāvaneke upāyāḥ saṃbhavanti, iti tātparyārthaḥ // 55 // 56 //
evamupadarśite.api nimittānantyasādhanāya pramāṇe.adhikāvāpaṃ


paṃ.. 2 kha.. pu.. karaṇānāmānantyeti pāṭhaḥ /
paṃ.. 2 ka.. pu.. tadatirekyānantyasya apekṣaṇīyamiti pāṭhaḥ /
paṃ.. 7 ka.. pu.. anekaiḥ karmaprakārairiti, kha.. pu.. karaṇaprakārairiti pāṭhaḥ /

63


kartuṃ śrībrahmayāmalagranthaṃ paṭhati
mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye // 57 // tantraloka.4.57b
dhyānādyogājjapājjñānānmantrārādhanato vratāt / tantraloka.4.58a
saṃprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam // 58 // tantraloka.4.58b
mātṝṇāṃ -- cakṣurādikaraṇeśvarīṇaṃ, maṇḍalasya samyak vṛttirūpatāparihāreṇa śaktirūpatayā parijñānānmātṛmaṇḍalakartṛkāt priyamelāpādikrameṇa saṃbodhanādvā -- ityevamādyairanantairnimittaiḥ
`...... kulamutpattigocaram /'
ityādyuktyā kule -- svasvarūpādatirekāyamāṇatayā utpatsyamāne pramātṛprameyātmani viśvatra, sāmānyam -- anugāmitayā vartamānam, anyathā


paṃ.. 14 kha.. pu.. utpādyamāne iti pāṭhaḥ /

64


hi asya bhānameva na bhavediti bhāvaḥ, ata eva kule -- ātmani bhavā, yeyaṃ siddhiḥ, tāṃ dadāti -- svātmamātrarūpatayā prasphuratparapramātrātmajñānamavaśyaṃ prāpyate ityarthaḥ, saṃskārāt -- dīkṣādeḥ // 57 // 58 //
nanu yadyevaṃ, tarhi akalpitakalpakasya guroḥ bhāvanādihetujālaniṣṭhatvaṃ nāma mukhyaṃ lakṣaṇam ? ityāśaṅkāṃ granthakṛdeva svayaṃ nirākartumāha
tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate / tantraloka.4.59a
sa eva hi gurustatra hetujālaṃ prakalpyatām // 59 // tantraloka.4.59b
yat khalu svātmalakṣaṇaṃ sisādhayiṣitaṃ paratattvātmakaṃ pūrṇaṃ jñānaṃ tadeva nāma yatra kvāpi dṛśyate sa eva akalpitakalpako gururjñeyo, na punarbhāvanādihetujālamātraniṣṭhaḥ, evaṃ hi
65

`nāvaśyaṃ kāraṇāni kāryavanti bhavanti /'
itinyāyena bhāvanādau hetujāle kṛtaprayatno.api kaścit kadācit pūrṇaṃ jñānaṃ nāsādayet -- iti kathamiva asya akalpitakalpakatvaṃ syāt, evaṃrūpasya jñānasya kādācitkatvāt kenacit kāraṇena bhāvyam, ityuktaṃ `tatra hetujālaṃ prakalpyatām' iti, teneha phalabhūtaṃ pūrṇajñānavattvamevāsya mukhyaṃ lakṣaṇam -- iti tātparyārthaḥ // 59 //
na ca etadasmadupajñameva, ityarthadvāreṇa saṃvādayati
tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale / tantraloka.4.60a
`bhāvitaḥ suprasannātmā japahomarataḥ sadā /'
ityādi anyat śāstrantaroktaṃ lakṣaṇamapahāya, tattvajñānameva mukhyaṃ lakṣaṇaṃ śrībrahmayāmale guroruktam, iti vākyārthaḥ, yadabhiprāyeṇaiva


paṃ.. 5 kha.. pu.. kenacitprakāreṇa vā bhāvyamiti pāṭhaḥ /

66


`sarvalakṣaṇahīno.api jñānavāngururuttamaḥ /'
ityādi anyatroktam //
nanu bhāvanādau kṛtaprayatnasyāpi na kiṃcitphalaṃ jāyate ityetadāgamena viruddhyate ? ityāśaṅkāṃ garbhīkṛtya punarapi arthadvāreṇa saṃvādayati
tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ // 60 // tantraloka.4.60b
sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite / tantraloka.4.61a
ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam // 61 // tantraloka.4.61b
sasphuratvaprasiddhyarthaṃ tataḥ sādhyaṃ prasiddhyati / tantraloka.4.62a
tatra -- śrībrahmayāmale eva ca -- avikalpataḥ,
`...... saṃśayāno na siddhyati /'
ityādyuktyā, vikalpaḥ -- saṃśayaḥ, tadabhāvāt --
67

svapakṣadārḍhyena svakalpāmnātāyāṃ lakṣajapādirūpāyāṃ sevāyāṃ kṛtāyāmapi, sādhakasya kenāpi vaiguṇyena, tatphalabhūtā manīṣitārthasaṃpattilakṣaṇā siddhiḥ, na cetsyāt, tadā kiṃ tena kāryam, iti bhagavatyā codite -- praśnite sati, ātmīyam -- ātmasaṃbandhi, saṃ samyak -- saṃśayaviparyāsarahitam `ātmaivedaṃ sarvam' ityevamātma, yata jñānaṃ, tasya kramo -- yathāyathamabhyāsātiśayāt paradhārādhirohaḥ, tena sasphuratvaprasiddhyartham, arthāt -- japyasya mantrādeḥ svarūpottejanāya nimittāntarabhūtaṃ, svātmano dīkṣaṇam -- parasaṃvidrūpatayā pratyavamarśanaṃ nāma, bhagavatottaramuktaṃ, yena sisādhayiṣitaṃ vastu sādhakasya prasiddhyati -- phalaparyantāṃ niṣpattiṃ yāyādityarthaḥ // 60 // 61- //
atraiva tātparyārthaṃ vyācaṣṭe
anena svātmavijñānaṃ sasphuratvaprasādhakam // 62 // tantraloka.4.62b
68

uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ / tantraloka.4.63a
anena -- śrībrahmayāmalagranthena, sādhakasya svātmīyameva vijñānaṃ japyasya mantrādeḥ sasphuratve nimittamuktaṃ, yadi nāma mukhyatvenācāryaḥ parameśvaraikātmyāyogāt sasphuro na syāt, tena sasphure punarācārye sati tameva svātmani dīkṣāṃ kārayet, yenāsya mantro.api sasphuraḥ syāt // 62 //
nanu ācāryaḥ sasphuro bhavatu asphuro vā, kimanena naḥ prayojanaṃ, tamantareṇa punaḥ svayameva dīkṣā na bhavet, evaṃ hi āgamavirodha āpatet, tadapavyākhyānametat ? -- ityāśaṅkyāha
tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi // 63 // tantraloka.4.63b
vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate / tantraloka.4.64a
69

pakṣeṇa sādhako.ardhārdhātputrakaḥ samayī tathā // 64 // tantraloka.4.64b
tatraiva -- śrībrahmayāmale, punaḥ -- samanantaroktapraśnottarānantaraṃ, śrīmadraktāyāḥ -- śrīcaṇḍikāyā vidhāne, prakarṣeṇa -- gurvādinairapekṣyeṇa, uktaṃ vidhiṃ -- tanmantragrahaṇajapadhyānādirūpaṃ, sadā -- pratyahaṃ, sādhakaḥ kurvan, māsena abhiṣekādiparihāreṇa `ācāryaḥ' ucyate -- taducitamadhikāramārabhamāṇo na pratyavaitītyarthaḥ / evaṃ pakṣeṇa `sādhakaḥ' sārdhena -- dinasaptakena `putrakaḥ' pādonena -- dinacatuṣṭayena `samayī' iti // 63 // 64 //
nanu dīkṣāmantareṇa kathaṃ samayyādirūpatvaṃ syāt ? ityāśaṅkyāha
dīkṣayejjapayogena raktādevī kramādyataḥ / tantraloka.4.65a
guroralābhe proktasya vidhimetaṃ samācaret // 65 // tantraloka.4.65b
70

dīkṣayedityanena sarvameva gurukartṛkaṃ karmopalakṣitam, yaduktam
`juhoti japati preddhe sarvatraivātra caṇḍikā //'
iti / kramāditi -- samayyādirūpāt / nanu yadyevaṃ tarhi gurupraśaṃsābhidhāyino nikhilasyaiva āgamasyānarthakyamāpatet ? ityāśaṅkyāha -- `guroralābhe' ityādi, proktasya -- akalpitakalpakādeḥ sasphārasya guroralābhe sati, etaṃ -- samanantaroktaṃ, svayameva mantragrahaṇādirūpaṃ vidhiṃ samācaret -- anutiṣṭhet, anyathā punarācāryameva sarvaṃ kārayet, iti bhāvaḥ // 65 //
nanu yadyevaṃ
`svayaṃ gṛhītamantrāśca kliśyante cālpabuddhayaḥ /'
ityādinā pustakādhītavidyānāṃ kleśabhāgitvādyātmā doṣaḥ kasmādanyatroktaḥ ? ityāśaṅkyāha
mate ca pustakādvidyādhyayane doṣa īdṛśaḥ / tantraloka.4.66a
71

ukto yastena taddoṣābhāve.asau na niṣiddhatā // 66 // tantraloka.4.66b
mate iti -- śrīsiddhāmate, yadvakṣyati
`pustakādhītavidyāścetyuktaṃ siddhāmate yataḥ /'
iti / teneti -- bhagavatā, īdṛśa iti -- samantaroktaḥ sasphuratvābhāvalakṣaṇaḥ, pustakāvasthitā hi mantrā nirvīryā iti tato gṛhītānāṃ teṣāṃ, na svasiddhisādhanāya nijaṃ tejaḥ prasphuret, iti -- pustakādhītavidyānāṃ siddhyabhāvāt kleśamātrabhāgitvamuktam, yadvakṣyati
`lipisthitastu yo mantro nirvīryaḥ so.atra kalpitaḥ /
saṃketabalato nāsya pustakātprathate mahaḥ //'
iti / sa eva cedyadā doṣo na syāt tadā nāyaṃ kaścinniṣedhaḥ, `pustakānmantrā nādhyeyāḥ' iti, pustakādhītānāṃ hi mantrāṇāṃ samanantaroktayā yuktyā keṣāṃcana nijaṃ tejaḥ prasphuret, yadvakṣyati
72

`ye tu pustakalabdhe.api mantre vīryaṃ prajānate /
te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti //'
iti // 66 //
etadabhiprāyāvedakaṃ ca tatratyameva granthaṃ paṭhati
mantradravyādiguptatve phalaṃ kimiti codite / tantraloka.4.67a
pustakādhītavidyā ye dīkṣāsamayavarjitāḥ // 67 // tantraloka.4.67b
tāmasāḥ parahiṃsādi vaśyādi ca carantyalam / tantraloka.4.68a
na ca tattvaṃ vidustena doṣabhāja iti sphuṭam // 68 // tantraloka.4.68b
iha khalu
`kathitaṃ gopitaṃ tebhyastasmāllekhyaṃ na pustake /
guruvaktrāttu labhyeta anyathā na kadācana //'
iti / tathā
73

`svamantrarakṣaṇaṃ yatnātsarvadā kārayetsudhīḥ /'
ityādi bhagavaduktaṃ bahuśo.avadhārya, mantrādīnāṃ pustakādyalikhanena `gopane kiṃ prayojanam' ? iti devyā praśnite, bhagavatā `pustakādhītavidyā' ityādinottaraṃ dattaṃ, mantrāṇāṃ hi pustakādau likhane kecana `dīkṣāsamayavarjitāḥ' ata eva `tāmasāḥ' tamo -- bauddhapauṃsnatvena dviprakāramajñānaṃ, tatra bhavā jñānaśūnyāḥ, tatastānadhītya `parahiṃsādyarthaṃ caranti' na punastat siddhyet, yataste mantrādīnāṃ tattvaṃ na jānate -- gurumukhābhāvāt, tataśca sphuṭameva teṣāṃ nirayapātādidoṣabhāgitvaṃ syāt, yataste pustakādhītatvena mantrāṇāṃ nirvīryatvāt, tattadvaśyādyārabhamāṇāstatsidhdyabhāvāt, śāstre svayaṃ śithilitāsthāḥ santaḥ, pareṣāmapi tatra anādaramutpādayanti -- iti śāstraprakriyotsāde nimittatvamāsādayeyuḥ // 67-68 //
74

atraiva vaiṣamyāt padayugaṃ vyācaṣṭe
pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat / tantraloka.4.69a
anyonyamiti -- yataḥ pustakādhītavidyā ato dīkṣāsamayavarjitāḥ, yataśca dīkṣāsamayavarjitāḥ ataśca pustakādhītavidyā iti //
evamakalpitakalpakaṃ gurumabhidhāya kalpitamapi abhidhātumupakramate
yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam // 69 // tantraloka.4.69b
guroḥ sa śāstramanvicchustaduktaṃ kramamācaret / tantraloka.4.70a
yaḥ kaścit punaḥ śāstraparāmarśamantareṇa sattarkātmikāṃ śuddhavidyākhyāṃ saṃvidaṃ nābhyeti -- yasya svata eva sattarko nodiyāt, sa kasyāpi akalpitāderguroḥ sakāśāt śuśrūṣādinā śāstramanveṣṭumicchuḥ
75

san vṛddhavyavahārādyadhigataṃ śāstroktameva `idaṃ kṛtvā idaṃ kuryāt' ityevamātmakaṃ kramamācaret, yenāsya gurvārādhanakrameṇa śuddhavidyodayaḥ syāditi // 69 //
tadāha
yena kenāpyupāyena gurumārādhya bhaktitaḥ // 70 // tantraloka.4.70b
taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ / tantraloka.4.71a
abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ // 71 // tantraloka.4.71b
sannapyaśeṣapāśaughavinivartanakovidaḥ / tantraloka.4.72a
iha khalu
`tamarādhya tatastuṣṭāddīkṣāmāsādya śāṃkarīm /'
ityādiśāstroktakrameṇa prathamaṃ guroreva tāvadārādhanaṃ
76

kāryaṃ, tacca nopāyamantareṇa bhavet -- ititarām tatsvīkāre yatitavyam, sa ca naikaḥ -- ārādhanīyānāmānaikyāt, kaściddhi śuśrūṣayā, kaściddhanena, kaścicca pratividyādinā ārādhyate, iti `yena kenāpyupāyena' iti sāmānyenoktaṃ -- yasya hi yathārādhanaṃ siddhyati tasya tathā kāryamiti bhāvaḥ, tacca na dṛṣṭavatkāryārthameva kāryam, ityuktaṃ `bhaktita' iti, ārādhitācca tasmāddīkṣākramasaṃbandho bhavet -- yenāsya śāstrādhigamaḥ siddhyet, anyathā hi śāstraśravaṇamātre.api adhikāro na syāt, tadadhigame punaḥ kā nāma saṃbhāvaneti bhāvaḥ, yaduktam
`adīkṣitānāṃ purato noccarecchivasaṃhitām /'
iti / tadanantaraṃ ca
`saṃhitāpāragasyeha sekaḥ kāryo.anyathā nahi /'
ityādyuktadṛśā `abhiṣekam' arthāt tasmādeva guroḥ samyak pūrṇajñānādirūpatvenāsādya, yaḥ sarvatraiva


paṃ.. 13 kha.. pu.. noccarecchāstrapaddhatimiti pāṭhaḥ /

77


parānugrahādāvadhikṛto bhavet, sa punarācāryāntareṇa niṣpāditattvāt kalpito.api san, aśeṣasya pāśaughasya, viśeṣeṇa -- niḥsaṃskāraṃ, nivartane kovidaḥ -- pragalbhate ityarthaḥ / anena kalpitatve.api asya phalataḥ kaścidakalpitānna viśeṣaḥ -- ityāveditam / parameśvara eva hi ācāryamūrtimāśritya aśeṣapāśaughavinivartanaṃ kuryāt, taduktam
`yasmānmaheśvaraḥ sākṣātkṛtvā mānuṣavigraham /
kṛpayā gururūpeṇa magnāḥ proddharati prajāḥ //'
iti / tadatra kiṃ vastutaḥ kalpitākalpitavibhāgena iti bhāvaḥ // 70-71- //
evamakalpitatve.api kasyacidyathā svātmajñānapāripūrṇyāya bhāvanādinā kalpitatvamapi saṃbhavediti `akalpitakalpakaḥ' uktaḥ, tathā kalpitasyāpi gurvādyanapekṣameva svapratibhābalāt kvacicchāstre.adhigamo jāyate -- ityakalpitatvaṃ
78

bhavet, iti kalpitākalpitākhyaṃ gurumapyabhidhātumāha
yo yathākramayogena kasmiṃścicchāstravastuni // 72 // tantraloka.4.72b
ākasmikaṃ vrajedbodhaṃ kalpitākalpito hi saḥ / tantraloka.4.73ab
yaḥ kaścitkalpito guruḥ, kasmiṃścit -- lokottare śāstrīye pāramārthikaprameyarūpe vastuni, ākasmikaṃ -- gurvādyanapekṣameva, yathākramayogena -- yathāvastu, bodhamāsādayet, sa kalpitatve.api svayameva bodhapravṛtterakalpitaḥ // 72- //
nanu kalpitasya guroḥ kvacidaṃśe yadyakalpitatvaṃ bhavet tāvatā kim ? ityāśaṅkyāha
tasya yo.akalpito bhāgaḥ sa tu śreṣṭhatamaḥ smṛtaḥ // 73 // tantraloka.4.73b


paṃ.. 4 ka.. kha.. pu.. śāstravartmani iti pāṭhaḥ /

79


utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ / tantraloka.4.74a
śreṣṭhatamatve śuddhavidyātāratamyakṛta utkarṣo hetuḥ -- śuddhavidyāyā eva taratamabhāvo hi akalpitatvādau nimittamiti bhāvaḥ // 73- //
nanu `kalpitasyākalpitasya vā guroḥ phale na kaścidviśeṣaḥ' iti samanantaramevoktaṃ, tadakalpitasya kalpitāpekṣayā śreṣṭhatamatve kiṃ nimittam ? ityāśaṅkyāha
yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ // 74 // tantraloka.4.74b
tathā sāṃsiddhikajñānādāhṛtajñānino.adhamāḥ / tantraloka.4.75a
tatsaṃnidhau nādhikārasteṣaṃ muktaśivātmavat // 75 // tantraloka.4.75b
80

kiṃ tu tūṣṇīṃ-sthitiryadvā kṛtyaṃ tadanuvartanam / tantraloka.4.76a
yadyapi bhedeśvaravāde
`...... pareha śivasamatā /'
ityādyukteḥ aṇūnāṃ sarvajñatvasarvakartṛtvādyabhivyakteraviśeṣāt `śivasāmyaṃ nāma muktiriṣyate' tathāpi muktāṇubhyo.asyāsti viśeṣo -- yadayamanādisiddha iti, teṣaṃ punaḥ sarvajñatvādi tadupādhikam, iti yathā sarvajñatvādyaviśeṣe.api tasmānmuktaśivā nyūnāḥ, tathaiva akalpitādapi guroḥ kalpitādayaḥ, asya hi svata eva pravṛtteranupādhikaṃ jñānam, eṣāṃ punaḥ paropādhikamiti, ata eva yathā paraśivasaṃnidhau muktaśivānāṃ sṛṣṭyādyadhikāritve nāghikāraḥ, tathaiva sāṃsiddhikasya guroḥ saṃnidhāne kalpitādīnāṃ dīkṣādau, iti yuktamuktam `akalpitaḥ śreṣṭhatamaḥ' iti / nanu yadyevaṃ tat kiṃ tatsaṃnidhau muktāṇuvat
81

kalpitādayo.api kiṃcit kurvanti na vā ? ityāśaṅkyoktaṃ `kiṃ tu tūṣṇīṃsthitiḥ' ityādi // 74 // 75- //
nanu iha svataḥ pravṛttatarkasyāpi akalpitasya yannāma śāstrādisāpekṣatvaṃ prāguktaṃ, tat kimasya dūṣaṇamuta bhūṣaṇam ? ityāśaṅkyāha
yastvakalpitarūpo.api saṃvādadṛḍhatākṛte // 76 // tantraloka.4.76b
anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ / tantraloka.4.77a
yaḥ punarakalpitarūpo.api guruḥ svānubhavamātragocarasya svayaṃpravṛttasya jñānasya paratrāpi tathopalabhyamānatvātmanā saṃvādanena `evametat nānyathā' ityevaṃ-rūpaṃ dārḍhyaṃ kartum anyato -- guruśāstrādeḥ samastāt, gurutaḥ śāstrato vā vyastāt, prāptātiśayaḥ sa svātmani nairākāṅkṣyeṇa
82

`sākṣādbhairavaḥ' pūrṇaparasaṃvidāviṣṭa
ityarthaḥ // 76- //
nanu kathaṃ saṃvādamātrādeva etatsyāt ? -- ityāśaṅkyāha
yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt // 77 // tantraloka.4.77b
ātmapratyayitaṃ jñānaṃ pūrṇatvādbhairavāyate / tantraloka.4.78a
yataḥ śāstrādhigamakrameṇa śāstrajñaguruprajñāyā anuśīlanācca `itthamidaṃ, nānittham' ityevaṃ-rūpāt paryālocanāt sasaṃvādaṃ sat jñānam ātmani saṃjātapratyayam `evamevaitat, nānyathā' ityevaṃniścayotpādāt dārḍhyaṃ prāptam, ata eva nairākāṅkṣyāt pūrṇaṃ sat bhairavāyate -- nirāśaṃsānuttaraparajñānarūpatayā prasphurati, ityarthaḥ // 77- //
83

ata evāgamo.apyevam, ityāha
tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ // 78 // tantraloka.4.78b
tripratyayamidaṃ jñānamiti yacca niśāṭane / tantraloka.4.79a
tatsaṃghātaviparyāsavigrahairbhāsate tathā // 79 // tantraloka.4.79b
tripratyayamiti, yaduktaṃ tatra
`tripratyayamidaṃ jñānamātmā śāstraṃ gurormukham /'
iti, tenākalpitasyāpi gurvādyapekṣaṇena hetunā, śrīkiraṇādau yat paratattvajñāne gurvādi kāraṇatrayamuktaṃ tat saṃghātādirūpatvena, tathā -- uktena prakāreṇa, bhāsate -- sarvasyaiva anubhavasiddhatayā prasphuratītyarthaḥ, saṃghātaḥ -- samastatvaṃ, viparyāsaḥ -- uktakramānyathābhāvaḥ, kasyacit svataḥ pravṛtte.api jñāne guruśāstrābhyāṃ pūrṇatā bhavet, iti bhāvaḥ,
84

vigraho -- vyastatvaṃ, -- kasyaciddhi gurvādibhirekakaireva jñānaṃ jāyate, ityāśayaḥ // 78 // 79- //
nanu yadi nāma paratattvajñāne gurvādīnāṃ samastānāmeva kāraṇatvaṃ, tat kathaṃ vyastānāmapyuktaṃ, vyastattve.api vā ekasmādeva kāryasiddheḥ kimanyena ? ityāśaṅkyāha
karaṇasya vicitratvādvicitrāmeva tāṃ chidam / tantraloka.4.80a
kartuṃ vāsīṃ ca ṭaṅkaṃ ca krakacaṃ cāpi gṛhṇate // 80 // tantraloka.4.80b
tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ / tantraloka.4.81a
takṣādayo hi karaṇasya chidikriyāyāṃ sādhakatamasya vāsyādervicitratvāt tathāvidhāmeva tāṃ chidaṃ -- dvaidhībhāvaṃ kartuṃ samastamasamastaṃ vā tadupādadate, iti vākyārthaḥ / loke hi sarale yathā
85

yathā mahati dāruṇi vāsyādibhirvyastairavacchedaḥ kriyate vakrakoṭarādau ca samastairityāśayaḥ / nanu karaṇavaicitryāt kāryavaicitrye nāsti vivādaḥ, tat vāsyādeḥ karaṇasya bhedācchidikriyāpi bhinnabhinnaiva, iti -- vyastaiḥ samastairvā kathamebhirekameva kāryaṃ kriyate ? ityāśaṅkyāha `tāvacca' ityādi, tāvat -- tattadvāsyādikaraṇanirvartyamiyat yacchedanaṃ taddhyekaṃ, na bhinnabhinnaṃ, tathaiva cicchidiṣātmana ekasyaiva ādyasyābhisaṃdhānasya bhāvāt -- parāmarśabhedādeva hi parāmṛśyabhedo bhavediti bhāvaḥ, evamekasyāmapi chidikriyāyāṃ vāsyādīnāṃ samastānāṃ vyastānāṃ ca karaṇatve na kaściddoṣaḥ // 80- //
etadeva prakṛte yojayati
itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ // 81 // tantraloka.4.81b
86

na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt / tantraloka.4.82a
pramātrāśvāsaparyanto yato.adhigama ucyate // 82 // tantraloka.4.82b
āśvāsaśca vicitro.asau śaktipātavaśāttathā / tantraloka.4.83a
pramite.api pramāṇānāmavakāśo.astyataḥ sphuṭaḥ // 83 // tantraloka.4.83b
karaṇasya -- gurvādeḥ, svakam -- ananyasādhāraṇaṃ, vapuḥ -- svarupaṃ, tarkajñānātmikāyāṃ mitau, ittham -- uktena vyastasamastātmanā prakāreṇaiva vācyaṃ, yadyapi gurvāderekaikasyāpi tattvādhigame.asti sādhakatamatvaṃ, tathāpi yāvatā pramāturākāṅkṣā viramet, tāvadeva eṣāṃ vyastānāṃ samastānāṃ vā viniyogaḥ, ityākūtam, ata eva na mānaṃ nāma mānatvātsvatantram ityeva balātkāreṇa pramātrapekṣāṃ vinā adhigamaṃ vidadhyāt, adhigamo
87

hi nāma `jñāto.ayaṃ mayārthaḥ' ityevaṃparyavasānaḥ pramāturāśvāsaḥ, sa eva cennotpannaḥ ko nāma adhigamārthaḥ, sa ca āśvāsaḥ śaktipātasya tīvratamatvādibhedāt tathā tīvratamatvādinaiva krameṇa vicitro, yena -- gurvādervyastāt samastādvā utpadyate ityāśayaḥ, ata eva bahiḥ pramite.api arthe pramāturāśvāsānutpādāt pramāṇāntarāṇāmasti nirbādha upayogaḥ // 81 // 82-83- //
nanu arthālokādirūpā sāmagrī cenna saṃghaṭitā, tat jñānameva notpadyate, iti kastatra adhigamārthaḥ atha cet saṃghaṭitā, tat prathamākṣasaṃnipāta eva pratyayāntarānapekṣiṇaḥ pramāturanadhigatārthaviṣayo.adhigamaḥ syāt, evamapi uttarakālaṃ dhārāvāhīni vijñānāni tatra cetpravartante, tat pravartantāṃ nāma, ko doṣaḥ, teṣāṃ punastatraiva pramāṇatvaṃ na bhavet -- ādyenaiva jñānakṣaṇena
88

apūrvasyārthasya prakāśanāt, apūrvārthaprakāśatvameva hi nāma pramāṇatvam, yadāhuḥ
`anadhigataviṣayaṃ pramāṇam, ajñātārthaprakāśo vā /'
iti, pramāturapi etāvataiva phalavattvaṃ `jñāto.ayaṃ mayārthaḥ' ityevaṃsaṃtoṣābhimānāt, na ca etat auttarakālikānāṃ dhārāvāhināṃ vijñānānāṃ saṃbhavati, iti kathamuktaṃ `pramite.api pramāṇānāmavakāśaḥ' iti ? ityāśaṅkyāha
dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā / tantraloka.4.84a
priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati // 84 // tantraloka.4.84b
dṛṣṭvā dṛṣṭveti -- ābhīkṣṇyenāśleṣasaṃcarvaṇayorapi asau arthāllabhyate, ciraśabdādvā -- tena rūpajñānātmakaiḥ sparśajñānātmakaistatpṛṣṭhabhāvivikalpajñānātmakaiśca śataśaḥ pravṛttaiḥ pramāṇaiḥ pramitāyāṃ
89

priyāyāṃ yeṣāmāśvāsalakṣaṇaḥ paritoṣo jāyate, tān prati kiṃ brūmaḥ -- pramātrāśvāsaparyantasyādhigamasya ādyenaiva jñānakṣaṇena utpāde.anubhavavirodhānna kiṃcit, iti yāvat, ataśca
`ekasyārthasvabhāvasya pratyakṣasya sataḥ svayam /
ko.anyo na bhāgo dṛṣṭaḥ syādyaḥ pramāṇaiḥ parīkṣyate //'
ityādyuktamayuktameva, iti bhāvaḥ, tena
`yatrāpi syātparicchedaḥ pramāṇairuttaraiḥ punaḥ /
nūnaṃ tatrāpi pūrveṇa so.artho nāvadhṛtastathā //'
ityādyuktayuktyā pūrvapramāṇānadhigataḥ kaścidapūrva evāṃśaḥ pramāṇāntarairavaśyamadhigamyate,
yena paryante pramātuḥ samāśvāsotpādaḥ syāt / yat punaranyaiḥ
`naivādhikaparicchedaḥ pramāṇairuttarairdhruvam /
dhārāvāhiṣu bodheṣu ko.adhiko.arthaḥ prakāśate //'
ityādyuktyā gṛhītagrāhiṇāmapi dhārāvāhināṃ


paṃ.. 9 ga.. pu.. so.artho vāvadhṛta iti, tadapekṣayā paṃ.. 10 ṭīkāyānapi pramāṇādhigata iti pāṭhāntaraṃ ca vartate /

90


vijñānānāṃ prāmāṇyamuktaṃ, tanna yuktaṃ -- vyarthatvādidūṣaṇaśatopanipātāt, tasmādekasminnapi arthe.anekapramāṇapravṛttyātmani saṃplave.api nādhigatasyaiva arthasyādhigamaḥ, iti -- na pramāṇāntarāṇāṃ niṣprayojanatvaṃ, tairapi -- apūrvasyārthasya prakāśanāt, yadyevaṃ tadauttarakālikānāṃ dhārāvāhināṃ vijñānānāṃ svārasikyāṃ pravṛttāvapūrvārthaprakāśo na kadācidapi viramet, ityanavasthāpi na syāt -- pramātrāśvāsalakṣaṇasya anulaṅghanīyasyāvadherbhāvāt / evamapi ekasminnevārthe pramāturanekaiḥ pramāṇaiḥ pravṛttaiḥ saṃbhūyāpūrvatayā prakāśo jāyate, -- ityeṣāṃ pūrvāpekṣamuttareṣāṃ prāmāṇyam, uttarāpekṣaṃ ca pūrveṣām -- ityanyonyāśrayatāpi na syāt, atrānyonyāpekṣasyaiva prāmāṇyasyābhāvāt, apūrvārthaprakāśādhīnaṃ hi jñānānāṃ prāmāṇyam, sa cāpūrvārthaviṣayaḥ prakāśaḥ sarveṣāmeva pṛthakpṛthagavasthitaḥ, iti -- ko nāma anyonyāśrayatāyā avakāśaḥ, saṃplavo hi dharmyabhiprāyeṇocyate
91

`ekasminnevārthe.anekapramāṇapravṛttiḥ' iti, vastutaḥ punaranekadharmaviśeṣite dharmiṇi kenacit kaściddharmaviśeṣo.apūrvatayā prakāśate, yadvaśāt -- tattaddharmādhigatipuraḥsarīkāreṇa pūrṇena rūpeṇa dharmiṇamadhigamya pramātuḥ paryante samāśvāso jāyate iti // 84 //
tadetadāha
itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ / tantraloka.4.85a
na vyarthatā nānavasthā nānyonyāśrayatāpi ca // 85 // tantraloka.4.85b
idānīṃ tarkatattvānuṣaktaṃ gurusatattvamupasaṃharan tadānantaryeṇānujoddeśoddiṣṭaṃ yogāṅgānupayogitvamapi vaktumupakramate
evaṃ yogāṅgamiyati tarka eva na cāparam / tantraloka.4.86a
92

antarantaḥ parāmarśapāṭavātiśayāya saḥ // 86 // tantraloka.4.85b
evamiyati -- gurusatattvātmani prameye pratipādite, tarka eva uttamaṃ yogāṅgaṃ, na punaraparaṃ yamādi kiṃcit, iti paryavasitam, yataḥ sa evāntarantar -- yathāyathaṃ saṃvitsaṃnikarṣeṇa śuddhavidyātmanaḥ parāmarśasya pāṭavātiśayaṃ janayet, yena ante yoginaḥ parasaṃvitsākṣātkāraḥ syāt, taduktaṃ
`labdhabhūmerviraktasya tajjayopāyapeśalaḥ /
ūho nāma vitarkoktiḥ pravicārekṣaṇātmakaḥ //
yadyatsātiśayaṃ sthānaṃ bhogena samadhiṣṭhitam /
vinaśvareṇa saṃdehamūlena sumalīmasam //
kimanena vikalpoktivyavahārātmanā tvalam /
asmādanyadviśiṣṭena bhogena paripūritam //'
ityādi /
`padaṃ padavatāṃ śreṣṭhaṃ svatejogūḍhalocanam /
tadekaṃ nirvitarkaṃ syātprabhoḥ sthānamanāturam //
śeṣāṇi savitarkāṇi saṃtyājyāni mumukṣubhiḥ /
na vitarkaṃ vinā tāni tyaktaṃ yogaprayoktṛbhiḥ //


paṃ.. 17 kha.. pu.. anuttaramiti pāṭhaḥ /

93


śakyante muniśārdūla tasmāttarko.api yujyate /
yogino.aṅgatvamāpannaḥ svopakārāya ceṣṭate //'
ityantam // 86- //
nanu samāne.api yogāṅgatve tarkasyaivottamaṃ yogāṅgatvaṃ, na punaryamādīnāmityatra kiṃ nimittam ? ityāśaṅkyāha
ahiṃsā satyamasteyabrahmacaryāparigrahāḥ / tantraloka.4.87a
iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ // 87 // tantraloka.4.87b
tapaḥprabhṛtayo ye ca niyamā yattathāsanam / tantraloka.4.88a
prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam // 88 // tantraloka.4.88b
prabhṛtinā śaucādaya uktāḥ, yaduktam
`śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ /'
94

iti, evamādayaḥ sarve saṃvittau sākṣānnopayoginaḥ iti saṃbandhaḥ, sākṣādgrahaṇena pāramparyeṇa punaryeṣāmupayogitvaṃ bhavedapi nāma -- iti sūcitam, eṣāṃ sākṣādanupayogitve hetuḥ -- `sarvametadbāhyavijṛmbhitam' iti // 87 // 88- //
na caitadyuktimātreṇaiva siddhaṃ, yāvadāgamenāpi, ityāha
śrīmadvīrāvalau coktaṃ bodhamātre śivātmake / tantraloka.4.89a
cittapralayabandhena pralīne śaśibhāskare // 89 // tantraloka.4.89b
prāpte ca dvādaśe bhāge jīvāditye svabodhake / tantraloka.4.90a
mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ // 90 // tantraloka.4.90b
95

prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate / tantraloka.4.91a
rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ// 91 // tantraloka.4.91b
cittasya cetyagrāsīkaraṇakrameṇa cetayitari yaḥ pralayo -- viśrāntiḥ, sa eva ananyagamanātmā bandhaḥ, tena śaśisahite bhāskare -- prāṇāpānapravāhe pralīne, madhyadhāmalayāducchinnasvavāhe, ata eva jīvaḥ -- udāna eva ādityaḥ tattatprameyādidāhyavastūpādānāt agniḥ, tasmin madhyordhvavāhakrameṇa dvādaśāntaṃ prāpte sati -- pramāṇaprameyavyavahārocchedena pramātaryeva parāṃ kāṣṭhāmadhirūḍhe, niḥśreyasātmaparaśreyorūpe svabodhake svaprakāśe bodhamātre arthādudite, yaḥ kaścidanubhavaviśeṣaḥ sa eva mokṣaḥ kathitaḥ,
`śaśibhāskarasaṃyogājjīvastanmātratāṃ vrajet /
atra brahmādayo līnā muktaye mokṣakāṅkṣiṇaḥ //'
96

ityādinā tatraiva prāgupadiṣṭo, na tu darśanāntaravannimittāntarasamadhigamyaḥ, ata eva recakādirūpaḥ prāṇāyāmo nirarthakaḥ -- tena na kaścinmokṣalakṣaṇo.arthaḥ siddhyati ityarthaḥ / evaṃ bhagavatā praśnite bhagavatīpraśnārthameva siddhāntīkartum
`satyametanmahāprājña prāṇāyāmo na kāraṇam /'
ityupakramya
`prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /'
ityādinā parapakṣe bādhakaṃ pramāṇamupanyasya svapakṣe sādhakaṃ pramāṇaṃ darśayati `rahasyaṃ vetti yo yatra' ityādi, rahasyaṃ -- pramāṇādyapravṛtteḥ sarvajanāgocaraṃ pramātṛmātrasatattvaṃ paraṃ tattvaṃ, yo.abhijānāti -- sākṣātkuryāt, sa svayaṃ muktaḥ san, anyeṣāmapi mocakaḥ, prāṇāyāmasya ānarthakyābhidhāne yamādīnāmapi daṇḍāpūpīyanyāyena tat arthasiddham, iti pṛthak noktam, `bodhamātre śivātmake' ityanena punaḥ prāk
97

paṭaladvayoktamarthajātaṃ saṃkṣipyopakṣiptam // 89 // 90 // 91- //
nanu yamādi yadi bāhyavijṛmbhitatvāt na saṃvittāvupayogi, tadastu, ko doṣaḥ, pratyāhārādi punarbāhyātpratyāvṛttaṃ sat, antareva labdhapraroham, iti tadapi kathaṃ na tatropayuktam ? ityāśaṅkyāha
pratyāhāraśva nāmāyamarthebhyo.akṣadhiyāṃ hi yaḥ / tantraloka.4.92a
anibaddhasya bandhasya tadantaḥ kila kīlanam // 92 // tantraloka.4.92b
cittasya viṣaye kvāpi bandhanaṃ dhāraṇātmakam / tantraloka.4.93a
tatsadṛgjñānasaṃtāno dhyānamastamitā param // 93 // tantraloka.4.93b
98

yadā tu jñeyatādātmyameva saṃvidi jāyate / tantraloka.4.94a
grāhyagrahaṇatādvaitaśūnyateyaṃ samāhitiḥ // 94 // tantraloka.4.94b
ayaṃ hi nāma pratyāhāro -- yadarthebhyo rūpādibhyaḥ pratyāhṛtānāṃ cakṣurādīndriyajñānānām antaḥ kīlanaṃ -- cittasvarūpānukārāyamāṇatayā svātmāyattatāsādanam, yaduktam
`svaviṣayāsaṃprayoge cittasya svarūpānukāra ivendriyāṇāṃ pratyāhāraḥ /' (yo.. sū.. 2-54)
iti, tadeva ca anibaddhasya
`saṃsāro.asti na tattvatastanubhṛtāṃ bandhasya vārtaiva kā /'
ityādinyāyena alabdhaprarohasyāpi bandhasya, kīlanaṃ -- dārḍhyāpādanam `parasyā hi saṃvidaḥ svasvātantryāt gṛhītasaṃkocāyā deśādyavacchinnatvaṃ nāma bandhaḥ' sa eva cātra kutaścit pratyāhṛtānāmindriyāṇāṃ
99

kutracidavasthāpanādupodvalīkṛtaḥ, iti kathaṃ nāma pratyāhārādeḥ saṃvitsākṣātkārāyopayogaḥ -- vyāpikāyā hi saṃvidaḥ kathaṃ nāma kutracidevopalambho bhavet iti bhāvaḥ, yaduktam
`yatra yatra mano yāti tatra tatraiva dhārayet /
calitvā kutra gantāsi sarvaṃ śivamayaṃ yataḥ //'
iti / evaṃ dhāraṇādāvapi avaseyam, tatra hi kandādau niyata eva deśe `cittasya bandho rūpam' yaduktam
`deśabandhaścittasya dhāraṇā /' (yo.. sū.. 3-1)
iti / dhyāne.api sajātīyānāmeva jñānānāṃ pravahadrūpatvaṃ nāma rūpaṃ, na vijātīyānām, ityatra niyatākārāvacchinnatvam / yaduktam
`tatra pratyayaikatānatā dhyānam /' (yo.. sū.. 3-2)
iti, ata eva `astamitā param' ityuktam / samādhāvapi jñānajñeyākhyarūpadvayatiraskāreṇa dhyeyātmajñeyamātrapratibhāsa
100

eva rūpam, ityatra niyata evākāro.avacchedakaḥ, yaduktam
`tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ /' (yo.. sū. 3-3)
iti // 92 // 93 // 94 //
nanu yamādīnāṃ pañcānāmapi bahiraṅgatvāt yadi saṃvittau nopayogaḥ, tat tāvadāstām
`trayamantaraṅgaṃ pūrvebhyaḥ /' (yo.. sū. 3-7)
iti teṣāṃ kimiti nāma na tatropayogaḥ ? ityāśaṅkyāha
tadeṣā dhāraṇādhyānasamādhitritayī parām / tantraloka.4.95a
saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute // 95 // tantraloka.4.95b
`anibaddhasya bandhasya tadantaḥ kila kīlanam' ityādyuktyā bandhakatvāderhetoḥ // 95 //
101

nanu yadyevaṃ tadyamādīnāmaṣṭānāmapi yogāṅgānāṃ kimarthamabhidhānam ? ityāśaṅkyāha
yogāṅgatā yamādestu samādhyantasya varṇyate / tantraloka.4.96a
svapūrvapūrvopāyatvādantyatarkopayogataḥ // 96 // tantraloka.4.96b
antyeti -- ante sādhuḥ, aṣṭānāṃ yamādīnāmaṅgānāmupeyatvena yogya iti, yamā niyamānāmupāyo, niyamāśca āsanasya -- ityādikrameṇa yamādīnāmaṣṭānāmapi pūrvapūrvopāyatvena yogāṅgatvaṃ varṇitam, yathaiṣāmupeyarūpatvāt pāryantike tarke dvāradvāribhāvenopayogaḥ syāt, yasmādaṣṭābhirapi etairaṅgairupaskṛtamateryogina evaṃ svaparāmarśo jāyate, yenāsya jhaṭityeva svasaṃvittisākṣātkāro bhavet, yannāma atra yogasya svadarśanoktāni ṣaḍaṅgānyapahāya pātañjalīyaṃ yamādyaṅgāṣṭakamuktaṃ, tatrāyamāśayo -- yat kvacidapi etadaṅgāṣṭakātiriktam
102

anyadaṅgāntaraṃ nāsti, iti sarvatra tarkasyaivāṅgāntarāṇyupāyaḥ, sa ca svasaṃvitsākṣātkārasyeti // 96 //
etadevopapādayati
antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ / tantraloka.4.97a
buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi // 97 // tantraloka.4.97b
yataḥ khalu saṃvidi, antar -- abhedena, jātaprarohaṃ saṃvedyamānaṃ sat tadyamādi, taddvārā -- saṃvinmukhenaiva, nahi asaṃviditiṃ kiṃcidapi vastu vyavahārayogyaṃ bhavet, iti bhāvaḥ, abhyāsāt -- paunaḥpunyena sevanāt, dehādāvarpyaṃ -- dehādi yathā śanaiḥ śanaiḥ saṃskārapāṭavena tathaiva prarohamiyādityarthaḥ, tadyathā āsanādi dehe, prāṇāyāmādi prāṇe, pratyāhārādi buddhāviti / saṃvidi
103

punareṣa dehādau prarūḍhasya yamādeḥ taddvāreṇa abhyāsabalāt prarohotpādanāt sa nyāyo na bhavet, saṃvidi hi yamādeḥ prarohaḥ paṭīyastvamucyate, sa eva ca nāma saṃskāraḥ, na ca saṃvit saṃskāryā, saṃskāro hi atiśayaḥ, sa ca nāsyāṃ saṃbhavet -- asaṃvidrūpatāpatteḥ, tena parādvayarūpāyāṃ nityoditāyāmasyāṃ yamāderna kiṃcitprayojanam -- iti tātparyam, yaduktam
`antaḥ saṃvidi yannirūḍhamabhitastatprāṇadhīvigrahe
saṃcāryeta kathaṃ tatheti ghaṭate tatrābhyupāyakramaḥ /
ye tvabhyāsapathena saṃvidamimāṃ saṃskartumabhyudyatā
ste kiṃ kutra kathaṃ nu vā vidadhatāmityatra saṃdihmahe //'
iti // 97 //
atha vā dehādidvāreṇa saṃvidyabhivyaktilakṣaṇo.atiśayo bhavet, ityāha
atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam / tantraloka.4.98a
104

sarvātmakatvāttatrastho.apyabhyāso.anyavyapohanam // 98 // tantraloka.4.98b
yadvā parādvayadarśane
`pradeśo.api brahmaṇaḥ sārvarūpyamanatikrāntaścāvikalpyaśca /'
ityādinītyā dehāderapi saṃvidrūpatvena sarvātmakatvāt, tatra prāṇādāvavasthito.api yamādīnāmabhyāsaḥ, anyeṣāṃ bhedaniṣṭhānāmayamādirūpāṇāṃ hiṃsādīnāmapohanam, evaṃ hi yathātmani hiṃsā na kāryā, tathā paratrāpi -- iti svaparayorātmarūpatayāvabhāvasanena bhedavigalanāt saṃvida evābhivyaktirbhavet, iti bhāvaḥ // 98 //
nanu yadyatra abhyasyate taccet tatra saṃskāradārḍhyāt pāṭavātiśayaṃ yāyāt, ityastu ko doṣaḥ, tat punaranyavyapohanamādhātuṃ kathamutsahate -- yena kāryāntaramapi utpadyeta ? ityāśaṅkāṃ śamayituṃ dṛṣṭāntayati
105

deha utplutisaṃpātadharmojjigamiṣārasāt / tantraloka.4.99a
utplāvyate tadvipakṣapātāśaṅkāvyapohanāt // 99 // tantraloka.4.99b
utplutiḥ -- ūrdhvaṃ plavanaṃ, tasyāḥ paunaḥpunyena saṃbhavāt yaḥ saṃpātastaddharmā yeyamudgantumicchā tasyā rasaḥ -- punaḥpunarabhyāsādādarātiśayaḥ tato hetoḥ, yathā dehaḥ tasyojjigamiṣārasasya vipakṣabhūto yastiryagadhaśca pātaḥ tadāśaṅkāyā vyapohanamadhikṛtya, utplāvyate -- aṅgaśramādinordhvaplavane yogyaḥ kriyate ityarthaḥ, -- tena ūrdhvaṃ plavanābhyāsena adhaḥpātādi dehe vyapohyate -- ityanyadabhyasyato.api anyanivṛttirbhavediti bhāvaḥ // 99 //


paṃ.. 9 ka.. pu.. tadāśaṅkyā iti pāṭhaḥ /

106


etadeva prakṛte yojayati
guruvākyaparāmarśasadṛśe svavimarśane / tantraloka.4.100a
prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane // 100 // tantraloka.4.100b
evaṃ śiṣyasya pāṭhacintanādau viṣaye punaḥ punarabhyāsātiśayāt, guruvākyaparāmarśānuguṇe svaparāmarśe, uditasya svaparāmarśasya, vipakṣabhūtānāṃ mauḍhyādīnāmapi vyudāsaḥ ...... // 100 //
nanu guruvākyabalādevāsya mauḍhyādīnāmapi vyudāsaḥ sidhyediti antargaḍuprāyeṇa svavimarśenāpi ko.arthaḥ ? ityāśaṅkyāha
nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā / tantraloka.4.101a
dhiyi ropayituṃ tena svaprabodhakramo dhruvam // 101 // tantraloka.4.101b


paṃ.. 8 kha.. pu.. ucitasyeti pāṭhaḥ /

107


nahi nāmāsya śiṣyasya svabalādeva guruṇā cintādyātma svaṃ jñānaṃ, pāṭhyamāno vā svaḥ śabdaḥ tadbuddhau prarūḍhaṃ kartuṃ śakyaṃ, yāvadasya svaparāmarśo na syāt, yataḥ svavimarśaṃ vinā hi asau guruvākyamavadhārayitumapi nālaṃ, kā punarmauḍhyādinivṛttau saṃbhāvanāpi bhavet, tasmānniścitameva svasyātmīyasya śuddhavidyārūpatvāt prakṛṣṭasya parāmarśātmanaḥ bodhasya kramo.astīti śeṣaḥ // 101 //
yanmāhātmyādavadhānaśālināṃ svapnānubhūtamapi vastu arthakriyāparyantāṃ sākṣātkārarūpatāmeti, ityāha
ata eva svapnakāle śrute tatrāpi vastuni / tantraloka.4.102a
tādātmyabhāvanāyogo na phalāya na bhaṇyate // 102 // tantraloka.4.102b
ataḥ -- svaparāmarśasya sadbhāvādeva, tatra asadarthopalambhātmanyapi
108

svapnasamaye kasmiṃścitśrute.api vastuni viṣaye stryādāviva tādrūpyeṇa punaḥpunarabhyāsātmā bhāvanāyogaḥ kriyamāṇaḥ phalāya na na bhaṇyate -- jāgarocitārthakriyākāritayā sākṣātkriyate ityarthaḥ // 102 //
nanu yadviṣayo.ayaṃ nāma svaparāmarśa iṣyate, tayoḥ pāṭhacintanayoreva kiṃ svarūpam ? ityāśaṅkyāha
saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ / tantraloka.4.103a
tadādare tadārthastu cinteti paricarcyatām // 103 // tantraloka.4.103b
saṃketasya -- sāṃketikasyārthasyānādaraḥ -- upekṣā, ata eva `śabdaniṣṭham' ityuktaṃ, na punararthaniṣṭhamapi, tadādare śabdāpekṣāyāṃ śabdapratītipuraḥsarīkāreṇa hi arthapratītiriti bhāvaḥ // 103 //


paṃ.. 11 ka.. pu.. tadarthasthā iti pāṭhaḥ /

109


evametatprasaṅgādabhidhāya prakṛtamevānusarati
tadadvayāyāṃ saṃvittāvabhyāso.anupayogavān / tantraloka.4.104a
kevalaṃ dvaitamālinyaśaṅkānirmūlanāya saḥ // 104 // tantraloka.4.104b
taditi -- uktāddhetoḥ, abhyāsa iti yamādīnām / nanu yadi nāmāyamanupayuktaḥ tatkimarthamuktaḥ ? ityāśaṅkyāha -- kevalamityādi / 104 /
nanu yadyevaṃ tatkathaṃ svaparāmarśātmanastarkasya dvaitaśaṅkānirmūlatvaṃ prāguktam ? ityāśaṅkyāha
dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam / tantraloka.4.105a
tattarkasādhanāyāstu yamāderapyupāyatā // 105 // tantraloka.4.105b
varṇitamiti tarkatattvacarcāvasare, uktaṃ ca
110

`anena lakṣayedyogī yogasiddhipravartakam /
nivartakaṃ ca yadvastu bahudhā saṃvyavasthitam //'
iti, tasmāt yamādīnāṃ yaddvaitaśaṅkānirmūlakatvamuktaṃ tat tarkopāyatvātpāramparyeṇa, ityeṣāṃ tadeva mukhyatayābhidhānīyam, ityāha -- `tattarketyādi' tena tarkasyaiva saṃvittau sākṣādupāyatvaṃ, netareṣām ityuktaṃ bhavet // 105 //
na caitat niṣpramāṇakamityāha
uktaṃ śrīpūrvaśāstre ca na dvaitaṃ nāpi cādvayam / tantraloka.4.106a
liṅgāpūjādikaṃ sarvamityupakramya śambhunā // 106 // tantraloka.4.106b
vihitaṃ sarvamevātra pratiṣiddhamathāpi vā / tantraloka.4.107a
prāṇāyāmādikairaṅgairyogāḥ syuḥ kṛttrimā yataḥ // 107 // tantraloka.4.107b
111

tattenākṛtakasyāsya kalāṃ nārghanti ṣoḍaśīm / tantraloka.4.108a
śrīpūrvaśāstra ityupakramya śaṃbhunoktam, iti saṃbandhaḥ `na dvaitaṃ nāpi cādvaitam' ityevaṃ-vṛttānurodhānna paṭhitam, `liṅgapūjādikaṃ sarvam' ityatrāpi nañā saṃbandhaḥ, yaduktaṃ tatra
`...... liṅgapūjādikaṃ na ca/'
iti / sarvamityanena liṅgapūjādyaparityāgādeḥ svīkāraḥ, yaduktaṃ tatra
na cāpi tatparityāgo niṣparigrahatāpi vā /
saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ //
tattyāgo vā vratādīnāṃ caraṇācaraṇaṃ ca yat /
kṣetrādisaṃpraveśaśca samayādiprapālanam //
paraliṅgasvarūpādi nāmagotrādikaṃ ca yat /
nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate //'
iti / evaṃ hi tūṣṇīṃbhāva āpatet, ityāśaṅkya `vihitam' ityādyuktaṃ, sarvamiti vidhīyamānaṃ


paṃ.. 2 ka.. pu.. nārhanti iti pāṭhaḥ /

112


pratiṣidhyamānaṃ ca kiṃcinniṣiddhyaṃ, kiṃcidvidhīyamānaṃ hi bhedamevāvirbhāvayet tena -- saṃvidadvaitaśālino yoginaḥ kāryākāryavibhāgo nāsti, ityuktaṃ syāt, ata eva prāṇāyāmādyaṅgakaraṇakatayā kṛtrimatvāt svarasasiddhasaṃvidadvayātmano yogasya svalpenāpi aṃśena darśanāntarīyā yogāḥ sāmyamātramapyadhigantuṃ notsahante ityuktaṃ -- prāṇāyāmādikairityādi // 107- //
nanu yadyevaṃ tat akṛtakatvena nimittānapekṣaṇādasya nityaṃ sattvamasattvaṃ vā syāt ? ityāśaṅkyāha
kiṃ tvetadatra deveśi niyamena vidhīyate // 108 // tantraloka.4.108b
tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti / tantraloka.4.109a
kiṃ punaretat atra niyamena vidhātavyaṃ, yat --
113

`tattve sthiraṃ cetaḥ syāt' iti, cetaso.api atra sthairyamākasmikameva na syāt, ityatra kenāpi nimittenāvaśyaṃ bhāvyam ? -- ityāśaṅkya uktaṃ `tacca yasya yathāstviti' tacca -- sthiraṃ ceto, yasya kasyacana yogino yathā niyatanimittānapekṣitvena syādityarthaḥ, yaduktaṃ tatra
`tacca yasya yathaiva syātsa tathaiva samācaret /'
iti, ata eva niyamābhāvāt sarvameva vihitaṃ pratiṣiddhaṃ cetyuktam / aṣṭādaśasya paṭalasyaikavākyatāṃ darśayitumālūnaviśīrṇatayā ayaṃ granthaḥ saṃvāditaḥ // 108- //
tadevopasaṃharati
evaṃ dvaitaparāmarśanāśāya parameśvaraḥ // 109 // tantraloka.4.109b
kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ / tantraloka.4.110a
114

nanu śuddhasaṃvinmātrātmaiva pārameśvaraḥ svabhāvo yasya `ahameva sarvam' ityevaṃ-rūpaḥ parāmarśaḥ, na ca asya kvacit kadācit kaścidviśeṣaḥ saṃbhavet iti kathamuktaṃ -- kvacidamalaṃ svabhāvamāmṛśan sthitaḥ ? iti, ityāśaṅkyāha
yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ // 110 // tantraloka.4.110b
vinaiva tanmukho.anyo vā svātantryāttadvikalpanam / tantraloka.4.111a
iha khalu indriyārthādyupāyanairapekṣyeṇa antarullakhitākāramātraniṣṭhaḥ, tanmukhaḥ -- indriyārthādyupāyako nirvikalpapṛṣṭhabhāvī anyo vā yaḥ svabhāvaparāmarśaḥ tadubhayarūpamapi kṣetrajñasvātantryollāsitaṃ vikalpanaṃ vikalpa ityarthaḥ // 110 //
tacca dvidhā, ityāha
tacca svacchasvatantrātmaratnanirbhāsini sphuṭam // 111 // tantraloka.4.111b
115

bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate / tantraloka.4.112a
tadeva tu samastārthanirbharātmaikagocaram // 112 // tantraloka.4.112b
śuddhavidyātmakaṃ sarvamevedamahamityalam / tantraloka.4.113a
tacca -- vikalpanaṃ, parānavabhāsyatvāt svacchaḥ, ata evānanyāpekṣatvāt svatantro, yo.asāvātmā pramātrekarūpaḥ paraḥ prakāśaḥ, sa eva pratibimbagrahaṇasahiṣṇutvāt sphaṭikaṃ, tatrābhedena nirbhāsanaśīle.api pramātṛprameyātmani bhāvaughe, sphuṭaṃ kṛtvā, svātmanaḥ sakāśādanyāpoharūpatvena bhedasaṃdhāyakatvāt naiśaṃ -- māyīyamucyate, iti sāmānyenokteḥ sarvairevābhidhīyate ityarthaḥ, tadeva vikalpanaṃ punaḥ `sarvamidamahameva' ityevaṃ-rūpam, ata eva samastārthaparipūrṇasvātmaikaniṣṭham, ata
116

evālaṃ -- paryāptaṃ sat śuddhavidyātmakamucyate, iti prācyena saṃbandhaḥ // 111 // 112- //
nanu
`sarvo vikalpaḥ saṃsāraḥ ...... /'
ityādinītyā vikalpastāvat sarva eva heyaḥ, tadanenāpi vibhāgenābhihitena ko.arthaḥ ? ityāśaṅkyāha
idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam // 113 // tantraloka.4.113b
pratihantīha māyīyaṃ vikalpaṃ bhedabhāvakam / tantraloka.4.114a
sphuṭātmakamiti -- prāguktavikalpasaṃskriyākramaṇena sākṣātkāratāṃ prāptamityarthaḥ, māyīyasya vikalpasya pratīghāte bhedabhāvakatvaṃ hetuḥ, ata evābhedabhāvakatvādidamupādeyam, ityuktaṃ syāt // 113 //
117

tacca parāmṛśyabhedādanekaprakāram, ityāha
śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā // 114 // tantraloka.4.114b
snānaśuddhyarcanāhomadhyānajapyādiyogataḥ / tantraloka.4.115a
nanu ayaṃ śuddhavidyātmā parāmarśaḥ kathaṃ nāma bhedaniṣṭhaṃ māyīyameva vikalpaṃ pratihanyāt, yatprayojakīkārāya asyāpi prakārāntarāsūtraṇam, ityāśaṅkyāha
viśvametatsvasaṃvittirasanirbharitaṃ rasāt // 115 // tantraloka.4.115b
āviśya śuddho nikhilaṃ tarpayedadhvamaṇḍalam / tantraloka.4.116a
iha khalu evaṃparāmarśavān yogī vakṣyamāṇakrameṇa svātmacamatkārapūrṇatayā ādarātiśayāt
118

viśvamidamāviśya, ata eva parapramātrekarūpatvāt śuddho nikhilamadhvamaṇḍalaṃ tarpayet -- svātmasaṃvittirasanirbharatayā sākṣātkuryādityarthaḥ / anena ca pratiniyatakalpitabāhyārcanīyādyabhāvaṃ kaṭākṣayatā yogāṅgānupayogitvānantaryeṇa uddiṣṭasya kalpitārcādyanādarasya avakāśo dattaḥ // 115 //
nanu snānāderapi bhedasaṃdhāyakatvānmāyīyāmarśarūpatvameva yuktaṃ, tat kathamasya śuddhavidyāparāmarśakatvamuktam ? ityāśaṅkyāha
ullāsibodhahutabhugdagdhaviśvendhanodite // 116 // tantraloka.4.116b
sitabhasmani dehasya majjanaṃ snānamucyate / tantraloka.4.117a
bāhyonmukhatvādullasanaśīlaḥ pramāṇātmā yo.asau bodhaḥ sa eva prakāśatvādagniḥ, tena dagdhaṃ -- svātmasātkṛtaṃ yannīlasukhādirūpaṃ viśvaṃ tadeva
119

dāhyatvādindhanaṃ, tata udite -- tadubhayasaṃghaṭṭanena labdhapratiṣṭhāne, site -- nirupādhini, bhasmani -- aparimitapramātrekarūpe pare tattve, dehādeḥ, -- parimitasya pramāturyanmajjanaṃ -- svaguṇībhāvena tatraiva mukhyatayā samāveśaḥ, tannāma snānamucyate, na punarbāhyajalādirūpam, iti arthasāmarthyalabhyo vyatirekaḥ, yadabhiprāyeṇaiva
`yadi muktirjalasnānānmatsyānāṃ sā na kiṃ bhavet /'
ityādi anyatroktam // 116 //
nanu bāhyena snānena nityādau karmaṇyadhikāro dehādau ca śuddhirbhavet, asya punarevaṃ-vidhasya kiṃ phalam ? ityāśaṅkyāha
itthaṃ ca vihitasnānastarpitānantadevataḥ // 117 // tantraloka.4.117b
tato.api dehārambhīṇi tattvāni pariśodhayet / tantraloka.4.118a
120

nanu
`sarvaṃ khalvidaṃ brahma'
ityādinītyā sarvamidaṃ -- dehādi parabrahmātmakaśivasvabhāvameva, iti kā nāma tatra śuddhiraśuddhirvā ? ityāśaṅkyāha
śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī // 118 // tantraloka.4.118b
saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam / tantraloka.4.119a
vyatirekiṇī -- bhedātmā, taddhīḥ -- vyatirekiṇī buddhiḥ, yaduktam
`aśuddhaṃ nāsti tatkiṃcitsarvaṃ tatra vyavasthitam /
yattena rahitaṃ kiṃcidaśuddhaṃ tena jāyate //'
iti // 118- //
121

tataśca kim, -- ityāha
evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam // 119 // tantraloka.4.119b
paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ / tantraloka.4.120a
evam -- uktena prakāreṇa anātmanyātmābhimānanyakkāreṇa, ātmani svatantratādidharmaprayojakīkāreṇa, saṃvinmātrarūpatāṃ sākṣātkuryādityarthaḥ // 119- //
evaṃ snānāderakalpitatvamabhidhāyetareṣāmapi arcanāṅgānāṃ darśayati
yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau // 120 // tantraloka.4.120b
yojyate brahyasaddhāmni pūjopakaraṇaṃ hi tat / tantraloka.4.121a
122

yasyāṃ kasyāṃcidindriyavṛttau, yat kiṃcit -- aniyataṃ, mānasāhlādi vastu, brahmarūpe śobhane sūryācandrādivilakṣaṇe tejasi, yojyate -- bahīrūpatāparityāgena saṃvinmātrātmanā sākṣātkriyate, tannāma pūjopakaraṇaṃ -- tāvataiva pūjāyāḥ paripūrtirbhavedityarthaḥ // 120- //
nanu aśrutapūrvamidaṃ pūjālakṣaṇam ? ityāśaṅkyāha
pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ // 121 // tantraloka.4.121b
svatantravimalānantabhairavīyacidātmanā / tantraloka.4.122a
vibhinnasyāpi rūparasāderbhāvaughasya, deśakālādyanavacchinnanirupādhipūrṇaparasaṃvidātmanā, yā saṃgatiḥ -- ekīkāraḥ, sā pūjeti saṃbhāvyate -- naitadasmadupajñamevetyarthaḥ, yaduktam
123

`pūjā nāma na puṣpādyairyā matiḥ kriyate dṛḍhā /
nirvikalpe mahāvyomni sā pūjā hyādarāllayaḥ //'
iti / evaṃ homādīnāmapi pūjopakaraṇatvādeva īdṛk rūpamarthasiddham, iti na sākṣāduktam, tacca prāk bahūktaṃ, vakṣyate ca, iti -- tata evāvadhāryam // 121 //
nanu kathamanyasya anyenaikīkāra eva bhavet yadapi pūjāderlakṣaṇatayocyeta ? ityāśaṅkyāha
tathāhi saṃvideveyamantarbāhyobhayātmanā // 122 // tantraloka.4.122b
svātantryādvartamānaiva parāmarśasvarūpiṇī / tantraloka.4.123a
iyam -- uktasvarūpā, saṃvideva hi svasvātantryādantarbahīrūpatayā parisphurati, iti -- tadatiriktamanyat nāma na kiṃcidvastuto.asti, iti yuktamuktaṃ -- `vibhinnasyāpi bhāvaughasya cidātmanaikīkāra' iti, nanu kathaṃ nāmāsyā bahīrūpatāvabhāsane.api
124

ahaṃparāmarśātmakaṃ svaṃ rūpaṃ syāt ? ityāśaṅkyoktaṃ `parāmarśasvarūpiṇyeva' iti, evamapyasyā na svarūpātpracyāva ityarthaḥ // 122 //
iyadeva hi nāmāsyāḥ parāmarśarūpatvaṃ -- yadviśvarūpatayā prasphurati, ityata āha
sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ // 123 // tantraloka.4.123b
sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ / tantraloka.4.124a
kalādvādaśakātmaiva tatsaṃvitparamārthataḥ // 124 // tantraloka.4.124b
saḥ -- parapramātṛrūpaḥ parāmarśaśca dvādaśadhā viśvarūpatayollasedityarthaḥ, anena kalpitārcādyanādarānantaryeṇa anujoddeśoddiṣṭaḥ saṃviccakrodayo.apyupakrāntaḥ / nanu viśvasya pramātṛprameyādirūpatvenāpi bahudhātvamasti, iti kathaṃ -- dvādaśakalātmasūryarūpeṇa
125

pramāṇamātreṇaivopāttena tatsaṃgrahaḥ siddhyet ? ityāśaṅkyāha `tatretyādi' sarvamiti -- pramātṛprameyādi, iha khalu
`yo.ayaṃ vahniḥ paraṃ tattvaṃ pramāturidameva tat /'
ityādyuktyā parasaṃvidātmā pramātā tāvat bhedendhanadāhakatvādagniḥ, sa eva ca ahaṃpratītimātrasvarūpaḥ svasvātantryāt buddhīndriyādyātmanā dvādaśadhā prasphuran pramāṇadaśāmadhiśayānaḥ `sūrya' ityucyate, pramāṇaṃ ca pramātureva bahirmukhaṃ rūpam, iti -- tatra pramātā tāvadantarbhāvamiyāt, pramāṇaṃ nāma ca jñānaṃ, taccopāśrayaśūnyaṃ na kkacidapi saṃbhavati -- ityavaśyameva meyākṣepeṇa vartate, iti, tadapi atrāntarbhūtameva, tadāha `sūrya eva' ityādi, `somaḥ' prameyam, yaduktaṃ prāk
`sūryaṃ pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate /
anyonyamaviyuktau tau svatantrāvapyubhau sthitau //'
iti / viśvamaya iti viśvasya meyātmakatvāt,
126

ataśca sarvasyaiva atrāntarbhāvāt viśvarūpatayā prasphurantyāḥ parasyāḥ saṃvido dvādaśātmakatvameva vastutaḥ saṃbhavati, iti yuktamuktaṃ `sa ca dvādaśadhā iti, ata evāha `kalādvādaśaketyādi' kalāḥ -- pramātrādirūpāḥ aṃśāḥ // 123 // 124 //
nanu asyāstrayodaśātmakatvamapi anyairuktaṃ, tat kathamiha dvādaśātmakatvamevocyate ? ityāśaṅkyāha
sā ca mātari vijñāne māne karaṇagocare / tantraloka.4.125a
meye caturvidhaṃ bhāti rūpamāśritya sarvadā // 125 // tantraloka.4.125b
vijñāne iti mānaviśeṣaṇam, anyeṣāṃ hi bodhābodharūpamapi pramāṇalakṣaṇaṃ vivakṣitaṃ, karaṇagocare iti -- pramāṇaviṣayatāṃ prāpte ityarthaḥ, anyathā hi meyaṃ nāma svātmani na kiṃcideveti bhāvaḥ, co hetau, yataḥ, sā -- pāramārthikī
127

saṃvit sṛṣṭisthitisaṃhārānākhyatvena caturvidhaṃ rūpamāśritya pramātari pramāṇe prameye ca sarvadā bhāti -- avicchinnatvena ekaikatra cāturātmyena dvādaśadhā prasphuratītyarthaḥ, yaduktam
`somārkānaladīptīnāṃ rūpaṃ yaḥ sarvago.amitaḥ /
sṛṣṭyādikramayogena vyaktatāṃ nayati sphuṭam //'
iti / tathā
`yasyāṃ yasyāṃ bodhabhūmau samāviśati tattvavit /
tasyāṃ tanmayatāṃ prāpya cāturātmyaṃ prapadyate //'
iti / nanu asyāḥ parasyāḥ saṃvido.anyairanayaiva bhaṅgyā trayodaśātmakatvamuktaṃ, yaduktam
`ekaṃ svarūparūpaṃ hi mānameyapramātṛtāḥ /
sargāvatārasaṃhāramayīrākramya vartate //
svasvarūpānuguṇyena pratyekaṃ kalanāvaśāt /
sṛṣṭisthityādibhirbhedaiścaturdhā tā api sthitāḥ //
kālagrāsāntamudayāccaturdhā vibhavo hi yaḥ /
tasya viśrāntirekaiva tato devyastrayodaśa //
anākhyacakre prādhānyātpūjanīyatayā sthitāḥ /'
128

iti / iha ca dvādaśātmakatvamucyate iti kimetat ? iti na jānīmaḥ, atrocyate -- iha khalu paraiva saṃvit svasvātantryāt yathoktayuktyā dvādaśadhā prasphuritā iti tāvadavivādaḥ, tatra yadyasau paraiva saṃvit tebhyo dvādaśabhyo rūpebhyaḥ pṛthagavabhāseta tadasyā bhavettrayodaśatvam, anyathā tat kasyānyasya trayodaśatvaṃ syāt, saṃvido hi atireke dvādaśa rūpāṇi asaṃvidrūpatvāt na cakāsyureva, iti -- nirābhāsā saṃvidekaiva avaśiṣyeta, iti ko nāma trayodaśarūpatvasyāvakāśaḥ / athātireke.api saṃvit sāmānyanyāyena dvādaśāpi rūpāṇyanuyantī svarūpeṇāpi avabhāsate, iti sthitameva asyāstrayodaśatvam iti cet, asadetat, sāmānyaṃ hi viśeṣebhyo bhinnaṃ sat tānanugacchati, yena -- gaurgauriti abhinnastadanugataḥ pratyayaḥ syāt, saṃvidi punastāni tānyapi rūpāṇi prasphuranti, nātiricyante, tathātve hi teṣāmavabhāsa eva na syāt,
129

tena yannāma tāni tāni rūpāṇi prasphuranti tadevocyate `saṃvidavabhāsate' iti, tat kiṃ kenānugamyate -- dṛṣṭāntasya vaiṣamyāt, yatkiṃcidetat, yadabhiprayeṇaiva
`bhāvā bhāntīti saṃvittāvātmā bhātīti bhāsate /
ātmā bhātīti saṃvittau bhāvā bhāntīti bhāsate //'
ityādi anyatroktam / atha paraiveyaṃ saṃvit dvādaśakātmanārūṣitena rūpeṇa prasphuret, śuddhasaṃvinmātrātmanā trayodaśena cānārūṣitena ? iti cet, naitat, iha hi -- nirupādhiranārūṣitā nirābhāsā paraiva śuddhā saṃvidasti iti naḥ siddhāntaḥ, sā ca svasvātantryamāhātmyāt svaṃ svarūpaṃ gopayitvā viśvarūpatāmavabhāsayantī dvādaśakātmanārūṣitenaiva rūpeṇa prasphuret, nahi tadānīṃ tadatiriktamanārūṣitamapi asyā rūpaṃ bhāyāt, tathātve hi ārūṣitameva rūpaṃ na cakāsyādityuktaṃ bahuśaḥ / nanu viśvamayatve.apyasyā viśvottīrṇamanārūṣitaṃ rūpaṃ saṃbhavet, anyathā
130

hi asyā jāḍyamāpatet, nanvasya praśnasya ka ivāśayaḥ -- kiṃ viśvamayatve.apyasyā gośṛṅganyāyena tadariktimanārūṣitaṃ rūpaṃ saṃbhavediti, uta svasvātantryādviśvarūpatāmavabhāsayantyā apyasyāḥ saṃvidadvayātmanaḥ svasvarūpāt pracyāvo na jāyate iti ? tatrādyaḥ pakṣo dūṣitaprāyaḥ -- nahi vaiśvarūpyamatikramya asyāḥ sphurattaiva syādityuktamasakṛt, vakṣyati ca
`na khalveṣa śivaḥ śānto nāma kaścidvibhedavān /
sarvetarādhvavyāvṛtto ghaṭatulyo.asti kutracit //
mahāprakāśarūpā hi yeyaṃ saṃvidvijṛmbhate /
sa śivaḥ śivataivāsya vaiśvarūpyāvabhāsitā //
tathābhāsanayogo.ataḥ svarasenāsya jṛmbhate /'
iti / anenaivābhiprāyeṇa śrītapasvināpi
`parataratayādirūpaṃ yadyatkalayāmi tattadadharaṃ te /
adharatarāpi na kalanā sā kācidyatra na sthitāsyabhitaḥ //'
131

ityādyuktam / dvitīyasmin pakṣe punarvastuto.anārūṣitatve.api svasvātantryollāsitena tena tenārūṣitenaiva rūpeṇa asyā avabhāsaḥ, iti punarapi nāsyāstrayodaśarūpatvaṃ, taddhi ayaḥśalākākalpatayā spardhābandhena parisphuratoranayoḥ syāt, yathāhi -- naṭastattadbhūmikāvalambanavelāyāṃ vastuto naṭatve.api tattadrūpatayaivāvabhāsate, na punaḥ naṭatvenāpi, tathaiva ca saṃvidapi vastutaḥ śuddhasaṃvinmātratve.api viśvamayatāyāṃ dvādaśakātmanaiva rūpeṇāvabhāsate, na punaḥ śuddhasaṃvinmātrātmanā trayodaśenāpi rūpeṇāvabhāsate, iti yathoktameva yuktam, tasmādviśvarūpatāmavabhāsayantī saṃvit dvādaśadhaiva prasphuret, anyathā punarekaiveti paryavasitam / yadāgamaḥ
`pṛthakpṛthaksvakāryasthā yāvattiṣṭhanti devatāḥ /
tāvatkramakṛtā saṃjñā vidyate nānyathā punaḥ //
ekībhāvatayā sarvamanākhyāyāṃ yadā sthitam /
akramastu tadā jñeyaḥ prottīrṇaḥ sarvato yataḥ //'
132

iti / evaṃ caikatvamapi dvayapratipakṣabhūtam, iti tadviśeṣaṇatvamapi na sahate, iti saṃvideveti syāt, evakāraśca anyayogavyavacchedakaḥ, anyaśca kaścidapīha nāsti, iti kiṃ vyavacchindyāt, iti tadyogamapyasahamānā saṃvidityevaṃ syāt, saṃvicca saṃvedyaniṣṭhā, saṃvedyaṃ nāma ca svātmātiriktaṃ na kiṃcidapyasti iti, tathā vyapadeśamapyalabhamānā sarvatraivāvyapadeśyeti anāmaketi anākhyeti coddhoṣyate, ityalaṃ bahunā / nanu yadyevaṃ tat kathamanyatra asyāstrayodaśarūpatvamuktaṃ yujyate, nahi tannopapadyate iti vaktuṃ śakyam -- āgamātmano nirbādhasya pramāṇasya bhāvāt, tat kathametat pratisamādhīyate ityucyatām ? ucyate -- iha bhedādhivāsitā māyāpramātārastāvadupadeśyāḥ, iti samānārthacaryāvat tadānuguṇyena atra pravṛtta upadeśaḥ sukhena prarohamiyāt iti vikalpabalopanataṃ bhedamāśritya saṃvidastrayodaśarūpatvamuktam, iha punarvāstavamabhedamevāvalambya
133

evamupadeśaḥ, iti sarvameva pratisamāhitam / nanu asyāḥ parasyāḥ saṃvidaḥ
`tasya śaktaya etāśca tisro bhānti parādikāḥ /
sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ //'
ityādyuktyā prāganyathā dvādaśadhodaya uktaḥ, iha cānyathā, iti pūrvāparavyāhatatvamāpatet, iti kimetat ? atrocyate -- iha yāvatā hi parasyāḥ saṃvido dvādaśadhodayo vivakṣitaḥ sa caivamastu, anevaṃ vā -- prakriyāyā viśeṣe tasyāviśeṣāt, etadabhiprāyagarbhīkāreṇaiva ca anyatrāpyanenaiva
`tā etāścatasraḥ śaktayaḥ svātantryātpratyekaṃ tridhaiva vartante -- sṛṣṭau sthitau saṃhāre ca
iti dvādaśa bhavanti /'
ityādyuktyā prakriyāntareṇa asyā dvādaśadhodaya uktaḥ, iti sarvaṃ niravadyam // 125 //
nanvevaṃrūpatvenāvabhāsamānāyā asyā vaiśiṣṭyamavaśyāśrayaṇīyam,
134

anyathānaikyameva na syāt tat punaḥ kutra kīdṛk ? ityāśaṅkyāha
śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī / tantraloka.4.126a
karaṇe grahaṇākārā yataḥ śrīyogasaṃcare // 126 // tantraloka.4.126b
iyaṃ khalu parā saṃvit prācye -- pramātari kathaṃcitsaṃkocollāse.api pramātṛrūpatvāt śuddhā, na punaḥ pramāṇādivadaśuddhaiva yeyaṃ saṃvit saṃkucitamavikalpakaṃ jñānaṃ tatsvabhāvā, buddhīndriyādyātmakaraṇalakṣaṇe pramāṇe ca, śabdanaṃ -- vikalpastadrūpiṇī bhedāmarśamayītyarthaḥ, ata eva `grahaṇākārā' ityuktam, grahaṇaṃ hi grāhyagrāhakobhayāpekṣakam / nanu pramāṇadaśāyāmapi paraiva saṃvit grahaṇākārā vartate, ityatra kiṃ pramāṇam ? ityāśaṅkyāha -- yata ityādi `yataḥ śrīyogasaṃcare' iti vakṣyamāṇamuktamiti śeṣaḥ // 126 //
135

tadevāha
ye cakṣurmaṇḍale śvete pratyakṣe parameśvari / tantraloka.4.127a
ṣoḍaśāraṃ dvādaśāraṃ tatrasthaṃ cakramuttamam // 127 // tantraloka.4.127b
ye iti dvivacanaṃ golakadvayāpekṣayā, evamuttaratrāpi jñeyam, ye śvete cakṣurmaṇḍale dṛśyete dṛśyamāne na tu raktamaṇḍalavadgupte tatra viśvakroḍīkārāduttamaṃ prameyapramāṇapramātṛpramāṇāṃ sarvasarvātmakatvāt ṣoḍaśāraṃ cakraṃ tiṣṭhati -- tadrūpatayā prasphuratītyarthaḥ, yadabhiprāyeṇaiva śrīkramasadbhāvabhaṭṭārake `anākhyacakre ṣoḍaśaiva devyaḥ pūjyatvenoktāḥ', yaduktaṃ tatra
`ṣoḍaśātaḥ samāsena śṛṇuṣvekamanā hara /'
ityādi /
`sā sattā līyate yasyāḥ kālī dvyaṣṭakalā smṛtā //'
136

ityantam / atra cānākhyatve.api sṛṣṭyātmanaḥ prameyasya prādhānyenāvasthiteḥ somarūpatvāt śvetatvam // 127 //
nanu yadyatra ṣoḍaśāraṃ cakramavasthitaṃ, tat kathaṃ dvādaśāramapi ? ityāśaṅkyāha
prativāraṇavadrakte tadbahirye taducyate / tantraloka.4.128a
dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale // 128 // tantraloka.4.128b
tadantarye sthite śuddhe bhinnāñjanasamaprabhe / tantraloka.4.129a
caturdale tu te jñeye agnīṣomātmake priye // 129 // tantraloka.4.129b
mithunatve sthite ye ca cakre dve parameśvari / tantraloka.4.130a
137

saṃmīlanonmīlanaṃ te anyonyaṃ vidadhātake // 130 // tantraloka.4.130b
tadbahiḥ -- śvetamaṇḍalabāhye, prativāraṇavat -- pratimaṇḍalanyāyena, rakte ye maṇḍale sthite, tat dvitīyaṃ -- śrīsṛṣṭikālyādirūpaṃ dvādaśāraṃ cakramucyate, anākhyatve.api atra sthityātmanaḥ pramāṇasya prādhānyādraktatvaṃ, taddhi prameyoparañjitameva bhavet, ataśca prameyasya tadabhedenaivāvasthānāt tadgatasya rūpacatuṣkasya pṛthagabhāvāt dvādaśāratvam, ata evāsya prameyāntaḥkārādbahirapyavasthānaṃ, madhyage -- śvetakṛṣṇamaṇḍalāntargate, ata eva antarvartinā kṛṣṇena maṇḍalena bahiṣṭhena ca śvetenācchuraṇāt śvetakṛṣṇe dhūsaraprāye ye punarmaṇḍale tatpramāṇasya pramātari viśrānteḥ tadgatasyāpi rūpacatuṣkasya pṛthagabhāvāt saṃhārātmapramātṛpradhānaṃ `bhairavatrayaṃ, devītrayaṃ, kuleśvaraḥ, kuleśvarī' cetyaṣṭāraṃ cakramucyate -- ityarthāvaseyam, yadvakṣyati
138

`ṣoḍaśadvādaśārābhyāmaṣṭāreṣvatha sarvaśaḥ /'
iti, tasya -- śvetasyāpi maṇḍalasyāntar atīva kṛṣṇe -- kumārikāśabdavyapadeśye, ye maṇḍale sthite te punaḥ pramāturapi pramāyāṃ viśrānteḥ caturdale jñeye -- devītrayaṃ śrīmātṛsadbhāvaśceti, pramāmātrasatattvānākhyacakrarūpatayā prasphurata ityarthaḥ, ata eva cātra sarvasaṃhārakatvāt nirvibhāgatayā tamorūpatvāt kārṣṇyaṃ, tadevaṃ cakṣuṣi pratiniyatāvayavarūpatvena sṛṣṭyādikramacatuṣṭayamavasthitamityuktam, tatrāpi asya yathāsaṃbhavaṃ svarūpaṃ nirūpayati `agnīṣoma' ityādinā, etaccakracatuṣṭayasya madhyādagnīṣomātmake pramātṛprameyamaye ṣoḍaśārāṣṭāre bhoktṛbhogyobhayātmakatayā mithunarūpe ye dve cakre sthite te parasparaṃ saṃmīlanonmīlane vidadhāte eva -- vidadhātake, saṃkocavikāsau kurvāte ityarthaḥ, pramātā hi svātmani saṃmīlanamādadhānaḥ prameyamunmīlayet prameyaṃ ca saṃmīlayan svātmānamunmīlayet, evaṃ
139

prameyamapi, ityanyonyaśabdārthaḥ, etadeva ca sṛṣṭisaṃhārarūpatvamucyate, prameyaṃ ca nāma pramāṇopārohamantareṇa pramātari viśrāntimeva na yāyāt, ityatra sthiterapi arthākṣiptatvam, pramātāpi prameyaunmukhyena `jñāto.ayaṃ mayārtha' iti saṃtoṣotpādānnirākāḍkṣaḥ san svātmani viśrāntimāsādayet -- iti pramātṛprameyasaṃghaṭṭādapi pūrṇāyāḥ parasyāḥ saṃvidaḥ samullāsaḥ syāt // 128 // 129 // 130 //
ata āha
yathā yoniśca liṅgaṃ ca saṃyogātsravato.amṛtam / tantraloka.4.131a
tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ // 131 // tantraloka.4.131b
`bhogasādhanasaṃsiddhyai bhogecchorasya mantrarāṭ /
jagadutpādayāmāsa māyāmāviśya śaktibhiḥ //'
140

ityādinītyā parasparāveśalakṣaṇaṃ saṃyogamāsādya yoniḥ -- māyā, liṅgaṃ ca --
`liṅgaśabdena vidvāṃsaḥ sṛṣṭisaṃhārakāraṇam /
layādāgamanāccāhurbhāvānāṃ padamavyayam //'
ityādyuktyā sṛṣṭyādipañcavidhakṛtyakārī parameśvaraḥ, tau yathā sravataḥ -- sṛṣṭiṃ kurutaḥ, tathā te -- ṣoḍaśārāṣṭāre, niḥsaṃśayamamṛtasya somātmanaḥ prameyasya, agneśca pramātuḥ parasparaunmukhyalakṣaṇāt saṃyogādamṛtam -- akālakalitatvāt anādinidhanaṃ paraṃ saṃvittatvaṃ dravataḥ -- tadrūpatayā prasarata ityarthaḥ, saṃvideva hi āśyānībhūtā nīlādirūpatāmadhiśayānā pramāṇopārohadvāreṇa tadrūpatāṃ vilāpya pramātari viśrāntimupagacchantī svena pramātrekātmanā rūpeṇa prasphuratītyāśayaḥ // 131 //
nanu mātṛmeyādyātmā māyīyo.ayaṃ vyavahāraḥ,
141

tat kathaṃ tasmin satyapyevaṃ bhavet ? ityāśaṅkyāha
taccakrapīḍanādrātrau jyotirbhātyarkasomagam / tantraloka.4.132a
tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate // 132 // tantraloka.4.132b
tayoḥ -- pramātṛprameyātmakayoḥ ṣoḍaśārāṣṭārayoścakrayoḥ, pīḍanāt -- sārārthākarṣaṇalakṣaṇānniṣpīḍanāt, rātrau -- māyāyāmapi satyām, arkasomagaṃ pramāṇaprameyābhyāmapyatikrāntaṃ, pramātṛlakṣaṇaṃ jyotiravabhāsata eva, yat pramāṇādyapekṣayā paramaṃ, viśvāpyāyakāritvādinā jyotsnāśabdavyapadeśyaṃ, dṛṣṭvā -- svātmarūpatayā nibhālya
`bhairavarūpī kālaḥ sṛjati jagatkāraṇādikīṭāntam /'
ityādinītyā sṛṣṭyādyātmano viśvasya kalanātkālaḥ --
142

parapramātrekarūpaḥ pūrṇaḥ prakāśaḥ, tasya jñānaṃ pravartate -- sa eva tadrūpatayāvabhāsata ityarthaḥ // 132 //
nanu yadyevaṃ, tat viśvasyāvabhāsa eva na syāt ? ityāśaṅkyāha
sahasrāraṃ bhaveccakaraṃ tābhyāmupari saṃsthitam / tantraloka.4.133a
tābhyāṃ -- ṣoḍaśārāṣṭarābhyāmeva cakrābhyāṃ sakāśāt sahasrāraṃ cakraṃ -- bhūtabhāvabhuvanādirūpatayānantabhedaṃ viśvam, upari saṃsthitaṃ bhavet -- vyatiriktāyamānatve.api svasaṃlagnameva prasphuredityarthaḥ //
tato.api viśvalakṣaṇāccakrādavāntarāṇi cakrāṇi udbhūtāni, ityāha
tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam // 133 // tantraloka.4.133b
143

brahmāṇḍamiti -- prakṛtyaṇḍādīnāmapyupalakṣaṇam // 133 //
nanu kathamanekaprakāramiyadavicchedenaiva viśvaṃ prasphuret ? ityāśaṅkyāha
tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ / tantraloka.4.134a
yataḥ kriyāśaktyātmā somaḥ parapramātrekarūpeṇāgninā svasvātantryāt pradīpito -- bāhyaunmukhye samuttejitaḥ san, tatrasthāṃ -- viśvatra vartamānāṃ, dhārāṃ muñcati -- pramātṛprameyādirūpatvenāvicchinnena pravāheṇa parisphurati, yenāyam iyānviśvasphāraḥ //
na kevalamayaṃ sādhāraṇameva viśvaṃ sṛjati, yāvadasādhāraṇamapi, ityāha
sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam // 134 // tantraloka.4.134b
144

ātmanyātmani iti vīpsāyāṃ -- pratyātmamityarthaḥ // 134 //
tacca katham ? ityāha
ṣoḍaśadvādaśārābhyāmaṣṭāreṣvatha sarvaśaḥ / tantraloka.4.135a
evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam // 135 // tantraloka.4.135b
somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ / tantraloka.4.136a
aṣṭāreṣviti bahuvacanādādyartho labhyate, iti caturārasyāpi ākṣepāt ṣoḍaśadvādaśārābhyāṃ saha sarvatra sarveṣu caturṣvapyeteṣu cakreṣu, evam -- uktayuktyā avarohātmanā krameṇa, sarvaśaḥ -- sarvaprakāram, uttamamamṛtaṃ -- bahīrūpatātmakaṃ nijaṃ sāraṃ, kriyāśaktyātmā somaḥ, arthāt tāvat sravati yāvat pañcaprakārā buddhīndriyādīnāṃ caturṇāṃ
145

cakrāṇāṃ paddhatiḥ -- paripāṭī, pṛthvītattvaparyantaṃ prameyaprakṛtinā sthūlena rūpeṇa prasphuredityarthaḥ / parameśvaro hi svasvātantryādviśvarūpatāmavabibhāsayiṣuḥ saṃkucitapramātṛtvādyābhāsanakrameṇa pramāṇaprameyādirūpatāmadhiśayānaḥ kāryakāraṇātmapāñcabhautikaśarīrādirūpatāmavabhāsayati, iti bhāvaḥ // 135 //
na kevalamayaṃ jagat sṛjatyeva yāvatsaṃharatyapi, ityāha
tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran // 136 // tantraloka.4.136b
sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate / tantraloka.4.137a
ahaṃ parapramātṛrūpo.api saviśvasphāraḥ, saviśvasphāro.api vā ahameva, ityakṛtrimeṇa sṛṣṭisaṃhārakāriṇā svabhāvabhūtena vimarśena sātatyena pravṛttatvādavicchinnatayā prasphuran
146

`paramātmā śivo haṃsaḥ ...... /'
ityādyuktyā `haṃso' hānasamādānadharmā agniśabdavyapadiṣṭaḥ parapramātā, tat -- pramātṛprameyādyātmakaṃ viśvaṃ, punaḥ -- sṛṣṭyādyuttarakālaṃ, prītiḥ -- ānandaḥ svātantryaṃ, tayā pibati -- svātmasātkaroti saṃharatītyarthaḥ, yasya paramātmano haṃsasya, sakṛt -- ekavāramapi, saṃśrutyā -- sākṣātkāreṇa, arthāt sarvo janaḥ puṇyapāpairna lipyate -- svakṛtairapi śubhāśubhaiḥ karmabhirbhogaṃ dātuṃ na spṛśyate, api tu apavṛjyata evetyarthaḥ, tena etatsākṣātkārabhāja eva janasya kārtārthyaṃ, netarasya, ityuktaṃ syāt, yaduktam
`akṛtārtho narastāvadyāvaddhaṃsaṃ na vindati /'
iti // 136 //
evamasya prasaṅgāpatitaṃ saṃhārakāritvamabhidhāya prakṛtamevānubadhnāti
pañcāre savikāro.atha bhūtvā somasrutāmṛtāt // 137 // tantraloka.4.137b
147

dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ / tantraloka.4.138a
athāsau -- haṃsaśabdavyapadeśyo, vibhuḥ -- paramātmā śivaḥ svasvātantryādgṛhītasaṃkocaḥ, pañcāre -- pāñcabhautike śarīre, samanantaroktayuktyā somasrutenāmṛtenāpyāyitatvāt savikāro bhūtvā, janmādivikārayogādvardhamānaḥ san, trirasārāṇi
`ambuvāhā vahedvāmā madhyamā śukravāhinī /
dakṣasthā raktavāhā ca ...... //'
ityādyuktyā trayo.ambuprabhṛtayo rasāḥ, tatsaṃkhyā nāḍirūpāścārā yeṣāṃ tathāvidhāni, yadvā viyutatve tryarāṇi, yāmalatve ṣaḍarāṇi, aprakāśatvādguhyāni, ata eva rahasyarūpāṇi janmasthānaprabhṛtīni cakrāṇi, dhāvati -- jagatsisṛkṣayā tadaunmukhyena pravartate ityarthaḥ // 137 //
148

nanu yadi nāmāyaṃ jagatsisṛkṣuḥ, tattadaunmukhyena pravṛttyāsya ko.arthaḥ ? ityāśaṅkyāha
yato jātaṃ jagallīnaṃ yatra ca svakalīlayā // 138 // tantraloka.4.138b
yato -- yebhyo guhyacakrebhya eva, svakalīlayā -- svasvātantryāt, jagajjātam -- atirekāyamāṇatayollasitaṃ, tathātve.api avabhāsanānyathānupapattyā tadanatiriktamevetyuktam `yatraiva ca līnamiti' evametadeva jagatsisṛkṣoḥ paramātmanaḥ parameśvarasya paraṃ kāraṇam, iti tātparyārthaḥ // 138 //
na kevalameṣāṃ bāhyaunmukhya eva sādhakatamatvaṃ, yāvat svātmaviśrāntāvapi, ityāha
tatrānandaśca sarvasya brahmacārī ca tatparaḥ / tantraloka.4.139a
tatra siddhiśca muktiśca samaṃ saṃprāpyate dvayam // 139 // tantraloka.4.139b
149

sarvasyeti -- pāmarāderapītyarthaḥ, tatparaḥ -- tadekaparāyaṇaḥ, punaḥ jñānī yogī vā brahmacārī
`ānando brahmaṇo rūpam ...... /'
ityādyuktyā ānandarūpaṃ brahma carati -- parabrahmaikātmyena prasphuratītyarthaḥ, ata eva siddhiḥ -- aihikyānandarūpā, muktiḥ -- brahmacāritvarūpā, samamiti ānandasyaiva brahmarūpatvāt // 139 //
nanu evaṃ viśvasṛṣṭirekasmādeva asmājjanmasthānākhyādguhyacakrāt asya siddhyet, iti kimarthaṃ `guhyacakrāṇi' iti vahuvacanenāyaṃ nirdeśaḥ ? ityāśaṅkyāha
ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam / tantraloka.4.140a
agnīṣomau samau tatra sṛjyete cātmanātmani // 140 // tantraloka.4.140b
ato -- yathoktājjanmasthānākhyādguhyacakrāt,
150

punarūrdhvaṃ -- brahyātmakaṃ paraṃ padaṃ dvādaśāntāvasthitaṃ, śaktivyāpinīsamanātmakārātrayayogi visargaśabdavyapadeśyaṃ guhyacakraṃ yāvat, yāti -- tadaunmukhyena prarvatate ityarthaḥ, co hetau, tatra hi ātmanā haṃsaśabdavyapadeśyena parameśvareṇātmani -- svabhittau, ahantedantāsvabhāvau pramātṛprameyātmānāvagnīṣomau samau sṛjyete,
`sāmānādhikaraṇyaṃ hi sadvidyāhamidaṃdhiyoḥ //'
ityādinyāyena tulyakakṣyatayāvabhāsyete ityarthaḥ // 140 //
yadā punaḥ somātmanaḥ prameyasyodrekastadā viśvollāsa ityāha
tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ / tantraloka.4.141a
tatra -- sāmyāvasthāyāmavasthitaḥ, prameyātmā somo, dvedhā bhāsito -- bhedena samuttejitaḥ san,
151

jaṅghe vyavasthitaḥ -- pṛthvītattvaparyantena viśvātmanā sthūlena rūpeṇollasita ityarthaḥ //
kathaṃ caitat ? ityāha
adhastaṃ pādayedagniramṛtaṃ sravati kṣaṇāt // 141 // tantraloka.4.141b
gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā / tantraloka.4.142a
sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet // 142 // tantraloka.4.142b
adha iti -- bahīrūpatāyām, tamiti -- somam, amṛtaṃ sravatīti -- arthādagnitāpitaḥ somo, yataḥ sā prāṇakuṇḍalinīrūpatvāt kuṭilā somātmikā kriyārūpā śaktiḥ, arkeṇa -- pramātraiva pramāṇadaśāmadhiśayānena, pradīpitā -- bahirullilāsayiṣayā prabodhitā, ata eva bhūyaḥ -- punastāpitā bahīrūpatvenaivottejitā satī, pañcārādikramaṃ
152

sṛjet -- pañcabhūtātma viśvamavabhāsayedityarthaḥ // 142 //
etadindriyāntareṣvapi atidiśati
evaṃ śrotre.api vijñeyaṃ yāvatpādāntagocaram / tantraloka.4.143a
pādāntagocaramityanena karmendriyāṇāmapyevaṃrūpatvam, ityuktam //
na kevalaṃ pramāṇarūpeṣvindriyeṣvevaṃrūpatvamasti yāvatprameyātmasu pañcabhūteṣvapi, ityāha
pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam // 143 // tantraloka.4.143b
pādāṅguṣṭhādārabhya brahmarandhrāntaṃ pañcabhūtātmake śarīre.apyevaṃ vijñeyam, iti prācyena saṃbandhaḥ / evaṃ meyadaśāyāmapi paraiva saṃvidgrāhyākārā vartate ityatrāpi etadeva pramāṇam ityarthasiddham, ata evottaratra saṃvādayiṣyate // 143 //
153

nanvindriyādīnāmevaṃrūpatvenābhihitena ko.arthaḥ ? ityāśaṅkyāha
ityajānannaiva yogī jānanviśvaprabhurbhavet / tantraloka.4.144a
jvalannivāsau brahmādyairdṛśyate parameśvaraḥ // 144 // tantraloka.4.144b
brahmādyairiti -- etatsphāra eva hi sarvaloka iti bhāvaḥ, atra cāntarāntarāvasthito.api caryākramaḥ suspaṣṭatvāt rahasyatvācca na tathā vitānitaḥ -- iti svayamevāvadhāryam // 144 //
evaṃ saṃvādite āgame tātparyārthaṃ vyācaṣṭe
atra tātparyataḥ proktamakṣe kramacatuṣṭayam / tantraloka.4.145a
ekaikatra yatastena dvādaśātmakatoditā // 145 // tantraloka.4.145b
154

ekaikatrākṣe iti -- samasteṣvindriyeṣu iti yāvat, tena sṛṣṭyādikramacatuṣṭayasya mātṛmānameyagatattvena pratyekamavasthānena hetunā, yato -- yasmāt, ekaikatrākṣe dvādaśātmakatoditā -- eka mekamindriyaṃ dvādaśamarīcirūpamityarthaḥ // 145 //
nanu tātparyārthavyākhyānameva kasmātkṛtam ? ityāśaṅkyāha
na vyākhyātaṃ tu nirbhajya yato.atisarahasyakam / tantraloka.4.146a
na kevalaṃ paraiva saṃvit pramāṇadaśāyāṃ grahaṇākārā yāvatprameyadaśāyāmapi grāhyākārā, ityāha
meye.api devī tiṣṭhantī māsarāśyādirūpiṇī // 146 // tantraloka.4.146b
ādiśabdena dvādaśasaṃkhyāvacchinnānāṃ svarādīnāṃ grahaṇam, yaduktam
155

`dvādaśaiva svarāḥ proktā napuṃsakavivarjitāḥ /
ādityā dvādaśa proktā dvādaśāravyavasthitāḥ //
māsā dvādaśa ityuktāḥ kalā dvādaśasaṃjñitāḥ /'
iti, tanmeyadaśāyāmapi asyā dvādaśātmakatvameva, iti bhāvaḥ // 146 //
evamekaiveyaṃ parā saṃvit tattadrūpatayā sarvatrāvabhāsate, ityāha
ata eṣā sthitā saṃvidantarbāhyobhayātmanā / tantraloka.4.147a
svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate // 147 // tantraloka.4.147b
ato -- yathopapāditāt sarvatraiva avasthānāddhetoḥ, eṣā -- pratyavamarśātmā parā saṃvit, svamāhātmyādantarbāhyobhayātmanā pramātṛprameyādirūpatayā svātmānamavabhāsya sthitāpi, tatra svātmanyeva -- arthāt pramātṛprameyādi anyadvyatiriktamivāvabhāsayantī, bhāsate -- sarvasyānubhavasiddho.ayamartha
156

ityarthaḥ, yadyapi vastutaḥ parā saṃvidevāvabhāsate tadatireke hi na kiṃcidbhāyāt tathāpyāmukhe tatsvātantryādeva tadatiriktamiva pramātrādi avabhāsate yenāsyā dvādaśadhātvamullasitam // 147 //
tadeva cedānīṃ vibhajya darśayan, kramanayasodaratāmasya darśanasyāvedayati
tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā / tantraloka.4.148a
sṛṣṭiṃ kalayate devī tannāmnāgama ucyate // 148 // tantraloka.4.148b
tataḥ -- parasyā eva saṃvidastattatpramātrādirūpatvena parisphuraṇāddhetoḥ, -- tathātvena sphuraṇātprāk, śuddhā -- pramātrādiniyatarūpānārūṣitā iyaṃ `śrīkālasaṃkarṣiṇī' -- śabdavyapadeśyā parā saṃviddevī kālakalanākalaṅkagrasiṣṇutayā dyotamānā,
157

tathā svātmānatireke.api atirekāyamāṇatayā yat svātantryādbhāsanaṃ, tatra sotsukā -- sisṛkṣāyoginī satī, sṛṣṭiṃ kalayate -- bahirāsūtritaprāyaṃ bhāvajātaṃ vimṛśati, ata eva tannāmnā -- anvarthena `śrīsṛṣṭikālī'-śabdena, āgame -- śrīpañcaśatikādau, ucyate -- abhidhīyate ityarthaḥ, yaduktaṃ tatra
`mantrodayā vyomarūpā vyomasthā vyomavarjitā /
sarvā sarvavinirmuktā viśvasminsṛṣṭināśinī //
yā kalā viśvavibhavā sṛṣṭyarthakaraṇakṣamā /
yadantaḥ śāntimāyāti sṛṣṭikālīti sā smṛtā //'
iti / śrīkramastotre.api
`kaulārṇavānandaghanormirūpāmunmeṣameṣobhayabhājamantaḥ /
nilīyate nīlakulālaye yā tāṃ sṛṣṭikālīṃ satataṃ namāmi //'
iti // 148 //
158

evaṃ prameyagataṃ sṛṣṭisvarūpamabhidhāya, sthitisvarūpamapyabhidhātumāha
tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī / tantraloka.4.149a
svavṛtticakreṇa samaṃ tato.api kalayantyalam // 149 // tantraloka.4.149b
sthitireṣaiva bhāvasya ...... / tantraloka.4.150a
tataḥ -- śrīsṛṣṭikālyudayānantaramapi, sā -- paraiva pramātrekarūpā saṃvit, bahirmukhī -- svasvātantryāt pramāṇadaśāmadhiśayānā, svamātmīyaṃ yaccakṣurādīndriyasaṃbandhi rūpādyālocanātmakaṃ vṛtticakraṃ, tena samaṃ -- tathātirekāyamāṇatayā bhāsitaṃ yadviśvalakṣaṇaṃ vastu, tasya ye
`rūpādipañcavargo.ayaṃ viśvametāvadeva hi /'
ityādyuktyā rūpādyā aṃśāḥ tatkartṛkāṃ rañjanām, alam -- atyartham, ātmaviṣayatayāpi kalayantī,
159

avikalpavṛttyā jānānā satī `mānaṃ hi nāma meyoparañjitameva bhavet' ityavivādaḥ, mānātmanā ca bahirmukhena rūpeṇa mātaiva sphurediti, tasyāpi taddvāreṇaiva moyoparañjanaṃ, na punaḥ -- sākṣāditi bhāvaḥ, eṣaiva rūpāderbhāvajātasya sthitiḥ -- avabhāsanātmikā vyaktirityarthaḥ, meyaṃ hi nāma svātmani na kiṃciditi pramāṇopāroheṇaiva asya sthitiḥ syāt iti -- evakārāśayaḥ, evaṃvidhā ceyaṃ meye evāsaktyā raktakālīśabdavyapadeśyā, iti atrāpi tannāmnā āgama ucyate, iti prācyena saṃbandhaḥ, taduktaṃ śrīpañcaśatike
'na caiṣā cakṣuṣā grāhyā na ca sarvendriyasthitā /
nirguṇā nirahaṅkārā rañjayedviśvamaṇḍalam //
sā kalā tu yadutpannā sā jñeyā raktakālikā /'
iti / śrīkramastotre.api
`mahāvinodārpitamātṛcakravīrendrakāsṛgrasapānasaktām /
160

raktīkṛtāṃ ca pralayātyaye tāṃ namāmi viśvākṛtiraktakālīm //'
iti / nanu sarvatraivānyatra śrīsṛṣṭikālyanantaraṃ śrīsthitikālyā abhidhānam, yaduktaṃ śrīsārdhaśatike
`dvādaśāraṃ mahācakraṃ raśmirūpaṃ prakīrtitam /
nāma caiva pravakṣyāmi raśmīnāṃ tu yadāsthitam //
sṛṣṭiḥ sthitiśca saṃhāro raktakālī tathaiva ca /
svakālī yamakālī ca mṛtyukālī tathaiva ca //
rudraśca paramārkaśca mārtaṇḍaśca tataḥ paraḥ /
kālāgnirudrakālī ca mahākālyabhidhā punaḥ //
mahābhairavaśabdaśca ghoraśabdastataḥ paraḥ /
caṇḍakālīpadaṃ cānte trayodaśa udāhṛtāḥ //'
iti, tatkathamiha tadanantaraṃ śrīraktakālyādinirdeśaḥ kṛtaḥ, evaṃ hi āgamavirodhaḥ syāt ? satyaṃ -- kiṃ tu āgame saṃvitkramagopanārtham ālūnaviśīrṇatayaivamabhidhānaṃ, yathā śrīpañcaśatikesthitikrame.api, yadeva cānusṛtya mahāgurubhiḥ pūjākramaḥ
161

prakrāntaḥ, iha tu pūjākramagopanāya svaśayyayaiva sthāpanaṃ, yadadhikṛtya saṃvitkramaḥ pariniṣṭhitimiyāt, ata evāgamaikaśaraṇatayā pravṛtte.api śrīkramastotre granthakṛtāṃ saṃvitkramameva pradarśayituṃ tadvivṛtau śrīsṛṣṭikālyādistutiślokavyākhyānānantaraṃ śrīraktakālyā bhagavatyāḥ ataḥ paraṃ sthitiḥ saṃbhāvyate ityādyuktam, iha punaḥ saṃvitkramābhiprāyeṇaiva muktakaṇṭhamevamabhidhānam, iti na kaściddoṣaḥ // 149 //
evaṃ prameyagataṃ sthitisvarūpamabhidhāya saṃhārasvarūpamapyabhidhātumāha
...... tāmantarmukhatārasāt / tantraloka.4.150a
saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate // 150 // tantraloka.4.150b
saiva parā saṃviddevī, tāṃ -- pramāṇarūpāṃ raktyaparaparyāyāṃ sthitim, antaḥ pramātrekātmatāyāmaunmukhye `jñāto mayārtha' iti svātmaviśrānticamatkārātmano
162

rasāt, saṃhartumicchuḥ -- ātmasāccikīrṣuḥ, ata eva `sthiternāśaṃ kalayantī nirucyate' śrīkramabhaṭṭārakādau sthitināśakālīśabdavyapadeśyetyarthaḥ, yaduktaṃ tatra
`vājidvayasvīkṛtavātacakraprakāntasaṃghaṭṭagamāgamasthām /
śuciryayāstaṃ gamito.arciṣā tāṃ
śāntāṃ namāmi sthitināśakālīm //'
iti / śrīpañcaśatike.api
`hāsinī paudgalī yeyaṃ bālāgraśatakalpanā /
kalpate sarvadehasthā sthitiḥ sargasya kāriṇī //
yadutpannā tu sā devī punastatraiva līyate /
tāṃ viddhi devadeveśa sthitikālīṃ maheśvara //'
iti / / 150 //
evaṃ prameyagataṃ saṃhārasvarūpaṃ nirūpya, anākhyasvarūpamapyāha
tato.api saṃhārarase pūrṇe vighnakarīṃ svayam / tantraloka.4.151a
163

śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate.api ca // 151 // tantraloka.4.150a
tataḥ -- śrīsthitināśakālyudayānantaramapi, evamuktarūpasya saṃhārasya pramātṛtātmani rase, pūrṇe -- parāṃ dhārāmadhirūḍhe, saiva parigṛhītaparimitapramātṛbhūmikā saṃvit, svayaṃ -- svasvātantryamahimnā, bahiraunmukhyātmanyekasmin bhāge, yamayati `idaṃ kāryamidaṃ na' iti niyatāvavasthāpayati, iti yamo -- vikalpaḥ, tadanuprāṇitā yeyaṃ śaṅkā -- śāstrāṇāmānantyāt kāryākāryavibhāgasya viparyayeṇāpi darśanāt kiṃkartavyatayā mūḍhatātmā vicikitsā, ata eva
`...... śaṅkayā vighnabhājanam /'
ityādyuktyā svasvarūpānupraveśe vighnakarī, tāṃ sūte -- prameyakakṣyāparyantamullāsayati, antar -- aunmukhyātmani dvitīyasminbhāge ca, saṃharate -- vigalitaniyatisaṃkocavidhiniṣedhāviṣayaparasaṃvidātmanā
164

svenaiva vikasvareṇa rūpeṇa parisphurati
`rāsabhyā mūtrakāle tu yoniḥ praspandate yathā /'
ityādyuktavadanavaratameva saṃkocavikāsamayatayā aniyatena rūpeṇākhyātumaśakyā, ityevaṃ yamaṃ kalayantī `yamakālīti' nirucyate, iti pūrvavadākṣepaḥ, taduktaṃ śrīpañcaśatike
`yamarūpasvarūpasthā rūpātītasvarūpagā /
sā kalā līyate yasyāṃ yamakālī tu sā smṛtā //'
iti / śrīkramastotre.api
`sarvārthasaṃkarṣaṇasaṃyamasya yamasya yanturjagato yamāya /
vapurmahāgrāsavilāsarāgāt saṃkarṣayantīṃ praṇamāmi kālīm //'
iti / evaṃ prameyāṃśagrāsarasikaṃ sṛṣṭyādidevīcatuṣṭayaṃ nirūpitam // 151 //
idānīṃ tu pramāṇāṃśabhakṣaṇapravaṇaṃ saṃhārādidevīcatuṣkaṃ nirūpayati
165

saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale / tantraloka.4.152a
saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt // 152 // tantraloka.4.152b
evaṃ yamātmikāṃ śaṅkāṃ saṃhṛtya śaṅkāsthānaṃ vā śaṅkyān -- kāryākāryarūpānarthān, parihṛtya -- upasaṃhṛtya, tannāntarīyakavṛttyā sā paraiva saṃviddevī svātmavahnisātkāralakṣaṇādvilāpanāddhetoḥ, nikhileapi bhāvamaṇḍale, saṃhṛtiṃ kalayatyeva, yena -- śrīpañcaśatikādau saṃhārakālīśabdavyapadeśyā, iti tannāmnā āgama ucyate, iti dūreṇa saṃbandhaḥ, taduktaṃ tatra
`caṇḍakālī śuddhavarṇā yāmṛtagrasanodyatā /
bhāvābhāvavinirmuktā viśvasaṃhārarūpiṇī //
yatra sā yāti vilayaṃ sā ca saṃhārakālikā /'
iti / śrīkramastotre.api
166

`unmanyanantā nikhilārthagarbhā yā bhāvasaṃhāranimeṣameti /
sadoditā satyudayāya śūnyāṃ saṃhārakālīṃ muditāṃ namāmi //'
iti // 152 //
kīdṛk cātropasaṃhriyamāṇānāṃ bhāvānāṃ kalanam ? ityāśaṅkyāha
vilāpanātmikāṃ tāṃ ca bhāvasaṃhṛtimātmani / tantraloka.4.153a
āmṛśatyeva yenaiṣā mayā grastamiti sphuret // 153 // tantraloka.4.153b
svayameva hi nāma bhāvānāṃ saṃvidvilīnatotpādanātmā saṃhāro -- yadbahīrūpatāvilāpanena pramāṇadaśāmadhiśayānāyāṃ saṃvittāvabhedena parāmarśanaṃ, yata eveyaṃ saṃvit `mayaitadarthajātamātmani abhedenāvabhāsitam' ityevaṃ sphurattārūpā bhavet, ityuktaṃ `yenaiṣā mayā grastamiti sphurediti'
167

iyameva hi saṃvidaḥ pramāṇarūpatāyāṃ sṛṣṭiḥ -- yat tattadarthārūṣitā cakāsyāditi // 153 //
evaṃ pramāṇagataṃ sṛṣṭisvarūpamabhidhāya, sthitisvarūpamapyabhidhātumāha
saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ / tantraloka.4.154a
nirupādhini saṃśuddhe saṃvidrūpe.astamīyate // 154 // tantraloka.4.154b
evaṃ saṃharaṇīye saṃhṛte.api, etasyāḥ -- pramāṇamayyā nikhilārthasaṃhartṛtvāt mṛtyurūpāyāḥ saṃvidaḥ, saṃharaṇīyakāryākāryādyarthavicchinno, yaḥ svaḥ sarvata evāsādhāraṇaḥ svabhāvaḥ, sa svāṃśasaṃvidviśrāntimantareṇa sthtimeva na yāyāt, iti prameyamiva pramāṇe nirupādhini -- tattadarthānārūṣite, ata eva saṃśuddhe -- pramātrātmani, saṃvidrūpe `astamīyate' -- tatraiva raktirūpāṃ viśrāntiṃ gacchet
168

yenāsyāḥ saṃhartṛtvameva vyavatiṣṭhate, ityevaṃ mṛtyurūpāyā api saṃvidaḥ kalanāt `mṛtyukāliti' sarvatreyamudghoṣyate, ityarthata etallabdham, taduktaṃ śrīpañcaśatike
`omityeṣā kuleśānī mṛtyukālāntapātinī /
mṛtyukālakalā yasyāḥ praviśedvigrahaṃ śiva //
tadā sā mṛtyukālīti jñeyā girisutādhava /'
iti / śrīkramastotre.api
`mametyahaṃkārakalākalāpavisphāraharṣoddhatagarvamṛtyuḥ /
grasto yayā ghasmarasaṃvidaṃ tāṃ namāmyakāloditamṛtyukālīm //'
iti // 154 //
evaṃ pramāṇagataṃ sthitisvarūpamabhidhāya saṃhārasvarūpamapyāha
vilāpite.api bhāvaughe kaṃcidbhāvaṃ tadaiva sā / tantraloka.4.155a
169

āśyānayedya evāste śaṅkā saṃskārarūpakaḥ // 155 // tantraloka.4.155b
śubhāśubhatayā so.ayaṃ soṣyate phalasaṃpadam / tantraloka.4.156a
evaṃ hi nirupādhiśuddhapramātṛsaṃvidviśrāntyā saṃhṛte.api kāryarūpe bhāvaughe, sā parā saṃvit tadvilāpanasamanantarameva kaṃcit pratiniyatarūpaṃ bhāvamāśyānayet -- vilāpitatve.api kathaṃcidbhedāvabhāsātmatayā ghanatāmāpādayet, ya evāśyānībhūtaḥ saṃskārarūpatayā vartamānaḥ `śaṅkā' āste -- tannimittatayā avatiṣṭhate ityarthaḥ, yadvaśādeva vicitrācārapradarśakeṣvananteṣu śāstreṣu kāryākāryavibhāganiścayamalabhamānasya pramātuḥ
`adharmaṃ dharmamiti yā buddhyate tamasāvṛtā /'
ityādidṛśā yadeva yathā hṛdaye prarohati tadeva tasya tathā phalet -- iti sa evāyaṃ śaṅkānimittaṃ kāryākāryalakṣaṇapratiniyatabhāvāhitaḥ saṃskāraḥ
170

prabuddhaḥ san śubhāśubharūpāṃ phalasaṃpadaṃ janayiṣyate, yenāyaṃ lokaḥ svarnirayādipātratayā sukhaduḥkhādibhoktṛtāmiyāt // 155 //
nanvevaṃ śaṅkamānaḥ pramātā kāryākāryayorniścayānutpādāt na kiṃcidapyanutiṣṭhet, iti kimasya śubhāśubhatayā phalet ? ityāśaṅkyāha
pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate // 156 // tantraloka.4.156b
iha sarvasya lokasya nānātvena kāryākāryayoḥ śruteḥ sukhaduḥkhādyanubhavāt pūrvameva tāvacchaṅkā jāyate `kimanuṣṭheyaṃ mayā' iti, svasaṃskāraprabodhatāratamyāttu kutracideva kasyacittanniścayaḥ samutpadyate, tadanuṣṭhānādasya śubhāśubhaphalabhāgitayā sukhaduḥkhādau bhoktṛtā syāt, tadanantaraṃ ca duḥkhādyupaghātādevamasya śaṅkā saṃprajāyate `yadakāryameva nūnaṃ mayā kāryatayānuṣṭhitaṃ, yenaivamasmi duḥkhaparābhūto jātaḥ' iti, tataśca pūrvaṃ kṛtamapi
171

brāhmaṇālambhanādi tatkālameveyaṃ śaṅkā śithilayati, yena tadanuśayavaśācchubhamaśubhaṃ vā phalaṃ dātuṃ na śaknuyāt // 156 //
tadevāha
anyadāśyānitamapi tadaiva drāvayediyam / tantraloka.4.157a
prāyaścittādikarmabhyo brahmahatyādikarmavat // 157 // tantraloka.4.157b
na ca mitaḥ pramātā tadīyo vā caitasikaḥ śaṅkākhyo dharma evaṃ vidhātumutsahate, ityāha
rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ / tantraloka.4.158a
evaṃ saṃskārātmanāvasthitasyāpi arthasya, rodhanāddrāvaṇācca iyaṃ parā saṃviduktena prakāreṇa rūpaṃ kalayantī śrīkramasadbhāvabhaṭṭārake `rudrakālīti' vyapadiṣṭetyarthaḥ, taduktaṃ tatra
172

`idaṃ sarvamasarvaṃ yatsaṃhārāntaṃ tu nityaśaḥ /
kuṭilekṣaṇarekhāntagrastamastamitaṃ ca yat //
tato bodharasāviṣṭā spandamānā nirākulā /
dīdhitīnāṃ sahasraṃ yadvamecca pibate bhṛśam //
sā kalā līyate yasyāṃ rudrakālīti sā smṛtā /'
iti, śrīpañcaśatikādau punariyaṃ `bhadrakālī' ityuktā, iti nāmni bhede.api vastuni na kaścidbhedo, yadruddhaṃ vārthaṃ drāvayedbhinnaṃ vā, ityubhayathāpi arthānugama iti, taduktaṃ tatra
`gamāgamasugamyasthā mahābodhāvalokinī /
māyāmalavinirmuktā vijñānāmṛtanandinī //
sarvalokasya kalyāṇī rudrā rudrasukhapradā /
yatraiva śāmyati kalā rudrakālīti sā smṛtā //
bhedasya drāvaṇādbhadrā bhadrasiddhikarīti yā /
iti / śrīkramastotre.api
`viśvaṃ mahākalpavirāmakalpabhavāntabhīmabhrukuṭibhramantyā /
yāśnātyanantaprabhavārciṣā tāṃ namāmi bhadrāṃ śubhabhadrakālīm //'
iti //
173

na kevalamiyamāśyānībhāvena ruddhamevārthaṃ drāvayet, yāvaddrāvitamapi rodhayet, ityāha
tadapi drāvayedeva tadapyāśyānayedatha // 158 // tantraloka.4.158b
evaṃ cātra pramāṇarūpatve.api tattadarthasaṃhārakāriṇaḥ pramātureva prādhānyaṃ, yena granthakṛto rudraśabde bharaḥ // 158 //
evaṃ pramāṇagataṃ saṃhārasvarūpaṃ nirūpya, anākhyasvarūpamapi nirūpayitumāha
itthaṃ bhogye.api saṃbhukte sati tatkaraṇānyapi / tantraloka.4.159a
saṃharantī kalayate dvādaśaivāhamātmani // 159 // tantraloka.4.159b
evamupasaṃhṛte.api arthe tatparicchedakārīṇi dvādaśāpi karaṇāni saṃharantī saṃvit ahamātmanyahaṃkāre,
174

kalayate -- tatraiva līnatāṃ nayedityarthaḥ // 159 //
nanu kānyetāni dvādaśa karaṇāni, kiṃ caiṣāṃ karaṇatvam ? ityāśaṅkyāha
karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ / tantraloka.4.160a
prakāśakatvātsūryātmā bhinne vastuni jṛmbhate // 160 // tantraloka.4.160b
buddhyanta iti -- manasā saha, prakāśakatvāditi -- arthālocanātmanaḥ, sūryātmeti --
`sūryaṃ pramāṇamityāhuḥ ...... /'
ityādyuktyā pramāṇarūpa ityarthaḥ, bhinnaṃ prameyaṃ paricchindacca pramāṇamucyate ityuktaṃ `bhinne vastuni jṛmbhate' iti // 160 //
nanvahaṃkārasyāpi antaḥkaraṇāntaḥpātaḥ samasti, iti kathaṃ `dvādaśaiva karaṇāni' ityuktam ? ityāśaṅkyāha
175

ahaṃkārastu karaṇamabhimānaikasādhanam / tantraloka.4.161a
avicchinnaparāmarśī līyate tena tatra saḥ // 161 // tantraloka.4.161b
ahaṃkāraḥ punar `ahaṃ śṛṇomyahaṃ paśyāmi' ityādyabhimānaikasādhanatvāt avicchinnatayā pramātrabhedena viśeṣānupādānāt sarvasyārthasya parāmarśanaśīlaḥ karaṇam, ityasau dvādaśavidho.api karaṇavargaḥ tatrāhaṃkāre līyate -- tadekaviśrānto bhavedityarthaḥ // 161 //
nanu karaṇatvāviśeṣe.api buddhyādireva karaṇavargaḥ kathaṃkāramahaṃkāre līyate ? ityāśaṅkāṃ dṛṣṭāntopadarśanenopaśamayati
yathāhi khaṅgapāśādeḥ karaṇasya vibhedinaḥ / tantraloka.4.162a
176

abhedini svahastādau layastadvadayaṃ vidhiḥ // 162 // tantraloka.4.162b
iha karaṇasya vyatiriktatve kiṃ preryatvaṃ na vā, tatra apreryatve sarvasyāpi tathā prasaṅgaḥ, preryatve ca preraṇakriyāyāṃ karmatvaṃ syāt, na karaṇatvam, na ca akaraṇikā kriyā bhavet, iti tatrāpi karaṇāntareṇa bhāvyam, ityanavasthā syāt, tadvyatiriktasyāpi khaḍgādeḥ karaṇasya yathā kartrabhinnahastādyabhedabhāvanayā karaṇatvaṃ ghaṭate, tathā ahamaṃśasparśitayā pramātrabhedinyahaṃkāre.api buddhyāderlayāt, iti yuktamuktam -- ahaṃkāre buddhirlīyate iti // 162 //
etadeva prakṛte viśramayati
tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam / tantraloka.4.163a
177

saṃviddevī svatantratvātkalpite.ahaṃkṛtātmani // 163 // tantraloka.4.163b
tena -- uktena krameṇa, svasvātantryāt svayaṃ, na tu parimitapramātrādivyavadhānena, saṃviddevī dvādaśasaṃkhyāvacchinnaṃ buddhyādīndriyamārtaṇḍamaṇḍalaṃ dehādāvabhiniveśātkalpite.ahaṃkṛtātmani kalayet -- tadekamayatāmāpādayet, yena śrīkramastotrādau iyaṃ `mārtaṇḍakālī' ityucyate, taduktaṃ tatra
`mārtaṇḍamāpītapataṅgacakraṃ pataṅgavatkālakalendhanāya /
karoti yā viśvarasāntakāṃ tāṃ mārtaṇḍakālīṃ satataṃ praṇaumi //'
iti / śrīpañcaśatike.api
`śabdabrahmapadātītā ṣaṭtriṃśāntanavāntagā /
brahmāṇḍakhaṇḍāduttīrṇā mārtaṇḍī mūrtiravyayā //
sā kalā līyate yasyāṃ mārtaṇḍī kālikocyate /'
iti / /163//
178

evaṃ pramāṇāṃśabhakṣaṇapravaṇaṃ devīcatuṣṭayaṃ nirūpitam, idānīṃ pramātraṃśacarvaṇācaturaṃ devīcatuṣṭayaṃ nirūpayati
sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ / tantraloka.4.164a
karaṇatvātprayātyeva kartari pralayaṃ sphuṭam // 164 // tantraloka.4.164b
evamahaṃkāranāmni paramāditye saṃhṛteṣu buddhyādiṣu dvādaśasu karaṇeṣu sa evāhaṃkāranāmā trayodaśaḥ pramātṛtonmukhībhāvāt pūrṇakalpaḥ paramādityaḥ karaṇatvāt kartaryeva sphuṭaṃ pralayaṃ prayāti -- tadekarūpatāmāsādayedityarthaḥ // 164 //
nanu dvividhaḥ kartā -- saṃkucitaścāsaṃkucitaśca, tadayaṃ kutra tāvat pralayaṃ prayāti ? ityāśaṅkyāha
kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ / tantraloka.4.165a
179

kalpito dehabuddhyādivyavacchedena carcitaḥ // 165 // tantraloka.4.165b
kālāgnirudrasaṃjñāsya śāstreṣu paribhāṣitā / tantraloka.4.166a
kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ // 166 // tantraloka.4.166b
saṃsārākḷptikḷptibhyāṃ rodhanāddrāvaṇātprabhuḥ / tantraloka.4.167a
anivṛttapaśūbhāvastatrāhaṃkṛtpralīyate // 167 // tantraloka.4.167b
asyeti -- dehabuddhyādivyavacchedabhājaḥ kalpitasya pramātuḥ, kiṃ ca asyāḥ saṃjñāyāḥ pravṛttāvatra nimittam ? -- ityāśaṅkyāha -- `kāla' ityādi, vyavacchit -- vyavacchedaḥ, tena kālena tadvyavacchedena yukto.agnirbhoktā, sa eva ca kiṃcidbhogyasaṃskārasyāprabodhāt `mamaitanmā bhūt' iti ruṇaddhi,
180

prabodhācca kiṃciddrāvayati, bhogena svātmasātkaroti iti rudraḥ, ata eva bhogyaunmukhyāt anivṛttapaśūbhāvaḥ -- pronmiṣadabhilāṣātmakāṇavamalayoga ityarthaḥ, tatreti -- kālāgnirudrasaṃjñe saṃkucite pramātari, evamahaṃkāranāmnaḥ paramārkasya parimite kālāgnirudrasaṃjñe pramātari, evaṃkalanāt śrīkramastotrādāviyaṃ `paramārkakālī' ityucyate, taduktaṃ tatra
`astoditadvādaśabhānubhāji yasyāṃ gatā bhargaśikhā śikheva /
praśāntadhāmni dyutināśameti tāṃ naumyanantāṃ paramārkakālīm //'
iti / śrīpañcaśatike.api
`ekākinī caikavīrā susūkṣmā sūkṣmavarjitā /
paramātmapadāvasthā parāparasvarūpiṇī //
sā kalā pararūpeṇa yatra saṃlīyate śiva /
sā kalā paramārketi jñeyā bhasmāṅgabhūṣaṇa //'
iti // 165 // 166 // 167 //
181

evaṃ pramātṛgataṃ sṛṣṭisvarūpamabhidhāya sthitisvarūpamapyāha
so.api kalpitavṛttitvādviśvābhedaikaśālini / tantraloka.4.168a
vikāsini mahākāle līyate.ahamidaṃmaye // 168 // tantraloka.4.168b
evamahaṃkāre graste, tadgrasituḥ -- kālāgnirudraśabdavyapadeśyasya kalpitasyāpi pramāturgrāsena bhāvyam, iti so.api kalpitaḥ pramātā, kalpitatvādeva ahamidaṃmaye, ata evāhantāyāmidantāyā viśrānteḥ viśvābhedaikaśālini, ata eva vikāsini
`bhairavarūpī kālaḥ sṛjati jagatkāraṇādi kīṭāntam //'
ityādyuktasvarūpe mahākāle līyate -- parasminnakalpite pūrṇāhaṃvimarśamaye pramātari viśrānto bhavedityevaṃ parimitapramātrātmanaḥ kālāgnirudrasya
182

kalanāt `kālāgnirudrakālīti' śrīpañcaśatikādāviyam ucyate, yaduktaṃ tatra
`varadā viśvarūpā ca guṇātītā parā kalā /
aghoṣā sāsvarārāvā kālāgnigrasanodyatā //
nirāmayā nirākārā yasyāṃ sā śāmyati sphuṭam /
kālāgnirudrakālīti sā jñeyāmaravandita //'
iti / śrīkramastotre.api
`kālakramākrāntadineśacakrakroḍīkṛtāntāgnikalāpa ugraḥ /
kālāgnirudro layameti yasyāṃ tāṃ naumi kālānalarudrakālīm //'
iti // 168 //
evaṃ pramātṛgataṃ sthitisvarūpamabhidhāya saṃhārasvarūpamapyāha
etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ / tantraloka.4.169a
iti pravikasadrūpā saṃvittiravabhāsate // 169 // tantraloka.4.169b
183

tato.antaḥsthitasarvātmabhāvabhogoparāgiṇī / tantraloka.4.170a
paripūrṇāpi saṃvittirakule dhāmni līyate // 170 // tantraloka.4.170b
evaṃ kālāgnirudrarūpe parimite pramātari graste paripūrṇāhaṃbhāvamayasya parapramāturmahākālasyāpi svavimarśaviśrāntyātmanā grāsena bhavitavyam, ityetasyāmuktasvarūpāyāṃ svātmano mahākālasya saṃbandhinyāṃ saṃvittau
`sarvo mamāyaṃ vibhavaḥ ...... /'
ityādyuktavat sarvamidamahameveti vibhuḥ -- viśvābhedaikaśālinī, ata eva pravikasadrūpā yā parimitapramātṛcarvaṇācaturā saṃvittiḥ -- anubhavaviśeṣo.avabhāsate, sāpi tataḥ evamavabhāsānantaram, antaḥ -- pramātraikātmyena vartamānānām, ata eva sarvasarvātmakatvena sarvātmarūpāṇāṃ bhāvānāṃ yo bhogo -- haṭhapākakrameṇālaṃgrāsayuktyā
184

svātmasātkāraḥ, tenoparāgiṇī -- saṃhartrekasvabhāvā, ata eva paripūrṇā, ata eva kaṃcidapi prati bhogyatvāgamanādvidikriyākartṛtārūpā vittiḥ,
`avyayamakulamameyaṃ vigalitasadasadvivekakallolam /
jayati prakāśavibhavasphītaṃ kālyāḥ paraṃ dhāma //'
ityādyuktasvarūpaśālinyakule dhāmni līyate -- svātmaviśrānticamatkārarūpāhaṃparāmarśadaśādhiśāyitāmiyāditi, evaṃ mahākālasya kalanāt `mahākālakālīti' śrīkramastotrādāvucyate, taduktaṃ tatra
`naktaṃ mahābhūtalaye śmaśāne dikkhecarīcakragaṇena sākam /
kālīṃ mahākālamalaṃgrasantīṃ vande hyacintyāmanilānalābhām //'
iti / śrīpañcaśatike.api
185

`ṛtojjvalā mahādīptā sūryakoṭisamaprabhā /
kalākalaṅkarahitā kālasya kalanodyatā //
yatra sā layamāpnoti kālakālīti sā smṛtā /'
iti // 169 // 170 //
evaṃ pramātṛgataṃ saṃhārasvarūpaṃ nirūpyānākhyāsvarūpamapi nirūpayati
pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ / tantraloka.4.171a
meyaugha iti yatsarvamatra cinmātrameva tat // 171 // tantraloka.4.171b
iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ / tantraloka.4.172a
svācchandyamanapekṣaṃ yatsā parā parameśvarī // 172 // tantraloka.4.172b
tadevamatra -- ahaṃparāmarśātmanyakule dhāmni, prameyaṃ pramāṇaṃ pramātā pramā ca ityetatsarvaṃ
186

nānārūpatayojjṛmbhamāṇaṃ cinmātrameva -- tadekarasatayāvabhāsate ityarthaḥ, tat -- tasmādiyatīṃ pramātrādyavacchinnāṃ rūpavaicitrīmāśrayantyāḥ svaprakāśāyāḥ parasyāḥ saṃvido yadanapekṣaṃ
`tasya devātidevasya parabodhasvarūpiṇaḥ /
vimarśaḥ paramā śaktiḥ sarvajñajñānaśālinī //'
ityādyuktasvarūpamahaṃparāmarśamayaṃ svācchandyaṃ, sā prameyaprakriyayā -- pramātṛpadena mahābhairavaśabdasya, meyapadena caṇḍaśabdasya, pramāpadenograśabdasya, mānapadena ghoraśabdasya cākṣepāt `mahābhairavacaṇḍograghorakālī' yā asmaddarśane pūrṇatayā parā iti parameśvaryuktā, yaduktaṃ śrīpañcaśatike
`daśasaptavisargasthā mahābhairavabhīṣaṇā /
saṃharedbhairavānsarvānviśvaṃ ca surapūjita //
sāntaḥ śāmyati yasyāṃ ca sā syādbharitabhairavī /
mahābhairavacaṇḍograghorakālī parā ca sā //'
iti / śrīkramastotre.api
187

`kramatrayatvāṣṭramarīcicakrasaṃcāracāturyaturīyasattām /
vande mahābhairavaghoracaṇḍakālīṃ kalākāśaśaśāṅkakāntim //'
iti // 171 // 172 //
nanu kiṃ nāmāsyāḥ paratvam ? ityāśaṅkyāha
imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ / tantraloka.4.173a
atastadvijṛmbhātmakatvādevāsāṃ sarvasarvātmakatayā ekaikasyāmapi saṃvidi sarvā eva saṃvido.anantaratvena vartante, yenaikaikasyāmapi dvādaśātmakatvāt saṃcārakramapūjāyāṃ catuścatvāriṃśadadhikaṃ śataṃ pūjyatvenoktam, yadāgamaḥ
`dvādaśārāviyogena devīṃ dvādaśadhā yajet /'
iti, ata eva ca trayodaśaṃ rūpamabhidhātumavakāśaleśo.api nāsti iti yuktamuktaṃ `paramārthataḥ saṃviddvādaśātmaiva' iti //
188

nanu kramadarśane sarvatraiva śrīsṛṣṭyādidevīnāṃ madhye śrīsukālyā bhagavatyā abhidhānaṃ, yenānākhyacakre trayodaśa devyaḥ, ata eva śrīmahābhairavacaṇḍograghorakālībhaṭṭārikāyāśca trayodaśatvam, taduktaṃ śrīpañcaśatike
`ḍakalā bhīṣaṇā raudrā kulakālinirākulā /
alakṣyā lakṣyanirlakṣyā sukālī nāma siddhidā //'
iti / śrītantrarājabhaṭṭārake.api
`sṛṣṭikālī ca saṃhāre sṛṣṭau sā parameśvarī /
sthitikālī tathā ghorā tataḥ saṃhārakālikā //
raktakālī carvayantī raktaughamavibhedataḥ /
sukālī yamakālī ca mṛtyukālī bhayāvahā //
bhadrakālī tathā cānyā paramādityakālikā /
mārtaṇḍakālī kālāgnirudrakālamaholbaṇā //
mahākālakule kālī mahābhairavakālikā /
trayodaśavidhā kālī vijñeyā nāmabhedataḥ //'
iti, śrīsārdhaśatikaṃ tu samanantarameva saṃvāditaṃ, tadatra kramanayasamānakakṣyatvavivakṣāyāmapi
189

kathametadviruddhamabhihitaṃ `dvādaśaiva devyaḥ' iti ? atrocyate, iha -- kramadarśane sarvasarvikayā anākhyacakre trayodaśaiva devyaḥ pūjyatvenābhimatāḥ, iti tāvannāsti niyamaḥ, yataḥ śrīkramasadbhāvabhaṭṭārake anākhyacakre saptadaśa devyaḥ pūjyatvenoktāḥ, yaduktaṃ tatra
`kālotthitā mahādeva sānandā nandinī śivā /
cidghanā yugmamadhyasthā akṣarā kṣaragocarā //
akulā kalayennityā kālakālī nirākulā /
sā kalā līyate yasyāṃ sṛṣṭikālī tu sā smṛtā //'
ityādyupakramya
`kramatrayāṇāṃ yaccakraṃ ghoraghorataraṃ mahat /
kālarūpaṃ marīcyādyaṃ tvāṣṭraṃ kalpāntakāntagam //
ācarettu mahācāracāturyeṇaiva tatra ca /
yā kalā ghoraghorogrā tasyāḥ sā turyagā śivā //
mahābhairavaghorasya caṇḍarūpasya sarvataḥ /
grasate yā mahākālī dvyaṣṭakā kālanāśinī //
saptādaśī tu sā kālī viddhi sarvārthakāriṇī /'
190

iti, ata eva ca `etadāśayena śrīstotrakārasya pūjākramaḥ, iti na grāhyam, yadāhuḥ
`śrīkramasadbhāvādikaśāstrāśayataśca patrikā atra /
śrīstotrakārabhāskarakuladharapūrvāsu saṃtatiṣu //'
iti, asya hi anākhyacakre trayodaśa devyaḥ pūjyatayā abhimatā dvādaśa vā, yadadhikāreṇa ayaṃ vicāraḥ prakrāntaḥ, evamiha śrīsukālīṃ vinā dvādaśaiva devyaḥ pūjyatayā yadyuktāḥ, tatko doṣaḥ, yadāgamaḥ
`yatsṛṣṭisthitisaṃhāraraktaiśca yamamṛtyubhiḥ /
rudramārtaṇḍaparamādityakālāgnirudrakaiḥ //
padaiśca samahākālaiḥ kālīśabdāntayojitaiḥ /
mahābhairavacaṇḍograghorakālīpadaṃ nayet //'
iti / evaṃ kramakelāvapyetadgarbhīkāreṇa yadanena granthakṛtā vyākhyātaṃ tatrāpi anyathā na kiṃcitsaṃbhāvyaṃ, yato.atrāsya `śrīgovindarāja-śrībhānukādikrameṇa'
191

bahuśākhamevaṃ gurūpadeśaḥ samastīti, yo.adyāpi mahātmanāṃ mahāgurūṇāṃ hṛdayapathe śataśaḥ pariposphurīti, yaduktaṃ tatraivānena -- yathaikaḥ śrīmān vīravaraḥ sugṛhītanāmadheyo `govindarājābhidhānaḥ' `śrībhānukābhidhāno' dvitīyaḥ śrīmān `erakasamākhyaḥ' tṛtīyaḥ samamevopadeśaṃ pīṭheśvarībhya uttarapīṭhalabdhopadeśāt śrīśivānandanāthāllabdhānugrahābhyaḥ `śrīkeyūravatī-śrīmadanikā-śrīkalyāṇikābhyaḥ prāpnuvantaḥ / tatrādyaḥ prāptopadeśa evaivaṃ manasyakārṣīt -- etāvatyadhigate kimidānīṃ kṛtyamastīti, itthaṃ ca niṣṭhitamanā yāvajjīvamupanatabhogātivāhanamātravyāpāra etadvijñānopadeśapātraśiṣṭopadeśapravaṇaḥ śarīrāntaṃ pratyaikṣiṣṭa, sa cedaṃ rahasyaṃ `śrīsomānandābhidhānāya' gurave saṃcārayāṃ babhūva / dvitīyo.api evamevāsta, tasyaiva caiṣā `śrīmadujjaṭodbhaṭṭādinānāguruparipāṭīsaṃtatiḥ, yatprasādāsāditamahimabhirasmābhiretat
192

pradarśitam / `śrīmānerakastu' siddhyai prāyatata, yāvatsiddhaḥ san evaṃ manasā samarthayate sma -- kiṃ bhogaiḥ, yata -- ayaṃ mahān kleśo mayānubhūtaḥ, kathamahaṃ sabrahmacārivadyāvajjīvaṃ prapannalokoddharaṇamātrapara eva nābhavam, yataḥ
`śrīmatsadāśivapade.api mahograkālī bhīmotkaṭabhrukuṭireṣyati bhaṅgabhūmiḥ /
ityākalayya paramāṃ sthitimetya kālasaṃkarṣiṇīṃ bhagavatīṃ haṭhato.adhitiṣṭhet //'
tadidānīmapi nijabhāvagatarahasyopadeśaṃ stotramukhenāpi tāvatprasārayaṃllokānanugṛhṇīyām iti, ataścāsya evaṃ gurukramamajānānairadyatanaiḥ
`śrībhūtirājanāmāpyācāryaścakrabhānuśiṣyo.anyaḥ /
abhinavaguptasya guroryasya hi kālīnaye gurutā //'
ityādi yaduktaṃ tat svotprekṣitameva -- ityupekṣyam / nahi śrīcakrabhānunā prāyaḥ kasyacidapi evamupadiṣṭaṃ -- tanmūlatayaiva idānīmasyopadeśasya śataśo
193

darśanāt, tatrāpi cātra śrībhūtirājasyānyathā pūjākrama iti
`devīpañcaśatāśayamāśritya ca bhūtirājapūrvāṇām /'
ityabhidadhadbhirbhavadbhirevoktam, athātra `dvādaśaiva devyaḥ pūjyatayā sthitāḥ' ityabhipretaṃ bhavatastarhi śrīpañcaśatikārthamapi na jānīṣe -- tadgaccha, svaguruṃ pṛccha, kimasmadāviṣkṛtena, śrīdevīpañcaśatike.api asya śrīsomānandabhaṭṭapādebhyaḥ prabhṛti trikadarśanavadeva guravaḥ, iti -- na tatrāpyasya śrībhūtirājo gurutvena sthitaḥ, na ca `asāvasya na guruḥ' yadvakṣyati
`athocyate brahmavidyā sadyaḥ pratyayadāyinī /
śivaḥ śrībhūtirājo yāmasmabhyaṃ pratyapādayat //'
iti,
`etadvidyātrayaṃ śrīmadbhūtirājo nyarūpayat /
yaḥ sākṣādabhajacchrīmāñchrīkaṇṭho mānuṣīṃ tanum //'
194

iti ca, kiṃ tvatra neti niścayaḥ, kiṃ ca śrīmadavatārakanāthena śrīkakāradevīvat śrīmadanikāśrīkalyāṇike cānugṛhīte, ityapi ato.avasitam, tadeṣa
`kramakulacatuṣṭayāśrayabhedābhedopadeśato nāthaḥ /
saptadaśaiva śiṣyānitthaṃ cakre savaṃśanirvaṃśān //'
iti niyamo na nyāyyaḥ -- śiṣyadvayasyāsyāparigaṇanāt anyasyāpi kasyacicchiṣyasya saṃbhāvyamānatvāt, evaṃ
`śrīkeyūravatītaḥ prabhṛti śrīcakrabhānuśiṣyāntam /
saṃtatayo.atinayasya prathitā iha ṣoḍaśaivettham //'
ityādāvapi jñeyam, tathāhi -- atra śrīkakāradevyāstasyāḥ
`prakṛtamahānayaśiṣyāḥ prathitāstrayaḥ savaṃśāstu /'
195

iti traya eva śiṣyāḥ iti na vācyaṃ -- śrīgovindarājaśrībhānukayorapi etacchiṣyatvāt naverakanāthaścāsyā api śiṣyaḥ, yadāhuḥ
`yasyāḥ sadā khecaridṛṣṭirodhātsārvātmikī bhāti nirantaroktā /
tāmasmi keyūravatīṃ prasiddhāṃ namāmi devīmaniketasaṃsthām //'
`vande dhvastasamastabhāvavibhavaṃ śrīmannaverābhidhaṃ taṃ yo yatkiraṇaughapātavilasatsparśodayo jṛmbhate /'
iti, śrīhrasvanāthasyāpi
`śrīvīranāthapādaiḥ pañca ca devīnaye kṛtāḥ śiṣyāḥ /'
iti na pañcaiva śiṣyāḥ -- śrībhojarājanāmnaḥ ṣaṣṭhasyāpi saṃbhavāt, taduktaṃ svapāramparyaṃ vyācakṣāṇena śrīsomarājena
`śrīmadvāmanabhānuḥ kramakamalavikāsane caturaḥ /
jayati ṣaḍadhvaprojjhitaparanabhasi nibaddhasaṃtānaḥ //'
196

`yena dhvastaḥ samasto gahanataramahāmohaghorāndhakāro
dattaḥ samyakprakāśaḥ kramakamalavanollāsaviśrāntirūpaḥ /
prāptā yenaiva saṃvinnirupamasarasāsvādasaṃyogabhogā
vande śrībhojarājaṃ guruvaramahitaṃ pūjyamarhadbhirantaḥ //'
iti / evamatra anekaprakāramāsamañjasyaṃ saṃbhavadapi anaṅgatvānna pradarśitam / nanu evaṃ gurukrame.apyasya kathaṃkāramidaṃ saṃgacchatāṃ, yadatra -- dvādaśaiva etā devya iti, yataḥ śrīmadavatārakanāthasyāpi atra trayodaśaiva vivakṣitāḥ yaḥ śrīgovindarājādīnāmapi paramagurutvena sthitaḥ, yadāha
`ekaṃ svarūparūpaṃ prasarasthitivilayabhedatastrividham /
pratyekamudayasaṃsthitilayaviśramataścaturvidhaṃ tadapi //
iti vasupañcakasaṃkhyaṃ vidhāya sahajasvarūpamātmīyam /
viśvavivartāvartapravartakaṃ jayati te rūpam //'
197

iti ? satyametat -- ko nāmātra vipratipadyate, kiṃ tu `asya dvādaśāpi abhipretā' ityabhidadhmaḥ, yadadhikāreṇa śrīgovindarājādīnāmupadeśaḥ pravṛtto yo.asmatparyantamapi prāptaḥ, yadāha
`kālasya kāli dehaṃ vibhajya munipañcasaṃkhyayā bhinnam /
svasminvirājamānaṃ tadrūpaṃ kurvatī jayasi //'
iti, ayamatrārthaḥ -- tvamevamuktasvarūpe bhagavati kāli ! paraprakāśaikasvabhāvasvātmāvibhedino
`bhairavarūpī kālaḥ sṛjati jagatkāraṇādi kīṭāntam /'
ityādyuktyā viśvakalanāhetoḥ kālasya rūpam, evaṃ -- uktayuktyā, munipañcasaṃkhyayā dvādaśadhā vibhajya -- bahirevaṃ samullāsya, punarapi atiriktameva tadrūpaṃ svasmin prakāśaikaghane rūpe, virājamānaṃ kurvatī -- darpaṇapratibimbavadanatiriktatayaiva avabhāsayantī, jayasi -- atidurghaṭakāriṇaikenaiva
198

anākhyena rūpeṇa sarvakālaṃ parisphurasīti / nanvevametat
`ekaṃ svarūparūpam ...... /'
ityādinā viruddhyet -- yatkathamekatraiva parasyāḥ saṃvido dvādaśadhodayamabhidhāya trayodaśadhāpi abhidadhyāditi, tadatra kartṛtayāvasthitāyā bhagavatyā eva trayodaśarūpatvamabhidhātavyaṃ yenānayorekavākyatvaṃ syāt ? naitat -- yadevamabhidhitsitamapi uttaravākye caturdaśaṃ rūpamāpatet, yadatrāpyastyeva bhagavatyāḥ kartṛtayāvasthānamiti, vastutastvetat ubhayatrāpi vikalpasyaiva daurātmyaṃ yat `rāhoḥ śiraḥ' iti vadabhinnamapi vastu bhedenāmṛśatīti, tasmāt dvādaśadhātvamevātra vaktumabhipretaṃ siddhapādānām -- ityavagantavyam, virodhastu utthānopahata eva, yadatra -- `tena tena krameṇa tvameva parisphurasi' ityevaṃ vyāptiparametadabhidhānamiti, tathā ca
199

`sadasadvibhedasūterdalanaparā kāpi sahajasaṃvittiḥ /
uditā tvameva bhagavati jayasi jayādyena rūpeṇa //'
ityādinā śrīhastanayābhyuditena jayādyenāpi rūpeṇa tvameva parisphuritā -- ityuktam, atra punarādyavarṇakalācatuṣṭayātmanā jayādyena rūpeṇoditā tvaṃ jayasi, iti -- svakramocitaṃ vyākhyānaṃ yuktam, yadāgamaḥ
`atha brahma paraṃ śuddhamādivarṇatvamāgatam /'
ityādyupakramya
`ambikādhastatastisro yugapacchaktayaḥ punaḥ /
jyeṣṭhā raudrī tathā vāmā suptanāgendrasaṃnibhā //
raudrī śṛṅgāṭakākārā ṛjurekhā tathā parā /
ityetāḥ kāraṇaṃ jñeyāḥ sarvamābhyaḥ pravartate //
parāparapadaprāptau śāntyādyāḥ parikīrtitāḥ /
śāntirvidyā pratiṣṭhā ca nivṛttiścāparā smṛtā //
vyomapañcakamāviṣṭāḥ paramātmapadāspadāḥ /
tā evāpararūpeṇa jayādyā guhyaśaktayaḥ //'
200

iti, ayaṃ ca prathamametābhireva kāmarūpe carukapradhānenānugṛhītaḥ iti guravaḥ, jayanaśīlā tvam, ādyena -- pūrvakoṭibhāvinā rūpeṇoditā jayasi iti tu pāpātpāpīyaḥ, evaṃ
`ṛtumunisaṃkhyaṃ rūpaṃ vibhajya pañcaprakāramekaikam /
divyaughamudgirantī jayati jagattāriṇī jananī //'
ityādāvapi jñeyam / tadevam evaṃ-vidhasya gurukramasya bhāvāt tāttvika evāyamasyopadeśaḥ iti sthitam, tatrāpi ca mūlabhūtaṃ śāstraṃ svavimarśātmā yuktiśca, ityubhayamapi samanantarameva pradarśitam, ityevaṃ-pratyayātma atra paraṃ nirbādhaṃ pramāṇamujjṛmbhate, nanu etadastu, kiṃ tu śrīkramastotramevaṃvyākhyāṃ na sahate, yat -- tatra saṃvidastrayodaśadhaivodayo vivakṣitaḥ, yatastatra ekaikāṃ devīṃ prati ekaikena ślokena prakrāntāyāṃ stutau śrīyamakālībhaṭṭārikāyāḥ ślokayugalena
201

stutau ka ivāśayaḥ, tat svakālīmityapāsya bhavānīmityapapāṭha eva, ityatra vivaraṇakārāntarasaṃmata eva pāṭha iti ? atrocyate -- iha tāvadekaikāṃ devīṃ prati ekaikena ślokena stutiḥ prakrāntā -- iti kenoktaṃ, yat śrīrudrakālāgrirudrakālībhaṭṭārikāyā api
`yā sā jagaddhvaṃsayate samagraṃ mṛtyorvapurgrāsayatīti viṣvak /
dhāmāgnirūpīyasahasradīptāṃ tāṃ naumi kālānalarudrakālīm //'
iti dvitīyena ślokena stutiḥ samasti, iti śrīyamakālībhaṭṭārikāyāḥ ślokayugalena stutau ka ivāyaṃ saṃrambha iti, athāyamapi bhavatkalpita eva ślokaḥ, iti cet naitat -- śrīhrasvanāthenāpi svalipivivaraṇe.asya ślokasya dṛṣṭatvāt, sarveṣāmeva ca vivaraṇakṛtāmatra pratipadaṃ pāṭhānāṃ ślokānāṃ vyatyāso dṛśyate, ityasmaddṛṣṭa eva pāṭhe ka ivāyaṃ pradveṣaḥ, nanvevaṃ tarhi `ayaṃ pāṭhaḥ
202

sādhurayamasādhuḥ' iti vicāraḥ kiṃ nāśrīyate -- yadya eva samūlaḥ pāṭhaḥ sa eva sādhuritarastu itaratheti, mūlaṃ cātrobhayatrāpi pradarśitena krameṇa samānamutpaśyāmaḥ -- ityekataraparigrahe yathāsvaṃ gurūpadeśa eva nibandhanam, yathoktamasmatparamagurubhiḥ
`yo yasya gurvādeśaḥ sa tasya mocakaḥ /'
iti, tasmādadṛṣṭagurubhirapariśīlitaśāstrasaṃpradāyaiḥ svavimarśaśūnyairdevānāṃpriyairyat kiṃcidatrocyate tadupekṣyameva, ityalamatirahasyaprakaṭanamahāsāhasena //
kiṃcātra kalanamucyate ? ityāśaṅkyāha
kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt // 173 // tantraloka.4.173b
svātmano bhedanaṃ kṣepo bheditasyāvikalpanam / tantraloka.4.174a
203

jñānaṃ vikalpaḥ saṃkhyānamanyato vyatibhedanāt // 174 // tantraloka.4.174b
gatiḥ svarūpārohitvaṃ pratibimbavadeva yat / tantraloka.4.175a
nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt // 175 // tantraloka.4.175b
`kala kila bila kṣepe' `kala gatau' `kala saṃkhyāne' `kala śabde' iti dhātucatuṣṭayasya pañcadhāyamartho -- yadgatirjñāne prāptau ca vartate iti, etadeva krameṇa vyācaṣṭe -- kramādityādinā, bhedanamiti -- bahirullāsanam, avikalpanamiti -- svātmābhedena parāmarśaḥ, bheditasyaiva pramātṛprameyāderarthasya parasparāpohanāt `idamidaṃ nānidam, iti pratiniyatatayāvasthāpanāt saṃkhyānaṃ vikalpaḥ, gatiścātra gatyupasarjanā prāptistena bhedito.arthaḥ -- saṃvillakṣaṇaṃ svarūpamārohati
204

prāpnotīti svarūpārohī, tasya bhāvastattvam, na caitat kaṭa iva devadattasyetyuktaṃ -- pratibimbavat iti, pratibimbasya hi tadavyatiriktatve.api tadvyatiriktatayaivāvabhāso bhavediti bhāvaḥ, svātmaparāmarśaśeṣateti nadanamātrarūpatvāt, tadvilopanāditi -- teṣāmavikalpajñānādīnāṃ vilopanāt, apahastanādityarthaḥ, etaddhi bhinnasyaiva bhavediti bhāvaḥ // 174 // 175 //
etadeva prakṛte viśramayati
iti pañcavidhāmenāṃ kalanāṃ kurvatī parā / tantraloka.4.176a
devī kālī tathā kālakarṣiṇī ceti kathyate // 176 // tantraloka.4.176b
parādevyā evaitadarthānugamādevaṃ vyapadeśaḥ, ityāśayaḥ // 176 //
205

na kevalamasyā ete eva vyapadeśā yāvadanye.api, ityāha
mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu / tantraloka.4.177a
etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet // 177 // tantraloka.4.177b
vāmeśvarīti-śabdena proktā śrīniśisaṃcare / tantraloka.4.178a
tenāsyāḥ -- kālyādiśabdavyapadeśyāyāḥ parābhaṭṭārikāyāḥ `mātṛsadbhāva' iti saṃjñoktā, yat etāvadantaṃ -- dvādaśadevīparyantaṃ yathāyathamudrekamāsādayantyāṃ saṃvittau, sakalādiṣu pramātṛṣu pramitikriyākartṛtvalakṣaṇaṃ pramātṛtvaṃ sphuṭībhavet -- svatantrasvaprakāśaparasaṃvidekarūpatā syāt tanmātṝṇāṃ sadbhāva iti, yaduktaṃ
`sadbhāvaḥ paramo hyeṣa mātṝṇāṃ paripaṭhyate /'
206

iti, śrīniśisaṃcare iti -- śrīniśāṭane, yaduktaṃ tatra
`eṣā tu kaulikī vidyā sarvasiddhipradāyikā /
sakāśāddevadevasya niryātā śaktivartmani //
vāmeśvaryavatāre tu prakāśatvamupāgatā /'
iti / / 177 //
nanu sṛṣṭyādirūpopagraheṇāvabhāsabhedāt kramikatayā vaicitryātiśayādasyāḥ kathamekatvaṃ tāttvikaṃ bhevat, yena `śrīkālasaṃkarṣiṇīti, śrīmātṛsadbhāva, ityādyekatara eva parāmarśaḥ syāditi kathametaduktam ? ityāśaṅkyāha
itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu // 178 // tantraloka.4.178b
ekaiveti na ko.apyasyāḥ kramasya niyamaḥ kvacit / tantraloka.4.179a
kramābhāvānna yugapattadabhāvātkramo.api na // 179 // tantraloka.4.179b
207

kramākramakathātītaṃ saṃvittattvaṃ sunirmalam / tantraloka.4.180a
ittham -- uktena prakāreṇa, paraiva saṃviddevī, viśvamātṛṣviti bahuvacanādādyartho labhyate, iti pramāṇāderapi ākṣepāt pramātṛpramāṇādiviṣayatayā dvādaśadhātvena avabhāsamānāpi, ekaiva -- advitīyetyarthaḥ -- viśvātmatvena parisphurantyā apyasyā na svasvarūpātpracyāva ityāśayaḥ, ata evāsyā na niyataḥ kaścit kramaḥ, yena -- dvādaśadhātvenaiva parisphurediti syāt, parasyāḥ saṃvido hi sṛṣṭyādyupādhisaṃbhedena parisphuraṇe.api
`sakṛdvibhāto.ayamātmā ...... /'
ityādinītyā svasvarūpāvabhāsāvicchedāt vidyudādivadantarāntarā prakāśanāyogāt svātmani kālāvaccheda eva nāsti iti -- ko nāma tadātmabhūtasya kramasyāpyavakāśaḥ, ata eva ca nāsyā yaugapadyaṃ, taddhi spardhābandhena parisphuratorayaḥśalākākalpayordvayoḥ
208

saṃbhavati, na caitadapekṣayā anyaḥ kaścit spardhāvānasti, iti kasya nāma yugapadbhāvaḥ, ata evāsyāḥ kramākramābhyāmapi na yogaḥ, tadāha -- kramābhāvādityādi, nanu ihāvaśyaṃ kramākramābhyāṃ padārthānāṃ yogaḥ saṃbhavediti kathamuktaṃ `saṃvittattvaṃ tadatītam' ? ityāha -- sunirmalamiti, anirmala eva hi śūnyādirmāyāpramātā janmādikriyāvabhāsabhedādavasthābhedāvabhāsakrameṇa kālāvacchedavān svātmānaṃ pūrvāvasthāvināśāvabhāsāpekṣayā atītocitenāvabhāsena paśyan tadatītatvānurodhena vartamānatayāvabhāsayati, vartamānāvabhāsāpekṣayā ca pariṇāmāvabhāsādirūpaṃ bhaviṣyadavasthāntaraṃ vyavasthāpayati, svasattākālabhāvinaṃ ca nīlādyarthaviśeṣaṃ svāpekṣayā yugapadbhāvenābhimanyate, iti tasyaiva kramayaugapadyāvabhāsaḥ, yaduktam
209

`sarvatrābhāsabhedo hi bhavetkālakramākaraḥ /
vicchinnabhāsaḥ śūnyādermāturbhātasya no sakṛt //'
iti // 178 // 179 //
nanu yadyevaṃ tadasyāḥ parasyāḥ saṃvidaḥ kathaṃ nāmāvāhanavisarjanādyātmakatvāt kramānuprāṇitā pūjā bhavet ? ityāśaṅkyāha
tadasyāḥ saṃvido devyā yatra kvāpi pravartanam // 180 // tantraloka.4.180b
tatra tādātmyayogena pūjā pūrṇaiva vartate / tantraloka.4.181a
yatra kvacana saṃvidavaṣṭambhenāvasthānaṃ nāma mukhyā pūjā, na punarāvāhanādirūpeti tātparyārthaḥ, yathoktam
`yasminyasmiṃścakravare tatsparśāhlādanirvṛtiḥ /
tadavaṣṭambhayogo yaḥ sa hi pūjāvidhiḥ smṛtaḥ //'
iti // 180 //
210

nanu `amantrakā tāvatpūjā na syāt' iti sarvatraivoktaṃ, mantrāśca yadi saṃvido.atiriktāḥ tat `saṃvidaikātmyenāvasthānaṃ pūjā' ityuktaṃ hīyeta, anatireke ca teṣāṃ pṛthagupadeśa eva na kāryaḥ ? ityāśaṅkāgarbhīkāreṇa prāptāvasaraṃ saṃviccakrodayānusyūtatvena anujoddeśoddiṣṭaṃ mantravīryaṃ prakāśayitumāha
parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ // 181 // tantraloka.4.181b
sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat / tantraloka.4.182a
yaḥ khalu parāvāgrūpaḥ svarasodito dhvaniḥ -- ahaṃparāmarśātmā nādaḥ
`nāsyoccārayitā kaścitpratihantā na vidyate /
svayamuccarate devaḥ prāṇināmurasi sthitaḥ //'
ityādyuktyā, svayam -- ananyāpekṣatvena, ata eva sadā -- nityāviratena rūpeṇa, uditaḥ -- uccarannāste,
211

sa evaitasyāḥ parasyāḥ saṃvidaḥ, paramaṃ -- sārabhūtaṃ, mahat -- sarvatra sarvadā cāvyabhicaritasvarūpatvādvyāpakaṃ, hṛdayaṃ -- tathyaṃ rūpaṃ, sarvaśāstreṣūktaṃ, yasmādaiśvaryātmā ahaṃparāmarśa evāsyāḥ svabhāvo, yanmāhātmyādviśvātmanā iyaṃ parisphuret, yadāhuḥ
`citiḥ pratyavamarśātmā parāvāk svarasoditā /
svātantryametanmukhyaṃ tadaiśvaryaṃ paramātmanaḥ //
sā sphurattā mahāsattā deśakālāviśeṣiṇī /
saiṣā sāratayā proktā hṛdayaṃ parameṣṭhinaḥ //'
iti // 181 //
na kevalamayahaṃparāmarśaḥ śāstre hṛdayatayaiva ukto, yāvat spandādirūpatayāpi, ityāha
hṛdaye svavimarśo.asau drāvitāśeṣaviśvakaḥ // 182 // tantraloka.4.182b
bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ / tantraloka.4.183a
212

spandaḥ sa kathyate śāstre svātmanyucchalanātmakaḥ // 183 // tantraloka.4.183b
hṛdaye
`hṛdayaṃ bodhaparyāyaḥ ...... /'
ityuktyā bodhe -- svātmabhūte yo.asau vimarśaḥ, sa drāvitaṃ -- bahīrūpatayā prasāritam, atha ca gālitam -- antaḥśāntīkṛtamaśeṣaṃ viśvaṃ yenāsau, ata eva bhāvagrahasya -- viśvātmatāsvīkārasyādau -- nirmitsāvasare, paryante -- saṃjihīrṣāsamaye ca bhavanaśīlaḥ, ata eva svātmavikāsasaṃkocamayatayocchalattārūpaḥ, ata eva viśeṣarūpatāyā anullāsāt praśamācca sāmānyaśabdavācyaḥ spandaśāstrādau `spandaḥ' kathyate -- kiṃciccalanātmakocchalattārūpānugamāt spandaśabdābhidheyatayocyate ityarthaḥ // 182 // 183 //
nanu yadyevaṃ tadbodhasya kiṃciccalanena svasvarūpapracyāvānnityatāhāniḥ syāt ? ityāśaṅkyāha
213

kiṃciccalanametāvadananyasphuraṇaṃ hi yat / tantraloka.4.184a
ūrmireṣā vibodhābdherna saṃvidanayā vinā // 184 // tantraloka.4.184b
kiṃciccalanaṃ hi nāmaitaducyate -- yadbodhasyānanyāpekṣaṃ sphuraṇaṃ prakāśanaṃ, parato.asya na prakāśaḥ api tu svaprakāśa evetyarthaḥ, idameva hi nāmāsya jaḍebhyo vailakṣaṇyaṃ -- yat svayameva tathā tathā prakāśate iti, evamayamahaṃparāmarśaḥ spandaśāstrādau yathā spandatvenoktaḥ tathaiva śrīmadūrmikīlāvūrmitvenāpi ityuktam `ūrmireṣā vibodhābdheḥ' iti / nanu sarveṣu śāstreṣu atraiva kasmādbharaḥ ? ityāśaṅkyāha `na saṃvidanayā vinā' iti, idameva hi saṃvidaḥ saṃvittvaṃ, yat -- sarvamāmṛśatīti, anyathā hi asyāstattadarthoparāge.api sphaṭikādibhyo vailakṣaṇyaṃ na syāt, yaduktam
214

`svabhāvamavabhāsasya vimarśaṃ viduranyathā /
prakāśo.arthoparakto.api sphaṭikādijaḍopamaḥ //'
iti / evaṃ saṃvidaḥ śuddhatve.api tattadarthoparaktatayā parisphuraṇaṃ nāma mukhyaṃ rūpamityuktaṃ syāt // 184 //
nanu kathametadyujyate ? ityāśaṅkya dṛṣṭāntayati
nistaraṅgataraṅgādivṛttireva hi sindhutā / tantraloka.4.185a
etadevopasaṃharati
sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat // 185 // tantraloka.4.185b
tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat / tantraloka.4.186a
etadvimarśalakṣaṇaṃ vastu, samastasya -- cetanācetanātmano
215

viśvasya, sāraṃ -- jīvasthānīyaṃ, yataḥ
`saṃvinniṣṭhā hi viṣayavyavasthitayaḥ /'
ityādinītyā rūpādyātmano jaḍasya jagatastāvat saṃvedyatvānyathānupapattyā saṃvideva pratiṣṭhāsthānamityavivādaḥ, tasyāśca citaḥ samanantaroktasvarūpaṃ hṛdayameva svātmacamatkṛtinibandhanatvāt mahatsāraṃ, yataḥ -- tadadhīnameva asyāḥ svātmani pratiṣṭhānam, anyathā hi jāḍyamevāpatet, ityuktaṃ bahuśaḥ // 185 //
etadeva prameyāntaragarbhīkāreṇāpi upapādayati
tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam // 186 // tantraloka.4.186b
icchājñānakriyārohaṃ vinā naiva saducyate / tantraloka.4.187a
216

tacchaktitritayārohādbhairavīye cidātmani // 187 // tantraloka.4.187b
visṛjyate hi tattasmādbahirvātha visṛjyate / tantraloka.4.188a
idaṃ hi brahmamūlaṃ brahmāṇḍārambhakam arthādgarbhīkṛtaprakṛtyaṇḍena māyāṇḍena prāptasaṃjñaṃ māyīyaṃ viśvaṃ pratibhāsamānatvāt sat vidyamānamapi
`pratibhāto.apyarthaḥ parāmarśamantareṇa apratibhāta eva pramātaryaviśrānteḥ //'
ityādyuktayuktyā jijñāsādikrameṇa svātantryātmano vimarśaśakteḥ pallavaprāyāsvicchājñānakriyāsu yāvannārūḍhaṃ tāvat tathātvadārḍhyābhāvānnaiva saducyate, idametaditi vyavaharaṇīyatāṃ naitītyarthaḥ / yatastadviśvamicchādiśaktitrayātmani vimarśe labdhaprarohaṃ sat parapramātrātmani bhairavīye rūpe visṛjyate tatra viśrāntiṃ yāyāt, -- iti saṃhārakramaḥ / athavā sṛṣṭikrameṇa -- tasmādbhairavīyādrūpāt
217

tadviśvaṃ bahirvisṛjyate śaktitrayasopānāvarohakrameṇa kalādikṣitiparyantena sthūlena rūpeṇāvabhāsyata ityarthaḥ / anena saṃvitkramānativartitāmabhidyotayituṃ śrīparābījasyāpi ubhayathā vyāptigarbhīkāreṇodaya uktaḥ / tathāhi -- `brahmamūlaṃ sat' ityanena sakārasyoddhāraḥ, yadāśayenāgame
`tṛtīyaṃ brahma suśroṇi ...... /' (parātrī.. 10 ślo..)
ityādyuktam / tasyaiva ca `māyāṇḍasaṃjñitam' ityanena vyāpteḥ pradarśanam / sa ca svaraṃ vinoccārayituṃ na śakyaḥ, iti
`asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike /'
ityādyukteḥ icchādinaukārasyoddhāraḥ, tasya cecchādīnāṃ śaktitvāttadaṇḍavyāpterapi pradarśanam / `visṛjyate' ityanena visargasyoddhāraḥ, tasyaiva ca `bhairavīye cidātmani' ityanena vyāptiḥ / yaduktam


paṃ.. 4 ka.. kha.. pu.. anatiriktavṛttitāmiti pāṭhaḥ /

218


`sārṇenāṇḍatrayaṃ vyāptaṃ triśūlena caturthakam /
sarvātītaṃ visargeṇa parāyā vyāptiriṣyate //'
iti // 187 //
etadevopasaṃharati
evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām // 188 // tantraloka.4.188b
visargaṃ parabodhena samākṣipyaiva vartate / tantraloka.4.189a
evaṃ yathoktayuktyā, eṣāṃ brahmāṇḍādīnāṃ, satāṃ viśvarūpatayā pratibhāsamānānāmeva, sadrūpatā parabodhena saha śaktitrayātmatāṃ visargaṃ ca samākṣipyaiva vartate, visargopārohakrameṇa parapramātraikātmyena prasphuratītyarthaḥ / anena ca sakārasyaiva aukāravisargakroḍīkāreṇābhidhānāt prādhānyenokteḥ śrīparābījasya saṃhārakrameṇodaye.api sṛṣṭiprādhānyaṃ darśitam / yadvakṣyati
219

`...... prācyaṃ sṛṣṭau ca hṛnmatam /'
iti // 188 //
evaṃ saṃvitkrameṇa śrīparābījasyodayamabhidhāya etatsamānaskandhatābhidhitsayā śrīpiṇḍanāthasyāpi udayamabhidhatte
tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam // 189 // tantraloka.4.189b
antarnadatparāmarśaśeṣībhūtaṃ tato.apyalam / tantraloka.4.190a
khātmatvameva saṃprāptaṃ śaktitritayagocarāt // 190 // tantraloka.4.190b
vedanātmakaṃtāmetya saṃhārātmani līyate / tantraloka.4.191a
tat viśvaṃ prāgbahīrūpatayā pratibhāsamānatvena sat vidyamānameva, pratibhāsamānatvānyathānupapattyā bodhaḥ pramāṇātmā saṃkucitaḥ pratibhāsaḥ,
220

sa evāgniḥ, tena vilāpitaṃ bahīrūpatāyā bhasmasātkāreṇa svātmamātraparamārthatāmāpāditaṃ sat, antaḥ pramātraikātmyena nadan idantāparāmarśatiraskāreṇollasan yo.asāvahaṃparāmarśaḥ, taccheṣībhūtaṃ svasvarūpaparihāreṇa tadekātmatāmāpannamapi, anantaramalaṃ mānameyādyātmabhedasaṃskārasyāpi śūnyatāpādanena atyarthaṃ, khātmatvameva saṃprāptaṃ parapramātrātmaprakāśamātrarūpatayā prasphuritaṃ sat, kramātkramaṃ kriyādiśaktitrayasopānāroheṇa vedanātmakatāṃ vidikriyākartṛtvātmakasvātantryaśaktirūpatāmāsādya, saṃhārātmani
`sarvasaṃhārasaṃhārasaṃhāramapi saṃharet /
sā śaktirdevadevasyābhinnarūpā śivātmikā //'
ityādyuktasvarūpe śrīkālasaṃkarṣiṇīdhāmni līyate tadaikātmyena prasphuratītyarthaḥ / atra ca saṃvitkrameṇaiva śrīpiṇḍanāthasya vyāptiḥ, -- iti tadanusāreṇaiva tasyoddhāraḥ kṛtaḥ / tathā ca -- viśvendhanadāhakatvāt
221

`bodhāgninā' ityanena agnibījasya pramāṇātmanaḥ saṃkucitasyāpi bodhasya māyāpramātari layaḥ iti, `nāda' tyādinā saṃhārakuṇḍalinyātmakasyaitadrūpalipeḥ kūṭavarṇasya parapramātari ca māyāpramātṛtvasyāpyabhāvaḥ iti, `khātmatvam' ityādinā vyomātmanaḥ khavarṇasya parasyāpi pramāturicchādyāḥ śaktayaḥ satattvam iti, `śaktitritaya' ityanena tadātmano yonibījasyecchādīnāṃ ca śaktīnāṃ svātantryaśaktau piṇḍībhāvaḥ iti, `vedanātmakatām' ityanena bindoścoddhāraḥ / evaṃ ca rephādibindvantavarṇapañcakarūpatayā śrīpañcapiṇḍanātho.ayam -- ityāgamajñāḥ / anyatra punarasya
`śivanabhasi vigalitākṣaḥ kauṇḍilyunmeṣavikasitānandaḥ /
prajvalitasakalarandhraḥ kāminyā hṛdayakuharamadhirūḍhaḥ //
yogī śūnya ivāste tasya svayameva yoginīhṛdayam /
222


hṛdayanabhomaṇḍalagaṃ samuccaratyanalakoṭiśatadīptam //'
ityādinā bhaṅgyantareṇodaya uktaḥ // 190 //
etadevopasaṃharati
idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam // 191 // tantraloka.4.191b
idamityanena śrīpiṇḍanāthaparāmarśaḥ / asya ca śrīparābījavat sṛṣṭikrameṇa saṃbhavatyapi udaye rephādīnāṃ varṇānāṃ bhedasaṃhārakatvāt tatprādhānyena nirdeśaḥ `saṃhārahṛdayam' iti / ata eva śrīstotrabhaṭṭārake.api
`kālānalādvyomakalāvasānaṃ cintyaṃ jagadgrāsakalālayena /
cakraṃ mahāsaṃhṛtirūpamugraṃ gataṃ cidākāśapadasthamittham //'
ityādinā saṃhārakrameṇaiva asyodaya uktaḥ / prācyamiti
223

prāgupāttaṃ jīvaparābījam / asya ca saṃhārakrameṇodaye.api
`tata eva sakāre.asmin sphuṭaṃ viśvaṃ prakāśate /
amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate //'
ityādipūrvoktayuktyā viśvāpyāyakāritayā sṛṣṭyātmano.amṛtabījasya prādhānyāt tathānirdeśaḥ `sṛṣṭau hṛt' iti // 191 //
etadevānyatrāpi atidiśati
etadrūpaparāmarśamakṛtrimamanābilam / tantraloka.4.192a
ahamityāhureṣaiva prakāśasya prakāśatā // 192 // tantraloka.4.192b
etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam / tantraloka.4.193a
vinānena jaḍāste syurjīvā iva vinā hṛdā // 193 // tantraloka.4.193b
224

etadrūpaḥ -- śrīparābījādiviṣayatayā sṛṣṭyādikrameṇodayamānaḥ samanantaroktasvabhāvo yaḥ parāmarśastaṃ svarasoditatvādakṛtrimam, ata evedantāparāmarśapratipakṣabhāvātmakakāluṣyākalaṅkitatvāt anābilam `ahamityāhuḥ' -- ahaṃparāmarśātmatvena kathayantītyarthaḥ, ahaṃparāmarśo.api hi -- anuttarāddhāntaṃ sṛṣṭikrameṇa tato.api anuttarāntaṃ saṃhārakrameṇodetīti bhāvaḥ, yaduktaṃ prāk
`anuttarādyā prasṛtirhāntā viśvasvarūpiṇī /
pratyāhṛtāśeṣaviśvānuttare sā vilīyate //'
iti, evaṃ cāsya `śrīparābījapiṇḍanāthābhyāṃ samānakakṣyatvam' ityuktaṃ syāt, parasyāḥ hi saṃvido.anantaviśvavaicitryalayodayarūpatayā parisphuraṇaṃ nāma paramārthaḥ, sa caiṣāmaviśiṣṭaḥ, iti kiṃ nāma bhinnakakṣyatve nimittaṃ syāt ? nanu parā saṃvit tattadrūpatayā kimiti parisphurati ? ityāśaṅkyoktam -- `eṣaiva prakāśasya prakāśatā' iti,
225

anyathā hi asya parasya prakāśasya jaḍādghaṭādervailakṣaṇyaṃ na syāt, yaduktaṃ prāk
`asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ /
maheśvaratvaṃ saṃvittvaṃ tadatyakṣyad ghaṭādivat //'
iti / nanu mantrāṇāṃ vīryamabhidhātumupakrāntaṃ tat kimiti akāṇḍa eva parasyāḥ saṃvidaḥ svarūpamuktam ? ityāśaṅkyāha `etadityādi', etaditi -- ahaṃparāmarśānusyūtaṃ saṃvittattvaṃ, sarveṣāmiti -- na kevalaṃ śrīparābījapiṇḍanāthayoreveti bhāvaḥ, aneneti -- ahaṃparāmarśātmanā vīryeṇa, jaḍā iti -- sphurattāśūnyatvādaprayojakā ityarthaḥ, yaduktam
`ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat /'
iti // 192 // 193 //
na kevalamanena vīryeṇa mantrā eva vīryavanto, yāvattaditaradapītyāha
226

akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret / tantraloka.4.194a
prāṇyādvā mṛśate vāpi sa sarvo.asya japo mataḥ // 194 // tantraloka.4.194b
akṛtakāhaṃparāmarśaviśrānto hi yogī tadanuvedhena yatkiṃcidbāhyavyavahārayogyaṃ vyāharet so.asya sarvo japaḥ -- sarvamevāsya svātmadevatāvimarśānavaratāvartanātmatvena mantrarūpatayā parisphuredityarthaḥ, yaduktam
`ślokagāthādi yatkiṃcidādimāntyayutaṃ yataḥ /
tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati //'
iti, ata eva `kathā japaḥ' (śivasū.. 3-27) ityādyanyatroktam, yadabhiprāyeṇaiva ito bāhyairapi
`yo jalpaḥ sa japaḥ ...... /'
ityādyuktam, anena ca mantravīryānantaryeṇānujoddeśoddiṣṭaṃ vāstavaṃ japādyupakrāntam // 194 //
227

tatra japasya vāstavaṃ svarūpaṃ tāvaduktam, idānīmādiśabdena svīkṛtaṃ vāstavadhyānādyabhidhātumāha
yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā / tantraloka.4.195a
nirmīyate tadevāsya dhyānaṃ syātpāramārthikam // 195 // tantraloka.4.195b
evaṃ-vidhaḥ khalu yogī sṛṣṭyādipañcavidhakṛtyakāritvalakṣaṇāt svabhāvāddhetoḥ, yadeva svecchayā bahirantarvā nīlasukhādi avabhāsayati, tadeva nāmāsya saṃvinmātrarūpatvāt pāramārthikaṃ dhyānaṃ, na tu niyataṃ daśabhujādi anyatkiṃcidityarthaḥ // 195 //
nanu yadyevaṃ taddaśabhujādi niyatākāraṃ dhyānādi kimiti uktam ? ityāśaṅkyāha
nirākāre hi ciddhāmni viśvākṛtimaye sati / tantraloka.4.196a
228

phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā // 196 // tantraloka.4.196b
nirākāra iti -- niyatākārarahite, ityarthaḥ // 196 //
nanu viśvākṛti cecciddhāma, tat katham asyākārāntarābhāsaparihāreṇa niyatākāratayābhāsaḥ syāt ? ityāśaṅkyāha
yathā hyabhedātpūrṇe.api bhāve jalamupāharan / tantraloka.4.197a
anyākṛtyapahānena ghaṭamarthayate rasāt // 197 // tantraloka.4.197b
tathaiva parameśānaniyatipravijṛmbhaṇāt / tantraloka.4.198a
kācidevākṛtiḥ kāṃcit sūte phalavikalpanām // 198 // tantraloka.4.198b
229

yathāhi -- abhedāt -- parasparāvibhāgenāvabhāsāt, mṛttvakāñcanatvaghaṭatvādibhirābhāsaiḥ, pūrṇe, anekābhāsasaṃbhinne ghaṭādau bhāve, jalamupāharan -- udakāharaṇātmaniyatārthakriyārthī pramātā, kāñcanatvādyākārāntarābhāsamapahāya arthitātāratamyātmakādrasāt, tattadarthakriyākṣamaṃ ghaṭamarthayate -- tattvenāsya avabhāso jāyate ityarthaḥ, tathaiva viśvākṛtitve.api ciddhāmnaḥ pārameśvaraniyatiśaktimāhātmyādākṛtyantaraparihāreṇa kācidevākṛtiḥ -- arthāt kasyacit eva kāṃcideva phalavikalpanāṃ sūte, iti yuktamuktaṃ `phalārthināṃ kācidevākṛtiḥ dhyeyatvena sthitā' iti // 197 // 198 //
yastu na niyatārthakriyārthī tasyānavacchinnameva rūpamavabhāsate, ityāha
yastu saṃpūrṇahṛdayo na phalaṃ nāma vāñchati / tantraloka.4.199a
230

tasya viśvākṛtirdevī sā cāvacchedavarjanāt // 199 // tantraloka.4.199b
tena bubhukṣorniyatākāraṃ dhyānaṃ, mumukṣostu aniyatākāramiti viṣayavibhāgaḥ, yadvakṣyati
`sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ /
mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ //'
iti // 199 //
evaṃ dhyānasya vāstavaṃ svarūpamabhidhāya, mudrāyā apyabhidhatte
kule yogina udriktabhairavīyaparāsavāt / tantraloka.4.200a
ghūrṇitasya sthitirdehe mudrā yā kācideva sā // 200 // tantraloka.4.200a
kule -- śarīre satyapi, prāptaparameśvaraikātmyasya yoginaḥ, ata eva tatraiva dārḍhyādvismṛtadehabhāvasya, yā kācana -- utthitatvādirūpā, dehe
231

sthitiḥ, saiva cicchaktipratikṛtirūpā vāstavī mudrā, na tu niyatakarādinirvartyasaṃniveśādirūpā ityarthaḥ, yaduktam
`nādo mantraḥ sthitirmudrā ...... /'
iti, yadabhiprāyeṇaiveto bāhyairapi
`...... mudrā yā kācidāsthitiḥ /'
ityādyuktam // 200 //
idānīṃ homamapi vāstavena rūpeṇābhidhātumāha
antarindhanasaṃbhāramanapekṣyaiva nityaśaḥ / tantraloka.4.201a
jājvalītyakhilākṣaughaprasṛtograśikhaḥ śikhī // 201 // tantraloka.4.201b
bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ / tantraloka.4.202a
232

udrecayanto gacchanti homakarmanimittatām // 202 // tantraloka.4.202b
yaduktam
`saptendriyaśikhājālajaṭile jātavedasi /
bodhākhye bhāvavargasya bhasmībhāvo.agnitarpaṇam //'
iti / yadabhiprāyeṇaiva asmadgurubhirapi
`śaśvadviśvamanaśvaraprakṛtayo viśvastacittā bhṛśaṃ
ye vijñānatanūnapāti vitatonmeṣā vaṣaṭkurvate /
teṣāṃ saṃtatasarvameyayajanakrīḍāmahāyajvanāṃ
no manye.avabhṛthakṣaṇaḥ kṣaṇamapi kṣīṇasthitirlakṣyate //'
ityādyuktam // 202 //
na kevalametat parasvarūpāveśakāritvādātmanyevopayogi, yāvatparatrāpi, ityāha
yaṃ kaṃcitparameśānaśaktipātapavitritam / tantraloka.4.203a
purobhāvya svayaṃ tiṣṭheduktavaddīkṣitastu saḥ // 203 // tantraloka.4.203b
233

yaṃ kaṃcit
`na me priyaścaturvedo madbhaktaḥ śvapaco.api vā /
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hyaham //'
ityādyukteraniyataṃ pārameśvareṇaiva śaktipātena pavitrīkṛtam, anugrāhyatayā agre bhāvayitvā, uktavat-yathoktavāstavajapyādiniṣṭhatayā, svayaṃ -- svasvarūpa eva tiṣṭhet, yenāsau dīkṣyaḥ --
`...... bhujaṅgavadgaralasaṃkrāmaḥ /'
ityādyuktayā tatsvarūpasaṃkramāt
`...... dīpāddīpamivoditam /'
itinyāyena dīkṣitaḥ, -- paśuvāsanākṣaiṇyena labdhaparatattvādhigamo bhavedityarthaḥ // 203 //
nanvekaikasmādeva vāstavājjapyādeḥ svarūpaviśrāntiḥ siddhyet, iti kiṃ japyādibhirbahubhirevamupadiṣṭaiḥ ? ityāśaṅkyāha
japyādau homaparyante yadyapyekaikakarmaṇi / tantraloka.4.204a
234

udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam // 204 // tantraloka.4.204b
itthamiti -- japyādīnāṃ bahudhātvena // 204 //
nanu japyādīnāṃ bahūnāṃ kasmānnirūpaṇaṃ kṛtam, iti praśnite tadevottarīkṛtam, iti kimetat ? ityāśaṅkyāha
yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu / tantraloka.4.205a
citre deśe vāhyamāno yātīcchāmātrakalpitām // 205 // tantraloka.4.205b
tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ / tantraloka.4.206a
bhaṅgībhirabhito dvaitaṃ tyājitā bhairavāyate // 206 // tantraloka.4.206b
yathāhi tatra tatra samanimnonnatādiṣu bhūbhāgeṣu


paṃ.. 10 kha.. pu.. yathecchāmātreti pāṭhaḥ /

235


vāhakelyātmani karkaśapāṃsulādau citre deśe kaṭakamaṇḍalādinā vāhyamāno.aśvo vāhakasyecchāmātrakalpitām -- icchāmātravidheyatāṃ yāti, tathā saṃvidapi śāntaghoratarātmabhiḥ -- aghora-ghora-ghoratarātmakaparādiśaktitrayaikātmyena nirūpyamāṇābhiḥ ata eva vicitrābhirjapyādibhirbhaṅgībhirabhitaḥ samantataḥ, tat -- dvetaṃ tyājitā, bhairavāyate -- bhedāpahastanapūrvamanuttaraparasaṃvidrūpatayā parisphuratītyarthaḥ // 205 // 206 //
etadeva hṛdayaṅgamīkartuṃ dṛṣṭāntāntarapradarśanenāpyupapādayitumāha
yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan / tantraloka.4.207a
bhūyo bhūyastadekātma vaktraṃ vetti nijātmanaḥ // 207 // tantraloka.4.207b
tathā vikalpamukure dhyānapūjārcanātmani / tantraloka.4.208a
236

ātmānaṃ bhairavaṃ paśyannacirāttanmayībhavet // 208 // tantraloka.4.208b
yathāhi kaścinnijaṃ vaktraṃ purovartini mukure, bhūyo bhūyo vibhāvayan -- yatnena nirīkṣamāṇo, nijātmanaḥ saṃbandhi bimbabhūtaṃ tadvaktraṃ tadekātma vetti -- māmakamevedaṃ vaktramiti niścayotpādāt pratibimbābhedenaiva manyate, tathaiva pūjādyātmanyanekasmin vikalpamukure bahuśaḥ svātmānaṃ bhairavatayā paśyan, acireṇaiva kālena tanmayībhavet -- tadaikātmyaṃ prāpnuyādityarthaḥ // 207 // 208 //
tanmayībhāvo nāma kiṃsvarūpaḥ ? ityāha
tanmayībhavanaṃ nāma prāptiḥ sānuttarātmani / tantraloka.4.209a
anuttarātmani prāptyāpi kiṃ bhavet ? ityāśaṅkyāha
pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram // 209 // tantraloka.4.209b
237

sā -- anuttarātmani prāptiḥ, sarvato nairākāṅkṣyāt `pūrṇatvasya parā kāṣṭhā' iti, nātra anyat kiṃcit phalaṃ saṃbhavet, nahi atra sākāṅkṣatvasya nāmāpyavaśiṣyate yena -- phalāntaramapi mṛgyaṃ bhavediti bhāvaḥ, sākāṅkṣo hi pramātā tatphalamarthayamānaḥ prathamaṃ tāvatsādhanamanviṣyati, yathodakāharaṇārthī ghaṭaṃ tatsādhanaṃ ca prāpya tattatphalamāsādayet, iti nairākāṅkṣyasyotpādāt audāsīnyamavalambamānaḥ svātmanyeva tiṣṭhet, kiṃ tu na tat pūrṇaṃ nairākāṅkṣyaṃ -- kṣaṇāntareṇākāṅkṣāntarasyāpi ullāsāt, ata eva na tat pāramārthikaṃ -- sākāṅkṣatve.api tasya tathākalpanāt, ataśca tatrotpanne.api phale phalāntaraṃ saṃbhāvyam -- ākāṅkṣāntarasyāpi bhāvāt, yatpunaḥ pāramārthikaṃ pūrṇatvaṃ, tatra na phalāntaraṃ saṃbhavet -- sarvata eva sākāṅkṣatvasya saṃkṣayāt // 209 //
tadāha
phalaṃ sarvamapūrṇatve tatra tatra prakalpitam / tantraloka.4.210a
238

akalpite hi pūrṇatve phalamanyatkimucyatām // 210 // tantraloka.4.210b
pūrṇatva iti -- pūrṇatvanimittam, tatreti -- sarvasmin phale // 210 //
etadeva sapraśaṃsamupasaṃharati
eṣa yāgavidhiḥ ko.api kasyāpi hṛdi vartate / tantraloka.4.211a
yasya prasīdecciccakraṃ drāgapaścimajanmanaḥ // 211 // tantraloka.4.211b
nanvevaṃvidhasya yāgavidheradhigamamātrādeva kiṃ nāmānanyasāmānyatvamasya bhavet yadevamuktam ? ityāśaṅkyāha
atra yāge gato rūḍhiṃ kaivalyamadhigacchati / tantraloka.4.212a
lokairālokyamāno hi dehabandhavidhau sthitaḥ // 212 // tantraloka.4.212b
239

atra -- evaṃ vidhe yāge, labdhaprarohaḥ kaścidapaścimajanmā dehabandhavidhau sthito.api -- jīvannapi, lokaiḥ -- baddhātmabhiranyaiḥ
`grāhyagrāhakabhāvo hi sāmānyaḥ sarvadehinām /'
ityādyuktyā samānakakṣyatayaiva vyavaharannālokyamānaḥ, kaivalyamadhigacchati -- grāhyagrāhakabhāvādyātmakabhedāpahastanena pratyabhijñātaśivasvabhāvasvātmamātrarūpatayā prasphuratītyarthaḥ, ayameva hi samāne.api vyavahāre baddhamuktayorviśeṣo -- yanmuktasya svāṅgarūpatayā bhāvā avabhāsante, baddhasya tu svarūpataḥ parasparataścātyantaṃ bhedeneti, yaduktam
`meyaṃ sādhāraṇaṃ muktaḥ svātmābhedena manyate /
maheśvaro yathā baddhaḥ punaratyantabhedavat //'
iti // 212 //
ata eva jīvanmuktaviṣayatayā bhagavānapi evamabhyadhāt, ityāha
240

atra nāthaḥ samācāraṃ paṭale.aṣṭādaśe.abhyadhāt / tantraloka.4.213a
aṣṭādaśe paṭale -- prakṛtatvāt śrīmālinīvijayasatke//
atratyameva granthaṃ paṭhati
nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam // 213 // tantraloka.4.213b
na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca / tantraloka.4.214a
na cāpi tatparityāgo niṣparigrahatāpi vā // 214 // tantraloka.4.214b
saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ / tantraloka.4.215a
tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat // 215 // tantraloka.4.215b
241

kṣetrādisaṃpraveśaśca samayādiprapālanam / tantraloka.4.216a
parasvarūpaliṅgādi nāmagotrādikaṃ ca yat // 216 // tantraloka.4.216b
nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate / tantraloka.4.217a
vihitaṃ sarvamevātra pratiṣiddhamathāpi ca // 217 // tantraloka.4.217b
kiṃ tvetadatra deveśi niyamena vidhīyate / tantraloka.4.218a
tattve cetaḥ sthirīkāryaṃ suprasannena yoginā // 218 // tantraloka.4.218b
tacca yasya yathaiva syātsa tathaiva samācaret / tantraloka.4.219a
tattve niścalacittastu bhuñjāno viṣayānapi // 219 // tantraloka.4.219b
242

na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā / tantraloka.4.220a
viṣāpahārimantrādisaṃnaddho bhakṣayannapi // 220 // tantraloka.4.220b
viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ / tantraloka.4.221a
anena ca vāstavajapyādisāmanantaryeṇa anujoddeśoddiṣṭasya vidhiniṣedhatulyatvasyāpyupakṣepaḥ kṛtaḥ // 213-220 //
etacca bahukṣodakṣamatvena vaiṣamyāt svayameva vyācaṣṭe
aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam // 221 // tantraloka.4.221b
prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ / tantraloka.4.222a
yannāma hi pāñcabhautikaṃ dehādyaṃ
243

`rūpādipañcavargo.ayaṃ viśvametāvadeva hi /'
ityādyuktayuktyā nikhilameva jagadudaravarti padārthajātaṃ, tat kathamivāśuddham arthāt śuddhaṃ vā, yataḥ -- kiṃ śuddhyaśuddhī prakāśatātirikte bahiḥ satyapi vastuni nīlānīlādinyāyena pratibhāsavikārakāritvābhāvāt vastudharmatayā na bhavata ityarthaḥ, ataśca yasya yo na dharmaḥ sa tathā na bhavediti `idaṃ śuddhamidamaśuddham' iti vibhāgo duṣyet, nanu anubhavāpahnavo.ayaṃ -- loke nirbādhasya śuddhyaśuddhivyavahārasya darśanāt ? naitat -- nahi vayaṃ śuddhyaśuddhivyavahāramapahnumahe, kiṃ tu `te vastudharmatayā na bhavataḥ' ityucyate, pramātā hi vyavasyati -- idaṃ śuddhamidamaśuddhamiti, vastudharmatve hi anayoraśuddhaṃ na kadācidapi śuddhyet śuddhamapi vā nāśuddhaṃ syāt, nahi nīlamanīlamapi kadācidbhavet -- svabhāvasyānyathākartumaśakyatvāt, tathātve ca
`taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca /
bhasmanādbhirmṛdā caiva śuddhiruktā manīṣibhiḥ //'
244

ityādiśrutīnāṃ yuktibādhitatvaṃ syāt // 221 //
evaṃ pramātṛdharmatve.aśuddhaṃ cedvastvantareṇa śodhyate, tat kiṃ śuddhenāśuddhena vā ? ityāha
aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim // 222 // tantraloka.4.222b
anyonyāśrayavaiyarthyānavasthā itthamatra hi / tantraloka.4.223a
tatrāśuddhasya pṛthivyāderbhāvasya tādṛśenaivāśuddhena jalādinā bhāvāntareṇa śuddhiḥ syāt -- naiṣa pakṣo yujyate ityarthaḥ, atra hi itthaṃ -- vakṣyamāṇena prakāreṇa anyonyāśrayatādidūṣaṇajālamāpatet // 222 //
tadāha
pṛthivī jalataḥ śuddhyejjalaṃ dharaṇitastathā // 223 // tantraloka.4.223b
245

anyonyāśrayatā seyamaśuddhatve.apyayaṃ kramaḥ / tantraloka.4.224a
aśuddhājjalataḥ śuddhyeddhareti vyarthatā bhavet // 224 // tantraloka.4.224b
vāyuto vāriṇo vāyostejasastasya vānyataḥ / tantraloka.4.225a
aśuddhādeva hi jalāderaśuddhasya pṛthivyādeḥ śuddhāvubhayorapyaviśeṣāt parasparamapi syāt -- itīdamanyonyāśrayatvam, evamaśuddhasyāpi aśuddhenaivāśuddhiścet kriyate tadubhayorapyaviśeṣāt anyonyāśrayatvam ityuktam `aśuddhatve.apyayaṃ krama' iti, evaṃ vaiyarthyādyapi yojyam, athāśuddhasya pṛthivyāderaśuddhādeva jalādeḥ śuddhiḥ tattasyāśuddhatvāviśeṣāt svayamevāstu, kimanyenāpi aśuddhena jalādinā -- iti vaiyarthyam, atha pṛthivī jalācchuddhyet, jalamapi vāyoḥ, so.api tejasaḥ, tadapyanyasmādākāśādeḥ,
246

tadapyanyataḥ -- ityanavasthānam, evamaśuddhasya pṛthivyāderbhāvasya aśuddhādanyato jalādeḥ śuddhirvā na ghaṭate, ityuktaṃ syāt // 223 // 224 //
evaṃ tarhi anyasmācchuddhādeva śuddhiḥ syāt, ityāha
bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā // 225 // tantraloka.4.225b
pāvanāditi -- arthāt svabhāvataḥ // 225 //
nanvākāśādibhūtapañcakaguṇabhūtaśabdātmakā mantrā yadi svabhāvata eva śuddhāḥ, tat kimiti svayameva pṛthivyādayo.api svabhāvata eva śuddhā na syuḥ ? ityāha
mantrāḥ svabhāvataḥ śuddhā yadi te.api na kiṃ tathā / tantraloka.4.226a
nanu mantrāṇāṃ pāvanatve śivātmatālakṣaṇaṃ nimittāntaramasti ? ityāśaṅkyāha
247

śivātmatā teṣu śuddhiryadi tatrāpi sā na kim // 226 // tantraloka.4.226b
nanu yadi nāma mantrāṇāṃ śivātmatā pāvanatve nimittaṃ tat tatrāpi bhūtapañcake sā na kiṃ bhavet, śivātmatā hi prakāśarūpatvamucyate, tena vinā ca na kiṃcidapi sphuret, iti prakāśamānatvānyathānupapattyā astyevaiṣāṃ tadātmatvam // 226 //
atha samāne.api śivātmatve mantrāṇāṃ mananatrāṇadharmakatayā tathātvena parijñānamasti, na dharādīnām, iti tadvailakṣaṇyena mantrāṇāmeva śuddhatvamiti matam, ityāha
śivātmatvāparijñānaṃ na mantreṣu dharādivat / tantraloka.4.227a
te tena śuddhā iti cettajjñaptistarhi śuddhatā // 227 // tantraloka.4.227b
248

evaṃ tarhi śivātmatvena jñaptirnāma śuddhatocyate, ityāha -- `tajjñaptiḥ'
iti // 227 //
sā ca dharādiṣvapi samānā -- ityāha
yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā / tantraloka.4.228a
paśuprāyāṇāṃ hi mantreṣvapi śivātmatvena parijñānaṃ nāsti, -- iti tān prati teṣāṃ svakāryakāritvābhāvāt saṃbhāvanīyamapi aśuddhatvam / dharādīnāṃ ca yoginaṃ prati tatparijñānamasti, -- iti teṣāmapi viśuddhatvam / etadeva hi nāma yogino yogitvaṃ, yat -- nikhilamidaṃ viśvaṃ śivātmatayā parijānāti iti / yathoktam
`yaḥ punaḥ sarvatattvāni vettyetāni yathārthataḥ /
sa gururmatsamaḥ prokto mantravīryaprakāśakaḥ //'
iti / ataśca yathoktayuktibalādbhāvānāṃ svātmani śuddhyaśuddhivibhāgo na siddhyet -- ityuktaṃ syāt //
249

nanu kenoktaṃ -- yadbhāvānāṃ yuktibalena śuddhyaśuddhivibhāga -- iti, sa hi śāstreṇa vyavasthāpyate, ityāha
nanu codanayā śuddhyaśuddhyādikaviniścayaḥ // 228 // tantraloka.4.228b
codanā vidhāyakaṃ vākyam, yadāhuḥ
`codaneti kriyāyāḥ pravartakaṃ vacanam /'
iti / tayā yacchuddhatayā vihitaṃ tacchuddham, anyathā tvanyat / yat smṛtiḥ
`ūrdhvaṃ nābheryāni khāni tāni medhyāni sarvaśaḥ /
yānyadhaḥsthānyamedhyāni dehāccaiva malāścyutāḥ //'
iti / ādigrahaṇena bhakṣyābhakṣyādi // 228 //
nanu yadi nāma śuddhyaśuddhivibhāge codanaiva nimittaṃ, tadastu ko doṣaḥ, kiṃtu tadavibhāge.api eṣā śivoditā codanaiva nimittaṃ `nātra śuddhirna cāśuddhiḥ' iti, tadāha
250

itthamastu tathāpyeṣā codanaiva śivoditā / tantraloka.4.229a
nanvevamubhayorapi codanātvāviśeṣe kā nāma tāvat pramāṇabhūtā bhavet, yadāśrayaṇena śuddhyaśuddhyādiviniścayaṃ vidhāsyāmaḥ ? ityāśaṅkyāha
kā syātsatīti cedetadanyatra pravitānitam // 229 // tantraloka.4.229
anyatreti, iha punargranthavistarabhayānna pravitānitamiti bhāvaḥ / iha khalu samayopaskṛtasya śabdasyārthāvabodhamātre svātantryam, arthatathātvetarapariniścaye puruṣamukhaprekṣitvāt pāratantryamaparihāryam; tenāptoktatvādeva asau pramāṇībhavati, anyathā punarapramāṇameva, -- iti niścayaḥ / tataśca vaidikyāmasyāṃ vā codanāyāṃ sākṣātkṛtanikhiladharmā sakalajagaduddidhīrṣāpara eka eva parameśvaraḥ prāmāṇyanibandhanaṃ, tadupadiṣṭatvāt
251

sarvaśāstraṇām / naca vaidikyāṃ codanāyāmakartṛtvaṃ vaktuṃ śakyaṃ racanāvattvāt, sarvaracanānāṃ kartṛpūrvakatvāt; ataścobhayorapi codanayoḥ sattvamaviśiṣṭam, -- iti kimāśrayaṇena tāvacchuddhyādivivekaṃ kurmaḥ, -- iti na jānīmaḥ / na ca anayoḥ parasparaṃ bādhyabādhakabhāvo yuktaḥ tulyabalatvāt, ekataratra ca daurbalyanimittānupalambhāt / nanu astyeva ekataratra daurbalyanimittaṃ yadvedabāhyatvaṃ nāma śrutyantarāṇām, yadāhuḥ
`vedavartmānuvartī ca prāyeṇa sakalo janaḥ /
vedabāhyastu yaḥ kaścidāgamo vañcanaiva sā /'
iti / ataśca vedakartṛka evāgamāntarāṇāṃ bādhaḥ -- iti tadāśrayeṇaiva yuktaḥ śuddhyādivibhāgaḥ // 229 //
nanu yadyevaṃ tadito bāhyatvādvaidikīnāṃ codanānāmanayāpi bādhaḥ kiṃ na bhavet samānanyāyatvāt, nahi ekataratra balavat kiṃcitkāraṇamutpaśyāmo, yena anyatra niyamena bādhaḥ syāt ? tadāha
252

vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet / tantraloka.4.230a
nanu yadyevaṃ tatparasparavyāhatatvādubhayamapīdamapramāṇam, -- iti na kiṃcitsiddhyet, ? naitat -- īśvarapraṇītatvākhyasya balavataḥ prāmāṇyakāraṇasyobhayatrāpi sadbhāvāt / tarhi sutarāmidamaprāmāṇyakāraṇaṃ -- yadekasminnapi upadeṣṭari parasparavyāhatatvaṃ nāmeti, ? naitat -- adhikāribhedena tathopadeśāt / bhagavatā hi śuddhyādi sāmānyena sarvapuruṣaviṣayatayā coditaṃ, viśiṣṭaviṣayatayā tvidam, -- iti na kaścidanayoraprāmāṇyaparyavasāyī doṣaḥ; tat ubhayorapi codanayorbhinnaviṣayatvenāvasthiteḥ sattvamaviśiṣṭameva, -- iti siddham //
nanu kathamanayoraviśiṣṭaṃ sattvaṃ śuddhyādividheḥ sarvapuruṣaviṣayatayā pravṛttāvapi kvacidviṣaye bādhāt ? ityāśaṅkyāha
253

samyakcenmanyase bādho viśiṣṭaviṣayatvataḥ // 230 // tantraloka.4.230b
apavādena kartavyaḥ sāmānyavihite vidhau / tantraloka.4.231a
yadi nāma bādhāvṛttaṃ samyagavabuddhyase, tanna kasyā api codanāyāḥ sattvahāniḥ / tathāhi -- niravakāśatvādviśeṣātmā apavādavidhiḥ sarvatra labdhāvakāśaṃ sāmānyātmakamutsargavidhiṃ bādhate, iti vākyavidaḥ / sarvaviṣayāvaṣṭambhena labdhapratiṣṭho.api hi utsargavidhirapavādavidherviśiṣṭaṃ viṣayaṃ parikalpya viṣayāntare nirbādhamabhiniviṣṭo bhavet / yadāha cūrṇikākāraḥ
`prakalpyāpavādaviṣayaṃ tata utsargo.abhiniviśate /'
iti / ata evāsya kvacidbādhyatve.api aprāmāṇyaṃ nāśaṅkanīyaṃ viṣayāntare pramāṇarūpatvena pratiṣṭhānāt / sa ca dvidhā bādhaḥ samānakāryakāritvādvirodhādvā / tatra
254

`camasenāpaḥ praṇayet /'
iti camasenāpāṃ praṇayanaṃ sāmānyena vihitam
`godohanena paśukāmasya praṇayet /'
iti paśukāmātmaviśiṣṭaviṣayatvena apavādātmā godohanavidhiḥ appraṇayanalakṣaṇasamānakāryakāritvādbādhate /
`aṣṭāśriryūpo bhavati /'
iti sāmānyena sarvakratukaviṣayatayā vihito.api aṣṭāśriryūpaḥ
`vājapeyasya caturaśraḥ /'
ityanena apavādavidhinā virodhādbādhyate // 230 //
nanu evamapi prakṛte kim ? ityāśaṅkyāha
śuddhyaśuddhī ca sāmānyavihite tattvabodhini // 231 // tantraloka.4.231b
puṃsi te bādhite eva tathā cātreti varṇitam / tantraloka.4.232a
255

vaidikyā codanayā sāmānyena sarvapuruṣaviṣayatayā vihite api te śuddhyaśuddhī tattvajñaviṣaye arthādvirodhena bādhite eva, na na bādhite bhavata ityarthaḥ / atra hetuḥ `tathā cātreti varṇitam' iti,
`nātra śuddhirna cāśuddhiḥ ...... /'
ityapavādātma tattvajñaviṣayaṃ vidhivākyamuktamityarthaḥ // 231 //
nanu nātra vidhivākyatvaṃ vaktuṃ yuktaṃ nirbādhasya śuddhyaśuddhivibhāgasya loke darśanāt, pratyakṣādipramāṇāntaraviruddhatvāt, tenāvaśyamanena arthavādena bhāvyaṃ, taddhi bhūmnā vidhyekavākyatayocyate; ataśca tadarthenaiva asyārthavattvaṃ na svataḥ; ata evāsya svarūpaparatvābhāvānna pramāṇāntaravirodhaḥ / arthavādavākyāddhi vidhau śraddhātiśayo jāyate, yena tatra sādaraṃ pravartate lokaḥ / yadāhuḥ
`vidhiśaktiravasīdati tāṃ prāśastyajñānaṃ samuttabhnāti /'
256

iti / tena
`mṛcchailadhāturatnādibhavaṃ liṅgaṃ na pūjayet /
yajedādhyātmikaṃ liṅgaṃ yatra līnaṃ carācaram //'
ityādeḥ śrūyamāṇasya sarvanirvikalpena yoginā bhāvyam, -- ityādeḥ parikalpyamānasya vā vidheḥ prarocanākāritayā śeṣabhūto.ayamarthavāda eva ? ityāśaṅkyāha
nārthavādādiśaṅkā ca vākye māheśvare bhavet // 232 // tantraloka.4.232b
yaduktam
`vidhivākyamidaṃ tantraṃ nārthavādaḥ kadācana /
jhagiti pratyavāyeṣu satkriyāṇāṃ phaleṣvapi //'
iti / tathā
`...... nārthavādaḥ śivāgamaḥ /'
iti / māheśvara iti viśeṣaṇadvāreṇa maheśvarapraṇītatvaṃ heturuktaḥ; yannāma hi buddhimān prayuṅkte tanna kadācidvyarthaṃ bhavediti bhāvaḥ // 232 //
257

yat punarbuddhimatā na prayuktaṃ tatraivaṃ saṃbhāvanā bhavet, -- ityāha
abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet / tantraloka.4.233a
vyomādirūpe nigame śaṅkā mithyārthatāṃ prati // 233 // tantraloka.4.233b
iha khalu nigame vedaśāstre, satataṃ vidhivākyānāmarthavādavākyānāṃ vā śrutikāle, mithyārthatāṃ prati asadarthatvaviṣaye prekṣāpūrvakāriṇāṃ śaṅkā bhavati, -- iti saṃbhāvyaṃ; yataḥ sa paramate ghanagarjitavadabuddhipūrvam abuddhimatkartṛkatvena tathā vidhyarthavādādirūpatayā saṃsthitaḥ; ata evānarthakyena śūnyaprāyatvāt `vyomādirūpe' ityuktam / yadabhiprāyeṇaiva
`āptaṃ tameva bhagavantamanādimīśamāśritya viśvasiti vedavacassu lokaḥ /
258


teṣāmakartṛkatayā tu na kaścideva visrambhameti matimāniti varṇitaṃ prāk //'
ityādyanyatroktam // 233 //
yatra punaranavacchinnavijñānātmā parameśvara eva śāstrarūpeṇāvasthitaḥ, tatra kā nāma mithyārthatvaṃ prati śaṅkā bhavet ? ityāha
anavacchinnavijñānavaiśvarūpyasunirbharaḥ / tantraloka.4.234a
śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati // 234 // tantraloka.4.234b
`mithyātvaṃ kvāpi nārhati' ityatra pūvārdhaṃ hetuḥ // 234 //
nanvīśvaraḥ sarvaśāstrāṇāṃ praṇetā, -- ityadhigatamasmābhiḥ, natu sa eva tadātmanāvasthitaḥ, -- ityapūrvamidaṃ kimucyate ? ityāśaṅkyāha
icchāvānbhāvarūpeṇa yathā tiṣṭhāsurīśvaraḥ / tantraloka.4.235a
259

tatsvarūpābhidhānena tiṣṭhāsuḥ sa tathā sthitaḥ // 235 // tantraloka.4.235b
yathā khalu parameśvaraḥ svecchāmāhātmyādvācyātmapramātṛprameyādibhāvarūpeṇa sthātumicchuḥ san, tathā vācyātmaviśvarūpatayā sthitaḥ; tathāśabdasyāvṛttyā tathā tadvadeva tasya pramātṛprameyātmano vācyasya viśvasya yat svam anyāpoḍhaṃ rūpaṃ, tasyābhidhānena vācakatayā sthātumicchuḥ san, tathā vācakātmaśāstrarūpatayā sthita ityarthaḥ // 235 //
evamapi yadyasya kvacinmithyārthatvaṃ syāt tadapi na kaściddoṣaḥ, -- ityāha
arthavādo.api yatrānyavidhyādimukhamīkṣate / tantraloka.4.236a
tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ // 236 // tantraloka.4.236b
260

yatra khalu stutinindādirūpo.arthavādo.anyasya vidhiniṣedhātmano vidhivākyasyāṅgabhāvamiyāt tatra svarūpaparatvābhāvādasāvasatyo.astu na kaściddoṣaḥ; nahi asya yathāśruto.arthaḥ pratipādyaḥ, kiṃtu vidheyo niṣedhyo vā, yadasyāṅgabhāvena pratiṣṭhānam; ata eva vidhivākyaikavākyatayaiva asya prāmāṇyam -- iti vākyavidaḥ / yadāhuḥ
`ityarthavādā vidhinaikavākyabhāvātpramāṇatvamamī bhajante //'
iti / tathāhi
`barhiṣi rajataṃ na deyam /'
ityasya vidheḥ śeṣabhūtasya
`so.arodīdyadarodīt tadrudrasya rudratvam /'
ityāderarthavādasya na rudrarodanādi pratipādyaṃ, kiṃtu
`barhiṣi yo rajataṃ dadāti purāsya saṃvatsarādgṛhe rodanaṃ bhavati /'
261

iti `barhiṣi rajataṃ na deyam' iti / sa eva punararthavādo yadyanyāṅgabhāvaṃ na yāyāt tadā vidhāyako yathāśrutārthapratipādako bhavedityarthaḥ / `so.arodīt' ityādāvarthavādavākye hi
`rudro ruroda tasya yadasru aśīryata tadrajatamabhavat /'
iti-vṛttapratipādanaṃ satyārthamevedam, evaṃ-prāyāṇāṃ bahūnāmitivṛttānāṃ satyatveneṣṭeḥ / taduktam
`yadvā svarūpaparatāmapi saṃspṛśantaḥ prāmāṇyavartmana ime na paricyavante /
naiyāyikā hi puruṣātiśayaṃ vadanto vṛttāntavarṇanamapīha yathārthamāhuḥ //'
iti // 236 //
na kevalamasya svātantrya eva satyārthatvaṃ yāvatpāratantrye.api -- ityāha
vidhivākyāntare gacchannaṅgabhāvamathāpi vā / tantraloka.4.236a
262

na nirarthaka evāyaṃ saṃnidhergajaḍādivat // 237 // tantraloka.4.237b
yadvā vidhiniṣedhātmano vidhivākyasyāṅgabhāvaṃ gacchannapi ayamarthavādaḥ saṃnihitatvānna nirthaka eva bhavet / atra dṛṣṭāntaḥ `gajaḍādivat' iti / yathāhi padādyaṅgatvena saṃnihitā varṇā na nirarthakāḥ tathāyamapīti / varṇānāmānarthakye hi varṇavyatyaye.arthāntaragamanaṃ na syāt, yathā gajaḥ jaḍaḥ ṣoḍaḥ (?) iti / saṃghātasyāpi arthavattvaṃ na syāt -- avayavānāmānarthakye hi samudāyo.apyanarthaka eva bhavet, yathā ekasyā api sikatāyāstailadānāsāmarthye tatsamudāyo rāśirapyasamarthaḥ -- iti / evamarthavādasyāpi ānarthakye tatsaṃnidhānena vidhīyamāne niṣidhyamāne vārthe sādaraṃ pravṛttirnivṛttirvā na syāt / `so.arodīt' ityādau hi rodanaprabhavaṃ rajataṃ ninditumevamuktaṃ, yena barhiṣi taddānāt sādaraṃ nivṛttirbhavet / loke.api
263

khalu `iyaṃ gauḥ kretavyā' ityato na tathā kretāraḥ pravartante, yathā `eṣā bahusnigdhakṣīrā suśīlā stryapatyānaghaprajā ca' ityevamādibhyaḥ stutipadebhyaḥ, -- iti svānubhavasākṣiko.ayamarthaḥ // 237 //
ata āha
svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate / tantraloka.4.238a
tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ // 238 // tantraloka.4.238b
atha yadyetat balātkāreṇāpahnūyate tat vidhiniṣedhātmano vidhivākyasyāpi arthāpahnavaḥ kartuṃ śakyaḥ, -- ityāha `tadapahnavanam' ityādi // 238 //
na kevalamatra svasaṃvittireva sādhakaṃ pramāṇamasti, yāvadyuktirapi -- ityāha
yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā / tantraloka.4.239a
264

yā samagrārthamāṇikyatattvaniścayakāriṇī // 239 // tantraloka.4.239b
yuktiriti samanantaroktā // 239 //
nanu bhavatu nāmedamarthavādavākyaṃ vidhivākyaṃ vā kimanayā naścintayā, tatrāpi vedaśāstroktaḥ śuddhyādivibhāgastāvat yathoktayuktyā bādhitaḥ, anena ca na kiṃcicchuddhaṃ vihitaṃ nāpyaśuddhaṃ tṛtīyaśca rāśirnāsti, -- iti śuddhyaśuddhividhānameva na siddhyet ? ityāśaṅkyāha
mṛtadehe.atha dehotthe yā cāśuddhiḥ prakīrtitā / tantraloka.4.240a
anyatra neti buddhyantāmaśuddhaṃ saṃvidaścyutam // 240 // tantraloka.4.240b
saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam / tantraloka.4.241a
vedaśāstre hi mṛtadehe dehāccyute malādau ca
265

yadaśuddhiruktā anyatra jīvaddehe dehastha eva malādau ca na, -- ityataḥ saṃvitsahabhāvāsahabhāvanibandhanāddhetoḥ saṃvidaḥ sakāśāt yat cyutaṃ bhinnaṃ tadaśuddhaṃ buddhyantāṃ viśeṣānupādānāt sarva evāvagacchantvityarthaḥ / ata eva ca yatkiṃcit saṃvidaikyamāpannaṃ tat sarvaṃ śuddhamiti; tena saṃvidaikātmyānaikātmyābhyāṃ sarvatra śuddhyaśuddhivibhāgaḥ, -- iti sthitaṃ siddham // 240 //
na ca etadyuktimātreṇaiva siddhaṃ yāvadāgamenāpi, -- ityāha
śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe // 241 // tantraloka.4.241b
tadeva śabdadvāreṇa paṭhati
sarveṣāṃ vāhako jīvo nāsti kiṃcidajīvakam / tantraloka.4.242a
266

yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata // 242 // tantraloka.4.242b
jīvayati nikhilamidaṃ bhūtajātaṃ jñānakriyottejanena prāṇayati -- iti jīvaḥ paraprakāśaḥ, sa sarveṣāṃ pramātṛprameyātmano viśvasya vāhayati saṃdhārayati -- iti vāhakaḥ svātmasaṃlagnatayāvabhāsaka ityarthaḥ / atra hetuḥ `nāsti kiṃcidajīvakam' iti, nahi prakāśātiriktaṃ kiṃcidapi bhāyāditi bhāvaḥ / yat punaḥ kiṃcijjīvarahitaṃ tadaikātmyenāsaṃvedyamānaṃ, tadaśuddhaṃ vijānata anupapattyavaskaradūṣitatvāt pariharaṇīyatayāvagacchatetyarthaḥ / evaṃ saṃvidatiriktasyāśuddhatvenābhidhānāt itarat punaḥ śuddhameva, -- ityarthasiddham // 242 //
tadāha
tasmādyatsaṃvido nātidūre tacchuddhimāvahet / tantraloka.4.243a
267

taduktaṃ tatraiva
`aśuddhaṃ nāsti tatkiṃcitsarvaṃ tatra vyavasthitam /
yattena rahitaṃ kiṃcidaśuddhaṃ tena jāyate //'
iti //
nanvevaṃ śuddhyaśuddhivibhāgo na kaiścinmahātmabhiḥ parigṛhītaḥ, -- iti kathamatra satāṃ samāśvāsaḥ syāt ? ityāśaṅkyāha
avikalpena bhāvena munayo.api tathābhavan // 243 // tantraloka.4.243b
tatheti saṃvidaikātmyānaikātmyābhyāṃ śuddhyaśuddhivibhāgabhāja ityarthaḥ / taduktaṃ tatra
`ṛṣibhirbhakṣitaṃ pūrvaṃ gomāṃsaṃ ca narodbhavam /'
iti / yadi nāma hi te -- dravyāṇāṃ saṃvidaikātmyameva śuddhiḥ -- iti na jānīyuḥ, tat kathaṃ śāstrabahiṣkṛtaṃ lokaviruddhaṃ gomāṃsādi bhakṣayeyuḥ; ata eva hi bāhyacaryāyām
268

`yaddravyaṃ lokavidviṣṭaṃ yacca śāstrabahiṣkṛtam /
yajjugupsyaṃ ca nindyaṃ ca vīrairāhāryameva tat //'
ityādyuktyā vikalpaprahāṇāya lokaśāstraviruddhaṃ dravyajātamabhihitam / yannāma sarvadravyāṇāṃ lokaviruddhatvādi na vāstavaṃ rūpaṃ, kiṃtu parā saṃvideva, -- iti kiṃ nāma jugupsyaṃ nindyaṃ vā sarvatraiva saṃvidrūpatvāviśeṣāt; ata eva tatra cittapratyavekṣāmātrameva prayojanaṃ -- kiṃ saṃvidekāgrībhūtaṃ cittaṃ na vā -- iti / yaduktam
`na caryā bhogataḥ proktā yā khyātā bhīmarūpiṇī /
svacittapratyavekṣātaḥ sthiraṃ kiṃ vā calaṃ manaḥ //'
iti // 243 //
nanu yadyevaṃ tanmunibhirgomāṃsādi kathamabhakṣyatayopadiṣṭam ? ityāśaṅkyāha
lokasaṃrakṣaṇārthaṃ tu tattattvaṃ taiḥ pragopitam / tantraloka.4.244a
269

evamupadiṣṭe hi alabdhasaṃvidaikātmyo.api loko lobhalaulyābhyāṃ yattat kurvāṇo lokayātrāmucchindyāt, -- iti, tat tattvaṃ saṃvidadvaitātma pāramārthikaṃ rūpaṃ taiḥ prakarṣeṇa tattaddravyadūṣaṇādidvāreṇa gopitaṃ na prakāśitamityarthaḥ / yaduktaṃ tatraiva
`jñātvā samarasaṃ sarvaṃ dūṣaṇādi punaḥ kṛtam /'
iti / yadabhiprāyeṇaiva
`yatte kuryurna tatkuryādyadbrūyustatsamācareta /'
ityādi anyatroktam //
nanvidaṃ bhāvajātaṃ bahīrūpatayā cenna saṃbhavati tat kasya śuddhyaśuddhī syātāṃ, yadadhikāreṇāpi ayaṃ vicāra ārabhyata; atha yadi saṃbhavati, tadyathaiva saṃbhavati tathaiva bhavet, kiṃ tasya pramātṛsaṃbandhinā parijñānena ? ityāśaṅkyāha
bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat // 244 // tantraloka.4.244b
270

pramātṛdharma evāyaṃ cidaikyānaikyavedanāt / tantraloka.4.245a
bahīrūpatayābhyupagamyamāneṣvapi bhāveṣu nīlādinyāyena pratibhāsavikārakāritvābhāvāt śuddhyaśuddhī na vastuno dharmaḥ, kiṃtu pramātuḥ; pramātā hi cidaikyānaikyavedakatayā sātiśasyaḥ saṃstathā vyavasyati `idaṃ śuddhamidamaśuddham' iti; ata eva śuddhyaśuddhī na niyate, kasyaciddhi yadaśuddhaṃ tannānyasyeti / vastudharmatve hi bhavennāma ayaṃ niyamo -- yadidaṃ śuddhamidamaśuddham -- iti, nahi kasyacit nīlamapyanīlaṃ bhavet // 244 //
nanu pramātustattadvastudarśanenaiva hi manaḥ prasīdedvicikitsyācca, -- iti kathaṃ na śuddhyaśuddhī vastuno dharmaḥ ? ityāśaṅkyāha
yadi vā vastudharmo.api mātrapekṣānibandhanaḥ // 245 // tantraloka.4.245b
271

sautrāmaṇyāṃ surā hotuḥ śuddhānyasya viparyayaḥ / tantraloka.4.246a
yadi nāma śuddhyaśuddhyorvastudharmatvamabhyupeyate, tadapi pramātṛpāratantryameva atra nibandhanaṃ bhavet / yathāhi -- yameva pramātāramapekṣya dvitvabuddhirupajāyate tasyaiva tadgraho bhavet netarasya, tatra tasyaikatvādibuddhyupajananasyāpi saṃbhāvyamānatvāt; evaṃ yenaiva pramātrā yacchuddhatayā gṛhītaṃ tasyaiva tacchuddhaṃ nāparasya / tathāhi -- ekaiva surā sautrāmaṇyāṃ hoturyājakasya śuddhā avaghrāṇabhakṣaṇādau yogyetyarthaḥ /
`surāyā avaghraṇaḥ kartavyaḥ /'
iti / anyasya sautrāmaṇyāmayājakasya punaraśuddhā avaghrāṇādāvayogyetyarthaḥ / yatsmṛtiḥ
`brāhmaṇasya rujaḥ kṛtyā ghrātiraghreyamadyayoḥ /
jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam //'
iti / tasmāt vastudharmatve.api anayormātrapekṣānibandhanatvaṃ
272

yadi na syāt, tat sarvāneva prati surāyāḥ śuddhatvameva bhavedaśuddhatvameva veti / evaṃ surāyāḥ sāmānyenāśuddhatvaṃ vihitaṃ, sautrāmaṇīhotṛviṣayatvena viśeṣaśrutyā virodhādbādhitamityavagantavyam // 245 //
nanu uktavacchaivyā codanayā yadi vaidikī codanā bādhitā tadyāvadāstāṃ, vaidikyā punaścodanayā svenaiva svaṃ bādhyate -- ityetanna yauktikamiva naḥ pratibhāsate ? ityāśaṅkyāha
anena codanānāṃ ca svavākyairapi bādhanam // 246 // tantraloka.4.246b
kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat / tantraloka.4.247b
`svavākyaiḥ' iti apavādarūpaiḥ / `kvacit' iti utsargaviṣaye / `saṃdarśitam' ityanena yathoktayuktyā naivamayauktikatvaparyavasāyī kaściddoṣaḥ, -- iti prakāśitam / apiśabdena na
273

kevalaṃ śāstrāntarīyairvākyaiḥ, -- ityuktam / ataśca nāsmābhirapūrvaṃ kiṃcidutprekṣitaṃ -- yannāmoktaṃ `śaivyā viśeṣacodanayā sāmānyātmikā vaidikī codanā bādhitā' iti / na ca etat prāmādikam apitu bhūmnā, -- iti darśayituṃ `brahmahatyāvidhiniṣedhavat' iti dṛṣṭāntitam / evaṃ yathā
`brāhmaṇo na hantavyaḥ /'
iti sāmānyena brahmahatyāniṣedho vihitaḥ
`brāhmaṇo brāhmaṇamālabheta /'
iti viśeṣaśrutyā bādhitaḥ, tathā surāyā api aśuddhatvamityarthaḥ // 246 //
evaṃ śuddhyaśuddhiviṣaye kṛtaṃ vicāramanyatrāpi atidiśati
bhakṣyādividhayo.apyenaṃ nyāyamāśritya carcitāḥ // 247 // tantraloka.4.247b
274

`na bhakṣyādivicāraṇam' ityatra `nātra bhakṣyaṃ na cābhakṣyam' ityādayo.arthasāmarthyalabhyā vidhayo.api anenaiva nyāyena gatārthāḥ, -- ityarthaḥ // 247 //
nanu yathā śaivyā viśeṣacodanayā sāmānyātmikā vaidikī codanā bādhyate, tathā vaidikyāpi śaivī codanā kiṃ na vā ? ityāśaṅkāṃ garbhīkṛtya āgamārthameva darśayitumupakramate
sarvajñānottarādau ca bhāṣate sma maheśvaraḥ / tantraloka.4.248a
tadevārthadvāreṇa paṭhati
nararṣidevadruhiṇaviṣṇurudrādyudīritam // 248 // tantraloka.4.248b
uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam / tantraloka.4.249a
naroktasya ṛṣyuktaṃ bādhakaṃ, yāvadviṣṇūktasya rudroktam, tadāha `pūrvapūrvaprabādhakam' iti / atra
275

uttarottaravaiśiṣṭyaṃ hetuḥ / sāmānyasya hi viśeṣeṇa bādho nyāyyaḥ, -- iti bhāvaḥ // 248 //
ata eva viparyayeṇa bādho na bhavedityāha
na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana // 249 // tantraloka.4.249b
vaiṣṇavaṃ brahmasaṃbhūtairnetyādi paricarcayet / tantraloka.4.250a
`brahmasaṃbhūtaiḥ' vedavākyairityarthaḥ / yacchrutiḥ
`prajāpatinā catvāro vedā asṛjyanta /'
iti / yatra ca vaiṣṇavaṃ vedavākyairna bādhyate tatra śaivabādhane kā vārtā, -- ityarthasiddham / ādiśabdādbrahmasaṃbhūtānāmapi devavākyairna bādhaḥ, -- ityādi grāhyam / yaduktaṃ tatra
`na puṃbhirārṣavākyaṃ ca vaidikaṃ carṣibhistathā /
na devairbrahmaṇo vākyaṃ vaiṣṇavaṃ padmajanmajaiḥ //
na śaivaṃ viṣṇuvacanairbādhyate tu kadācana /'
iti // 249 //
276

nanu viparyayeṇāpi bādhe ko doṣaḥ ? ityāśaṅkyāha
bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet // 250 // tantraloka.4.250b
vaiparītyaṃ pūrveṇottarasya bādhaḥ / yaduktaṃ tatra
`yo hi bādhayate pāpaḥ sa mūḍho naṣṭacetanaḥ /
uttarottaravaiśiṣṭyaṃ sarveṣāṃ parikīrtitam //'
iti // 250 //
evaṃ sarvotkṛṣṭatvācchaiva eva śāstre mukhyayā vṛttyā niṣṭhā kāryā, nānyatretyāha
tasmānmukhyatayā skanda lokadharmānna cācaret / tantraloka.4.251a
niṣṭhāśūnyatayā tu gauṇyā vṛttyā lokasaṃrakṣaṇārthaṃ lokadharmānācarato na kaściddoṣaḥ, -- iti bhāvaḥ / taduktaṃ tatra
`ye tu varṇāśramācārāḥ prāyaścittāśca laukikāḥ /
saṃbandhāndeśadharmāṃśca prasiddhānna vicārayet //
277


garbhādhānāditaḥ kṛtvā yāvadudvāhameva ca /
tāvattu vaidikaṃ karma paścācchaive hyananyabhāk /
na mukhyavṛttyā vai skanda lokadharmānsamācaret //'
iti / ata eva
`antaḥ kaulo bahiḥ śaivo lokācāre tu vaidikaḥ /
sāramādāya tiṣṭheta nārikelaphalaṃ yathā //'
ityādi anyatroktam //
nanu mukhyayā vṛttyā yadi lokadharmānnānutiṣṭhet tacchaivaśāstrāṅgabhāvena kiṃ na vā ? ityāśaṅkyāha
nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret // 251 // tantraloka.4.251b
`nije srotasi' ātmīye śāstre
`ā kaṇṭhataḥ pibenmadyam ...... /'
ityādyuktamevārthaṃ `caret' anutiṣṭhet, na punastamapāsya
`surā na peyā /'
278

ityādi śāstrāntaroddiṣṭam / bhagavatā hi pṛthagadhikāribhedena parasparavilakṣaṇāni śāstrāṇyupadiṣṭāni, -- ityanyaṃ prati upadiṣṭaṃ kathamanyasyānuṣṭheyaṃ syāt / taduktaṃ tatra
`nānyaśāstrasamuddiṣṭaṃ na cānyāṃ devatāṃ smaret /
viśuddhabhāvanāyuktaḥ śivaikagatamānasaḥ //'
iti / etacca samānatantrāpekṣayāpi yojyaṃ; yatastānyapi kriyādibhedādbhinnānyeva, -- ityāgamavidaḥ / yadāhuḥ
`kriyādibhedabhedena tantrabhedo yataḥ smṛtaḥ /
tasmādyatra yadevoktaṃ tatkāryaṃ nānyatantrataḥ //
iti / apekṣāyāṃ punarutpannāyāṃ śāstrāntarādapekṣaṇīyam, anyathā hi tattaditikartavyatākalāpasyāparipūrtiḥ syāt / tathāhi śrīpūrvaśāstre
`tatra dvārapatīniṣṭvā mahāstreṇābhimantritam /
puṣpaṃ vinikṣipeddhyātvā jvaladvighnapraśāntaye //'
ityādau dvārapatīnāṃ kathamiṣṭiḥ, -- ityapekṣāyāṃ samānatantrāt śrītriśirobhairavāt
279

`tato mūle uttarate nandirudraṃ ca jāhnavīm /
mahākālaṃ sadaṃṣṭraṃ ca yamunāṃ caiva dakṣiṇe //'
ityādyapekṣaṇīyam / atraiva ca `jvalatpuṣpaṃ kathaṃ vinikṣipet' ityapekṣāyāṃ samānatantre tatkṣepasya suspaṣṭamanabhidhānāt samānakalpācchrīsvacchandaśāstrāt
`bhairavāstraṃ samuccārya puṣpaṃ saṃgṛhya bhāvitaḥ /
saptābhimantritaṃ kṛtvā jvaladagniśikhākulam //
nārācāstraprayogeṇa praviśedgṛhamadhyataḥ /'
ityādyapekṣaṇīyam / nārācāstrasya ca prayogaḥ kīdṛk ? ityapekṣāyāṃ samānakalpe.api śāstre tadanupalambhāt atyantamasamānāt anantavijayākhyāt siddhāntaśāstrāt
`uttānaṃ tu karaṃ kṛtvā tisro.aṅgulyaḥ prasārayet /
madhyamāṅguṣṭhakau lagnau cālayeta muhurmuhuḥ //
nārācaḥ kīrtito hyevam ...... /'
ityādyapekṣaṇīyam / apekṣānivṛttirhi naḥ phalaṃ, sā ca yata eva bhavet tadevāpekṣaṇīyaṃ, kiṃ samānatvāsamānatvadurgraheṇa /
280

evamapekṣāyāṃ satyāṃ samānādasamānādvā śāstrāntarāt tāvadapekṣaṇīyaṃ yāvadapekṣāyā nivṛttiḥ syāt, tadabhāve punarnirnibandhanameva śāstrāntaroktasyāpekṣaṇīyatve sarvasyaiva tatprasaṅgādanavasthitameva śāstrārthānuṣṭhānaṃ syāt / yadāhuḥ
`sāpekṣatve.apyapekṣaiva mānaṃ yāvadapekṣate /
tāvadevānyataḥ kāryaṃ nānyatsyādanavasthiteḥ //'
iti // 251 //
nanu nikhilamidaṃ śāstrajātaṃ bhagavataiva sakalajagaduddidhīrṣayopadiṣṭaṃ, tattaduktārthānuṣṭhānamavaśyakāryaṃ, yena saṃsāramohaḥ śāmyet, -- iti tadyathāstu, kimanena vicāreṇa ? ityāśaṅkyāha
yato yadyapi devena vedādyapi nirūpitam / tantraloka.4.252a
tathāpi kila saṃkocabhāvābhāvavikalpataḥ // 252 // tantraloka.4.252b
281

vedādīnāṃ sarvaśāstrāṇāṃ parameśvara evopadeṣṭā, -- iti nāsti vivādaḥ; kiṃtu tena saṃkocabhāvābhāvabhedena dvidhā śāstrāṇyupadiṣṭāni -- kānicidbhedapradhānāni kānicidabhedapradhānāni -- iti / tatra bhedapradhānāni vedādīni śāstrāṇi, abhedapradhānāni ca śaivādīni // 252 //
tadāha
saṃkocatāratamyena pāśavaṃ jñānamīritam / tantraloka.4.253a
vikāsatāratamyena patijñānaṃ tu bādhakam // 253 // tantraloka.4.253b
`saṃkoco' bhedaprathā / paśūnāmidaṃ `pāśavaṃ' vedādi / `vikāsaḥ' saṃkocābhāvādabhedaprathā, ata eva bhedaprathāyā bādhyatvādidaṃ bādhakam / bhedo hi saṃsāraḥ, sa ca sarveṣāmevocchedyaḥ, -- ityavivādaḥ / evaṃ ca bādhyabādhakayoḥ sāṃkaryeṇānuṣṭhānaṃ duṣyet, -- iti yathoktameva yuktam / ata evānyatra
282

`pāśavaṃ jñānamujjhitvā patiśāstraṃ samāśrayet /'
ityādyuktam // 253 //
idānīṃ `na dvaitaṃ nāpi cādvaitam' iti vyācaṣṭe
idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ / tantraloka.4.254a
māyīyabhedakḷptaṃ tatsyādakālpanike katham // 254 // tantraloka.4.254b
yannāma kiṃcanedaṃ dvaitaṃ nānārūpatvaṃ tadapāsya aikātmyalakṣaṇamadvaitamāśrayet, -- ityādi yadanyatroktaṃ, tadakālpanike kavalīkṛtatattatkalpanākalāpe svātmamātrasphurattārūpe pare tattve kathaṃ syāt, na yujyate ityarthaḥ / yatastat anyāpoharūpatvena parasparapratikṣepāt `māyā' svarūpagopanātmikā pārameśvarī icchāśaktiḥ, tata āgato yo.asau `bhedaḥ' tena `kḷptam' anuprāṇitaṃ kalpanāmātrasatattvamityarthaḥ // 254 //


paṃ.. 12 ka.. pu.. sphurattā sāre iti pāṭhaḥ /

283


kiṃ cātra pramāṇam ? ityāśaṅkyāha
uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam / tantraloka.4.255a
dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti // 255 // tantraloka.4.255b
iha khalu avikalpakaparasaṃvidāveśavaśāt kṛtārthā `dhīḥ' jñānaṃ yasyāsau prāptaparasaṃvidaikātmyo yogī, `dvaitādvaitavikalpāt' utthitaṃ bhedānuprāṇanayollasitaṃ, `mṛtyukālakalādikaṃ grasate' svātmasātkaroti, nātra kācijjanmamaraṇādikā mānameyādirūpā ca kalpanāstītyarthaḥ / yaduktaṃ tatra
`mṛtyuṃ ca kālaṃ ca kalākalāpaṃ vikārajātaṃ pratipattijālam /
aikātmyanānātmavitarkajātaṃ tadā sa sarvaṃ kavalīkaroti //'


paṃ.. 9 ka.. pu.. prāṇanatayeti pāṭhaḥ /
paṃ.. 15 ka.. pu.. sātmyam iti pāṭhaḥ /

284


iti // 255 //
atha `liṅgapūjādikaṃ na ca' iti vyākurute
siddhānte liṅgapūjoktā viśvādhvamayatāvide / tantraloka.4.256a
kulādiṣu niṣiddhāsau dehe viśvātmatāvide // 256 // tantraloka.4.256b
iha sarvātmake kasmāttadvidhipratiṣedhane / tantraloka.4.257a
`viśvaḥ' ṣaṭtriṃśattattvātmako yo.asau `adhvā' tadrūpatāṃ vettuṃ, `siddhānte' bhedadarśane liṅgapūjāvidhirvihitaḥ / pārameśvaraṃ hi liṅgaṃ garbhīkṛtanikhilādhvaprapañcam, -- iti tatpūjanena samagramevedaṃ jagatsākṣātkṛtaṃ bhavediti bhāvaḥ / yadāhuḥ
`liṅge paramaśivāntāṃ vyāptiṃ pīṭhe sadāśivaprāntām /
brahmaśilāyāṃ māyāparyantāṃ bhāvayadbhirimaiḥ //'


paṃ.. 10 ka.. pu.. pūjādiriti pāṭhaḥ /

285


iti,
`iṣṭena śivaliṅgena viśvaṃ saṃtarpitaṃ bhavet /'
iti ca / `kulādau' advayadarśane punarasau liṅgapūjā `niṣiddhā' yato deha eva sarvādhvamayaḥ, -- iti tatraiva tatsākṣātkāraḥ sulabhaḥ, -- iti kimanupapattinā bāhyena liṅgādinā phalam / yaduktam
`yajedādhyātmikaṃ liṅgaṃ bāhyaṃ liṅgaṃ na pūjayet /'
iti / tathā
`hṛdayaguhāgehagataṃ sarvajñaṃ sarvagaṃ parityajya /
praṇamati mitamatiraśivaṃ śivāśayāśmādimaślāghyam //'
iti / iha punaḥ paramādvayarūpe trikadarśane tadvidhinā tanniṣedhena vā na kiṃcitprayojanam, -- ityuktaṃ `nātra liṅgapūjā nāpi tatparityāgaḥ' iti / yata idaṃ sarvātmakaṃ, yāvatā hi pārameśvaraparasaṃvitsphārarūpatayā idaṃ jagatparijñeyaṃ,
286

tacca sarvasyaiva saṃvitsphārarūpatvāt dehaniṣṭhatayā astu, anyathā vā,
kiṃ nāma sārvātmyapratipattivighnabhūtena dehabāhyādyabhimānena bhavet, -- iti bhāvaḥ / yadāhuḥ
`na kvāpi gatvā hitvā vā na kiṃcididameva ye /
bhava tvaddhāma paśyanti bhavyāstebhyo namo namaḥ //'
iti // 156 //
idānīṃ jaṭābhasmādisaṃgrahādi ācaṣṭe
niyamānupraveśena tādātmyapratipattaye // 257 // tantraloka.4.257b
jaṭādi kaule tyāgo.asya sukhopāyopadeśataḥ / tantraloka.4.258a
`niyamāḥ'
`jaṭī muṇḍī śikhī daṇḍī pañcamudrāvibhūṣitaḥ /
pramādānmaithunaṃ kṛtvā mama drohī maheśvari //'
ityādyuktyā vairāgyādayaḥ, tatra `anupraveśo'.abhyāsaḥ, tena yā `tādātmyapratipattiḥ' pārameśvarasvarūpasamāveśaḥ, tannimittaṃ siddhānte bahukleśasādhyaṃ
287

jaṭābhasmādi vihitam / yaduktam
`kalātattvapavitrāṇuśaktimantreśasaṃkhyayā /
vibhajya keśānsaṃpātya pratyaṃśaṃ saṃhitāṇubhiḥ //
vrateśvarasya purato badhnīyācchivatejasā /'
iti / tathā
`vratino jaṭino muṇḍāsteṣvagryā bhasmapāṇḍurāḥ /
tilakaiḥ puṇḍrakaiḥ paṭṭairbhūṣitā bhūmipādayaḥ //'
iti / `kaule' kuladarśane punaḥ `asya' jaṭābhasmādeḥ `tyāgo' niṣedho vihitaḥ, -- ityarthaḥ / yaduktam
`jaṭābhasmādicihnaṃ ca dhvajaṃ kāpālikaṃ vratam /
śūlaṃ khaṭvāṅgamatyugraṃ dhārayedyastu bhūtale //
na tasya saṃgamaṃ kuryātkarmaṇā manasā girā /'
iti / yato.atra
`yatra yatra militā marīcayastatra tatra vibhureva jṛmbhate /'
ityādyuktyā viṣayāsaṅge.api pārameśvarasvarūpāpatteḥ, `sukhena' ayatnena `upāyasyopadeśaḥ' yaduktam


paṃ.. 11 kha.. pu.. jihmaṃceti pāṭhaḥ /
288


`pūrvairnirodhaḥ kathito vairāgyābhyāsayogataḥ /
asmābhistu nirodho.ayamayatnenopadiśyate //'
iti / niṣparigrahatādi punaḥ pṛthaṅna vyākhyātam anenaiva gatārthatvāt, prathamaturyapādābhyāmeva hi etadartho.abhihitaḥ, -- iti bhāvaḥ / iha punaḥ sārvātmyāt tadvidhipratiṣedhane na bhavataḥ, -- iti prācyena saṃbandhaḥ / iha hi saṃvidaikātmyaṃ nāmopeyam, tatra ca yadeva yadā saṃnikṛṣṭaṃ tadeva tadā grāhyam, itarat tu tyājyam, -- iti jaṭādervidhirastu niṣedho vā kimanena naḥ prayojanam / yadvakṣyati
`paratattvapraveśe tu yameva nikaṭaṃ yadā /
upāyaṃ vetti sa grāhyastadā tyājyo.atha vā kvacit //' (4/279)
iti // 257 //
atha vratādīnāṃ caraṇācaraṇaṃ vyācaṣṭe
vratacaryā ca mantrārthatādātmyapratipattaye // 258 // tantraloka.4.258b
289

tanniṣedhastu mantrārthasārvātmyapratipattaye / tantraloka.4.259a
caśabdāt siddhānte uktā, -- ityanuvartanīyam / `mantrārtho' niyato vācyadevatādiḥ, `tanniṣedhaḥ' arthātkaule / `sārvātmyaṃ' viśvābhedaḥ / iha punastasyā na vidhirniṣedho vā, -- ityetat sarvaṃ pūrvameva vyākhyātam, -- iti na punarāyastam // 258 //
atha kṣetrādisaṃpraveśaṃ vyākhyātumāha
kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye // 259 // tantraloka.4.259b
mantrādyārādhakasyātha tallābhāyopadiśyate / tantraloka.4.260a
`kṣetraṃ' melāpasthānaṃ, `pīṭhaṃ' kāmarūpādi `upapīṭhaṃ' devīkoṭṭādi / `tallābhāya' iti
290

tasya mantrādeḥ priyamelāpādikrameṇa siddhāderlābhaḥ, tannimittaṃ vā / yaduktam
`kṣetropakṣetrasaṃdohādyāśrayānnirmalo bhavet //'
iti // 259 //
anyatra cātra niṣedhaḥ kṛtaḥ, -- ityāha
kṣetrādigamanābhāvavidhistu svātmanastathā // 260 // tantraloka.4.260b
vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam / tantraloka.4.261a
ādiśabdāt pīṭhādergrahaṇam / `tathā' iti prāguktena prakāreṇa / taduktam
`nātaḥ kiṃcidapāsyaṃ prakṣeptavyaṃ ca nātra kiṃcidapi /
paripūrṇe satyātmani kiṃ nu kṣetrādiparyaṭanaiḥ //'
iti / iha punaretadubhayamapi nāstīti prāgevoktam, --


paṃ.. 1 ka.. ga.. pu.. siddhāderiti pāṭhaḥ /

291


ityāha `ityapi varṇitam' iti / taduktam
`iha sarvātmake kasmāttadvidhipratiṣedhane /' (4/257)
iti // 260 //
atha samayādiprapālanamācaṣṭe
samayācārasadbhāvaḥ pālyatvenopadiśyate // 261 // tantraloka.4.261b
bhedaprāṇatayā tattattyāgāttattvaviśuddhaye / tantraloka.4.262a
samayādiniṣedhastu mataśāstreṣu kathyate // 262 // tantraloka.4.262b
nirmaryādaṃ svasaṃbodhaṃ saṃpūrṇaṃ buddhyatāmiti / tantraloka.4.263a
idaṃ kuryādidaṃ na kuryāt, -- ityevamātmā samayācāraḥ / `bhedaprāṇatayā' iti kiṃcit hi tyaktvā kiṃcidupādīyate, -- ityevamātmā bhedaḥ,
292

yathā śāstrāntaratyāgena svaśāstre prarohaḥ / yadvakṣyati
`anyastamantro nāsīta sevyaṃ śāstrāntaraṃ ca no /
aprarūḍhaṃ hi vijñānaṃ kampetetarabhāvanāt //' (25/563)
iti / samaviṣamalakṣaṇeṣu `mataśāstreṣu' punaḥ `samayāderniṣedho' vihitaḥ / tathā ca tatratyo granthaḥ, -- ityāha `nirmaryādamityādi' / taddhi paraṃ tattvaṃ `svasaṃbodhaṃ' svaprakāśam, ata evānanyāpekṣatvāt `saṃpūrṇam,' ata eva cāniyatarūpatvāt `nirmaryādaṃ' niryantraṇaṃ `budhyatām' anubhūyatāmityarthaḥ / tadevam evaṃvidhe pare tattve kathaṃ nāma hānopādānādyapekṣāsahasrasaṃbhinnaḥ samayācāraḥ śuddhinimittam, -- iti bhāvaḥ // 262 //
atha `parasvarūpaliṅgādi nāmagotrādikaṃ ca yat' iti vyākhyātukāmaḥ krameṇa parakīyaṃ svakīyaṃ ca rūpādyācaṣṭe
293

parakīyamidaṃ rūpaṃ dhyeyametattu me nijam // 263 // tantraloka.4.263b
jvālādiliṅgaṃ cānyasya kapālādi tu me nijam / tantraloka.4.264a
`etat' iti dhyātṛsvabhāvam / `jvālādi' iti bāhyaiṣaṇādisamutthatvāt parakīyam / `nijam' iti svaśarīrāvasthitam // 263 //
`liṅgādi' ityādiśabdārthamāha
ādiśabdāttapaścaryāvelātithyādi kathyate // 264 // tantraloka.4.264b
`tapaḥ' cāndrāyaṇādi, `caryā' caryāpādokta ācāraḥ, `velā' madhyāhnārdharātrādirūpā, `tithiḥ' pratipadādirūpā // 264 //
nāma śaktiśivādyantametasya mama nānyathā / tantraloka.4.265a


paṃ.. 3 ka.. kha.. pu.. jālādiliṅgaṃ cānyattu kapālādi ceti pāṭhaḥ /

294


`etasya' saiddhāntikasya sādhakasya, vrataparigrahādau puṣpapātādikrameṇa kriyamāṇaṃ nāma śaktiśivādyantaṃ syāt / tena śikhāśaktiḥ, īśānaśivaḥ; ādiśabdādgaṇādyantaṃ, yathā kavacagaṇaḥ / taduktam
`srajaṃ vimocayennāma dīkṣitānāṃ tadādikam /
śivāntakaṃ dvijendrāṇāmitareṣāṃ gaṇāntakam //'
iti / tathā
`śiśunā kṣiptamakāmānnipatettadyatra nāma tatpūrvam /
śaktyantaṃ nārīṇāṃ śivaśabdāntaṃ nṛṇāṃ kuryāt //
evaṃ viprakṣatriyaviśāṃ śūdrāṇāṃ tu bhavedgaṇaprāntam //'
iti / `anyathā' iti bodhyādyantam, svasvasaṃtatikrameṇauvallyantaṃ hi pūjānāma bhavet, -- iti rahasyaśāstravidaḥ, taduktam


paṃ.. 15 kha.. pu.. bodhādīti pāṭhaḥ /

295


`bodhiḥ prabhustathā yogī ānandaḥ pāda āvaliḥ /
vīrāṇāṃ vīrapatnīnāṃ kalpyaṃ nāmaitadantakam //'
iti / tena satyabodhiḥ viśvaprabhurityādi //
gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ // 265 // tantraloka.4.265b
tasya maṭhiketi kulamiti cābhidhānadvayam // 265 //
tatra kā maṭhikā ? ityāha
śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā / tantraloka.4.266a
itthamardhacatasro.atra maṭhikāḥ śāṃkare krame // 266 // tantraloka.4.266b
yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ / tantraloka.4.267a
na kevalamardhacatasra eva maṭhikā yāvadanyā apītyāha `yugetyādi' / ādyaśabdastantreṇa vyākhyeyaḥ;
296

tena kūrmasya tretāyugāvatārakasya śrīkūrmanāthasyādyaḥ kṛtayugāvatārakaḥ śrīkhagendranāthaḥ sa ādyo yasyāḥ sā tatheti / kulaśabdasya gurukulamityādau lokaprasiddheḥ pṛthagvyākhyānaṃ na kṛtam // 266 //
`gotrādi' ityādiśabdārthamāha
ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam // 267 // tantraloka.4.267b
mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam / tantraloka.4.268a
`gharam' iti ṣaṇṇāṃ sādhikārāṇāṃ rājaputrāṇāṃ bhinnaṃ bhinnamāśramasthānam / `pallī' bhikṣāsthānam / yadvakṣyati
`ete hi sādhikārāḥ pūjyā yeṣāmiyaṃ bahuvibhedā /
saṃtatiranavacchinnā citrā śiṣyapraśiṣyamayī //
297


ānandāvalibodhiprabhupādāntātha yogiśabdāntā /
etā ovallyaḥ syurmudrāṣaṭkaṃ kramāttvetat //
dakṣāṅguṣṭhādikaniṣṭhāntamatha sā kanīyasī vāmāt /
dvidaśāntordhvagakuṇḍalibaindavahṛnnābhikandamiti chummāḥ //
śavarāḍabillakhaṭṭillāḥ karabillāmbilaśarabillāḥ /
aḍavī-ḍombī-dakṣiṇapallī kumbhārabhillikākṣarapallī //
devīkoṭṭakulādritripurīkāmākhyamaṭṭahāsaśca /
dakṣiṇapīṭhaṃ caitatṣaṭkaṃ gharapallipīṭhagaṃ kramaśaḥ //' (29/39)
iti / `svaparasthitam' iti svasvasaṃtatikrameṇa bhinnaṃ bhinnamityarthaḥ // 267 //
nanu gurusaṃtānāderevamupadeśe kiṃ prayojanam ? ityāśaṅkyāha
298

tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet // 268 // tantraloka.4.268b
bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi / tantraloka.4.269a
`svaṃ saṃtānam' iti śrīmadamaranāthādikrameṇa yasya yathā saṃbhavet / `paraḥ' śrīvaradevādiḥ `saṃtāno'.asyāstīti // 268 //
etacca anyatra niṣiddhamityāha
etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ // 269 // tantraloka.4.269b
akhaṇḍe.api pare tattve bhedenānena jāyate / tantraloka.4.270a
`anena' iti samanantaroktena heyopādeyarūpeṇa svaparasaṃtānādinetyarthaḥ / nahi akhaṇḍe pare tattve kācana evaṃvidhā heyopādeyarūpā khaṇḍanā yujyeta, -- ityāśayaḥ // 269 //
299

evamarthamukhena granthaṃ vyākhyāya samanvayasaṃgatyāpi yojayati
evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ // 270 // tantraloka.4.270b
nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive / tantraloka.4.271a
`evaṃ' pūrvoktanītyā `kṣetrapraveśādi' gotraśabdoktasaṃtānaniyamāntam `asmin' prastute śāstre `na kiṃcidvidhīyate' kṣetrādi praveṣṭavyamityādividhirna kriyate, -- ityarthaḥ / yatastat na śive sākṣādupāyaḥ / etacca bahuśaḥ prāṅnirṇītam, -- iti na punarāyastam //
nanu yadi nāmātra kṣetrapraveśāderna vidhiḥ tarhi tasya niṣedha eva paryavasyet ? ityāśaṅkyāha
300

na tasya ca niṣedho yanna tattattvasya khaṇḍanam // 271 // tantraloka.4.271b
`yat' yasmāt, `tat' kṣetrapraveśādi, viśvātmanaḥ parasya `tattvasya na khaṇḍanaṃ' tadapekṣayā hi bahiḥ kṣetrādyeva nāsti, -- iti kutra praveśādyapi bhavet, -- iti tadviṣayo.ayaṃ vidhirniṣedho vā kriyamāṇo vikalpamātravṛttitvāt nāsya svarūpakhaṇḍanāyālam, -- iti bhāvaḥ // 271 //
ata āha
viśvātmano hi nāthasya svasminrūpe vikalpitau / tantraloka.4.272a
vidhirniṣedho vā śaktau na svarūpasya khaṇḍane // 272 // tantraloka.4.272b
ata eva cātra sarvameva vihitaṃ pratiṣiddhaṃ
301

ca, -- ityarthagarbhīkārāt naikatraiva grahaḥ kāryaḥ, -- iti tātparyārthaḥ // 272 //
nanu yadyevaṃ tat paratattvavivikṣāyām `idamupādeyamidaṃ heyam' ityavaśyāśrayaṇīyo vibhāgaḥ kathaṃ siddhyet ? ityāśaṅkyāha
paratattvapraveśe tu yameva nikaṭaṃ yadā / tantraloka.4.273a
upāyaṃ vetti sa grāhyastadā tyājyo.atha vā kvacit // 273 // tantraloka.4.273b
na yantraṇātra kāryeti proktaṃ śrītrikaśāsane / tantraloka.4.274a
iha paraṃ tattvaṃ pravivikṣuṇā yoginā tatra tāvaccetaḥ sthirīkāryam, -- iti nāsti vimatiḥ / tatra punarya eva yadā kvacit `nikaṭo' haṭhapākakrameṇa


paṃ.. 1 kha.. pu.. avagraha iti pāṭhaḥ /

302


sahasaiva parasvarūpāpattinimittatayā saṃnikṛṣṭa upāyaḥ parijñāyate, sa eva tadā grāhyo.athavā anyathā tyājyo; na punar idamupādeyameva idaṃ tyājyameva, -- ityevamātmā yantraṇā atra kāryā / tena viṣayāsaṅge.api kadācit paratattvānupraveśo bhavet / kvacidityanena ca `saṃnikṛṣṭatvamasaṃnikṛṣṭatvaṃ ca upāyānāṃ na pratiniyatam' iti prakāśitam / anena ca `kiṃtvetat' ityādiko granthastātparyato vyākhyātaḥ / nanvevamapūrvārthakathane kiṃ pramāṇam ? ityāśaṅkyoktam `iti proktaṃ śrītrikaśāsane' iti // 273 //
tatratyameva granthaṃ paṭhati
samatā sarvadevānāmovallīmantravarṇayoḥ // 274 // tantraloka.4.274b


paṃ.. 9 ka.. ga.. pu.. grathartha iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. devīnāmiti pāṭhaḥ /

303


āgamānāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ / tantraloka.4.275a
`ovallyo' bodhyādayaḥ ṣaṭ jyeṣṭhādibhedabhinnā jñānasaṃtatayaḥ / `gatīnāṃ' bhāvavṛttidravyabhūmikādirūpāṇāṃ prakārāṇāmityarthaḥ / atra hetuḥ `sarvaṃ śivamayaṃ yataḥ' iti / yaduktam
`samatā sarvabhāvānāṃ vṛttīnāṃ caiva sarvaśaḥ /
samatā sarvadṛṣṭīnāṃ dravyāṇāṃ caiva sarvaśaḥ //
bhūmikānāṃ ca sarvāsāmovallīnāṃ tathaiva ca /
samatā sarvadevīnāṃ varṇānāṃ caiva sarvaśaḥ //'
iti // 274 //
nanu ko nāma sarvaṃ śivamayaṃ jānāti, yasyaivamupadeśaḥ prarohamiyāt ? ityāśaṅkyāha
sa hyakhaṇḍitasadbhāvaṃ śivatattvaṃ prapaśyati // 275 // tantraloka.4.275b
yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate / tantraloka.4.276a
304

ātmajñānameva śivatattvasākṣātkāre nimittam, -- ityabhidadhatā nātra darśanāntaravat vyatiriktopāyānveṣaṇādyāyāsasādhyatvam, -- ityāveditam // 275 //
na ca atra sarva eva pātraṃ, kiṃ tu kaścideva tīvratamaśaktipātapavitritaḥ, -- ityāha
ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā / tantraloka.4.276a
bhairavīyaparamādvayārcane ko.api rajyati maheśacoditaḥ // 276 // tantraloka.4.276b
nanvatrāsaktyā kiṃ syāt ? ityāśaṅkyāha
asmiṃśca yāge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ / tantraloka.4.277a
himānīva mahāgrīṣme svayameva vilīyate // 277 // tantraloka.4.277b
305

atra ca sāmānyenopakrāntamadhikāriṇamupasaṃhārabhaṅgyā viśeṣeṇa nirdeṣṭumāha
alaṃ vātiprasaṅgena bhūyasātiprapañcite / tantraloka.4.278a
yogyo.abhinavagupto.asminko.api yāgavidhau budhaḥ // 278 // tantraloka.4.278b
atha vā yājyayājakādāvevaṃ bahuśākham `atiprapañcite' paunaḥpunyaparīkṣaṇalakṣaṇena `atiprasaṅgenālam'; yato`.asmin' samanantaroktasvarūpe `yāgavidhau' abhito grāhyagrāhakādyanantabhedasaṃbhinne jaḍājaḍavarge, yo `navaḥ' anavacchinnajñatvakartṛtvātmakaguṇaparāmarśanarūpaḥ svātmastavaḥ, tena `gupto' māyāvyāmohamuṣitatve.api parirakṣitasārvātmyamayanijavaibhavaḥ, ata eva ca `ko.api' alaukikaḥ; atha ca evaṃvidho.ayameva granthakāro.atra yogya ityarthaḥ // 278 //
306

etadeva ślokasya prathamārdhenopasaṃharati
ityanuttarapadapravikāse śāktamaupayikamadya viviktam // tantraloka.4.279a
`adya' ityanena āhnikaśabdārthastāttvikaḥ, -- iti prakāśitam, iti śivam //
śāktasamāveśavaśapronmīlitasadvikalpavibhavena /
niraṇāyi jayarathena prasphuṭamidamāhnikaṃ turyam //
iti śrīmanmahāmāheśvaracāryavarya-śrimadabhinavaguptaviracite tantrāloke
śrījayarathaviracitavivekābhikhyavyākhyopete śāktopāyaprakāśanaṃ nāma caturthamāhnikaṃ samāptam // 4 //
śrīmatpratāpabhūbharturājñayā prītaye satām /
madhusūdanakaulena saṃpādyāyaṃ prakāśitaḥ //
śrīmatsvātmaśivārpaṇaṃ bobhavītu /
307

atha
śrītantrāloke
śrīmanmahāmāheśvarācāryābhinavaguptaviracite
śrījayarathakṛtavivekākhyaṭīkopete
pañcamamāhnikam
yo nāma ghoraninadoccāravaśādbhīṣayatyaśeṣajagat /
svasthānadhyānarataḥ sa jayatyaparājito rudraḥ // 1 //
idānīṃ prāptāvasaramāṇavopāyamaparārdhena nirūpayitumupakramate
āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat // 1 // tantraloka.5.1b
`vidhinā' ityuccārādirūpeṇa / `etat' iti vakṣyamāṇamāṇavopāyalakṣaṇam // 1 //
309

nanu śāktopāyenaiva sarvaṃ siddhyediti kimartham etannirūpyate ? ityāśaṅkāṃ garbhīkṛtyāha
vikalpasyaiva saṃskāre jāte niṣpratiyogini / tantraloka.5.2a
abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ // 2 // tantraloka.5.2a
viruddhavikalpāntarodayābhāvāt `vikalpasya' śāktopāyanirūpitanītyā `jāta' eva sphuṭatamavikalpasvarūpāsādanātmani `saṃskāre' bhogamokṣayormadhyādekataratra `abhīṣṭe vastuni niścitā' niyamavatī `prāptiḥ' bhavet -- ityāhnikāntaram idamanārambhaṇīyameva -- iti tātparyārthaḥ // 2 //
nanu yadyapyevaṃ tathāpi vikalpasya dvayī gatiḥ, sa hi kasyacidupāyāntaranirapekṣatayā svasvātantryādeva saṃskṛtaḥ syāt, kasyacittu anyathā /


paṃ.. 9 kha.. pu.. tamā-iti pāṭhaḥ /

310


tatra pūrvaḥ prakāraḥ śāktopāye nirūpitaḥ; itaraḥ punarāṇavopāye nirūpayiṣyate; -- iti yukta evāhnikāntarārambhaḥ, tadāha
vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ / tantraloka.5.3a
upāyāntarasāpekṣyaviyogenaiva jāyate // 3 // tantraloka.5.3b
kasyacittu vikalpo.asau svātmasaṃskaraṇaṃ prati / tantraloka.5.4a
upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ // 4 // tantraloka.5.4b
`pūrvako vidhirukta' ityupādānādaparo vakṣyate, -- ityarthasiddham // 3 // 4 //
nanu vikalpo.api arthāvabhāsarūpatvāt nirvikalpavaccidātmaiveti ko nāma tatra saṃskāraḥ /


paṃ.. 2 kha.. pu.. evaitaditi pāṭhaḥ /
paṃ.. 11 ka.. pu.. tatprokta iti pāṭhaḥ /

311


saṃskāro hi atiśayaḥ, sa ca na saṃvidi yujyate, -- iti kasya nāmopāyāntaraṃ prati sāpekṣatvamanapekṣatvaṃ ca syāt ? -- ityāśaṅkyāha
vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ / tantraloka.5.5a
tathāpi niścayātmāsāvaṇoḥ svātantryayojakaḥ // 5 // tantraloka.5.5b
`yadyapyevaṃ tathāpi asau vikalpo' nāyamaghaṭo bhavatītyanyāpohena ghaṭo.ayamiti niścayātmakatvāt `aṇoḥ' saṃkucitasya pramātuḥ svātantryaṃ yojayati, vikalpyamāne.arthe tasyaiva svātantryopapatteḥ / ata eva kṣetrajñavyāpāro vikalpaḥ, -- ityuktam / tathāhi ghaṭāvabhāse.anavabhātamapi ghaṭaviparyayaṃ vyavahāropayogyatayā svasvātantryādeva pramātā pratipadyate; anyathā hi māyāpade parasparaparihārapratītiṃ vinā grahyagrāhakabhāvādyātmā


paṃ.. 3 kha.. pu.. anapekṣitvamiti pāṭhaḥ /

312


vyavahāra eva na siddhyet / ataśca cidekarūpatve.api vikalpo.anyāpoharūpatvāt bhedamayaḥ, -- iti tadapasāraṇāya svātmani saṃskāramapekṣate, yadādhānāyāpi kvacidupāyamukhaprekṣitvamasya, -- iti yuktamuktaṃ `vikalpo.asau svātmasaṃskaraṇaṃ prati / upāyāntarasāpekṣa' iti / saṃskāraścāsya asphuṭatvādikrameṇa sphuṭatamatvāpattiparyantaṃ pāramārthikasvātmapratyayarūpanirvikalpakajñānātmatvāsādanam / yaduktaṃ prāk
`tataḥ sphuṭatamodāratādrūpyaparibṛṃhitā /
saṃvidabhyeti vimalāmavikalpasvarūpatām //' (taṃ.. 4 a.. 6 ślo..)
iti // 5 //
tatsaṃskārādhāne ca vakṣyamāṇanītyā dhyānādayo bahava upāyāḥ, -- iti tadbhedāt tasyāpyanaikyam -- ityāha
313

niścayo bahudhā caiṣa tatropāyāśca bhedinaḥ / tantraloka.5.6a
aṇuśabdena te coktā dūrāntikavibhedataḥ // 6 // tantraloka.5.6b
bahudhātve hetuḥ `tatropāyāśca bhedina' iti / tadbhede.api hetuḥ `dūrāntikavibhedata' iti / keciddhi upāyāḥ saṃvidi saṃnikṛṣṭāḥ, kecicca viprakṛṣṭāḥ / tathā ca
`prāk saṃvit prāṇe pariṇatā /'
iti nītyā buddhyādyapekṣayā tatra prāṇasyāntaraṅgatvāt tadgatamuccārādi saṃnikṛṣṭaṃ, tadapekṣayā ca buddhigaṃ dhyānādi viprakṛṣṭaṃ, tato.api dehagataṃ karaṇādi, -- iti / ete copāyā atraiva saṃbhavanti na punaḥ śākte, -- iti kuto.avagamyate, -- ityāśaṅkyoktam `aṇuśabdena te coktā' iti / tenāṇuṣu bhediṣūpāyeṣu bhavaḥ, ityāṇavaḥ // 6 //
314

nanu prāṇādayo jāḍyādapāramārthikāḥ, tatkathaṃ tadgatamuccārādi pāramārthikasvarūpalābhanimittaṃ syāt ? -- ityāśaṅkyāha
tatra buddhau tathā prāṇe dehe cāpi pramātari / tantraloka.5.7a
apāramārthike.apyasmin paramārthaḥ prakāśate // 7 // tantraloka.5.7b
`pramātari' iti buddhyādau sarvatraiva yojyam / `apāramārthike' iti buddhyādervastuto vedyarūpatve.api tathā parikalpanāt // 7 //
nanu yadeva praśnitaṃ tadevottarīkṛtam, -- iti kimetat ? ityāśaṅkyāha
yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat / tantraloka.5.8a
evaṃ cidavyatirekātprāṇādīnāmapi pāramārthikatvameva, -- iti bhāvaḥ / yadabhiprāyeṇaiva


paṃ.. 2 ka.. pu.. tadgatamiti padaṃ nāsti /

315


`yadyapyarthasthitiḥ prāṇapuryaṣṭakaniyantrite /
jīve niruddhā tatrāpi paramātmani sā sthitā //' (ajaḍapramātṛsiddhau 20 ślo..)
ityādi anyatroktam //
nanu prāṇādernīlādeśca cidavyatirekāt tulyamanena pāramārthikatvaṃ, nāstyatra kācidasmākaṃ vimatiḥ; kiṃtu māyāpade prāṇāderjāḍye.api kathaṃ cittvaṃ saṃgacchate ? ityāśaṅkyāha
tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ // 8 // tantraloka.5.8b
tu-śabdo hetau / yatastasyaiva cidātmanaḥ prakāśasya svātantryāt, arthāt tat prāṇādi jaḍacidrūpatvāt `dviguṇaṃ' jaḍatvacittvalakṣaṇaguṇadvayayogi, -- ityarthaḥ / parameśvara eva hi māyīyasargacikīrṣāyāṃ svasvātantryeṇa bahiravabhāsitabhāvarāśimadhyāt kāṃścijjaḍānapi prāṇādīn


paṃ.. 2 ka.. saṃsthiteti pāṭhaḥ /

316


svagatāhantātmakakartṛtvābhiṣekeṇa grāhakībhāvayati, kāṃścidapi śabdādīn idantāpātratayā cidrūpatātikrameṇa grāhyatāmāpādayati; tena prāṇādīnāṃ jāḍye.api parameśvarasvātantryādeva cittvam, -- iti // 8 //
na kevalametadyuktita eva siddhaṃ yāvadāgamato.api, -- ityāha
uktaṃ traiśirase caitaddevyai candrārdhamaulinā / tantraloka.5.9a
tadeva paṭhati
jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā // 9 // tantraloka.5.9b
svarūpapratyaye rūḍhā jñānasyonmīlanātparā / tantraloka.5.10a
yadyapi `śivasyaiva' cinmātrātmanaḥ parasya prakāśasya saṃbandhinī `parā' viśvasphārarūpā
317

`śaktiḥ' `sarvatra' jaḍe prāṇaghaṭādāvavasthitā tadrūpatayā parisphuritā tathāpi `sā' arthāt prāṇādirūpāhantātmakakartṛtārūpasya `jñānasyonmīlanāt' svasyātmano rūpasya ca nīlādeḥ `ahamidaṃ jānāmi' ityevaṃrūpaḥ saṃkucitapramātṛvyāpārasvabhāvo vikalpātmā yaḥ `pratyayaḥ' `tatra `rūḍhā' prarohaṃ prāptā satī `jīvaḥ' prāṇabuddhyādipramātṛrūpatayā vyapadiśyate, -- ityarthaḥ // 9 //
tathāpi atra paramārthaprakāśanaṃ katham ? ityāśaṅkyāha
tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt // 10 // tantraloka.5.10b
paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet / tantraloka.5.11a


paṃ.. 3 ka.. ga.. pu.. kartṛtvajñānasyeti pāṭhaḥ /

318


`tasya' jaḍasya cidbapuṣaḥ prāṇāderjaḍarūpamekaṃ `bhāgaṃ tirodhāya' tatrāhantābhimānamabhibhūya svātantryollāsanāddhetościdrūpatāmeva pāramārthikīṃ `paśyan' akṛtrimaparāhantāspadatvenānubhavan `advayo bhavet' saṃvinmātrarūpatayā parisphuret, -- ityarthaḥ / taduktam
`buddhau prāṇe tathā dehe deśe yā jaḍatā sthitā /
tāṃ virodhāya medhāvī saṃvidraśmimayo bhavet //'
iti / evamatra prāṇāderjāḍye.api cidrūpataiva paramārthaḥ, -- ityeṣāṃ pāramārthikasvarūpalābhe nimittatvam, -- ityuktaṃ syāt // 10 //
etadeva pakṣāntareṇāpyāha
tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat // 11 // tantraloka.5.11b
viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam / tantraloka.5.12a


paṃ.. 2 kha.. pu.. bhāvamiti pāṭhaḥ /
paṃ.. 7 ka.. ga.. vā iti pāṭhaḥ /

319


athavā yathāyaṃ lokaḥ svamukhapratibimbamāgamāpāyitvāt darpaṇātiriktaṃ niścinoti, evamasau yogī `tatra' prāṇādau svasvātantryamāhātmyāt `viśuddhaṃ' vedyatādyakalaṅkitam, ata eva
`nāhaṃ prāṇo naiva śarīraṃ na mano.aham /' (harimīḍe sto.. ślo.. 36)
ityādyukteḥ `atadātmakam' aprāṇādirūpaṃ tato.atiriktaṃ nijaṃ svābhāvikameva cidrūpatvam' ityevam asya pāramārthikasvarūpalābho bhavet, -- iti // 11 //
nanu yathā darpaṇādatirekeṇa pratibimbasya sattā nāsti, evaṃ saṃvidatirekeṇāpi pramātṛprameyādyātmano viśvavaicitryasyāsya, -- iti prāṅnirṇītaṃ, tat kathamiha anyathocyate ? ityāśaṅkyāha


paṃ.. 4 kha.. pu.. vedyavedakateti pāṭhaḥ /

320


buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt // 12 // tantraloka.5.12b
satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ / tantraloka.5.13a
buddhyādibhyo balādanupapannena krameṇa `bhinnam' atiriktaṃ `niścitamapi caitanyaṃ' vastutastadanatiriktameva bhavet; yatastasya buddhyādereva parasparamasti bhedaḥ, prātisvikena pratiniyatena rūpeṇa cetyamānatvāt; caitanyaṃ punarbuddhyādyanusyūtameva bhāyāt anyathā hi buddhyādīnāṃ cetyamānatvameva na syāt // 12 //
nanvekameva caitanyaṃ kathamanantabuddhyādirūpāvibhinnaṃ bhavet ? ityāśaṅkyāha
viśvarūpāvibheditvaṃ śuddhatvādeva jāyate // 13 // tantraloka.5.13b


paṃ.. 8 ka.. ga.. pu.. prātibimbikeneti pāṭhaḥ /

321


niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ / tantraloka.5.14a
iha khalu paraprakāśātmanaścaitanyasya `śuddhatvāt' pratiniyatasvākārakalaṅkitatvena anavabhāsyatvāt svaprakāśatvalakṣaṇāt nairmalyātiśayāt `viśvaiḥ' nikhilairbuddhyādibhirākāraiḥ `avibheditvaṃ jāyata eva' na na jāyate, -- ityarthaḥ / etadeva hi nāmasya śuddhatvaṃ yat darpaṇādivat tattadanekākāradhāritayā prasphurati, -- iti / na ca evaṃ virodhaḥ kaścit; yato `niṣṭhitā' deśakālādisaṃkocānnaiyatyena prāptapratiṣṭhānā, ata eva `ekā' sarvato vyāvṛttatvāt niḥsahāyā `sphurantī' tathātvena bhāsamānā mūrtiḥ' yasya tasya buddhyādeḥ `mūrtyantareṇa' prāṇādisaṃbandhinā `virodho' mūrtasya mūrtyantarānupraveśāyogāt // 13 //


paṃ.. 11 ka.. pu.. niṣkrānteti pāṭhaḥ /

322


nanu
`vartamānāvabhāsānāṃ bhāvānāmavabhāsanam /
antaḥ sthitavatāmeva ghaṭate bahirātmanā //' (ī.. 1 a.. 5 ā.. 1 kā.. )
ityādinītyā pramātraikātmyenāvasthitānāmeva bhāvānāṃ bahiravabhāsanaṃ bhavet, -- iti sarvatraiva upapāditaṃ, tat buddhyāderapi pramāturantaravasthitānāmeva arthānāṃ kiṃ bahiravabhāsanaṃ bhavennavā ? ityāśaṅkyāha
antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi // 14 // tantraloka.5.14b
prāṇe dehe.athavā kasmātsaṃkrāmetkena vā katham / tantraloka.5.15a
tathāpi nirvikalpe.asminvikalpo nāsti taṃ vinā // 15 // tantraloka.5.15b


paṃ.. 13 ka.. pu.. kena hetuneti pāṭhaḥ /

323


dṛṣṭe.apyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ / tantraloka.5.16a
`yadyapi saṃvidyantar' aikātmyena `sarvam' idaṃ bhāvajātaṃ saṃbhavet, anyathā buddhyādau pramātari sarvamidaṃ `kasmāt' saṃvidatiriktātmakāt `kena vā' svātantryavyatiriktena hetunā `kathaṃ' kena vā ahantedantādiparāmarśātiriktena prakāreṇa `saṃkrāmet' pratibimbakalpatayāvabhāseta, -- ityarthaḥ / anyathā hi buddhyāderapi tattadarthāvabhāso na bhavet -- iti bhāvaḥ / `tathāpi asmin' buddhyādau pramātari
`tasyāṃ nirvikalpakadaśāyāmaiśvaro bhāvaḥ paśorapi /'
ityādyuktayuktyā sarvabhāvāvibhedāvabhāsātmani `nirvikalpe'.antastathātvena niścāyako `vikalpo


paṃ.. 3 ka.. ga.. saṃvido.antariti pāṭhaḥ /
paṃ.. 6 ka.. pu.. katvāt iti pāṭhaḥ /
paṃ.. 8 kha.. pu.. nayeti pāṭhaḥ /

324


nāsti' yena sarvamevedam avibhedenāvabhāsamānaṃ syāt; yato
`dṛṣṭamapi avimṛṣṭamadṛṣṭameva /'
ityādyuktyā vikalpamantareṇa `dṛṣṭe.api adṛṣṭakalpatvaṃ' yathaiva dṛṣṭaṃ tathaiva na prarūḍham, -- ityarthaḥ / tu-śabdo hetau; yato `vikalpenaiva' idamitthamityevamātmā `niścayaḥ' syāt / sa ca vikalpaḥ saṃkucitasya pramāturvyāpāraḥ, -- ityaṃśāṃśikayā bhedenaiva niścinuyāt, na tu abhedena, -- iti nāsti buddhyādīnāṃ sarvabhāvāvibhedenāvabhāsaḥ, -- iti yuktamuktaṃ `tasyānyonyavibhedataḥ' iti // 15 //
nanvevaṃ buddhyāderapāramārthikatve.api dhyānādidvāreṇa yathā paramārthaprakāśane nimittatvamuktaṃ, tathā śūnyasyāpi kathaṃ na ? ityāśaṅkyāha


paṃ.. 2 ka.. ga.. pu.. avabhāsanamiti pāṭhaḥ /

325


buddhiprāṇaśarīreṣu pārameśvaryamañjasā // 16 // tantraloka.5.16b
vikalpaṃ śūnyarūpe na pramātari vikalpanam / tantraloka.5.17a
iha khalu buddhyādau pramātari ahantāspadatvāt jñatvakartṛtvalakṣaṇaṃ `pārameśvaryamañjasā vikalpyaṃ' tattadavacchedamukhena sphuṭaṃ kṛtvā niśceyaṃ, yena tadgataṃ dhyānādi pāramārthikasvarūpalābhanimittaṃ syāt / `śūnyarūpe' punaḥ `pramātari' vastutaḥ saṃbhave.api pārameśvara(rya)sya niyatāvacchedāyogāt tadvikalpayitumeva na śakyam, -- iti kathaṃ nāmāsya paramārthaprakāśane nimittatvaṃ bhavet / evaṃ buddhyādīnāṃ trayāṇāmeva atra nimittatvam, -- ityuktaṃ syāt // 16 //
nanveṣāṃ buddhyādīnāṃ kiṃ nāma tadasti, yadavalambanenāpi


paṃ.. 2 ka.. pu.. pāramaiśvaryamiti pāṭhaḥ /
paṃ.. 6 ka.. pu.. pāramaiśvaryamiti pāṭhaḥ /

326


pāramārthikasvarūpalābho bhavet ? ityāśaṅkyāha
buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ // 17 // tantraloka.5.17b
`dhyānamayī' iti anusaṃdhānaprādhānyāt // 17 //
uccāraṇaṃ lakṣayati
uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ / tantraloka.5.18a
pañceti / yaduktam
`prāṇo.apānaḥ samānaśca udāno vyāna eva ca /'
iti //
nanu dvidhā prāṇīyā vṛttirasti -- yadekā pañcānāmapi prāṇādīnāṃ bhittibhūtā sāmānyaprāṇīyā, aparā ca viśiṣṭaprāṇātmikā, -- iti; tat pañca vṛttaya uccāraṇam, -- iti kathamuktam ? ityāśaṅkyāha
327

ādyā tu prāṇanābhikhyāparoccārātmikā bhavet // 18 // tantraloka.5.18b
`prāṇanābhikhyā' ityāntarodyogarūpā jīvanāparaparyāyā prāṇanāmātrasvabhāvā, -- ityarthaḥ / yadvakṣyati
`iyaṃ sā prāṇanā śaktirāntarodyogadohadā /
spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matiḥ //
sā prāṇavṛttiḥ prāṇādyai rūpaiḥ pañcabhirātmasāt /
dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate //' (6 ā.. 12 ślo..)
iti / tadatra viśiṣṭā eva prāṇādivṛttayo vivakṣitāḥ, -- iti yuktamuktaṃ pañca vṛttaya uccāraṇam -- iti / etatsvarūpaṃ ca purastādbhaviṣyati, -- iti nehāyastam // 18 //
evaṃ buddhiprāṇayorasādhāraṇaṃ rūpamabhidhāya śarīrasyāpyabhidhatte


paṃ.. 3 ka.. ga.. pu.. jīvāpareti, prāṇamātreti pāṭhaḥ /

328


śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ / tantraloka.5.19a
`akṣāṇi' indriyāṇi `viṣayāḥ' kāryāṇi `ete' prāṇādayaḥ teṣāṃ `piṇḍatvena' ekībhāvena `saṃsthiti' nāma dehapramāturasādhāraṇaṃ rūpam, -- ityarthaḥ //
idānīmadhikārinirūpaṇānantaraṃ dhyānādeḥ svarūpaṃ vaktumupakramate
tatra dhyānamayaṃ tāvadanuttaramihocyate // 19 // tantraloka.5.19b
tadevaṃ bahūpāyasādhyatve.api `dhyānaṃ' prakṛtaṃ mūlakāraṇaṃ yasyaivaṃvidham `anuttaraṃ' pāramārthikaṃ rūpam `iha ucyate' sāṃprataṃ prāptāvasaramabhidhīyate, -- ityarthaḥ / ata eva tāvacchabdaḥ kramadyotakaḥ, anujoddeśe hi buddhidhyānamityādyupakramaḥ // 19 //
329

tadāha
yaḥ prakāśaḥ svatantro.ayaṃ citsvabhāvo hṛdi sthitaḥ / tantraloka.5.20a
sarvatattvamayaḥ proktametacca triśiromate // 20 // tantraloka.5.20b
`yo.ayaṃ citsvabhāvo'.arkādiprakāśavilakṣaṇo.ata eva svaprakāśatvāt `svatantro'.ata eva ca `sarvatattvamayaḥ' tattadrūpatayā parisphuran `prakāśo hṛdi' svaparāmarśe
`sākṣaṃ sarvamidaṃ dehaṃ yadyapi vyāpya saṃsthitaḥ /
tathāpyasya paraṃ sthānaṃ hṛtpaṅkajasamudrakam //'
ityādinītyā hṛdaye.avasthitaḥ, tatraiva tattvavidāṃ sākṣātkāryaḥ, -- ityarthaḥ / nanvatra kiṃ pramāṇam, -- ityuktam `etacca triśiromate proktam' iti // 20 //
tatratyameva granthaṃ paṭhati
330

kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram / tantraloka.5.21a
īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit // 21 // tantraloka.5.21b
iha khalu ātmajñaḥ `tat' svatantraprakāśātma paraṃ brahma ānandātiśayadāyitayā paramopādeyatvena `puṣpamiva'
`...... hṛdi dhyeyo manīṣiṇām /'
ityādyuktyā `hṛdayāntaḥsthamīkṣate' sākṣātkuryāt, -- ityarthaḥ / yatastat `kadalyā' yo.asau `saṃpuṭaḥ' parasparamantarbahīrūpatayā militānāṃ dalānāṃ saṃniveśaḥ, tadvadotaprotatvenāvasthitairbhūtatanmātrendriyādibhistattvaiḥ saṃvilita ` ākāro' yasya tat; ata eva `bāhyaṃ' sādhāraṇaṃ tattvajātam `ābhyantaram' asādhāraṇaṃ tayoḥ sākalyaṃ `sabāhyābhyantaraṃ' tasya `āntaraṃ'


paṃ.. 4 ka.. pu.. tattvataḥ iti pāṭhaḥ /

331


parapramātrekarūpam, -- ityarthaḥ / idamuktaṃ bhavati -- yathā kaścit kadalyā bāhyaṃ bāhyaṃ niḥsāraṃ dalamapāsya, śanaiḥ śanairāntaramāntaramādadānaḥ paryante paramopādeyaṃ puṣpamādatte, tathaiva tattvavidbāhyaṃ bāhyaṃ śārīraṃ tattvajātaṃ parityajya, hṛdayāntaḥ parisphurantaṃ svātmānaṃ sākṣātkuryāt, -- ityarthaḥ // 21 //
nanvātmanaḥ sarvadehavyāpakatve.api kathaṃ hṛdaya evaṃ sākṣātkāro bhavet ? ityāśaṅkyāha
somasūryāgnisaṃghaṭṭaṃ tatra dhyāyedananyadhīḥ / tantraloka.5.22a
yataḥ `tatra' hṛdaye sāvadhāno yogī prāṇāpānodānātmanāṃ `somasūryāgnīnāṃ saṃghaṭṭaṃ dhyāyet' kumbhakavṛttyonmīlanāmanusaṃdadhyāt, -- ityarthaḥ //
nanu tatraivamanudhyāyataḥ kiṃ phalam ? ityāśaṅkyāha
332

taddhyānāraṇisaṃkṣobhānmahābhairavahavyabhuk // 22 // tantraloka.5.22b
hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet / tantraloka.5.23a
`tat' samanantaroktaṃ somasūryāgnisaṃghaṭṭātma yat `dhyānaṃ' tadeva `araṇiḥ' tasyāḥ samyak prāṇāpānagatitroṭanena nirvikalpatayā madhyadhāmānupraveśātmā yaḥ `kṣobhaḥ' tato hetoḥ hṛtkuṇḍe pārimityatiraskāreṇātyarthaṃ jvalan mahābhairavāgniḥ `sphītatāṃ vrajet' pūrṇapramātṛrūpatayā svātmasākṣātkāro bhavedityarthaḥ / taduktam
`na vrajenna viśecchaktirmarudrūpā vikāsite /
nirvikalpatayā madhye tayā bhairavarūpadhṛt //' (vijñā.. 26 ślo..)
iti // 22 //
nanvetāvataiva kathamevaṃ syāt ? ityāśaṅkyāha
333

tasya śaktimataḥ sphītaśakterbhairavatejasaḥ // 23 // tantraloka.5.23b
mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet / tantraloka.5.24a
yataḥ `tasya' svātantryaśālino bhairavātmanaḥ parasya prakāśasya mitapramātrādidhāmatrayam `abhedena bhāvayet' tatsādbhūtamanusaṃdadhyāt / yena pārimityatiraskāreṇa parapramātraikātmyamudiyāt // 23 //
nanu somasūryāgnisaṃghaṭṭātma dhyānaṃ parapramātṛtāpattau nimittam, -- ityuktaṃ tatkathamidānīmeva tadabhedena mitamātrāderbhāvanamapyucyate, -- ityāśaṅkyāha
vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet // 24 // tantraloka.5.24b


paṃ.. 10 kha.. pu.. nanu pūrvatreti pāṭhaḥ /

334


`tat' pramātrādi tritayaṃ vahnyādiśaktīnāmeva saṃbandhi tadrūpamevetyarthaḥ // 24 //
na kevalametat vahnyādiśaktirūpameva yāvat parādirūpamapi, -- ityāha
parā parāparā ceyamaparā ca sadoditā / tantraloka.5.25a
`sadā' sṛṣṭisthitisaṃhārākhyadaśāsu `uditā' iti pratyekamabhisaṃbandhaḥ //
ata āha
sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā // 25 // tantraloka.5.25b
nanu āsāṃ sadoditatvādanākhyadaśāyāmapi udayaḥ saṃbhavet, -- iti kathaṃ sṛṣṭyādirūpatayā pratyekaṃ tritvamevoktam ? ityāśaṅkyāha


paṃ.. 7 ka.. pu.. saṃhārānākhyeti pāṭhaḥ /

335


caturthaṃ cānavacchinnaṃ rūpamāsāmakalpitam / tantraloka.5.26a
`anavacchinnaṃ' sṛṣṭyādyavacchedaśūnyam, ata eva `akalpitaṃ' tāttvikamityarthaṃḥ //
etadeva saṃkalayati
evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ // 26 // tantraloka.5.26b
ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam / tantraloka.5.27a
`tāḥ' parādyāḥ / atraiva hṛdayaṅgamīkaraṇāya punaḥ `ekaikam' ityādiḥ hetuḥ / etacca anantarāhnika eva vitatya nirṇītam, -- iti na punarihāyastam // 26 //
sarvasya caitadanubhavasiddhaṃ na tu apūrvaṃ kiṃcit, -- iti darśayitumāha
336

etadānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ // 27 // tantraloka.5.27b
vyomabhirniḥsaratyeva tattadviṣayagocare / tantraloka.5.28a
`etat' samanantaroktaṃ dvādaśātmakam `ānuttaraṃ cakraṃ hṛdayāt' tatsthātparameśvararūpāt ātmanaścakṣurādīndriyavyomavartmanā tattadrūpādiviṣayasvīkāranimittaṃ tattadvṛttirūpatayā `niḥsaratyeva,' natu na kadācinniḥsaratītyarthaḥ / idamuktaṃ bhavati -- yannāma prabuddhasyāprabuddhasya vā svarasata eva cakṣurādīndriyavṛttidvādaśakaṃ rūpādyarthālocanāya prasaradvartate, tadeva idamānuttaraṃ cakram, -- iti, kiṃtu aprabuddhasya tathātvenāparijñāyamānatvāt bandhakaṃ, prabuddhasya tu mocakam, -- iti viśeṣaḥ / yathoktam


paṃ.. 10 kha.. pu.. idamuktamiti pāṭhaḥ /

337


`seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
bandhayitrī svamārgasthā jñātā siddhyupapādikā //'(spa.. 4/18)
iti / tathā
`yena yena nibadhyante jantavo raudrakarmaṇā /
sopāyena tu tenaiva mucyante bhavabandhanāt //'
iti // 27 //
na kevalametat atraiva yāvadarthe.api, -- ityāha
taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt // 28 // tantraloka.5.28b
somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate / tantraloka.5.29a
`tasya' samanantaroktasya dṛgādidevīdvādaśakātmanaḥ `cakrasya' tattadvṛttirūpābhiḥ `bhābhiḥ', `tatrārthe' tatra tatra viṣaye sṛṣṭisthitisaṃhārākhyarūpatāmavalambya somādyātmameyamānamātṛsphāralakṣaṇaṃ
338

`rūpaṃ' samyak svasvarūpāvibhedena `avatiṣṭhate' kiṃcitsaṃkucattayā bahirmukhatvena prasphuratītyarthaḥ / pramātā hi prathamamavabhāsyamānatayā arthaṃ sṛjati, tadanu tatraiva praśāntanimeṣaṃ kaṃcitkālamanurajyan paristhāpayati, paścāt `jñāto.ayaṃ mayārthaḥ' iti saṃtoṣābhimānāt svātmani vimṛśannupasaṃharati, anantaraṃ haṭhapākakrameṇa alaṃgrāsayuktyā pūrṇatvāpādanena cidagnisādbhāvamāpādayati, -- iti artho.api dṛgādidevīvaccātūrūpyamaśnuvānaḥ sarvasya sarvātmakatvāt tattādātmyamevopalabhate iti // 28 //
ataśca yatra kvāpi etaccakṣurādimarīcicakraṃ nipatet, tatraitadrūpatāmeva vimṛśet yena svātmadhyānaṃ siddhyet, tadāha
evaṃ śabdādiviṣaye śrotrādivyomavartmanā // 29 // tantraloka.5.29b


paṃ.. 2 ka.. ga.. pu.. saṃkucitatayeti pāṭhaḥ /

339


cakreṇānena patatā tādātmyaṃ paribhāvayet / tantraloka.5.30a
nanu śabdādi śrotrādiniyatavṛttivedanīyam, -- iti kathamekaikatra tatra nikhilameva śrotrādivṛtticakraṃ nipatet -- iti kimetaduktam ? ityaśaṅkyāha
anena kramayogena yatra yatra patatyadaḥ // 30 // tantraloka.5.30b
cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat / tantraloka.5.31a
tattadetat `cakraṃ'
`samudāyavṛttāḥ śabdā avayaveṣvapi vartante /'
iti nītyā śrotrādilakṣaṇamekaikaṃ cakrāvayavaṃ `yatra yatra' śabdādau viṣaye `patati' arthāt tatra tatra `anena' samanantaroktena sṛṣṭyādikramasambandhena


paṃ.. 2 ka.. ga.. pu.. tādrūpyamiti pāṭhaḥ /

340


sarvasya sarvātmakatvāt cakrātmakam aśeṣavṛttyantarāgūraṇena svasvaviṣayopabhogaṃ karotītyarthaḥ / atraiva dṛṣṭāntaḥ `sārvabhaumamahīśavat' iti / yathā sārvabhaumo rājā yatra kutracana pararāṣṭre nipatati tatrāsya rājāntarāṇi sāhāyakārthamavaśyamanupatanti; evamekaikāpi cidvṛttiryatra kvāpyarthe prasarati tatraiva vṛttyantarāṇyapi anudhāvantīti / yaduktam
`ekaikāpi ca cidvṛttiryatra prasarati kṣaṇāt /
sarvāstatraiva dhāvanti tāḥ puryaṣṭakadevatāḥ //'
iti // 30 //
nanvevaṃ sarvasya sarvātmakatvopadeśena kim ? ityāśaṅkyāha
itthaṃ viśvādhvapaṭalamayatnenaiva līyate // 31 // tantraloka.5.31b
341

bhairavīyamahācakre saṃvittiparivārite / tantraloka.5.32a
`ittham' uktena prakāreṇa dhyāyataścakṣurādisaṃvittidevīcakraparivāryamāṇe `bhairavīye' parapramātrātmani cakreśvare `viśvaṃ' ṣaḍvidham `adhvapaṭalam ayatnenaiva līyate' tatsādbhavatītyarthaḥ / ekaikaśo hi bhāvānāmānantyāt yugasahasrairapi saṃvidi vilayanaṃ na siddhyet, -- iti sarvasya sarvātmakatvāt ekasminneva bhāve saṃvidi līne viśvamevākrameṇa sukhopāyaṃ līnaṃ syāt, -- ityayatnaśabdārthaḥ // 31 //
nanvevamapi kim ? ityāśaṅkyāha
tataḥ saṃskāramātreṇa viśvasyāpi parikṣaye // 32 // tantraloka.5.32b
svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat / tantraloka.5.33a
342

`tato'.anantaraṃ `saṃskāramātreṇāpi' avasthitasya `viśvasya' paritaḥ samantāt bahīrūpatayā `kṣaye' jāte sati vyatiriktavastugrāsīkārāt `svātmocchalattayā' svātmanaiva (ullasattayā) `mahat' kṛtvā `bhrāmyat' sarvataḥ pravijṛmbhamāṇaṃ cakṣurādīndriyasaṃvittirūpaṃ `cakraṃ' samyak viśvakroḍīkāreṇa cintayedityarthaḥ // 32 //
nanu saṃnihite.api bāhye.arthajāte cakṣurādīndriyavṛttyātma saṃviccakramudiyāt, -- ityavivādaḥ / tadeva cet parikṣīṇaṃ tat kathametat cakramapi svātmanyullaset, -- iti kimetaduktam ? ityāśaṅkyāha
tatastaddāhyavilayāt tatsaṃskāraparikṣayāt // 33 // tantraloka.5.33b
praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam / tantraloka.5.34a


paṃ.. 5 ka.. ga.. pu.. evamahantvaikyāditi pāṭhaḥ /

343


`tataḥ' tasmāt samanantaroktāt `dāhyasya' bāhyasyārthajātasya saṃkṣayāt hetoḥ taccakraṃ praśāmyadavasthaṃ dhyāyet; tato.anantaraṃ `tatsaṃskārasyāpi parikṣayāt śāntaṃ' yāvadante `śamaṃ' taccakrapraśāntyā śuddhameva saṃvinmātramanusaṃdadhyādityarthaḥ // 33 //
etadeva saṃkalayati
anena dhyānayogena viśvaṃ cakre vilīyate // 34 // tantraloka.5.34b
tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate / tantraloka.5.35a
nanu yadyevaṃ vilīnārthā saṃvidevāvabhāsate tat vidyududdyotanyāyena pramātṛprameyātma viśvaṃ bhāyāt -- iti sarvadaiva pralayodayaḥ syāt ? ityāśaṅkyāha
344

citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī // 35 // tantraloka.5.35b
nanu citaḥ ko nāma ayamevaṃvidhaḥ svabhāvo yenāsyā bhūyo.api sṛṣṭyādau kartṛtvam, -- ityāśaṅkyoktaṃ `yaccinmaheśvarīti' // 35 //
nanvevaṃ viśvasya pralayodayacintanena dhyāyataḥ ko.artha ? ityāśaṅkyāha
evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan / tantraloka.5.36a
visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet // 36 // tantraloka.5.36b
na kevalametadeva cakraṃ yoginā dhyeyaṃ yāvaccakrāntarāṇyapi, -- ityāha
evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt / tantraloka.5.37a
345

pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet // 37 // tantraloka.5.37b
catuṣṣaṣṭiśatāraṃ vā sahasrāramathāpi vā / tantraloka.5.38a
asaṃkhyārasahasraṃ vā cakraṃ dhyāyedananyadhīḥ // 38 // tantraloka.5.38b
etacca purastādeva gatārtham, -- iti na punarihāyastam // 37 // 38 //
nanvasaṃkhyāratve kiṃ nimittam ? ityāśaṅkyāha
saṃvinnāthasya mahato devasyollāsisaṃvidaḥ / tantraloka.5.39a
naivāsti kācitkalanā viśvaśaktermaheśituḥ // 39 // tantraloka.5.39b
nanvatra kiṃ pramāṇam ? ityāśaṅkyāha


paṃ.. 1 ka.. pu.. pañcadaśāreti pāṭhaḥ /
paṃ.. 5 ka.. pṛ.. asaṃkhyāteti pāṭhaḥ /

346


śaktayo.asya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ / tantraloka.5.40a
iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat // 40 // tantraloka.5.40b
yaduktaṃ tatra
`śaktiśca śaktimāṃścaiva padārthadvayamucyate /
śaktayaśca jagatsarvaṃ śaktimāṃśca maheśvaraḥ //'
iti // 40 //
na caitat svopajñamevāsmābhiruktam, -- ityāha
ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat / tantraloka.5.41a
śrīśambhunātho me tuṣṭastasmai śrīsumatiprabhuḥ // 41 // tantraloka.5.41b
etadeva anyatrāpyatidiśati


paṃ.. 7 ka.. pu.. kṛtsnamiti pāṭhaḥ /

347


anayaiva diśānyāni dhyānānyapi samāśrayet / tantraloka.5.42a
anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā // 42 // tantraloka.5.42b
`anyāni' iti śāstrāntaroktatattaccakrarūpāṇi // 42 //
evaṃ dhyānasvarūpaṃ nirūpya tadanantaroddiṣṭaṃ prāṇatattvasamuccāraṃ vaktumupakramate
atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā / tantraloka.5.43a
tadupāyatayā brūmo.anuttarapravikāsanam // 43 // tantraloka.5.43b
tadevāha
nijānande pramātraṃśamātre hṛdi purā sthitaḥ / tantraloka.5.44a
348

śūnyatāmātraviśrānternirānandaṃ vibhāvayet // 44 // tantraloka.5.44b
prāṇodaye prameye tu parānandaṃ vibhāvayet / tantraloka.5.45a
tatrānantaprameyāṃśapūrāṇāpānanirvṛtaḥ // 45 // tantraloka.5.45b
parānandagatastiṣṭhedapānaśaśiśobhitaḥ / tantraloka.5.46a
tato.anantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ // 46 // tantraloka.5.46b
samānabhūmimāgatya brahmānandamayo bhavet / tantraloka.5.47a
tato.api mānameyaughakalanāgrāsatatparaḥ // 47 // tantraloka.5.47b
udānavahnau viśrānto mahānandaṃ vibhāvayet / tantraloka.5.48a


paṃ.. 9 kha.. pu.. tadananteti pāṭhaḥ /

349


iha khalu yogī `purā' prathamaṃ
`aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate /
abhāvaḥ sa samuddiṣṭo yatra bhāvāḥ kṣayaṃ gatāḥ //' (sva.. 4/291)
ityādinā nirūpitasvarūpe saṃvidekātmani `śūnyatāmātre' viśrāntimāśritya prāṇādyudayaviśrāmadhāmani `hṛdi' viṣaye `nijo' nirupādhitvāt svabhāvabhūta `ānando' yasyaivaṃvidhe prameyādyaṃśāntarāpekṣayā `pramātraṃśamātre sthitaḥ' svātmānameva kevalatayā sākṣātkurvannavasthitaḥ san, anantaraṃ
`prāksaṃvit prāṇe pariṇatā /'
iti nītyā pramāṇātmanaḥ `prāṇasya' hṛdayāt dvādaśāntaṃ recakakrameṇa `udaye' kathaṃcidbahiraunmukhyāt `nirānandaṃ' nijātpramātṛsaṃmatādānandāt niṣkrāntaṃ daśāviśeṣaṃ `vibhāvayet' lakṣayedityarthaḥ / apānātmani `prameye' punarudayati `pareṇa' prameyeṇa kṛtam `ānandaṃ vibhāvayet'; yataḥ `tatra' tasyāṃ prameyodayadaśāyām
350

asau parānandaniṣṭhastiṣṭhet; yato`.anantā' ye pramātrādyapekṣayā prameyalakṣaṇā `aṃśāḥ' tatkartṛkā yeyaṃ `pūraṇā' tattadarthagrahaṇena nairākāṅkṣyaṃ saiva `pānaṃ' pītiḥ tena `nirvṛtaḥ' svātmamātraviśrānto, yasmāt `apāna' evāpyāyakāritayā `śaśī' tena `śobhitaḥ' pūrakakrameṇa dvādaśāntāddhṛdayaṃ yāvat taddaśāmadhiśayāna ityarthaḥ / tato.api hṛdaye kumbhakavṛttyā kṣaṇaṃ viśramya teṣāṃ samanantaroktānāṃ nīlasukhādirūpatayā `anantānāṃ' pratibhāsamānānāṃ `meyānām' anyonyamelanātmā yo.asau `saṃghaṭṭaḥ' tena `ekāntena' avyabhicāreṇa `nirvṛtaḥ' san, samameva samagrameyasvīkārāt samānabhūmimāsādya meyena saṃbhūya kṛtatvādbṛṃhitena brahmarūpo yo.asāvānandaḥ, tanmayo bhavet, parānandadaśāto.api viśiṣṭāmānandadaśāmanubhavedityarthaḥ / tadannataramapi `mānameyayoḥ' sūryasomātmanoḥ prāṇāpānayorya `oghaḥ' pravāhastasya yāḥ
351

`ṣaṭ śatāni varārohe sahasrāṇyekaviṃśatiḥ /' (vi.. bhai.. 156 ślo..)
ityādinā nirūpitasvarūpāḥ `kalanāḥ' tāsāṃ `grāsatatparaḥ' taddhaṭṭanaparāyaṇo yogī madhyamārgeṇordhvagāmini `udānavahnau' utkarṣakakrameṇa parihṛtaprāṇādyavāntarakṣobhatayā `viśrānto mahāntaṃ' pramāṇādidaśādhiśāyinirānandādivailakṣaṇyādutkṛṣṭaṃ pramātṛsaṃmatam `ānandaṃ vibhāvayet' svātmamātraviśrāntirūpatayā vimṛśedityarthaḥ // 47 //
nanvevaṃ parāmarśenāsya kiṃ syāt ? ityāśaṅkyāha
tatra viśrāntimabhyetya śāmyatyasminmahārciṣi // 48 // tantraloka.5.48b
`tatra' mahānande viśrāntimāgatya `asmin


paṃ.. 1 ka.. pu.. śatāni divārātrau iti pāṭhaḥ /
paṃ.. 6 kha.. pu.. prāṇāpānādīti pāṭhaḥ /

352


mahārciṣi' pramātrātmanyudānavahnau `śāmyati' tadekasādbhavatītyarthaḥ // 48 //
nanu tatra kā nāmāsya śāntirucyate ? ityāśaṅkyāha
nirupādhirmahāvyāptirvyānākhyopādhivarjitā / tantraloka.5.49a
tadā khalu cidānando yo jaḍānupavṛṃhitaḥ // 49 // tantraloka.5.49b
sā ca śāntiḥ `nirupādhiḥ' niṣkrāntā bhedena sphuritā mātṛmānameyātmāna `upādhayo' yasyāḥ sā tathā, ata eva kalādikṣityantaṃ vyāpyāvasthānāt `mahāvyāptiḥ' ata eva sarvatra vyāpakatayānanāt `vyānākhyā' vyānadaśāmadhiśayānetyarthaḥ / evaṃ sarvamayatve.api sarvottīrṇetyuktam `upādhivarjitā' iti / ata eva `tadā' tasyāṃ daśāyāṃ cidrūpa evānandaḥ / nahi
353

tadānīṃ meyādyātmanāmacitām avakāśo.astītyuktaṃ `yo jaḍānupavṛṃhita' iti // 49 //
atraiva hetūpanyāsaḥ
nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ / tantraloka.5.50a
`vibhaktā' iti avibhāgena punareṣāmastyeva sadbhāvaḥ -- iti bhāvaḥ / yaduktam
`svātmeva svātmanā pūrṇā bhāvā bhāntyamitasya tu /' (ī.. pra.. 2/1/7)
iti //
nanu nirupādhitvādanavacchinnaṃ pramātrātma paraṃ-tattvam -- ityuktaṃ tat kathamatra avibhāgenāpi vyavacchedakā bhāvāḥ saṃsyuḥ ? ityāśaṅkyāha
yatra ko.api vyavacchedo nāsti yadviśvataḥ sphurat // 50 // tantraloka.5.50b
354

yadanāhatasaṃvitti paramāmṛtabṛṃhitam / tantraloka.5.51a
yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ // 51 // tantraloka.5.51b
tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān / tantraloka.5.52a
`yatra na ko.api' na kaścidapi `vyavacchedo.asti'; yata etat `viśvataḥ' sarveṇa rūpeṇa `sphurat,' nahi etadatiriktamanyat kiṃcit saṃbhavet; yato.asya vyavacchedo.api bhavediti bhāvaḥ / ata eva `yat, anāhatā' pramātṛprameyādyātmanā sarvataḥ prasphurantī `saṃvittiḥ' yasya tat, ata eva svātantryalakṣaṇena `parameṇāmṛtena bṛṃhitaṃ' pūrṇamananyāpekṣam -- iti yāvat / ata eva pratiniyatarūpatvābhāvāt `yatra bhāvanādīnāṃ na mukhyā' kācit `saṃgatiḥ' sākṣādupāyatā nāstītyarthaḥ / yaduktam
355

`tenāvadhānaprāṇasya bhāvānādeḥ pare pathi /
bhairavīye kathaṃkāraṃ bhavet sākṣādupāyatā //' (ta.. 2/13)
tadetat pramātrātma cidekarūpaṃ paraṃ tattvaṃ jagatā nijānandādyātmanā viśvena rūpeṇānando yatra yataśceti jagadānandaśabdavācyam asmabhyaṃ śrīśaṃbhunātha ādiśat, na punaretadasmābhiḥ svopajñamevoktamityarthaḥ // 51 //
nacaitadupadeśamātrādeva virantavyam, -- ityāha
tatra viśrāntirādheyā hṛdayoccārayogataḥ // 52 // tantraloka.5.52b
`hṛdayānām' uktavakṣyamāṇānāṃ sṛṣṭyādyātmanāṃ hṛdayāccoccāraḥ //
nanvatra viśrāntyā kiṃ syāt ? ityāśaṅkyāha
yā tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ / tantraloka.5.53a
356

etadevopasaṃharati
ityetaddhṛdayādyekasvabhāve.api svadhāmani // 53 // tantraloka.5.53b
ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate / tantraloka.5.54a
yadyapi svātmatejaso hṛdādāveka eva svabhāvaḥ, nahi hṛdayāddvādaśāntaṃ tato.api vā hṛdayamapakrāntasya kaścidviśeṣaḥ / yaduktam
`calitvā yāsyate kutra sarvaṃ śivamayaṃ yataḥ /' (sva.. 4/310)
iti / yadabhiprāyeṇaiva
`cakrādhārāṭavyāṃ bhramantyasatyāṃ paricyutavivekāḥ /'
ityādyanyairuktam, tathāpi saṃkocatāratamyena bhedollāsāt sāmānyaviśeṣarūpatayā ṣaṭprakārasya prāṇasya yaḥ prāṇanāpānanādyātmoccāraḥ, tato jātaṃ nirānandādyātmakam etadrūpam `iti' anantaroktena prakāreṇoktamiti śeṣaḥ / idānīmetadeva
357

mantravyāptimukhenāpyabhidhīyate, ityāha `atha' ityādi // 53 //
tadevāha
prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // 54 // tantraloka.5.54b
catuṣkikāmbujālambilambikāsaudhamāśrayet / tantraloka.5.55a
triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām // 55 // tantraloka.5.55b
icchājñānakriyāśaktisamatve praviśet sudhīḥ / tantraloka.5.56a
iha khalu yogī mattagandhasaṃkocādikrameṇa prāṇasya tiryakpravāhanirodhāt kuṇḍalatāparihāreṇa yo `daṇḍaprayogaḥ'
`yathā daṇḍāhataḥ sarpo daṇḍākāraḥ prajāyate /
sā tathaiva vibuddhyeta guruṇā pratibodhitā //'
358

ityādinītyā prabuddhabhāvena daṇḍākāratāsādanaṃ, tena `pūrvāparayoḥ' prāṇāpānavāhayoḥ `samīkṛteḥ' viṣuvadrūpāvalambanena madhyadhāmānupraveśāt `catuṣkikā' brahmarandhrādhovartī catuṣpatharūpaścintāmaṇyabhidhāna ādhāraḥ `ambujaṃ' bhrūmadhyavartī vidyākamalanāmādhāraḥ, te `ālambate' ūrdhvādhovartitayā svīkaroti tacchīlā yeyaṃ `lambikā' tadūrdhve sudhāyā ādhāraḥ, saudhaḥ' taṃ sudhādhāram / athaca sudhāyā idaṃ `saudhaṃ' sakāram `āśrayet tatra viśrāntiṃ kuryādityarthaḥ / `ato'.anantaramapi `sudhīḥ' yogī nāḍītrayasaṃghaṭṭātmakatvāt triśūlalakṣaṇaṃ brahmarandhrordhvavartinīṃ nāḍyādhārābhidhāṃ `bhūmim' ākramya
`tacchaktitritayārohāt bhairavīye cidātmani /
visṛjyate hi tat ...... //' (5/187)
ityādyuktayuktyā `icchājñānakriyāśaktīnāṃ samatve' tannirbhare visargādiśabdavyapadeśye bhairavīye


paṃ.. 12 ka.. kha.. ga.. pu.. randhrādhovartinīmiti pāṭhaḥ /

359


rūpe prakarṣeṇa śūlavarṇaparāmarśagarbhīkāreṇa `viśet' tatsamāveśabhāgbhavedityarthaḥ // 55 //
nanu kathametāvataivātrānupraveśaḥ siddhyet ? ityāśaṅkyāha
ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām // 56 // tantraloka.5.56b
śrayedbhrūbindunādāntaśaktisopānamālikām / tantraloka.5.57a
tu -- śabdo bhinnakramo hetau / yataḥ prathamam `ekāṃ' durbhedyatvāt pradhānāṃ bhruvi binduḥ `bhrūbinduḥ' ityanena bhrūpṛṣṭhādārabhya bindunādanādāntaśaktivyāpinīsamanā eva ūrdhvordhvapadārohopāyatvāt `sopānāni' teṣāṃ `mālikāṃ śrayet' ūrdhvakuṇḍalinīpadasamāsādanautsukyāt uddhātakrameṇākrāmedityarthaḥ / nanu
`samanāntaṃ varārohe pāśajālamanantakam /' (sva.. 4/27)
360

ityādinītyā bindvādīnāṃ saṃkucitameva rūpaṃ saṃbhavet, tat kathaṃ nāmaitat nityoditatvāt satatameva vikasvarāmānandasaṃpadamavāptumupāyatāṃ yāyāt, -- ityāśaṅkyoktaṃ `vikāsinīm' ityādi / anena hi eṣāṃ yathāyathaṃ vikāsatāratamyasadbhāvāt nityavikasvare.api pade yuktamupāyatvam, -- ityuktaṃ syāt // 56 //
nanūrdhvakuṇḍalinīpadasamāsādanenāpi kiṃ syāt ? ityāśaṅkyāha
tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ // 57 // tantraloka.5.57b
visargastatra viśrāmyenmatsyodaradaśājuṣi / tantraloka.5.58a
yatastatra aunmanase pade `spandanasya' svātmocchalattāyā `udaram' ananyasphuraṇātmā sārastena `sundaraḥ' spṛhaṇīyo `visargo' visisṛkṣātmakaṃ paraṃ pārameśvaraṃ rūpaṃ bindudvayaṃ cāstīti,
361

`tatra' visarge `viśrāmyet' tadaikātmyena prasphuredityarthaḥ / `spandanodarasundaraḥ' ityanenaiva asyokte.api svarūpe `matsyodaradaśājuṣi' ityanena sarvadaiva ayaṃ spandadaśādhiśāyī na tu kadācideva -- ityuktaṃ syāt // 57 //
nanu tatrāpi viśrāntyā kiṃ syāt ? ityāśaṅkāṃ dṛṣṭāntapradarśanena upaśamayati
rāsabhī vaḍavā yadvatsvadhāmānandamandiram // 58 // tantraloka.5.58b
vikāsasaṃkocamayaṃ praviśya hṛdi hṛṣyati / tantraloka.5.59a
tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām // 59 // tantraloka.5.59b
śrayedvikāsasaṃkocarūḍhabhairavayāmalām / tantraloka.5.60a


paṃ.. 9 ka.. pu.. ānandanirbharamiti pāṭhaḥ /

362


yathā rāsabhī vaḍavā vā mūtrādikāle `vikāsasaṃkocamayaṃ' bahirantarmukhatayānavarataṃ spandamānaṃ varāṅgalakṣaṇaṃ `svamānandamandiraṃ dhāma praviśya' tadekamanā bhūtvā `hṛdi hṛṣyati' svātmanyānandātiśayamanubhavati, tathā `muhurlīnāḥ' svātmanyupasaṃhṛtāḥ `sṛṣṭāḥ' bahirullāsitāśca pramātṛprameyādyātmānaḥ sarve `bhāvāḥ' taiḥ suṣṭhu `nirbharām' ananyākāṅkṣām, ata eva yathāyogaṃ `vikāsasaṃkocayoḥ' sṛṣṭisaṃhārayoḥ `rūḍhaṃ' tathātvena sphuritaṃ `pumān striyā' (pā.. sū.. 1/2/67) ityekaśeṣe `bhairavasya bhairavyāśca yāmalaṃ' dvandvaṃ yasyāmevaṃvidhāṃ visargabhuvaṃ `śrayet' svānandasaṃvittinimittaṃ samāviśedityarthaḥ / tadeva hi nāma asya parasya prakāśasyānanyasādhāraṇaṃ rūpaṃ, yat sadaiva sṛṣṭisaṃhārakāritvam, -- iti, anyathā hi asya jaḍebhyo vailakṣaṇyaṃ na syāt, -- ityupapāditaṃ bahuśaḥ / evaṃ
363

sṛṣṭau śakteḥ prarohaḥ, saṃhāre tu śaktimataḥ / yaduktam
svaśaktipracayo.asya viśvam / (śi.. sū.. 3/30)
iti /
tritayabhoktā vīreśaḥ / (śi.. sū.. 1/11)
iti ca // 59 //
etadeva saṃkalayati
ekīkṛtamahāmūlaśūlavaisargike hṛdi // 60 // tantraloka.5.60b
parasminneti viśrāntiṃ sarvāpūraṇayogataḥ / tantraloka.5.61a
`ekīkṛtaṃ' saṃvinmātrātmanāvasthāpitaṃ piṇḍībhūtaṃ ca `mahāmūlaṃ' paramakāraṇatvāt māyā
`tata eva sakāre.asmin sphuṭaṃ viśvaṃ prakāśate /' (ta.. 3/165)
364

ityādyuktyā viśvapratiṣṭhāsthānatvāt sakāraśca `śūlam' icchādiśaktitrayamaukāraśca `vaisargikam' ūrdhvakuṇḍalinīsthānaṃ bindudvayaṃ ca yatraivaṃvidhe `parasmin' parapramātrātmani saṃhārahṛdādivilakṣaṇe ca `hṛdi' bodhe parābīje ca sarvasyāntarbahirvā yat `āpūraṇaṃ' svātmasātkāro bhedollāsaśca, tasya `yogo' yuktistasmāt `viśrāntimeti' parāhaṃbhāvarūpatayā svātmamātraniṣṭhastiṣṭhedityarthaḥ / ahaṃparāmarśamātrarūpatvameva hi garbhīkṛtāśeṣaviśvatayā paraṃ viśrāntidhāma, -- iti naḥ siddhāntaḥ // 60 //
ata āha
atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam // 61 // tantraloka.5.61b
prakāśasyātmaviśrāntāvahamityeva dṛśyatām / tantraloka.5.62a


paṃ.. 10 ka.. pu.. viśrāmadhāmeti pāṭhaḥ /

365


`atra' ūrdhvakuṇḍalinībhūmāvaśeṣaviśvakroḍīkāreṇa pūrṇayā vṛttyā `tadeva' ahaṃparāmarśātma paraṃ hṛdayaṃ viśrāntidhāmatayāvasthitaṃ, yataḥ prakāśasyātmani na tu prakāśye dehādau viśrāntāvahamityeva parāmarśo dṛśyatāṃ nirūpyatāmityarthaḥ / nahi atra prakāśātiriktamanyat kiṃcidapohyamapi saṃbhavet, -- iti kā kathā parāmarśāntarasyeti bhāvaḥ // 61 //
nanvanuttaraṃ śāntaṃ paraṃ brahmaivāsti, -- iti tatra ko nāmāyam ahaṃparāmarśo yasyāpi viśrāntidhāmatā syāt ? ityāśaṅkāṃ śamayitaṃ prāṇatattvasamuccārānantaryeṇānujoddeśoddiṣṭaṃ cidātmanoccāramavatārayati
anuttaravimarśe prāgvyāpārādivivarjite // 62 // tantraloka.5.62b


paṃ.. 3 ka.. pu.. viśrāmadhāmeti pāṭhaḥ /

366


cidvimarśaparāhaṃkṛt prathamollāsinī sphuret / tantraloka.5.63a
`prāk' pūrvakoṭau ullilasiṣādyātmabhirvyāpārairanupahite nistaraṅgajaladhiprakhye `anuttarātmani vimarśe' parasmin prakāśe prathamamullasanaśīlā, ata eva vyatiriktavimṛśyābhāvāt `cidvimarśaparā' svātmamātraparāmarśanatatparā `ahaṃkṛt' ahaṃ parāmarśaḥ sphuret yenāsya sarvatraiva svātantryamudiyāt; svasvātantryamāhātmyādeva hi anuttaraprakāśātmā parameśvaraḥ svaṃ svarūpaṃ gopayitvā pramāṇādidaśāmadhiśayānaḥ pṛthagbhāvajātamābhāsayet // 62 //
tadāha
tata udyogasaktena sa dvādaśakalātmanā // 63 // tantraloka.5.63b


paṃ.. 4 ka.. pu.. anuttarātmani visarge iti pāṭhaḥ /
paṃ.. 14 kha.. pu.. udyogarakteneti pāṭhaḥ /

367


sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet / tantraloka.5.64a
`tato'.ahaṃparāmarśasphuraṇāddhetoḥ sa paraḥ prakāśaḥ saṃkucitapramātṛbhūmikāvabhāsanapurassaram `udyogaḥ' arthāvabibhāsayiṣā, tatra `saktena' sadaiva bahirmukhena `dvādaśa' ṣaṇṭhavarjamakārādivisargāntā yāḥ `kalāḥ' parāmarśāstatsvabhāvena prāptaparipūrṇasvarūpeṇa pramāṇātmanā `sūryeṇa' ekaikaṃ bhāvam ā īṣatsaṃkucitena nīlasukhādinā rūpeṇa `bhāsayet' bahiḥ sṛjet, `pūrayet' tathātvenaiva kaṃcitkālaṃ sthāpayet, `carcayet' svātmasātkāreṇa saṃharedityarthaḥ / yaḥ kaścanārthakriyārthī hi pramātā pramāṇopārūḍhamevārthajataṃ prathamamālocayet, anantaram `idamittham' iti vikalpayet, tadanu `jñāto.ayaṃ mayārthaḥ' iti saṃtoṣābhimānādbahīrūpatāvilāpanena
368

svātmanyeva viśramayet, -- ityanubhavasākṣiko.ayamarthaḥ // 63 //
nanvevamavabhāsanādirūpatāmāpannaṃ bhāvajātaṃ kiṃ kuryāt ? ityāśaṅkyāha
athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ // 64 // tantraloka.5.64b
saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran / tantraloka.5.65a
icchājñānakriyāśaktisūkṣmarandhrasrugagragam // 65 // tantraloka.5.65b
tadevama(tada)mṛtaṃ divyaṃ saṃviddevīṣu tarpakam / tantraloka.5.66a
`atha' pramopārohānantaraṃ `sphuran' svena rūpeṇāvabhāsamāno.ata eva `ṣoḍaśa' akārādyā buddhīndriyādyāśca `kalā' yasyāsau prāptanijapūrṇasvarūpo.ata


paṃ.. 6 ga.. pu.. grāsatatpara iti pāṭhaḥ /

369


eva ucchūnarūpatāpattyā `visargasya grāsaḥ' tadrūpatiraskārātmāntaḥ, tena `mantharo' visrabdho dehādimeyarūpa induḥ, `saṃjīvanī'
`puruṣe ṣoḍaśakale tāmāhuramṛtāṃ kalām /'
ityādyuktyā viśvasaṃjīvanaheturamākhyā saptadaśī kalā kalāṣoḍaśakāpyāyakāridhātuviśeṣātmakam `amṛtaṃ bodhavahnau' parimite pramātari `visṛjati' pramātṛprameyādyātmanā sthūlena rūpeṇa samullasatītyarthaḥ / taduktena prakāreṇollasitam etannīlasukhādyātmanā cirasya labdhaprarohamamṛtam, icchādaya eva sruk, tadagragaṃ divyaṃ kṛtvā `saṃviddevīṣu tarpakaṃ' rūpādiviṣayarasāsvādena dṛgādidevīḥ svātmamātraviśrāntā vidadhyādityarthaḥ / sūkṣmāṇi randhraṇi golakarūpāṇīndriyadvārāṇi / idamuktaṃ bhavati -- yatkiṃcidbhāvajātaṃ tadeṣaṇīyatāsamāsādanapurassaram indriyadvāropāroheṇa jñeyatāmāsādya tattadarthakriyākāritayā
370

svātmamātraviśrāntyupajananena saṃvidaḥ pūrṇatāmāvahatīti // 65 //
nanvevaṃ saṃviddevītarpaṇena ko.arthaḥ, -- ityāśaṅkyāha
visargāmṛtametāvad bodhākhye hutabhojini // 66 // tantraloka.5.66b
visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam / tantraloka.5.67a
yadguruvaraḥ
`sarvabhāvamayabhāvamaṇḍalaṃ viśvaśaktimayaśaktibarhiṣi /
juhvato mama samo.asti ko.aparo viśvamedhamayayajñayājinaḥ //'
iti / atrāmṛtabījādyuddhāraḥ prāgvyākhyayaiva gatārthaḥ, -- ityatirahasyatvāt neha punarāyastam // 66 //
371

nanu yadi nāmaitāvat visargāmṛtaṃ parapramātrātmanā parāmṛṣṭaṃ, tāvatā ṣaḍvadhasyādhvamaṇḍalasya kimāyātaṃ yadevamuktam ? ityāśaṅkyāha
yato.anuttaranāthasya visargaḥ kulanāyikā / tantraloka.5.67a
tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ // 67 // tantraloka.5.67b
`kulanāyikā' iti kaulikī śaktiḥ / yaduktaṃ prāk
`anuttaraṃ paraṃ dhāma tadevākulamucyate /
visargastasya nāthasya kaulikī śaktirucyate //' (3/144)
iti / `tatkṣobha' iti tasya visargasya kṣobhaḥ, kṣobhādhāra ityarthaḥ / yaduktam
`kādihāntamidaṃ prāhuḥ kṣobhādhāratayā budhāḥ /' (3/180)
iti / `tatprasara' iti tasya kādihāntasya kṣobhādhārasya `prasaraḥ' prapañca ityarthaḥ / yaduktam
`pṛthivyādīni tattvāni puruṣāntāni pañcasu /
kramāt kādiṣu vargeṣu makārānteṣu suvrate //
372


vāyvagnisalilendrāṇāṃ dhāraṇānāṃ catuṣṭayam /
tadūrdhvaṃ śādivikhyātaṃ purastādbrahmapañcakam //
amūlā tatkramājjñeyā kṣāntā sṛṣṭirudāhṛtā /' (parātrī.. 7 ślo..)
iti // 67 //
nanu yadi nāmānuttaranāthasya visargaḥ kaulikī śaktiḥ, tanmātṛkodaye kimevaṃ pradarśitaṃ na vā ? ityāśaṅkyāha
aṃa iti kuleśvaryā sahito hi kuleśitā / tantraloka.5.68a
yaduktam
`atra prakāśamātraṃ yatsthite dhāmatraye sati /
uktaṃ bindutayā śāstre śivabindurasau mataḥ //' (taṃ.. 3/134)
iti /
`asyāntarvisisṛkṣāsau yā proktā kaulikī parā /
saiva kṣobhavaśādeti visargātmakatāṃ dhruvam //' (taṃ.. 3/137)
373

iti ca //
nanu `śaktimataḥ khalu śaktirananyā' ityādyuktayuktyā śaktimataḥ śakteśca viśleṣo nāsti, -- iti kathamanayorbhedenodayaḥ pradarśitaḥ ? ityāśaṅkyāha
paro visargaviśleṣastanmayaṃ viśvamucyate // 68 // tantraloka.5.68b
visargasya `viśleṣo' viśliṣṭo visarga ityarthaḥ / ata eva śaktimato bheditvāt paraḥ, -- ityuktam / tatsphāra eva ca viśvamityuktaṃ `tanmayaṃ viśvamucyate' iti / taduktam
`śaktiśca śaktimāṃśceti padārthadvayamucyate /
śaktayo.asya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ //'
iti / evaṃ visargāmṛte parapramātrātmatayā parāmṛṣṭe ṣaḍvidho.api adhvā tatsādeva bhavet, -- iti yuktamuktaṃ `hutaṃ ṣoḍhādhvamaṇḍalaṃ bhavet' iti // 68 //


pa.. 12 idaṃ padyaṃ sarvamaṅgalāyām /

374


ataśca tadadhikāreṇaiva sarvamidaṃ bāhyamarcanādi vidheyam ? ityāha
vitprāṇaguṇadehāntarbahirdravyamayīmimām / tantraloka.5.69a
arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām // 69 // tantraloka.5.69b
`ittham' uktena prakāreṇemāmeva nikhilajagadāpyāyakāriṇīmamākhyāṃ saṃjīvanīṃ kalāmāśritya sārvātmyapratipattitattvamarcanādi vidadhyāt; yato vidyājyā parā saṃvit, prāṇabuddhidehātmānaḥ pramātanāraśca yājakāḥ, tadapekṣayā antarbahīrūpāṇi ratnapañcakatatpratinidhirūpakuṅkumādyātmakāni yāgasādhanabhūtāni dravyāṇi ca prakṛtiryasyāstāṃ tatsphārasārāmityarthaḥ // 69 //
nanvevamarcanādi siddhyet yadyeṣā visargabhūrāsādyeta, tadāsādana eva hi mahān saṃrambho


paṃ.. 3 ka.. kha.. pu.. citprāṇeti pāṭhaḥ /
paṃ.. 16 ka.. pu.. saṃrambho.ayamiti pāṭhaḥ /

375


yo yugasahasrairapi pāraṃ na yāyāt, -- ityaparyavasitameva śāstrārthānuṣṭhānaṃ syāt ? ityāśaṅkyāha
ānandanāḍīyugalaspandanāvahitau sthitaḥ / tantraloka.5.70a
enāṃ visarganiḥṣyandasaudhabhūmiṃ prapadyate // 70 // tantraloka.5.70b
ānandapradhānaṃ yat siddhayoginīsaṃbandhi varāṅgalakṣaṇaṃ `nāḍīyugalaṃ' tasya yat `spandanaṃ' riraṃsayā parasparaunmukhyaṃ tatra `avahitiḥ' ṣaḍaramudrāpraveśādikrameṇa tadekāgratā tatra `sthitaḥ' prarohaṃ prāptaḥ san enāṃ saṃjīvanīṃ kalāṃ `visargasya' visisṛkṣātmakasya pārameśvarasya rūpasya caramadhātośca `niḥṣyandaḥ' prasarastasya `saudhabhūmiṃ' viśrāntisthānaṃ sa eva ānandātiśayakāritvāt `saudhaṃ' sudhāsamūhastasya `bhūmim' ākarasthānaṃ prapadyate, tadaikātmyamāsādayedityarthaḥ / etaduktaṃ


paṃ.. 9 ka.. pu.. ṣaḍaśramudreti pāṭhaḥ /

376


bhavati -- iha khalu sarveṣāṃ grāmyadharmasevanaṃ tāvadanuktasiddhaṃ, tatraiva yuktileśamāśritya avadhānamātrameva cet kṛtaṃ tadayatnenaiva visargabhūḥ samāsāditā bhavet, -- iti ko nāmātra saṃrambho yadasiddhyā śāstrārthānuṣṭhānamapyaparyavasitaṃ syāditi // 70 //
nanvastu nāma asyopāyasya sukhasādhanatvaṃ, kiṃtu yatropāyajālamapi bhagnaśakti saṃvṛttaṃ, tatra kimanenaikakenaiva kāryam ? ityāśaṅkyāha
śākte kṣobhe kulāveśe sarvanāḍyagragocare / tantraloka.5.71a
vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhī // 71 // tantraloka.5.71b
`śākte kṣobha' iti bāhyaśaktisaṃbhoge / yaduktam


paṃ.. 9 kha.. pu.. ekaikenaiveti pāṭhaḥ /

377


`śaktisaṃgamasaṃkṣubdhaśaktyāveśāvasānikam /
yatsukhaṃ brahmatattvasya tatsukhaṃ svākyamucyate //' (vi.. bhai.. 69 ślo.)
iti / `kulāveśa' iti bāhyaśaktyabhāve.api `kulasya' śāktasya svarūpasya `āveśe' smaraṇapurassaraṃ bhāvanātiśayāt tanmayībhāve ityarthaḥ / taduktam
`lehanāmanthanākoṭaiḥ strīsukhasya bharāt smṛteḥ /
śaktyabhāve.api deveśi bhavedānandasaṃplavaḥ //' (vi.. bhai.. 70 ślo..)
iti / `sarvanāḍīnāmagragocare' pradhāne pāryantike vā viṣaye dvādaśānte / yaduktam
`yathā yathā yatra tatra dvādaśānte manaḥ kṣipet /
pratikṣaṇaṃ kṣīṇavṛttervailakṣaṇyaṃ dinairbhavet //' (vi.. bhai.. 51 ślo..)
iti / yadvā `agragocare' prāntadeśe yatra kakṣādāvivāṅgulībhirmṛdupracodanena mahānānando jāyate / yaduktam


paṃ.. 2 kha.. pu.. svaikyamiti pāṭhaḥ /

378


`kuhanena prayogena sadya eva mṛgekṣaṇe /
samudeti mahānando yena tattvaṃ vibhāvyate //' (vi.. bhai.. 66 ślo..)
iti / `vyāptau' iti sārvātmyapratipattyā sarvākṣepakāriṇi vikāsasamādhāvityarthaḥ / yaduktam
`sarvajñaḥ sarvakartā ca vyāpakaḥ parameśvaraḥ /
sa evāhaṃ śaivadharmā iti dārḍhyācchivo bhavet //' (vi.. bhai.. 109 ślo.)
iti /
`jalasyevormayo vahnerjvālābhaṅgā prabhā raveḥ /
mamaiva bhairavasyaitā viśvabhaṅgyo vibheditāḥ //' (vi.. bhai.. 110 ślo..)
iti ca / `sarvātmasaṃkoca' iti sarveṇātmanā bāhyasya saṃkoce `naitadvastu sat kiṃcit' iti bhāvanāyāmityarthaḥ / yaduktam
`nirādhāraṃ bhavejjñānaṃ nirnimittaṃ bhramātmakam /
tattvataḥ kasyacinnaitadevaṃ-bhāvī śivaḥ priye //' (vi.. bhai.. 99 ślo..)


paṃ.. 11 ka.. pu.. vinirgatā iti pāṭhaḥ /

379


iti / tathā
`indrajālamayaṃ viśvaṃ nyastaṃ vā citrakarmavat /
bhramādvā dhyāyataḥ sarvaṃ paśyataśca sukhodgamaḥ //' (vi.. bhai.. 102 ślo..)
iti / evamādau viṣaye `sudhīḥ' pūrṇajñāno yaḥ kaścidapaścimajanmā sa `hṛdayaṃ praviśet' visargabhuvamadhiśeta ityarthaḥ // 71 //
nanu yadyevamatrāneke upāyāḥ saṃbhavanti tat kathaṃ śāktasyaiva kṣobhasya prādhānyena nirdeśaḥ kṛtaḥ ? ityāśaṅkyāha
somasūryakalājālaparasparanigharṣataḥ / tantraloka.5.72a
agnīṣomātmake dhāmni visargānanda unmiṣet // 72 // tantraloka.5.72b
`somasūryayoḥ' meyamānayoryacchabdādyātma śrotrādirūpaṃ ca `kalājālaṃ' tasya yo.asau grāhyagrāhakabhāvātmā


paṃ.. 8 ga.. pu.. yadyamutrāneke iti pāṭhaḥ /

380


parasparaṃ saṃghaṭṭaḥ, tatastadubhayakroḍīkārāt cakrānucakradevīrūpaṃ `kalājālaṃ' tasya parasparaṃ melanātmā saṃgharṣaḥ, tataḥ
`śucirnāmāgnirudbhūtaḥ saṃgharṣāt somasūryayoḥ /'
ityādyuktyā agnīṣomātmake madhyame dhāmni anupraveśena `visargānanda unmiṣet' mukhyayā vṛttyā caramadhātuprakṣepātma paraṃ sāmarasyamudiyāt, yadanukalpatayā punaranyatrānanda upacaryate yena tadapi parasaṃvidanupraveśe nimittatāṃ yāyāt // 72 //
etadevopasaṃharati
alaṃ rahasyakathayā guptametatsvabhāvataḥ / tantraloka.5.73a
yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ // 73 // tantraloka.5.73b
yata etadyoginīnāṃ `hṛdayaṃ' paramaṃ viśrāntisthānam,
381

ata eva svabhāvato guptamityabhihitam, yadabhiprāyeṇaiva
`etannāyoginījāto nārudraścāpi vindati /' (parātrī.. 10 ślo..)
ityādyanyatroktam / `tatra' iti yoginīhṛdayātmani visargonmeṣe, `budha' ityanenātra jñānitvasyaiva prādhānyam, -- iti kaṭākṣitam // 73 //
nanvatra viśrāntasya kiṃ nāmābhijñānam ? ityāśaṅkyāha
hānādānatiraskāravṛttau rūḍhimupāgataḥ / tantraloka.5.74a
abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ // 74 // tantraloka.5.74b
heyopādeyaviṣayayorhānādānayoḥ
`mā kiṃcittyaja mā gṛhāṇa /' (anuttarā.. 7 ślo..)
382

ityādyuktivaśāt yastiraskāraḥ, tatra yeyaṃ nirvikalpātmikā vṛttiḥ, tatra `citicamatkṛteḥ' cidaikātmyavimarśāt prarohaṃ prāptaḥ san viśvamabhedavṛttitaḥ `paśyet' svātmaikātmyena jānīyādityarthaḥ / tenedamevāsya mukhyaṃ lakṣaṇaṃ paratattvāntaḥpraveśe -- yat hānādānatiraskāreṇa svātmamātra evāvasthānamiti / ata evānena cidātmoccārānantaryeṇānujoddeśoddiṣṭaḥ paratattvāntaḥpraveśo.api nirṇetumupakrāntaḥ / bhede.api hi sati heyopādeyavibhāgaḥ, sa eva yasya vigalitastasya kiṃ nāma heyaṃ kiṃ vopādeyam, -- iti pūrṇaivāsya parā saṃvidullaset // 74 //
tadāha
arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani / tantraloka.5.75a
kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet // 75 // tantraloka.5.75b


paṃ.. 1 kha.. pu.. ityādyuktavaditi pāṭhaḥ /

383


iha khalu tattvāntaranupraviṣṭo yogī bāhyāntarasvabhāve nīlasukhādāvarthajāte heyopādeyavibhāgābhāvāt tattatpratiniyatārthakriyākāṅkṣādainyamapahāya sarvabhāvānāṃ saṃhriyamāṇatvāt ākāśabījasyoddhāraḥ / tadanu tasyaiva prarohādvikasvarāṃ `nādadaśāṃ śrayet' iti vimarśātmikāṃ viśvottīrṇāṃ saṃvidamāsādayedityarthaḥ / evaṃ ca prathamaṃ viśvasaṃhārasyopakrāntatvāt ākāśabījasyodayaḥ, tadanu tasyaiva prarohāt saṃhārakuṇḍalinībījasya, -- iti śrīpiṇḍanāthasaṃbandhyādyavarṇadvayamapi anenoddhṛtam // 75 //
nanvevamāsāditayāpi anayā ko.arthaḥ syāt ? ityāśaṅkyāha
vaktramantastayā samyak saṃvidaḥ pravikāsayet / tantraloka.5.76a
saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet // 76 // tantraloka.5.76b
384

`tayā' viśvottīrṇasaṃvidrūpayā nādadaśayā samyak viśvopasaṃhārapurassaraṃ bhedatiraskāreṇa mārgaśuddhimādadhānayā viśvottīrṇatve.api viśvamayyāḥ parasyāḥ saṃvido`.antarvaktram' antarmukhaṃ rūpam evaṃvidho yogī `pravikāsayet' vikāsayogyaṃ vidadhātītyarthaḥ / `tataḥ' saṃvido vikāsayogyatādhānāddhetoḥ `saṃvidāṃ' nīlādijñānānām `akṣāṇāṃ' tadutpattinimittabhūtānāmindriyāṇāṃ `marutāṃ' tatsāmānyavṛttyātmanāṃ prāṇādirūpāṇāṃ yat mātṛmānameyasvabhāvaṃ cakraṃ, tat śūnyapramātrapekṣayā viśvābhāvarūpaṃ yajjñeyaṃ, tadabhinnamakiṃcidrūpaṃ bhavet // 76 //
nanvevamapi bhāvasaṃskārasya vidyamānatvāt ekāntato bhedavigalanaṃ na vṛttam, -- iti kathaṃ saṃvinmātrātmanyanupraveśaḥ siddhyet ? ityāśaṅkyāha
385

tajjñeyaṃ saṃvidākhyena vahninā pravilīyate / tantraloka.5.77a
vilīnaṃ tat trikoṇe.asmiñśaktivahnau vilīyate // 77 // tantraloka.5.77b
`tat' abhāvātma jñeyaṃ parapramātrātmanā saṃvidākhyena vahninā prakarṣeṇa niḥsaṃskāraṃ `vilīyate' vigalati, saṃvidagnirevāvaśiṣyata ityarthaḥ / anenābhāvasyāpi vilāpanādagnibījasyoddhāraḥ kṛtaḥ / evaṃ `vilīnaṃ' saṃvinmātrātmatāmāpannamapi tajjñeyaṃ saṃvittvānyathānupapattyā asmin icchādiśaktitrayātmani `trikoṇe śaktivahnau' sarvaśaktikroḍīkāriṇyāṃ svātantryaśaktau `vilīyate' tanmātrasāratayā prasphuratītyarthaḥ / evamanena saṃvinmātra eva viśrānteḥ śaktibījasyāpyuddhāraḥ kṛtaḥ / iha khalu idameva saṃvidaḥ saṃvittvaṃ yat paramraṣṭṛtvaṃ nāma, yasya vimarśaḥ spando hṛdayaṃ


paṃ.. 5 ga.. pu.. tadapi abhāvātmeti pāṭhaḥ /

386


visargaḥ, -- ityādayaḥ sahasraśo vyapadeśāḥ / yaduktam
`tasya devātidevasya parabodhasvarūpiṇaḥ /
vimarśaḥ paramā śaktiḥ sarvajñā jñānaśālinī //'
iti / / 77 //
ataśca mukhyayā vṛttyā tatraiva viśramaṇīyaṃ yena sākṣāt paratattvāntaranuprarveśaḥ siddhyet ? ityāha
tatra saṃvedanodārabindusattāsunirvṛtaḥ / tantraloka.5.78a
saṃhārabījaviśrānto yogī paramayo bhavet // 78 // tantraloka.5.78ba
tatraivaṃ sthite sati parapramātrātmanaḥ `saṃvedanasya' saṃvedakatvādhānāt `udārā' mahatī yeyaṃ `bindusattā' vidikriyākartṛtvātmikā parā


paṃ.. 4 kālikākramoktaṃ pramāṇamidam /

387


parāmarśadaśā, tayā suṣṭhu nairākāṅkṣyeṇa `nirvṛtaḥ' svātmacamatkārātiśayaśālī, ata eva `saṃhārabīje' parapramātrātmani bindorapi udayāt śrīpiṇḍanāthe ca `viśrāntaḥ' tadaikātmyamāpanno.ata eva `paramayo yogī bhavet' paratattvaikyabhāk bhavatītyarthaḥ // 78 //
nanu saṃvidapekṣayāpi vimarśasyaiva viśrāntisthānatvaṃ prādhānyena kasmāduktam ? ityāśaṅkyāha
antarbāhye dvaye vāpi sāmānyetarasundaraḥ / tantraloka.5.79a
saṃvitspandastriśaktyātmā saṃkocapravikāsavān // 79 // tantraloka.5.79b
sa eva hi saṃvitspando`.antaḥ' parapramātrātmani śivatattve sarvaviśeṣasvīkārāt sāmānyātmā, ata eva pravikāsavān ahamiti;
388

`bāhye' māyātaḥ kṣityantaṃ bhedollāsādviśeṣātmā, ata evānyonyavyāvṛttyā saṃkocavān idamiti; `dvaye'.antarbahīrūpe vidyāpade samadhṛtatulāpuṭanyāyena `ahamidam' iti sāmānyaviśeṣātmā, ata eva saṃkocapravikāsavān, ata evāśeṣaviśvollāsakāritvāt icchādiśaktitrayātmā, -- iti sa eva paraṃ viśrāntisthānam, -- iti tatraivāvadheyam // 79 //
nanu yadyevaṃ tarhyasya saṃkocavikāsavattvena nānātvāt jāḍyamāpatet, -- iti samāptaṃ viśrāntisthānatvam ? ityāśaṅkyāha
asaṃkocavikāso.api tadābhāsanatastathā / tantraloka.5.80a
vastutaḥ saṃvidekasvabhāvatvāt asaṃkocavikāso.api asau saṃvitspandaḥ svasvātantryeṇa tathā saṃkocādirūpatayā avabhāsate, -- iti
389

tathā `saṃkocavikāsavān' ityucyate na tu vastutastathā samastīti bhāvaḥ //
nanu yadi nāma saṃkocavikāsādyasya vastuto nāsti, tat tadavabhāsane kiṃ nimittam ? ityāśaṅkyāha
antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute // 80 // tantraloka.5.80b
iha hi `bahiḥ' idantāparāmṛśye dehaghaṭādau
`tattadrūpatayā jñānaṃ bahirantaḥ prakāśate /
jñānādṛte nārthasattā jñānarūpaṃ tato jagat //
nahi jñānādṛte bhāvāḥ kenacidviṣayīkṛtāḥ /
jñānaṃ tadātmatāṃ yātametasmādavasīyate //'
ityādiśrīkālikākramoktyā saṃvitsphārasārā evaite, -- ityevamātmadṛṣṭiḥ, ata eva `antaḥ' ahaṃparāmarśātmani saṃvittattve sāvadhāno bāhyaviṣayāsaṅge.api svarūpaparāmarśaparatvāt bhairavamudrānupraviṣṭo


paṃ.. 12 ka.. pu.. tadātmatāṃ prāptamiti pāṭhaḥ /

390


yogī `paramaṃ padamaśnute' vimarśadaśāmadhiśete ityarthaḥ / tena `avidyaiva vidyopāya' ityādinyāyena saṃkucitamapi bāhyaṃ rūpaṃ vikasvarasvarūpāpattau nimittatāṃ yāyāt, -- ityuktaṃ syāt / tatra cocitena vimarśena bhāvyam, -- iti viśeṣātmana idamiti parāmarśasyāpi ullāsaḥ, -- iti yuktamuktaṃ `tathābhāsanatastathā' iti // 80 //
ata āha
tataḥ svātantryanirmeye vicitrārthakriyākṛti / tantraloka.5.81a
vimarśanaṃ viśeṣākhyaḥ spanda aunmukhyasaṃjñitaḥ // 81 // tantraloka.5.81b
`tataḥ' samanantaroktāddhetoḥ svasvātantryotthāpite tattadarthakriyākāriṇi bhāvajāte yadidamiti vimarśanaṃ sa viśeṣākhyaḥ spandastattadarthakriyārthitātāratamyena
391

pravṛtteḥ `aunmukhyasaṃjñitaḥ' aunmukhyaśabdavyapadeśyaḥ syādityarthaḥ // 81 //
na ca atraiva viśramaṇīyam, -- ityāha
tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale / tantraloka.5.82a
śāntyādisiddhayastattadrūpatādātmyato yataḥ // 82 // tantraloka.5.82b
tatra
`idamityasya vicchinnavimarśasya kṛtārthatā /
yā svasvarūpe viśrāntirvimarśaḥ so.ahamityayam //' (ajaḍapra.. si.. 15 ślo..)
ityādyuktyā idaṃvimarśaviśrāntidhāmani ahaṃparāmarśe viśrāntiṃ kuryāt, yat na kevalamatra yāvanmantramaṇḍale.api vīryaṃ, yato.ahaṃparāmarśānuviddhamantramaṇḍalaikātmyādeva tatphalabhūtā vicitretikartavyatākāḥ
392

śāntyādisiddhayo bhaveyurityarthaḥ / saṃvidviśrāntimantareṇa hi na kiṃcideva bhavediti bhāvaḥ / yadvakṣyati
`yattatra nahi viśrāntaṃ tannabhaḥkusumāyate /' (taṃ.. 8/3)
iti // 82 //
na kevalametadevaṃ yāvadindriyāṇyapi, -- ityāha
divyo yaścākṣasaṃgho.ayaṃ bodhasvātantryasaṃjñakaḥ / tantraloka.5.83a
so.animīlita evaitat kuryātsvātmamayaṃ jagat // 83 // tantraloka.5.83b
iha khalu bāhyārthaunmukhye.api antarlakṣyatvāddivyo.ata eva śuddhabodhaikarūpatvāt bodhasvātantryaśabdābhyāṃ na tu buddhīndriyakarmendriyaśabdābhyāṃ vyapadeśyo yo.ayamindriyasamūhaḥ sa bahiḥ `animīlito' vyāpṛta eva san bhairavamudrānupraveśakrameṇa etajjagat `svātmamayaṃ kuryāt' saṃvinmātrasāratayā parāmṛśedityarthaḥ // 83 //
393

nanu kathamevaṃ bhavet ? ityāśaṅkyāha
mahāsāhasasaṃyogavilīnākhilavṛttikaḥ / tantraloka.5.84a
puñjībhūte svaraśmyoghe nirbharībhūya tiṣṭhati // 84 // tantraloka.5.84b
akiṃciccintakastatra spaṣṭadṛgyāti saṃvidam / tantraloka.5.85a
yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ // 85 // tantraloka.5.85b
mahāsāhasaśabdābhidheyacakitamudrānupraveśena `vilīnā' bāhyādvigalitāḥ pratyāvṛttā nikhilā indriyavṛttayo yasya sa tathā, ata eva `akiṃciccintako' bahiraunmukhyābhāvāt niravadhāno.ata eva `svaraśmyoghe' tattadindriyamarīcicakre `puñjībhūte' bhedavigalanāt svātmanyeva


paṃ.. 10 ka.. kha.. ga.. pu.. sāhasamudrāśabdeti pāṭhaḥ /

394


saṃghaṭite.ata eva `nirbharībhūya' pūrṇatāmāsādya tiṣṭhati sati, tatra antarahaṃparāmarśātmani pramātṛtattve `spaṣṭadṛk' prasphuṭāvabodhaḥ `saṃvidaṃ yāti' paratattvāntaranupraviśet yatsphāramātrādayatnata eva saṃsārāpakṛtiḥ siddhyet // 84-85 //
na caivamasmābhiḥ svotprekṣitamevoktamityāha
taduktaṃ parameśena triśirobhairavāgame / tantraloka.5.86a
tadeva paṭhati
śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam // 86 // tantraloka.5.86b
`mantrabhūmyām' iti paratattvāntaḥ // 86 //
kiṃ tat ? ityāśaṅkyāha
madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam / tantraloka.5.87a


paṃ.. 5 ka.. pu.. apākṛtiriti pāṭhaḥ /

395


visargāntapadātītaṃ prāntakoṭinirūpitam // 87 // tantraloka.5.87b
yannāma `visargāntapadaṃ' dvādaśāntapadamatiśayena itaṃ prāptaṃ tadavadhikaṃ `madhyanāḍyā' udānavāhakrameṇa `ūrdhvaṃ gamanaṃ' tanmantrabhūmyāṃ praveśanamucyate, -- ityarthākṣiptam / yatastasyāḥ saṃvittattvātmikāyā mantrabhūmerye nirāvaraṇatvanirvikalpatvādayo `dharmāḥ' teṣāṃ `prāptiḥ' tadaikātmyena spharattā tadrūpam, ata eva prāntakoṭitvena nirūpitaṃ sarvatraiva parā kāṣṭhā, -- ityudghoṣyate ityarthaḥ / yaduktam
`yannirāvaraṇaṃ saṃvitsatattvaṃ kalpanojjhitam /
tat paraṃ putri kathitaṃ sā kāṣṭhā sā parā gatiḥ //'
iti // 87 //
tacca kathaṃ syāt ? ityāśaṅkyāha
adhaḥpravāhasaṃrodhādūrdhvakṣepavivarjanāt / tantraloka.5.88a
396

mahāprakāśamudayajñānavyaktipradāyakam // 88 // tantraloka.5.88b
anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet / tantraloka.5.89a
`adhaḥpravāhasya' apānasya `ūrdhvakṣepasya' prāṇasya cāpahastanāt tadubhayaghaṭṭanena pare madhyame dhāmni
`pītvākulāmṛtaṃ divyaṃ punareva viśet kule /
punarevākulaṃ gacchenmātrāyogena pārvati //
sā ca prāṇavahā khyātā tantre.asmin pārameśvare /'
ityādinā nirūpitasvarūpā yā mātrā tasyā `āvṛttyā' āvartanena punaḥpunargaṇanayā
`udgacchantīṃ taḍidrūpaṃ praticakraṃ kramātkramam /
ūrdhvaṃ muṣṭitrayaṃ yāvattāvadante mahodayaḥ //' (vi.. bhai.. 29 ślo..)
ityādyuktayuktyā tattaccakrollaṅghanakrameṇa dvādaśāntabhuvi `sakṛdvibhāto.ayamātmā' iti nyāyena


paṃ.. 13 ka.. kha.. pu.. kramātparamiti pāṭhaḥ /

397


avabhāsanakriyāvicchedābhāvāt udayapradhānaṃ nityoditaṃ yadātmajñānaṃ tasya `vyaktipradāyakaṃ' tadrūpatayāvabhāsamānaṃ parapramātṛrūpaṃ `mahāprakāśamanubhūya puraṃ viśet' mantrabhūmirūpāṃ pūrṇāṃ svātmavṛttimāsādayedityarthaḥ // 88 //
sā ca kiṃvidhā ? ityāśaṅkyāha
nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā // 89 // tantraloka.5.89b
catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā / tantraloka.5.90a
tatsthaṃ(tstho) vicārayet khaṃ khaṃ khasthaṃ khasthena saṃviśet // 90 // tantraloka.5.90b
khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti / tantraloka.5.91a
khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ // 91 // tantraloka.5.91b
398

sā ca svātmarūpā vṛttirniḥśeṣaviśvopaśamāt `nistaraṅgā' svātmamātraviśrāntyā śāntarūpetyarthaḥ / ata evaiketyuktam / na caivamasyā viśvottīrṇameva rūpaṃ saṃbhavati, apitu tathātve.api viśvamayītyāha `avatīrṇā' iti, tattadrūpatayā bahirullasitetyarthaḥ / ata eva tatratyabahugranthārthagarbhīkāreṇāha `catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā' iti / yaduktaṃ prāk
`catuṣṣaḍdvirdvigaṇanāyogāt traiśirase mate /
ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ //' (1/114)
iti / evamapi nāsyāḥ svasvarūpāt pracyāvaḥ, -- ityuktaṃ `śivātmikā' iti / tenāsyā bahīrūpatayā sphurattāyāmapi parapramātrātmani svasvarūpe eva viśrāntiḥ, -- ityuktaṃ syāt, yadabhiprāyeṇaiva bhairavamudrāyā abhidhānam / etacca atirahasyatvāt gopanīyam, -- ityāśayena bhagavānnigūḍhārthatayābhidhatte `khastham' ityādinā /


paṃ.. 1 ka.. pu.. śamanāditi pāṭhaḥ /

399


iha khalu yogī bhūtiśabdavācyamaiśvaryātmasvātantryalakṣaṇaṃ `khamāruhya' avalambya svasvarūpaṃ gopayitvā dikkālādinā saṃkucattāmavabhāsya aṇuśabdavyapadeśye khe sthitaṃ saṃkucitātmatayā sphuritaṃ `kham'
`paramātmasvarūpaṃ tu sarvopādhivivarjitam /
caitanyamātmano rūpaṃ sarvaśāstreṣu paṭhyate //' (ne.. taṃ.. 8/28)
ityādyuktyā pūrṇaprathātmakamavaśyajñeyamātmānaṃ `vicārayet' kimasya saṃkucitameva tāttvikaṃ rūpaṃ na veti vimarśapadavīṃ nayedityarthaḥ / evaṃ hi pāramārthikasya rūpasya lābho bhavediti bhāvaḥ / taduktaṃ tatraiva
`khaṃ hi yadbhairavaṃ jñeyaṃ sarvamārgāntamantagam /
vicārayettu yo dhīmān karaṇavyāptimadhyagaḥ //
bhūmikāstho hi cakrastho vindate paramārthataḥ /'
iti / tacca katham ? ityāśaṅkyoktaṃ `khasthena khasthaṃ khaṃ coccarediti' / caśabdo hetau / yataḥ `khe' ratāvavatiṣṭhamānena tadāsaktena sāvadhānena
400

cetasā `khe' kulamūle śaktyutpattyātmani janmādhāre sthitaṃ `khaṃ' prāṇarūpāṃ śaktimuccaret
`āmūlāt kiraṇābhāsāṃ sūkṣmasūkṣmaparātmikām /
cintayettāṃ dviṣaṭkānte śāmyantīṃ bhairavodayaḥ //' (vi.. bhai.. 28 ślo.)
ityādyuktyā madhyadhāmapraveśakrameṇa ūrdhvaṃ dvādaśāntaṃ nayet yena kriyāśaktyātmani `khe' gataṃ dṛśyaṃ taduparaktāṃ kriyāśaktiṃ prameyabhuvaṃ, tathā `khe' jñānaśaktāvavasthitaṃ draṣṭāraṃ taduparaktāṃ jñānaśaktiṃ pramāṇabhuvaṃ tvaktvā pramāṇaprameyātmavyavahāraparatve.api tadāsaṅgamapahāyetyarthaḥ / yadyapi atrobhayatrāpi draṣṭṛdṛśyoparāgaḥ saṃbhavati tathāpi prādhānyādevamuktam / tathā `khaṃ' draṣṭṛdṛśyādyupādhivarjitāṃ svavimarśamātrarūpāmicchāśaktim, `adhikāreṇa adhyāsya' svāvaṣṭambhabalenākramya citiśabdābhidheyaṃ `khaṃ'
`vimarśadhāma turyaṃ ca vyāpakaṃ cordhvamadhyamaḥ /
suśiraṃ tattvarājānaṃ parākāśaṃ prakīrtitam //'


paṃ.. 17 kha.. pu.. vimardyadhāmeti pāṭhaḥ /

401


ityādinītyā śrītriśirobhairavoktyā nirūpitasvarūpaṃ paratattvalakṣaṇaṃ turyātītapadaṃ samyagbhairavamudrānupraveśakrameṇa `viśet' samāveśabhāk bhavedityarthaḥ / evaṃ ca `cinmarīcayaḥ' tattadindriyavṛttayo bahiraunmukhyābhāvāt' `padasthāḥ' turyātītadaśāmadhiśayānā eva bhavantītyarthaḥ // 91 //
evamapyatrāpramattena bhāvyam, -- ityāha
bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ / tantraloka.5.92a
bhāvābhāvagatī ruddhā bhāvābhāvāvarodhadṛk // 92 // tantraloka.5.92b
evamapi `bhāvābhāvagatī ruddhvā' prāṇāpānakṣobhamapahāya `antaḥsthaṃ bhāvam' āntarīṃ sattāṃ yogī `bhāvayet' madhyadhāmānupraveśakrameṇa paunaḥpunyena tatraiva āsaktiṃ kuryāt yena


paṃ.. 8 kha.. pu.. bhāvayeyurbhāvamantariti pāṭhaḥ /
paṃ.. 11 ka.. kha.. avabodhadṛgiti pāṭhaḥ /

402


vyutthāne.api ataḥ pracyāvo na syāt, ata eva sa `bhāvastho' grāhyagrāhakasaṃkṣobhe.api bāhyāntaḥkaraṇavargeṇāluptasaṃvittiḥ svātmamātrapariniṣṭhita evetyarthaḥ / yaduktaṃ tatraiva
`ūrdhvādhogamavikṣeparahitaḥ karaṇecchayā /
rūpaṃ yasya na hīyeta bhāvastho bhāvabhāsakaḥ //
svarūpapratipanno.asāvantaḥkaraṇavarjitaḥ /
bhāvasthaṃ taṃ vijānīyādgrāhyagrāhakaviplave //'
iti / ata eva `bhāvābhāvayoḥ' prāṇāpānayormadhyadhāmānupraveśena nistaraṅgatayā sāmyātmā yo.asau `avarodhaḥ' taṃ paśyati sākṣātkarotītyarthaḥ / yaduktaṃ tatraiva
`prāṇāpānau samau yasya sāmyāvasthānamāgatau /
nistaraṅgaprakāreṇa bhāvābhāvāvarodhadṛk //'
iti / ata eva bahiraunmukhyābhāvāt `bhāvaniḥspṛhaḥ' svasvarūpaniṣṭha evetyarthaḥ / yaduktaṃ tatraiva
403

`svarūpasthitisaṃyogalakṣavṛttiratasya ca /
bhāvaniḥspṛhametaddhi tatpadatyāgavartinaḥ //'
iti // 92 //
nanu khaśabdasya svarūpāviśeṣe.api kutastyo.ayaṃ daśadhā bhinno.arthaḥ ? ityāśaṅkyāha
ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ / tantraloka.5.93a
śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam // 93 // tantraloka.5.93b
etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam / tantraloka.5.94a
ātmā paramātmā, aṇuḥ saṃkucita ātmā, kulamūlaṃ prāṇaśakteḥ prabhavasthānaṃ janmādhāraḥ, śaktirmadhyamaprāṇavāhinī, bhūtiḥ svātantryalakṣaṇamaiśvaryam, citisturyātītapadātmikā parā saṃvit, ratirāsaktiḥ, śaktitrayaṃ draṣṭruparaktā jñānaśaktirdṛśyoparaktā
404

kriyāśaktistadvivarjitecchāśaktiḥ, proktamiti śrītriśirobhairave / yaduktam
`khamātmā kevalaṃ vidyāt khamaṇuḥ sarvadikkataḥ /
kulamūlaṃ tu khaṃ jñeyaṃ khaṃ śaktiḥ paripaṭhyate //
ekaṃ tu khamihodbhāvyaṃ khadvayaṃ bhūticidratiḥ /
draṣṭṛdṛśyoparaktaṃ ca śaktitritayaṃ khaṃ viduḥ //
niṣpannapariṇāmena khamabhūttattvalakṣaṇam /'
iti / uccāroccāralakṣaṇamiti yathāyathaṃ bhāvanāprakarṣeṇa parasaṃvidāsādakamityarthaḥ // 93-94 //
na kevalamatra khaśabdenaiva daśadhā bhinno.ayamartha ucyate yāvacchabdāntareṇāpi, -- ityāha
dhāmasthaṃ dhāmamadhyasthaṃ dhāmodarapuṭīkṛtam // 94 // tantraloka.5.94b
dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru / tantraloka.5.95a
taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram // 95 // tantraloka.5.95b
405

iha khalu yogī `dhāmno' bhūteḥ svātantryasya yat `udaraṃ' satattvaṃ tena `puṭīkṛtaṃ' sarvataḥ saṃvalitaṃ nityāviyuktam, ata eva `dhāmni' aṇau sthitaṃ saṃkucitātmatayā sphuritaṃ `dhāma' ātmānaṃ bodhayet tadbodhe samarthamācaredityarthaḥ / tatsamarthācaraṇamevāha -- `dhāmamadhyasthaṃ dhāma dhāmnā dhāmāntagaṃ kuru' iti / `dhāmnaḥ' kulamūlasya janmādhārasya madhye sthitaṃ `dhāma' prāṇaśaktiṃ `dhāmnā' ratyā tadāsaktyā `dhāmnaḥ' citesturyātītapadasya `antaḥ' parā kāṣṭhā tadgataṃ kuru tadekarūpatayā sākṣātkuryādityarthaḥ / `tat' tasmāt paratattvasākṣātkārāddhetoḥ `dhāmno' dṛśyoparaktāyāḥ kriyāśakteḥ prameyabhuvo gatyā `dhāma' dṛṣṭruparaktā jñānaśaktiḥ `bhedyaṃ' bhedanīyaṃ tyājyamityarthaḥ / yathāhi prameyabhūḥ sarvavādiṣu tyājyatvena siddhā tathā pramāṇabhūtamapi jñānaṃ tyājyameveti bhāvaḥ / tuśabdo bhinnakramo hetau / tataśca `āntaraṃ' pramātraikātmyamāpannaṃ `dhāmāntam'
406

antyaṃ dhāma draṣṭṛdṛśyādyupādhiśūnyāṃ svavimarśamātrarūpāmicchāśaktim arthāt āśrayet yena tatraiva prarohamiyāt, -- iti śabdārthasaṃgatiḥ / vākyārthastu prāgvat svayamevābhyūhyaḥ // 95 //
nanvanye.api paratattvāntaḥpraveśe bahava upāyāḥ saṃbhavanti tatkathamasyaiva rahasyatvaṃ yena gopanīyatvena nigūḍhārthatayaivamupadeśaḥ ? ityāśaṅkyāha
bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ / tantraloka.5.96a
yaḥ punaranyo bhedopabhedātmopāyabhedaḥ saṃbhavati sa madhyataḥ kāryo madhyamo naivaṃ-vidha uttama ityarthaḥ //
etadevopasaṃharati
iti praveśopāyo.ayamāṇavaḥ parikīrtitaḥ // 96 // tantraloka.5.96b


paṃ.. 6 kha.. pu.. santīti pāṭhaḥ /
paṃ.. 11 ka.. ga.. pu.. uttama upāya iti pāṭhaḥ /

407


śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ / tantraloka.5.97a
na kevalametadihaivoktaṃ yāvadanyatrāpi, -- ityāha
śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ // 97 // tantraloka.5.97b
sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca / tantraloka.5.98a
sarvataśca vibhuryo.asau vibhutvapadadāyakaḥ // 98 // tantraloka.5.98b
śrīmāniti vimarśarūpatayā prakāśasyāpi jīvitabhūtatvāt / ihāsya paravāgrūpasya ahaṃvimarśātmano rāvasya prathamaṃ tāvaddhṛdādibhavatvāt paśyantīmadhyamāvaikharīrūpatayā traividhyaṃ, pratyekaṃ ca sthūlasūkṣmaparatvena traividhye navadhātvam, eṣāṃ navānāmapi bhittibhūtaḥ paravāgātmā daśamaḥ sa eva hi svasvātantryādevamavabhāsayet,
408

ata uktaṃ `sarvataśca vibhuḥ' iti / sa eva ca viśrāntisthānam, -- ityuktaṃ
`vibhutvapadadāyaka' iti / etacca prāk
`tasya pratyavamarśo yaḥ paripūrṇo.ahamātmakaḥ /
sa svātmani svatantratvādvibhāgamavabhāsayet //
vibhāgābhāsane cāsya tridhā vapurudāhṛtam /
paśyantī madhyamā sthūlā vaikharītyabhiśabditam //
tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ /' (3/237)
ityādinā
`tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ /' (3/248)
ityantena nirṇītaprāyam, -- iti tata evaitatsatattvamavadhāraṇīyam // 98 //
tadevamatraiva paramavadhātavyaṃ yena pāramārthikasvarūpalābho bhavet, -- ityāha
jitarāvo mahāyogī saṃkrāmetparadehagaḥ / tantraloka.5.99a
parāṃ ca vindati vyāptiṃ pratyahaṃ hyabhyaseta tam // 99 // tantraloka.5.99b
409

tāvadyāvadarāve sā rāvāllīyeta rāviṇī / tantraloka.5.100a
`jita' ākrānto vaśīkṛta uttarottaro rāvo yenāsāvevaṃvidho mahāyogī arthāduttarottaratyāgenordhvamūrdhvaṃ rāvaṃ saṃkrāmet yena `paradehago' yathāyathamutkṛṣṭotkṛṣṭarāvasvarūpaniṣṭhaḥ `parāṃ vyāptiṃ vindati' pāramārthikaṃ svarūpaṃ labhate ityarthaḥ / yaduktam
`nadate daśadhā sā tu divyānandapradāyikā /
cinīti prathamaḥ śabdaściñcinīti dvitīyakaḥ //
cīravākī tṛtīyastu śaṅkhaśabdaścaturthakaḥ /
tantrīghoṣaḥ pañcamaśca ṣaṣṭho vaṃśaravastathā //
saptamaḥ kāṃsyatālastu meghaśabdaravastathā /
navamo dāvanirghoṣo daśamo dundubhisvanaḥ //
nava śabdān parityajya daśamo mokṣadāyakaḥ /
anena vidhinā yena vyāhareddaśadhā ravam //'


paṃ.. 14 ka.. pu.. dāghanirghoṣa iti pāṭhaḥ /

410


iti / ataśca tāvadatra pratidinamabhyāsaḥ kāryo yāvat sā paravāgātmā vimarśaśaktistattadrāvarūpatayā prasphuraṇāt rāviṇī rāvādekamekaṃ rāvaṃ vilāpya vibhāgavigalanāt `arāve'.ahaṃparāmarśarūpe svātmani `līyeta' viśrāmyatītyarthaḥ // 99 //
evaṃ paratattvāntaḥpraveśaṃ nirṇīya tadānantaryoddaṣṭāni tatpathalakṣaṇānyapi lakṣayitumāha
atra bhāvanayā dehagatopāyaiḥ pare pathi // 100// tantraloka.5.100b
vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate / tantraloka.5.101a
tato.api vidyudāpātasadṛśe dehavarjite // 101 // tantraloka.5.101b
dhāmni kṣaṇaṃ samāveśādudbhavaḥ prasphuṭaṃ plutiḥ / tantraloka.5.102a
411

jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ // 102 // tantraloka.5.102b
svabalākramaṇāddehaśaithilyāt kampamāpnuyāt / tantraloka.5.103a
galite dehatādātmyaniścaye.antarmukhatvataḥ // 103 // tantraloka.5.103b
nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani / tantraloka.5.104a
atra samanantarokte upāyaviśeṣe yā `bhāvanā' abhyāsastayā tathoktavakṣyamāṇairuccārakaraṇādibhiḥ `dehagatairupāyaiḥ pare pathi' paratattvāntarveṣṭumicchorna tu tatra praviṣṭasya, tasya hi pūrṇataiva bhavediti bhāvaḥ, pūrṇatāyāḥ `sparśāt' aunmukhyamātrāt na tu tadāveśāt prathamam `ānandaḥ' camatkāraviśeṣaḥ prakarṣeṇa svātmaviṣayīkāreṇa `jāyate' anubhavapadavīmāsādayedityarthaḥ /
412

tata ānandādapyanantaraṃ `vidyudāpātasadṛśe' yathā vidyuti patitāyāṃ sarvaṃ svarūpatyāgena tanmayībhavati, evaṃ `dhāmni' pare tattve samāveśāt prasphuṭaṃ kṛtvā dehādāvātmagrahavigalanenādhastanadaśāviśleṣāt paradhāmādhirohātmaka `udbhavaḥ plutiḥ' ūrdhvaṃ gamanaṃ bhavedityarthaḥ / ata eva `dehavarjite' ityuktam / kṣaṇamiti, cirasya hi samāveśe pāripūrṇyameva bhavediti bhāvaḥ / evaṃ pāṃsūdakavadanekajanmābhyastasya saṃviddehaikyasya yā `hāniḥ' vibhāgena jñaptiḥ, tataḥ kṣaṇaṃ saṃvidātmanaḥ svasya yat `balam' ahantālakṣaṇaṃ vīryaṃ tasya `ākramaṇāt' ātmanyevābhimānodayāt anātmanyātmābhimānaḥ śithilībhavet, -- iti dehādīnāṃ bhaṅgurāyamāṇatvāt `kampamāpnuyāt' tatra dārḍhyaṃ jahyādityarthaḥ / evaṃ `purā' pūrvaṃ prathamaṃ dehasya saṃvidaikyābhiniveśe nivṛtte sati saṃvidaunmukhyamātrāt `nidrāyate' bāhyavṛttivyuparamāt
413

āntarasya ca kasyacidanubhavasya sphuṭamanudayāt nidrāyamāṇa āste ityarthaḥ / kiyatkālamevamāste ? ityāha `yāvanna rūḍhaḥ saṃvidātmani' iti / tatrāsya prarohe hi lakṣaṇāntaramudiyāditi bhāvaḥ // 103 //
tadāha
tataḥ satyapade rūḍho viśvātmatvena saṃvidam // 104 // tantraloka.5.104b
saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā / tantraloka.5.105a
`tato'.anantaraṃ parasaṃvidātmani `satyapade' prāptaprarohaḥ san nikhilasyāsya dehaghaṭādyātmano jagataḥ saṃvideva satattvaṃ na punastadatiriktaṃ nāmaitat kiṃcit, -- iti sākṣātkurvan `ghūrṇate' bhramati, calati spandadaśādhiśāyī bhavedityarthaḥ / etaddaśādhiśāyino hi yoginaḥ sadaiva sṛṣṭisaṃhārakāritvena
414

paraṃ pārameśvaryamudiyāt, -- ityuktaṃ `ghūrṇirmahāvyāptiryataḥ smṛtā' iti // 104 //
nanu
`daśāvasthāścinotyantaḥ śaktitejopavṛṃhitaḥ /
kampo bhramastathā ghūrṇiḥ plavanaṃ sthiratāpi ca //
citprakāśastathānando divyadṛṣṭiścamatkṛtiḥ /
avācyo daśamo bhāvaḥ śivatattve praveśanāt //
saṃsparśaḥ prāpyate yāvattāvanmukto bhavārṇavāt /'
ityādyuktyā paratattvāntarvivikṣorlakṣaṇāntarāṇyapi saṃbhavanti, -- iti yāvat tāni noditāni tāvatkathametāvataiva tadanupraveśo bhavet ? ityāśaṅkyāha
ātmanyanātmābhimatau satyāmeva hyanātmani // 105 // tantraloka.5.105b
ātmābhimāno dehādau bandho muktistu tallayaḥ / tantraloka.5.106a
415

iha khalu dvidhā bandha ātmanyanātmābhimāno.anātmanyātmābhimānaśca, -- iti tadeva cāṇavaṃ malamucyate / yadāhuḥ
`svātantryahānirbodhasya svātantryasyāpyabodhatā /
dvidhāṇavaṃ malamidaṃ svasvarūpāpahānitaḥ //' (ī.. pra.. 3/2/4)
iti / tadeva ca kārmamāyīyahetutvāt iyataḥ saṃsārasya mūlabhūtam / yaduktam
`malaḥ karma nimittaṃ tu naimittikamataḥ param /' (sva.. 3/176)
iti / ataśca `sa eṣa mūle nihitaḥ kuṭhāraḥ' itivat tatraiva yatitavyaṃ yenāśeṣabandhavyuparamo bhavediti bhāvaḥ / tadeveha prādhānyenoktam, ataśca mukhyayā vṛttyā sa eva bandhastallaya eva ca muktiriti saṃkṣepārthaḥ // 105 //
tallaśca kimakrameṇaiva bhavedutānyathā ? ityāśaṅkyāha


paṃ.. 11 ka.. kha.. ga.. sa eveti pāṭhaḥ /

416


ādāvanātmanyātmatve līne labdhe nijātmani // 106 // tantraloka.5.106b
ātmanyanātmatānāśe mahāvyāptiḥ pravartate / tantraloka.5.107a
prathamaṃ hi `anātmani' dehādāvātmābhimānasya vilaye sati ātmanyanātmatvābhimānasya nāśo bhavet yena saṃvillakṣaṇe svasminnevātmanyabhimānodaye sati mahāvyāptiḥ pravartate, paraṃ pārameśvaryamudiyādityarthaḥ // 106 //
evaṃ prathamaṃ viśiṣṭāpūrvasparśodayāt ānandamātrānubhavo na tu dvividhasyāpi bandhasya vyuparamaḥ / tadanu dehādāvātmābhimānavigalanena ātmanyevātmābhimāna udeti kiṃ tu kṣaṇamātraṃ punarapi vyutthānādau tādavasthyādanantaraṃ dehādāvātmābhimānasya sākṣādvilayaḥ, tadanu tatsaṃskārasyāpi yāvadante yathāyathamātmanyevātmābhimānasya prarohānmahatī vyāptiḥ pravartate, -- iti
417

pañcabhireva lakṣaṇaiḥ paryāptam, -- iti tānyevopāttāni na punaranyāni teṣāmatraivāntarbhāvāt // 106 //
yadabhiprāyeṇaivāgamo.api, -- ityāha
ānanda udbhavaḥ kampo nindrā ghūrṇiśca pañcakam // 107 // tantraloka.5.107b
ityuktamata eva śrīmālinīvijayottare / tantraloka.5.108a
yaduktaṃ tatra
`anayā śodhyamānasya śiṣyasyāsya mahāmatiḥ /
lakṣayeccihnasaṃghātamānandādikamādarāt //
ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcakam /' (mā.. vi.. 11/35)
iti // 107 //
nanu yoginaḥ samagralakṣaṇodaye mahāvyāptirbhavet, -- ityuktaṃ, yadā punarekaikameva lakṣaṇamudiyāt tadāsya kiṃ bhavet ? ityāśaṅkyāha
418

pradarśite.asminnānandaprabhṛtau pañcake yadā // 108 // tantraloka.5.108b
yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet / tantraloka.5.109a
yadā punarānandaprabhṛtau samanantarokte pañcake yogī `viśet' yugapattatpraveśavirodhāt ekaikameva lakṣaṇamanubhavet tadāsya haṭhāt svarasata eva tatra tatra niyate cakre trikoṇādāvīśatvaṃ bhavet, tattaccakrajayo jāyate ityarthaḥ // 108 //
nanu pūrṇatāsparśādevamanubhavodayaḥ, -- iti pūrṇe sarvasya bhāvāt kathaṃ naiyatyenaivaṃ bhavet ? ityāśaṅkyāha
yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit // 109 // tantraloka.5.109b
kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam / tantraloka.5.110a


paṃ.. 4 kha.. pu.. haṭhādbhavediti pāṭhaḥ /

419


tathaiva cakre kutrāpi praveśātko.api saṃbhavet // 110 // tantraloka.5.110b
yadvat sarvavyāpinā bodhena `ākrāntā' tadabhedamāpannāpi tanuḥ kvacideva kiṃcideva kartuṃ prabhavati cakṣuṣā rūpasyeva na tu gandhādeḥ, arthāt saṃnikṛṣṭa eva deśe na tu viprakṛṣṭe saṃvidam; evaṃ kutrāpi trikoṇādau pratiniyate cakre praveśāt ko.api ānandādirekaika evānubhavaviśeṣaḥ saṃbhavet na tu sarvaḥ, -- iti yuktamuktaṃ `tattaccakreśatvaṃ haṭhādvrajet' iti // 110 //
nanu kiṃ kasya cakram ? ityāśaṅkyāha
ānandacakraṃ vahnyaśri kanda udbhava ucyate / tantraloka.5.111a
kampo hṛttālu nidrā ca ghūrṇiḥ syādūrdhvakuṇḍalī // 111 // tantraloka.5.111b


paṃ.. 9 ka.. pu.. sarvata iti pāṭhaḥ /

420


`vahnyaśri' iti trikoṇaṃ yoginīvaktramityarthaḥ / `ūrdhvakuṇḍalī' iti dvādaśāntaḥ / eṣāṃ cābhedopacārāt sāmānādhikaraṇyena nirdeśaḥ // 111 //
nanveṣāmevaṃ pratiniyame kiṃ pramāṇam ? ityāśaṅkyāha
etacca sphuṭamevoktaṃ śrīmantraiśirase mate / tantraloka.5.112a
tatra caitat ṣaṣṭhasaptamayorevānantaprameyapuraḥsarīkāreṇa bahunā granthena kaṭākṣitam, -- iti granthavistarabhayāt na saṃvāditam, -- iti tata evāvadhāryam //
tadevamiyatopāyajātena samāsādanīyasya parasya tattvasya naimittikaṃ vyapadeśāntaramapyasti, -- ityāha
evaṃ pradarśitoccāraviśrāntihṛdayaṃ param // 112 // tantraloka.5.112b
421

yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat / tantraloka.5.113a
`evam' uktena prakāreṇa pradarśitā yeyamuccārādīnāṃ viśrāntiḥ, tasyā yat `paraṃ hṛdayaṃ' yoginīhṛdayādiśabdavyapadeśyamahaṃparāmarśamayaṃ saṃvitspandātmakaṃ prakṛṣṭaṃ satattvaṃ tannaraśaktiśivāvibhāgavattvādavyaktaliṅgamucyate, ityarthaḥ // 112 //
nanvevaṃ vyapadeśasya kiṃ nimittam ? ityāśaṅkyāha
atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate // 113 // tantraloka.5.113b
idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ / tantraloka.5.114a
caśabdo bhinnakramo hetau / yato`.atra' ahaṃparāmarśamaye parasmin hṛdaye naraśaktiśivātmakam `idaṃ viśvaṃ līnam' avibhāgenāvasthitam, --
422

iti yāvat / na caitajjatukāṣṭhavat api tu kṣīranīravadityuktam `atrāntaḥsthaṃ ca gamyate' iti, aikātmyamāpannaṃ sat pratīyate ityarthaḥ / idameva hi tannirūpitasvarūpāyāḥ parasyāḥ saṃvido lakṣaṇaṃ yat tata eva viśvamudeti tatraiva ca vilīyate iti / yaduktam
`liṅgaśabdena vidvāṃsaḥ sṛṣṭisaṃhārakāraṇam /
layādāgamanāccāhurbhāvanāṃ padamavyayam //'
iti // 113 //
nanviha trividhaṃ liṅgamuktaṃ vyaktaṃ vyaktāvyaktamavyaktaṃ ca, -- iti, tatrāvyaktaṃ paraiva saṃvit -- ityuktam / anyaddvayaṃ punaḥ kiṃ tasyā eva sphāro na vā ? ityāśaṅkyāha
dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ // 114 // tantraloka.5.114b
ahantācchāditonmeṣibhāvedaṃbhāvayuk sa ca / tantraloka.5.115a
423

vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam // 115 // tantraloka.5.115b
naraśaktisamunmeṣi śivarūpādvibheditam / tantraloka.5.116a
`dehagādhvasamunmeṣe' dehādāvātmābhimāne satyapi yaḥ punaraparimlānaḥ paratattvāntaḥsamāveśaḥ tadidaṃ vyaktāvyaktaṃ liṅgam, -- iti saṃbandhaḥ / nanu yadyevaṃ tadavyaktādasya ko viśeṣa ? ityāśaṅkyāha, -- ahantetyādi / ahantācchādita `unmeṣiṣu' bahirullasatsu bhāveṣu yo.asau `idaṃbhāva' idantā tena yujyate, idamahamiti-pratītirūpa ityarthaḥ / ata evāsya vidyādaśāvadahantedantayoḥ sāmānādhikaraṇyāt vyaktāvyaktatvam, ata eva śuddhāhaṃparāmarśarūpatvābhāvāt śivarūpādvibheditaṃ sat naraśaktibhyāṃ samunmeṣaṇaśīlaṃ, naraśaktirūpamiti yāvat / evamapi parāparaṃ śaktipradhānamityarthaḥ / narapradhānaṃ hi vyaktaṃ
424

liṅgaṃ bhaviṣyatītyāśayaḥ / ata eva mantravīryam / etaddaśāmadhiśayāno hi mantraḥ svocitaphaladānasāmarthyabhāgbhavatīti bhāvaḥ / yaduktam
`na puṃsi na pare tattve śaktau mantraṃ niyojayet /
puṃstattve jaḍatāmeti pare tattve tu niṣphalaḥ //
śaktau mantro niyuktastu sarvakarmaphalapradaḥ /'
iti // 115 //
na kevalaṃ vyaktāvyaktameva liṅgamasyāḥ sphāro yāvat vyaktamapi, -- ityāha
yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat // 116 // tantraloka.5.116b
viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam tantraloka.5.117a
yannāma guṇīkṛtaparādvayarūpāhantāparāmarśam, ata eva `vibhedavat' bahīrūpatayā sphurat viśeṣaspandarūpam, -- iti vimarśanaṃ tadvyaktaṃ liṅgamucyata ityarthaḥ / evamapi cidātmakam, anyathā hi etanna kiṃcidbhavediti bhāvaḥ // 116 //
425

na kevalameṣāṃ svarūpata eva bhedo yāvat phalato.api, -- ityāha
vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca / tantraloka.5.117a
avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā // 117 // tantraloka.5.117b
yaduktam
`pratimāpūjanādbhuktirmuktirliṅgārcanāt sadā /
mukhaliṅgārcanātpuṃsāṃ bhuktimuktī prasiddhyataḥ //'
iti / `balamādyaṃ parasya' iti avyaktaṃ vyaktāvyaktasya tadvyaktasya / nanu yadyevaṃ tadetadbhittibhūte sarvasarvātmake.anuttare dhāmni punaḥ kā vārtā ? ityāśaṅkyāha `nānuttare tviyaṃ carcā' iti / tatra hi pāripūrṇyena nairākāṅkṣyotpādāt ko nāma siddhyādipravibhāgaḥ, -- iti bhāvaḥ // 117 //
nanvādyameva parasya viśrāntisthānaṃ na tu viparyayaḥ, -- ityatra kiṃ nibandhanam ? ityāśaṅkyāha
426

ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ / tantraloka.5.118a
vyaktāvyaktaṃ tasmādgalite tasmiṃstadavyaktam // 118 // tantraloka.5.118b
yannāma samanantaroktasvarūpaṃ narapradhānatvāt ātmākhyamidaṃvimarśāspadaṃ vyaktaṃ liṅgaṃ tatra ātmākhye liṅge `yadidaṃ tadahameva' ityevaṃrūpatayā viśvaṃ vilāpayato yogino.ahantedantayoḥ sāmānādhikaraṇyena sphuraṇāt vyaktāvyaktaṃ liṅgaṃ, tasmādvyaktāvyaktādapi liṅgāt tasmin viśvasmin `galite'.ahaṃparāmarśaśeṣatāmāpanne tadavyaktaṃ liṅgaṃ bhavedityarthaḥ // 118 //
nanvanena kimuktam ? ityāśaṅkyāha
tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye / tantraloka.5.119a
avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā // 119 // tantraloka.5.119b
427

ittham `etat' narapradhānaṃ vyaktamātmaliṅgam arthāt naraśaktipradhāne vyaktāvyakte liṅge viśrāntimāsādya, śivaprādhānye.api garbhīkṛtāvāntararūpatvāt naraśaktiśivātmani, ata eva `parame' liṅgāntaravailakṣaṇyādutkarṣabhāji avyakte liṅge `viśrāmyati' tattādātmyena prasphuratītyarthaḥ/ nanu yathā vyaktādiliṅgadvayamavyakte viśrāmyati tathaiva tadapyanuttare dhāmni, -- iti kasmānnoktam ? ityāśaṅkyāha `nānuttaradhāmagā tviyaṃ carcā' -- iti / taddhi anuttarameva dhāmāvyaktādiliṅgatrayātmanā prasphurati, -- iti sadaiva tatra tadviśrāntamanyathā hyasya bhavanameva na syāt // 119 //
ata evāha
ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ / tantraloka.5.120a


paṃ.. 12 kha.. pu.. bhāvanamiti pāṭhaḥ /

428


iha khalu `ekasya' pradhānasyānuttarātmano yoginīhṛdayādiśabdavyapadeśyasya `spandanasyaiṣā' vyaktādiliṅgātmikā trividhena bhedena `vyavasthitiḥ' parisphuraṇaṃ na tu tadatiriktametat kiṃcidityarthaḥ //
ataśca vyaktādiliṅgaparihāreṇātraiva viśrāntiḥ kāryā, -- ityāha
atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ // 120 // tantraloka.5.120b
yaduktam
`mṛcchailadhāturatnādibhavaṃ liṅgaṃ na pūjayet /
yajedādhyātmikaṃ liṅgaṃ yatra līnaṃ carācaram //
bahirliṅgasya liṅgatvamanenādhiṣṭhitaṃ yataḥ /' (mā.. vi.. 18/42)
iti // 120 //
nanvatra viśrāntyā kiṃ syāt ? ityāśaṅkyāha


paṃ.. 3 kha.. pu.. liṅgādyātmiketi pāṭhaḥ /

429


yoginīhṛdayaṃ liṅgamidamānandasundaram / tantraloka.5.121a
bījayonisamāpattyā sūte kāmapi saṃvidam // 121 // tantraloka.5.121b
idaṃ spandanātma yoginīhṛdayābhidheyamānandamayaṃ liṅgaṃ bījayonyātmakaśivaśaktyaikātmyena `kāmapi saṃvidaṃ sūte' parasaṃvidāveśamāviṣkuryādityarthaḥ/ atha ca caryākrameṇāpyevaṃ parasaṃvidanupraveśo bhavedityapi kaṭākṣitam / yaduktam
`trikoṇamaṇḍalaṃ pūjyaṃ śaktitrayasamanvitam /
tanmadhye cetanaṃ cintyaṃ liṅgaṃ vai paścimāmukham //'
iti / tathā
`ānandasyandi yadgītaṃ sarvaprasavakāraṇam /
upasthākhyeyametattu sauṣumnaṃ rūpamucyate //'
iti //121 //


paṃ.. 9 kha.. pu.. saṃvidāveśa iti pāṭhaḥ /

430


nanvatraiva viśrāntyā kathamevaṃ syāt ? ityāśaṅkyāha
atra prayāsavirahātsarvo.asau devatāgaṇaḥ / tantraloka.5.122a
ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ // 122 // tantraloka.5.122b
yaduktam
`trikoṇe devatāḥ sarvā brahmaviṣṇumaheśvarāḥ /'
iti / / 122 //
na kevalamatra sarva eva devatāgaṇa āste yāvat pārameśvarī śaktirapi, -- ityāha
atra bhairavanāthasya sasaṃkocavikāsikā / tantraloka.5.123a
bhāsate durghaṭā śaktirasaṃkocavikāsinaḥ // 123 // tantraloka.5.123b


paṃ.. 13 ka.. kha.. ga.. svasaṃkoceti pāṭhaḥ /

431


atrānandapūrṇe dhāmni `asaṃkocavikāsino' nistaraṅgajaladhiprakhyasya pūrṇasya prakāśasya `sasaṃkocavikāsikā' sadaiva sṛṣṭisaṃhāramayī, ata eva durghaṭakāriṇī svātantryākhyā śaktiḥ `bhāsate svātmaikātmyena prathate, yanmāhātmyādiyān viśvasphāraḥ sadaiva sṛṣṭisaṃhāradaśādhiśāyitāmetītyarthaḥ // 123 //
tadāha
etalliṅgasamāpattivisargānandadhārayā / tantraloka.5.124a
siktaṃ tadeva sadviśvaṃ śaśvannavanavāyate // 124 // tantraloka.5.124b
etasminnanuttaradhāmātmani samanantarokte `liṅge samāpattiḥ' aikātmyaṃ yasyaivaṃvidho yo `visargaḥ' svātantryākhyā kaulikī śaktistasya yā `ānandadhārā'
432

`visargagatā ca saivāsyā yadānandodayakramāt /
spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ //' (taṃ.. 3/144)
ityādyuktyānandodayakrameṇocchalattā tayā `siktaṃ' bahirucchūnatāmāpāditaṃ sat tatkālameva śaśvadviśvaṃ `navanavāyate' sadaiva sṛṣṭisaṃhārapātratāmāsādayatītyarthaḥ / atha ca caryākrameṇa etayorvajrapadmādiśabdavyapadeśyayorliṅgayoḥ `samāpattyā' saṃbhogena visargarūpā yeyamānandadhārā tayā `siktaṃ' dattabījaṃ sat strīpumādyātma viśvamanavaratamutpadyata ityarthaḥ // 124 //
nanu bhedaprāṇavikalpasaṃskārādhāyitvādbuddhidhyānādīnāṃ spaṣṭamevāṇavopāyatvam, -- iti yuktamatra tadabhidhānaṃ, paratattvāntaḥpraveśalakṣaṇaḥ punarayamupāyo nirvikalpasvarūpatvānna tathā, -- iti kathamasyātrābhidhānam ? ityāśaṅkyāha


paṃ.. 12 ka.. pu.. buddhyādīnāmiti pāṭhaḥ /

433


anuttare.abhyupāyo.atra tādrūpyādeva varṇitaḥ / tantraloka.5.125a
jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate // 125 // tantraloka.5.125b
`atra' āṇavopāyaprakāśanapare.apyāhnike sākṣādanuttaranimittaṃ paratattvāntaḥpraveśātmāyam `abhyupāyastādrūpyāt' anuttarābhyupāyarūpatvādevoktaḥ / atra dṛṣṭāntaḥ, yathā tattadarthaprakāśanāya parimitaprakāśeṣu dīpādiṣu satsvapi mahāprakāśasya gharmāṃśoravasthāne na kaściddoṣaḥ, evamatrāpīti tātparyārthaḥ // 125 //
nanvevaṃ trayāṇāmapyāṇavādīnāmupāyānāṃ sāṃkaryeṇaivopadeśaḥ kāryaḥ, -- iti kiṃ pṛthak pṛthagāhnikaparikalpanena ? ityāśaṅkyāha
artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam / tantraloka.5.126a
434

anāviśanto.api nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ // 126 // tantraloka.5.126b
`artheṣu' nīlādiṣu `tadbhogavidhau' nīlādibuddhau `tadutthe' nīlādikṛte duḥkhe sukhe vetyevamarthakriyāparyantaṃ prāptapratiṣṭhāne bāhye.arthajāte `nimagnacittāḥ' tattaddhānādānādi kurvāṇā api tatra `galitābhiśaṅkamanāviśantaḥ' svapnārthavadasadevedamiti niḥsaṃdehaṃ tadvaivaśyamabhajamānā yogino vṛttikṣayasaukhyamantarjānanti
`antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute /'
ityādyuktayuktyā bahistattadadvyavahāraparatve.api svātmamātraviśrāntyā paraṃ camatkārātiśayamanubhavantītyarthaḥ / ataśca bhedamayatve.apyabhedarūpatvamasya, -- ityāmukhe bhedasyāvasthānādihaitadabhidhānam, -- iti na kaściddoṣaḥ / etadeva hi


paṃ.. 13 ka.. pu.. abhedamayatvamasyeti pāṭhaḥ /

435


yoginaḥ paraṃ visphūrjitaṃ yadbhedamayatve.apyabhedarūpatayāvasthānamiti // 126 //
tadāha
satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge.api ca / tantraloka.5.127a
satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavastattattvamācīyatām // 127 // tantraloka.5.127b
iha khalu citsvabhāvatvādarkādiprakāśavilakṣaṇe parapramātṛrūpe pūrṇe ātmanyeva sati svātmasākṣātkārāvasare cidekarūpatvādavibhāgatayā tathā `tasmai' nirūpitasvarūpāyātmane


paṃ.. 4 kha.. pu.. satye svātmani ityayaṃ pāṭhaḥ pāṭhāntaratvenopanyastaḥ /

436


saṃkucattāvabhāsanena niyatajñatvakartṛtvalakṣaṇām `upakriyāṃ' kurvati `svānte'.antaḥkaraṇavarge sati buddhipramātṛdaśāyāmāsūtritavibhāgatayā tathā `tasya' svāntasya yo.asau `pracāra' itthamahamidaṃ vedmītyādyātma prakṛṣṭaṃ caraṇaṃ `tadvivaśe' tadāyatte ityarthaḥ / yannāma na hi buddhyādāvupārūḍhaṃ tatra bāhyendriyāṇi kiṃ vidadhyurityabhiprāyaḥ / evaṃrūpe cakṣurādīndriyakalāpe sati dehādipramātṛdaśāyāṃ vibhaktatayā vidyamāneṣu sukhādiṣu iṣṭāniṣṭarūpeṣvartheṣu, -- ityevamabhedabhedābhedabhedātmani kakṣyātraye.api sphuṭataraṃ kṛtvā `bhedavandhyodayaṃ' nirviśeṣaṃ yadyogī tiṣṭhati tadeva nāma bhairavamudrānupraveśātma `tattvaṃ' pāramārthikaṃ rūpamācīyatāṃ, grāhyagrāhakādyātmakabāhyakṣobhamayatve.api tadāsaṅgamapahāya svātmamātraniṣṭha evāvatiṣṭhetetyarthaḥ / ata eva bāhyākāṅkṣāsaṃkṣayāt


paṃ.. 2 kha.. pu.. upaskriyāmiti pāṭhaḥ /

437


sadaiva prakṣīṇanikhilendriyavṛttitayā `pūrṇaraśmivibhava' ityuktam / yadgītam
`bāhyasparśeṣvasaktātmā vindatyātmani yatsukham /
sa brahmayogayuktātmā sukhamavyayamaśnute //' (gī.. 5/21)
iti // 127 //
evametadupasaṃhṛtya tadānantaryeṇoddiṣṭasya karaṇasya pravivecanaṃ pratijānīte
ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate / tantraloka.5.128a
uccāra eva hi prāṇacidātmanā prathamaṃ dvividhaḥ / tatra cidātmāpi citprādhānyena vimarśaprādhānyena ca bhavan dvidhā bhavati, -- iti sa eva trividhaḥ / tat paratattvāntaḥpraveśātmano.apyupāyasya tadbhedatvāduccārātmakatvameva, -- iti yuktamupasaṃhṛtam `uccāravidhiḥ prokta' iti //


paṃ.. 7 ka.. pu.. prativecanamiti pāṭhaḥ /

438


tacca karaṇaṃ na svopajñamevāsmābhiḥ kriyate, -- ityāha
taccetthaṃ triśiraḥśāstre parameśena bhāṣitam // 128 // tantraloka.5.128b
grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ / tantraloka.5.129a
karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam // 129 // tantraloka.5.129b
tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā / tantraloka.5.130a
`cit' saṃvittiḥ `niveśanaṃ' saṃniveśaḥ / iha grāhyādibhiḥ saptabhiḥ prakārairbhinnaṃ karaṇaṃ nāma bodhapūrvakamabhyāsaṃ prāhuḥ, bodhyanyagbhāvena svātmaikatānatāmāpannaṃ bodhameva kathitavanta ityarthaḥ / taddhi karaṇaṃ
439

`so.ahaṃ mamāyaṃ vibhava ityevaṃ parijānataḥ /
viśvātmano vikalpānāṃ prasare.api maheśatā //' (ī.. pra.. 4/3/12)
ityādyuktanītyā vyāptipūrvaṃ viśvasyākṣepe `svapratiṣṭhatā' svātmanyeva viśrāntirityarthaḥ / yaduktaṃ tatra
`grāhyaṃ ca grāhakaṃ caiva saṃvittiṃ ca tṛtīyikām /
saṃniveśaṃ tathā vyāptimākṣepaṃ tyāgameva ca //
karaṇaṃ saptadhā khyātamabhyāsaṃ bodhapūrvakam /
tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā //'
iti / grāhyādīnāṃ ca tatraiva
`grāhyasvarūpavijñānaṃ dravyatve yadvyavasthitam /
vyaktiniṣṭhaṃ tu mantavyaṃ grāhakaṃ tu sphuṭārthakam //
grāhayeccitsvarūpaṃ tu vyaktāvyaktavicārakam /
pratyakṣādipramāṇaiśca grahītā golakasthitiḥ //
golakaṃ dvāramityuktaṃ manasā bāhyatāṃ tataḥ /
na jahāti na gṛhṇāti grahītā grāhakaḥ smṛtaḥ /
lakṣyalakṣasamāyogāt pratijñāvastuyogataḥ /


paṃ.. 4 ka.. pu.. pūrvakamiti pāṭhaḥ /
paṃ.. 16 ka.. pu.. bāhyato.antata iti pāṭhaḥ /

440


ubhayornānyaviśleṣaṃ yathaivānubhavaṃ smṛtam //
vicāryamāṇaṃ yatkiṃcitsvarūpavibhavātmakam /
saṃniveśaṃ tu tajjñeyaṃ tadvyāptirabhidhīyate //
svarūpasthitibhāvasya ekadeśagatasya ca /
ghoṇārciḥpravikāsaṃ tu sthānātsthānapadakramāt //
jñāyate vastubodhajñastriprakāreṇa vastuni /
vyāptistu kathitā sā tu sarvajñā sarvagā parā //
anubhūya svarūpaṃ tu nivṛttiṃ naiva gacchati /
jñānabhedapadaprāptyā atyākṣepagamātmanaḥ //
svarūpaṃ cintyamāno.api grāhyaprākāradharmadhīḥ /
tyajetpūrvapadādbhedāt tyāgaṃ tu parikīrtitam //
padasthastyāgabhāgī ca saṃvṛtātmaparasya ca /
ākṣepaṃ taṃ vijānīyātsarvatrāvasthitaṃ priye //'
ityādinā svarūpamuktam // 129 //
nanvihaitannirbhajya kasmānnoktaṃ kimāgamapāṭhamātreṇa ? ityāśaṅkyāha
guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam // 130 // tantraloka.5.130b


paṃ.. 8 ka.. pu.. nirvṛttimiti pāṭhaḥ /
paṃ.. 9 kha.. pu.. jñānābhedeti pāṭhaḥ /

441


tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate / tantraloka.5.131a
iha yadyapyanubhavaikagocaratvāt karaṇasvarūpaṃ gurumukhādeva sphuṭamavagantavyaṃ tathāpyāgamārtho mā vicchedītyetadagre `varṇayiṣyate' antarāntarā purastāccarcayiṣyate ityarthaḥ / tathāhi
`arthasya pratipattiryā grāhyagrāhakarūpiṇī /
sā eva mantraśaktistu vitatā mantrasaṃtatau //' (taṃ.. 16/256)
ityādinā ṣoḍaśāhnike grāhyagrāhakayoḥ /
`yattu sarvāvibhāgātma svatantraṃ bodhasundaram /
saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham //' (taṃ.. 11/21)
ityādinaikādaśāhnike saṃvitteḥ /
`iha kila dṛkkarmecchāḥ śiva uktāstāstu vedyakhaṇḍalake /' (taṃ.. 15/338)
ityādinā pañcadaśāhnike vyāpteḥ /
442

`evaṃ trividhavisargāveśasamāpattidhāmni ya udeti /
saṃvinparāmarśātmā dhvanistadeva mantravīryaṃ syāt //' (taṃ.. 29 /140)
ityādinā
`yatra sarve layaṃ yānti dahyante tattvasaṃcayāḥ /
tāṃ citiṃ paśya kāyasthāṃ kālānalasamaprabhām //' (taṃ.. 25/172)
ityādinā caikānnatriṃśāhnike tyāgasyākṣepasya ca tattanmudrāsvarūpanirūpaṇadvāreṇa dvātriṃśāhnike saṃniveśasya svarūpaṃ vakṣyati, -- iti tata evaitatsatattvaṃ svayamevāvadhāraṇīyam / evaṃ ca vyāvarṇane.asyāyamabhiprāyo yadekapraghaṭṭakenaiva rahasyārthopadeśo na nyāya iti / yaduktamanenaivānyatra
`nātirahasyamekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ /'
iti / tadasmākamapi evaṃ-vyākhyāne śrīmadabhinavaguptapādā eva pramāṇam, -- iti nātra vidvadbhirasmabhyamasūyitavyam // 130 //


paṃ.. 2 ka.. pu.. parāmarśeti, tathā tadeveheti pāṭhaḥ /

443


evaṃ karaṇasvarūpamuṭṭaṅkya tadanantaroddiṣṭaṃ varṇatattvaṃ vaktumupakramate
ukto ya eṣa uccārastatra yo.asau sphuran sthitaḥ // 131 // tantraloka.5.131b
avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate / tantraloka.5.132a
ya eṣa prāṇātmā prāguccāra uktastatra sphuran sthitaḥ
`nāsyoccārayitā kaścitpratihantā na vidyate /
svayamuccarate devaḥ prāṇināmurasi sthitaḥ //' (svaṃ.. 7/57)
ityādyuktyā svarasata evoccaran / tathā
`eko nādātmako varṇaḥ sarvavarṇāvibhāgavān /
so.anastamitarūpatvādanāhata ihoditaḥ //' (ta.. 6/216)
ityādivakṣyamāṇayuktyā sarvavarṇāvibhāgasvabhāvatvādavyaktaprāyo yoasāvanāhatarūpo nādaḥ sa varṇotpattinimittatvādvarṇa ucyate varṇaśabdābhidheyo bhavedityarthaḥ // 131 //
444

nanvevaṃvidho.ayaṃ varṇaḥ kutropalabhyate ? ityāśaṅkyāha
sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ // 132 // tantraloka.5.132b
tasya ca sṛṣṭibījaṃ saṃhārabījaṃ ceti bījadvayaṃ `mukhyaṃ vapuḥ' pradhānamabhivyaktisthānamityarthaḥ // 132 //
nanvevamasya parijñānena kiṃ syāt ? ityāśaṅkyāha
tadabhyāsavaśādyāti kramādyogī cidātmatām / tantraloka.5.133a
tacchabdena sṛṣṭibījādāvabhivyajyamāno nādaḥ parāmṛṣṭaḥ //
tadevopapādayati
tathā hyanacke sācke vā kādau sānte punaḥpunaḥ // 133 // tantraloka.5.133b
445

smṛte proccārite vāpi sā sā saṃvitprasūyate / tantraloka.5.134a
iha hi
`...... dvijamādyamajīvakam /' (mā.. vi.. 17/29)
ityādyukteḥ `anacke' svararahite
`vāmajaṅghānvito jīvaḥ ...... /' (mā.. vi.. 3/54)
ityādyuktyā `sācke' svarasahite ca kakārādisakārānte varṇakalāpe punaḥpunaruccārite smṛte.api vā sā sā marmanikṛntanāpyāyanādirūpā parasparavilakṣaṇā `saṃvit' anubhavo jāyate/ tena sṛṣṭibījādāvabhivyajyamānaṃ nādaṃ paunaḥpunyenoccārayan smaran vāpi yogī cidaikātmyamanubhavet, -- iti yuktamuktaṃ `tadabhyāsavaśādyāti kramādyogī cidātmatām' iti // 133 //
na kevalaṃ vācyārthāvyatirekiṇo lokottarā māntrā varṇā evaṃ yāvallaukikā api, -- ityāha
446

bāhyārthasamayāpekṣā ghaṭādyā dhvanayo.api ye // 134 // tantraloka.5.134b
te.apyarthabhāvanāṃ kuryurmanorājyavadātmani / tantraloka.5.135a
vastuvṛttenāsaṃbhāvinaṃ bāhyaṃ pṛthubudhnodarādirūpam `artham' uttamavṛddhādinā kalpitamidamasyābhidheyamityevamātmakaṃ `samayaṃ' cāpekṣamāṇā api ye ghaṭādyāḥ śabdāste svavācyārthavārtāmātrānabhijñā api ātmanyarthāduccāritāḥ smṛtā vā pṛthubudhnodarāderarthasya `bhāvanāṃ' sākṣātkāraṃ manorājyavaditi, yathā svotprekṣāvikalpādau kāntādiśabdāḥ kāmaśokādinā bhāvyamānāstatrāsaṃnihitasyāpi kāntāderarthasya kuryuḥ, evaṃ saṃbhāvyate ityarthaḥ / evaṃ samayādinirapekṣāṇāṃ saṃvidaikātmyena vartamānānāṃ māntrāṇāṃ varṇānāṃ punarevaṃsaṃbhāvane kā nāma śaṅkā bhavediti bhāvaḥ // 134 //
447

āgamo.apyevamityarthadvāreṇāha
taduktaṃ parameśena bhairavo vyāpako.akhile // 135 // tantraloka.5.135b
iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ / tantraloka.5.136a
`bhairava' iti niruktadṛṣṭyā sarvaṃ bhriyāddhārayati puṣṇāti racayati antarbahirvā karoti sṛṣṭisthitisaṃhārakṛt akhile vyāpakaḥ sakalajagatkroḍīkāreṇa bharitatvāt pūrṇa, -- ityevamātmavyāptigarbhīkāreṇa bhairavaśabdasya paunaḥpunyena `uccāraṇāt' madhyadhāmni hṛdayāt dvādaśāntaṃ yāvatparāmarśanācchivo bhavet, bhairavaikātmyamanubhavedityarthaḥ / uktamiti śrīvijñānabhairave / yaduktaṃ tatra
`bhriyātsarvaṃ racayati sarvado vyāpako.akhile /
iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ //' (vi.. bhai.. 113 ślo..)
iti // 135 //


paṃ.. 14 ka.. pu.. sarvaṃ ravayatīti pāṭhaḥ /

448


nanu yadi nāmaivamuccāraṇādbhavet tadastu, smaraṇāt punaretat katham ? ityāśaṅkyāha
śrīmattraiśirase.apyuktaṃ mantroddhārasya pūrvataḥ // 136 // tantraloka.5.136b
mantroddhārasya pūrvata iti,
`adhunā śrotumicchāmi mantroddhārasya lakṣaṇam /'
iti bhagavatyā praśne kṛte hi tatsamādhānamārabhamāṇena bhagavataitatsmaraṇasvarūpaṃ prathamataramevoktamityarthaḥ / etadeva hi vicāryamāṇaṃ mantrāṇāṃ paraṃ vīryamiti bhāvaḥ / yaduktamanenaiva sūtravimarśinyām
`tata eva sakalasiddhivitaraṇacaturacintāmaṇiprakhyamāgamikāḥ smaraṇameva mantrādiprāṇitaṃ manyate /' (ī.. pra.. vi.. 1/4/1)
iti // 136 //
tadeva paṭhati
449

smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ / tantraloka.5.137a
mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam // 137 // tantraloka.5.137b
iha anubhavapratyabhijñādipratyayāntaravailakṣaṇyenojjṛmbhamāṇaṃ `sa' iti pratyavamarśanātmakamanubhūtārthaprakāśāsaṃpramoṣaṇarūpaṃ `smaraṇaṃ smṛtiḥ' tadrūpā pārameśvarī śaktirityarthaḥ / tacca vācyavācakātmakeṣu sphuratsu bhāveṣu `pūrvam' upāditsādipūrvakoṭāvavaśyabhāvi, anyathā hi
`smaraṇādabhilāṣeṇa (pena) vyavahāraḥ pravartate /'
ityādinītyā tanmūlaḥ samagra eva vyavahāra utsīdet / pūrvamanubhūtoartha idānīṃ nāstīti nirviṣayatvāt smṛtireva nollaset; astitve vā tasyānubhava eva bhavet, -- iti kathaṃ tanmūlo.ayaṃ vyavahāraḥ siddhyedityāśaṅkyoktaṃ `vastuto mantrasvarūpam'


paṃ.. 13 ka.. pu.. anubhūte.artha iti pāṭhaḥ /

450


iti / taddhi smaraṇaṃ vastuvṛttena mantrayati svābhedena viśvaṃ parāmṛśati, -- iti `mantraḥ' paraḥ pramātā tasya svarūpaṃ tadekaviśrāntamityarthaḥ / nanvevamapi kiṃ syāt ? ityāśaṅkyāha `tadbhāvyasvarūpāpattiyojakam' iti / yatastatparapramātrātma mantrasvarūpaṃ `bhāvyasya' anubhavanīyasya ghaṭāderarthasya `svarūpāpattiḥ' svātmasātkārastatra yojayati, tathātvena vyavasthāpayatītyarthaḥ / yadi nāma hi tadavibhāgena nikhilamidamanubhūtaṃ vastu na saṃbhavet tat smaraṇameva na bhavediti bhāvaḥ / yaduktam
`sarve.anubhūtā yadi nāntararthāstvadātmasātkārasurakṣitāḥ syuḥ /
vijñātavastvapratimoṣarūpā kācit smṛtirnāma na saṃbhavettat //'
iti // 137 //
tāmeva viśinaṣṭi
451

smṛtiḥ svarūpajanikā sarvabhāveṣu rañjikā / tantraloka.5.138a
anekākārarūpeṇa sarvatrāvasthitena tu // 138 // tantraloka.5.138b
svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ / tantraloka.5.139a
vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā // 139 // tantraloka.5.139b
yataḥ sā smṛtiḥ `vyaktiḥ' arthaprakaṭanātmā prācyo.anubhavaḥ `tanniṣṭhā' tadabhedamāpannā satī svasyedānīntanakālāvacchinnasya rūpasya `janikā' smaryamāṇārthāvabhāsiketyarthaḥ / prācyasyaiva hyanubhavasyedānīntanakālāvacchedena punarunmeṣo nāma smaraṇam, ata eva pūrvāparobhayakālāvalambanenaucityopanataḥ `sa' iti parāmarśo.asya paramārthaḥ / nanvevamapi smṛtervikalpaviśeṣatvāt


paṃ.. 15 kha.. ga.. pu.. lambanaucityeti pāṭhaḥ /

452


nirviṣayatvena kathamarthāvabhāsakatvamityuktaṃ `sarvabhāveṣu rañjikā' iti `anekākārarūpeṇa sarvatrāvasthitena tu' iti / sā hi `sarvatra' sarveṣu pūrvāvabhāteṣu ghaṭādiṣu bhāveṣvarthitādivaśādghaṭakāñcanadravyatvādyātmakena `anekenaivākāreṇa' kadācidapi svālakṣaṇyāt svasvarūpa evāvasthitena ghaṭābhāsamātrādyātmanā `rañjikā' svakāle sphuṭamevāvabhāsiketyarthaḥ / yaduktam
`bhāsayecca svakāle.arthānpūrvābhāsitamāmṛśan /
svalakṣaṇaṃ ghaṭābhāsamātreṇāthākhilātmanā //' (ī.. pra.. 1/4/2)
iti / evaṃ prācyasyānubhavasya smṛtyabhedenaivāvabhāsāt smṛtyanubhavayoraikyaṃ siddham, -- iti sā smṛtireva svātmanaḥ saṃprāptiḥ, pāramārthikī ca saṃvittirityuktaṃ `svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ' iti / yaduktam
453

`na ca yuktaṃ smṛterbhede smaryamāṇasya bhāsanam /
tenaikyaṃ bhinnakālānāṃ saṃvidāṃ veditaiṣa saḥ //' (ī.. pra.. 1/4/3)
iti / ata eva ca
`sā sphurattā mahāsattā deśakālāviśeṣiṇī /
saiṣā sāratayā proktā hṛdayaṃ parameṣṭhinaḥ //' (ī.. pra.. 1/5/14)
ityādinā nirūpitasvarūpā parākṛttrimāhantāparāmarśātmikā māntrī vīryabhūmiriyam, atraivāvadhātavyamityuktaṃ `viddhi sattā sā kīrtitā parā' iti / viddhītyatra vākyārthasya karmatvam // 139 //
tadevaṃ laukikānāṃ ghaṭādīnāṃ śabdānāmevamuccāraṇāt smaraṇādvā yatra saṃvidaikātmyāvāptāvupāyatvaṃ tatra sṛṣṭibījādīnāṃ kā vārtā ? ityāha
kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ / tantraloka.5.140a
454

saṃvidaṃ spandayantyete neyuḥ saṃvidupāyatām // 140 // tantraloka.5.140b
ete saṃvidupāyatāṃ neyuriti kākvā vyākhyeyam // 140 //
nanu samayānapekṣameva kathamevamete kurvanti ? ityāśaṅkyāha
vācyābhāvādudāsīnasaṃvitspandātsvadhāmataḥ / tantraloka.5.141a
prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā // 141 // tantraloka.5.141b
saṃvidaikātmyena sphuraṇāt vyatiriktasya vācyasyābhāvāt, tathā `udāsīnaḥ' svātmamātraviśrānterabahirmukho yo.asau saṃvitspandastadrūpāt `svadhāmataḥ' svasphārāt, tathā pramāṇātmanaḥ `prāṇasyollāsāt' prameyonmukhaṃ prasaraṇāt, tathā `nirodhāt' antarmukharūpe viśramāt


paṃ.. 16 kha.. ga.. mu.. mukhaevarūpe iti pāṭhaḥ /

455


sṛṣṭisaṃhārakāritvāt sṛṣṭibījādirūpeṣu `bījapiṇḍeṣu pūrṇatā' ananyonmukhatvāt nairākāṅkṣyamityarthaḥ / ghaṭādiṣu laukikeṣu punaḥ śabdeṣu vācyasadbhāvāderapūrṇatvāt samayādyapekṣatvamityarthasiddham // 141 //
evametat sāmānyenābhidhāya viśeṣamukhenāpi darśayati
sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ / tantraloka.5.142a
saṃvedanaṃ hi prathamaṃ sparśo.anuttarasaṃvidaḥ // 142 // tantraloka.5.142b
hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini / tantraloka.5.143a
caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ // 143 // tantraloka.5.143b
456

tato visargoccārāṃśe dvādaśāntapathāvubhau / tantraloka.5.144a
hṛdayena sahaikadhyaṃ nayate japatatparaḥ // 144 // tantraloka.5.144b
sukhādisaṃbandhinyāḥ `prathamāyāḥ' ādyāyāḥ saṃvido yat `prathamam' ādyameva saṃvedanam, anantaraṃ hi saṃvedyādyārūṣitatvamapi bhavediti bhāvaḥ / sa nāma anuttarasaṃvidaḥ `sparśaḥ' parasaṃvitsākṣātkāra ityarthaḥ / `sukhaṃ' camatkārātiśayaḥ, `sītkāraḥ' tatkāraṇaṃ `sat' ramaṇīyaṃ bāhyaṃ stryādivastu, samyagaramaṇīyamapi svocitena saṃniveśenāvasthitaṃ, `sāmyaṃ' rāgadveṣādidvandvaparihāraḥ / atha ca sukhādīnāmādyā sakāramātrarūpā yā saṃvit tasyāḥ saṃvedanādapyevam, -- iti parābījagatasyāmṛtavarṇasyāpi tattvaṃ pradarśitam / yaduktaṃ prāk


paṃ.. 4 ka.. pu.. japyeti pāṭhaḥ /

457


`kṣobhādyantavirāmeṣu tadeva paramāmṛtam /
sītkārasukhasadbhāvasamāveśasamādhiṣu //' (taṃ.. 3/167)
iti / asya ca dantyatve.api kande viśrāntiriti
`kandahṛtkaṇṭhatālvagra ...... /' (taṃ.. 5/145)
ityādivakṣyamāṇārthabalādavagantavyam / tato.api `antaḥ' madhyadhāmni nāḍītrayasyāpi saṃmilitatayātyantaṃ vikasvare brahmarandhrordhvavartini nāḍyādhārābhidhe parasminnādhāre yaḥ praveśaḥ sa caturdaśaḥ, tasyedaṃ viśrāntisthānamityarthaḥ / nanvatra kimasau kevalatayaiva viśrāmyatyutānyathā ? ityāśaṅkyoktam `ekīkṛtatadātmaka' iti / `ekīkṛtaḥ' svābhedenāvasthāpitaḥ
`oṃtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ /' (gī.. 17/23)
ityādinītyā tasya parasya brahmaṇa ātmā yenāsāvamṛtavarṇasaṃbhinna ityarthaḥ / nanu yadyetadasya viśrāntisthānamudayasthānaṃ punaḥ kim ? ityāśaṅkyāha
458

`hṛtkaṇṭhyauṣṭhyatridhāmā' iti tātsthyāt hṛdakāraḥ kaṇṭhyauṣṭhyaśca aukārastayoḥ saṃhatatvāt hṛtkaṇṭhauṣṭhāni trīṇi `dhāmāni' udayasthānāni yasyāsāvevaṃvidhaḥ, tena hṛdayādyudayakrameṇa triśūlabhūmau viśrāmyati -- iti śūlavarṇatattvam / tadanantaramapi visargoccārāṃśe sāvadhāno japatatparo yogī ubhau `dvādaśāntapathau' nāsikyaśivadvādaśāntau sṛṣṭyātmanā `hṛdayena sahaikadhyaṃ nayate' śaktyādisāmarasyena dvādaśāntaparyantaṃ parābījamuccārayedityarthaḥ // 144 //
etadeva saṃkalayati
kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ / tantraloka.5.145a
ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet // 145 // tantraloka.5.145b
459

`kauṇḍilī' śaktidvādaśāntaḥ `prakriyāntaḥ' śivadvādaśāntaḥ / evaṃ kandāt prabhṛti tattadādhārollaṅghanakrameṇa dvādaśāntaparyantaṃ madhyadhāmāntaridaṃ sṛṣṭibījaṃ `spandanamāvahet' anuttarasaṃvidāmarśātmanā prasphuredityarthaḥ // 145 //
evametadvarṇatattvaṃ saṃhārabījānusāreṇāpi abhidhatte
saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani / tantraloka.5.146a
tejastryaśraṃ tālukaṇṭhe bindurūrdhvapade sthitaḥ // 146 // tantraloka.5.146b
tatra khasya kaṇṭhyatve.apyurasyatodrekeṇa hṛtsthatvaṃ, `phullaṃ' phakārastaccauṣṭhyamoṣṭhata evoccārāt, `tejo' rephastasya mūrdhanyatvānmūrdhanyevāvasthānam / tryaśramekārastasyāpi kaṇṭhatālavyatvāt tālukaṇṭha evāvasthitiḥ / `ūrdhvapada' iti


paṃ.. 13 kha.. pu.. evāsyoccarāditi pāṭhaḥ /

460


śaktiśivadvādaśāntarūpe / evaṃ hṛdādisthānaviśrāntipurassaramevoccāro bhavediti bhāvaḥ / yastu
`kharūpe nirvṛtiṃ prāpya ...... /' (taṃ.. 5/75)
ityādinā saṃvitkrameṇa prāguccāra uktaḥ so.apyatrānusaṃdheyaḥ, saṃvitkramasya sarvatraiva bhāvāt // 146 //
nanvevamuktena varṇatattvena kiṃ bhavet ? ityāśaṅkyāha
ityenayā budho yuktyā varṇajapyaparāyaṇaḥ / tantraloka.5.147a
anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ // 147 // tantraloka.5.147b
budhaḥ sudhīrityatra `jñānitvasyātra prādhānyamuktam' iti darśitam // 147 //


paṃ.. 2 kha.. pu.. vāsyoccārāditi pāṭhaḥ /

461


tadevaṃ varṇatattvamabhidhāya bhaṅgyantareṇāpyāha
varṇaśabdena nīlādi yadvā dīkṣottare yathā / tantraloka.5.148a
nanu kimetat svamanīṣikayaivoktamuta nibandhāntaraṃ kiṃcidatrāsti ? ityāśaṅkyāha `dīkṣottare yathā' iti / arthāddīkṣottarākhye granthe yathoktamiti //
tadevāha
saṃhāranragnimaruto rudrabinduyutānsmaret // 148 // tantraloka.5.148b
hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha / tantraloka.5.149a
visphuliṅgāgnivannīlapītaraktādicitritam // 149 // tantraloka.5.149b


paṃ.. 10 ka.. pu.. smaran iti pāṭhaḥ /



jājvalīti hṛdambhoje bījadīpaprabodhitam / tantraloka.5.150a
dīpavajjvalito bindurbhāsate vighanārkavat // 150 // tantraloka.5.150b
`saṃhāraḥ' kṣakāro `nā' pumān makāraḥ `agniḥ' rephaḥ `marut' yakāraḥ, etān piṇḍībhūtān rudreṇai(ṇo)kāreṇa bindvardhacandrādinā ca yutān tāvaddhṛdaye smaret yāvattadekatānaḥ san saptadinādūrdhvaṃ `lakṣyaṃ paśyet' dhyeyaṃ kiṃcit prakaṭībhavedityarthaḥ / taddhi asya lakṣyamuktasvarūpaṃ, yadbījaṃ tadeva prakāśatādātmyāt dīpastena `prabodhitam' abhivyañjitaṃ sat visphuliṅgapradhānāgninyāyena nīlapītādyanekavarṇacitrīkṛtaṃ hṛdambhoje `jājvalīti' spaṣṭanirīkṣaṇīyatāmetītyarthaḥ / evamatrāpyekatānasya sato.asya bhāvanātāratamyena dīpavadgraiṣmārkavacca yathāyathaṃ dīpto `binduḥ' vedayitā svātmā bhāsate,
463


`ātmānamata evāyaṃ jñeyīkuryāt /' (ī.. pra.. 1/5/15)
ityādyuktayuktyā lakṣyatāmetītyarthaḥ // 150 //
nanvevaṃ lakṣyatāmāptenātmanāsya kiṃ syāt ? ityāśaṅkyāha
svayaṃbhāsātmanānena tādātmyaṃ yātyananyadhīḥ / tantraloka.5.151a
śivena hematāṃ yadvattāmraṃ sūtena vedhitam // 151 // tantraloka.5.151b
aneneti ātmanā / śiveneti, svātmaiva hi parameśvaraḥ śivaḥ, -- iti naḥ siddhāntaḥ, ityabhiprāyaḥ // 151 //
na caivamasyaiva mantrasya vīryaṃ yannīlapītādyanekavarṇodayadvāreṇa svātmasākṣātkāro.api tu sarveṣām, -- ityāha
upalakṣaṇametacca sarvamantreṣu lakṣayet / tantraloka.5.152a
464

nanu sarveṣāṃ mantrāṇāṃ pratiniyatameva phalaṃ saṃbhavet, -- ityavivādaḥ / na hi amṛtabījaṃ māraṇādi kartumutsahate krūrabījaṃ vāpyāyanādi, -- iti kathaṃ mantrāntaranirvartyaṃ karma mantrāntareṣvapi bhavet ? ityāśaṅkyāha
yadyatsaṃkalpasaṃbhūtaṃ varṇajālaṃ hi bhautikam // 152 // tantraloka.5.152b
tat saṃvidādhikyavaśādabhautikamiva sthitam / tantraloka.5.153a
yadyannāma hi
`vikalpayonayaḥ śabdā ...... /'
ityādinītyā saṃkalpasaṃbhūtatvāt `bhautikaṃ' bhedānuprāṇitaṃ māyīyaṃ varṇajātaṃ tatsarvameva saṃvidādhikyavaśāt bhautikatvanyagbhāvanena saṃvida evodrekādabhautikamiva sthitaṃ, bhedarūpatve.api saṃvidadvaitaparamārthamevetyarthaḥ / idamuktaṃ bhavati --
465

yadyapi saṃvida evāyaṃ sakalaḥ sphāraḥ, tathāpi tasyā ādhikyenāpratītau bhedamayatvāt eṣāṃ pratiniyatārthakriyākāritvam; ādhikyena pratītau punaḥ sarveṣāṃ svātmasākṣātkāralakṣaṇamaviśiṣṭameva phalamiti / yaduktam
`evameṣāṃ svarūpāṃśasparśe śivamayī sthitiḥ /
tadanācchuraṇe bhinnasaṃsārasthitivartanam //'
iti // 152 //
ataśca sarveṣāmeva mantrāṇāṃ saṃvidātmanyanupādhau rūpe viśrāntastādrūpyamevāsādayet, -- ityāha
atastathāvidhe rūpe rūḍho rohati saṃvidi // 153 // tantraloka.5.153b
anācchāditarūpāyāmanupādhau prasannadhīḥ / tantraloka.5.154a
nanviha sarvamantrāṇāṃ svarūpe tāvadavivādasiddha eva bhedaḥ, -- iti sa phale.apyavaśyamāpatet
466

kāraṇabhedādhīnatvāt tasya, tat kathamevamuktam ? ityāśaṅkyāha
nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam // 154 // tantraloka.5.154b
gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā / tantraloka.5.155a
`gurubhiḥ' vāmanadattācāryeṇa, bhāṣitamiti saṃvitprakāśe / anenedamuktaṃ bhavati -- nīlādervācyavācakātmano viśvasya saṃvidrūpatvāviśeṣāt na kaścidvāstavo bhedaḥ saṃbhavediti / nanu yadyevaṃ tat kathamidaṃ vācyavācakātmavaicitryamapahnūyatāṃ nahi bhātamabhātaṃ bhavet, tadatra kiṃ pratipattavyam ? ityāśaṅkyāha `tasmādupāyeṣu vicitratā' iti / evaṃ saṃvitsvātantryollasitaṃ yannāmedaṃ vaicitryaṃ tadupāyamātraviṣayameva paryavasyet, na tūpeyaviṣayamapītyarthaḥ / yadabhiprāyeṇaiva
467

`saṃvittiphalabhedo.atra na prakalpyo manīṣibhiḥ /' (mā.. vi.. 2/25)
ityādyuktam // 154 //
evamekasminnevopeye prāptavye paramiyadūpāyajātamupadiṣṭam, -- ityāha
uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ // 155 // tantraloka.5.155b
anuttarapadaprāptāvabhyupāyavidhikramaḥ / tantraloka.5.156a
nanūccārādīnāmāgame.apyanenaiva krameṇa pāṭhaḥ, -- iti kathamiha tadullaṅghanena dhyānopakramameṣāṃ nirdeśaḥ kṛtaḥ ? ityāśaṅkyāha
akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ // 156 // tantraloka.5.156b


paṃ.. 6 ka.. pu.. dhyānasthānavarṇaiḥ iti pāṭhaḥ /

468


dhyāne tadapi coccāre karaṇe so.api taddhvanau / tantraloka.5.157a
sa sthānakalpane bāhyamiti kramamupāśrayet // 157 // tantraloka.5.157b
`akiṃciccintanaṃ' śāṃbhavaḥ / `bhāvanā' śāktaḥ / seti bhāvanā / taditi karaṇaṃ / sthānakalpana iti ṣaṣṭhādāhnikāt prabhṛti vakṣyamāṇe / evaṃ pūrvaṃ pūrvamuttaratrottaratra vīryamiti pāṭhakramamapahāya
`yo hi yasmādguṇotkṛṣṭaḥ sa tasmādūrdhvamiṣyate /' (mā.. vi.. 2/60)
ityādinītyārthakramāvalambanenānyathaivaṃ nirdeśaḥ kṛtaḥ, -- iti balīyastvādayameva kramaḥ samāśrayaṇīya ityarthaḥ // 157 //
nanu yadyevaṃ tat kimanenaiva krameṇopeyaprāptirbhavedutānyathāpi ? ityāśaṅkyāha
469

laṅghanena paro yogī mandabuddhiḥ krameṇa tu / tantraloka.5.158a
`para' iti tīvraśaktipātānuviddhaḥ / yogīti, paratattvaikyabhāgbhavedityarthaḥ //
nanu pūrvaṃ pūrvamuttarasyottarasya vīryamityuktena kiṃ syāt ? ityāśaṅkyāha
vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam / tantraloka.5.158b
mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā // 158 // tantraloka.5.158c
yathā puṃstvāpādakaṃ vīryaṃ vinā puruṣo.api `ṣaṇṭhaḥ' svakarmaṇyakiṃcitkaraḥ, athavā tasyāpi ceṣṭādyanyathānupapattyā kiṃcidvīryamasti, -- ityatyantaṃ jaḍaprāyatvāt yathā śavaśarīramakiṃcitkaram, evaṃ sthānakalpanādirūpā bāhyāntarupāyakalpanāpi nirvīryā satyakiṃcitkaryeva bhavedityarthaḥ // 158 //
470

idānīmāhnikārthameva ślokasya prathamārdhenopasaṃharati
ityāṇave.anuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ / tantraloka.5.159a
bāhyo naya iti uccārādiḥ, iti śivam //
guruvaracaraṇaprasādapradhvastasamastadurvikalpaughaḥ /
vivaraṇametadaracayajjayaratha iti pañcamāhnike kaścit //
iti śrīmahāmāheśvaracārya-śrīmadabhinavaguptācāryaviracite tantrāloke
śrījayarathaviracitavivekābhikhyavyākhyopete āṇavopāyaprakāśanaṃ nāma pañcamamāhnikam // 5 //
śrīmatpratāpabhūbharturājñayā prītaye satām /
madhusūdanakaulena saṃpādyāyaṃ prakāśitaḥ //
śrīmatsvātmaśivārpaṇaṃ bobhavītu /


paṃ.. 3 ka.. pu.. ityāṇavo.anuttarateti pāṭhaḥ /

471