तन्त्रालोक 3

अथ
श्रीतन्त्रालोके ।
श्रीमन्महामाहेश्बराचार्यवर्यश्रीमदभिनवगुप्तविरचिते
श्रीराजानकजयरथाचार्यकृतोद्योताभिख्यविवरणोपेते
चतुर्थमाह्निकम् ।
यो दुर्विकल्पविघ्नविध्वंसे सद्विकल्पगणपतिताम् ।
वहति जयताज्जयन्तः स परं परमन्त्रवीर्यात्मा ॥
इदानीं शांभवोपायानन्तरं क्रमप्राप्तं शाक्तोपायं कथयितुमपरार्धेन प्रतिजानीते
अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे ॥ 1 ॥ tantraloka.4.2a
`उपायमण्डलम्' इति विकल्पसंस्क्रियादीनामानैक्यात् ॥ 1 ॥
Image-P.1


तत्र प्रथममनुजोद्देशोद्दिष्टां विकल्पसंस्क्रियां तावदभिधातुमुपक्रमते
अनन्तराह्निकोक्तेऽस्मिन्स्वभावे पारमेश्वरे । tantraloka.4.2a
प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥ 2 ॥ tantraloka.4.2b
`अस्मिन्स्वभाव' इति निर्विकल्पैकरूपे, तेनास्य शांभवोपाय एव विश्रान्तिः, इत्यावेदितम् । संस्कारमिति -- पौनःपुन्येन श्रुतचिन्तादिवशात् अस्फुटत्वादिक्रमेण स्फुटतमत्वाद्यापत्तिपर्यन्तं गुणान्तराधानं, येन निर्विकल्पस्वरूपानुप्रवेशो भवेत् । अञ्जसेति शीघ्रम्, अन्यथा हि विरुद्धविकल्पान्तरोत्पादात् संस्कारस्य प्ररोहो न स्यात् ॥ 2 ॥
ननु ज्ञानस्य क्षणिकत्वे सर्वेषामविवादः -- तद्विकल्पस्यापि ज्ञानरूपत्वेन क्षणिकत्वात्, उत्पादसमनन्तरमेव अन्तर्हितस्वरूपस्य कथं
Image-P.2


नाम संस्कारः प्ररोहमियात्, स हि स्थिरे स्यात्, यथा -- तिलादौ सुमनोभिः, तत् कथमेतदुक्तम् ? इत्याशङ्क्याह
विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् । tantraloka.4.3a
स्वतुल्यं सोऽपि सोऽप्यन्यं सोऽप्यन्यं सदृशात्मकम् ॥ 3 ॥ tantraloka.4.3b
इह यथा -- नीलविकल्पान्नीलविकल्पस्यैव उत्पादो, न पीतविकल्पस्य, तथैव अस्फुटत्वेऽपि स्फुटीभावाय भाव्यमानत्वात् भ्रश्यदस्फुटत्वाद्यापत्तेः आहितसंस्कारो विकल्पः स्वात्मवत् संस्कृतमेव विकल्पान्तरं जनयेत् -- कारणानुरूपेणैव हि प्रायः कार्यस्योत्पादो भवेत्, इति भावः । एवं विकल्पान्तरेष्वपि ज्ञेयम् । सोऽपि इति संस्कृताद्विकल्पाज्जातो द्वितीयः, सोऽप्यन्यमिति तृतीयः, पुनः सोऽप्यन्यमिति चतुर्थः । अत्र


पं॰ 14 एवं विकल्पेत्यारभ्य द्वितीय इत्यन्तः पाठो ग॰ पुस्तकात्पूरितोऽस्ति ।

Image-P.3


स्वतुल्यत्वस्य संबन्धसहिष्णुत्वेऽपि `सदृशात्मकम्' इत्युक्त्या दूरदूरत्वेऽपि विकल्पमालायाः सादृश्यस्य न काचिद्धानिः, इत्यावेदितम् ॥ 3 ॥
ननु एकस्मात् संस्कृताद्विकल्पात् यदि तादृशस्यैव द्वितीयस्योत्पादः तदास्तां, तृतीयादेः पुनरेवमेवोत्पात्तावानर्थक्यं स्यात्, विशेषे वा सादृश्यस्य हानिः ? इत्याशङ्क्याह
चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ । tantraloka.4.4a
अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः ॥ 4 ॥ tantraloka.4.4b
स्फुटताभावीति स्फुटनयोग्यः, प्रस्फुटन्निति उद्गच्छत्स्फुटत्वः, स्फुटितात्मक इति सिद्धस्फुटत्वः, क्रमादिति अभ्यासातिशयतारतम्यात्, अत एव अत्र यथायथमतिशयदर्शनात् नानर्थक्यं, नापि सादृश्यस्य हानिः -- विसदृशस्य


पं 2 क॰ ख॰ पु॰ दूरतरत्वेऽपीति पाठः ।

Image-P.4


प्रत्ययान्तरस्यानुत्पादात्, आद्य एव हि संस्कारो यथायथमभ्यासातिशयात् प्ररोहमुपगत इत्येवमुक्तम् ॥ 4 ॥
न च इयानेव अस्य संस्कारः संभवेत् ? इत्याह
ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् । tantraloka.4.5a
तत इति चतुर्भ्योऽनन्तरम् ॥
ननु अभ्यासातिशयतोऽपि अस्फुटत्वादिरूपो विकल्पः कथं शीघ्रमेव स्फुटताभाव्यादिरूपतामेति ? इत्याशङ्क्याः
अस्फुटादौ विकल्पे च भेदोऽप्यस्त्यान्तरालिकः ॥ 5 ॥ tantraloka.4.5b
भेद इति विशेषः, आन्तरालिक इति मध्यवर्ती, तथाहि अस्फुटस्फुटताभाविनोरन्तराले भ्रश्यदस्फुटत्वः, एवमीषत्प्रस्फुटत्वः अङ्कुरितस्फुटितत्त्वः


पं॰ 15 एवमीषदित्यारभ्य स्फुटतरत्व इत्यन्तः पाठो ग॰ पुस्तकात्पूरितोऽस्ति ।
Image-P.5


आसूत्रितस्फुटतरत्वः उद्गच्छत्स्फुटतमत्वश्चेति ॥ 5 ॥
ननु एवं-कृते सति किं स्यात् ? इत्याशङ्क्याह
ततः स्फुटतमोदारताद्रूप्यपरिबृंहिता । tantraloka.4.6a
संविदभ्येति विमलामविकल्पस्वरूपताम् ॥ 6 ॥ tantraloka.4.6b
ततो -- यथोक्तात् संस्काराद्धेतोः, स्फुटतमम्, अत एव उदारं -- निर्विल्पकसमानकक्ष्यतया महत्, यत्ताद्रूप्यं -- विकल्पकत्वं तेन परिबृंहिता -- संस्कारान्तरनिरपेक्षीकृता सती, विकल्परूपा संवित्, विमलां -- संकोचकलङ्कापहस्तनेन शुद्धामविकल्पस्वरूपतामभ्येति -- पूर्णाविकल्पज्ञानमयतया


पं॰ 6 क॰ पु॰ विमला सद्विकल्पेति पाठः ।
पं॰ 11 क॰ ग॰ पु॰ संस्कारान्तरनिरपेक्षा सतीति, विमला इति च पाठः ।
पं॰ 12 ख॰ पु॰ कलङ्कापहानेन शुद्धा सविकल्पस्वरूपतामभ्येति पूर्वाविकल्पज्ञानतयेति पाठः ।
Image-P.6


परिस्फुरतीत्यर्थः । अतश्च `विकल्पमात्रे एव न विश्रान्तव्यम्' इत्यपि अनेन उक्तम्, यदाहुः
`परमार्थविकल्पेऽपि नावलीयेत पण्डितः ।
को हि भेदो विकल्पस्य शुभे वाप्यथ वाशुभे ॥'
इति ॥ 6 ॥
एतदेव प्रकृते योजयति
अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् । tantraloka.4.7a
भूयो भूयो विमृशतां जायते तत्स्फुटात्मता ॥ 7 ॥ tantraloka.4.7b
अतो -- विकल्पसंविद एव तत्तत्संस्कारबलादविकल्पसंविद्रूपतया परिस्फुरणाद्धेतोः, यद्भैरवीयं ज्ञानक्रियाख्यं संवित्स्वभावं तेजः तद्रूप एव `अहमिति' भूयो भूयः अस्फुटत्वादिक्रमेण उद्गच्छत्स्फुटतमत्वाद्यापत्तिपर्यन्तेन परामृशतां


पं॰ 16 ख॰ पु॰ पर्यन्तेन पौनः पुन्येनेति पाठः ।

Image-P.7


तीव्रतीव्रशक्तिपातवतां महात्मनां, तस्य परामृश्यस्य संविदात्मकस्य भैरवीयस्य तेजसः स्फुटात्मता जायते -- शांभवावेशवशेन तत्साक्षात्कारो भवतीत्यर्थः ॥ 7 ॥
ननु संविदः प्रमात्रेकरूपत्वात् परामर्शकत्वमेव युज्यते, न परामृश्यत्वं, तथात्वे हि नीलादिवत् अस्या जाड्यं प्रसज्येत् ? इत्याशङ्कां दर्शयति
ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः । tantraloka.4.8a
परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा ॥ 8 ॥ tantraloka.4.8b
ताथारूप्येति परामृश्यत्वस्येत्यर्थः ॥ 8 ॥
एतदेव समाधत्ते
उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा । tantraloka.4.9a
Image-P.8


नास्यामपास्यं नाधेयं किंचिदित्युदितं पुरा ॥ 9 ॥ tantraloka.4.9b
इह स्वात्मरूपा संवित् तावत् अतिरिक्तस्य अपेक्षणीयस्याभावात् स्वत एव निर्भरा नान्याकाङ्क्षेति, नित्योदितत्वात् अस्यां स्वात्मसंवित्तौ न किंचिदस्फुटत्वादि अपास्यं, नापि स्फुटतमत्वादि आधेयमिति । पुरा -- अनुपायाह्निके
`अत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति ।'
इत्यादिनोक्तम् । यदभिप्रायेणैव अतो बाह्यैरपि
`नापनेयमतः किंचित्प्रक्षेप्तव्यं न किंचन ।
द्रष्टव्यं भूततोद्भूतं भूतदर्शी विमुच्यते ॥'
इत्याद्युक्तम् ॥ 9 ॥
ननु यद्येवं तत् इयान् अस्फुटत्वादिरूपः संविदः कुतस्त्योऽयं स्फारः ? इत्याशङ्क्याह
किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ । tantraloka.4.10a


पं॰ 9 क॰ पु॰ इतो बाह्यैरपीति पाठः ।


Image-P.9


स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ॥ 10 ॥ tantraloka.4.10b
किं पुनर्, असौ परमेश्वरः परः प्रकाशः -- स्वरूपगोपनात्मकदुर्घटकारित्वलक्षणात् शुद्धात् स्वाच्छन्द्यात् हेतोः, परप्रमात्रेकस्वभावस्यापि स्वात्मनः प्रच्छादनं -- ग्राह्यग्राहकाद्युल्लासात्तथात्वेनाभासनं, सैव क्रीडा -- प्रतिनियतफलाननुसंधानेन प्रवृत्तिः, तत्र पण्डितः -- प्रवीण इत्यर्थः । इयमेव हि तस्य स्वातन्त्र्यरूपा मायाख्या शक्तिः -- यदनावृतमपि स्वं रूपमावृतत्वेनैव आभासयति, यतोऽयमियान् ग्राह्यग्राहकाद्यात्मा भेदावभासः ॥ 10 ॥
तदाह
अनावृत्ते स्वरूपेऽपि यदात्माच्छादनं विभोः । tantraloka.4.11a


पं॰ 10 क॰ पु॰ स्वस्वरूपमिति पाठः ।

Image-P.10


सैव माया यतो भेद एतावान्विश्ववृत्तिकः ॥ 11 ॥ tantraloka.4.11b
एवमस्य विश्वरूपतयावभासनमेव द्वैतमुच्यते, यद्वशादयं दुरन्तः संसारबन्धः, तदपासनायैव च अयं परामर्शो -- यत् संविदेव पुनः पुनः परामृश्यमाना स्फुटतामियात् इति ॥ 11 ॥
तदाह
तथाभासनमेवास्य द्वैतमुक्तं महेशितुः । tantraloka.4.12a
तद्द्वयापासनेनायं परामर्शोऽभिधीयते ॥ 12 ॥ tantraloka.4.12b
तद्द्वयापासनेति -- कार्यकारणयोरभेदोपचारात् ॥ 12 ॥
ननु इह `नहि भातमभातं भवति' इति सर्वेषामविवादः, देहनीलादि चेदं भेदेनावभासते,


पं॰ 8 क॰ पु॰ तदाभासनेति पाठः ।
Image-P.11


तत् कथमुक्तं `तदपासनेन संविद एव अवभासो भवेत्' ? इत्याशङ्कामपाकर्तुं विकल्पसंस्क्रियानन्तर्येण अनुजोद्देशोद्दिष्टं तर्कतत्त्वमवतारयति
दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः । tantraloka.4.13a
धारारूढेन सत्तर्ककुठारेणेति निश्चयः ॥ 13 ॥ tantraloka.4.13a
बन्धैककारणत्वात् दुष्टो योऽसौ ग्राह्यग्राहकाद्यात्मा भेदः, स एव दुरुन्मूल्यत्वात् पादपः, तस्य अस्य अनुभूयमानस्य, कोविदाः प्रत्यभिज्ञातस्वात्मानः, सन् -- साक्षात्तत्त्वनिष्ठः, अत एव तर्कान्तरविलक्षणो योऽसौ परां कोटिं प्राप्तस्तर्कः -- शुद्धविद्यांशस्पर्शपवित्रिताया बुद्धेरुदीयमानः स्वात्मप्रत्यभिज्ञापनपररूपः, स एव समुत्तेजितधारः कुठारः, तेन मूलम् -- अख्यातिलक्षणं


पं॰ 15 क॰ पु॰ प्रत्यभिज्ञानरूप इति पाठः ।
Image-P.12


कारणमेव कृन्तन्ति, यथास्य* पूर्णपरसंविन्मात्रख्यातेः पुनरुत्थानमेव न भवेत्, इत्ययं निर्णयः, स एव हि महात्मनां देहाद्यालोचनेन यथायथमभ्यासातिशयात् विकल्पशुद्धिमादधानः, परां काष्ठामुपागतः सन्, भावनात्मकतां यायात्, येन अस्फुटमपि संविद्रूपं स्फुटतामासादयेत् ॥ 13 ॥
अत आह
तामेनां भावनामाहुः सर्वकामदुघां बुधाः । tantraloka.4.14a
स्फुटयेद्वस्तु यापेतं मनोरथपदादपि ॥ 14 ॥ tantraloka.4.14b
यस्तर्कः, तां भावनामाहुः, इति विधीयमानलिङ्गानुवेधः तर्क एव हि परां काष्ठामुपगतो भावनेत्युच्यते, तदुक्तम्


* अस्य पादपरूपकारणस्य, संविन्मात्रख्यातेः हेतोः इत्यन्वयः ।



पं॰ 3 क॰ ख॰ पु॰ देहाद्यनालोचनेनेति पाठः ।
पं॰ 5 ख॰ पु॰ भावनात्मिकां यां यायादिति पाठः ।
पं 9 क॰ पु॰ तदेतां भावनामिति पाठः ।

Image-P.13


`तदेव परमं ज्ञानं भावनामयमिष्यते ।'
इति । अत एव एनामित्यन्वादेशेनास्य कथनं, तस्यां च परिनिष्पन्नायामभीप्सितफलावाप्तिर्भवेत् इत्युक्तं -- सर्वकामदुघामिति, तदुक्तम्
`मुहूर्तादेव तत्रस्थः समाधिं प्रतिपद्यते ।
तत्रापि च सुनिष्पन्नो फलं प्राप्नोत्यभीप्सितम् ॥'
इति । या भावनैव हि मनोरथादपि अपेतं -- स्वतन्त्रविकल्पानामपि अविकल्प्यत्वादगोचरं, वस्तु -- पारमार्थिकं परप्रमात्रेकलक्षणं संविद्रूपं, स्फुटयेत् -- अविकल्पवृत्त्या साक्षात्कुर्यात्, यन्महिम्ना किं नाम न योगिनः सिद्ध्येत् ॥ 14 ॥
अतश्च `इदमेव उत्तमं योगस्याङ्गम्' इत्यस्मद्दर्शने उच्यते, इत्याह
श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गमुत्तमम् । tantraloka.4.15a
हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते ॥ 15 ॥ tantraloka.4.15b


पं॰ 15 ख॰ पु॰ योगाङ्गतोच्यते इति पाठः ।

Image-P.14


मार्गे चेतः स्थिरीभूतं हेयेऽपि विषयेच्छया । tantraloka.4.16a
प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् ॥ 16 ॥ tantraloka.4.16b
यद्यपि
`प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥'
इत्यादिनीत्या तर्कस्य प्राणायामादिभिर्योगाङ्गत्वे साम्यं, तथापि हेयाद्यालोचनात् असौ उत्तममन्तरङ्गं योगस्याङ्गं, तर्केण हि `इदं हेयम्, इदमुपादेयम्' इति विचारयन् योगी झटित्येव तत्त्वज्ञो भवेत्, तदुक्तम्
`ऊहोऽन्तरङ्गं योगस्य तेन चाध्वन्यवस्थितेः ।
साधारणोऽप्यसौ मुक्तेर्भूयसोपकरोति हि ॥'
इति । तथा


पं॰ 13 क॰ ख॰ पु॰ तेनाध्वन्यव्यवस्थितेरिति पठः ।
पं॰ 14 क॰ पु॰ असौ मुक्तो भूयसेति पाठः ।

Image-P.15


`स्वसिद्धान्ताविरुद्धेन यस्तर्केण विचारयेत् ।
धर्मज्ञानापवर्गार्थं स तत्त्वं वेद नापरः ॥'
इति, अतश्च -- अत्रैव मुख्यया वृत्त्या यतितव्यम् इत्युक्तं `तस्मात्तत्र यत्नः प्रशस्यते' इति, तत्र हि कृतप्रयत्नो योगी सांख्यादिशास्त्रान्तरोदिते हेये मोक्षोपायलक्षणे मार्गे `ममेदमेव आकाङ्क्षणीयं तत्त्वम्' इत्याद्यभिमानोदयात् स्थिरीभूतमपि चेतः, तेन तर्केण प्रेर्य -- ततो हेयान्मार्गात् पराङ्मुखीकृत्य, तावन्नयेत् -- उपादेये मार्गे विश्रामयेत्, यावत् पदमनामयं -- सर्वोत्तीर्णपरप्रकाशात्मतया प्रस्फुरेदित्यर्थः ॥ 15 ॥ 16 ॥
अत्र च विषमत्वात् स्वयमेव पदचतुष्टयं व्याचष्टे
मार्गोऽत्र मोक्षोपायः स हेयः शास्त्रान्तरोदितः । tantraloka.4.17a


पं॰ 8 क॰ पु॰ प्रेर्यतया हेयत्वं तन्मार्गस्येति पाठः ।
पं॰ 10 ख॰ पु॰ मायोत्तीर्णेति पाठः ।

Image-P.16


विषिणोति निबध्नाति येच्छा नियतिसंगतम् ॥ 17 ॥ tantraloka.4.17b
रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते । tantraloka.4.18a
शास्त्रान्तरोदितस्य मार्गस्य हेयत्वं प्रागेवोपपादितम्, इति नेह पुनरायस्तं `षिञ् बन्धने' इत्यस्य विपूर्वस्य अचि विषयशब्दः, तेन विषयरूपा बन्धयित्री येयमिच्छा -- `इदमेव मे स्यात्' इत्यादिरभिमानविशेषः, तया नियतिसंगतं रागतत्त्वमुक्तं सामान्येन, सर्वविषयमभिलाषमात्रं हि रागतत्त्वस्य रूपं, तदेव नियतविषयतयोद्यत् नियतितत्त्वस्य, इति तद्युक्तं रागतत्त्वमस्य अभिधेयम्, यत् -- यस्माद्धेतोः तत्र नियतेः हेये मार्गे तेन रागेण चेतोऽनुरज्यते --


पं॰ 2 क॰ पु॰ नियतसंगमादिति पाठः ।
पं॰ 3 क॰ पु॰ तथोक्तं तदिति पाठः ।
पं॰ 9 क॰ पु॰ नियतसंगमादिति पाठः ।
पं॰ 13 क॰ पु॰ तत्त्वस्याभिधेयमिति पाठः ।
Image-P.17


स्थिरीभवेत् इत्यर्थः । ननु सर्वत्रैव अन्यत्र
`गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः ।
असद्युक्तिविचारज्ञाः शुष्कतर्कावलम्बिनः ॥
भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।'
इति । तथा
`हेतुशास्त्रं च यल्लोके नित्यानित्यविडम्बकम् ।
वादजल्पवितण्डाभिर्विवदन्ते ह्यनिश्चिताः ॥
हेतुनिष्ठानि वाक्यानि वस्तुशून्यानि सुव्रते ।
ज्ञानयोगविहीनानि देवतारहितानि तु ॥
धर्मार्थकाममोक्षेषु निश्चयो नैव जायते ।
अज्ञानेन निबद्धानि त्वधर्मेण निमित्ततः ॥
निरयं ते प्रयच्छन्ति ये तत्राभिरता जनाः ।'
इत्यादिना भगवतास्य तर्कस्य निन्दां विदधता अधमत्वमवद्योतितम्, यदभिप्रायेणैव तद्वेदकस्य गुरोरपि परिहार्यत्वमुक्तम्, यदुक्तम्
`तार्किकं न गुरुं कुर्यात् ॰॰॰ ।'


पं॰ 15 क॰ पु॰ अधमत्वमेवेति, तद्वदेकस्येति च पाठः ।

Image-P.18


इति । तथा
`॰॰॰ टार्किके वधबन्धनम् ।'
इति । एतदनुवेधेनैव अभियुक्तैरपि
`वस्तुनिर्णयशून्याभिर्बोधिताभिः परस्परम् ।
अभिमानैकसाराभिर्जिह्रीमस्तर्कबुद्धिभिः ॥'
इत्याद्युक्तम्, तत् कथमस्य इहोत्तमत्वमुक्तम्, एवं हि श्रुतिविरोधः स्यात्, न च उभयत्रापि एकस्यैव प्रामाण्यकारणस्य सद्भावात् एकत्रापि अप्रामाण्यमुद्भावयितं शक्यम्, इति किमत्र प्रतिपत्तव्यम् ? विषयभेदोऽत्र प्रतिपत्तव्यो, येन सर्वं स्वस्थं स्यात्, द्विविधो हि तर्कः -- कश्चिद्धि वस्तुनिर्णयशून्यश्छलादिप्रधानः परपराजयमात्रपर्यवसानो जल्पप्रायः, कश्चित् हेयोपादेयविवेककारितया वस्तुनिर्णयफलः छलादिशून्यो वादप्रायः, तत्राद्यस्य वस्तुनिर्णयशून्यत्वात् गर्हणीयत्वम्, अत एव


पं॰ 3 क॰ पु॰ अनुवेधे चाभियुक्तैरिति पाठः ।

Image-P.19


`॰॰॰ वस्तुशून्यानि ॰॰॰ ।'
इति । तथा
`॰॰॰ निश्चयो नैव जायते ।'
इत्याद्युक्तम्, अत एव तद्वेदकानामपि वस्तुज्ञत्वाभावात् परिहार्यत्वमभिहितम्, यस्तु हेयाद्यालोचनेन वस्तुपरिशुद्धिमादधानो हेयमपहाय उपादेये विश्रामयेत् स परमुत्तमं योगस्याङ्गम्, इति न कश्चिद्दोषः, तत् आस्माकः सत्तर्को, दर्शनान्तरीयस्त्वसत्तर्कः -- इति विभागः ॥ 17 ॥
ननु स्वार्थतत्परो लोकः स्वयमेव अनपेक्षितशास्त्रो हेयमपहातुमुपादेयं च उपादातुं प्रवर्तते, नहि बुभुक्षितस्याशने मलिनस्य वा स्नाने शास्त्रमुपयुज्यते, तत्किम् अत्र तर्केण ? इत्याशङ्क्याह
यथा साम्रज्यसंभोगं दृष्ट्वादृष्ट्वाथबाधमे ॥ 18 ॥ tantraloka.4.18b


पं॰ 15 क॰ पु॰ दृष्ट्वायोग्यमथाधमे इति पाठः ।

Image-P.20


भोगे रज्येत दुर्बुद्धिस्तद्वन्मोक्षेऽपि रागतः । tantraloka.4.19a
यथा खलु अज्ञः कश्चन -- हेयोपादेयविवेकमजानानः, साम्रज्यसंभोगं सम्यगुपभोगयोग्यतया परिज्ञाय अपरिज्ञाय वा, अधमे -- दुर्गतजनोपभोग्ये, भोगे रागतो रज्येत -- चिरतरप्ररूढप्राक्संस्कारपरिपाकवशात् आसक्तो भवेत्, तथैव साक्षान्मोक्षमपहाय असन्मोक्षेऽपि, इति वाक्यार्थः, तेन हेयहानाय उपादेयोपादानाय च अवश्यं तर्कस्योपयोगः, इति युक्तमुक्तम् `तर्को योगाङ्गमुत्तमम्' इति ॥ 18 ॥
ननु स्वभावत एवायं सर्वो जनस्तत्तद्दर्शनासक्तः स्यात् यदभिप्रायेण


पं॰ 5 ख॰ पु॰ परिज्ञाय परिज्ञाय इति, क॰ पु॰ तया परिज्ञाय अधमे भोगे रज्यते दुर्गतजनोपभोगे रागतश्चिरप्ररूढे इति एवं-विधः पाठः ।
पं॰ 7 क॰ पु॰ संस्कारवशादितीयान् पाठः ।

Image-P.21


`रिक्तस्य जन्तोर्जातस्य कार्याकार्यमपश्यतः ।
विलब्धा वत केनामी सिद्धान्तविषमग्रहाः ॥'
इत्यादि अन्यत्रोक्तं, तत् तदुचित एव मोक्षोऽपि अस्य भवेत्, इति कोऽयं रागो नाम ? इत्याशङ्क्याह
स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् ॥ 19 ॥ tantraloka.4.19b
सिद्ध्यङ्गगमिति मोक्षाय प्रत्यूह इति कोविदाः । tantraloka.4.20a
स -- राग एव हि `स्वाभावाख्योऽंशक' इत्यागमेषूक्तम्, तथाहि श्रीस्वच्छन्दशास्त्रे
`अंशकं षड्विधं देवि कथयाम्यनुपूर्वशः ।'
इत्युपक्रम्य
`भावांशकः स्वभावाख्यः पुष्पपातांश एव च ।'
इत्युद्दिश्य


पं॰ 1 क॰ ख॰ पु॰ कार्याकार्यमजानत इति पाठः ।
पं॰ 2 क॰ ख॰ पु॰ विषयाग्रहा इति पाठः ।
पं॰ 14 क॰ पु॰ पुण्यपातांश इति पाठः ।

Image-P.22


`स्वभावश्च भवेच्चेष्टा कथयाम्यनुपूर्वशः ।
ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे ॥
रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा ।'
इत्यादिना असौ लक्षितः । ननु यद्येवं तत् सर्वोऽयं जनः स्वभाववशादेव स्वोचितं मोक्षमासादयेत्, इति को नाम अस्य हेयोपादेयविभागः ? इत्याशङ्क्याह `स तु' इत्यादि, स -- एवं-विधः स्वभावः पुनः स्फुटम्
`पौरुषं चैव सांख्यानाम् ॰॰॰ ।'
इत्याद्यागमप्रमाणसिद्धत्वेन अपरिम्लानतया तत्तत्त्वोचितभोगात्मिकायाः सिद्धेरङ्गमपि
`स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ।' (यो॰ सू. 3-51)
इत्याद्युक्तिवन्मोक्तुं विघ्न इत्यागमज्ञाः, एवंस्वभावो हि तत्तत्त्वावाप्तिलक्षणां सिद्धिमेव मुक्तिमभिमन्यते,


पं॰ 6 ख॰ पु॰ नाम तस्येति पाठः ।
पं॰ 9 ख॰ पु॰ पुरुषमिति पाठान्तरं च ।
पं॰ 11 क॰ पु॰ तद्वत्त्वोचितेति पाठः ।

Image-P.23


इति मुक्त्याभासरूपायां हेयायां तस्यामेव विश्रान्तः ॥ 19 ॥
एवमेवंस्वभावत्वादेव साक्षान्मोक्षोपायमपहाय अन्यत्रासक्तो भवेत्, इत्याह
शिवशासनमाहात्म्यं विदन्नप्यत एव हि ॥ 20 ॥ tantraloka.4.20a
वैष्णवाद्येषु रज्येत मूढो रागेण रञ्जितः । tantraloka.4.21a
ननु असौ साक्षान्मोक्षोपायतया शिवशासनस्य प्रभावातिशयं चेज्जानीते किमित्यन्यत्र आसक्तो भवेत् ? इत्याशङ्क्याह
यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी ॥ 21 ॥ tantraloka.4.21b
पाञ्चरात्रिकवैरिञ्चसौगतादेर्विजृम्भते । tantraloka.4.22a


पं॰ 10 क॰ ग॰ पु॰ किमन्यत्र आसक्त इति पाठः ।

Image-P.24


तावतीति -- तत्तन्नियतसिद्धिमात्राप्रदे, वामाख्येति
`वामा संसारवमनात् ॰॰॰ ।'
इत्याद्युक्त्या संसाराविर्भाविका तिरोधानशक्तिरित्यर्थः, वैरिञ्चाः -- ब्रह्मवादिनः ॥ 21 ॥
ननु शिवशासनमाहात्म्यमजानन् चेदन्यत्र आसक्तो भवेत् तत् भवतु नाम, को दोषो, जानन् पुनः कथमेवम् ? इत्याशङ्क्याह
दृष्टाः साम्रज्यसंभोगं निन्दन्तः केऽपि बालिशाः ॥ 22 ॥ tantraloka.4.22b
न तु संतोषतः स्वेषु भोगेष्वाशीःप्रवर्तनात् । tantraloka.4.23a
इह खलु केऽपि बालिशप्राया अत्युत्कृष्टतया स्पृहणीयत्वेन परिज्ञायापि साम्राज्यसंभोगं बालिशत्वादेव निन्दन्तो दृष्टाः, न पुनः संतुष्टत्वात्,


पं॰ 15 ख॰ पु॰ निन्दतो दुष्टा इति पाठः ।

Image-P.25


तेषां हि भोगाभिलाषस्य दूरापास्तत्त्वात् तन्निन्दायामौचित्यमित्याशयः, बालिशानां पुनः संतोषस्तावन्नास्ति, यतः -- स्वेषु अधमेषु भोगेष्वपि `पुनः पुनरेतत् स्यात्' -- इत्येवंरूपमाशीर्वादं प्रवर्तयन्ते -- भोगाभिलाषस्यानपास्तत्वात्, एवं विदन्तोऽपि शिवशासनमाहात्म्यं मूढाः तन्निन्दामारभमाणा अन्यत्रासक्ता दृश्यन्ते, यद्वशात् तेषां वामाधिष्ठितत्वात् पुनः पुनः संसारे एव निमज्जनं भवेत् ॥ 22 ॥
तदाह
एवं चिद्भैरवावेशनिन्दातत्परमानसाः ॥ 23 ॥ tantraloka.4.23b
भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः । tantraloka.4.24a
अतिसुघोराभिरिति


पं॰ 6 क॰ पु॰ एवं वदन्तोऽपीति पाठः ।
पं॰ 11 ख॰ पु॰ एवं चेद्भैरवेति पाठः ।

Image-P.26


`विषयेष्वेव संलीनानधोधः पातयन्त्यणून् ।'
इत्यादिलक्षिताभिः घोरतर्यभिधानाभिरपराभिरित्यर्थः ॥ 23 ॥
अत एव च अस्य मूढजनस्य संसारादुन्मज्जनमेव नास्ति, इत्याह
तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे ॥ 24 ॥ tantraloka.4.24b
आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् । tantraloka.4.25a
आश्वस्तहृदयत्वात् तन्निष्ठो, न पुनः
`अन्तः कौलो बहिः शैवो लोकाचारे तु वैदिकः ।'
इत्यादिनीत्या लोकसंग्रहरक्षापरत्वेन उत्तानतया, इति नास्य संसारार्णवादुत्तारः स्यात् -- तदन्तरेव उन्मज्जननिमज्जनानुभवस्याविच्छेदात् ॥ 24 ॥
Image-P.27


न च एतदस्माभिः स्वोपज्ञमेवोक्तमित्याह
श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् ॥ 25 ॥ tantraloka.4.25b
तदेव पठति
वेदसांख्यपुराणज्ञाः पाञ्चरात्रपरायणाः । tantraloka.4.26a
ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः ॥ 26 ॥ tantraloka.4.26b
बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः । tantraloka.4.27a
मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते ॥ 27 ॥ tantraloka.4.27b
धीराः -- वेदादिविषय एव स्थिरप्रज्ञाः, शास्त्रान्तरं वेदान्तादि, विद्या च रागश्चेति समाहारे द्वन्द्वः, विद्या चात्र रागशब्दसंनिधेरशुद्धविद्योच्यते,
Image-P.28


अत एव वेदादिशास्त्रनिष्ठा मायान्तःपातात् तदुत्तीर्णं शैवं ज्ञानं न लभन्ते, इत्युक्तम् `मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते ।' इति ॥ 26 ॥ 27॥
पूर्वं च यदस्माभिः श्रीपूर्वशास्त्रीये संवादग्रन्थे विषयेच्छाशब्देन वेदादिशास्त्रान्तरोदिते मोक्षोपाये अभिष्वङ्गप्रदं नियतितत्त्वोपेतं रागतत्त्वं व्याख्यातं, तत् न निर्मूलम्, इत्यभिद्योतयितुम् अत्रत्यमपि रागशब्दं व्याचष्टे
रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् । tantraloka.4.28a
मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति ॥ 28 ॥ tantraloka.4.28b
अत्र च रागशब्देनेति -- वक्ष्यमाणेन हेतुना, नियामकं रागतत्त्वमुक्तमिति समन्वयः, नियामकमिति


पं॰ 2 ख॰ पु॰ शैवज्ञानं ज्ञानेन लभन्ते इति पाठः ।

Image-P.29


नियत एव कस्मिंश्चिद्विषयेऽभिष्वङ्गदमित्यर्थः, यतस्तद्रागतत्त्वं तस्मिन्नियते मायीये शास्त्रे वेदादौ, तं मूढं जनं नियमयेत् `इदमेव ममाकाङ्क्षणीयम्' इति संकुचितत्वेनावस्थापयेत्, यद्यपि सामान्येन सर्वविषयाभिलाषमात्रमयत्वं नाम रागतत्त्वस्य स्वरूपं, तथापि नियतविषयोपारोहमन्तरेण तत् नाभिव्यक्तिमियात्, इत्यवश्यमेव तन्नियतितत्त्वमाक्षिपेत्, इति युक्तमुक्तं `रागतत्त्वं नियामकम्' इति ॥ 28 ॥
ननु प्राप्तेऽपि वैष्णवादिशास्त्रान्तरोदिते मोक्षे किमिति नाम अयं जनः संसारात् नोन्मज्जति ? इत्याशङ्क्याह
मोक्षेऽपि वैष्णवादेर्यः स्वसंकल्पेन भावितः । tantraloka.4.29a
परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता ॥ 29 ॥ tantraloka.4.29b
Image-P.30


विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः । tantraloka.4.30a
स सवेद्यापवेद्यात्मप्रलयाकलतामयः ॥ 30 ॥ tantraloka.4.30b
यः खलु वैष्णवादीनां मते मोक्षः, सोऽपि अस्मद्दर्शने प्रलयाकलतामयः -- इति संबन्धः, तत्र वैष्णवानां `परप्रकृतिसायुज्यं मोक्षः' तन्मते हि भगवद्वासुदेवाभिधानस्य महाविभूतेश्चेतनाचेतनविधातृत्वात् परप्रकृतिरूपस्य परस्य ब्रह्मणः स्वस्वभावात् क्रमविचित्रतया तथा तथाभावनात् विश्वरूपतयानेकात्मनोऽपि
`एकमेवाद्वितीयं ब्रह्म ।'
इत्यादिश्रुतेः तत्त्वज्ञानाभ्यासात् परिशुद्धसंविद्रूपैकतत्त्वाव्यभिचारात् अनैक्यस्यापारमार्थिकत्वात् उपशान्तविकारग्रन्थेरैक्यात्मावगमो मोक्षः, यत्श्रुतिः
Image-P.31


`पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।'
इति ।
`॰टतः सर्गो बुद्बुदत्वेनाभिव्यज्यते ।'
इति च । ब्रह्मवादिनाम् `आनन्दरूपता मोक्षः' तन्मते हि संसारदशायामविद्यावरणवशेन अनुभूयमानस्य आत्मनः
`आत्मा श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।'
इत्यादिश्रुतेः तत्त्वज्ञानाभ्यासादविद्यावरणापगमे निरवधिकनिरतिशयस्वप्रकाशनैसर्गिकानन्दसुन्दरतया संवेदनं मोक्षः यत्श्रुतिः
`विज्ञानमानन्दं ब्रह्म ।'
इति । विज्ञानवादिनां `विशुद्धचित्तमात्रं मोक्षः' तन्मते हि स्वभावतः प्रभास्वरस्वरूपस्य चित्तसंतानस्यानाद्यविद्याबलात् रागादिभिरागन्तुकैर्मलैरावृतत्वेऽपि नैरात्म्यादिभावनाभ्यासात् तत्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्तिबलादविनश्वरज्योतीरूपस्वस्वरूपसाक्षत्कारो
Image-P.32


मोक्षः, यदाहुः
`प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः ।
तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ॥'
इति । वैभाषिकाणां `दीपवत् संततिक्षयो मोक्षः' । तन्मते हि क्लेशकर्मादिहेतुसमुत्थं तत्फलरूपं रूपादिस्कन्धपञ्चकम्, इति तदुभयात्मायं संसारः, यदाहुः
`हेतुफले संसारः ।'
इति, मोक्षः पुनर्दीपस्य यथा स्नेहादिकारणक्षयात् पुनरुत्पादायोगात् निरोधः, तथैव नैरात्म्यादिभावनाभ्यासात् क्लेशकर्मादिप्रहाणेन रूपादीनां पञ्चानामपि स्कन्धानाम् इति, यदाहुः
`दीपो यथा निर्वृतिमभ्युपेतो
नैवावनिं गच्छति नान्तरिक्षम् ।
देशं न कंचिद्विदिशं न कांचित्
स्नेहक्षयात्केवलमेति शान्तिम् ॥


पं॰ 18 ख॰ पु॰ क्लेशक्षयादिति पाठः ।

Image-P.33


योगी तथा निर्वृतिमभ्युपेतो
नैवावनिं गच्छति नान्तरिक्षम् ।
देशं न कंचिद्विदिशं न कांचित्
क्लेशक्षयात्केवलमेति शान्तिम् ॥'
इति । प्रलयाकलानां `सवेद्यापवेद्यात्मेति' विशेषणोपादाने च अयमभिप्रायः -- अत्राद्ये पक्षद्वये ब्रह्मण आनन्दमयत्वात् स्वात्मपरामर्शकतया सवेद्यप्रलयाकलप्रायत्वम्, इतरत्र पुनरेकस्य नित्यस्य कस्यचिद्वेदकस्य अनभ्युपगमात् अपवेद्यप्रलयाकलप्रायत्वम्, पक्षचतुष्टयस्य अस्य पक्षान्तरोपलक्षणत्वात् अक्षपादमतादावात्मनः सर्वगुणोच्छेदात्मनि अपवर्गेऽपि अपवेद्यप्रलयाकलप्रायत्वमेवावसेयम्, प्रलयाकलानां च मलद्वयावशेषात् संसारकारणस्याप्रक्षयात् संसारित्वमेव, इति -- एतत्प्रायस्य मोक्षस्यापि हेयत्वमुक्तम्, एवं च व्यर्थ एव तैस्तत्तत्तत्त्वप्रलयात्


पं॰ 8 ख॰ पु॰ अवेद्यप्रलयाकलेति पाठः ।
पं॰ 13 क॰ पु॰ मलवत्वाविशेषादिति पाठः ।

Image-P.34


स्वारसिक्यामपि प्रलयाकलतायां यत्नः कृतः इति भावः, अत एव `स्वसंकल्पेन भावितः' इत्यनेन च अस्य पक्षचतुष्टयस्य काल्पनिकत्वात् अवास्तवत्वं प्रकाशितम् ॥ 29 ॥ 30 ॥
ननु इह `बन्धप्रक्षयो नाम मोक्षः' स च
`॰॰॰ अन्धात्तैमिरिको वरः ।'
इतिन्यायेन त्रिमलबद्धं सकलमपेक्ष्य द्विमलबद्धस्य प्रलयाकलस्य वृत्तः -- इति किमिति नामास्य तत्प्रायस्यापि मोक्षस्य एकान्ततो हेयत्वम् ? इत्याशङ्क्याह
तं प्राप्यापि चिरं कालं तद्भोगाभोगभुक्ततः । tantraloka.4.31a
तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः ॥ 31 ॥ tantraloka.4.31b
मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् । tantraloka.4.32a


पं 12 क॰ पु॰ भोगभुक्तित इति पाठः ।

Image-P.35


वैष्णवादिः खलु अयं जनः, तं -- प्रलयाकलप्रायं मोक्षं चिरं कालमासाद्यापि प्रलयाकलसंबन्धिमोहादिरूपभोगाभोगभुक् सन्, समनन्तरं तस्य प्रलयाकलभोगभूमेर्मायादेस्तत्त्वस्य प्रलयान्ते, पुनः सृष्टिप्रारम्भे
`॰॰॰ प्रबुध्यन्ते मन्त्रत्वाय भवाय ।'
इत्यादिनीत्या आयातशक्तिपातत्वे सति अनन्तेशेन कृतात् ज्ञानक्रियोत्तेजनलक्षणात् संबोधात्, तदूर्ध्वां -- मायोपरिवर्तिनीं शुद्धां सृष्टिं प्राप्तः सन् मन्त्रत्वमेति, अन्यथा पुनः संसारित्वम् -- इति सिद्धम्, अत एव प्राप्तायामपि वैष्णवादिदर्शनान्तरोक्तायां मुक्तौ संसारस्य प्रक्षयो न जायते, इति तत्र हेयत्वमुक्तम् ॥ 31- ॥
ननु समानेऽपि प्रलयाकलत्वे केषांचिन्मन्त्रत्वं केषांचित् संसारित्वम्, इत्यत्र किं निमित्तम् ? इत्याशङ्क्याह
Image-P.36


एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत् ॥ 32 ॥ tantraloka.4.32b
अग्र इति -- नवमाह्निकादौ, यद्वक्ष्यति
`एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः ।
स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः ॥
ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः ।
ब्रह्मादिस्थावरान्तेऽस्मिन्संसरन्ति पुनः पुनः ॥
ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः ।
भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः ॥
महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् ।
मन्त्रत्वं प्रतिपद्यन्ते चित्रं चित्राच्च कर्मतः ॥'
इति । `इत्यास्ताम्' इति प्रकृते तर्कतत्त्वेऽस्यानुपयोगात् ॥ 32 ॥
ननु यदि नाम दर्शनान्तरोक्तया मुक्त्या संसारस्य प्रक्षयो न जायते, तत् कस्मादयं वैष्णवादिर्जनस्तत्र अनुरज्यते ? इत्याशङ्क्याह


पं॰ 8 क॰ पु॰ कर्मसंहारहान्यै इति पाठः ।
पं॰ 10 ख॰ पु॰ महान्तं तमिति पाठः ।

Image-P.37


तेनाज्ञजनताकॢप्तप्रवादैर्यो विडम्बितः । tantraloka.4.33a
असद्गुरौ रूढचित्स मायापाशेन रञ्जितः ॥ 33 ॥ tantraloka.4.33b
यः खलु वैष्णवादिर्जनोऽज्ञजनतया -- कपिलादिना उपदेष्टृसमूहेन, कल्पितैः -- प्रकृतिपुरुषविवेकादिभिः प्रवादैः मोहितः, स यतस्तेन सकललोकप्रसिद्धेन भगवता परमेश्वरेण, मायापाशेन -- वामाख्यया शक्त्या, तत्रैव गाढानुरक्तीकृतः, अत एवासद्गुरौ तत्त्वोपदेष्टरि आचार्यविशेषे रूढचित् -- आश्वस्तो, न तु जिज्ञासामात्रवान्, सद्गुरौ पुनराश्वस्तस्य साक्षादेव मोक्षो भवेदित्यर्थसिद्धो व्यतिरेकः, अत एव चानेन तर्कतत्त्वानन्तर्येण अनुजोद्देशोद्दिष्टं तदनुषक्तमेव गुरुसतत्त्वमपि प्रतिपादयितुमुपक्रमः कृतः ॥ 33 ॥
Image-P.38


ननु यद्येवं तर्हि अस्य वैष्णवादेर्वामाधिष्ठितत्वात् सद्गुरावेवाश्वासो न जायते, इति का कथा साक्षान्मोक्षावाप्तौ ? इत्याशङ्क्याह
सोऽपि सत्तर्कयोगेन नीयते सद्गुरुं प्रति । tantraloka.4.34a
सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः ॥ 34 ॥ tantraloka.4.34b
सोऽपीति -- असद्गुरौ रूढचित् वैष्णवादिः, ननु युक्तियुक्ते वस्तुनि तर्केण प्ररोहः क्रियते शिवशक्त्या च सद्गुरुप्राप्तिः, इति सर्वत्रैवोक्तम्
`यत्र रूढिः प्रजायेत युक्तियुक्ते विनिश्चयात् ।
शुद्धविद्याप्रसादोऽसावित्याह भगवाञ्छिवः ॥'
इति, सेति शुद्धविद्या, इच्छेति सद्गुरुप्राप्तिपर्यवसायिनी अनुग्रहरूपा ॥ 34 ॥
न च एतत् स्वोपज्ञमेवोक्तम्, इत्याह
श्रीपूर्वशास्त्रे तेनोक्तं स यियासुः शिवेच्छया । tantraloka.4.35a


पं॰ 9 ख॰ पु॰ न तु युक्तियुक्तो वस्तुन इति पाठः ।

Image-P.39


भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥ 35 ॥ tantraloka.4.35b
सः -- रुद्रशक्तिसमाविष्टः, स्वस्वरूपं प्राप्तुमिच्छुः, ज्येष्ठाख्यशक्तिरूपया शिवेच्छया सद्गुरुं प्रति नीयते -- सद्गुर्वाभिमुख्येन प्रवर्त्यते, येनास्य भुक्तिमुक्ती सिद्ध्यतः, तेन सत्तर्कशिवशक्त्योरभेदात् यत् सत्तर्केण सद्गुर्वाभिमुख्येन प्रवर्तनं तत् शिवशक्त्यैव, इति सिद्धम् ॥ 35 ॥
ननु `सर्वस्य शिवेच्छयैव असद्गुरौ सद्गुरौ वा आभिमुख्यमभिजायते' इत्युक्तं, तत् सद्गुरावेव तदस्तु, किं क्रमेण ? इत्याशङ्क्याह
शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते । tantraloka.4.36a
स्थित्वा योऽसद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः ॥ 36 ॥ tantraloka.4.36b
शास्त्रान्तरे इति -- अर्थादसत्पथे वैष्णवाद्ये,


पं॰ 16 क॰ ख॰ पु॰ असद्रूपे इति पाठः ।

Image-P.40


सत्पथं शैवगुरुशास्त्रलक्षणम्, तत्रेति -- असद्गुर्वाद्याश्रयानन्तरं सद्गुर्वाद्याश्रिते ॥ 36- ॥
ननु अयं लोकश्चेत् सद्रूपमसद्रूपं वा गुरुं शास्त्रं च शक्तिपातवशादाश्रयेत् तदस्तु, को नाम दोषः, तयोरेव पुनरसत्त्वे सत्त्वे वा किं निमित्तम् ? इत्याशङ्क्याह
गुरुशास्त्रगते सत्त्वेऽसत्त्वे चात्र विभेदकम् । tantraloka.4.37a
शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविच्यते ॥ 37 ॥ tantraloka.4.37b
अत्रेति -- समनन्तरोक्ते, पुरास्तादिति -- शक्तिपाताह्मिकादौ, विभेदकं -- विशेषे हेतुः, एवं वामाख्यया मायाशक्त्या अधिष्ठिता दर्शनान्तरीया गुर्वाद्याः, ज्येष्ठाशक्त्या पुनरास्माकाः, तेन तच्छक्त्यैवाधिष्ठितोऽयं लोकः तत्राश्वस्तः स्यात् ॥37॥


पं॰ 7 ख॰ पु॰ सत्त्वासत्त्वे चात्रेति पाठः ।
पं॰ 12 ख॰ पु॰ विशेषणहेतुरिति पाठः ।

Image-P.41


न च एतदप्रमाणकम्, इत्याह
उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः । tantraloka.4.38a
सर्वान्भ्रमयते माया सामोक्षे मोक्षलिप्सया ॥ 38 ॥ tantraloka.4.38b
भ्रमयते इति अतस्मिंस्तद्ग्रहात्, तदाह `अमोक्षे मोक्षलिप्सया' इति, अत्र चार्थद्वारेण पाठे अयमाशयो -- यत् तत्र बहुधोक्तमिति, तदुक्तं
`अतः परं भवेन्माया सर्वजन्तुविमोहिनी ।
निर्वैरपरिपन्थिन्या यया भ्रमितबुद्धयः ॥
इदं तत्त्वमिदं नेति विवदन्तीह वादिनः ।
सत्पथं तु परित्यज्य नयति द्रुतमुत्पथम् ॥
गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः ।
असद्युक्तिविचारज्ञाः शुष्कतर्कावलम्बिनः ॥
भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।'
इति । तथा


पं॰ 3 क॰ पु॰ वैष्णवाद्यान्प्रमादिन इति पाठः ।

Image-P.42


`सांख्यवेदपुराणज्ञा अन्यशास्त्रविनिश्चये ।
न तांल्लङ्घयितुं शक्ता यदान्ये मोक्षवादिनः ॥
क्लिश्यन्ते मायया भ्रान्ता अमोक्षे मोक्षलिप्सया ।'
इति ॥ 38 ॥
ननु यदि वैष्णवादिरयं जनो मायया भ्रमितः तत् तस्य तत्रैव संस्कारप्ररोहात् असन्मार्गादवरोहो न स्यात्, इत्यस्य कदाचिदपि सन्मार्गारोहो न भवेत् ? इत्याशङ्क्याह
यस्तु रूढोऽपि तत्रोद्यत्परामर्शविशारदः । tantraloka.4.39a
स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः ॥ 39 ॥ tantraloka.4.39b
आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः । tantraloka.4.40a
यः पुनस्तत्र वैष्णवादौ संस्कारदार्ढ्यात् जातप्ररोहोऽपि उद्यन्योऽसौ सत्तर्कात्मा परामर्शः तेन विशारदः -- सारेतरविभागकुशलः, अत
Image-P.43


एव स सत्तर्कात्मशुद्धविद्यामाहात्म्यात् ज्येष्ठाशक्त्यधिष्ठानपवित्रीभूतः सन् निर्विघ्नमेव सन्मार्गमारोहति -- अस्मद्दर्शननिष्ठो भवेत्, येनास्य साक्षात् मोक्षः स्यात् ॥ 39 ॥
ननु अस्य परामर्शोदये किं निमित्तम् ? इत्याशङ्क्याह
स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते ॥ 40 ॥ tantraloka.4.40b
स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः । tantraloka.4.41a
स्वत एव -- लोकप्रसिद्धगुरूपदेशादिनिमित्तानपेक्षं, न तु सर्वसर्विकया निर्निमित्तमेव, वस्तुतः पारमेश्वरशक्तिपातादेर्निमित्तान्तरस्यापि संभवात्, अत एव चास्य यौगिकमपि नाम अस्मद्दर्शनेऽभिहितम्, इत्याह `स च' इत्यादि


पं॰ 11 क॰ पु॰ निमित्तान्तरानपेक्षमिति पाठः ।

Image-P.44


स इति -- स्वयं प्रवृत्ततर्कः, सांसिद्धिक इति -- तर्केण सह संसिद्ध्या
जन्मनागत इत्यर्थः, उक्तं च
`गुरुशास्त्रानपेक्षं च यस्यैतत्स्वयमुद्भवेत् ।
स संसिद्धिक इत्युक्तस्तत्त्वनिष्ठो महामुनिः ॥'
इति । अत एव स्व आत्मीयो, न तु गुर्वादिपरापेक्षः, इदमेवेति सुनिश्चितं ज्ञानमात्मा स्वभावो यस्य स तथोक्तः ॥ 40- ॥
ननु अन्यत्र परतत्त्वाधिगमे गुर्वाद्यन्यदपि कारणतयोक्तम्, इह पुनः कथं स्वत एव इति `एकमेव' इत्याशङ्क्याह
किरणायां यदप्युक्तं गुरुतः शास्त्रतः स्वतः ॥ 41 ॥ tantraloka.4.41b
तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः । tantraloka.4.42a
यदपि किरणाख्यायां संहितायां मायाधर्मैः शून्यं परं तत्त्वं ज्ञातुम् --


पं॰ 2 क॰ पु॰ संसिद्ध्य जन्मतेति पाठः ।

Image-P.45


`शून्यमेवं-विधं ज्ञेयं गुरुतः शास्त्रतः स्वतः ।'
इत्यादिना कारणत्रयमुक्तं, तत्र उत्तरोत्तरं मुख्यं विवक्षितं, यथा -- गुरुतः शास्त्रं, ततोऽपि स्वपरामर्शः, यतः पूर्वः पूर्वो यथा गुरुः शास्त्रे उपायः, तदपि स्वपरामर्शे । एवम्
`उपादायापि ये हेयास्तानुपायान्प्रचक्षते ।'
इत्याद्युक्तयुक्त्या गुरुशास्त्रयोरुपायत्वादमुख्यत्वम्, इति स्वपरामर्शस्यैव प्राधान्यं, येन अत्रास्यैव उपादानम् ॥ 41- ॥
तेन यस्य स्वत एव परामर्श उद्भवेत् स एव सर्वत्र अधिकृतः, इत्याह
यस्य स्वतोऽयं सत्तर्कः सर्वत्रैवाधिकारवान् ॥ 42 ॥ tantraloka.4.42b
अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः । tantraloka.4.43a


पं॰ 3 ख॰ पु॰ स्वः परामर्शो यत्रः पूर्वपूर्वोनुत्कृष्टः, यथा गुरुतः शास्त्रमुपायः ततोपि स्वपरामर्श इत्येवं विधः पाठः ।

Image-P.46


यस्य स्वतो -- गुर्वादिनैरपेक्ष्येण, अयं समनन्तरोक्तः सत्तर्क उदेति, स सर्वत्रैव -- योगज्ञानादावधिकारवान्भवेत् ॥ 42- ॥
ननु
`न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे ।'
इत्याद्युक्त्या दीक्षादिकमपहाय कथमस्य सर्वत्रैवाघिकारः ? इत्याशङ्क्योक्तं `स्वसंवित्तिदेवीभिर्दीक्षितोऽभिषिक्तश्चेति -- स्वा आत्मीया याः संवित्तय इन्द्रियवृत्तयः ता एव
`बहिर्मुखस्य मन्त्रस्य वृत्तयो याः प्रकीर्तिताः ।
ता एवान्तर्मुखस्यास्य शक्तयः परिकीर्तिताः ॥'
इत्याद्युक्त्या प्रमात्रैकात्म्यमभिद्योतयन्त्यो देव्यः, ताभिर्ज्ञानक्रियोत्तेजनेन सर्वत्रैव स्वातन्त्र्यमापादितः, इत्यर्थः ॥ 42- ॥
अतश्च स एव परमुत्कृष्ट इत्याह
स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः ॥ 43 ॥ tantraloka.4.43b
Image-P.47


तत्संनिधाने नान्येषु कल्पितेष्वधिकारिता ॥ tantraloka.4.44a
सर्वाचार्याणां वक्ष्यमाणानामकल्पितकल्पकादीनां मुख्यत्वादेव च तत्संनिधावन्येषां न परानुग्रहादावधिकारः, इत्युक्तं `तत्संनिधाने न' इत्यादि, यद्वक्ष्यति
`यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ।
तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोऽधमाः ॥
तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् ।
किन्तु तूष्णींस्थितिर्यद्वा कृत्यं तदनुवर्तनम् ॥'
इति ॥ 43- ॥
ननु गुरुतः शास्त्राधिगमः -- इत्यत्र सर्वेषामविवादः, तद्यस्य गुरुरेव नास्ति तस्य शास्त्राधिगमे का वार्ता ? इत्ययं स्वयं प्रवृत्ततर्कोaपि दीक्षाद्यारभमाणः
`शास्त्रहीने न सिद्धिः स्याद्दीक्षादौ वीरवन्दिते ।'


पं॰ 14 ख॰ पु॰ स्वप्रवर्तिततर्क इति पाठः ।

Image-P.48


इत्याद्युक्त्या कां नाम सिद्धिमासादयेत् ? इत्याशङ्क्याह
स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते ॥ 44 ॥ tantraloka.4.44b
मन्यते, इत्यवबुद्ध्यते ॥ 44- ॥
ननु गुर्वादिनैरपेक्ष्येण कथमेतावतैव समस्तशास्त्रावबोधो भवेत् ? इत्याशङ्क्याह
शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् । tantraloka.4.45a
न च एतद्युक्तिमात्रेणैव सिद्धम्, अपि त्वागमेनापि इत्याह
सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ 45 ॥ tantraloka.4.45b


पं॰ 5 क॰ पु॰ मन्यत इत्यारभ्य आशङ्क्याह इत्यन्तः पाठो ग॰ पुस्तकात्पूरितोऽस्ति ।
पं॰ 12 ख॰ पु॰ सर्वशब्दार्थेति पाठः ।

Image-P.49


इति श्रीपूर्ववाक्ये तदकस्मादिति-शब्दतः । tantraloka.4.46a
तत् -- सत्तर्कनिमित्तकं समस्तशास्त्रावबोधलक्षणं वस्तु, `अकस्मादितिशब्दात्' उक्तमिति संबन्धः ॥
ननु `अकस्मात् इति' शब्दमात्रादेव कथमेतदुक्तं स्यात् ? इत्याशङ्क्याह
लोकाप्रसिद्धो यो हेतुः सोऽकस्मादिति कथ्यते ॥ 46 ॥ tantraloka.4.46b
स चैष परमेशानशुद्धविद्याविजृम्भितम् । tantraloka.4.47a
अकस्मादिति हि निर्निमित्तत्वमुच्यते, न चैतद्युज्यते, तथात्वे हि -- नित्यसतत्त्वमतत्त्वं वा स्यात् ॥ 46- ॥


पं॰ 2 क॰ पु॰ इति शब्दितम् इति पाठः ।
पं॰ 13 ख॰ पु॰ नित्यं सत्त्वमसत्त्वमिति, ग॰ पु॰ नित्यसत्त्वमतत्त्वमिति च पाठः ।

Image-P.50


तदत्र केनचित् हेतुना अवश्यभाव्यं, स च न लोकप्रसिद्धो -- गुरूपदेशादेः साक्षाददृष्टत्वात्, तेन पारिशेष्याल्लोकाप्रसिद्धः, स चैष फलानुमेयः पारमेश्वरः शुद्धविद्यासमुल्लासो, यद्वशादेव अस्य गुरुशास्त्रानपेक्षं सर्वविषयं प्रातिभं महाज्ञानमुदियात्, यद्वक्ष्यति
`मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते ।
अयमेव यतो याति बन्धमोक्षतथात्मताम् ॥
तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत् ।'
इति ॥
उपाधिभेदाच्च अस्य नानात्वम्, इत्याह
अस्य भेदाश्च बहवो निर्भित्तः सहभित्तिकः ॥ 47 ॥ tantraloka.4.47b
सर्वगोंऽशगतः सोऽपि मुख्यामुख्यांशनिष्ठितः । tantraloka.4.48a


पं॰ 9 क॰ पु॰ शास्त्राचार्यानपेक्षयेति पाठः ।

Image-P.51


भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः ॥ 48 ॥ tantraloka.4.49a
भित्तेर्निष्क्रान्तो निर्भित्तिः, सह भित्त्या वर्तते इति सहभित्तिकः इत्यस्य सांसिद्धिकस्य मुख्यं भेदद्वयं, सहभित्तिश्च सर्वामेव भित्तिं गतः स्यात् अंशेन वा, इत्युक्तं `सर्वगोऽंशगतश्च' इति, सोऽपि अंशगतः मुख्यांशनिष्ठितः स्यात् अन्यथा वा, इति सहभित्तिकस्य त्रयो भेदाः, निर्भित्तिना सह अस्य चत्वारः, बहुत्वं च -- भित्तेस्तदंशानां च नानात्वात्, अत्र यद्भावाभावाभ्यां भेदोल्लासः तं भित्तिशब्दं व्याचष्टे `भित्तिः' इत्यादिना, परोपजीवित्वमिति -- उपजीव्यमानः परो भित्तिरित्यर्थः, कः परः ? इत्याशङ्क्योक्तं `परः प्रज्ञाथ तत्कृतिः' इति, प्रज्ञा -- स्वविमर्शः, तत्कृतिः -- तत्तत्कर्माभिधायकं परकृतं शास्त्रम् । ननु अस्य स्वत एव ज्ञानोदयादुपजीव्यमानतया परो नास्ति, इत्यतोऽस्तु नाम
Image-P.52


निर्भित्तिकत्वं, को दोषः, सहभित्तिकत्वे पुनरस्य उच्यमाने संसिद्धिकत्वमेव न स्यात् -- परोपजीवित्वेन कल्पितत्वापत्तेः, न च असंभवत्तत्सामान्यः तद्विशेषो नाम, इति कथमस्य सहभित्तिकत्वमुक्तम् ? उच्यते -- इह खलु स्वत एव सत्तर्कोदयात् खिलीकृतनिखिलबन्धनस्य भैरवीभावपूर्णस्य सांसिद्धिकस्य गुरोः स्वात्मनि कृतकृत्यत्वात् शेषवृत्तौ परानुग्रह एव परं प्रयोजनम्, यदुक्तं प्राक्
`समस्तयन्त्रणातन्त्रत्रोटनाटङ्कधर्मणः ।
नानुग्रहादृते किंचिच्छेषवृत्तौ प्रयोजनम् ॥'
इति । तथा
`स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारक्यं प्रति घटयते कांचन स्वात्मवृत्तिम् ।
यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥'
इति च । तत्रास्य निर्मलसंविदोऽनुग्राह्यान् प्रति


पं॰ 3 ख॰ पु॰ अकल्पितत्वानुपपत्तेरिति पाठः ।
पं॰ 14 पारार्थ्यमिति मूलपाठः ।

Image-P.53


निरुपकरणमेव अनुग्रहकारित्वम् -- इत्यसौ निरनुसंधानदर्शनमात्रेणैव स्वसंवित्संक्रान्तेः स्वसाम्यापादनेन ताननुगृह्णाति, यदुक्तं प्राक्
`तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः ।
तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥'
इति, यदभिप्रायेणैव परानुग्रहेऽपि परानपेक्षित्वात् `निर्भित्तिकः' इत्ययमुच्यते । अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव अनुग्रहकारित्वम् -- इति `असावित्थं मयायमनुग्राह्यः' इत्याद्यनुसंधानेन अत्र प्रवृत्तेः सर्वमेव बाह्यमुपकरणजातमपेक्षते, येनास्य परानुग्रहः सिद्ध्येत्, यदुक्तं प्राक्
`सोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् ।
अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥'
इति ।
`तदर्थमेव चास्यापि परमेश्वररूपिणः ।
तदभ्युपायशास्त्रादौ श्रवणाध्ययनादरः ॥'
Image-P.54


इति च । अनिर्मलचित्त्वेऽपि अनुग्राह्याणां वैचित्र्यात् तत्तदाशयानुसारेण उपकरणानामपि आनन्त्यम् -- इति तदभिधायकं शास्त्रमपि सर्वेषामेवापेक्षणीयम्, अन्यथा हि परानुग्रहो न सिद्ध्येत्, यदुक्तम्
`चित्तभेदान्मनुष्याणां शास्त्रभेदो वरानने ।
व्याधिभेदाद्यथा भेदो भेषजानां महौजसाम् ॥
यथैकं भेषजं ज्ञात्वा न सर्वत्र भिषज्यति ।
तथैकं हेतुमालम्ब्य न सर्वत्र गुरुर्भवेत् ॥'
इति । यदभिप्रायेणैवास्य सर्वगतत्वमुक्तम् । कश्चिदपि असावेकमेव नियतं शास्त्रमधिकृत्य तदुचितानेव अनुग्राह्याननुगृह्णाति -- इत्यंशगतत्वम् अस्योक्तम्, यद्वक्ष्यति
`कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ।
सर्वशास्त्रार्थविच्च ॰॰॰ ॥'
इति ।
`यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः ।
नान्यथा ॰॰॰ ॥'


पं॰ 3 क॰ ख॰ पु॰ सर्वमेवेति पाठः ।

Image-P.55


इति च । तत्तच्छास्त्रात्मनामंशानामपि
`वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् ।
ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ॥'
इत्याद्युक्त्या यथोत्तरं मुख्यत्वम्, इतरेषां चामुख्यत्वम् -- इति मुख्यामुख्यरूपत्वमुक्तम् । न च अस्य एवमपि परमुखप्रेक्षित्वात् सांसिद्धिकत्वं खण्ड्यते -- स्वात्मनि स्वत एव कृतकृत्यत्वात् परार्थमेतदपेक्षणात्, यदुक्तं प्राक्
`नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना ।
नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ॥'
इति, तेनास्य स्वात्मन्यन्यानपेक्षणात् सांसिद्धिकत्वमेव -- इति यथोक्तमेव युक्तम् ॥ 47-48 ॥
न च एतत् स्वोपज्ञमेवोक्तम्, इत्याह
अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः । tantraloka.4.49a
स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ॥ 49 ॥ tantraloka.4.49b
Image-P.56


एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी । tantraloka.4.50a
दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने ॥ 50 ॥ tantraloka.4.50b
परशक्तिपातानुगृहीतत्वात् गुर्वाद्यनपेक्षणेन, अदृष्टं -- बाह्यदीक्षोपकरणोपलक्षणभूतं, मण्डलं -- यागादि येन स, तथाविधोऽपि, अत एव तिलाज्याहुतिवर्जिताम्, असंदिग्धां निर्वाणगामिनीं दीक्षां भजमानो, यः कश्चित् एवमेव -- स्वत एव तात्त्विकेन रूपेण विशेषानुपादानात् स्वात्मानं वेत्ति, स दीक्षितः -- स्वसंवित्तिदेवीभिरेव पाशक्षपणपुरःसरं स्वात्मज्ञानपात्रतामापादितः, अत एव स नित्यं योगी -- व्युत्थानकालेऽपि परमेश्वरैकात्म्यवान्, अत एव स सिद्धिभाक् -- जीवन्नेव मोक्षलक्षणां सिद्धिं भजमानः -- इत्येतत् श्रीत्रिंशिकाशास्त्रे प्रोक्तं -- नैतन्निष्प्रमाणकमित्यर्थः । तत्र च
Image-P.57


`अदृष्टमण्डलोऽप्येवम् ॰॰॰ ।'
इत्यादिश्लोकानन्तरम्
`अनेन ज्ञातमात्रेण ॰॰॰ ।'
इत्यादिग्रन्थान्तरं संभवदपि प्रकृतानुपयोगात् न पठितम्, अदृष्टमण्डलत्वादेव च `तिलाज्याहुतिवर्जितत्वादि' अवसीयते, इति -- तदपि न पठितम् ॥ 49 ॥ 50॥
अस्य च व्यपदेशान्तरमपि अस्ति, इत्याह
अकल्पितो गुरुर्ज्ञेयः सांसिद्धिक इति स्मृतः । tantraloka.4.51a
य एष गुरुः `सांसिद्धिकः' इत्यस्मच्छास्त्रे स्मृतः, स आचार्यान्तरेण अनिष्पादितत्त्वात् `अकल्पितो' ज्ञेयः -- अकल्पितशब्दव्यपदेश्योऽपि भवेदित्यर्थः ।


पं॰ 12 क॰ पु॰ स एष गुरुराचार्येति पाठः ।

Image-P.58


एवमकल्पितं गुरुमुक्त्वा तत्संबन्धतया गुर्वन्तरमपि आह
यस्तु तद्रूपभागात्मभावनातः परं विना ॥ 51 ॥ tantraloka.4.51b
शास्त्रवित्स गुरुः शास्त्रे प्रोक्तोऽकल्पितकल्पकः । tantraloka.4.52a
यः पुनः सांसिद्धिकरूपभागपि स्वयमुदिते ज्ञाने तावता पारिपूर्ण्यस्याभावात्
`अहमेव परो हंसः ॰॰॰ ।'
इत्याद्युक्तेरात्मभावनाबलात्, परं गुर्वादिकमनपेक्ष्य शास्त्रवित्, स गुरुर्ज्ञानस्य सांसिद्धिकत्वेनाकल्पितत्वात् आत्मभावनातः शास्त्रवेदनक्रमेण कल्पनाच्च `अकल्पितकल्पकः' इत्यस्मच्छास्त्रे प्रोक्तः ॥ 51 ॥


पं॰ 3 क॰ पु॰ तद्रूपभागात्मा भावनेति पाठः ।
पं॰ 10 क॰ पु॰ इत्यास्मदुक्तगतेरात्मनो भावेति पाठः ।

Image-P.59


सांसिद्धिकवदस्यापि बहवो भेदाः, इत्याह
तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः ॥ 52 ॥ tantraloka.4.52b
उपायः -- शक्तिपातः ॥ 52 ॥
ननु अस्य स्वयं प्रवृत्तज्ञानपारिपूर्ण्याय किमात्मभावनैव निमितम्, उतान्यदपि किंचित् ? इत्याशङ्क्याह
भावनातोऽथ वा ध्यानाज्जपात्स्वप्नाद्व्रताद्धुतेः । tantraloka.4.53a
प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः ॥ 53 ॥ tantraloka.4.53b
अयं खलु महाज्ञानी भावनाद्यनन्तोपायमाहात्म्यात् गुर्वादिना परेणाकृतत्त्वात् अकल्पितम्, अत एवोदारं -- महान्तम्, अभिषेकं प्राप्नोति -- शास्त्रज्ञानादावधिकारवान्भवति, इत्यर्थः ॥ 53 ॥
Image-P.60


ननु एवं ज्ञानावाप्तौ भावनादिनिमित्तानन्त्ये किं प्रमाणम् ? इत्याशङ्क्याह
श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले । tantraloka.4.54a
श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् ॥ 54 ॥ tantraloka.4.54b
इदमिति -- भावनादीनां निमित्तानामानन्त्यम् ॥ 54 ॥
एवमनेकागमोक्तावपि निदर्शनार्थं प्रथमं श्रीसर्ववीरग्रन्थं पठति
तस्य स्वेच्छाप्रवृत्तत्वात्कारणानन्ततेष्यते । tantraloka.4.55a
कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा ॥ 55 ॥ tantraloka.4.55b
ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा । tantraloka.4.56a
Image-P.61


एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः ॥ 56 ॥ tantraloka.4.56b
संसारिणोऽनुगृह्णाति विश्वस्य जगतः पतिः । tantraloka.4.57a
तत्र हि
`अनादिमति संसारे कारणं परमेश्वरः ।
स्वभावेनैव जन्तूनामनुग्रहपरः सदा ॥'
इत्यादिना परमेश्वरस्य स्वस्वातन्त्र्यादेव अनुग्रहकारित्वमुपक्रम्य
`तया बद्धाञ्छिवो जन्तून्स्वेच्छया मोचयत्यतः ।'
इत्यादिना तदेव निर्वाह्य,अनेन ग्रन्थेन भगवतः स्वातन्त्र्येऽपि परानुग्रहे निमित्तान्तरोपलक्षितत्वमुक्तम्, तथाहि -- तस्य परमेश्वरस्यैव भगवतः
`इच्छैव कारणं तस्य ॰॰॰ ।'
इत्याद्युक्त्या स्वेच्छाया एवानुग्रहादिप्रवृत्तौ कारणत्वेऽपि


पं॰ 15 ख॰ पु॰ इच्छैव करणमिति पाठः ।
पं॰ 16 क॰ पु॰ स्वेच्छया एवेति पाठः ।

Image-P.62


अनुग्राह्यभेदात् तस्या अपि वैचित्र्यात् कारणानामानन्त्यमुच्यते, वस्तुतस्तु तदतिरेक्यन्यत् अस्यापेक्षणीयं नास्ति -- इति बहुशः प्रागुक्तम्, तेन निखिलस्य जन्मवतो जन्तुचक्रस्य पालनादियोगात् `पतिः' परमेश्वरोऽसौ तत्तदाशयानुसारेण कदाचिद्भक्त्या कदाचिद्योगेन -- इत्येवमाद्यैरनेकैः कारणप्रकारैः संसारिणः -- संकुचितं प्रमातृवर्गमनुगृह्णाति, संकोचापहस्तनेन पूर्णज्ञानरूपतया प्रथयतीत्यर्थः । `एवमाद्यैः' इत्यनेन तपोजपादेर्ग्रहणम्, एवं पूर्णज्ञानावाप्तावनेके उपायाः संभवन्ति, इति तात्पर्यार्थः ॥ 55 ॥ 56 ॥
एवमुपदर्शितेऽपि निमित्तानन्त्यसाधनाय प्रमाणेऽधिकावापं


पं॰ 2 ख॰ पु॰ करणानामानन्त्येति पाठः ।
पं॰ 2 क॰ पु॰ तदतिरेक्यानन्त्यस्य अपेक्षणीयमिति पाठः ।
पं॰ 7 क॰ पु॰ अनेकैः कर्मप्रकारैरिति, ख॰ पु॰ करणप्रकारैरिति पाठः ।

Image-P.63


कर्तुं श्रीब्रह्मयामलग्रन्थं पठति
मातृमण्डलसंबोधात्संस्कारात्तपसः प्रिये ॥ 57 ॥ tantraloka.4.57b
ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनतो व्रतात् । tantraloka.4.58a
संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् ॥ 58 ॥ tantraloka.4.58b
मातॄणां -- चक्षुरादिकरणेश्वरीणं, मण्डलस्य सम्यक् वृत्तिरूपतापरिहारेण शक्तिरूपतया परिज्ञानान्मातृमण्डलकर्तृकात् प्रियमेलापादिक्रमेण संबोधनाद्वा -- इत्येवमाद्यैरनन्तैर्निमित्तैः
`॰॰॰ कुलमुत्पत्तिगोचरम् ।'
इत्याद्युक्त्या कुले -- स्वस्वरूपादतिरेकायमाणतया उत्पत्स्यमाने प्रमातृप्रमेयात्मनि विश्वत्र, सामान्यम् -- अनुगामितया वर्तमानम्, अन्यथा


पं॰ 14 ख॰ पु॰ उत्पाद्यमाने इति पाठः ।

Image-P.64


हि अस्य भानमेव न भवेदिति भावः, अत एव कुले -- आत्मनि भवा, येयं सिद्धिः, तां ददाति -- स्वात्ममात्ररूपतया प्रस्फुरत्परप्रमात्रात्मज्ञानमवश्यं प्राप्यते इत्यर्थः, संस्कारात् -- दीक्षादेः ॥ 57 ॥ 58 ॥
ननु यद्येवं, तर्हि अकल्पितकल्पकस्य गुरोः भावनादिहेतुजालनिष्ठत्वं नाम मुख्यं लक्षणम् ? इत्याशङ्कां ग्रन्थकृदेव स्वयं निराकर्तुमाह
तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते । tantraloka.4.59a
स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् ॥ 59 ॥ tantraloka.4.59b
यत् खलु स्वात्मलक्षणं सिसाधयिषितं परतत्त्वात्मकं पूर्णं ज्ञानं तदेव नाम यत्र क्वापि दृश्यते स एव अकल्पितकल्पको गुरुर्ज्ञेयो, न पुनर्भावनादिहेतुजालमात्रनिष्ठः, एवं हि
Image-P.65


`नावश्यं कारणानि कार्यवन्ति भवन्ति ।'
इतिन्यायेन भावनादौ हेतुजाले कृतप्रयत्नोऽपि कश्चित् कदाचित् पूर्णं ज्ञानं नासादयेत् -- इति कथमिव अस्य अकल्पितकल्पकत्वं स्यात्, एवंरूपस्य ज्ञानस्य कादाचित्कत्वात् केनचित् कारणेन भाव्यम्, इत्युक्तं `तत्र हेतुजालं प्रकल्प्यताम्' इति, तेनेह फलभूतं पूर्णज्ञानवत्त्वमेवास्य मुख्यं लक्षणम् -- इति तात्पर्यार्थः ॥ 59 ॥
न च एतदस्मदुपज्ञमेव, इत्यर्थद्वारेण संवादयति
तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले । tantraloka.4.60a
`भावितः सुप्रसन्नात्मा जपहोमरतः सदा ।'
इत्यादि अन्यत् शास्त्रन्तरोक्तं लक्षणमपहाय, तत्त्वज्ञानमेव मुख्यं लक्षणं श्रीब्रह्मयामले गुरोरुक्तम्, इति वाक्यार्थः, यदभिप्रायेणैव


पं॰ 5 ख॰ पु॰ केनचित्प्रकारेण वा भाव्यमिति पाठः ।

Image-P.66


`सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः ।'
इत्यादि अन्यत्रोक्तम् ॥
ननु भावनादौ कृतप्रयत्नस्यापि न किंचित्फलं जायते इत्येतदागमेन विरुद्ध्यते ? इत्याशङ्कां गर्भीकृत्य पुनरपि अर्थद्वारेण संवादयति
तत्रैव चोक्तं सेवायां कृतायामविकल्पतः ॥ 60 ॥ tantraloka.4.60b
साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते । tantraloka.4.61a
आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् ॥ 61 ॥ tantraloka.4.61b
सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति । tantraloka.4.62a
तत्र -- श्रीब्रह्मयामले एव च -- अविकल्पतः,
`॰॰॰ संशयानो न सिद्ध्यति ।'
इत्याद्युक्त्या, विकल्पः -- संशयः, तदभावात् --
Image-P.67


स्वपक्षदार्ढ्येन स्वकल्पाम्नातायां लक्षजपादिरूपायां सेवायां कृतायामपि, साधकस्य केनापि वैगुण्येन, तत्फलभूता मनीषितार्थसंपत्तिलक्षणा सिद्धिः, न चेत्स्यात्, तदा किं तेन कार्यम्, इति भगवत्या चोदिते -- प्रश्निते सति, आत्मीयम् -- आत्मसंबन्धि, सं सम्यक् -- संशयविपर्यासरहितम् `आत्मैवेदं सर्वम्' इत्येवमात्म, यत ज्ञानं, तस्य क्रमो -- यथायथमभ्यासातिशयात् परधाराधिरोहः, तेन सस्फुरत्वप्रसिद्ध्यर्थम्, अर्थात् -- जप्यस्य मन्त्रादेः स्वरूपोत्तेजनाय निमित्तान्तरभूतं, स्वात्मनो दीक्षणम् -- परसंविद्रूपतया प्रत्यवमर्शनं नाम, भगवतोत्तरमुक्तं, येन सिसाधयिषितं वस्तु साधकस्य प्रसिद्ध्यति -- फलपर्यन्तां निष्पत्तिं यायादित्यर्थः ॥ 60 ॥ 61- ॥
अत्रैव तात्पर्यार्थं व्याचष्टे
अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् ॥ 62 ॥ tantraloka.4.62b
Image-P.68


उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः । tantraloka.4.63a
अनेन -- श्रीब्रह्मयामलग्रन्थेन, साधकस्य स्वात्मीयमेव विज्ञानं जप्यस्य मन्त्रादेः सस्फुरत्वे निमित्तमुक्तं, यदि नाम मुख्यत्वेनाचार्यः परमेश्वरैकात्म्यायोगात् सस्फुरो न स्यात्, तेन सस्फुरे पुनराचार्ये सति तमेव स्वात्मनि दीक्षां कारयेत्, येनास्य मन्त्रोऽपि सस्फुरः स्यात् ॥ 62 ॥
ननु आचार्यः सस्फुरो भवतु अस्फुरो वा, किमनेन नः प्रयोजनं, तमन्तरेण पुनः स्वयमेव दीक्षा न भवेत्, एवं हि आगमविरोध आपतेत्, तदपव्याख्यानमेतत् ? -- इत्याशङ्क्याह
तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि ॥ 63 ॥ tantraloka.4.63b
विधिं प्रोक्तं सदा कुर्वन्मासेनाचार्य उच्यते । tantraloka.4.64a
Image-P.69


पक्षेण साधकोऽर्धार्धात्पुत्रकः समयी तथा ॥ 64 ॥ tantraloka.4.64b
तत्रैव -- श्रीब्रह्मयामले, पुनः -- समनन्तरोक्तप्रश्नोत्तरानन्तरं, श्रीमद्रक्तायाः -- श्रीचण्डिकाया विधाने, प्रकर्षेण -- गुर्वादिनैरपेक्ष्येण, उक्तं विधिं -- तन्मन्त्रग्रहणजपध्यानादिरूपं, सदा -- प्रत्यहं, साधकः कुर्वन्, मासेन अभिषेकादिपरिहारेण `आचार्यः' उच्यते -- तदुचितमधिकारमारभमाणो न प्रत्यवैतीत्यर्थः । एवं पक्षेण `साधकः' सार्धेन -- दिनसप्तकेन `पुत्रकः' पादोनेन -- दिनचतुष्टयेन `समयी' इति ॥ 63 ॥ 64 ॥
ननु दीक्षामन्तरेण कथं समय्यादिरूपत्वं स्यात् ? इत्याशङ्क्याह
दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः । tantraloka.4.65a
गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् ॥ 65 ॥ tantraloka.4.65b
Image-P.70


दीक्षयेदित्यनेन सर्वमेव गुरुकर्तृकं कर्मोपलक्षितम्, यदुक्तम्
`जुहोति जपति प्रेद्धे सर्वत्रैवात्र चण्डिका ॥'
इति । क्रमादिति -- समय्यादिरूपात् । ननु यद्येवं तर्हि गुरुप्रशंसाभिधायिनो निखिलस्यैव आगमस्यानर्थक्यमापतेत् ? इत्याशङ्क्याह -- `गुरोरलाभे' इत्यादि, प्रोक्तस्य -- अकल्पितकल्पकादेः सस्फारस्य गुरोरलाभे सति, एतं -- समनन्तरोक्तं, स्वयमेव मन्त्रग्रहणादिरूपं विधिं समाचरेत् -- अनुतिष्ठेत्, अन्यथा पुनराचार्यमेव सर्वं कारयेत्, इति भावः ॥ 65 ॥
ननु यद्येवं
`स्वयं गृहीतमन्त्राश्च क्लिश्यन्ते चाल्पबुद्धयः ।'
इत्यादिना पुस्तकाधीतविद्यानां क्लेशभागित्वाद्यात्मा दोषः कस्मादन्यत्रोक्तः ? इत्याशङ्क्याह
मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः । tantraloka.4.66a
Image-P.71


उक्तो यस्तेन तद्दोषाभावेऽसौ न निषिद्धता ॥ 66 ॥ tantraloka.4.66b
मते इति -- श्रीसिद्धामते, यद्वक्ष्यति
`पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते यतः ।'
इति । तेनेति -- भगवता, ईदृश इति -- समन्तरोक्तः सस्फुरत्वाभावलक्षणः, पुस्तकावस्थिता हि मन्त्रा निर्वीर्या इति ततो गृहीतानां तेषां, न स्वसिद्धिसाधनाय निजं तेजः प्रस्फुरेत्, इति -- पुस्तकाधीतविद्यानां सिद्ध्यभावात् क्लेशमात्रभागित्वमुक्तम्, यद्वक्ष्यति
`लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः ।
संकेतबलतो नास्य पुस्तकात्प्रथते महः ॥'
इति । स एव चेद्यदा दोषो न स्यात् तदा नायं कश्चिन्निषेधः, `पुस्तकान्मन्त्रा नाध्येयाः' इति, पुस्तकाधीतानां हि मन्त्राणां समनन्तरोक्तया युक्त्या केषांचन निजं तेजः प्रस्फुरेत्, यद्वक्ष्यति
Image-P.72


`ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते ।
ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति ॥'
इति ॥ 66 ॥
एतदभिप्रायावेदकं च तत्रत्यमेव ग्रन्थं पठति
मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते । tantraloka.4.67a
पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः ॥ 67 ॥ tantraloka.4.67b
तामसाः परहिंसादि वश्यादि च चरन्त्यलम् । tantraloka.4.68a
न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् ॥ 68 ॥ tantraloka.4.68b
इह खलु
`कथितं गोपितं तेभ्यस्तस्माल्लेख्यं न पुस्तके ।
गुरुवक्त्रात्तु लभ्येत अन्यथा न कदाचन ॥'
इति । तथा
Image-P.73


`स्वमन्त्ररक्षणं यत्नात्सर्वदा कारयेत्सुधीः ।'
इत्यादि भगवदुक्तं बहुशोऽवधार्य, मन्त्रादीनां पुस्तकाद्यलिखनेन `गोपने किं प्रयोजनम्' ? इति देव्या प्रश्निते, भगवता `पुस्तकाधीतविद्या' इत्यादिनोत्तरं दत्तं, मन्त्राणां हि पुस्तकादौ लिखने केचन `दीक्षासमयवर्जिताः' अत एव `तामसाः' तमो -- बौद्धपौंस्नत्वेन द्विप्रकारमज्ञानं, तत्र भवा ज्ञानशून्याः, ततस्तानधीत्य `परहिंसाद्यर्थं चरन्ति' न पुनस्तत् सिद्ध्येत्, यतस्ते मन्त्रादीनां तत्त्वं न जानते -- गुरुमुखाभावात्, ततश्च स्फुटमेव तेषां निरयपातादिदोषभागित्वं स्यात्, यतस्ते पुस्तकाधीतत्वेन मन्त्राणां निर्वीर्यत्वात्, तत्तद्वश्याद्यारभमाणास्तत्सिध्द्यभावात्, शास्त्रे स्वयं शिथिलितास्थाः सन्तः, परेषामपि तत्र अनादरमुत्पादयन्ति -- इति शास्त्रप्रक्रियोत्सादे निमित्तत्वमासादयेयुः ॥ 67-68 ॥
Image-P.74


अत्रैव वैषम्यात् पदयुगं व्याचष्टे
पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् । tantraloka.4.69a
अन्योन्यमिति -- यतः पुस्तकाधीतविद्या अतो दीक्षासमयवर्जिताः, यतश्च दीक्षासमयवर्जिताः अतश्च पुस्तकाधीतविद्या इति ॥
एवमकल्पितकल्पकं गुरुमभिधाय कल्पितमपि अभिधातुमुपक्रमते
यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् ॥ 69 ॥ tantraloka.4.69b
गुरोः स शास्त्रमन्विच्छुस्तदुक्तं क्रममाचरेत् । tantraloka.4.70a
यः कश्चित् पुनः शास्त्रपरामर्शमन्तरेण सत्तर्कात्मिकां शुद्धविद्याख्यां संविदं नाभ्येति -- यस्य स्वत एव सत्तर्को नोदियात्, स कस्यापि अकल्पितादेर्गुरोः सकाशात् शुश्रूषादिना शास्त्रमन्वेष्टुमिच्छुः
Image-P.75


सन् वृद्धव्यवहाराद्यधिगतं शास्त्रोक्तमेव `इदं कृत्वा इदं कुर्यात्' इत्येवमात्मकं क्रममाचरेत्, येनास्य गुर्वाराधनक्रमेण शुद्धविद्योदयः स्यादिति ॥ 69 ॥
तदाह
येन केनाप्युपायेन गुरुमाराध्य भक्तितः ॥ 70 ॥ tantraloka.4.70b
तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः । tantraloka.4.71a
अभिषेकं समासाद्य यो भवेत्स तु कल्पितः ॥ 71 ॥ tantraloka.4.71b
सन्नप्यशेषपाशौघविनिवर्तनकोविदः । tantraloka.4.72a
इह खलु
`तमराध्य ततस्तुष्टाद्दीक्षामासाद्य शांकरीम् ।'
इत्यादिशास्त्रोक्तक्रमेण प्रथमं गुरोरेव तावदाराधनं
Image-P.76


कार्यं, तच्च नोपायमन्तरेण भवेत् -- इतितराम् तत्स्वीकारे यतितव्यम्, स च नैकः -- आराधनीयानामानैक्यात्, कश्चिद्धि शुश्रूषया, कश्चिद्धनेन, कश्चिच्च प्रतिविद्यादिना आराध्यते, इति `येन केनाप्युपायेन' इति सामान्येनोक्तं -- यस्य हि यथाराधनं सिद्ध्यति तस्य तथा कार्यमिति भावः, तच्च न दृष्टवत्कार्यार्थमेव कार्यम्, इत्युक्तं `भक्तित' इति, आराधिताच्च तस्माद्दीक्षाक्रमसंबन्धो भवेत् -- येनास्य शास्त्राधिगमः सिद्ध्येत्, अन्यथा हि शास्त्रश्रवणमात्रेऽपि अधिकारो न स्यात्, तदधिगमे पुनः का नाम संभावनेति भावः, यदुक्तम्
`अदीक्षितानां पुरतो नोच्चरेच्छिवसंहिताम् ।'
इति । तदनन्तरं च
`संहितापारगस्येह सेकः कार्योऽन्यथा नहि ।'
इत्याद्युक्तदृशा `अभिषेकम्' अर्थात् तस्मादेव गुरोः सम्यक् पूर्णज्ञानादिरूपत्वेनासाद्य, यः सर्वत्रैव


पं॰ 13 ख॰ पु॰ नोच्चरेच्छास्त्रपद्धतिमिति पाठः ।

Image-P.77


परानुग्रहादावधिकृतो भवेत्, स पुनराचार्यान्तरेण निष्पादितत्त्वात् कल्पितोऽपि सन्, अशेषस्य पाशौघस्य, विशेषेण -- निःसंस्कारं, निवर्तने कोविदः -- प्रगल्भते इत्यर्थः । अनेन कल्पितत्वेऽपि अस्य फलतः कश्चिदकल्पितान्न विशेषः -- इत्यावेदितम् । परमेश्वर एव हि आचार्यमूर्तिमाश्रित्य अशेषपाशौघविनिवर्तनं कुर्यात्, तदुक्तम्
`यस्मान्महेश्वरः साक्षात्कृत्वा मानुषविग्रहम् ।
कृपया गुरुरूपेण मग्नाः प्रोद्धरति प्रजाः ॥'
इति । तदत्र किं वस्तुतः कल्पिताकल्पितविभागेन इति भावः ॥ 70-71- ॥
एवमकल्पितत्वेऽपि कस्यचिद्यथा स्वात्मज्ञानपारिपूर्ण्याय भावनादिना कल्पितत्वमपि संभवेदिति `अकल्पितकल्पकः' उक्तः, तथा कल्पितस्यापि गुर्वाद्यनपेक्षमेव स्वप्रतिभाबलात् क्वचिच्छास्त्रेऽधिगमो जायते -- इत्यकल्पितत्वं
Image-P.78


भवेत्, इति कल्पिताकल्पिताख्यं गुरुमप्यभिधातुमाह
यो यथाक्रमयोगेन कस्मिंश्चिच्छास्त्रवस्तुनि ॥ 72 ॥ tantraloka.4.72b
आकस्मिकं व्रजेद्बोधं कल्पिताकल्पितो हि सः । tantraloka.4.73ab
यः कश्चित्कल्पितो गुरुः, कस्मिंश्चित् -- लोकोत्तरे शास्त्रीये पारमार्थिकप्रमेयरूपे वस्तुनि, आकस्मिकं -- गुर्वाद्यनपेक्षमेव, यथाक्रमयोगेन -- यथावस्तु, बोधमासादयेत्, स कल्पितत्वेऽपि स्वयमेव बोधप्रवृत्तेरकल्पितः ॥ 72- ॥
ननु कल्पितस्य गुरोः क्वचिदंशे यद्यकल्पितत्वं भवेत् तावता किम् ? इत्याशङ्क्याह
तस्य योऽकल्पितो भागः स तु श्रेष्ठतमः स्मृतः ॥ 73 ॥ tantraloka.4.73b


पं॰ 4 क॰ ख॰ पु॰ शास्त्रवर्त्मनि इति पाठः ।

Image-P.79


उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः । tantraloka.4.74a
श्रेष्ठतमत्वे शुद्धविद्यातारतम्यकृत उत्कर्षो हेतुः -- शुद्धविद्याया एव तरतमभावो हि अकल्पितत्वादौ निमित्तमिति भावः ॥ 73- ॥
ननु `कल्पितस्याकल्पितस्य वा गुरोः फले न कश्चिद्विशेषः' इति समनन्तरमेवोक्तं, तदकल्पितस्य कल्पितापेक्षया श्रेष्ठतमत्वे किं निमित्तम् ? इत्याशङ्क्याह
यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ॥ 74 ॥ tantraloka.4.74b
तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोऽधमाः । tantraloka.4.75a
तत्संनिधौ नाधिकारस्तेषं मुक्तशिवात्मवत् ॥ 75 ॥ tantraloka.4.75b
Image-P.80


किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् । tantraloka.4.76a
यद्यपि भेदेश्वरवादे
`॰॰॰ परेह शिवसमता ।'
इत्याद्युक्तेः अणूनां सर्वज्ञत्वसर्वकर्तृत्वाद्यभिव्यक्तेरविशेषात् `शिवसाम्यं नाम मुक्तिरिष्यते' तथापि मुक्ताणुभ्योऽस्यास्ति विशेषो -- यदयमनादिसिद्ध इति, तेषं पुनः सर्वज्ञत्वादि तदुपाधिकम्, इति यथा सर्वज्ञत्वाद्यविशेषेऽपि तस्मान्मुक्तशिवा न्यूनाः, तथैव अकल्पितादपि गुरोः कल्पितादयः, अस्य हि स्वत एव प्रवृत्तेरनुपाधिकं ज्ञानम्, एषां पुनः परोपाधिकमिति, अत एव यथा परशिवसंनिधौ मुक्तशिवानां सृष्ट्याद्यधिकारित्वे नाघिकारः, तथैव सांसिद्धिकस्य गुरोः संनिधाने कल्पितादीनां दीक्षादौ, इति युक्तमुक्तम् `अकल्पितः श्रेष्ठतमः' इति । ननु यद्येवं तत् किं तत्संनिधौ मुक्ताणुवत्
Image-P.81


कल्पितादयोऽपि किंचित् कुर्वन्ति न वा ? इत्याशङ्क्योक्तं `किं तु तूष्णींस्थितिः' इत्यादि ॥ 74 ॥ 75- ॥
ननु इह स्वतः प्रवृत्ततर्कस्यापि अकल्पितस्य यन्नाम शास्त्रादिसापेक्षत्वं प्रागुक्तं, तत् किमस्य दूषणमुत भूषणम् ? इत्याशङ्क्याह
यस्त्वकल्पितरूपोऽपि संवाददृढताकृते ॥ 76 ॥ tantraloka.4.76b
अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः । tantraloka.4.77a
यः पुनरकल्पितरूपोऽपि गुरुः स्वानुभवमात्रगोचरस्य स्वयंप्रवृत्तस्य ज्ञानस्य परत्रापि तथोपलभ्यमानत्वात्मना संवादनेन `एवमेतत् नान्यथा' इत्येवं-रूपं दार्ढ्यं कर्तुम् अन्यतो -- गुरुशास्त्रादेः समस्तात्, गुरुतः शास्त्रतो वा व्यस्तात्, प्राप्तातिशयः स स्वात्मनि नैराकाङ्क्ष्येण
Image-P.82


`साक्षाद्भैरवः' पूर्णपरसंविदाविष्ट
इत्यर्थः ॥ 76- ॥
ननु कथं संवादमात्रादेव एतत्स्यात् ? -- इत्याशङ्क्याह
यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् ॥ 77 ॥ tantraloka.4.77b
आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते । tantraloka.4.78a
यतः शास्त्राधिगमक्रमेण शास्त्रज्ञगुरुप्रज्ञाया अनुशीलनाच्च `इत्थमिदं, नानित्थम्' इत्येवं-रूपात् पर्यालोचनात् ससंवादं सत् ज्ञानम् आत्मनि संजातप्रत्ययम् `एवमेवैतत्, नान्यथा' इत्येवंनिश्चयोत्पादात् दार्ढ्यं प्राप्तम्, अत एव नैराकाङ्क्ष्यात् पूर्णं सत् भैरवायते -- निराशंसानुत्तरपरज्ञानरूपतया प्रस्फुरति, इत्यर्थः ॥ 77- ॥
Image-P.83


अत एवागमोऽप्येवम्, इत्याह
तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः ॥ 78 ॥ tantraloka.4.78b
त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने । tantraloka.4.79a
तत्संघातविपर्यासविग्रहैर्भासते तथा ॥ 79 ॥ tantraloka.4.79b
त्रिप्रत्ययमिति, यदुक्तं तत्र
`त्रिप्रत्ययमिदं ज्ञानमात्मा शास्त्रं गुरोर्मुखम् ।'
इति, तेनाकल्पितस्यापि गुर्वाद्यपेक्षणेन हेतुना, श्रीकिरणादौ यत् परतत्त्वज्ञाने गुर्वादि कारणत्रयमुक्तं तत् संघातादिरूपत्वेन, तथा -- उक्तेन प्रकारेण, भासते -- सर्वस्यैव अनुभवसिद्धतया प्रस्फुरतीत्यर्थः, संघातः -- समस्तत्वं, विपर्यासः -- उक्तक्रमान्यथाभावः, कस्यचित् स्वतः प्रवृत्तेऽपि ज्ञाने गुरुशास्त्राभ्यां पूर्णता भवेत्, इति भावः,
Image-P.84


विग्रहो -- व्यस्तत्वं, -- कस्यचिद्धि गुर्वादिभिरेककैरेव ज्ञानं जायते, इत्याशयः ॥ 78 ॥ 79- ॥
ननु यदि नाम परतत्त्वज्ञाने गुर्वादीनां समस्तानामेव कारणत्वं, तत् कथं व्यस्तानामप्युक्तं, व्यस्तत्त्वेऽपि वा एकस्मादेव कार्यसिद्धेः किमन्येन ? इत्याशङ्क्याह
करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् । tantraloka.4.80a
कर्तुं वासीं च टङ्कं च क्रकचं चापि गृह्णते ॥ 80 ॥ tantraloka.4.80b
तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः । tantraloka.4.81a
तक्षादयो हि करणस्य छिदिक्रियायां साधकतमस्य वास्यादेर्विचित्रत्वात् तथाविधामेव तां छिदं -- द्वैधीभावं कर्तुं समस्तमसमस्तं वा तदुपाददते, इति वाक्यार्थः । लोके हि सरले यथा
Image-P.85


यथा महति दारुणि वास्यादिभिर्व्यस्तैरवच्छेदः क्रियते वक्रकोटरादौ च समस्तैरित्याशयः । ननु करणवैचित्र्यात् कार्यवैचित्र्ये नास्ति विवादः, तत् वास्यादेः करणस्य भेदाच्छिदिक्रियापि भिन्नभिन्नैव, इति -- व्यस्तैः समस्तैर्वा कथमेभिरेकमेव कार्यं क्रियते ? इत्याशङ्क्याह `तावच्च' इत्यादि, तावत् -- तत्तद्वास्यादिकरणनिर्वर्त्यमियत् यच्छेदनं तद्ध्येकं, न भिन्नभिन्नं, तथैव चिच्छिदिषात्मन एकस्यैव आद्यस्याभिसंधानस्य भावात् -- परामर्शभेदादेव हि परामृश्यभेदो भवेदिति भावः, एवमेकस्यामपि छिदिक्रियायां वास्यादीनां समस्तानां व्यस्तानां च करणत्वे न कश्चिद्दोषः ॥ 80- ॥
एतदेव प्रकृते योजयति
इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः ॥ 81 ॥ tantraloka.4.81b
Image-P.86


न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् । tantraloka.4.82a
प्रमात्राश्वासपर्यन्तो यतोऽधिगम उच्यते ॥ 82 ॥ tantraloka.4.82b
आश्वासश्च विचित्रोऽसौ शक्तिपातवशात्तथा । tantraloka.4.83a
प्रमितेऽपि प्रमाणानामवकाशोऽस्त्यतः स्फुटः ॥ 83 ॥ tantraloka.4.83b
करणस्य -- गुर्वादेः, स्वकम् -- अनन्यसाधारणं, वपुः -- स्वरुपं, तर्कज्ञानात्मिकायां मितौ, इत्थम् -- उक्तेन व्यस्तसमस्तात्मना प्रकारेणैव वाच्यं, यद्यपि गुर्वादेरेकैकस्यापि तत्त्वाधिगमेऽस्ति साधकतमत्वं, तथापि यावता प्रमातुराकाङ्क्षा विरमेत्, तावदेव एषां व्यस्तानां समस्तानां वा विनियोगः, इत्याकूतम्, अत एव न मानं नाम मानत्वात्स्वतन्त्रम् इत्येव बलात्कारेण प्रमात्रपेक्षां विना अधिगमं विदध्यात्, अधिगमो
Image-P.87


हि नाम `ज्ञातोऽयं मयार्थः' इत्येवंपर्यवसानः प्रमातुराश्वासः, स एव चेन्नोत्पन्नः को नाम अधिगमार्थः, स च आश्वासः शक्तिपातस्य तीव्रतमत्वादिभेदात् तथा तीव्रतमत्वादिनैव क्रमेण विचित्रो, येन -- गुर्वादेर्व्यस्तात् समस्ताद्वा उत्पद्यते इत्याशयः, अत एव बहिः प्रमितेऽपि अर्थे प्रमातुराश्वासानुत्पादात् प्रमाणान्तराणामस्ति निर्बाध उपयोगः ॥ 81 ॥ 82-83- ॥
ननु अर्थालोकादिरूपा सामग्री चेन्न संघटिता, तत् ज्ञानमेव नोत्पद्यते, इति कस्तत्र अधिगमार्थः अथ चेत् संघटिता, तत् प्रथमाक्षसंनिपात एव प्रत्ययान्तरानपेक्षिणः प्रमातुरनधिगतार्थविषयोऽधिगमः स्यात्, एवमपि उत्तरकालं धारावाहीनि विज्ञानानि तत्र चेत्प्रवर्तन्ते, तत् प्रवर्तन्तां नाम, को दोषः, तेषां पुनस्तत्रैव प्रमाणत्वं न भवेत् -- आद्येनैव ज्ञानक्षणेन
Image-P.88


अपूर्वस्यार्थस्य प्रकाशनात्, अपूर्वार्थप्रकाशत्वमेव हि नाम प्रमाणत्वम्, यदाहुः
`अनधिगतविषयं प्रमाणम्, अज्ञातार्थप्रकाशो वा ।'
इति, प्रमातुरपि एतावतैव फलवत्त्वं `ज्ञातोऽयं मयार्थः' इत्येवंसंतोषाभिमानात्, न च एतत् औत्तरकालिकानां धारावाहिनां विज्ञानानां संभवति, इति कथमुक्तं `प्रमितेऽपि प्रमाणानामवकाशः' इति ? इत्याशङ्क्याह
दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं संचर्व्य चेतसा । tantraloka.4.84a
प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति ॥ 84 ॥ tantraloka.4.84b
दृष्ट्वा दृष्ट्वेति -- आभीक्ष्ण्येनाश्लेषसंचर्वणयोरपि असौ अर्थाल्लभ्यते, चिरशब्दाद्वा -- तेन रूपज्ञानात्मकैः स्पर्शज्ञानात्मकैस्तत्पृष्ठभाविविकल्पज्ञानात्मकैश्च शतशः प्रवृत्तैः प्रमाणैः प्रमितायां
Image-P.89


प्रियायां येषामाश्वासलक्षणः परितोषो जायते, तान् प्रति किं ब्रूमः -- प्रमात्राश्वासपर्यन्तस्याधिगमस्य आद्येनैव ज्ञानक्षणेन उत्पादेऽनुभवविरोधान्न किंचित्, इति यावत्, अतश्च
`एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो न भागो दृष्टः स्याद्यः प्रमाणैः परीक्ष्यते ॥'
इत्याद्युक्तमयुक्तमेव, इति भावः, तेन
`यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरैः पुनः ।
नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा ॥'
इत्याद्युक्तयुक्त्या पूर्वप्रमाणानधिगतः कश्चिदपूर्व एवांशः प्रमाणान्तरैरवश्यमधिगम्यते,
येन पर्यन्ते प्रमातुः समाश्वासोत्पादः स्यात् । यत् पुनरन्यैः
`नैवाधिकपरिच्छेदः प्रमाणैरुत्तरैर्ध्रुवम् ।
धारावाहिषु बोधेषु कोऽधिकोऽर्थः प्रकाशते ॥'
इत्याद्युक्त्या गृहीतग्राहिणामपि धारावाहिनां


पं॰ 9 ग॰ पु॰ सोऽर्थो वावधृत इति, तदपेक्षया पं॰ 10 टीकायानपि प्रमाणाधिगत इति पाठान्तरं च वर्तते ।

Image-P.90


विज्ञानानां प्रामाण्यमुक्तं, तन्न युक्तं -- व्यर्थत्वादिदूषणशतोपनिपातात्, तस्मादेकस्मिन्नपि अर्थेऽनेकप्रमाणप्रवृत्त्यात्मनि संप्लवेऽपि नाधिगतस्यैव अर्थस्याधिगमः, इति -- न प्रमाणान्तराणां निष्प्रयोजनत्वं, तैरपि -- अपूर्वस्यार्थस्य प्रकाशनात्, यद्येवं तदौत्तरकालिकानां धारावाहिनां विज्ञानानां स्वारसिक्यां प्रवृत्तावपूर्वार्थप्रकाशो न कदाचिदपि विरमेत्, इत्यनवस्थापि न स्यात् -- प्रमात्राश्वासलक्षणस्य अनुलङ्घनीयस्यावधेर्भावात् । एवमपि एकस्मिन्नेवार्थे प्रमातुरनेकैः प्रमाणैः प्रवृत्तैः संभूयापूर्वतया प्रकाशो जायते, -- इत्येषां पूर्वापेक्षमुत्तरेषां प्रामाण्यम्, उत्तरापेक्षं च पूर्वेषाम् -- इत्यन्योन्याश्रयतापि न स्यात्, अत्रान्योन्यापेक्षस्यैव प्रामाण्यस्याभावात्, अपूर्वार्थप्रकाशाधीनं हि ज्ञानानां प्रामाण्यम्, स चापूर्वार्थविषयः प्रकाशः सर्वेषामेव पृथक्पृथगवस्थितः, इति -- को नाम अन्योन्याश्रयताया अवकाशः, संप्लवो हि धर्म्यभिप्रायेणोच्यते
Image-P.91


`एकस्मिन्नेवार्थेऽनेकप्रमाणप्रवृत्तिः' इति, वस्तुतः पुनरनेकधर्मविशेषिते धर्मिणि केनचित् कश्चिद्धर्मविशेषोऽपूर्वतया प्रकाशते, यद्वशात् -- तत्तद्धर्माधिगतिपुरःसरीकारेण पूर्णेन रूपेण धर्मिणमधिगम्य प्रमातुः पर्यन्ते समाश्वासो जायते इति ॥ 84 ॥
तदेतदाह
इत्थं च मानसंप्लुत्यामपि नाधिगते गतिः । tantraloka.4.85a
न व्यर्थता नानवस्था नान्योन्याश्रयतापि च ॥ 85 ॥ tantraloka.4.85b
इदानीं तर्कतत्त्वानुषक्तं गुरुसतत्त्वमुपसंहरन् तदानन्तर्येणानुजोद्देशोद्दिष्टं योगाङ्गानुपयोगित्वमपि वक्तुमुपक्रमते
एवं योगाङ्गमियति तर्क एव न चापरम् । tantraloka.4.86a
Image-P.92


अन्तरन्तः परामर्शपाटवातिशयाय सः ॥ 86 ॥ tantraloka.4.85b
एवमियति -- गुरुसतत्त्वात्मनि प्रमेये प्रतिपादिते, तर्क एव उत्तमं योगाङ्गं, न पुनरपरं यमादि किंचित्, इति पर्यवसितम्, यतः स एवान्तरन्तर् -- यथायथं संवित्संनिकर्षेण शुद्धविद्यात्मनः परामर्शस्य पाटवातिशयं जनयेत्, येन अन्ते योगिनः परसंवित्साक्षात्कारः स्यात्, तदुक्तं
`लब्धभूमेर्विरक्तस्य तज्जयोपायपेशलः ।
ऊहो नाम वितर्कोक्तिः प्रविचारेक्षणात्मकः ॥
यद्यत्सातिशयं स्थानं भोगेन समधिष्ठितम् ।
विनश्वरेण संदेहमूलेन सुमलीमसम् ॥
किमनेन विकल्पोक्तिव्यवहारात्मना त्वलम् ।
अस्मादन्यद्विशिष्टेन भोगेन परिपूरितम् ॥'
इत्यादि ।
`पदं पदवतां श्रेष्ठं स्वतेजोगूढलोचनम् ।
तदेकं निर्वितर्कं स्यात्प्रभोः स्थानमनातुरम् ॥
शेषाणि सवितर्काणि संत्याज्यानि मुमुक्षुभिः ।
न वितर्कं विना तानि त्यक्तं योगप्रयोक्तृभिः ॥


पं॰ 17 ख॰ पु॰ अनुत्तरमिति पाठः ।

Image-P.93


शक्यन्ते मुनिशार्दूल तस्मात्तर्कोऽपि युज्यते ।
योगिनोऽङ्गत्वमापन्नः स्वोपकाराय चेष्टते ॥'
इत्यन्तम् ॥ 86- ॥
ननु समानेऽपि योगाङ्गत्वे तर्कस्यैवोत्तमं योगाङ्गत्वं, न पुनर्यमादीनामित्यत्र किं निमित्तम् ? इत्याशङ्क्याह
अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः । tantraloka.4.87a
इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः ॥ 87 ॥ tantraloka.4.87b
तपःप्रभृतयो ये च नियमा यत्तथासनम् । tantraloka.4.88a
प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् ॥ 88 ॥ tantraloka.4.88b
प्रभृतिना शौचादय उक्ताः, यदुक्तम्
`शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।'
Image-P.94


इति, एवमादयः सर्वे संवित्तौ साक्षान्नोपयोगिनः इति संबन्धः, साक्षाद्ग्रहणेन पारम्पर्येण पुनर्येषामुपयोगित्वं भवेदपि नाम -- इति सूचितम्, एषां साक्षादनुपयोगित्वे हेतुः -- `सर्वमेतद्बाह्यविजृम्भितम्' इति ॥ 87 ॥ 88- ॥
न चैतद्युक्तिमात्रेणैव सिद्धं, यावदागमेनापि, इत्याह
श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके । tantraloka.4.89a
चित्तप्रलयबन्धेन प्रलीने शशिभास्करे ॥ 89 ॥ tantraloka.4.89b
प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके । tantraloka.4.90a
मोक्षः स एव कथितः प्राणायामो निरर्थकः ॥ 90 ॥ tantraloka.4.90b
Image-P.95


प्राणायामो न कर्तव्यः शरीरं येन पीड्यते । tantraloka.4.91a
रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः॥ 91 ॥ tantraloka.4.91b
चित्तस्य चेत्यग्रासीकरणक्रमेण चेतयितरि यः प्रलयो -- विश्रान्तिः, स एव अनन्यगमनात्मा बन्धः, तेन शशिसहिते भास्करे -- प्राणापानप्रवाहे प्रलीने, मध्यधामलयादुच्छिन्नस्ववाहे, अत एव जीवः -- उदान एव आदित्यः तत्तत्प्रमेयादिदाह्यवस्तूपादानात् अग्निः, तस्मिन् मध्योर्ध्ववाहक्रमेण द्वादशान्तं प्राप्ते सति -- प्रमाणप्रमेयव्यवहारोच्छेदेन प्रमातर्येव परां काष्ठामधिरूढे, निःश्रेयसात्मपरश्रेयोरूपे स्वबोधके स्वप्रकाशे बोधमात्रे अर्थादुदिते, यः कश्चिदनुभवविशेषः स एव मोक्षः कथितः,
`शशिभास्करसंयोगाज्जीवस्तन्मात्रतां व्रजेत् ।
अत्र ब्रह्मादयो लीना मुक्तये मोक्षकाङ्क्षिणः ॥'
Image-P.96


इत्यादिना तत्रैव प्रागुपदिष्टो, न तु दर्शनान्तरवन्निमित्तान्तरसमधिगम्यः, अत एव रेचकादिरूपः प्राणायामो निरर्थकः -- तेन न कश्चिन्मोक्षलक्षणोऽर्थः सिद्ध्यति इत्यर्थः । एवं भगवता प्रश्निते भगवतीप्रश्नार्थमेव सिद्धान्तीकर्तुम्
`सत्यमेतन्महाप्राज्ञ प्राणायामो न कारणम् ।'
इत्युपक्रम्य
`प्राणायामो न कर्तव्यः शरीरं येन पीड्यते ।'
इत्यादिना परपक्षे बाधकं प्रमाणमुपन्यस्य स्वपक्षे साधकं प्रमाणं दर्शयति `रहस्यं वेत्ति यो यत्र' इत्यादि, रहस्यं -- प्रमाणाद्यप्रवृत्तेः सर्वजनागोचरं प्रमातृमात्रसतत्त्वं परं तत्त्वं, योऽभिजानाति -- साक्षात्कुर्यात्, स स्वयं मुक्तः सन्, अन्येषामपि मोचकः, प्राणायामस्य आनर्थक्याभिधाने यमादीनामपि दण्डापूपीयन्यायेन तत् अर्थसिद्धम्, इति पृथक् नोक्तम्, `बोधमात्रे शिवात्मके' इत्यनेन पुनः प्राक्
Image-P.97


पटलद्वयोक्तमर्थजातं संक्षिप्योपक्षिप्तम् ॥ 89 ॥ 90 ॥ 91- ॥
ननु यमादि यदि बाह्यविजृम्भितत्वात् न संवित्तावुपयोगि, तदस्तु, को दोषः, प्रत्याहारादि पुनर्बाह्यात्प्रत्यावृत्तं सत्, अन्तरेव लब्धप्ररोहम्, इति तदपि कथं न तत्रोपयुक्तम् ? इत्याशङ्क्याह
प्रत्याहारश्व नामायमर्थेभ्योऽक्षधियां हि यः । tantraloka.4.92a
अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् ॥ 92 ॥ tantraloka.4.92b
चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् । tantraloka.4.93a
तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् ॥ 93 ॥ tantraloka.4.93b
Image-P.98


यदा तु ज्ञेयतादात्म्यमेव संविदि जायते । tantraloka.4.94a
ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः ॥ 94 ॥ tantraloka.4.94b
अयं हि नाम प्रत्याहारो -- यदर्थेभ्यो रूपादिभ्यः प्रत्याहृतानां चक्षुरादीन्द्रियज्ञानानाम् अन्तः कीलनं -- चित्तस्वरूपानुकारायमाणतया स्वात्मायत्ततासादनम्, यदुक्तम्
`स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ।' (यो॰ सू॰ 2-54)
इति, तदेव च अनिबद्धस्य
`संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का ।'
इत्यादिन्यायेन अलब्धप्ररोहस्यापि बन्धस्य, कीलनं -- दार्ढ्यापादनम् `परस्या हि संविदः स्वस्वातन्त्र्यात् गृहीतसंकोचाया देशाद्यवच्छिन्नत्वं नाम बन्धः' स एव चात्र कुतश्चित् प्रत्याहृतानामिन्द्रियाणां
Image-P.99


कुत्रचिदवस्थापनादुपोद्वलीकृतः, इति कथं नाम प्रत्याहारादेः संवित्साक्षात्कारायोपयोगः -- व्यापिकाया हि संविदः कथं नाम कुत्रचिदेवोपलम्भो भवेत् इति भावः, यदुक्तम्
`यत्र यत्र मनो याति तत्र तत्रैव धारयेत् ।
चलित्वा कुत्र गन्तासि सर्वं शिवमयं यतः ॥'
इति । एवं धारणादावपि अवसेयम्, तत्र हि कन्दादौ नियत एव देशे `चित्तस्य बन्धो रूपम्' यदुक्तम्
`देशबन्धश्चित्तस्य धारणा ।' (यो॰ सू॰ 3-1)
इति । ध्यानेऽपि सजातीयानामेव ज्ञानानां प्रवहद्रूपत्वं नाम रूपं, न विजातीयानाम्, इत्यत्र नियताकारावच्छिन्नत्वम् । यदुक्तम्
`तत्र प्रत्ययैकतानता ध्यानम् ।' (यो॰ सू॰ 3-2)
इति, अत एव `अस्तमिता परम्' इत्युक्तम् । समाधावपि ज्ञानज्ञेयाख्यरूपद्वयतिरस्कारेण ध्येयात्मज्ञेयमात्रप्रतिभास
Image-P.100


एव रूपम्, इत्यत्र नियत एवाकारोऽवच्छेदकः, यदुक्तम्
`तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ।' (यो॰ सू. 3-3)
इति ॥ 92 ॥ 93 ॥ 94 ॥
ननु यमादीनां पञ्चानामपि बहिरङ्गत्वात् यदि संवित्तौ नोपयोगः, तत् तावदास्ताम्
`त्रयमन्तरङ्गं पूर्वेभ्यः ।' (यो॰ सू. 3-7)
इति तेषां किमिति नाम न तत्रोपयोगः ? इत्याशङ्क्याह
तदेषा धारणाध्यानसमाधित्रितयी पराम् । tantraloka.4.95a
संविदं प्रति नो कंचिदुपयोगं समश्नुते ॥ 95 ॥ tantraloka.4.95b
`अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम्' इत्याद्युक्त्या बन्धकत्वादेर्हेतोः ॥ 95 ॥
Image-P.101


ननु यद्येवं तद्यमादीनामष्टानामपि योगाङ्गानां किमर्थमभिधानम् ? इत्याशङ्क्याह
योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते । tantraloka.4.96a
स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः ॥ 96 ॥ tantraloka.4.96b
अन्त्येति -- अन्ते साधुः, अष्टानां यमादीनामङ्गानामुपेयत्वेन योग्य इति, यमा नियमानामुपायो, नियमाश्च आसनस्य -- इत्यादिक्रमेण यमादीनामष्टानामपि पूर्वपूर्वोपायत्वेन योगाङ्गत्वं वर्णितम्, यथैषामुपेयरूपत्वात् पार्यन्तिके तर्के द्वारद्वारिभावेनोपयोगः स्यात्, यस्मादष्टाभिरपि एतैरङ्गैरुपस्कृतमतेर्योगिन एवं स्वपरामर्शो जायते, येनास्य झटित्येव स्वसंवित्तिसाक्षात्कारो भवेत्, यन्नाम अत्र योगस्य स्वदर्शनोक्तानि षडङ्गान्यपहाय पातञ्जलीयं यमाद्यङ्गाष्टकमुक्तं, तत्रायमाशयो -- यत् क्वचिदपि एतदङ्गाष्टकातिरिक्तम्
Image-P.102


अन्यदङ्गान्तरं नास्ति, इति सर्वत्र तर्कस्यैवाङ्गान्तराण्युपायः, स च स्वसंवित्साक्षात्कारस्येति ॥ 96 ॥
एतदेवोपपादयति
अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः । tantraloka.4.97a
बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि ॥ 97 ॥ tantraloka.4.97b
यतः खलु संविदि, अन्तर् -- अभेदेन, जातप्ररोहं संवेद्यमानं सत् तद्यमादि, तद्द्वारा -- संविन्मुखेनैव, नहि असंविदितिं किंचिदपि वस्तु व्यवहारयोग्यं भवेत्, इति भावः, अभ्यासात् -- पौनःपुन्येन सेवनात्, देहादावर्प्यं -- देहादि यथा शनैः शनैः संस्कारपाटवेन तथैव प्ररोहमियादित्यर्थः, तद्यथा आसनादि देहे, प्राणायामादि प्राणे, प्रत्याहारादि बुद्धाविति । संविदि
Image-P.103


पुनरेष देहादौ प्ररूढस्य यमादेः तद्द्वारेण अभ्यासबलात् प्ररोहोत्पादनात् स न्यायो न भवेत्, संविदि हि यमादेः प्ररोहः पटीयस्त्वमुच्यते, स एव च नाम संस्कारः, न च संवित् संस्कार्या, संस्कारो हि अतिशयः, स च नास्यां संभवेत् -- असंविद्रूपतापत्तेः, तेन पराद्वयरूपायां नित्योदितायामस्यां यमादेर्न किंचित्प्रयोजनम् -- इति तात्पर्यम्, यदुक्तम्
`अन्तः संविदि यन्निरूढमभितस्तत्प्राणधीविग्रहे
संचार्येत कथं तथेति घटते तत्राभ्युपायक्रमः ।
ये त्वभ्यासपथेन संविदमिमां संस्कर्तुमभ्युद्यता
स्ते किं कुत्र कथं नु वा विदधतामित्यत्र संदिह्महे ॥'
इति ॥ 97 ॥
अथ वा देहादिद्वारेण संविद्यभिव्यक्तिलक्षणोऽतिशयो भवेत्, इत्याह
अथ वास्मद्दृशि प्राणधीदेहादेरपि स्फुटम् । tantraloka.4.98a
Image-P.104


सर्वात्मकत्वात्तत्रस्थोऽप्यभ्यासोऽन्यव्यपोहनम् ॥ 98 ॥ tantraloka.4.98b
यद्वा पराद्वयदर्शने
`प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च ।'
इत्यादिनीत्या देहादेरपि संविद्रूपत्वेन सर्वात्मकत्वात्, तत्र प्राणादाववस्थितोऽपि यमादीनामभ्यासः, अन्येषां भेदनिष्ठानामयमादिरूपाणां हिंसादीनामपोहनम्, एवं हि यथात्मनि हिंसा न कार्या, तथा परत्रापि -- इति स्वपरयोरात्मरूपतयावभावसनेन भेदविगलनात् संविद एवाभिव्यक्तिर्भवेत्, इति भावः ॥ 98 ॥
ननु यद्यत्र अभ्यस्यते तच्चेत् तत्र संस्कारदार्ढ्यात् पाटवातिशयं यायात्, इत्यस्तु को दोषः, तत् पुनरन्यव्यपोहनमाधातुं कथमुत्सहते -- येन कार्यान्तरमपि उत्पद्येत ? इत्याशङ्कां शमयितुं दृष्टान्तयति
Image-P.105


देह उत्प्लुतिसंपातधर्मोज्जिगमिषारसात् । tantraloka.4.99a
उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् ॥ 99 ॥ tantraloka.4.99b
उत्प्लुतिः -- ऊर्ध्वं प्लवनं, तस्याः पौनःपुन्येन संभवात् यः संपातस्तद्धर्मा येयमुद्गन्तुमिच्छा तस्या रसः -- पुनःपुनरभ्यासादादरातिशयः ततो हेतोः, यथा देहः तस्योज्जिगमिषारसस्य विपक्षभूतो यस्तिर्यगधश्च पातः तदाशङ्काया व्यपोहनमधिकृत्य, उत्प्लाव्यते -- अङ्गश्रमादिनोर्ध्वप्लवने योग्यः क्रियते इत्यर्थः, -- तेन ऊर्ध्वं प्लवनाभ्यासेन अधःपातादि देहे व्यपोह्यते -- इत्यन्यदभ्यस्यतोऽपि अन्यनिवृत्तिर्भवेदिति भावः ॥ 99 ॥


पं॰ 9 क॰ पु॰ तदाशङ्क्या इति पाठः ।

Image-P.106


एतदेव प्रकृते योजयति
गुरुवाक्यपरामर्शसदृशे स्वविमर्शने । tantraloka.4.100a
प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने ॥ 100 ॥ tantraloka.4.100b
एवं शिष्यस्य पाठचिन्तनादौ विषये पुनः पुनरभ्यासातिशयात्, गुरुवाक्यपरामर्शानुगुणे स्वपरामर्शे, उदितस्य स्वपरामर्शस्य, विपक्षभूतानां मौढ्यादीनामपि व्युदासः ॰॰॰ ॥ 100 ॥
ननु गुरुवाक्यबलादेवास्य मौढ्यादीनामपि व्युदासः सिध्येदिति अन्तर्गडुप्रायेण स्वविमर्शेनापि कोऽर्थः ? इत्याशङ्क्याह
नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा । tantraloka.4.101a
धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् ॥ 101 ॥ tantraloka.4.101b


पं॰ 8 ख॰ पु॰ उचितस्येति पाठः ।

Image-P.107


नहि नामास्य शिष्यस्य स्वबलादेव गुरुणा चिन्ताद्यात्म स्वं ज्ञानं, पाठ्यमानो वा स्वः शब्दः तद्बुद्धौ प्ररूढं कर्तुं शक्यं, यावदस्य स्वपरामर्शो न स्यात्, यतः स्वविमर्शं विना हि असौ गुरुवाक्यमवधारयितुमपि नालं, का पुनर्मौढ्यादिनिवृत्तौ संभावनापि भवेत्, तस्मान्निश्चितमेव स्वस्यात्मीयस्य शुद्धविद्यारूपत्वात् प्रकृष्टस्य परामर्शात्मनः बोधस्य क्रमोऽस्तीति शेषः ॥ 101 ॥
यन्माहात्म्यादवधानशालिनां स्वप्नानुभूतमपि वस्तु अर्थक्रियापर्यन्तां साक्षात्काररूपतामेति, इत्याह
अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि । tantraloka.4.102a
तादात्म्यभावनायोगो न फलाय न भण्यते ॥ 102 ॥ tantraloka.4.102b
अतः -- स्वपरामर्शस्य सद्भावादेव, तत्र असदर्थोपलम्भात्मन्यपि
Image-P.108


स्वप्नसमये कस्मिंश्चित्श्रुतेऽपि वस्तुनि विषये स्त्र्यादाविव ताद्रूप्येण पुनःपुनरभ्यासात्मा भावनायोगः क्रियमाणः फलाय न न भण्यते -- जागरोचितार्थक्रियाकारितया साक्षात्क्रियते इत्यर्थः ॥ 102 ॥
ननु यद्विषयोऽयं नाम स्वपरामर्श इष्यते, तयोः पाठचिन्तनयोरेव किं स्वरूपम् ? इत्याशङ्क्याह
संकेतानादरे शब्दनिष्ठमामर्शनं पठिः । tantraloka.4.103a
तदादरे तदार्थस्तु चिन्तेति परिचर्च्यताम् ॥ 103 ॥ tantraloka.4.103b
संकेतस्य -- सांकेतिकस्यार्थस्यानादरः -- उपेक्षा, अत एव `शब्दनिष्ठम्' इत्युक्तं, न पुनरर्थनिष्ठमपि, तदादरे शब्दापेक्षायां शब्दप्रतीतिपुरःसरीकारेण हि अर्थप्रतीतिरिति भावः ॥ 103 ॥


पं॰ 11 क॰ पु॰ तदर्थस्था इति पाठः ।

Image-P.109


एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति
तदद्वयायां संवित्तावभ्यासोऽनुपयोगवान् । tantraloka.4.104a
केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः ॥ 104 ॥ tantraloka.4.104b
तदिति -- उक्ताद्धेतोः, अभ्यास इति यमादीनाम् । ननु यदि नामायमनुपयुक्तः तत्किमर्थमुक्तः ? इत्याशङ्क्याह -- केवलमित्यादि । 104 ।
ननु यद्येवं तत्कथं स्वपरामर्शात्मनस्तर्कस्य द्वैतशङ्कानिर्मूलत्वं प्रागुक्तम् ? इत्याशङ्क्याह
द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् । tantraloka.4.105a
तत्तर्कसाधनायास्तु यमादेरप्युपायता ॥ 105 ॥ tantraloka.4.105b
वर्णितमिति तर्कतत्त्वचर्चावसरे, उक्तं च
Image-P.110


`अनेन लक्षयेद्योगी योगसिद्धिप्रवर्तकम् ।
निवर्तकं च यद्वस्तु बहुधा संव्यवस्थितम् ॥'
इति, तस्मात् यमादीनां यद्द्वैतशङ्कानिर्मूलकत्वमुक्तं तत् तर्कोपायत्वात्पारम्पर्येण, इत्येषां तदेव मुख्यतयाभिधानीयम्, इत्याह -- `तत्तर्केत्यादि' तेन तर्कस्यैव संवित्तौ साक्षादुपायत्वं, नेतरेषाम् इत्युक्तं भवेत् ॥ 105 ॥
न चैतत् निष्प्रमाणकमित्याह
उक्तं श्रीपूर्वशास्त्रे च न द्वैतं नापि चाद्वयम् । tantraloka.4.106a
लिङ्गापूजादिकं सर्वमित्युपक्रम्य शम्भुना ॥ 106 ॥ tantraloka.4.106b
विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा । tantraloka.4.107a
प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्त्रिमा यतः ॥ 107 ॥ tantraloka.4.107b
Image-P.111


तत्तेनाकृतकस्यास्य कलां नार्घन्ति षोडशीम् । tantraloka.4.108a
श्रीपूर्वशास्त्र इत्युपक्रम्य शंभुनोक्तम्, इति संबन्धः `न द्वैतं नापि चाद्वैतम्' इत्येवं-वृत्तानुरोधान्न पठितम्, `लिङ्गपूजादिकं सर्वम्' इत्यत्रापि नञा संबन्धः, यदुक्तं तत्र
`॰॰॰ लिङ्गपूजादिकं न च।'
इति । सर्वमित्यनेन लिङ्गपूजाद्यपरित्यागादेः स्वीकारः, यदुक्तं तत्र
न चापि तत्परित्यागो निष्परिग्रहतापि वा ।
सपरिग्रहता वापि जटाभस्मादिसंग्रहः ॥
तत्त्यागो वा व्रतादीनां चरणाचरणं च यत् ।
क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् ॥
परलिङ्गस्वरूपादि नामगोत्रादिकं च यत् ।
नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते ॥'
इति । एवं हि तूष्णींभाव आपतेत्, इत्याशङ्क्य `विहितम्' इत्याद्युक्तं, सर्वमिति विधीयमानं


पं॰ 2 क॰ पु॰ नार्हन्ति इति पाठः ।

Image-P.112


प्रतिषिध्यमानं च किंचिन्निषिद्ध्यं, किंचिद्विधीयमानं हि भेदमेवाविर्भावयेत् तेन -- संविदद्वैतशालिनो योगिनः कार्याकार्यविभागो नास्ति, इत्युक्तं स्यात्, अत एव प्राणायामाद्यङ्गकरणकतया कृत्रिमत्वात् स्वरससिद्धसंविदद्वयात्मनो योगस्य स्वल्पेनापि अंशेन दर्शनान्तरीया योगाः साम्यमात्रमप्यधिगन्तुं नोत्सहन्ते इत्युक्तं -- प्राणायामादिकैरित्यादि ॥ 107- ॥
ननु यद्येवं तत् अकृतकत्वेन निमित्तानपेक्षणादस्य नित्यं सत्त्वमसत्त्वं वा स्यात् ? इत्याशङ्क्याह
किं त्वेतदत्र देवेशि नियमेन विधीयते ॥ 108 ॥ tantraloka.4.108b
तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथास्त्विति । tantraloka.4.109a
किं पुनरेतत् अत्र नियमेन विधातव्यं, यत् --
Image-P.113


`तत्त्वे स्थिरं चेतः स्यात्' इति, चेतसोऽपि अत्र स्थैर्यमाकस्मिकमेव न स्यात्, इत्यत्र केनापि निमित्तेनावश्यं भाव्यम् ? -- इत्याशङ्क्य उक्तं `तच्च यस्य यथास्त्विति' तच्च -- स्थिरं चेतो, यस्य कस्यचन योगिनो यथा नियतनिमित्तानपेक्षित्वेन स्यादित्यर्थः, यदुक्तं तत्र
`तच्च यस्य यथैव स्यात्स तथैव समाचरेत् ।'
इति, अत एव नियमाभावात् सर्वमेव विहितं प्रतिषिद्धं चेत्युक्तम् । अष्टादशस्य पटलस्यैकवाक्यतां दर्शयितुमालूनविशीर्णतया अयं ग्रन्थः संवादितः ॥ 108- ॥
तदेवोपसंहरति
एवं द्वैतपरामर्शनाशाय परमेश्वरः ॥ 109 ॥ tantraloka.4.109b
क्वचित्स्वभावममलमामृशन्ननिशं स्थितः । tantraloka.4.110a
Image-P.114


ननु शुद्धसंविन्मात्रात्मैव पारमेश्वरः स्वभावो यस्य `अहमेव सर्वम्' इत्येवं-रूपः परामर्शः, न च अस्य क्वचित् कदाचित् कश्चिद्विशेषः संभवेत् इति कथमुक्तं -- क्वचिदमलं स्वभावमामृशन् स्थितः ? इति, इत्याशङ्क्याह
यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः ॥ 110 ॥ tantraloka.4.110b
विनैव तन्मुखोऽन्यो वा स्वातन्त्र्यात्तद्विकल्पनम् । tantraloka.4.111a
इह खलु इन्द्रियार्थाद्युपायनैरपेक्ष्येण अन्तरुल्लखिताकारमात्रनिष्ठः, तन्मुखः -- इन्द्रियार्थाद्युपायको निर्विकल्पपृष्ठभावी अन्यो वा यः स्वभावपरामर्शः तदुभयरूपमपि क्षेत्रज्ञस्वातन्त्र्योल्लासितं विकल्पनं विकल्प इत्यर्थः ॥ 110 ॥
तच्च द्विधा, इत्याह
तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् ॥ 111 ॥ tantraloka.4.111b
Image-P.115


भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते । tantraloka.4.112a
तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् ॥ 112 ॥ tantraloka.4.112b
शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् । tantraloka.4.113a
तच्च -- विकल्पनं, परानवभास्यत्वात् स्वच्छः, अत एवानन्यापेक्षत्वात् स्वतन्त्रो, योऽसावात्मा प्रमात्रेकरूपः परः प्रकाशः, स एव प्रतिबिम्बग्रहणसहिष्णुत्वात् स्फटिकं, तत्राभेदेन निर्भासनशीलेऽपि प्रमातृप्रमेयात्मनि भावौघे, स्फुटं कृत्वा, स्वात्मनः सकाशादन्यापोहरूपत्वेन भेदसंधायकत्वात् नैशं -- मायीयमुच्यते, इति सामान्येनोक्तेः सर्वैरेवाभिधीयते इत्यर्थः, तदेव विकल्पनं पुनः `सर्वमिदमहमेव' इत्येवं-रूपम्, अत एव समस्तार्थपरिपूर्णस्वात्मैकनिष्ठम्, अत
Image-P.116


एवालं -- पर्याप्तं सत् शुद्धविद्यात्मकमुच्यते, इति प्राच्येन संबन्धः ॥ 111 ॥ 112- ॥
ननु
`सर्वो विकल्पः संसारः ॰॰॰ ।'
इत्यादिनीत्या विकल्पस्तावत् सर्व एव हेयः, तदनेनापि विभागेनाभिहितेन कोऽर्थः ? इत्याशङ्क्याह
इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् ॥ 113 ॥ tantraloka.4.113b
प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् । tantraloka.4.114a
स्फुटात्मकमिति -- प्रागुक्तविकल्पसंस्क्रियाक्रमणेन साक्षात्कारतां प्राप्तमित्यर्थः, मायीयस्य विकल्पस्य प्रतीघाते भेदभावकत्वं हेतुः, अत एवाभेदभावकत्वादिदमुपादेयम्, इत्युक्तं स्यात् ॥ 113 ॥
Image-P.117


तच्च परामृश्यभेदादनेकप्रकारम्, इत्याह
शुद्धविद्यापरामर्शो यः स एव त्वनेकधा ॥ 114 ॥ tantraloka.4.114b
स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः । tantraloka.4.115a
ननु अयं शुद्धविद्यात्मा परामर्शः कथं नाम भेदनिष्ठं मायीयमेव विकल्पं प्रतिहन्यात्, यत्प्रयोजकीकाराय अस्यापि प्रकारान्तरासूत्रणम्, इत्याशङ्क्याह
विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् ॥ 115 ॥ tantraloka.4.115b
आविश्य शुद्धो निखिलं तर्पयेदध्वमण्डलम् । tantraloka.4.116a
इह खलु एवंपरामर्शवान् योगी वक्ष्यमाणक्रमेण स्वात्मचमत्कारपूर्णतया आदरातिशयात्
Image-P.118


विश्वमिदमाविश्य, अत एव परप्रमात्रेकरूपत्वात् शुद्धो निखिलमध्वमण्डलं तर्पयेत् -- स्वात्मसंवित्तिरसनिर्भरतया साक्षात्कुर्यादित्यर्थः । अनेन च प्रतिनियतकल्पितबाह्यार्चनीयाद्यभावं कटाक्षयता योगाङ्गानुपयोगित्वानन्तर्येण उद्दिष्टस्य कल्पितार्चाद्यनादरस्य अवकाशो दत्तः ॥ 115 ॥
ननु स्नानादेरपि भेदसंधायकत्वान्मायीयामर्शरूपत्वमेव युक्तं, तत् कथमस्य शुद्धविद्यापरामर्शकत्वमुक्तम् ? इत्याशङ्क्याह
उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते ॥ 116 ॥ tantraloka.4.116b
सितभस्मनि देहस्य मज्जनं स्नानमुच्यते । tantraloka.4.117a
बाह्योन्मुखत्वादुल्लसनशीलः प्रमाणात्मा योऽसौ बोधः स एव प्रकाशत्वादग्निः, तेन दग्धं -- स्वात्मसात्कृतं यन्नीलसुखादिरूपं विश्वं तदेव
Image-P.119


दाह्यत्वादिन्धनं, तत उदिते -- तदुभयसंघट्टनेन लब्धप्रतिष्ठाने, सिते -- निरुपाधिनि, भस्मनि -- अपरिमितप्रमात्रेकरूपे परे तत्त्वे, देहादेः, -- परिमितस्य प्रमातुर्यन्मज्जनं -- स्वगुणीभावेन तत्रैव मुख्यतया समावेशः, तन्नाम स्नानमुच्यते, न पुनर्बाह्यजलादिरूपम्, इति अर्थसामर्थ्यलभ्यो व्यतिरेकः, यदभिप्रायेणैव
`यदि मुक्तिर्जलस्नानान्मत्स्यानां सा न किं भवेत् ।'
इत्यादि अन्यत्रोक्तम् ॥ 116 ॥
ननु बाह्येन स्नानेन नित्यादौ कर्मण्यधिकारो देहादौ च शुद्धिर्भवेत्, अस्य पुनरेवं-विधस्य किं फलम् ? इत्याशङ्क्याह
इत्थं च विहितस्नानस्तर्पितानन्तदेवतः ॥ 117 ॥ tantraloka.4.117b
ततोऽपि देहारम्भीणि तत्त्वानि परिशोधयेत् । tantraloka.4.118a
Image-P.120


ननु
`सर्वं खल्विदं ब्रह्म'
इत्यादिनीत्या सर्वमिदं -- देहादि परब्रह्मात्मकशिवस्वभावमेव, इति का नाम तत्र शुद्धिरशुद्धिर्वा ? इत्याशङ्क्याह
शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी ॥ 118 ॥ tantraloka.4.118b
सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् । tantraloka.4.119a
व्यतिरेकिणी -- भेदात्मा, तद्धीः -- व्यतिरेकिणी बुद्धिः, यदुक्तम्
`अशुद्धं नास्ति तत्किंचित्सर्वं तत्र व्यवस्थितम् ।
यत्तेन रहितं किंचिदशुद्धं तेन जायते ॥'
इति ॥ 118- ॥
Image-P.121


ततश्च किम्, -- इत्याह
एवं स्वदेहं बोधैकपात्रं गलितभेदकम् ॥ 119 ॥ tantraloka.4.119b
पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः । tantraloka.4.120a
एवम् -- उक्तेन प्रकारेण अनात्मन्यात्माभिमानन्यक्कारेण, आत्मनि स्वतन्त्रतादिधर्मप्रयोजकीकारेण, संविन्मात्ररूपतां साक्षात्कुर्यादित्यर्थः ॥ 119- ॥
एवं स्नानादेरकल्पितत्वमभिधायेतरेषामपि अर्चनाङ्गानां दर्शयति
यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ ॥ 120 ॥ tantraloka.4.120b
योज्यते ब्रह्यसद्धाम्नि पूजोपकरणं हि तत् । tantraloka.4.121a
Image-P.122


यस्यां कस्यांचिदिन्द्रियवृत्तौ, यत् किंचित् -- अनियतं, मानसाह्लादि वस्तु, ब्रह्मरूपे शोभने सूर्याचन्द्रादिविलक्षणे तेजसि, योज्यते -- बहीरूपतापरित्यागेन संविन्मात्रात्मना साक्षात्क्रियते, तन्नाम पूजोपकरणं -- तावतैव पूजायाः परिपूर्तिर्भवेदित्यर्थः ॥ 120- ॥
ननु अश्रुतपूर्वमिदं पूजालक्षणम् ? इत्याशङ्क्याह
पूजा नाम विभिन्नस्य भावौघस्यापि संगतिः ॥ 121 ॥ tantraloka.4.121b
स्वतन्त्रविमलानन्तभैरवीयचिदात्मना । tantraloka.4.122a
विभिन्नस्यापि रूपरसादेर्भावौघस्य, देशकालाद्यनवच्छिन्ननिरुपाधिपूर्णपरसंविदात्मना, या संगतिः -- एकीकारः, सा पूजेति संभाव्यते -- नैतदस्मदुपज्ञमेवेत्यर्थः, यदुक्तम्
Image-P.123


`पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा ।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्लयः ॥'
इति । एवं होमादीनामपि पूजोपकरणत्वादेव ईदृक् रूपमर्थसिद्धम्, इति न साक्षादुक्तम्, तच्च प्राक् बहूक्तं, वक्ष्यते च, इति -- तत एवावधार्यम् ॥ 121 ॥
ननु कथमन्यस्य अन्येनैकीकार एव भवेत् यदपि पूजादेर्लक्षणतयोच्येत ? इत्याशङ्क्याह
तथाहि संविदेवेयमन्तर्बाह्योभयात्मना ॥ 122 ॥ tantraloka.4.122b
स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी । tantraloka.4.123a
इयम् -- उक्तस्वरूपा, संविदेव हि स्वस्वातन्त्र्यादन्तर्बहीरूपतया परिस्फुरति, इति -- तदतिरिक्तमन्यत् नाम न किंचिद्वस्तुतोऽस्ति, इति युक्तमुक्तं -- `विभिन्नस्यापि भावौघस्य चिदात्मनैकीकार' इति, ननु कथं नामास्या बहीरूपतावभासनेऽपि
Image-P.124


अहंपरामर्शात्मकं स्वं रूपं स्यात् ? इत्याशङ्क्योक्तं `परामर्शस्वरूपिण्येव' इति, एवमप्यस्या न स्वरूपात्प्रच्याव इत्यर्थः ॥ 122 ॥
इयदेव हि नामास्याः परामर्शरूपत्वं -- यद्विश्वरूपतया प्रस्फुरति, इत्यत आह
स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः ॥ 123 ॥ tantraloka.4.123b
सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः । tantraloka.4.124a
कलाद्वादशकात्मैव तत्संवित्परमार्थतः ॥ 124 ॥ tantraloka.4.124b
सः -- परप्रमातृरूपः परामर्शश्च द्वादशधा विश्वरूपतयोल्लसेदित्यर्थः, अनेन कल्पितार्चाद्यनादरानन्तर्येण अनुजोद्देशोद्दिष्टः संविच्चक्रोदयोऽप्युपक्रान्तः । ननु विश्वस्य प्रमातृप्रमेयादिरूपत्वेनापि बहुधात्वमस्ति, इति कथं -- द्वादशकलात्मसूर्यरूपेण
Image-P.125


प्रमाणमात्रेणैवोपात्तेन तत्संग्रहः सिद्ध्येत् ? इत्याशङ्क्याह `तत्रेत्यादि' सर्वमिति -- प्रमातृप्रमेयादि, इह खलु
`योऽयं वह्निः परं तत्त्वं प्रमातुरिदमेव तत् ।'
इत्याद्युक्त्या परसंविदात्मा प्रमाता तावत् भेदेन्धनदाहकत्वादग्निः, स एव च अहंप्रतीतिमात्रस्वरूपः स्वस्वातन्त्र्यात् बुद्धीन्द्रियाद्यात्मना द्वादशधा प्रस्फुरन् प्रमाणदशामधिशयानः `सूर्य' इत्युच्यते, प्रमाणं च प्रमातुरेव बहिर्मुखं रूपम्, इति -- तत्र प्रमाता तावदन्तर्भावमियात्, प्रमाणं नाम च ज्ञानं, तच्चोपाश्रयशून्यं न क्कचिदपि संभवति -- इत्यवश्यमेव मेयाक्षेपेण वर्तते, इति, तदपि अत्रान्तर्भूतमेव, तदाह `सूर्य एव' इत्यादि, `सोमः' प्रमेयम्, यदुक्तं प्राक्
`सूर्यं प्रमाणमित्याहुः सोमं मेयं प्रचक्षते ।
अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ ॥'
इति । विश्वमय इति विश्वस्य मेयात्मकत्वात्,
Image-P.126


अतश्च सर्वस्यैव अत्रान्तर्भावात् विश्वरूपतया प्रस्फुरन्त्याः परस्याः संविदो द्वादशात्मकत्वमेव वस्तुतः संभवति, इति युक्तमुक्तं `स च द्वादशधा इति, अत एवाह `कलाद्वादशकेत्यादि' कलाः -- प्रमात्रादिरूपाः अंशाः ॥ 123 ॥ 124 ॥
ननु अस्यास्त्रयोदशात्मकत्वमपि अन्यैरुक्तं, तत् कथमिह द्वादशात्मकत्वमेवोच्यते ? इत्याशङ्क्याह
सा च मातरि विज्ञाने माने करणगोचरे । tantraloka.4.125a
मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा ॥ 125 ॥ tantraloka.4.125b
विज्ञाने इति मानविशेषणम्, अन्येषां हि बोधाबोधरूपमपि प्रमाणलक्षणं विवक्षितं, करणगोचरे इति -- प्रमाणविषयतां प्राप्ते इत्यर्थः, अन्यथा हि मेयं नाम स्वात्मनि न किंचिदेवेति भावः, चो हेतौ, यतः, सा -- पारमार्थिकी
Image-P.127


संवित् सृष्टिस्थितिसंहारानाख्यत्वेन चतुर्विधं रूपमाश्रित्य प्रमातरि प्रमाणे प्रमेये च सर्वदा भाति -- अविच्छिन्नत्वेन एकैकत्र चातुरात्म्येन द्वादशधा प्रस्फुरतीत्यर्थः, यदुक्तम्
`सोमार्कानलदीप्तीनां रूपं यः सर्वगोऽमितः ।
सृष्ट्यादिक्रमयोगेन व्यक्ततां नयति स्फुटम् ॥'
इति । तथा
`यस्यां यस्यां बोधभूमौ समाविशति तत्त्ववित् ।
तस्यां तन्मयतां प्राप्य चातुरात्म्यं प्रपद्यते ॥'
इति । ननु अस्याः परस्याः संविदोऽन्यैरनयैव भङ्ग्या त्रयोदशात्मकत्वमुक्तं, यदुक्तम्
`एकं स्वरूपरूपं हि मानमेयप्रमातृताः ।
सर्गावतारसंहारमयीराक्रम्य वर्तते ॥
स्वस्वरूपानुगुण्येन प्रत्येकं कलनावशात् ।
सृष्टिस्थित्यादिभिर्भेदैश्चतुर्धा ता अपि स्थिताः ॥
कालग्रासान्तमुदयाच्चतुर्धा विभवो हि यः ।
तस्य विश्रान्तिरेकैव ततो देव्यस्त्रयोदश ॥
अनाख्यचक्रे प्राधान्यात्पूजनीयतया स्थिताः ।'
Image-P.128


इति । इह च द्वादशात्मकत्वमुच्यते इति किमेतत् ? इति न जानीमः, अत्रोच्यते -- इह खलु परैव संवित् स्वस्वातन्त्र्यात् यथोक्तयुक्त्या द्वादशधा प्रस्फुरिता इति तावदविवादः, तत्र यद्यसौ परैव संवित् तेभ्यो द्वादशभ्यो रूपेभ्यः पृथगवभासेत तदस्या भवेत्त्रयोदशत्वम्, अन्यथा तत् कस्यान्यस्य त्रयोदशत्वं स्यात्, संविदो हि अतिरेके द्वादश रूपाणि असंविद्रूपत्वात् न चकास्युरेव, इति -- निराभासा संविदेकैव अवशिष्येत, इति को नाम त्रयोदशरूपत्वस्यावकाशः । अथातिरेकेऽपि संवित् सामान्यन्यायेन द्वादशापि रूपाण्यनुयन्ती स्वरूपेणापि अवभासते, इति स्थितमेव अस्यास्त्रयोदशत्वम् इति चेत्, असदेतत्, सामान्यं हि विशेषेभ्यो भिन्नं सत् ताननुगच्छति, येन -- गौर्गौरिति अभिन्नस्तदनुगतः प्रत्ययः स्यात्, संविदि पुनस्तानि तान्यपि रूपाणि प्रस्फुरन्ति, नातिरिच्यन्ते, तथात्वे हि तेषामवभास एव न स्यात्,
Image-P.129


तेन यन्नाम तानि तानि रूपाणि प्रस्फुरन्ति तदेवोच्यते `संविदवभासते' इति, तत् किं केनानुगम्यते -- दृष्टान्तस्य वैषम्यात्, यत्किंचिदेतत्, यदभिप्रयेणैव
`भावा भान्तीति संवित्तावात्मा भातीति भासते ।
आत्मा भातीति संवित्तौ भावा भान्तीति भासते ॥'
इत्यादि अन्यत्रोक्तम् । अथ परैवेयं संवित् द्वादशकात्मनारूषितेन रूपेण प्रस्फुरेत्, शुद्धसंविन्मात्रात्मना त्रयोदशेन चानारूषितेन ? इति चेत्, नैतत्, इह हि -- निरुपाधिरनारूषिता निराभासा परैव शुद्धा संविदस्ति इति नः सिद्धान्तः, सा च स्वस्वातन्त्र्यमाहात्म्यात् स्वं स्वरूपं गोपयित्वा विश्वरूपतामवभासयन्ती द्वादशकात्मनारूषितेनैव रूपेण प्रस्फुरेत्, नहि तदानीं तदतिरिक्तमनारूषितमपि अस्या रूपं भायात्, तथात्वे हि आरूषितमेव रूपं न चकास्यादित्युक्तं बहुशः । ननु विश्वमयत्वेऽप्यस्या विश्वोत्तीर्णमनारूषितं रूपं संभवेत्, अन्यथा
Image-P.130


हि अस्या जाड्यमापतेत्, नन्वस्य प्रश्नस्य क इवाशयः -- किं विश्वमयत्वेऽप्यस्या गोशृङ्गन्यायेन तदरिक्तिमनारूषितं रूपं संभवेदिति, उत स्वस्वातन्त्र्याद्विश्वरूपतामवभासयन्त्या अप्यस्याः संविदद्वयात्मनः स्वस्वरूपात् प्रच्यावो न जायते इति ? तत्राद्यः पक्षो दूषितप्रायः -- नहि वैश्वरूप्यमतिक्रम्य अस्याः स्फुरत्तैव स्यादित्युक्तमसकृत्, वक्ष्यति च
`न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् ।
सर्वेतराध्वव्यावृत्तो घटतुल्योऽस्ति कुत्रचित् ॥
महाप्रकाशरूपा हि येयं संविद्विजृम्भते ।
स शिवः शिवतैवास्य वैश्वरूप्यावभासिता ॥
तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते ।'
इति । अनेनैवाभिप्रायेण श्रीतपस्विनापि
`परतरतयादिरूपं यद्यत्कलयामि तत्तदधरं ते ।
अधरतरापि न कलना सा काचिद्यत्र न स्थितास्यभितः ॥'
Image-P.131


इत्याद्युक्तम् । द्वितीयस्मिन् पक्षे पुनर्वस्तुतोऽनारूषितत्वेऽपि स्वस्वातन्त्र्योल्लासितेन तेन तेनारूषितेनैव रूपेण अस्या अवभासः, इति पुनरपि नास्यास्त्रयोदशरूपत्वं, तद्धि अयःशलाकाकल्पतया स्पर्धाबन्धेन परिस्फुरतोरनयोः स्यात्, यथाहि -- नटस्तत्तद्भूमिकावलम्बनवेलायां वस्तुतो नटत्वेऽपि तत्तद्रूपतयैवावभासते, न पुनः नटत्वेनापि, तथैव च संविदपि वस्तुतः शुद्धसंविन्मात्रत्वेऽपि विश्वमयतायां द्वादशकात्मनैव रूपेणावभासते, न पुनः शुद्धसंविन्मात्रात्मना त्रयोदशेनापि रूपेणावभासते, इति यथोक्तमेव युक्तम्, तस्माद्विश्वरूपतामवभासयन्ती संवित् द्वादशधैव प्रस्फुरेत्, अन्यथा पुनरेकैवेति पर्यवसितम् । यदागमः
`पृथक्पृथक्स्वकार्यस्था यावत्तिष्ठन्ति देवताः ।
तावत्क्रमकृता संज्ञा विद्यते नान्यथा पुनः ॥
एकीभावतया सर्वमनाख्यायां यदा स्थितम् ।
अक्रमस्तु तदा ज्ञेयः प्रोत्तीर्णः सर्वतो यतः ॥'
Image-P.132


इति । एवं चैकत्वमपि द्वयप्रतिपक्षभूतम्, इति तद्विशेषणत्वमपि न सहते, इति संविदेवेति स्यात्, एवकारश्च अन्ययोगव्यवच्छेदकः, अन्यश्च कश्चिदपीह नास्ति, इति किं व्यवच्छिन्द्यात्, इति तद्योगमप्यसहमाना संविदित्येवं स्यात्, संविच्च संवेद्यनिष्ठा, संवेद्यं नाम च स्वात्मातिरिक्तं न किंचिदप्यस्ति इति, तथा व्यपदेशमप्यलभमाना सर्वत्रैवाव्यपदेश्येति अनामकेति अनाख्येति चोद्धोष्यते, इत्यलं बहुना । ननु यद्येवं तत् कथमन्यत्र अस्यास्त्रयोदशरूपत्वमुक्तं युज्यते, नहि तन्नोपपद्यते इति वक्तुं शक्यम् -- आगमात्मनो निर्बाधस्य प्रमाणस्य भावात्, तत् कथमेतत् प्रतिसमाधीयते इत्युच्यताम् ? उच्यते -- इह भेदाधिवासिता मायाप्रमातारस्तावदुपदेश्याः, इति समानार्थचर्यावत् तदानुगुण्येन अत्र प्रवृत्त उपदेशः सुखेन प्ररोहमियात् इति विकल्पबलोपनतं भेदमाश्रित्य संविदस्त्रयोदशरूपत्वमुक्तम्, इह पुनर्वास्तवमभेदमेवावलम्ब्य
Image-P.133


एवमुपदेशः, इति सर्वमेव प्रतिसमाहितम् । ननु अस्याः परस्याः संविदः
`तस्य शक्तय एताश्च तिस्रो भान्ति परादिकाः ।
सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥'
इत्याद्युक्त्या प्रागन्यथा द्वादशधोदय उक्तः, इह चान्यथा, इति पूर्वापरव्याहतत्वमापतेत्, इति किमेतत् ? अत्रोच्यते -- इह यावता हि परस्याः संविदो द्वादशधोदयो विवक्षितः स चैवमस्तु, अनेवं वा -- प्रक्रियाया विशेषे तस्याविशेषात्, एतदभिप्रायगर्भीकारेणैव च अन्यत्राप्यनेनैव
`ता एताश्चतस्रः शक्तयः स्वातन्त्र्यात्प्रत्येकं त्रिधैव वर्तन्ते -- सृष्टौ स्थितौ संहारे च
इति द्वादश भवन्ति ।'
इत्याद्युक्त्या प्रक्रियान्तरेण अस्या द्वादशधोदय उक्तः, इति सर्वं निरवद्यम् ॥ 125 ॥
नन्वेवंरूपत्वेनावभासमानाया अस्या वैशिष्ट्यमवश्याश्रयणीयम्,
Image-P.134


अन्यथानैक्यमेव न स्यात् तत् पुनः कुत्र कीदृक् ? इत्याशङ्क्याह
शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी । tantraloka.4.126a
करणे ग्रहणाकारा यतः श्रीयोगसंचरे ॥ 126 ॥ tantraloka.4.126b
इयं खलु परा संवित् प्राच्ये -- प्रमातरि कथंचित्संकोचोल्लासेऽपि प्रमातृरूपत्वात् शुद्धा, न पुनः प्रमाणादिवदशुद्धैव येयं संवित् संकुचितमविकल्पकं ज्ञानं तत्स्वभावा, बुद्धीन्द्रियाद्यात्मकरणलक्षणे प्रमाणे च, शब्दनं -- विकल्पस्तद्रूपिणी भेदामर्शमयीत्यर्थः, अत एव `ग्रहणाकारा' इत्युक्तम्, ग्रहणं हि ग्राह्यग्राहकोभयापेक्षकम् । ननु प्रमाणदशायामपि परैव संवित् ग्रहणाकारा वर्तते, इत्यत्र किं प्रमाणम् ? इत्याशङ्क्याह -- यत इत्यादि `यतः श्रीयोगसंचरे' इति वक्ष्यमाणमुक्तमिति शेषः ॥ 126 ॥
Image-P.135


तदेवाह
ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि । tantraloka.4.127a
षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् ॥ 127 ॥ tantraloka.4.127b
ये इति द्विवचनं गोलकद्वयापेक्षया, एवमुत्तरत्रापि ज्ञेयम्, ये श्वेते चक्षुर्मण्डले दृश्येते दृश्यमाने न तु रक्तमण्डलवद्गुप्ते तत्र विश्वक्रोडीकारादुत्तमं प्रमेयप्रमाणप्रमातृप्रमाणां सर्वसर्वात्मकत्वात् षोडशारं चक्रं तिष्ठति -- तद्रूपतया प्रस्फुरतीत्यर्थः, यदभिप्रायेणैव श्रीक्रमसद्भावभट्टारके `अनाख्यचक्रे षोडशैव देव्यः पूज्यत्वेनोक्ताः', यदुक्तं तत्र
`षोडशातः समासेन शृणुष्वेकमना हर ।'
इत्यादि ।
`सा सत्ता लीयते यस्याः काली द्व्यष्टकला स्मृता ॥'
Image-P.136


इत्यन्तम् । अत्र चानाख्यत्वेऽपि सृष्ट्यात्मनः प्रमेयस्य प्राधान्येनावस्थितेः सोमरूपत्वात् श्वेतत्वम् ॥ 127 ॥
ननु यद्यत्र षोडशारं चक्रमवस्थितं, तत् कथं द्वादशारमपि ? इत्याशङ्क्याह
प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते । tantraloka.4.128a
द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले ॥ 128 ॥ tantraloka.4.128b
तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे । tantraloka.4.129a
चतुर्दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये ॥ 129 ॥ tantraloka.4.129b
मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि । tantraloka.4.130a
Image-P.137


संमीलनोन्मीलनं ते अन्योन्यं विदधातके ॥ 130 ॥ tantraloka.4.130b
तद्बहिः -- श्वेतमण्डलबाह्ये, प्रतिवारणवत् -- प्रतिमण्डलन्यायेन, रक्ते ये मण्डले स्थिते, तत् द्वितीयं -- श्रीसृष्टिकाल्यादिरूपं द्वादशारं चक्रमुच्यते, अनाख्यत्वेऽपि अत्र स्थित्यात्मनः प्रमाणस्य प्राधान्याद्रक्तत्वं, तद्धि प्रमेयोपरञ्जितमेव भवेत्, अतश्च प्रमेयस्य तदभेदेनैवावस्थानात् तद्गतस्य रूपचतुष्कस्य पृथगभावात् द्वादशारत्वम्, अत एवास्य प्रमेयान्तःकाराद्बहिरप्यवस्थानं, मध्यगे -- श्वेतकृष्णमण्डलान्तर्गते, अत एव अन्तर्वर्तिना कृष्णेन मण्डलेन बहिष्ठेन च श्वेतेनाच्छुरणात् श्वेतकृष्णे धूसरप्राये ये पुनर्मण्डले तत्प्रमाणस्य प्रमातरि विश्रान्तेः तद्गतस्यापि रूपचतुष्कस्य पृथगभावात् संहारात्मप्रमातृप्रधानं `भैरवत्रयं, देवीत्रयं, कुलेश्वरः, कुलेश्वरी' चेत्यष्टारं चक्रमुच्यते -- इत्यर्थावसेयम्, यद्वक्ष्यति
Image-P.138


`षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः ।'
इति, तस्य -- श्वेतस्यापि मण्डलस्यान्तर् अतीव कृष्णे -- कुमारिकाशब्दव्यपदेश्ये, ये मण्डले स्थिते ते पुनः प्रमातुरपि प्रमायां विश्रान्तेः चतुर्दले ज्ञेये -- देवीत्रयं श्रीमातृसद्भावश्चेति, प्रमामात्रसतत्त्वानाख्यचक्ररूपतया प्रस्फुरत इत्यर्थः, अत एव चात्र सर्वसंहारकत्वात् निर्विभागतया तमोरूपत्वात् कार्ष्ण्यं, तदेवं चक्षुषि प्रतिनियतावयवरूपत्वेन सृष्ट्यादिक्रमचतुष्टयमवस्थितमित्युक्तम्, तत्रापि अस्य यथासंभवं स्वरूपं निरूपयति `अग्नीषोम' इत्यादिना, एतच्चक्रचतुष्टयस्य मध्यादग्नीषोमात्मके प्रमातृप्रमेयमये षोडशाराष्टारे भोक्तृभोग्योभयात्मकतया मिथुनरूपे ये द्वे चक्रे स्थिते ते परस्परं संमीलनोन्मीलने विदधाते एव -- विदधातके, संकोचविकासौ कुर्वाते इत्यर्थः, प्रमाता हि स्वात्मनि संमीलनमादधानः प्रमेयमुन्मीलयेत् प्रमेयं च संमीलयन् स्वात्मानमुन्मीलयेत्, एवं
Image-P.139


प्रमेयमपि, इत्यन्योन्यशब्दार्थः, एतदेव च सृष्टिसंहाररूपत्वमुच्यते, प्रमेयं च नाम प्रमाणोपारोहमन्तरेण प्रमातरि विश्रान्तिमेव न यायात्, इत्यत्र स्थितेरपि अर्थाक्षिप्तत्वम्, प्रमातापि प्रमेयौन्मुख्येन `ज्ञातोऽयं मयार्थ' इति संतोषोत्पादान्निराकाड्क्षः सन् स्वात्मनि विश्रान्तिमासादयेत् -- इति प्रमातृप्रमेयसंघट्टादपि पूर्णायाः परस्याः संविदः समुल्लासः स्यात् ॥ 128 ॥ 129 ॥ 130 ॥
अत आह
यथा योनिश्च लिङ्गं च संयोगात्स्रवतोऽमृतम् । tantraloka.4.131a
तथामृताग्निसंयोगाद्द्रवतस्ते न संशयः ॥ 131 ॥ tantraloka.4.131b
`भोगसाधनसंसिद्ध्यै भोगेच्छोरस्य मन्त्रराट् ।
जगदुत्पादयामास मायामाविश्य शक्तिभिः ॥'
Image-P.140


इत्यादिनीत्या परस्परावेशलक्षणं संयोगमासाद्य योनिः -- माया, लिङ्गं च --
`लिङ्गशब्देन विद्वांसः सृष्टिसंहारकारणम् ।
लयादागमनाच्चाहुर्भावानां पदमव्ययम् ॥'
इत्याद्युक्त्या सृष्ट्यादिपञ्चविधकृत्यकारी परमेश्वरः, तौ यथा स्रवतः -- सृष्टिं कुरुतः, तथा ते -- षोडशाराष्टारे, निःसंशयममृतस्य सोमात्मनः प्रमेयस्य, अग्नेश्च प्रमातुः परस्परौन्मुख्यलक्षणात् संयोगादमृतम् -- अकालकलितत्वात् अनादिनिधनं परं संवित्तत्वं द्रवतः -- तद्रूपतया प्रसरत इत्यर्थः, संविदेव हि आश्यानीभूता नीलादिरूपतामधिशयाना प्रमाणोपारोहद्वारेण तद्रूपतां विलाप्य प्रमातरि विश्रान्तिमुपगच्छन्ती स्वेन प्रमात्रेकात्मना रूपेण प्रस्फुरतीत्याशयः ॥ 131 ॥
ननु मातृमेयाद्यात्मा मायीयोऽयं व्यवहारः,
Image-P.141


तत् कथं तस्मिन् सत्यप्येवं भवेत् ? इत्याशङ्क्याह
तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम् । tantraloka.4.132a
तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते ॥ 132 ॥ tantraloka.4.132b
तयोः -- प्रमातृप्रमेयात्मकयोः षोडशाराष्टारयोश्चक्रयोः, पीडनात् -- सारार्थाकर्षणलक्षणान्निष्पीडनात्, रात्रौ -- मायायामपि सत्याम्, अर्कसोमगं प्रमाणप्रमेयाभ्यामप्यतिक्रान्तं, प्रमातृलक्षणं ज्योतिरवभासत एव, यत् प्रमाणाद्यपेक्षया परमं, विश्वाप्यायकारित्वादिना ज्योत्स्नाशब्दव्यपदेश्यं, दृष्ट्वा -- स्वात्मरूपतया निभाल्य
`भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम् ।'
इत्यादिनीत्या सृष्ट्याद्यात्मनो विश्वस्य कलनात्कालः --
Image-P.142


परप्रमात्रेकरूपः पूर्णः प्रकाशः, तस्य ज्ञानं प्रवर्तते -- स एव तद्रूपतयावभासत इत्यर्थः ॥ 132 ॥
ननु यद्येवं, तत् विश्वस्यावभास एव न स्यात् ? इत्याशङ्क्याह
सहस्रारं भवेच्चकरं ताभ्यामुपरि संस्थितम् । tantraloka.4.133a
ताभ्यां -- षोडशाराष्टराभ्यामेव चक्राभ्यां सकाशात् सहस्रारं चक्रं -- भूतभावभुवनादिरूपतयानन्तभेदं विश्वम्, उपरि संस्थितं भवेत् -- व्यतिरिक्तायमानत्वेऽपि स्वसंलग्नमेव प्रस्फुरेदित्यर्थः ॥
ततोऽपि विश्वलक्षणाच्चक्रादवान्तराणि चक्राणि उद्भूतानि, इत्याह
ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् ॥ 133 ॥ tantraloka.4.133b
Image-P.143


ब्रह्माण्डमिति -- प्रकृत्यण्डादीनामप्युपलक्षणम् ॥ 133 ॥
ननु कथमनेकप्रकारमियदविच्छेदेनैव विश्वं प्रस्फुरेत् ? इत्याशङ्क्याह
तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः । tantraloka.4.134a
यतः क्रियाशक्त्यात्मा सोमः परप्रमात्रेकरूपेणाग्निना स्वस्वातन्त्र्यात् प्रदीपितो -- बाह्यौन्मुख्ये समुत्तेजितः सन्, तत्रस्थां -- विश्वत्र वर्तमानां, धारां मुञ्चति -- प्रमातृप्रमेयादिरूपत्वेनाविच्छिन्नेन प्रवाहेण परिस्फुरति, येनायम् इयान्विश्वस्फारः ॥
न केवलमयं साधारणमेव विश्वं सृजति, यावदसाधारणमपि, इत्याह
सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् ॥ 134 ॥ tantraloka.4.134b
Image-P.144


आत्मन्यात्मनि इति वीप्सायां -- प्रत्यात्ममित्यर्थः ॥ 134 ॥
तच्च कथम् ? इत्याह
षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः । tantraloka.4.135a
एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् ॥ 135 ॥ tantraloka.4.135b
सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः । tantraloka.4.136a
अष्टारेष्विति बहुवचनादाद्यर्थो लभ्यते, इति चतुरारस्यापि आक्षेपात् षोडशद्वादशाराभ्यां सह सर्वत्र सर्वेषु चतुर्ष्वप्येतेषु चक्रेषु, एवम् -- उक्तयुक्त्या अवरोहात्मना क्रमेण, सर्वशः -- सर्वप्रकारम्, उत्तमममृतं -- बहीरूपतात्मकं निजं सारं, क्रियाशक्त्यात्मा सोमः, अर्थात् तावत् स्रवति यावत् पञ्चप्रकारा बुद्धीन्द्रियादीनां चतुर्णां
Image-P.145


चक्राणां पद्धतिः -- परिपाटी, पृथ्वीतत्त्वपर्यन्तं प्रमेयप्रकृतिना स्थूलेन रूपेण प्रस्फुरेदित्यर्थः । परमेश्वरो हि स्वस्वातन्त्र्याद्विश्वरूपतामवबिभासयिषुः संकुचितप्रमातृत्वाद्याभासनक्रमेण प्रमाणप्रमेयादिरूपतामधिशयानः कार्यकारणात्मपाञ्चभौतिकशरीरादिरूपतामवभासयति, इति भावः ॥ 135 ॥
न केवलमयं जगत् सृजत्येव यावत्संहरत्यपि, इत्याह
तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् ॥ 136 ॥ tantraloka.4.136b
सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते । tantraloka.4.137a
अहं परप्रमातृरूपोऽपि सविश्वस्फारः, सविश्वस्फारोऽपि वा अहमेव, इत्यकृत्रिमेण सृष्टिसंहारकारिणा स्वभावभूतेन विमर्शेन सातत्येन प्रवृत्तत्वादविच्छिन्नतया प्रस्फुरन्
Image-P.146


`परमात्मा शिवो हंसः ॰॰॰ ।'
इत्याद्युक्त्या `हंसो' हानसमादानधर्मा अग्निशब्दव्यपदिष्टः परप्रमाता, तत् -- प्रमातृप्रमेयाद्यात्मकं विश्वं, पुनः -- सृष्ट्याद्युत्तरकालं, प्रीतिः -- आनन्दः स्वातन्त्र्यं, तया पिबति -- स्वात्मसात्करोति संहरतीत्यर्थः, यस्य परमात्मनो हंसस्य, सकृत् -- एकवारमपि, संश्रुत्या -- साक्षात्कारेण, अर्थात् सर्वो जनः पुण्यपापैर्न लिप्यते -- स्वकृतैरपि शुभाशुभैः कर्मभिर्भोगं दातुं न स्पृश्यते, अपि तु अपवृज्यत एवेत्यर्थः, तेन एतत्साक्षात्कारभाज एव जनस्य कार्तार्थ्यं, नेतरस्य, इत्युक्तं स्यात्, यदुक्तम्
`अकृतार्थो नरस्तावद्यावद्धंसं न विन्दति ।'
इति ॥ 136 ॥
एवमस्य प्रसङ्गापतितं संहारकारित्वमभिधाय प्रकृतमेवानुबध्नाति
पञ्चारे सविकारोऽथ भूत्वा सोमस्रुतामृतात् ॥ 137 ॥ tantraloka.4.137b
Image-P.147


धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः । tantraloka.4.138a
अथासौ -- हंसशब्दव्यपदेश्यो, विभुः -- परमात्मा शिवः स्वस्वातन्त्र्याद्गृहीतसंकोचः, पञ्चारे -- पाञ्चभौतिके शरीरे, समनन्तरोक्तयुक्त्या सोमस्रुतेनामृतेनाप्यायितत्वात् सविकारो भूत्वा, जन्मादिविकारयोगाद्वर्धमानः सन्, त्रिरसाराणि
`अम्बुवाहा वहेद्वामा मध्यमा शुक्रवाहिनी ।
दक्षस्था रक्तवाहा च ॰॰॰ ॥'
इत्याद्युक्त्या त्रयोऽम्बुप्रभृतयो रसाः, तत्संख्या नाडिरूपाश्चारा येषां तथाविधानि, यद्वा वियुतत्वे त्र्यराणि, यामलत्वे षडराणि, अप्रकाशत्वाद्गुह्यानि, अत एव रहस्यरूपाणि जन्मस्थानप्रभृतीनि चक्राणि, धावति -- जगत्सिसृक्षया तदौन्मुख्येन प्रवर्तते इत्यर्थः ॥ 137 ॥
Image-P.148


ननु यदि नामायं जगत्सिसृक्षुः, तत्तदौन्मुख्येन प्रवृत्त्यास्य कोऽर्थः ? इत्याशङ्क्याह
यतो जातं जगल्लीनं यत्र च स्वकलीलया ॥ 138 ॥ tantraloka.4.138b
यतो -- येभ्यो गुह्यचक्रेभ्य एव, स्वकलीलया -- स्वस्वातन्त्र्यात्, जगज्जातम् -- अतिरेकायमाणतयोल्लसितं, तथात्वेऽपि अवभासनान्यथानुपपत्त्या तदनतिरिक्तमेवेत्युक्तम् `यत्रैव च लीनमिति' एवमेतदेव जगत्सिसृक्षोः परमात्मनः परमेश्वरस्य परं कारणम्, इति तात्पर्यार्थः ॥ 138 ॥
न केवलमेषां बाह्यौन्मुख्य एव साधकतमत्वं, यावत् स्वात्मविश्रान्तावपि, इत्याह
तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः । tantraloka.4.139a
तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् ॥ 139 ॥ tantraloka.4.139b
Image-P.149


सर्वस्येति -- पामरादेरपीत्यर्थः, तत्परः -- तदेकपरायणः, पुनः ज्ञानी योगी वा ब्रह्मचारी
`आनन्दो ब्रह्मणो रूपम् ॰॰॰ ।'
इत्याद्युक्त्या आनन्दरूपं ब्रह्म चरति -- परब्रह्मैकात्म्येन प्रस्फुरतीत्यर्थः, अत एव सिद्धिः -- ऐहिक्यानन्दरूपा, मुक्तिः -- ब्रह्मचारित्वरूपा, सममिति आनन्दस्यैव ब्रह्मरूपत्वात् ॥ 139 ॥
ननु एवं विश्वसृष्टिरेकस्मादेव अस्माज्जन्मस्थानाख्याद्गुह्यचक्रात् अस्य सिद्ध्येत्, इति किमर्थं `गुह्यचक्राणि' इति वहुवचनेनायं निर्देशः ? इत्याशङ्क्याह
अत ऊर्ध्वं पुनर्याति यावद्ब्रह्मात्मकं पदम् । tantraloka.4.140a
अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि ॥ 140 ॥ tantraloka.4.140b
अतो -- यथोक्ताज्जन्मस्थानाख्याद्गुह्यचक्रात्,
Image-P.150


पुनरूर्ध्वं -- ब्रह्यात्मकं परं पदं द्वादशान्तावस्थितं, शक्तिव्यापिनीसमनात्मकारात्रययोगि विसर्गशब्दव्यपदेश्यं गुह्यचक्रं यावत्, याति -- तदौन्मुख्येन प्रर्वतते इत्यर्थः, चो हेतौ, तत्र हि आत्मना हंसशब्दव्यपदेश्येन परमेश्वरेणात्मनि -- स्वभित्तौ, अहन्तेदन्तास्वभावौ प्रमातृप्रमेयात्मानावग्नीषोमौ समौ सृज्येते,
`सामानाधिकरण्यं हि सद्विद्याहमिदंधियोः ॥'
इत्यादिन्यायेन तुल्यकक्ष्यतयावभास्येते इत्यर्थः ॥ 140 ॥
यदा पुनः सोमात्मनः प्रमेयस्योद्रेकस्तदा विश्वोल्लास इत्याह
तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः । tantraloka.4.141a
तत्र -- साम्यावस्थायामवस्थितः, प्रमेयात्मा सोमो, द्वेधा भासितो -- भेदेन समुत्तेजितः सन्,
Image-P.151


जङ्घे व्यवस्थितः -- पृथ्वीतत्त्वपर्यन्तेन विश्वात्मना स्थूलेन रूपेणोल्लसित इत्यर्थः ॥
कथं चैतत् ? इत्याह
अधस्तं पादयेदग्निरमृतं स्रवति क्षणात् ॥ 141 ॥ tantraloka.4.141b
गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता । tantraloka.4.142a
सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् ॥ 142 ॥ tantraloka.4.142b
अध इति -- बहीरूपतायाम्, तमिति -- सोमम्, अमृतं स्रवतीति -- अर्थादग्नितापितः सोमो, यतः सा प्राणकुण्डलिनीरूपत्वात् कुटिला सोमात्मिका क्रियारूपा शक्तिः, अर्केण -- प्रमात्रैव प्रमाणदशामधिशयानेन, प्रदीपिता -- बहिरुल्लिलासयिषया प्रबोधिता, अत एव भूयः -- पुनस्तापिता बहीरूपत्वेनैवोत्तेजिता सती, पञ्चारादिक्रमं
Image-P.152


सृजेत् -- पञ्चभूतात्म विश्वमवभासयेदित्यर्थः ॥ 142 ॥
एतदिन्द्रियान्तरेष्वपि अतिदिशति
एवं श्रोत्रेऽपि विज्ञेयं यावत्पादान्तगोचरम् । tantraloka.4.143a
पादान्तगोचरमित्यनेन कर्मेन्द्रियाणामप्येवंरूपत्वम्, इत्युक्तम् ॥
न केवलं प्रमाणरूपेष्विन्द्रियेष्वेवंरूपत्वमस्ति यावत्प्रमेयात्मसु पञ्चभूतेष्वपि, इत्याह
पादाङ्गुष्ठात्समारभ्य यावद्ब्रह्माण्डदर्शनम् ॥ 143 ॥ tantraloka.4.143b
पादाङ्गुष्ठादारभ्य ब्रह्मरन्ध्रान्तं पञ्चभूतात्मके शरीरेऽप्येवं विज्ञेयम्, इति प्राच्येन संबन्धः । एवं मेयदशायामपि परैव संविद्ग्राह्याकारा वर्तते इत्यत्रापि एतदेव प्रमाणम् इत्यर्थसिद्धम्, अत एवोत्तरत्र संवादयिष्यते ॥ 143 ॥
Image-P.153


नन्विन्द्रियादीनामेवंरूपत्वेनाभिहितेन कोऽर्थः ? इत्याशङ्क्याह
इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् । tantraloka.4.144a
ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः ॥ 144 ॥ tantraloka.4.144b
ब्रह्माद्यैरिति -- एतत्स्फार एव हि सर्वलोक इति भावः, अत्र चान्तरान्तरावस्थितोऽपि चर्याक्रमः सुस्पष्टत्वात् रहस्यत्वाच्च न तथा वितानितः -- इति स्वयमेवावधार्यम् ॥ 144 ॥
एवं संवादिते आगमे तात्पर्यार्थं व्याचष्टे
अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् । tantraloka.4.145a
एकैकत्र यतस्तेन द्वादशात्मकतोदिता ॥ 145 ॥ tantraloka.4.145b
Image-P.154


एकैकत्राक्षे इति -- समस्तेष्विन्द्रियेषु इति यावत्, तेन सृष्ट्यादिक्रमचतुष्टयस्य मातृमानमेयगतत्त्वेन प्रत्येकमवस्थानेन हेतुना, यतो -- यस्मात्, एकैकत्राक्षे द्वादशात्मकतोदिता -- एक मेकमिन्द्रियं द्वादशमरीचिरूपमित्यर्थः ॥ 145 ॥
ननु तात्पर्यार्थव्याख्यानमेव कस्मात्कृतम् ? इत्याशङ्क्याह
न व्याख्यातं तु निर्भज्य यतोऽतिसरहस्यकम् । tantraloka.4.146a
न केवलं परैव संवित् प्रमाणदशायां ग्रहणाकारा यावत्प्रमेयदशायामपि ग्राह्याकारा, इत्याह
मेयेऽपि देवी तिष्ठन्ती मासराश्यादिरूपिणी ॥ 146 ॥ tantraloka.4.146b
आदिशब्देन द्वादशसंख्यावच्छिन्नानां स्वरादीनां ग्रहणम्, यदुक्तम्
Image-P.155


`द्वादशैव स्वराः प्रोक्ता नपुंसकविवर्जिताः ।
आदित्या द्वादश प्रोक्ता द्वादशारव्यवस्थिताः ॥
मासा द्वादश इत्युक्ताः कला द्वादशसंज्ञिताः ।'
इति, तन्मेयदशायामपि अस्या द्वादशात्मकत्वमेव, इति भावः ॥ 146 ॥
एवमेकैवेयं परा संवित् तत्तद्रूपतया सर्वत्रावभासते, इत्याह
अत एषा स्थिता संविदन्तर्बाह्योभयात्मना । tantraloka.4.147a
स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते ॥ 147 ॥ tantraloka.4.147b
अतो -- यथोपपादितात् सर्वत्रैव अवस्थानाद्धेतोः, एषा -- प्रत्यवमर्शात्मा परा संवित्, स्वमाहात्म्यादन्तर्बाह्योभयात्मना प्रमातृप्रमेयादिरूपतया स्वात्मानमवभास्य स्थितापि, तत्र स्वात्मन्येव -- अर्थात् प्रमातृप्रमेयादि अन्यद्व्यतिरिक्तमिवावभासयन्ती, भासते -- सर्वस्यानुभवसिद्धोऽयमर्थ
Image-P.156


इत्यर्थः, यद्यपि वस्तुतः परा संविदेवावभासते तदतिरेके हि न किंचिद्भायात् तथाप्यामुखे तत्स्वातन्त्र्यादेव तदतिरिक्तमिव प्रमात्रादि अवभासते येनास्या द्वादशधात्वमुल्लसितम् ॥ 147 ॥
तदेव चेदानीं विभज्य दर्शयन्, क्रमनयसोदरतामस्य दर्शनस्यावेदयति
ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका । tantraloka.4.148a
सृष्टिं कलयते देवी तन्नाम्नागम उच्यते ॥ 148 ॥ tantraloka.4.148b
ततः -- परस्या एव संविदस्तत्तत्प्रमात्रादिरूपत्वेन परिस्फुरणाद्धेतोः, -- तथात्वेन स्फुरणात्प्राक्, शुद्धा -- प्रमात्रादिनियतरूपानारूषिता इयं `श्रीकालसंकर्षिणी' -- शब्दव्यपदेश्या परा संविद्देवी कालकलनाकलङ्कग्रसिष्णुतया द्योतमाना,
Image-P.157


तथा स्वात्मानतिरेकेऽपि अतिरेकायमाणतया यत् स्वातन्त्र्याद्भासनं, तत्र सोत्सुका -- सिसृक्षायोगिनी सती, सृष्टिं कलयते -- बहिरासूत्रितप्रायं भावजातं विमृशति, अत एव तन्नाम्ना -- अन्वर्थेन `श्रीसृष्टिकाली'-शब्देन, आगमे -- श्रीपञ्चशतिकादौ, उच्यते -- अभिधीयते इत्यर्थः, यदुक्तं तत्र
`मन्त्रोदया व्योमरूपा व्योमस्था व्योमवर्जिता ।
सर्वा सर्वविनिर्मुक्ता विश्वस्मिन्सृष्टिनाशिनी ॥
या कला विश्वविभवा सृष्ट्यर्थकरणक्षमा ।
यदन्तः शान्तिमायाति सृष्टिकालीति सा स्मृता ॥'
इति । श्रीक्रमस्तोत्रेऽपि
`कौलार्णवानन्दघनोर्मिरूपामुन्मेषमेषोभयभाजमन्तः ।
निलीयते नीलकुलालये या तां सृष्टिकालीं सततं नमामि ॥'
इति ॥ 148 ॥
Image-P.158


एवं प्रमेयगतं सृष्टिस्वरूपमभिधाय, स्थितिस्वरूपमप्यभिधातुमाह
तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी । tantraloka.4.149a
स्ववृत्तिचक्रेण समं ततोऽपि कलयन्त्यलम् ॥ 149 ॥ tantraloka.4.149b
स्थितिरेषैव भावस्य ॰॰॰ । tantraloka.4.150a
ततः -- श्रीसृष्टिकाल्युदयानन्तरमपि, सा -- परैव प्रमात्रेकरूपा संवित्, बहिर्मुखी -- स्वस्वातन्त्र्यात् प्रमाणदशामधिशयाना, स्वमात्मीयं यच्चक्षुरादीन्द्रियसंबन्धि रूपाद्यालोचनात्मकं वृत्तिचक्रं, तेन समं -- तथातिरेकायमाणतया भासितं यद्विश्वलक्षणं वस्तु, तस्य ये
`रूपादिपञ्चवर्गोऽयं विश्वमेतावदेव हि ।'
इत्याद्युक्त्या रूपाद्या अंशाः तत्कर्तृकां रञ्जनाम्, अलम् -- अत्यर्थम्, आत्मविषयतयापि कलयन्ती,
Image-P.159


अविकल्पवृत्त्या जानाना सती `मानं हि नाम मेयोपरञ्जितमेव भवेत्' इत्यविवादः, मानात्मना च बहिर्मुखेन रूपेण मातैव स्फुरेदिति, तस्यापि तद्द्वारेणैव मोयोपरञ्जनं, न पुनः -- साक्षादिति भावः, एषैव रूपादेर्भावजातस्य स्थितिः -- अवभासनात्मिका व्यक्तिरित्यर्थः, मेयं हि नाम स्वात्मनि न किंचिदिति प्रमाणोपारोहेणैव अस्य स्थितिः स्यात् इति -- एवकाराशयः, एवंविधा चेयं मेये एवासक्त्या रक्तकालीशब्दव्यपदेश्या, इति अत्रापि तन्नाम्ना आगम उच्यते, इति प्राच्येन संबन्धः, तदुक्तं श्रीपञ्चशतिके
'न चैषा चक्षुषा ग्राह्या न च सर्वेन्द्रियस्थिता ।
निर्गुणा निरहङ्कारा रञ्जयेद्विश्वमण्डलम् ॥
सा कला तु यदुत्पन्ना सा ज्ञेया रक्तकालिका ।'
इति । श्रीक्रमस्तोत्रेऽपि
`महाविनोदार्पितमातृचक्रवीरेन्द्रकासृग्रसपानसक्ताम् ।
Image-P.160


रक्तीकृतां च प्रलयात्यये तां नमामि विश्वाकृतिरक्तकालीम् ॥'
इति । ननु सर्वत्रैवान्यत्र श्रीसृष्टिकाल्यनन्तरं श्रीस्थितिकाल्या अभिधानम्, यदुक्तं श्रीसार्धशतिके
`द्वादशारं महाचक्रं रश्मिरूपं प्रकीर्तितम् ।
नाम चैव प्रवक्ष्यामि रश्मीनां तु यदास्थितम् ॥
सृष्टिः स्थितिश्च संहारो रक्तकाली तथैव च ।
स्वकाली यमकाली च मृत्युकाली तथैव च ॥
रुद्रश्च परमार्कश्च मार्तण्डश्च ततः परः ।
कालाग्निरुद्रकाली च महाकाल्यभिधा पुनः ॥
महाभैरवशब्दश्च घोरशब्दस्ततः परः ।
चण्डकालीपदं चान्ते त्रयोदश उदाहृताः ॥'
इति, तत्कथमिह तदनन्तरं श्रीरक्तकाल्यादिनिर्देशः कृतः, एवं हि आगमविरोधः स्यात् ? सत्यं -- किं तु आगमे संवित्क्रमगोपनार्थम् आलूनविशीर्णतयैवमभिधानं, यथा श्रीपञ्चशतिकेस्थितिक्रमेऽपि, यदेव चानुसृत्य महागुरुभिः पूजाक्रमः
Image-P.161


प्रक्रान्तः, इह तु पूजाक्रमगोपनाय स्वशय्ययैव स्थापनं, यदधिकृत्य संवित्क्रमः परिनिष्ठितिमियात्, अत एवागमैकशरणतया प्रवृत्तेऽपि श्रीक्रमस्तोत्रे ग्रन्थकृतां संवित्क्रममेव प्रदर्शयितुं तद्विवृतौ श्रीसृष्टिकाल्यादिस्तुतिश्लोकव्याख्यानानन्तरं श्रीरक्तकाल्या भगवत्याः अतः परं स्थितिः संभाव्यते इत्याद्युक्तम्, इह पुनः संवित्क्रमाभिप्रायेणैव मुक्तकण्ठमेवमभिधानम्, इति न कश्चिद्दोषः ॥ 149 ॥
एवं प्रमेयगतं स्थितिस्वरूपमभिधाय संहारस्वरूपमप्यभिधातुमाह
॰॰॰ तामन्तर्मुखतारसात् । tantraloka.4.150a
संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते ॥ 150 ॥ tantraloka.4.150b
सैव परा संविद्देवी, तां -- प्रमाणरूपां रक्त्यपरपर्यायां स्थितिम्, अन्तः प्रमात्रेकात्मतायामौन्मुख्ये `ज्ञातो मयार्थ' इति स्वात्मविश्रान्तिचमत्कारात्मनो
Image-P.162


रसात्, संहर्तुमिच्छुः -- आत्मसाच्चिकीर्षुः, अत एव `स्थितेर्नाशं कलयन्ती निरुच्यते' श्रीक्रमभट्टारकादौ स्थितिनाशकालीशब्दव्यपदेश्येत्यर्थः, यदुक्तं तत्र
`वाजिद्वयस्वीकृतवातचक्रप्रकान्तसंघट्टगमागमस्थाम् ।
शुचिर्ययास्तं गमितोऽर्चिषा तां
शान्तां नमामि स्थितिनाशकालीम् ॥'
इति । श्रीपञ्चशतिकेऽपि
`हासिनी पौद्गली येयं बालाग्रशतकल्पना ।
कल्पते सर्वदेहस्था स्थितिः सर्गस्य कारिणी ॥
यदुत्पन्ना तु सा देवी पुनस्तत्रैव लीयते ।
तां विद्धि देवदेवेश स्थितिकालीं महेश्वर ॥'
इति । । 150 ॥
एवं प्रमेयगतं संहारस्वरूपं निरूप्य, अनाख्यस्वरूपमप्याह
ततोऽपि संहाररसे पूर्णे विघ्नकरीं स्वयम् । tantraloka.4.151a
Image-P.163


शङ्कां यमात्मिकां भागे सूते संहरतेऽपि च ॥ 151 ॥ tantraloka.4.150a
ततः -- श्रीस्थितिनाशकाल्युदयानन्तरमपि, एवमुक्तरूपस्य संहारस्य प्रमातृतात्मनि रसे, पूर्णे -- परां धारामधिरूढे, सैव परिगृहीतपरिमितप्रमातृभूमिका संवित्, स्वयं -- स्वस्वातन्त्र्यमहिम्ना, बहिरौन्मुख्यात्मन्येकस्मिन् भागे, यमयति `इदं कार्यमिदं न' इति नियताववस्थापयति, इति यमो -- विकल्पः, तदनुप्राणिता येयं शङ्का -- शास्त्राणामानन्त्यात् कार्याकार्यविभागस्य विपर्ययेणापि दर्शनात् किंकर्तव्यतया मूढतात्मा विचिकित्सा, अत एव
`॰॰॰ शङ्कया विघ्नभाजनम् ।'
इत्याद्युक्त्या स्वस्वरूपानुप्रवेशे विघ्नकरी, तां सूते -- प्रमेयकक्ष्यापर्यन्तमुल्लासयति, अन्तर् -- औन्मुख्यात्मनि द्वितीयस्मिन्भागे च, संहरते -- विगलितनियतिसंकोचविधिनिषेधाविषयपरसंविदात्मना
Image-P.164


स्वेनैव विकस्वरेण रूपेण परिस्फुरति
`रासभ्या मूत्रकाले तु योनिः प्रस्पन्दते यथा ।'
इत्याद्युक्तवदनवरतमेव संकोचविकासमयतया अनियतेन रूपेणाख्यातुमशक्या, इत्येवं यमं कलयन्ती `यमकालीति' निरुच्यते, इति पूर्ववदाक्षेपः, तदुक्तं श्रीपञ्चशतिके
`यमरूपस्वरूपस्था रूपातीतस्वरूपगा ।
सा कला लीयते यस्यां यमकाली तु सा स्मृता ॥'
इति । श्रीक्रमस्तोत्रेऽपि
`सर्वार्थसंकर्षणसंयमस्य यमस्य यन्तुर्जगतो यमाय ।
वपुर्महाग्रासविलासरागात् संकर्षयन्तीं प्रणमामि कालीम् ॥'
इति । एवं प्रमेयांशग्रासरसिकं सृष्ट्यादिदेवीचतुष्टयं निरूपितम् ॥ 151 ॥
इदानीं तु प्रमाणांशभक्षणप्रवणं संहारादिदेवीचतुष्कं निरूपयति
Image-P.165


संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले । tantraloka.4.152a
संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् ॥ 152 ॥ tantraloka.4.152b
एवं यमात्मिकां शङ्कां संहृत्य शङ्कास्थानं वा शङ्क्यान् -- कार्याकार्यरूपानर्थान्, परिहृत्य -- उपसंहृत्य, तन्नान्तरीयकवृत्त्या सा परैव संविद्देवी स्वात्मवह्निसात्कारलक्षणाद्विलापनाद्धेतोः, निखिलेaपि भावमण्डले, संहृतिं कलयत्येव, येन -- श्रीपञ्चशतिकादौ संहारकालीशब्दव्यपदेश्या, इति तन्नाम्ना आगम उच्यते, इति दूरेण संबन्धः, तदुक्तं तत्र
`चण्डकाली शुद्धवर्णा यामृतग्रसनोद्यता ।
भावाभावविनिर्मुक्ता विश्वसंहाररूपिणी ॥
यत्र सा याति विलयं सा च संहारकालिका ।'
इति । श्रीक्रमस्तोत्रेऽपि
Image-P.166


`उन्मन्यनन्ता निखिलार्थगर्भा या भावसंहारनिमेषमेति ।
सदोदिता सत्युदयाय शून्यां संहारकालीं मुदितां नमामि ॥'
इति ॥ 152 ॥
कीदृक् चात्रोपसंह्रियमाणानां भावानां कलनम् ? इत्याशङ्क्याह
विलापनात्मिकां तां च भावसंहृतिमात्मनि । tantraloka.4.153a
आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् ॥ 153 ॥ tantraloka.4.153b
स्वयमेव हि नाम भावानां संविद्विलीनतोत्पादनात्मा संहारो -- यद्बहीरूपताविलापनेन प्रमाणदशामधिशयानायां संवित्तावभेदेन परामर्शनं, यत एवेयं संवित् `मयैतदर्थजातमात्मनि अभेदेनावभासितम्' इत्येवं स्फुरत्तारूपा भवेत्, इत्युक्तं `येनैषा मया ग्रस्तमिति स्फुरेदिति'
Image-P.167


इयमेव हि संविदः प्रमाणरूपतायां सृष्टिः -- यत् तत्तदर्थारूषिता चकास्यादिति ॥ 153 ॥
एवं प्रमाणगतं सृष्टिस्वरूपमभिधाय, स्थितिस्वरूपमप्यभिधातुमाह
संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः । tantraloka.4.154a
निरुपाधिनि संशुद्धे संविद्रूपेऽस्तमीयते ॥ 154 ॥ tantraloka.4.154b
एवं संहरणीये संहृतेऽपि, एतस्याः -- प्रमाणमय्या निखिलार्थसंहर्तृत्वात् मृत्युरूपायाः संविदः, संहरणीयकार्याकार्याद्यर्थविच्छिन्नो, यः स्वः सर्वत एवासाधारणः स्वभावः, स स्वांशसंविद्विश्रान्तिमन्तरेण स्थ्तिमेव न यायात्, इति प्रमेयमिव प्रमाणे निरुपाधिनि -- तत्तदर्थानारूषिते, अत एव संशुद्धे -- प्रमात्रात्मनि, संविद्रूपे `अस्तमीयते' -- तत्रैव रक्तिरूपां विश्रान्तिं गच्छेत्
Image-P.168


येनास्याः संहर्तृत्वमेव व्यवतिष्ठते, इत्येवं मृत्युरूपाया अपि संविदः कलनात् `मृत्युकालिति' सर्वत्रेयमुद्घोष्यते, इत्यर्थत एतल्लब्धम्, तदुक्तं श्रीपञ्चशतिके
`ओमित्येषा कुलेशानी मृत्युकालान्तपातिनी ।
मृत्युकालकला यस्याः प्रविशेद्विग्रहं शिव ॥
तदा सा मृत्युकालीति ज्ञेया गिरिसुताधव ।'
इति । श्रीक्रमस्तोत्रेऽपि
`ममेत्यहंकारकलाकलापविस्फारहर्षोद्धतगर्वमृत्युः ।
ग्रस्तो यया घस्मरसंविदं तां नमाम्यकालोदितमृत्युकालीम् ॥'
इति ॥ 154 ॥
एवं प्रमाणगतं स्थितिस्वरूपमभिधाय संहारस्वरूपमप्याह
विलापितेऽपि भावौघे कंचिद्भावं तदैव सा । tantraloka.4.155a
Image-P.169


आश्यानयेद्य एवास्ते शङ्का संस्काररूपकः ॥ 155 ॥ tantraloka.4.155b
शुभाशुभतया सोऽयं सोष्यते फलसंपदम् । tantraloka.4.156a
एवं हि निरुपाधिशुद्धप्रमातृसंविद्विश्रान्त्या संहृतेऽपि कार्यरूपे भावौघे, सा परा संवित् तद्विलापनसमनन्तरमेव कंचित् प्रतिनियतरूपं भावमाश्यानयेत् -- विलापितत्वेऽपि कथंचिद्भेदावभासात्मतया घनतामापादयेत्, य एवाश्यानीभूतः संस्काररूपतया वर्तमानः `शङ्का' आस्ते -- तन्निमित्ततया अवतिष्ठते इत्यर्थः, यद्वशादेव विचित्राचारप्रदर्शकेष्वनन्तेषु शास्त्रेषु कार्याकार्यविभागनिश्चयमलभमानस्य प्रमातुः
`अधर्मं धर्ममिति या बुद्ध्यते तमसावृता ।'
इत्यादिदृशा यदेव यथा हृदये प्ररोहति तदेव तस्य तथा फलेत् -- इति स एवायं शङ्कानिमित्तं कार्याकार्यलक्षणप्रतिनियतभावाहितः संस्कारः
Image-P.170


प्रबुद्धः सन् शुभाशुभरूपां फलसंपदं जनयिष्यते, येनायं लोकः स्वर्निरयादिपात्रतया सुखदुःखादिभोक्तृतामियात् ॥ 155 ॥
नन्वेवं शङ्कमानः प्रमाता कार्याकार्ययोर्निश्चयानुत्पादात् न किंचिदप्यनुतिष्ठेत्, इति किमस्य शुभाशुभतया फलेत् ? इत्याशङ्क्याह
पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते ॥ 156 ॥ tantraloka.4.156b
इह सर्वस्य लोकस्य नानात्वेन कार्याकार्ययोः श्रुतेः सुखदुःखाद्यनुभवात् पूर्वमेव तावच्छङ्का जायते `किमनुष्ठेयं मया' इति, स्वसंस्कारप्रबोधतारतम्यात्तु कुत्रचिदेव कस्यचित्तन्निश्चयः समुत्पद्यते, तदनुष्ठानादस्य शुभाशुभफलभागितया सुखदुःखादौ भोक्तृता स्यात्, तदनन्तरं च दुःखाद्युपघातादेवमस्य शङ्का संप्रजायते `यदकार्यमेव नूनं मया कार्यतयानुष्ठितं, येनैवमस्मि दुःखपराभूतो जातः' इति, ततश्च पूर्वं कृतमपि
Image-P.171


ब्राह्मणालम्भनादि तत्कालमेवेयं शङ्का शिथिलयति, येन तदनुशयवशाच्छुभमशुभं वा फलं दातुं न शक्नुयात् ॥ 156 ॥
तदेवाह
अन्यदाश्यानितमपि तदैव द्रावयेदियम् । tantraloka.4.157a
प्रायश्चित्तादिकर्मभ्यो ब्रह्महत्यादिकर्मवत् ॥ 157 ॥ tantraloka.4.157b
न च मितः प्रमाता तदीयो वा चैतसिकः शङ्काख्यो धर्म एवं विधातुमुत्सहते, इत्याह
रोधनाद्द्रावणाद्रूपमित्थं कलयते चितिः । tantraloka.4.158a
एवं संस्कारात्मनावस्थितस्यापि अर्थस्य, रोधनाद्द्रावणाच्च इयं परा संविदुक्तेन प्रकारेण रूपं कलयन्ती श्रीक्रमसद्भावभट्टारके `रुद्रकालीति' व्यपदिष्टेत्यर्थः, तदुक्तं तत्र
Image-P.172


`इदं सर्वमसर्वं यत्संहारान्तं तु नित्यशः ।
कुटिलेक्षणरेखान्तग्रस्तमस्तमितं च यत् ॥
ततो बोधरसाविष्टा स्पन्दमाना निराकुला ।
दीधितीनां सहस्रं यद्वमेच्च पिबते भृशम् ॥
सा कला लीयते यस्यां रुद्रकालीति सा स्मृता ।'
इति, श्रीपञ्चशतिकादौ पुनरियं `भद्रकाली' इत्युक्ता, इति नाम्नि भेदेऽपि वस्तुनि न कश्चिद्भेदो, यद्रुद्धं वार्थं द्रावयेद्भिन्नं वा, इत्युभयथापि अर्थानुगम इति, तदुक्तं तत्र
`गमागमसुगम्यस्था महाबोधावलोकिनी ।
मायामलविनिर्मुक्ता विज्ञानामृतनन्दिनी ॥
सर्वलोकस्य कल्याणी रुद्रा रुद्रसुखप्रदा ।
यत्रैव शाम्यति कला रुद्रकालीति सा स्मृता ॥
भेदस्य द्रावणाद्भद्रा भद्रसिद्धिकरीति या ।
इति । श्रीक्रमस्तोत्रेऽपि
`विश्वं महाकल्पविरामकल्पभवान्तभीमभ्रुकुटिभ्रमन्त्या ।
याश्नात्यनन्तप्रभवार्चिषा तां नमामि भद्रां शुभभद्रकालीम् ॥'
इति ॥
Image-P.173


न केवलमियमाश्यानीभावेन रुद्धमेवार्थं द्रावयेत्, यावद्द्रावितमपि रोधयेत्, इत्याह
तदपि द्रावयेदेव तदप्याश्यानयेदथ ॥ 158 ॥ tantraloka.4.158b
एवं चात्र प्रमाणरूपत्वेऽपि तत्तदर्थसंहारकारिणः प्रमातुरेव प्राधान्यं, येन ग्रन्थकृतो रुद्रशब्दे भरः ॥ 158 ॥
एवं प्रमाणगतं संहारस्वरूपं निरूप्य, अनाख्यस्वरूपमपि निरूपयितुमाह
इत्थं भोग्येऽपि संभुक्ते सति तत्करणान्यपि । tantraloka.4.159a
संहरन्ती कलयते द्वादशैवाहमात्मनि ॥ 159 ॥ tantraloka.4.159b
एवमुपसंहृतेऽपि अर्थे तत्परिच्छेदकारीणि द्वादशापि करणानि संहरन्ती संवित् अहमात्मन्यहंकारे,
Image-P.174


कलयते -- तत्रैव लीनतां नयेदित्यर्थः ॥ 159 ॥
ननु कान्येतानि द्वादश करणानि, किं चैषां करणत्वम् ? इत्याशङ्क्याह
कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः । tantraloka.4.160a
प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते ॥ 160 ॥ tantraloka.4.160b
बुद्ध्यन्त इति -- मनसा सह, प्रकाशकत्वादिति -- अर्थालोचनात्मनः, सूर्यात्मेति --
`सूर्यं प्रमाणमित्याहुः ॰॰॰ ।'
इत्याद्युक्त्या प्रमाणरूप इत्यर्थः, भिन्नं प्रमेयं परिच्छिन्दच्च प्रमाणमुच्यते इत्युक्तं `भिन्ने वस्तुनि जृम्भते' इति ॥ 160 ॥
नन्वहंकारस्यापि अन्तःकरणान्तःपातः समस्ति, इति कथं `द्वादशैव करणानि' इत्युक्तम् ? इत्याशङ्क्याह
Image-P.175


अहंकारस्तु करणमभिमानैकसाधनम् । tantraloka.4.161a
अविच्छिन्नपरामर्शी लीयते तेन तत्र सः ॥ 161 ॥ tantraloka.4.161b
अहंकारः पुनर् `अहं शृणोम्यहं पश्यामि' इत्याद्यभिमानैकसाधनत्वात् अविच्छिन्नतया प्रमात्रभेदेन विशेषानुपादानात् सर्वस्यार्थस्य परामर्शनशीलः करणम्, इत्यसौ द्वादशविधोऽपि करणवर्गः तत्राहंकारे लीयते -- तदेकविश्रान्तो भवेदित्यर्थः ॥ 161 ॥
ननु करणत्वाविशेषेऽपि बुद्ध्यादिरेव करणवर्गः कथंकारमहंकारे लीयते ? इत्याशङ्कां दृष्टान्तोपदर्शनेनोपशमयति
यथाहि खङ्गपाशादेः करणस्य विभेदिनः । tantraloka.4.162a
Image-P.176


अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः ॥ 162 ॥ tantraloka.4.162b
इह करणस्य व्यतिरिक्तत्वे किं प्रेर्यत्वं न वा, तत्र अप्रेर्यत्वे सर्वस्यापि तथा प्रसङ्गः, प्रेर्यत्वे च प्रेरणक्रियायां कर्मत्वं स्यात्, न करणत्वम्, न च अकरणिका क्रिया भवेत्, इति तत्रापि करणान्तरेण भाव्यम्, इत्यनवस्था स्यात्, तद्व्यतिरिक्तस्यापि खड्गादेः करणस्य यथा कर्त्रभिन्नहस्ताद्यभेदभावनया करणत्वं घटते, तथा अहमंशस्पर्शितया प्रमात्रभेदिन्यहंकारेऽपि बुद्ध्यादेर्लयात्, इति युक्तमुक्तम् -- अहंकारे बुद्धिर्लीयते इति ॥ 162 ॥
एतदेव प्रकृते विश्रमयति
तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् । tantraloka.4.163a
Image-P.177


संविद्देवी स्वतन्त्रत्वात्कल्पितेऽहंकृतात्मनि ॥ 163 ॥ tantraloka.4.163b
तेन -- उक्तेन क्रमेण, स्वस्वातन्त्र्यात् स्वयं, न तु परिमितप्रमात्रादिव्यवधानेन, संविद्देवी द्वादशसंख्यावच्छिन्नं बुद्ध्यादीन्द्रियमार्तण्डमण्डलं देहादावभिनिवेशात्कल्पितेऽहंकृतात्मनि कलयेत् -- तदेकमयतामापादयेत्, येन श्रीक्रमस्तोत्रादौ इयं `मार्तण्डकाली' इत्युच्यते, तदुक्तं तत्र
`मार्तण्डमापीतपतङ्गचक्रं पतङ्गवत्कालकलेन्धनाय ।
करोति या विश्वरसान्तकां तां मार्तण्डकालीं सततं प्रणौमि ॥'
इति । श्रीपञ्चशतिकेऽपि
`शब्दब्रह्मपदातीता षट्त्रिंशान्तनवान्तगा ।
ब्रह्माण्डखण्डादुत्तीर्णा मार्तण्डी मूर्तिरव्यया ॥
सा कला लीयते यस्यां मार्तण्डी कालिकोच्यते ।'
इति । ।163॥
Image-P.178


एवं प्रमाणांशभक्षणप्रवणं देवीचतुष्टयं निरूपितम्, इदानीं प्रमात्रंशचर्वणाचतुरं देवीचतुष्टयं निरूपयति
स एव परमादित्यः पूर्णकल्पस्त्रयोदशः । tantraloka.4.164a
करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् ॥ 164 ॥ tantraloka.4.164b
एवमहंकारनाम्नि परमादित्ये संहृतेषु बुद्ध्यादिषु द्वादशसु करणेषु स एवाहंकारनामा त्रयोदशः प्रमातृतोन्मुखीभावात् पूर्णकल्पः परमादित्यः करणत्वात् कर्तर्येव स्फुटं प्रलयं प्रयाति -- तदेकरूपतामासादयेदित्यर्थः ॥ 164 ॥
ननु द्विविधः कर्ता -- संकुचितश्चासंकुचितश्च, तदयं कुत्र तावत् प्रलयं प्रयाति ? इत्याशङ्क्याह
कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः । tantraloka.4.165a
Image-P.179


कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः ॥ 165 ॥ tantraloka.4.165b
कालाग्निरुद्रसंज्ञास्य शास्त्रेषु परिभाषिता । tantraloka.4.166a
कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः ॥ 166 ॥ tantraloka.4.166b
संसाराकॢप्तिकॢप्तिभ्यां रोधनाद्द्रावणात्प्रभुः । tantraloka.4.167a
अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते ॥ 167 ॥ tantraloka.4.167b
अस्येति -- देहबुद्ध्यादिव्यवच्छेदभाजः कल्पितस्य प्रमातुः, किं च अस्याः संज्ञायाः प्रवृत्तावत्र निमित्तम् ? -- इत्याशङ्क्याह -- `काल' इत्यादि, व्यवच्छित् -- व्यवच्छेदः, तेन कालेन तद्व्यवच्छेदेन युक्तोऽग्निर्भोक्ता, स एव च किंचिद्भोग्यसंस्कारस्याप्रबोधात् `ममैतन्मा भूत्' इति रुणद्धि,
Image-P.180


प्रबोधाच्च किंचिद्द्रावयति, भोगेन स्वात्मसात्करोति इति रुद्रः, अत एव भोग्यौन्मुख्यात् अनिवृत्तपशूभावः -- प्रोन्मिषदभिलाषात्मकाणवमलयोग इत्यर्थः, तत्रेति -- कालाग्निरुद्रसंज्ञे संकुचिते प्रमातरि, एवमहंकारनाम्नः परमार्कस्य परिमिते कालाग्निरुद्रसंज्ञे प्रमातरि, एवंकलनात् श्रीक्रमस्तोत्रादावियं `परमार्ककाली' इत्युच्यते, तदुक्तं तत्र
`अस्तोदितद्वादशभानुभाजि यस्यां गता भर्गशिखा शिखेव ।
प्रशान्तधाम्नि द्युतिनाशमेति तां नौम्यनन्तां परमार्ककालीम् ॥'
इति । श्रीपञ्चशतिकेऽपि
`एकाकिनी चैकवीरा सुसूक्ष्मा सूक्ष्मवर्जिता ।
परमात्मपदावस्था परापरस्वरूपिणी ॥
सा कला पररूपेण यत्र संलीयते शिव ।
सा कला परमार्केति ज्ञेया भस्माङ्गभूषण ॥'
इति ॥ 165 ॥ 166 ॥ 167 ॥
Image-P.181


एवं प्रमातृगतं सृष्टिस्वरूपमभिधाय स्थितिस्वरूपमप्याह
सोऽपि कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि । tantraloka.4.168a
विकासिनि महाकाले लीयतेऽहमिदंमये ॥ 168 ॥ tantraloka.4.168b
एवमहंकारे ग्रस्ते, तद्ग्रसितुः -- कालाग्निरुद्रशब्दव्यपदेश्यस्य कल्पितस्यापि प्रमातुर्ग्रासेन भाव्यम्, इति सोऽपि कल्पितः प्रमाता, कल्पितत्वादेव अहमिदंमये, अत एवाहन्तायामिदन्ताया विश्रान्तेः विश्वाभेदैकशालिनि, अत एव विकासिनि
`भैरवरूपी कालः सृजति जगत्कारणादि कीटान्तम् ॥'
इत्याद्युक्तस्वरूपे महाकाले लीयते -- परस्मिन्नकल्पिते पूर्णाहंविमर्शमये प्रमातरि विश्रान्तो भवेदित्येवं परिमितप्रमात्रात्मनः कालाग्निरुद्रस्य
Image-P.182


कलनात् `कालाग्निरुद्रकालीति' श्रीपञ्चशतिकादावियम् उच्यते, यदुक्तं तत्र
`वरदा विश्वरूपा च गुणातीता परा कला ।
अघोषा सास्वरारावा कालाग्निग्रसनोद्यता ॥
निरामया निराकारा यस्यां सा शाम्यति स्फुटम् ।
कालाग्निरुद्रकालीति सा ज्ञेयामरवन्दित ॥'
इति । श्रीक्रमस्तोत्रेऽपि
`कालक्रमाक्रान्तदिनेशचक्रक्रोडीकृतान्ताग्निकलाप उग्रः ।
कालाग्निरुद्रो लयमेति यस्यां तां नौमि कालानलरुद्रकालीम् ॥'
इति ॥ 168 ॥
एवं प्रमातृगतं स्थितिस्वरूपमभिधाय संहारस्वरूपमप्याह
एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः । tantraloka.4.169a
इति प्रविकसद्रूपा संवित्तिरवभासते ॥ 169 ॥ tantraloka.4.169b
Image-P.183


ततोऽन्तःस्थितसर्वात्मभावभोगोपरागिणी । tantraloka.4.170a
परिपूर्णापि संवित्तिरकुले धाम्नि लीयते ॥ 170 ॥ tantraloka.4.170b
एवं कालाग्निरुद्ररूपे परिमिते प्रमातरि ग्रस्ते परिपूर्णाहंभावमयस्य परप्रमातुर्महाकालस्यापि स्वविमर्शविश्रान्त्यात्मना ग्रासेन भवितव्यम्, इत्येतस्यामुक्तस्वरूपायां स्वात्मनो महाकालस्य संबन्धिन्यां संवित्तौ
`सर्वो ममायं विभवः ॰॰॰ ।'
इत्याद्युक्तवत् सर्वमिदमहमेवेति विभुः -- विश्वाभेदैकशालिनी, अत एव प्रविकसद्रूपा या परिमितप्रमातृचर्वणाचतुरा संवित्तिः -- अनुभवविशेषोऽवभासते, सापि ततः एवमवभासानन्तरम्, अन्तः -- प्रमात्रैकात्म्येन वर्तमानानाम्, अत एव सर्वसर्वात्मकत्वेन सर्वात्मरूपाणां भावानां यो भोगो -- हठपाकक्रमेणालंग्रासयुक्त्या
Image-P.184


स्वात्मसात्कारः, तेनोपरागिणी -- संहर्त्रेकस्वभावा, अत एव परिपूर्णा, अत एव कंचिदपि प्रति भोग्यत्वागमनाद्विदिक्रियाकर्तृतारूपा वित्तिः,
`अव्ययमकुलममेयं विगलितसदसद्विवेककल्लोलम् ।
जयति प्रकाशविभवस्फीतं काल्याः परं धाम ॥'
इत्याद्युक्तस्वरूपशालिन्यकुले धाम्नि लीयते -- स्वात्मविश्रान्तिचमत्काररूपाहंपरामर्शदशाधिशायितामियादिति, एवं महाकालस्य कलनात् `महाकालकालीति' श्रीक्रमस्तोत्रादावुच्यते, तदुक्तं तत्र
`नक्तं महाभूतलये श्मशाने दिक्खेचरीचक्रगणेन साकम् ।
कालीं महाकालमलंग्रसन्तीं वन्दे ह्यचिन्त्यामनिलानलाभाम् ॥'
इति । श्रीपञ्चशतिकेऽपि
Image-P.185


`ऋतोज्ज्वला महादीप्ता सूर्यकोटिसमप्रभा ।
कलाकलङ्करहिता कालस्य कलनोद्यता ॥
यत्र सा लयमाप्नोति कालकालीति सा स्मृता ।'
इति ॥ 169 ॥ 170 ॥
एवं प्रमातृगतं संहारस्वरूपं निरूप्यानाख्यास्वरूपमपि निरूपयति
प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः । tantraloka.4.171a
मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् ॥ 171 ॥ tantraloka.4.171b
इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः । tantraloka.4.172a
स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी ॥ 172 ॥ tantraloka.4.172b
तदेवमत्र -- अहंपरामर्शात्मन्यकुले धाम्नि, प्रमेयं प्रमाणं प्रमाता प्रमा च इत्येतत्सर्वं
Image-P.186


नानारूपतयोज्जृम्भमाणं चिन्मात्रमेव -- तदेकरसतयावभासते इत्यर्थः, तत् -- तस्मादियतीं प्रमात्राद्यवच्छिन्नां रूपवैचित्रीमाश्रयन्त्याः स्वप्रकाशायाः परस्याः संविदो यदनपेक्षं
`तस्य देवातिदेवस्य परबोधस्वरूपिणः ।
विमर्शः परमा शक्तिः सर्वज्ञज्ञानशालिनी ॥'
इत्याद्युक्तस्वरूपमहंपरामर्शमयं स्वाच्छन्द्यं, सा प्रमेयप्रक्रियया -- प्रमातृपदेन महाभैरवशब्दस्य, मेयपदेन चण्डशब्दस्य, प्रमापदेनोग्रशब्दस्य, मानपदेन घोरशब्दस्य चाक्षेपात् `महाभैरवचण्डोग्रघोरकाली' या अस्मद्दर्शने पूर्णतया परा इति परमेश्वर्युक्ता, यदुक्तं श्रीपञ्चशतिके
`दशसप्तविसर्गस्था महाभैरवभीषणा ।
संहरेद्भैरवान्सर्वान्विश्वं च सुरपूजित ॥
सान्तः शाम्यति यस्यां च सा स्याद्भरितभैरवी ।
महाभैरवचण्डोग्रघोरकाली परा च सा ॥'
इति । श्रीक्रमस्तोत्रेऽपि
Image-P.187


`क्रमत्रयत्वाष्ट्रमरीचिचक्रसंचारचातुर्यतुरीयसत्ताम् ।
वन्दे महाभैरवघोरचण्डकालीं कलाकाशशशाङ्ककान्तिम् ॥'
इति ॥ 171 ॥ 172 ॥
ननु किं नामास्याः परत्वम् ? इत्याशङ्क्याह
इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः । tantraloka.4.173a
अतस्तद्विजृम्भात्मकत्वादेवासां सर्वसर्वात्मकतया एकैकस्यामपि संविदि सर्वा एव संविदोऽनन्तरत्वेन वर्तन्ते, येनैकैकस्यामपि द्वादशात्मकत्वात् संचारक्रमपूजायां चतुश्चत्वारिंशदधिकं शतं पूज्यत्वेनोक्तम्, यदागमः
`द्वादशारावियोगेन देवीं द्वादशधा यजेत् ।'
इति, अत एव च त्रयोदशं रूपमभिधातुमवकाशलेशोऽपि नास्ति इति युक्तमुक्तं `परमार्थतः संविद्द्वादशात्मैव' इति ॥
Image-P.188


ननु क्रमदर्शने सर्वत्रैव श्रीसृष्ट्यादिदेवीनां मध्ये श्रीसुकाल्या भगवत्या अभिधानं, येनानाख्यचक्रे त्रयोदश देव्यः, अत एव श्रीमहाभैरवचण्डोग्रघोरकालीभट्टारिकायाश्च त्रयोदशत्वम्, तदुक्तं श्रीपञ्चशतिके
`डकला भीषणा रौद्रा कुलकालिनिराकुला ।
अलक्ष्या लक्ष्यनिर्लक्ष्या सुकाली नाम सिद्धिदा ॥'
इति । श्रीतन्त्रराजभट्टारकेऽपि
`सृष्टिकाली च संहारे सृष्टौ सा परमेश्वरी ।
स्थितिकाली तथा घोरा ततः संहारकालिका ॥
रक्तकाली चर्वयन्ती रक्तौघमविभेदतः ।
सुकाली यमकाली च मृत्युकाली भयावहा ॥
भद्रकाली तथा चान्या परमादित्यकालिका ।
मार्तण्डकाली कालाग्निरुद्रकालमहोल्बणा ॥
महाकालकुले काली महाभैरवकालिका ।
त्रयोदशविधा काली विज्ञेया नामभेदतः ॥'
इति, श्रीसार्धशतिकं तु समनन्तरमेव संवादितं, तदत्र क्रमनयसमानकक्ष्यत्वविवक्षायामपि
Image-P.189


कथमेतद्विरुद्धमभिहितं `द्वादशैव देव्यः' इति ? अत्रोच्यते, इह -- क्रमदर्शने सर्वसर्विकया अनाख्यचक्रे त्रयोदशैव देव्यः पूज्यत्वेनाभिमताः, इति तावन्नास्ति नियमः, यतः श्रीक्रमसद्भावभट्टारके अनाख्यचक्रे सप्तदश देव्यः पूज्यत्वेनोक्ताः, यदुक्तं तत्र
`कालोत्थिता महादेव सानन्दा नन्दिनी शिवा ।
चिद्घना युग्ममध्यस्था अक्षरा क्षरगोचरा ॥
अकुला कलयेन्नित्या कालकाली निराकुला ।
सा कला लीयते यस्यां सृष्टिकाली तु सा स्मृता ॥'
इत्याद्युपक्रम्य
`क्रमत्रयाणां यच्चक्रं घोरघोरतरं महत् ।
कालरूपं मरीच्याद्यं त्वाष्ट्रं कल्पान्तकान्तगम् ॥
आचरेत्तु महाचारचातुर्येणैव तत्र च ।
या कला घोरघोरोग्रा तस्याः सा तुर्यगा शिवा ॥
महाभैरवघोरस्य चण्डरूपस्य सर्वतः ।
ग्रसते या महाकाली द्व्यष्टका कालनाशिनी ॥
सप्तादशी तु सा काली विद्धि सर्वार्थकारिणी ।'
Image-P.190


इति, अत एव च `एतदाशयेन श्रीस्तोत्रकारस्य पूजाक्रमः, इति न ग्राह्यम्, यदाहुः
`श्रीक्रमसद्भावादिकशास्त्राशयतश्च पत्रिका अत्र ।
श्रीस्तोत्रकारभास्करकुलधरपूर्वासु संततिषु ॥'
इति, अस्य हि अनाख्यचक्रे त्रयोदश देव्यः पूज्यतया अभिमता द्वादश वा, यदधिकारेण अयं विचारः प्रक्रान्तः, एवमिह श्रीसुकालीं विना द्वादशैव देव्यः पूज्यतया यद्युक्ताः, तत्को दोषः, यदागमः
`यत्सृष्टिस्थितिसंहाररक्तैश्च यममृत्युभिः ।
रुद्रमार्तण्डपरमादित्यकालाग्निरुद्रकैः ॥
पदैश्च समहाकालैः कालीशब्दान्तयोजितैः ।
महाभैरवचण्डोग्रघोरकालीपदं नयेत् ॥'
इति । एवं क्रमकेलावप्येतद्गर्भीकारेण यदनेन ग्रन्थकृता व्याख्यातं तत्रापि अन्यथा न किंचित्संभाव्यं, यतोऽत्रास्य `श्रीगोविन्दराज-श्रीभानुकादिक्रमेण'
Image-P.191


बहुशाखमेवं गुरूपदेशः समस्तीति, योऽद्यापि महात्मनां महागुरूणां हृदयपथे शतशः परिपोस्फुरीति, यदुक्तं तत्रैवानेन -- यथैकः श्रीमान् वीरवरः सुगृहीतनामधेयो `गोविन्दराजाभिधानः' `श्रीभानुकाभिधानो' द्वितीयः श्रीमान् `एरकसमाख्यः' तृतीयः सममेवोपदेशं पीठेश्वरीभ्य उत्तरपीठलब्धोपदेशात् श्रीशिवानन्दनाथाल्लब्धानुग्रहाभ्यः `श्रीकेयूरवती-श्रीमदनिका-श्रीकल्याणिकाभ्यः प्राप्नुवन्तः । तत्राद्यः प्राप्तोपदेश एवैवं मनस्यकार्षीत् -- एतावत्यधिगते किमिदानीं कृत्यमस्तीति, इत्थं च निष्ठितमना यावज्जीवमुपनतभोगातिवाहनमात्रव्यापार एतद्विज्ञानोपदेशपात्रशिष्टोपदेशप्रवणः शरीरान्तं प्रत्यैक्षिष्ट, स चेदं रहस्यं `श्रीसोमानन्दाभिधानाय' गुरवे संचारयां बभूव । द्वितीयोऽपि एवमेवास्त, तस्यैव चैषा `श्रीमदुज्जटोद्भट्टादिनानागुरुपरिपाटीसंततिः, यत्प्रसादासादितमहिमभिरस्माभिरेतत्
Image-P.192


प्रदर्शितम् । `श्रीमानेरकस्तु' सिद्ध्यै प्रायतत, यावत्सिद्धः सन् एवं मनसा समर्थयते स्म -- किं भोगैः, यत -- अयं महान् क्लेशो मयानुभूतः, कथमहं सब्रह्मचारिवद्यावज्जीवं प्रपन्नलोकोद्धरणमात्रपर एव नाभवम्, यतः
`श्रीमत्सदाशिवपदेऽपि महोग्रकाली भीमोत्कटभ्रुकुटिरेष्यति भङ्गभूमिः ।
इत्याकलय्य परमां स्थितिमेत्य कालसंकर्षिणीं भगवतीं हठतोऽधितिष्ठेत् ॥'
तदिदानीमपि निजभावगतरहस्योपदेशं स्तोत्रमुखेनापि तावत्प्रसारयंल्लोकाननुगृह्णीयाम् इति, अतश्चास्य एवं गुरुक्रममजानानैरद्यतनैः
`श्रीभूतिराजनामाप्याचार्यश्चक्रभानुशिष्योऽन्यः ।
अभिनवगुप्तस्य गुरोर्यस्य हि कालीनये गुरुता ॥'
इत्यादि यदुक्तं तत् स्वोत्प्रेक्षितमेव -- इत्युपेक्ष्यम् । नहि श्रीचक्रभानुना प्रायः कस्यचिदपि एवमुपदिष्टं -- तन्मूलतयैव इदानीमस्योपदेशस्य शतशो
Image-P.193


दर्शनात्, तत्रापि चात्र श्रीभूतिराजस्यान्यथा पूजाक्रम इति
`देवीपञ्चशताशयमाश्रित्य च भूतिराजपूर्वाणाम् ।'
इत्यभिदधद्भिर्भवद्भिरेवोक्तम्, अथात्र `द्वादशैव देव्यः पूज्यतया स्थिताः' इत्यभिप्रेतं भवतस्तर्हि श्रीपञ्चशतिकार्थमपि न जानीषे -- तद्गच्छ, स्वगुरुं पृच्छ, किमस्मदाविष्कृतेन, श्रीदेवीपञ्चशतिकेऽपि अस्य श्रीसोमानन्दभट्टपादेभ्यः प्रभृति त्रिकदर्शनवदेव गुरवः, इति -- न तत्राप्यस्य श्रीभूतिराजो गुरुत्वेन स्थितः, न च `असावस्य न गुरुः' यद्वक्ष्यति
`अथोच्यते ब्रह्मविद्या सद्यः प्रत्ययदायिनी ।
शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ॥'
इति,
`एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ।
यः साक्षादभजच्छ्रीमाञ्छ्रीकण्ठो मानुषीं तनुम् ॥'
Image-P.194


इति च, किं त्वत्र नेति निश्चयः, किं च श्रीमदवतारकनाथेन श्रीककारदेवीवत् श्रीमदनिकाश्रीकल्याणिके चानुगृहीते, इत्यपि अतोऽवसितम्, तदेष
`क्रमकुलचतुष्टयाश्रयभेदाभेदोपदेशतो नाथः ।
सप्तदशैव शिष्यानित्थं चक्रे सवंशनिर्वंशान् ॥'
इति नियमो न न्याय्यः -- शिष्यद्वयस्यास्यापरिगणनात् अन्यस्यापि कस्यचिच्छिष्यस्य संभाव्यमानत्वात्, एवं
`श्रीकेयूरवतीतः प्रभृति श्रीचक्रभानुशिष्यान्तम् ।
संततयोऽतिनयस्य प्रथिता इह षोडशैवेत्थम् ॥'
इत्यादावपि ज्ञेयम्, तथाहि -- अत्र श्रीककारदेव्यास्तस्याः
`प्रकृतमहानयशिष्याः प्रथितास्त्रयः सवंशास्तु ।'
Image-P.195


इति त्रय एव शिष्याः इति न वाच्यं -- श्रीगोविन्दराजश्रीभानुकयोरपि एतच्छिष्यत्वात् नवेरकनाथश्चास्या अपि शिष्यः, यदाहुः
`यस्याः सदा खेचरिदृष्टिरोधात्सार्वात्मिकी भाति निरन्तरोक्ता ।
तामस्मि केयूरवतीं प्रसिद्धां नमामि देवीमनिकेतसंस्थाम् ॥'
`वन्दे ध्वस्तसमस्तभावविभवं श्रीमन्नवेराभिधं तं यो यत्किरणौघपातविलसत्स्पर्शोदयो जृम्भते ।'
इति, श्रीह्रस्वनाथस्यापि
`श्रीवीरनाथपादैः पञ्च च देवीनये कृताः शिष्याः ।'
इति न पञ्चैव शिष्याः -- श्रीभोजराजनाम्नः षष्ठस्यापि संभवात्, तदुक्तं स्वपारम्पर्यं व्याचक्षाणेन श्रीसोमराजेन
`श्रीमद्वामनभानुः क्रमकमलविकासने चतुरः ।
जयति षडध्वप्रोज्झितपरनभसि निबद्धसंतानः ॥'
Image-P.196


`येन ध्वस्तः समस्तो गहनतरमहामोहघोरान्धकारो
दत्तः सम्यक्प्रकाशः क्रमकमलवनोल्लासविश्रान्तिरूपः ।
प्राप्ता येनैव संविन्निरुपमसरसास्वादसंयोगभोगा
वन्दे श्रीभोजराजं गुरुवरमहितं पूज्यमर्हद्भिरन्तः ॥'
इति । एवमत्र अनेकप्रकारमासमञ्जस्यं संभवदपि अनङ्गत्वान्न प्रदर्शितम् । ननु एवं गुरुक्रमेऽप्यस्य कथंकारमिदं संगच्छतां, यदत्र -- द्वादशैव एता देव्य इति, यतः श्रीमदवतारकनाथस्यापि अत्र त्रयोदशैव विवक्षिताः यः श्रीगोविन्दराजादीनामपि परमगुरुत्वेन स्थितः, यदाह
`एकं स्वरूपरूपं प्रसरस्थितिविलयभेदतस्त्रिविधम् ।
प्रत्येकमुदयसंस्थितिलयविश्रमतश्चतुर्विधं तदपि ॥
इति वसुपञ्चकसंख्यं विधाय सहजस्वरूपमात्मीयम् ।
विश्वविवर्तावर्तप्रवर्तकं जयति ते रूपम् ॥'
Image-P.197


इति ? सत्यमेतत् -- को नामात्र विप्रतिपद्यते, किं तु `अस्य द्वादशापि अभिप्रेता' इत्यभिदध्मः, यदधिकारेण श्रीगोविन्दराजादीनामुपदेशः प्रवृत्तो योऽस्मत्पर्यन्तमपि प्राप्तः, यदाह
`कालस्य कालि देहं विभज्य मुनिपञ्चसंख्यया भिन्नम् ।
स्वस्मिन्विराजमानं तद्रूपं कुर्वती जयसि ॥'
इति, अयमत्रार्थः -- त्वमेवमुक्तस्वरूपे भगवति कालि ! परप्रकाशैकस्वभावस्वात्माविभेदिनो
`भैरवरूपी कालः सृजति जगत्कारणादि कीटान्तम् ।'
इत्याद्युक्त्या विश्वकलनाहेतोः कालस्य रूपम्, एवं -- उक्तयुक्त्या, मुनिपञ्चसंख्यया द्वादशधा विभज्य -- बहिरेवं समुल्लास्य, पुनरपि अतिरिक्तमेव तद्रूपं स्वस्मिन् प्रकाशैकघने रूपे, विराजमानं कुर्वती -- दर्पणप्रतिबिम्बवदनतिरिक्ततयैव अवभासयन्ती, जयसि -- अतिदुर्घटकारिणैकेनैव
Image-P.198


अनाख्येन रूपेण सर्वकालं परिस्फुरसीति । नन्वेवमेतत्
`एकं स्वरूपरूपम् ॰॰॰ ।'
इत्यादिना विरुद्ध्येत् -- यत्कथमेकत्रैव परस्याः संविदो द्वादशधोदयमभिधाय त्रयोदशधापि अभिदध्यादिति, तदत्र कर्तृतयावस्थिताया भगवत्या एव त्रयोदशरूपत्वमभिधातव्यं येनानयोरेकवाक्यत्वं स्यात् ? नैतत् -- यदेवमभिधित्सितमपि उत्तरवाक्ये चतुर्दशं रूपमापतेत्, यदत्राप्यस्त्येव भगवत्याः कर्तृतयावस्थानमिति, वस्तुतस्त्वेतत् उभयत्रापि विकल्पस्यैव दौरात्म्यं यत् `राहोः शिरः' इति वदभिन्नमपि वस्तु भेदेनामृशतीति, तस्मात् द्वादशधात्वमेवात्र वक्तुमभिप्रेतं सिद्धपादानाम् -- इत्यवगन्तव्यम्, विरोधस्तु उत्थानोपहत एव, यदत्र -- `तेन तेन क्रमेण त्वमेव परिस्फुरसि' इत्येवं व्याप्तिपरमेतदभिधानमिति, तथा च
Image-P.199


`सदसद्विभेदसूतेर्दलनपरा कापि सहजसंवित्तिः ।
उदिता त्वमेव भगवति जयसि जयाद्येन रूपेण ॥'
इत्यादिना श्रीहस्तनयाभ्युदितेन जयाद्येनापि रूपेण त्वमेव परिस्फुरिता -- इत्युक्तम्, अत्र पुनराद्यवर्णकलाचतुष्टयात्मना जयाद्येन रूपेणोदिता त्वं जयसि, इति -- स्वक्रमोचितं व्याख्यानं युक्तम्, यदागमः
`अथ ब्रह्म परं शुद्धमादिवर्णत्वमागतम् ।'
इत्याद्युपक्रम्य
`अम्बिकाधस्ततस्तिस्रो युगपच्छक्तयः पुनः ।
ज्येष्ठा रौद्री तथा वामा सुप्तनागेन्द्रसंनिभा ॥
रौद्री शृङ्गाटकाकारा ऋजुरेखा तथा परा ।
इत्येताः कारणं ज्ञेयाः सर्वमाभ्यः प्रवर्तते ॥
परापरपदप्राप्तौ शान्त्याद्याः परिकीर्तिताः ।
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चापरा स्मृता ॥
व्योमपञ्चकमाविष्टाः परमात्मपदास्पदाः ।
ता एवापररूपेण जयाद्या गुह्यशक्तयः ॥'
Image-P.200


इति, अयं च प्रथममेताभिरेव कामरूपे चरुकप्रधानेनानुगृहीतः इति गुरवः, जयनशीला त्वम्, आद्येन -- पूर्वकोटिभाविना रूपेणोदिता जयसि इति तु पापात्पापीयः, एवं
`ऋतुमुनिसंख्यं रूपं विभज्य पञ्चप्रकारमेकैकम् ।
दिव्यौघमुद्गिरन्ती जयति जगत्तारिणी जननी ॥'
इत्यादावपि ज्ञेयम् । तदेवम् एवं-विधस्य गुरुक्रमस्य भावात् तात्त्विक एवायमस्योपदेशः इति स्थितम्, तत्रापि च मूलभूतं शास्त्रं स्वविमर्शात्मा युक्तिश्च, इत्युभयमपि समनन्तरमेव प्रदर्शितम्, इत्येवं-प्रत्ययात्म अत्र परं निर्बाधं प्रमाणमुज्जृम्भते, ननु एतदस्तु, किं तु श्रीक्रमस्तोत्रमेवंव्याख्यां न सहते, यत् -- तत्र संविदस्त्रयोदशधैवोदयो विवक्षितः, यतस्तत्र एकैकां देवीं प्रति एकैकेन श्लोकेन प्रक्रान्तायां स्तुतौ श्रीयमकालीभट्टारिकायाः श्लोकयुगलेन
Image-P.201


स्तुतौ क इवाशयः, तत् स्वकालीमित्यपास्य भवानीमित्यपपाठ एव, इत्यत्र विवरणकारान्तरसंमत एव पाठ इति ? अत्रोच्यते -- इह तावदेकैकां देवीं प्रति एकैकेन श्लोकेन स्तुतिः प्रक्रान्ता -- इति केनोक्तं, यत् श्रीरुद्रकालाग्रिरुद्रकालीभट्टारिकाया अपि
`या सा जगद्ध्वंसयते समग्रं मृत्योर्वपुर्ग्रासयतीति विष्वक् ।
धामाग्निरूपीयसहस्रदीप्तां तां नौमि कालानलरुद्रकालीम् ॥'
इति द्वितीयेन श्लोकेन स्तुतिः समस्ति, इति श्रीयमकालीभट्टारिकायाः श्लोकयुगलेन स्तुतौ क इवायं संरम्भ इति, अथायमपि भवत्कल्पित एव श्लोकः, इति चेत् नैतत् -- श्रीह्रस्वनाथेनापि स्वलिपिविवरणेऽस्य श्लोकस्य दृष्टत्वात्, सर्वेषामेव च विवरणकृतामत्र प्रतिपदं पाठानां श्लोकानां व्यत्यासो दृश्यते, इत्यस्मद्दृष्ट एव पाठे क इवायं प्रद्वेषः, नन्वेवं तर्हि `अयं पाठः
Image-P.202


साधुरयमसाधुः' इति विचारः किं नाश्रीयते -- यद्य एव समूलः पाठः स एव साधुरितरस्तु इतरथेति, मूलं चात्रोभयत्रापि प्रदर्शितेन क्रमेण समानमुत्पश्यामः -- इत्येकतरपरिग्रहे यथास्वं गुरूपदेश एव निबन्धनम्, यथोक्तमस्मत्परमगुरुभिः
`यो यस्य गुर्वादेशः स तस्य मोचकः ।'
इति, तस्माददृष्टगुरुभिरपरिशीलितशास्त्रसंप्रदायैः स्वविमर्शशून्यैर्देवानांप्रियैर्यत् किंचिदत्रोच्यते तदुपेक्ष्यमेव, इत्यलमतिरहस्यप्रकटनमहासाहसेन ॥
किंचात्र कलनमुच्यते ? इत्याशङ्क्याह
क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् ॥ 173 ॥ tantraloka.4.173b
स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् । tantraloka.4.174a
Image-P.203


ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् ॥ 174 ॥ tantraloka.4.174b
गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् । tantraloka.4.175a
नादः स्वात्मपरामर्शशेषता तद्विलोपनात् ॥ 175 ॥ tantraloka.4.175b
`कल किल बिल क्षेपे' `कल गतौ' `कल संख्याने' `कल शब्दे' इति धातुचतुष्टयस्य पञ्चधायमर्थो -- यद्गतिर्ज्ञाने प्राप्तौ च वर्तते इति, एतदेव क्रमेण व्याचष्टे -- क्रमादित्यादिना, भेदनमिति -- बहिरुल्लासनम्, अविकल्पनमिति -- स्वात्माभेदेन परामर्शः, भेदितस्यैव प्रमातृप्रमेयादेरर्थस्य परस्परापोहनात् `इदमिदं नानिदम्, इति प्रतिनियततयावस्थापनात् संख्यानं विकल्पः, गतिश्चात्र गत्युपसर्जना प्राप्तिस्तेन भेदितोऽर्थः -- संविल्लक्षणं स्वरूपमारोहति
Image-P.204


प्राप्नोतीति स्वरूपारोही, तस्य भावस्तत्त्वम्, न चैतत् कट इव देवदत्तस्येत्युक्तं -- प्रतिबिम्बवत् इति, प्रतिबिम्बस्य हि तदव्यतिरिक्तत्वेऽपि तद्व्यतिरिक्ततयैवावभासो भवेदिति भावः, स्वात्मपरामर्शशेषतेति नदनमात्ररूपत्वात्, तद्विलोपनादिति -- तेषामविकल्पज्ञानादीनां विलोपनात्, अपहस्तनादित्यर्थः, एतद्धि भिन्नस्यैव भवेदिति भावः ॥ 174 ॥ 175 ॥
एतदेव प्रकृते विश्रमयति
इति पञ्चविधामेनां कलनां कुर्वती परा । tantraloka.4.176a
देवी काली तथा कालकर्षिणी चेति कथ्यते ॥ 176 ॥ tantraloka.4.176b
परादेव्या एवैतदर्थानुगमादेवं व्यपदेशः, इत्याशयः ॥ 176 ॥
Image-P.205


न केवलमस्या एते एव व्यपदेशा यावदन्येऽपि, इत्याह
मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु । tantraloka.4.177a
एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् ॥ 177 ॥ tantraloka.4.177b
वामेश्वरीति-शब्देन प्रोक्ता श्रीनिशिसंचरे । tantraloka.4.178a
तेनास्याः -- काल्यादिशब्दव्यपदेश्यायाः पराभट्टारिकायाः `मातृसद्भाव' इति संज्ञोक्ता, यत् एतावदन्तं -- द्वादशदेवीपर्यन्तं यथायथमुद्रेकमासादयन्त्यां संवित्तौ, सकलादिषु प्रमातृषु प्रमितिक्रियाकर्तृत्वलक्षणं प्रमातृत्वं स्फुटीभवेत् -- स्वतन्त्रस्वप्रकाशपरसंविदेकरूपता स्यात् तन्मातॄणां सद्भाव इति, यदुक्तं
`सद्भावः परमो ह्येष मातॄणां परिपठ्यते ।'
Image-P.206


इति, श्रीनिशिसंचरे इति -- श्रीनिशाटने, यदुक्तं तत्र
`एषा तु कौलिकी विद्या सर्वसिद्धिप्रदायिका ।
सकाशाद्देवदेवस्य निर्याता शक्तिवर्त्मनि ॥
वामेश्वर्यवतारे तु प्रकाशत्वमुपागता ।'
इति । । 177 ॥
ननु सृष्ट्यादिरूपोपग्रहेणावभासभेदात् क्रमिकतया वैचित्र्यातिशयादस्याः कथमेकत्वं तात्त्विकं भेवत्, येन `श्रीकालसंकर्षिणीति, श्रीमातृसद्भाव, इत्याद्येकतर एव परामर्शः स्यादिति कथमेतदुक्तम् ? इत्याशङ्क्याह
इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु ॥ 178 ॥ tantraloka.4.178b
एकैवेति न कोऽप्यस्याः क्रमस्य नियमः क्वचित् । tantraloka.4.179a
क्रमाभावान्न युगपत्तदभावात्क्रमोऽपि न ॥ 179 ॥ tantraloka.4.179b
Image-P.207


क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् । tantraloka.4.180a
इत्थम् -- उक्तेन प्रकारेण, परैव संविद्देवी, विश्वमातृष्विति बहुवचनादाद्यर्थो लभ्यते, इति प्रमाणादेरपि आक्षेपात् प्रमातृप्रमाणादिविषयतया द्वादशधात्वेन अवभासमानापि, एकैव -- अद्वितीयेत्यर्थः -- विश्वात्मत्वेन परिस्फुरन्त्या अप्यस्या न स्वस्वरूपात्प्रच्याव इत्याशयः, अत एवास्या न नियतः कश्चित् क्रमः, येन -- द्वादशधात्वेनैव परिस्फुरेदिति स्यात्, परस्याः संविदो हि सृष्ट्याद्युपाधिसंभेदेन परिस्फुरणेऽपि
`सकृद्विभातोऽयमात्मा ॰॰॰ ।'
इत्यादिनीत्या स्वस्वरूपावभासाविच्छेदात् विद्युदादिवदन्तरान्तरा प्रकाशनायोगात् स्वात्मनि कालावच्छेद एव नास्ति इति -- को नाम तदात्मभूतस्य क्रमस्याप्यवकाशः, अत एव च नास्या यौगपद्यं, तद्धि स्पर्धाबन्धेन परिस्फुरतोरयःशलाकाकल्पयोर्द्वयोः
Image-P.208


संभवति, न चैतदपेक्षया अन्यः कश्चित् स्पर्धावानस्ति, इति कस्य नाम युगपद्भावः, अत एवास्याः क्रमाक्रमाभ्यामपि न योगः, तदाह -- क्रमाभावादित्यादि, ननु इहावश्यं क्रमाक्रमाभ्यां पदार्थानां योगः संभवेदिति कथमुक्तं `संवित्तत्त्वं तदतीतम्' ? इत्याह -- सुनिर्मलमिति, अनिर्मल एव हि शून्यादिर्मायाप्रमाता जन्मादिक्रियावभासभेदादवस्थाभेदावभासक्रमेण कालावच्छेदवान् स्वात्मानं पूर्वावस्थाविनाशावभासापेक्षया अतीतोचितेनावभासेन पश्यन् तदतीतत्वानुरोधेन वर्तमानतयावभासयति, वर्तमानावभासापेक्षया च परिणामावभासादिरूपं भविष्यदवस्थान्तरं व्यवस्थापयति, स्वसत्ताकालभाविनं च नीलाद्यर्थविशेषं स्वापेक्षया युगपद्भावेनाभिमन्यते, इति तस्यैव क्रमयौगपद्यावभासः, यदुक्तम्
Image-P.209


`सर्वत्राभासभेदो हि भवेत्कालक्रमाकरः ।
विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ॥'
इति ॥ 178 ॥ 179 ॥
ननु यद्येवं तदस्याः परस्याः संविदः कथं नामावाहनविसर्जनाद्यात्मकत्वात् क्रमानुप्राणिता पूजा भवेत् ? इत्याशङ्क्याह
तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् ॥ 180 ॥ tantraloka.4.180b
तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते । tantraloka.4.181a
यत्र क्वचन संविदवष्टम्भेनावस्थानं नाम मुख्या पूजा, न पुनरावाहनादिरूपेति तात्पर्यार्थः, यथोक्तम्
`यस्मिन्यस्मिंश्चक्रवरे तत्स्पर्शाह्लादनिर्वृतिः ।
तदवष्टम्भयोगो यः स हि पूजाविधिः स्मृतः ॥'
इति ॥ 180 ॥
Image-P.210


ननु `अमन्त्रका तावत्पूजा न स्यात्' इति सर्वत्रैवोक्तं, मन्त्राश्च यदि संविदोऽतिरिक्ताः तत् `संविदैकात्म्येनावस्थानं पूजा' इत्युक्तं हीयेत, अनतिरेके च तेषां पृथगुपदेश एव न कार्यः ? इत्याशङ्कागर्भीकारेण प्राप्तावसरं संविच्चक्रोदयानुस्यूतत्वेन अनुजोद्देशोद्दिष्टं मन्त्रवीर्यं प्रकाशयितुमाह
परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः ॥ 181 ॥ tantraloka.4.181b
सदोदितः स एवोक्तः परमं हृदयं महत् । tantraloka.4.182a
यः खलु परावाग्रूपः स्वरसोदितो ध्वनिः -- अहंपरामर्शात्मा नादः
`नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते ।
स्वयमुच्चरते देवः प्राणिनामुरसि स्थितः ॥'
इत्याद्युक्त्या, स्वयम् -- अनन्यापेक्षत्वेन, अत एव सदा -- नित्याविरतेन रूपेण, उदितः -- उच्चरन्नास्ते,
Image-P.211


स एवैतस्याः परस्याः संविदः, परमं -- सारभूतं, महत् -- सर्वत्र सर्वदा चाव्यभिचरितस्वरूपत्वाद्व्यापकं, हृदयं -- तथ्यं रूपं, सर्वशास्त्रेषूक्तं, यस्मादैश्वर्यात्मा अहंपरामर्श एवास्याः स्वभावो, यन्माहात्म्याद्विश्वात्मना इयं परिस्फुरेत्, यदाहुः
`चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता ।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ॥
सा स्फुरत्ता महासत्ता देशकालाविशेषिणी ।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥'
इति ॥ 181 ॥
न केवलमयहंपरामर्शः शास्त्रे हृदयतयैव उक्तो, यावत् स्पन्दादिरूपतयापि, इत्याह
हृदये स्वविमर्शोऽसौ द्राविताशेषविश्वकः ॥ 182 ॥ tantraloka.4.182b
भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः । tantraloka.4.183a
Image-P.212


स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः ॥ 183 ॥ tantraloka.4.183b
हृदये
`हृदयं बोधपर्यायः ॰॰॰ ।'
इत्युक्त्या बोधे -- स्वात्मभूते योऽसौ विमर्शः, स द्रावितं -- बहीरूपतया प्रसारितम्, अथ च गालितम् -- अन्तःशान्तीकृतमशेषं विश्वं येनासौ, अत एव भावग्रहस्य -- विश्वात्मतास्वीकारस्यादौ -- निर्मित्सावसरे, पर्यन्ते -- संजिहीर्षासमये च भवनशीलः, अत एव स्वात्मविकाससंकोचमयतयोच्छलत्तारूपः, अत एव विशेषरूपताया अनुल्लासात् प्रशमाच्च सामान्यशब्दवाच्यः स्पन्दशास्त्रादौ `स्पन्दः' कथ्यते -- किंचिच्चलनात्मकोच्छलत्तारूपानुगमात् स्पन्दशब्दाभिधेयतयोच्यते इत्यर्थः ॥ 182 ॥ 183 ॥
ननु यद्येवं तद्बोधस्य किंचिच्चलनेन स्वस्वरूपप्रच्यावान्नित्यताहानिः स्यात् ? इत्याशङ्क्याह
Image-P.213


किंचिच्चलनमेतावदनन्यस्फुरणं हि यत् । tantraloka.4.184a
ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना ॥ 184 ॥ tantraloka.4.184b
किंचिच्चलनं हि नामैतदुच्यते -- यद्बोधस्यानन्यापेक्षं स्फुरणं प्रकाशनं, परतोऽस्य न प्रकाशः अपि तु स्वप्रकाश एवेत्यर्थः, इदमेव हि नामास्य जडेभ्यो वैलक्षण्यं -- यत् स्वयमेव तथा तथा प्रकाशते इति, एवमयमहंपरामर्शः स्पन्दशास्त्रादौ यथा स्पन्दत्वेनोक्तः तथैव श्रीमदूर्मिकीलावूर्मित्वेनापि इत्युक्तम् `ऊर्मिरेषा विबोधाब्धेः' इति । ननु सर्वेषु शास्त्रेषु अत्रैव कस्माद्भरः ? इत्याशङ्क्याह `न संविदनया विना' इति, इदमेव हि संविदः संवित्त्वं, यत् -- सर्वमामृशतीति, अन्यथा हि अस्यास्तत्तदर्थोपरागेऽपि स्फटिकादिभ्यो वैलक्षण्यं न स्यात्, यदुक्तम्
Image-P.214


`स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥'
इति । एवं संविदः शुद्धत्वेऽपि तत्तदर्थोपरक्ततया परिस्फुरणं नाम मुख्यं रूपमित्युक्तं स्यात् ॥ 184 ॥
ननु कथमेतद्युज्यते ? इत्याशङ्क्य दृष्टान्तयति
निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता । tantraloka.4.185a
एतदेवोपसंहरति
सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् ॥ 185 ॥ tantraloka.4.185b
तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् । tantraloka.4.186a
एतद्विमर्शलक्षणं वस्तु, समस्तस्य -- चेतनाचेतनात्मनो
Image-P.215


विश्वस्य, सारं -- जीवस्थानीयं, यतः
`संविन्निष्ठा हि विषयव्यवस्थितयः ।'
इत्यादिनीत्या रूपाद्यात्मनो जडस्य जगतस्तावत् संवेद्यत्वान्यथानुपपत्त्या संविदेव प्रतिष्ठास्थानमित्यविवादः, तस्याश्च चितः समनन्तरोक्तस्वरूपं हृदयमेव स्वात्मचमत्कृतिनिबन्धनत्वात् महत्सारं, यतः -- तदधीनमेव अस्याः स्वात्मनि प्रतिष्ठानम्, अन्यथा हि जाड्यमेवापतेत्, इत्युक्तं बहुशः ॥ 185 ॥
एतदेव प्रमेयान्तरगर्भीकारेणापि उपपादयति
तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् ॥ 186 ॥ tantraloka.4.186b
इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते । tantraloka.4.187a
Image-P.216


तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि ॥ 187 ॥ tantraloka.4.187b
विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते । tantraloka.4.188a
इदं हि ब्रह्ममूलं ब्रह्माण्डारम्भकम् अर्थाद्गर्भीकृतप्रकृत्यण्डेन मायाण्डेन प्राप्तसंज्ञं मायीयं विश्वं प्रतिभासमानत्वात् सत् विद्यमानमपि
`प्रतिभातोऽप्यर्थः परामर्शमन्तरेण अप्रतिभात एव प्रमातर्यविश्रान्तेः ॥'
इत्याद्युक्तयुक्त्या जिज्ञासादिक्रमेण स्वातन्त्र्यात्मनो विमर्शशक्तेः पल्लवप्रायास्विच्छाज्ञानक्रियासु यावन्नारूढं तावत् तथात्वदार्ढ्याभावान्नैव सदुच्यते, इदमेतदिति व्यवहरणीयतां नैतीत्यर्थः । यतस्तद्विश्वमिच्छादिशक्तित्रयात्मनि विमर्शे लब्धप्ररोहं सत् परप्रमात्रात्मनि भैरवीये रूपे विसृज्यते तत्र विश्रान्तिं यायात्, -- इति संहारक्रमः । अथवा सृष्टिक्रमेण -- तस्माद्भैरवीयाद्रूपात्
Image-P.217


तद्विश्वं बहिर्विसृज्यते शक्तित्रयसोपानावरोहक्रमेण कलादिक्षितिपर्यन्तेन स्थूलेन रूपेणावभास्यत इत्यर्थः । अनेन संवित्क्रमानतिवर्तितामभिद्योतयितुं श्रीपराबीजस्यापि उभयथा व्याप्तिगर्भीकारेणोदय उक्तः । तथाहि -- `ब्रह्ममूलं सत्' इत्यनेन सकारस्योद्धारः, यदाशयेनागमे
`तृतीयं ब्रह्म सुश्रोणि ॰॰॰ ।' (परात्री॰ 10 श्लो॰)
इत्याद्युक्तम् । तस्यैव च `मायाण्डसंज्ञितम्' इत्यनेन व्याप्तेः प्रदर्शनम् । स च स्वरं विनोच्चारयितुं न शक्यः, इति
`अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके ।'
इत्याद्युक्तेः इच्छादिनौकारस्योद्धारः, तस्य चेच्छादीनां शक्तित्वात्तदण्डव्याप्तेरपि प्रदर्शनम् । `विसृज्यते' इत्यनेन विसर्गस्योद्धारः, तस्यैव च `भैरवीये चिदात्मनि' इत्यनेन व्याप्तिः । यदुक्तम्


पं॰ 4 क॰ ख॰ पु॰ अनतिरिक्तवृत्तितामिति पाठः ।

Image-P.218


`सार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् ।
सर्वातीतं विसर्गेण पराया व्याप्तिरिष्यते ॥'
इति ॥ 187 ॥
एतदेवोपसंहरति
एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् ॥ 188 ॥ tantraloka.4.188b
विसर्गं परबोधेन समाक्षिप्यैव वर्तते । tantraloka.4.189a
एवं यथोक्तयुक्त्या, एषां ब्रह्माण्डादीनां, सतां विश्वरूपतया प्रतिभासमानानामेव, सद्रूपता परबोधेन सह शक्तित्रयात्मतां विसर्गं च समाक्षिप्यैव वर्तते, विसर्गोपारोहक्रमेण परप्रमात्रैकात्म्येन प्रस्फुरतीत्यर्थः । अनेन च सकारस्यैव औकारविसर्गक्रोडीकारेणाभिधानात् प्राधान्येनोक्तेः श्रीपराबीजस्य संहारक्रमेणोदयेऽपि सृष्टिप्राधान्यं दर्शितम् । यद्वक्ष्यति
Image-P.219


`॰॰॰ प्राच्यं सृष्टौ च हृन्मतम् ।'
इति ॥ 188 ॥
एवं संवित्क्रमेण श्रीपराबीजस्योदयमभिधाय एतत्समानस्कन्धताभिधित्सया श्रीपिण्डनाथस्यापि उदयमभिधत्ते
तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् ॥ 189 ॥ tantraloka.4.189b
अन्तर्नदत्परामर्शशेषीभूतं ततोऽप्यलम् । tantraloka.4.190a
खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् ॥ 190 ॥ tantraloka.4.190b
वेदनात्मकंतामेत्य संहारात्मनि लीयते । tantraloka.4.191a
तत् विश्वं प्राग्बहीरूपतया प्रतिभासमानत्वेन सत् विद्यमानमेव, प्रतिभासमानत्वान्यथानुपपत्त्या बोधः प्रमाणात्मा संकुचितः प्रतिभासः,
Image-P.220


स एवाग्निः, तेन विलापितं बहीरूपताया भस्मसात्कारेण स्वात्ममात्रपरमार्थतामापादितं सत्, अन्तः प्रमात्रैकात्म्येन नदन् इदन्तापरामर्शतिरस्कारेणोल्लसन् योऽसावहंपरामर्शः, तच्छेषीभूतं स्वस्वरूपपरिहारेण तदेकात्मतामापन्नमपि, अनन्तरमलं मानमेयाद्यात्मभेदसंस्कारस्यापि शून्यतापादनेन अत्यर्थं, खात्मत्वमेव संप्राप्तं परप्रमात्रात्मप्रकाशमात्ररूपतया प्रस्फुरितं सत्, क्रमात्क्रमं क्रियादिशक्तित्रयसोपानारोहेण वेदनात्मकतां विदिक्रियाकर्तृत्वात्मकस्वातन्त्र्यशक्तिरूपतामासाद्य, संहारात्मनि
`सर्वसंहारसंहारसंहारमपि संहरेत् ।
सा शक्तिर्देवदेवस्याभिन्नरूपा शिवात्मिका ॥'
इत्याद्युक्तस्वरूपे श्रीकालसंकर्षिणीधाम्नि लीयते तदैकात्म्येन प्रस्फुरतीत्यर्थः । अत्र च संवित्क्रमेणैव श्रीपिण्डनाथस्य व्याप्तिः, -- इति तदनुसारेणैव तस्योद्धारः कृतः । तथा च -- विश्वेन्धनदाहकत्वात्
Image-P.221


`बोधाग्निना' इत्यनेन अग्निबीजस्य प्रमाणात्मनः संकुचितस्यापि बोधस्य मायाप्रमातरि लयः इति, `नाद' त्यादिना संहारकुण्डलिन्यात्मकस्यैतद्रूपलिपेः कूटवर्णस्य परप्रमातरि च मायाप्रमातृत्वस्याप्यभावः इति, `खात्मत्वम्' इत्यादिना व्योमात्मनः खवर्णस्य परस्यापि प्रमातुरिच्छाद्याः शक्तयः सतत्त्वम् इति, `शक्तित्रितय' इत्यनेन तदात्मनो योनिबीजस्येच्छादीनां च शक्तीनां स्वातन्त्र्यशक्तौ पिण्डीभावः इति, `वेदनात्मकताम्' इत्यनेन बिन्दोश्चोद्धारः । एवं च रेफादिबिन्द्वन्तवर्णपञ्चकरूपतया श्रीपञ्चपिण्डनाथोऽयम् -- इत्यागमज्ञाः । अन्यत्र पुनरस्य
`शिवनभसि विगलिताक्षः कौण्डिल्युन्मेषविकसितानन्दः ।
प्रज्वलितसकलरन्ध्रः कामिन्या हृदयकुहरमधिरूढः ॥
योगी शून्य इवास्ते तस्य स्वयमेव योगिनीहृदयम् ।
Image-P.222


हृदयनभोमण्डलगं समुच्चरत्यनलकोटिशतदीप्तम् ॥'
इत्यादिना भङ्ग्यन्तरेणोदय उक्तः ॥ 190 ॥
एतदेवोपसंहरति
इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् ॥ 191 ॥ tantraloka.4.191b
इदमित्यनेन श्रीपिण्डनाथपरामर्शः । अस्य च श्रीपराबीजवत् सृष्टिक्रमेण संभवत्यपि उदये रेफादीनां वर्णानां भेदसंहारकत्वात् तत्प्राधान्येन निर्देशः `संहारहृदयम्' इति । अत एव श्रीस्तोत्रभट्टारकेऽपि
`कालानलाद्व्योमकलावसानं चिन्त्यं जगद्ग्रासकलालयेन ।
चक्रं महासंहृतिरूपमुग्रं गतं चिदाकाशपदस्थमित्थम् ॥'
इत्यादिना संहारक्रमेणैव अस्योदय उक्तः । प्राच्यमिति
Image-P.223


प्रागुपात्तं जीवपराबीजम् । अस्य च संहारक्रमेणोदयेऽपि
`तत एव सकारेऽस्मिन् स्फुटं विश्वं प्रकाशते ।
अमृतं च परं धाम योगिनस्तत्प्रचक्षते ॥'
इत्यादिपूर्वोक्तयुक्त्या विश्वाप्यायकारितया सृष्ट्यात्मनोऽमृतबीजस्य प्राधान्यात् तथानिर्देशः `सृष्टौ हृत्' इति ॥ 191 ॥
एतदेवान्यत्रापि अतिदिशति
एतद्रूपपरामर्शमकृत्रिममनाबिलम् । tantraloka.4.192a
अहमित्याहुरेषैव प्रकाशस्य प्रकाशता ॥ 192 ॥ tantraloka.4.192b
एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् । tantraloka.4.193a
विनानेन जडास्ते स्युर्जीवा इव विना हृदा ॥ 193 ॥ tantraloka.4.193b
Image-P.224


एतद्रूपः -- श्रीपराबीजादिविषयतया सृष्ट्यादिक्रमेणोदयमानः समनन्तरोक्तस्वभावो यः परामर्शस्तं स्वरसोदितत्वादकृत्रिमम्, अत एवेदन्तापरामर्शप्रतिपक्षभावात्मककालुष्याकलङ्कितत्वात् अनाबिलम् `अहमित्याहुः' -- अहंपरामर्शात्मत्वेन कथयन्तीत्यर्थः, अहंपरामर्शोऽपि हि -- अनुत्तराद्धान्तं सृष्टिक्रमेण ततोऽपि अनुत्तरान्तं संहारक्रमेणोदेतीति भावः, यदुक्तं प्राक्
`अनुत्तराद्या प्रसृतिर्हान्ता विश्वस्वरूपिणी ।
प्रत्याहृताशेषविश्वानुत्तरे सा विलीयते ॥'
इति, एवं चास्य `श्रीपराबीजपिण्डनाथाभ्यां समानकक्ष्यत्वम्' इत्युक्तं स्यात्, परस्याः हि संविदोऽनन्तविश्ववैचित्र्यलयोदयरूपतया परिस्फुरणं नाम परमार्थः, स चैषामविशिष्टः, इति किं नाम भिन्नकक्ष्यत्वे निमित्तं स्यात् ? ननु परा संवित् तत्तद्रूपतया किमिति परिस्फुरति ? इत्याशङ्क्योक्तम् -- `एषैव प्रकाशस्य प्रकाशता' इति,
Image-P.225


अन्यथा हि अस्य परस्य प्रकाशस्य जडाद्घटादेर्वैलक्षण्यं न स्यात्, यदुक्तं प्राक्
`अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ।
महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद् घटादिवत् ॥'
इति । ननु मन्त्राणां वीर्यमभिधातुमुपक्रान्तं तत् किमिति अकाण्ड एव परस्याः संविदः स्वरूपमुक्तम् ? इत्याशङ्क्याह `एतदित्यादि', एतदिति -- अहंपरामर्शानुस्यूतं संवित्तत्त्वं, सर्वेषामिति -- न केवलं श्रीपराबीजपिण्डनाथयोरेवेति भावः, अनेनेति -- अहंपरामर्शात्मना वीर्येण, जडा इति -- स्फुरत्ताशून्यत्वादप्रयोजका इत्यर्थः, यदुक्तम्
`आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ।'
इति ॥ 192 ॥ 193 ॥
न केवलमनेन वीर्येण मन्त्रा एव वीर्यवन्तो, यावत्तदितरदपीत्याह
Image-P.226


अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत् । tantraloka.4.194a
प्राण्याद्वा मृशते वापि स सर्वोऽस्य जपो मतः ॥ 194 ॥ tantraloka.4.194b
अकृतकाहंपरामर्शविश्रान्तो हि योगी तदनुवेधेन यत्किंचिद्बाह्यव्यवहारयोग्यं व्याहरेत् सोऽस्य सर्वो जपः -- सर्वमेवास्य स्वात्मदेवताविमर्शानवरतावर्तनात्मत्वेन मन्त्ररूपतया परिस्फुरेदित्यर्थः, यदुक्तम्
`श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं यतः ।
तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ॥'
इति, अत एव `कथा जपः' (शिवसू॰ 3-27) इत्याद्यन्यत्रोक्तम्, यदभिप्रायेणैव इतो बाह्यैरपि
`यो जल्पः स जपः ॰॰॰ ।'
इत्याद्युक्तम्, अनेन च मन्त्रवीर्यानन्तर्येणानुजोद्देशोद्दिष्टं वास्तवं जपाद्युपक्रान्तम् ॥ 194 ॥
Image-P.227


तत्र जपस्य वास्तवं स्वरूपं तावदुक्तम्, इदानीमादिशब्देन स्वीकृतं वास्तवध्यानाद्यभिधातुमाह
यदेव स्वेच्छया सृष्टिस्वाभाव्याद्बहिरन्तरा । tantraloka.4.195a
निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् ॥ 195 ॥ tantraloka.4.195b
एवं-विधः खलु योगी सृष्ट्यादिपञ्चविधकृत्यकारित्वलक्षणात् स्वभावाद्धेतोः, यदेव स्वेच्छया बहिरन्तर्वा नीलसुखादि अवभासयति, तदेव नामास्य संविन्मात्ररूपत्वात् पारमार्थिकं ध्यानं, न तु नियतं दशभुजादि अन्यत्किंचिदित्यर्थः ॥ 195 ॥
ननु यद्येवं तद्दशभुजादि नियताकारं ध्यानादि किमिति उक्तम् ? इत्याशङ्क्याह
निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति । tantraloka.4.196a
Image-P.228


फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥ 196 ॥ tantraloka.4.196b
निराकार इति -- नियताकाररहिते, इत्यर्थः ॥ 196 ॥
ननु विश्वाकृति चेच्चिद्धाम, तत् कथम् अस्याकारान्तराभासपरिहारेण नियताकारतयाभासः स्यात् ? इत्याशङ्क्याह
यथा ह्यभेदात्पूर्णेऽपि भावे जलमुपाहरन् । tantraloka.4.197a
अन्याकृत्यपहानेन घटमर्थयते रसात् ॥ 197 ॥ tantraloka.4.197b
तथैव परमेशाननियतिप्रविजृम्भणात् । tantraloka.4.198a
काचिदेवाकृतिः कांचित् सूते फलविकल्पनाम् ॥ 198 ॥ tantraloka.4.198b
Image-P.229


यथाहि -- अभेदात् -- परस्पराविभागेनावभासात्, मृत्त्वकाञ्चनत्वघटत्वादिभिराभासैः, पूर्णे, अनेकाभाससंभिन्ने घटादौ भावे, जलमुपाहरन् -- उदकाहरणात्मनियतार्थक्रियार्थी प्रमाता, काञ्चनत्वाद्याकारान्तराभासमपहाय अर्थितातारतम्यात्मकाद्रसात्, तत्तदर्थक्रियाक्षमं घटमर्थयते -- तत्त्वेनास्य अवभासो जायते इत्यर्थः, तथैव विश्वाकृतित्वेऽपि चिद्धाम्नः पारमेश्वरनियतिशक्तिमाहात्म्यादाकृत्यन्तरपरिहारेण काचिदेवाकृतिः -- अर्थात् कस्यचित् एव कांचिदेव फलविकल्पनां सूते, इति युक्तमुक्तं `फलार्थिनां काचिदेवाकृतिः ध्येयत्वेन स्थिता' इति ॥ 197 ॥ 198 ॥
यस्तु न नियतार्थक्रियार्थी तस्यानवच्छिन्नमेव रूपमवभासते, इत्याह
यस्तु संपूर्णहृदयो न फलं नाम वाञ्छति । tantraloka.4.199a
Image-P.230


तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् ॥ 199 ॥ tantraloka.4.199b
तेन बुभुक्षोर्नियताकारं ध्यानं, मुमुक्षोस्तु अनियताकारमिति विषयविभागः, यद्वक्ष्यति
`साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ।
मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ॥'
इति ॥ 199 ॥
एवं ध्यानस्य वास्तवं स्वरूपमभिधाय, मुद्राया अप्यभिधत्ते
कुले योगिन उद्रिक्तभैरवीयपरासवात् । tantraloka.4.200a
घूर्णितस्य स्थितिर्देहे मुद्रा या काचिदेव सा ॥ 200 ॥ tantraloka.4.200a
कुले -- शरीरे सत्यपि, प्राप्तपरमेश्वरैकात्म्यस्य योगिनः, अत एव तत्रैव दार्ढ्याद्विस्मृतदेहभावस्य, या काचन -- उत्थितत्वादिरूपा, देहे
Image-P.231


स्थितिः, सैव चिच्छक्तिप्रतिकृतिरूपा वास्तवी मुद्रा, न तु नियतकरादिनिर्वर्त्यसंनिवेशादिरूपा इत्यर्थः, यदुक्तम्
`नादो मन्त्रः स्थितिर्मुद्रा ॰॰॰ ।'
इति, यदभिप्रायेणैवेतो बाह्यैरपि
`॰॰॰ मुद्रा या काचिदास्थितिः ।'
इत्याद्युक्तम् ॥ 200 ॥
इदानीं होममपि वास्तवेन रूपेणाभिधातुमाह
अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः । tantraloka.4.201a
जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी ॥ 201 ॥ tantraloka.4.201b
बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः । tantraloka.4.202a
Image-P.232


उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् ॥ 202 ॥ tantraloka.4.202b
यदुक्तम्
`सप्तेन्द्रियशिखाजालजटिले जातवेदसि ।
बोधाख्ये भाववर्गस्य भस्मीभावोऽग्नितर्पणम् ॥'
इति । यदभिप्रायेणैव अस्मद्गुरुभिरपि
`शश्वद्विश्वमनश्वरप्रकृतयो विश्वस्तचित्ता भृशं
ये विज्ञानतनूनपाति विततोन्मेषा वषट्कुर्वते ।
तेषां संततसर्वमेययजनक्रीडामहायज्वनां
नो मन्येऽवभृथक्षणः क्षणमपि क्षीणस्थितिर्लक्ष्यते ॥'
इत्याद्युक्तम् ॥ 202 ॥
न केवलमेतत् परस्वरूपावेशकारित्वादात्मन्येवोपयोगि, यावत्परत्रापि, इत्याह
यं कंचित्परमेशानशक्तिपातपवित्रितम् । tantraloka.4.203a
पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः ॥ 203 ॥ tantraloka.4.203b
Image-P.233


यं कंचित्
`न मे प्रियश्चतुर्वेदो मद्भक्तः श्वपचोऽपि वा ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥'
इत्याद्युक्तेरनियतं पारमेश्वरेणैव शक्तिपातेन पवित्रीकृतम्, अनुग्राह्यतया अग्रे भावयित्वा, उक्तवत्-यथोक्तवास्तवजप्यादिनिष्ठतया, स्वयं -- स्वस्वरूप एव तिष्ठेत्, येनासौ दीक्ष्यः --
`॰॰॰ भुजङ्गवद्गरलसंक्रामः ।'
इत्याद्युक्तया तत्स्वरूपसंक्रमात्
`॰॰॰ दीपाद्दीपमिवोदितम् ।'
इतिन्यायेन दीक्षितः, -- पशुवासनाक्षैण्येन लब्धपरतत्त्वाधिगमो भवेदित्यर्थः ॥ 203 ॥
नन्वेकैकस्मादेव वास्तवाज्जप्यादेः स्वरूपविश्रान्तिः सिद्ध्येत्, इति किं जप्यादिभिर्बहुभिरेवमुपदिष्टैः ? इत्याशङ्क्याह
जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि । tantraloka.4.204a
Image-P.234


उदेति रूढिः परमा तथापीत्थं निरूपितम् ॥ 204 ॥ tantraloka.4.204b
इत्थमिति -- जप्यादीनां बहुधात्वेन ॥ 204 ॥
ननु जप्यादीनां बहूनां कस्मान्निरूपणं कृतम्, इति प्रश्निते तदेवोत्तरीकृतम्, इति किमेतत् ? इत्याशङ्क्याह
यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु । tantraloka.4.205a
चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् ॥ 205 ॥ tantraloka.4.205b
तथा संविद्विचित्राभिः शान्तघोरतरादिभिः । tantraloka.4.206a
भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते ॥ 206 ॥ tantraloka.4.206b
यथाहि तत्र तत्र समनिम्नोन्नतादिषु भूभागेषु


पं॰ 10 ख॰ पु॰ यथेच्छामात्रेति पाठः ।

Image-P.235


वाहकेल्यात्मनि कर्कशपांसुलादौ चित्रे देशे कटकमण्डलादिना वाह्यमानोऽश्वो वाहकस्येच्छामात्रकल्पिताम् -- इच्छामात्रविधेयतां याति, तथा संविदपि शान्तघोरतरात्मभिः -- अघोर-घोर-घोरतरात्मकपरादिशक्तित्रयैकात्म्येन निरूप्यमाणाभिः अत एव विचित्राभिर्जप्यादिभिर्भङ्गीभिरभितः समन्ततः, तत् -- द्वेतं त्याजिता, भैरवायते -- भेदापहस्तनपूर्वमनुत्तरपरसंविद्रूपतया परिस्फुरतीत्यर्थः ॥ 205 ॥ 206 ॥
एतदेव हृदयङ्गमीकर्तुं दृष्टान्तान्तरप्रदर्शनेनाप्युपपादयितुमाह
यथा पुरःस्थे मुकुरे निजं वक्त्रं विभावयन् । tantraloka.4.207a
भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः ॥ 207 ॥ tantraloka.4.207b
तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि । tantraloka.4.208a
Image-P.236


आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् ॥ 208 ॥ tantraloka.4.208b
यथाहि कश्चिन्निजं वक्त्रं पुरोवर्तिनि मुकुरे, भूयो भूयो विभावयन् -- यत्नेन निरीक्षमाणो, निजात्मनः संबन्धि बिम्बभूतं तद्वक्त्रं तदेकात्म वेत्ति -- मामकमेवेदं वक्त्रमिति निश्चयोत्पादात् प्रतिबिम्बाभेदेनैव मन्यते, तथैव पूजाद्यात्मन्यनेकस्मिन् विकल्पमुकुरे बहुशः स्वात्मानं भैरवतया पश्यन्, अचिरेणैव कालेन तन्मयीभवेत् -- तदैकात्म्यं प्राप्नुयादित्यर्थः ॥ 207 ॥ 208 ॥
तन्मयीभावो नाम किंस्वरूपः ? इत्याह
तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि । tantraloka.4.209a
अनुत्तरात्मनि प्राप्त्यापि किं भवेत् ? इत्याशङ्क्याह
पूर्णत्वस्य परा काष्ठा सेत्यत्र न फलान्तरम् ॥ 209 ॥ tantraloka.4.209b
Image-P.237


सा -- अनुत्तरात्मनि प्राप्तिः, सर्वतो नैराकाङ्क्ष्यात् `पूर्णत्वस्य परा काष्ठा' इति, नात्र अन्यत् किंचित् फलं संभवेत्, नहि अत्र साकाङ्क्षत्वस्य नामाप्यवशिष्यते येन -- फलान्तरमपि मृग्यं भवेदिति भावः, साकाङ्क्षो हि प्रमाता तत्फलमर्थयमानः प्रथमं तावत्साधनमन्विष्यति, यथोदकाहरणार्थी घटं तत्साधनं च प्राप्य तत्तत्फलमासादयेत्, इति नैराकाङ्क्ष्यस्योत्पादात् औदासीन्यमवलम्बमानः स्वात्मन्येव तिष्ठेत्, किं तु न तत् पूर्णं नैराकाङ्क्ष्यं -- क्षणान्तरेणाकाङ्क्षान्तरस्यापि उल्लासात्, अत एव न तत् पारमार्थिकं -- साकाङ्क्षत्वेऽपि तस्य तथाकल्पनात्, अतश्च तत्रोत्पन्नेऽपि फले फलान्तरं संभाव्यम् -- आकाङ्क्षान्तरस्यापि भावात्, यत्पुनः पारमार्थिकं पूर्णत्वं, तत्र न फलान्तरं संभवेत् -- सर्वत एव साकाङ्क्षत्वस्य संक्षयात् ॥ 209 ॥
तदाह
फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् । tantraloka.4.210a
Image-P.238


अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् ॥ 210 ॥ tantraloka.4.210b
पूर्णत्व इति -- पूर्णत्वनिमित्तम्, तत्रेति -- सर्वस्मिन् फले ॥ 210 ॥
एतदेव सप्रशंसमुपसंहरति
एष यागविधिः कोऽपि कस्यापि हृदि वर्तते । tantraloka.4.211a
यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥ 211 ॥ tantraloka.4.211b
नन्वेवंविधस्य यागविधेरधिगममात्रादेव किं नामानन्यसामान्यत्वमस्य भवेत् यदेवमुक्तम् ? इत्याशङ्क्याह
अत्र यागे गतो रूढिं कैवल्यमधिगच्छति । tantraloka.4.212a
लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः ॥ 212 ॥ tantraloka.4.212b
Image-P.239


अत्र -- एवं विधे यागे, लब्धप्ररोहः कश्चिदपश्चिमजन्मा देहबन्धविधौ स्थितोऽपि -- जीवन्नपि, लोकैः -- बद्धात्मभिरन्यैः
`ग्राह्यग्राहकभावो हि सामान्यः सर्वदेहिनाम् ।'
इत्याद्युक्त्या समानकक्ष्यतयैव व्यवहरन्नालोक्यमानः, कैवल्यमधिगच्छति -- ग्राह्यग्राहकभावाद्यात्मकभेदापहस्तनेन प्रत्यभिज्ञातशिवस्वभावस्वात्ममात्ररूपतया प्रस्फुरतीत्यर्थः, अयमेव हि समानेऽपि व्यवहारे बद्धमुक्तयोर्विशेषो -- यन्मुक्तस्य स्वाङ्गरूपतया भावा अवभासन्ते, बद्धस्य तु स्वरूपतः परस्परतश्चात्यन्तं भेदेनेति, यदुक्तम्
`मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते ।
महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् ॥'
इति ॥ 212 ॥
अत एव जीवन्मुक्तविषयतया भगवानपि एवमभ्यधात्, इत्याह
Image-P.240


अत्र नाथः समाचारं पटलेऽष्टादशेऽभ्यधात् । tantraloka.4.213a
अष्टादशे पटले -- प्रकृतत्वात् श्रीमालिनीविजयसत्के॥
अत्रत्यमेव ग्रन्थं पठति
नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् ॥ 213 ॥ tantraloka.4.213b
न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च । tantraloka.4.214a
न चापि तत्परित्यागो निष्परिग्रहतापि वा ॥ 214 ॥ tantraloka.4.214b
सपरिग्रहता वापि जटाभस्मादिसंग्रहः । tantraloka.4.215a
तत्त्यागो न व्रतादीनां चरणाचरणं च यत् ॥ 215 ॥ tantraloka.4.215b
Image-P.241


क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् । tantraloka.4.216a
परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् ॥ 216 ॥ tantraloka.4.216b
नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते । tantraloka.4.217a
विहितं सर्वमेवात्र प्रतिषिद्धमथापि च ॥ 217 ॥ tantraloka.4.217b
किं त्वेतदत्र देवेशि नियमेन विधीयते । tantraloka.4.218a
तत्त्वे चेतः स्थिरीकार्यं सुप्रसन्नेन योगिना ॥ 218 ॥ tantraloka.4.218b
तच्च यस्य यथैव स्यात्स तथैव समाचरेत् । tantraloka.4.219a
तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि ॥ 219 ॥ tantraloka.4.219b
Image-P.242


न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा । tantraloka.4.220a
विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि ॥ 220 ॥ tantraloka.4.220b
विषं न मुह्यते तेन तद्वद्योगी महामतिः । tantraloka.4.221a
अनेन च वास्तवजप्यादिसामनन्तर्येण अनुजोद्देशोद्दिष्टस्य विधिनिषेधतुल्यत्वस्याप्युपक्षेपः कृतः ॥ 213-220 ॥
एतच्च बहुक्षोदक्षमत्वेन वैषम्यात् स्वयमेव व्याचष्टे
अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् ॥ 221 ॥ tantraloka.4.221b
प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः । tantraloka.4.222a
यन्नाम हि पाञ्चभौतिकं देहाद्यं
Image-P.243


`रूपादिपञ्चवर्गोऽयं विश्वमेतावदेव हि ।'
इत्याद्युक्तयुक्त्या निखिलमेव जगदुदरवर्ति पदार्थजातं, तत् कथमिवाशुद्धम् अर्थात् शुद्धं वा, यतः -- किं शुद्ध्यशुद्धी प्रकाशतातिरिक्ते बहिः सत्यपि वस्तुनि नीलानीलादिन्यायेन प्रतिभासविकारकारित्वाभावात् वस्तुधर्मतया न भवत इत्यर्थः, अतश्च यस्य यो न धर्मः स तथा न भवेदिति `इदं शुद्धमिदमशुद्धम्' इति विभागो दुष्येत्, ननु अनुभवापह्नवोऽयं -- लोके निर्बाधस्य शुद्ध्यशुद्धिव्यवहारस्य दर्शनात् ? नैतत् -- नहि वयं शुद्ध्यशुद्धिव्यवहारमपह्नुमहे, किं तु `ते वस्तुधर्मतया न भवतः' इत्युच्यते, प्रमाता हि व्यवस्यति -- इदं शुद्धमिदमशुद्धमिति, वस्तुधर्मत्वे हि अनयोरशुद्धं न कदाचिदपि शुद्ध्येत् शुद्धमपि वा नाशुद्धं स्यात्, नहि नीलमनीलमपि कदाचिद्भवेत् -- स्वभावस्यान्यथाकर्तुमशक्यत्वात्, तथात्वे च
`तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥'
Image-P.244


इत्यादिश्रुतीनां युक्तिबाधितत्वं स्यात् ॥ 221 ॥
एवं प्रमातृधर्मत्वेऽशुद्धं चेद्वस्त्वन्तरेण शोध्यते, तत् किं शुद्धेनाशुद्धेन वा ? इत्याह
अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् ॥ 222 ॥ tantraloka.4.222b
अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि । tantraloka.4.223a
तत्राशुद्धस्य पृथिव्यादेर्भावस्य तादृशेनैवाशुद्धेन जलादिना भावान्तरेण शुद्धिः स्यात् -- नैष पक्षो युज्यते इत्यर्थः, अत्र हि इत्थं -- वक्ष्यमाणेन प्रकारेण अन्योन्याश्रयतादिदूषणजालमापतेत् ॥ 222 ॥
तदाह
पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा ॥ 223 ॥ tantraloka.4.223b
Image-P.245


अन्योन्याश्रयता सेयमशुद्धत्वेऽप्ययं क्रमः । tantraloka.4.224a
अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् ॥ 224 ॥ tantraloka.4.224b
वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः । tantraloka.4.225a
अशुद्धादेव हि जलादेरशुद्धस्य पृथिव्यादेः शुद्धावुभयोरप्यविशेषात् परस्परमपि स्यात् -- इतीदमन्योन्याश्रयत्वम्, एवमशुद्धस्यापि अशुद्धेनैवाशुद्धिश्चेत् क्रियते तदुभयोरप्यविशेषात् अन्योन्याश्रयत्वम् इत्युक्तम् `अशुद्धत्वेऽप्ययं क्रम' इति, एवं वैयर्थ्याद्यपि योज्यम्, अथाशुद्धस्य पृथिव्यादेरशुद्धादेव जलादेः शुद्धिः तत्तस्याशुद्धत्वाविशेषात् स्वयमेवास्तु, किमन्येनापि अशुद्धेन जलादिना -- इति वैयर्थ्यम्, अथ पृथिवी जलाच्छुद्ध्येत्, जलमपि वायोः, सोऽपि तेजसः, तदप्यन्यस्मादाकाशादेः,
Image-P.246


तदप्यन्यतः -- इत्यनवस्थानम्, एवमशुद्धस्य पृथिव्यादेर्भावस्य अशुद्धादन्यतो जलादेः शुद्धिर्वा न घटते, इत्युक्तं स्यात् ॥ 223 ॥ 224 ॥
एवं तर्हि अन्यस्माच्छुद्धादेव शुद्धिः स्यात्, इत्याह
बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता ॥ 225 ॥ tantraloka.4.225b
पावनादिति -- अर्थात् स्वभावतः ॥ 225 ॥
नन्वाकाशादिभूतपञ्चकगुणभूतशब्दात्मका मन्त्रा यदि स्वभावत एव शुद्धाः, तत् किमिति स्वयमेव पृथिव्यादयोऽपि स्वभावत एव शुद्धा न स्युः ? इत्याह
मन्त्राः स्वभावतः शुद्धा यदि तेऽपि न किं तथा । tantraloka.4.226a
ननु मन्त्राणां पावनत्वे शिवात्मतालक्षणं निमित्तान्तरमस्ति ? इत्याशङ्क्याह
Image-P.247


शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् ॥ 226 ॥ tantraloka.4.226b
ननु यदि नाम मन्त्राणां शिवात्मता पावनत्वे निमित्तं तत् तत्रापि भूतपञ्चके सा न किं भवेत्, शिवात्मता हि प्रकाशरूपत्वमुच्यते, तेन विना च न किंचिदपि स्फुरेत्, इति प्रकाशमानत्वान्यथानुपपत्त्या अस्त्येवैषां तदात्मत्वम् ॥ 226 ॥
अथ समानेऽपि शिवात्मत्वे मन्त्राणां मननत्राणधर्मकतया तथात्वेन परिज्ञानमस्ति, न धरादीनाम्, इति तद्वैलक्षण्येन मन्त्राणामेव शुद्धत्वमिति मतम्, इत्याह
शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् । tantraloka.4.227a
ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता ॥ 227 ॥ tantraloka.4.227b
Image-P.248


एवं तर्हि शिवात्मत्वेन ज्ञप्तिर्नाम शुद्धतोच्यते, इत्याह -- `तज्ज्ञप्तिः'
इति ॥ 227 ॥
सा च धरादिष्वपि समाना -- इत्याह
योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता । tantraloka.4.228a
पशुप्रायाणां हि मन्त्रेष्वपि शिवात्मत्वेन परिज्ञानं नास्ति, -- इति तान् प्रति तेषां स्वकार्यकारित्वाभावात् संभावनीयमपि अशुद्धत्वम् । धरादीनां च योगिनं प्रति तत्परिज्ञानमस्ति, -- इति तेषामपि विशुद्धत्वम् । एतदेव हि नाम योगिनो योगित्वं, यत् -- निखिलमिदं विश्वं शिवात्मतया परिजानाति इति । यथोक्तम्
`यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ।
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ॥'
इति । अतश्च यथोक्तयुक्तिबलाद्भावानां स्वात्मनि शुद्ध्यशुद्धिविभागो न सिद्ध्येत् -- इत्युक्तं स्यात् ॥
Image-P.249


ननु केनोक्तं -- यद्भावानां युक्तिबलेन शुद्ध्यशुद्धिविभाग -- इति, स हि शास्त्रेण व्यवस्थाप्यते, इत्याह
ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः ॥ 228 ॥ tantraloka.4.228b
चोदना विधायकं वाक्यम्, यदाहुः
`चोदनेति क्रियायाः प्रवर्तकं वचनम् ।'
इति । तया यच्छुद्धतया विहितं तच्छुद्धम्, अन्यथा त्वन्यत् । यत् स्मृतिः
`ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः ।
यान्यधःस्थान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥'
इति । आदिग्रहणेन भक्ष्याभक्ष्यादि ॥ 228 ॥
ननु यदि नाम शुद्ध्यशुद्धिविभागे चोदनैव निमित्तं, तदस्तु को दोषः, किंतु तदविभागेऽपि एषा शिवोदिता चोदनैव निमित्तं `नात्र शुद्धिर्न चाशुद्धिः' इति, तदाह
Image-P.250


इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता । tantraloka.4.229a
नन्वेवमुभयोरपि चोदनात्वाविशेषे का नाम तावत् प्रमाणभूता भवेत्, यदाश्रयणेन शुद्ध्यशुद्ध्यादिविनिश्चयं विधास्यामः ? इत्याशङ्क्याह
का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् ॥ 229 ॥ tantraloka.4.229
अन्यत्रेति, इह पुनर्ग्रन्थविस्तरभयान्न प्रवितानितमिति भावः । इह खलु समयोपस्कृतस्य शब्दस्यार्थावबोधमात्रे स्वातन्त्र्यम्, अर्थतथात्वेतरपरिनिश्चये पुरुषमुखप्रेक्षित्वात् पारतन्त्र्यमपरिहार्यम्;् तेनाप्तोक्तत्वादेव असौ प्रमाणीभवति, अन्यथा पुनरप्रमाणमेव, -- इति निश्चयः । ततश्च वैदिक्यामस्यां वा चोदनायां साक्षात्कृतनिखिलधर्मा सकलजगदुद्दिधीर्षापर एक एव परमेश्वरः प्रामाण्यनिबन्धनं, तदुपदिष्टत्वात्
Image-P.251


सर्वशास्त्रणाम् । नच वैदिक्यां चोदनायामकर्तृत्वं वक्तुं शक्यं रचनावत्त्वात्, सर्वरचनानां कर्तृपूर्वकत्वात्;् अतश्चोभयोरपि चोदनयोः सत्त्वमविशिष्टम्, -- इति किमाश्रयणेन तावच्छुद्ध्यादिविवेकं कुर्मः, -- इति न जानीमः । न च अनयोः परस्परं बाध्यबाधकभावो युक्तः तुल्यबलत्वात्, एकतरत्र च दौर्बल्यनिमित्तानुपलम्भात् । ननु अस्त्येव एकतरत्र दौर्बल्यनिमित्तं यद्वेदबाह्यत्वं नाम श्रुत्यन्तराणाम्, यदाहुः
`वेदवर्त्मानुवर्ती च प्रायेण सकलो जनः ।
वेदबाह्यस्तु यः कश्चिदागमो वञ्चनैव सा ।'
इति । अतश्च वेदकर्तृक एवागमान्तराणां बाधः -- इति तदाश्रयेणैव युक्तः शुद्ध्यादिविभागः ॥ 229 ॥
ननु यद्येवं तदितो बाह्यत्वाद्वैदिकीनां चोदनानामनयापि बाधः किं न भवेत् समानन्यायत्वात्, नहि एकतरत्र बलवत् किंचित्कारणमुत्पश्यामो, येन अन्यत्र नियमेन बाधः स्यात् ? तदाह
Image-P.252


वैदिक्या बाधितेयं चेद्विपरीतं न किं भवेत् । tantraloka.4.230a
ननु यद्येवं तत्परस्परव्याहतत्वादुभयमपीदमप्रमाणम्, -- इति न किंचित्सिद्ध्येत्, ? नैतत् -- ईश्वरप्रणीतत्वाख्यस्य बलवतः प्रामाण्यकारणस्योभयत्रापि सद्भावात् । तर्हि सुतरामिदमप्रामाण्यकारणं -- यदेकस्मिन्नपि उपदेष्टरि परस्परव्याहतत्वं नामेति, ? नैतत् -- अधिकारिभेदेन तथोपदेशात् । भगवता हि शुद्ध्यादि सामान्येन सर्वपुरुषविषयतया चोदितं, विशिष्टविषयतया त्विदम्, -- इति न कश्चिदनयोरप्रामाण्यपर्यवसायी दोषः;् तत् उभयोरपि चोदनयोर्भिन्नविषयत्वेनावस्थितेः सत्त्वमविशिष्टमेव, -- इति सिद्धम् ॥
ननु कथमनयोरविशिष्टं सत्त्वं शुद्ध्यादिविधेः सर्वपुरुषविषयतया प्रवृत्तावपि क्वचिद्विषये बाधात् ? इत्याशङ्क्याह
Image-P.253


सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः ॥ 230 ॥ tantraloka.4.230b
अपवादेन कर्तव्यः सामान्यविहिते विधौ । tantraloka.4.231a
यदि नाम बाधावृत्तं सम्यगवबुद्ध्यसे, तन्न कस्या अपि चोदनायाः सत्त्वहानिः । तथाहि -- निरवकाशत्वाद्विशेषात्मा अपवादविधिः सर्वत्र लब्धावकाशं सामान्यात्मकमुत्सर्गविधिं बाधते, इति वाक्यविदः । सर्वविषयावष्टम्भेन लब्धप्रतिष्ठोऽपि हि उत्सर्गविधिरपवादविधेर्विशिष्टं विषयं परिकल्प्य विषयान्तरे निर्बाधमभिनिविष्टो भवेत् । यदाह चूर्णिकाकारः
`प्रकल्प्यापवादविषयं तत उत्सर्गोऽभिनिविशते ।'
इति । अत एवास्य क्वचिद्बाध्यत्वेऽपि अप्रामाण्यं नाशङ्कनीयं विषयान्तरे प्रमाणरूपत्वेन प्रतिष्ठानात् । स च द्विधा बाधः समानकार्यकारित्वाद्विरोधाद्वा । तत्र
Image-P.254


`चमसेनापः प्रणयेत् ।'
इति चमसेनापां प्रणयनं सामान्येन विहितम्
`गोदोहनेन पशुकामस्य प्रणयेत् ।'
इति पशुकामात्मविशिष्टविषयत्वेन अपवादात्मा गोदोहनविधिः अप्प्रणयनलक्षणसमानकार्यकारित्वाद्बाधते ।
`अष्टाश्रिर्यूपो भवति ।'
इति सामान्येन सर्वक्रतुकविषयतया विहितोऽपि अष्टाश्रिर्यूपः
`वाजपेयस्य चतुरश्रः ।'
इत्यनेन अपवादविधिना विरोधाद्बाध्यते ॥ 230 ॥
ननु एवमपि प्रकृते किम् ? इत्याशङ्क्याह
शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि ॥ 231 ॥ tantraloka.4.231b
पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् । tantraloka.4.232a
Image-P.255


वैदिक्या चोदनया सामान्येन सर्वपुरुषविषयतया विहिते अपि ते शुद्ध्यशुद्धी तत्त्वज्ञविषये अर्थाद्विरोधेन बाधिते एव, न न बाधिते भवत इत्यर्थः । अत्र हेतुः `तथा चात्रेति वर्णितम्' इति,
`नात्र शुद्धिर्न चाशुद्धिः ॰॰॰ ।'
इत्यपवादात्म तत्त्वज्ञविषयं विधिवाक्यमुक्तमित्यर्थः ॥ 231 ॥
ननु नात्र विधिवाक्यत्वं वक्तुं युक्तं निर्बाधस्य शुद्ध्यशुद्धिविभागस्य लोके दर्शनात्, प्रत्यक्षादिप्रमाणान्तरविरुद्धत्वात्, तेनावश्यमनेन अर्थवादेन भाव्यं, तद्धि भूम्ना विध्येकवाक्यतयोच्यते;् अतश्च तदर्थेनैव अस्यार्थवत्त्वं न स्वतः;् अत एवास्य स्वरूपपरत्वाभावान्न प्रमाणान्तरविरोधः । अर्थवादवाक्याद्धि विधौ श्रद्धातिशयो जायते, येन तत्र सादरं प्रवर्तते लोकः । यदाहुः
`विधिशक्तिरवसीदति तां प्राशस्त्यज्ञानं समुत्तभ्नाति ।'
Image-P.256


इति । तेन
`मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत् ।
यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् ॥'
इत्यादेः श्रूयमाणस्य सर्वनिर्विकल्पेन योगिना भाव्यम्, -- इत्यादेः परिकल्प्यमानस्य वा विधेः प्ररोचनाकारितया शेषभूतोऽयमर्थवाद एव ? इत्याशङ्क्याह
नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् ॥ 232 ॥ tantraloka.4.232b
यदुक्तम्
`विधिवाक्यमिदं तन्त्रं नार्थवादः कदाचन ।
झगिति प्रत्यवायेषु सत्क्रियाणां फलेष्वपि ॥'
इति । तथा
`॰॰॰ नार्थवादः शिवागमः ।'
इति । माहेश्वर इति विशेषणद्वारेण महेश्वरप्रणीतत्वं हेतुरुक्तः;् यन्नाम हि बुद्धिमान् प्रयुङ्क्ते तन्न कदाचिद्व्यर्थं भवेदिति भावः ॥ 232 ॥
Image-P.257


यत् पुनर्बुद्धिमता न प्रयुक्तं तत्रैवं संभावना भवेत्, -- इत्याह
अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् । tantraloka.4.233a
व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति ॥ 233 ॥ tantraloka.4.233b
इह खलु निगमे वेदशास्त्रे, सततं विधिवाक्यानामर्थवादवाक्यानां वा श्रुतिकाले, मिथ्यार्थतां प्रति असदर्थत्वविषये प्रेक्षापूर्वकारिणां शङ्का भवति, -- इति संभाव्यं;् यतः स परमते घनगर्जितवदबुद्धिपूर्वम् अबुद्धिमत्कर्तृकत्वेन तथा विध्यर्थवादादिरूपतया संस्थितः;् अत एवानर्थक्येन शून्यप्रायत्वात् `व्योमादिरूपे' इत्युक्तम् । यदभिप्रायेणैव
`आप्तं तमेव भगवन्तमनादिमीशमाश्रित्य विश्वसिति वेदवचस्सु लोकः ।
Image-P.258


तेषामकर्तृकतया तु न कश्चिदेव विस्रम्भमेति मतिमानिति वर्णितं प्राक् ॥'
इत्याद्यन्यत्रोक्तम् ॥ 233 ॥
यत्र पुनरनवच्छिन्नविज्ञानात्मा परमेश्वर एव शास्त्ररूपेणावस्थितः, तत्र का नाम मिथ्यार्थत्वं प्रति शङ्का भवेत् ? इत्याह
अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः । tantraloka.4.234a
शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति ॥ 234 ॥ tantraloka.4.234b
`मिथ्यात्वं क्वापि नार्हति' इत्यत्र पूवार्धं हेतुः ॥ 234 ॥
नन्वीश्वरः सर्वशास्त्राणां प्रणेता, -- इत्यधिगतमस्माभिः, नतु स एव तदात्मनावस्थितः, -- इत्यपूर्वमिदं किमुच्यते ? इत्याशङ्क्याह
इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः । tantraloka.4.235a
Image-P.259


तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः ॥ 235 ॥ tantraloka.4.235b
यथा खलु परमेश्वरः स्वेच्छामाहात्म्याद्वाच्यात्मप्रमातृप्रमेयादिभावरूपेण स्थातुमिच्छुः सन्, तथा वाच्यात्मविश्वरूपतया स्थितः;् तथाशब्दस्यावृत्त्या तथा तद्वदेव तस्य प्रमातृप्रमेयात्मनो वाच्यस्य विश्वस्य यत् स्वम् अन्यापोढं रूपं, तस्याभिधानेन वाचकतया स्थातुमिच्छुः सन्, तथा वाचकात्मशास्त्ररूपतया स्थित इत्यर्थः ॥ 235 ॥
एवमपि यद्यस्य क्वचिन्मिथ्यार्थत्वं स्यात् तदपि न कश्चिद्दोषः, -- इत्याह
अर्थवादोऽपि यत्रान्यविध्यादिमुखमीक्षते । tantraloka.4.236a
तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः ॥ 236 ॥ tantraloka.4.236b
Image-P.260


यत्र खलु स्तुतिनिन्दादिरूपोऽर्थवादोऽन्यस्य विधिनिषेधात्मनो विधिवाक्यस्याङ्गभावमियात् तत्र स्वरूपपरत्वाभावादसावसत्योऽस्तु न कश्चिद्दोषः;् नहि अस्य यथाश्रुतोऽर्थः प्रतिपाद्यः, किंतु विधेयो निषेध्यो वा, यदस्याङ्गभावेन प्रतिष्ठानम्;् अत एव विधिवाक्यैकवाक्यतयैव अस्य प्रामाण्यम् -- इति वाक्यविदः । यदाहुः
`इत्यर्थवादा विधिनैकवाक्यभावात्प्रमाणत्वममी भजन्ते ॥'
इति । तथाहि
`बर्हिषि रजतं न देयम् ।'
इत्यस्य विधेः शेषभूतस्य
`सोऽरोदीद्यदरोदीत् तद्रुद्रस्य रुद्रत्वम् ।'
इत्यादेरर्थवादस्य न रुद्ररोदनादि प्रतिपाद्यं, किंतु
`बर्हिषि यो रजतं ददाति पुरास्य संवत्सराद्गृहे रोदनं भवति ।'
Image-P.261


इति `बर्हिषि रजतं न देयम्' इति । स एव पुनरर्थवादो यद्यन्याङ्गभावं न यायात् तदा विधायको यथाश्रुतार्थप्रतिपादको भवेदित्यर्थः । `सोऽरोदीत्' इत्यादावर्थवादवाक्ये हि
`रुद्रो रुरोद तस्य यदस्रु अशीर्यत तद्रजतमभवत् ।'
इति-वृत्तप्रतिपादनं सत्यार्थमेवेदम्, एवं-प्रायाणां बहूनामितिवृत्तानां सत्यत्वेनेष्टेः । तदुक्तम्
`यद्वा स्वरूपपरतामपि संस्पृशन्तः प्रामाण्यवर्त्मन इमे न परिच्यवन्ते ।
नैयायिका हि पुरुषातिशयं वदन्तो वृत्तान्तवर्णनमपीह यथार्थमाहुः ॥'
इति ॥ 236 ॥
न केवलमस्य स्वातन्त्र्य एव सत्यार्थत्वं यावत्पारतन्त्र्येऽपि -- इत्याह
विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा । tantraloka.4.236a
Image-P.262


न निरर्थक एवायं संनिधेर्गजडादिवत् ॥ 237 ॥ tantraloka.4.237b
यद्वा विधिनिषेधात्मनो विधिवाक्यस्याङ्गभावं गच्छन्नपि अयमर्थवादः संनिहितत्वान्न निर्थक एव भवेत् । अत्र दृष्टान्तः `गजडादिवत्' इति । यथाहि पदाद्यङ्गत्वेन संनिहिता वर्णा न निरर्थकाः तथायमपीति । वर्णानामानर्थक्ये हि वर्णव्यत्ययेऽर्थान्तरगमनं न स्यात्, यथा गजः जडः षोडः (?) इति । संघातस्यापि अर्थवत्त्वं न स्यात् -- अवयवानामानर्थक्ये हि समुदायोऽप्यनर्थक एव भवेत्, यथा एकस्या अपि सिकतायास्तैलदानासामर्थ्ये तत्समुदायो राशिरप्यसमर्थः -- इति । एवमर्थवादस्यापि आनर्थक्ये तत्संनिधानेन विधीयमाने निषिध्यमाने वार्थे सादरं प्रवृत्तिर्निवृत्तिर्वा न स्यात् । `सोऽरोदीत्' इत्यादौ हि रोदनप्रभवं रजतं निन्दितुमेवमुक्तं, येन बर्हिषि तद्दानात् सादरं निवृत्तिर्भवेत् । लोकेऽपि
Image-P.263


खलु `इयं गौः क्रेतव्या' इत्यतो न तथा क्रेतारः प्रवर्तन्ते, यथा `एषा बहुस्निग्धक्षीरा सुशीला स्त्र्यपत्यानघप्रजा च' इत्येवमादिभ्यः स्तुतिपदेभ्यः, -- इति स्वानुभवसाक्षिकोऽयमर्थः ॥ 237 ॥
अत आह
स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते । tantraloka.4.238a
तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः ॥ 238 ॥ tantraloka.4.238b
अथ यद्येतत् बलात्कारेणापह्नूयते तत् विधिनिषेधात्मनो विधिवाक्यस्यापि अर्थापह्नवः कर्तुं शक्यः, -- इत्याह `तदपह्नवनम्' इत्यादि ॥ 238 ॥
न केवलमत्र स्वसंवित्तिरेव साधकं प्रमाणमस्ति, यावद्युक्तिरपि -- इत्याह
युक्तिश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता । tantraloka.4.239a
Image-P.264


या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी ॥ 239 ॥ tantraloka.4.239b
युक्तिरिति समनन्तरोक्ता ॥ 239 ॥
ननु भवतु नामेदमर्थवादवाक्यं विधिवाक्यं वा किमनया नश्चिन्तया, तत्रापि वेदशास्त्रोक्तः शुद्ध्यादिविभागस्तावत् यथोक्तयुक्त्या बाधितः, अनेन च न किंचिच्छुद्धं विहितं नाप्यशुद्धं तृतीयश्च राशिर्नास्ति, -- इति शुद्ध्यशुद्धिविधानमेव न सिद्ध्येत् ? इत्याशङ्क्याह
मृतदेहेऽथ देहोत्थे या चाशुद्धिः प्रकीर्तिता । tantraloka.4.240a
अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् ॥ 240 ॥ tantraloka.4.240b
संवित्तादात्म्यमापन्नं सर्वं शुद्धमतः स्थितम् । tantraloka.4.241a
वेदशास्त्रे हि मृतदेहे देहाच्च्युते मलादौ च
Image-P.265


यदशुद्धिरुक्ता अन्यत्र जीवद्देहे देहस्थ एव मलादौ च न, -- इत्यतः संवित्सहभावासहभावनिबन्धनाद्धेतोः संविदः सकाशात् यत् च्युतं भिन्नं तदशुद्धं बुद्ध्यन्तां विशेषानुपादानात् सर्व एवावगच्छन्त्वित्यर्थः । अत एव च यत्किंचित् संविदैक्यमापन्नं तत् सर्वं शुद्धमिति;् तेन संविदैकात्म्यानैकात्म्याभ्यां सर्वत्र शुद्ध्यशुद्धिविभागः, -- इति स्थितं सिद्धम् ॥ 240 ॥
न च एतद्युक्तिमात्रेणैव सिद्धं यावदागमेनापि, -- इत्याह
श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे ॥ 241 ॥ tantraloka.4.241b
तदेव शब्दद्वारेण पठति
सर्वेषां वाहको जीवो नास्ति किंचिदजीवकम् । tantraloka.4.242a
Image-P.266


यत्किंचिज्जीवरहितमशुद्धं तद्विजानत ॥ 242 ॥ tantraloka.4.242b
जीवयति निखिलमिदं भूतजातं ज्ञानक्रियोत्तेजनेन प्राणयति -- इति जीवः परप्रकाशः, स सर्वेषां प्रमातृप्रमेयात्मनो विश्वस्य वाहयति संधारयति -- इति वाहकः स्वात्मसंलग्नतयावभासक इत्यर्थः । अत्र हेतुः `नास्ति किंचिदजीवकम्' इति, नहि प्रकाशातिरिक्तं किंचिदपि भायादिति भावः । यत् पुनः किंचिज्जीवरहितं तदैकात्म्येनासंवेद्यमानं, तदशुद्धं विजानत अनुपपत्त्यवस्करदूषितत्वात् परिहरणीयतयावगच्छतेत्यर्थः । एवं संविदतिरिक्तस्याशुद्धत्वेनाभिधानात् इतरत् पुनः शुद्धमेव, -- इत्यर्थसिद्धम् ॥ 242 ॥
तदाह
तस्माद्यत्संविदो नातिदूरे तच्छुद्धिमावहेत् । tantraloka.4.243a
Image-P.267


तदुक्तं तत्रैव
`अशुद्धं नास्ति तत्किंचित्सर्वं तत्र व्यवस्थितम् ।
यत्तेन रहितं किंचिदशुद्धं तेन जायते ॥'
इति ॥
नन्वेवं शुद्ध्यशुद्धिविभागो न कैश्चिन्महात्मभिः परिगृहीतः, -- इति कथमत्र सतां समाश्वासः स्यात् ? इत्याशङ्क्याह
अविकल्पेन भावेन मुनयोऽपि तथाभवन् ॥ 243 ॥ tantraloka.4.243b
तथेति संविदैकात्म्यानैकात्म्याभ्यां शुद्ध्यशुद्धिविभागभाज इत्यर्थः । तदुक्तं तत्र
`ऋषिभिर्भक्षितं पूर्वं गोमांसं च नरोद्भवम् ।'
इति । यदि नाम हि ते -- द्रव्याणां संविदैकात्म्यमेव शुद्धिः -- इति न जानीयुः, तत् कथं शास्त्रबहिष्कृतं लोकविरुद्धं गोमांसादि भक्षयेयुः;् अत एव हि बाह्यचर्यायाम्
Image-P.268


`यद्द्रव्यं लोकविद्विष्टं यच्च शास्त्रबहिष्कृतम् ।
यज्जुगुप्स्यं च निन्द्यं च वीरैराहार्यमेव तत् ॥'
इत्याद्युक्त्या विकल्पप्रहाणाय लोकशास्त्रविरुद्धं द्रव्यजातमभिहितम् । यन्नाम सर्वद्रव्याणां लोकविरुद्धत्वादि न वास्तवं रूपं, किंतु परा संविदेव, -- इति किं नाम जुगुप्स्यं निन्द्यं वा सर्वत्रैव संविद्रूपत्वाविशेषात्;् अत एव तत्र चित्तप्रत्यवेक्षामात्रमेव प्रयोजनं -- किं संविदेकाग्रीभूतं चित्तं न वा -- इति । यदुक्तम्
`न चर्या भोगतः प्रोक्ता या ख्याता भीमरूपिणी ।
स्वचित्तप्रत्यवेक्षातः स्थिरं किं वा चलं मनः ॥'
इति ॥ 243 ॥
ननु यद्येवं तन्मुनिभिर्गोमांसादि कथमभक्ष्यतयोपदिष्टम् ? इत्याशङ्क्याह
लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् । tantraloka.4.244a
Image-P.269


एवमुपदिष्टे हि अलब्धसंविदैकात्म्योऽपि लोको लोभलौल्याभ्यां यत्तत् कुर्वाणो लोकयात्रामुच्छिन्द्यात्, -- इति, तत् तत्त्वं संविदद्वैतात्म पारमार्थिकं रूपं तैः प्रकर्षेण तत्तद्द्रव्यदूषणादिद्वारेण गोपितं न प्रकाशितमित्यर्थः । यदुक्तं तत्रैव
`ज्ञात्वा समरसं सर्वं दूषणादि पुनः कृतम् ।'
इति । यदभिप्रायेणैव
`यत्ते कुर्युर्न तत्कुर्याद्यद्ब्रूयुस्तत्समाचरेत ।'
इत्यादि अन्यत्रोक्तम् ॥
नन्विदं भावजातं बहीरूपतया चेन्न संभवति तत् कस्य शुद्ध्यशुद्धी स्यातां, यदधिकारेणापि अयं विचार आरभ्यत;् अथ यदि संभवति, तद्यथैव संभवति तथैव भवेत्, किं तस्य प्रमातृसंबन्धिना परिज्ञानेन ? इत्याशङ्क्याह
बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् ॥ 244 ॥ tantraloka.4.244b
Image-P.270


प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् । tantraloka.4.245a
बहीरूपतयाभ्युपगम्यमानेष्वपि भावेषु नीलादिन्यायेन प्रतिभासविकारकारित्वाभावात् शुद्ध्यशुद्धी न वस्तुनो धर्मः, किंतु प्रमातुः;् प्रमाता हि चिदैक्यानैक्यवेदकतया सातिशस्यः संस्तथा व्यवस्यति `इदं शुद्धमिदमशुद्धम्' इति;् अत एव शुद्ध्यशुद्धी न नियते, कस्यचिद्धि यदशुद्धं तन्नान्यस्येति । वस्तुधर्मत्वे हि भवेन्नाम अयं नियमो -- यदिदं शुद्धमिदमशुद्धम् -- इति, नहि कस्यचित् नीलमप्यनीलं भवेत् ॥ 244 ॥
ननु प्रमातुस्तत्तद्वस्तुदर्शनेनैव हि मनः प्रसीदेद्विचिकित्स्याच्च, -- इति कथं न शुद्ध्यशुद्धी वस्तुनो धर्मः ? इत्याशङ्क्याह
यदि वा वस्तुधर्मोऽपि मात्रपेक्षानिबन्धनः ॥ 245 ॥ tantraloka.4.245b
Image-P.271


सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः । tantraloka.4.246a
यदि नाम शुद्ध्यशुद्ध्योर्वस्तुधर्मत्वमभ्युपेयते, तदपि प्रमातृपारतन्त्र्यमेव अत्र निबन्धनं भवेत् । यथाहि -- यमेव प्रमातारमपेक्ष्य द्वित्वबुद्धिरुपजायते तस्यैव तद्ग्रहो भवेत् नेतरस्य, तत्र तस्यैकत्वादिबुद्ध्युपजननस्यापि संभाव्यमानत्वात्;् एवं येनैव प्रमात्रा यच्छुद्धतया गृहीतं तस्यैव तच्छुद्धं नापरस्य । तथाहि -- एकैव सुरा सौत्रामण्यां होतुर्याजकस्य शुद्धा अवघ्राणभक्षणादौ योग्येत्यर्थः ।
`सुराया अवघ्रणः कर्तव्यः ।'
इति । अन्यस्य सौत्रामण्यामयाजकस्य पुनरशुद्धा अवघ्राणादावयोग्येत्यर्थः । यत्स्मृतिः
`ब्राह्मणस्य रुजः कृत्या घ्रातिरघ्रेयमद्ययोः ।
जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥'
इति । तस्मात् वस्तुधर्मत्वेऽपि अनयोर्मात्रपेक्षानिबन्धनत्वं
Image-P.272


यदि न स्यात्, तत् सर्वानेव प्रति सुरायाः शुद्धत्वमेव भवेदशुद्धत्वमेव वेति । एवं सुरायाः सामान्येनाशुद्धत्वं विहितं, सौत्रामणीहोतृविषयत्वेन विशेषश्रुत्या विरोधाद्बाधितमित्यवगन्तव्यम् ॥ 245 ॥
ननु उक्तवच्छैव्या चोदनया यदि वैदिकी चोदना बाधिता तद्यावदास्तां, वैदिक्या पुनश्चोदनया स्वेनैव स्वं बाध्यते -- इत्येतन्न यौक्तिकमिव नः प्रतिभासते ? इत्याशङ्क्याह
अनेन चोदनानां च स्ववाक्यैरपि बाधनम् ॥ 246 ॥ tantraloka.4.246b
क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत् । tantraloka.4.247b
`स्ववाक्यैः' इति अपवादरूपैः । `क्वचित्' इति उत्सर्गविषये । `संदर्शितम्' इत्यनेन यथोक्तयुक्त्या नैवमयौक्तिकत्वपर्यवसायी कश्चिद्दोषः, -- इति प्रकाशितम् । अपिशब्देन न
Image-P.273


केवलं शास्त्रान्तरीयैर्वाक्यैः, -- इत्युक्तम् । अतश्च नास्माभिरपूर्वं किंचिदुत्प्रेक्षितं -- यन्नामोक्तं `शैव्या विशेषचोदनया सामान्यात्मिका वैदिकी चोदना बाधिता' इति । न च एतत् प्रामादिकम् अपितु भूम्ना, -- इति दर्शयितुं `ब्रह्महत्याविधिनिषेधवत्' इति दृष्टान्तितम् । एवं यथा
`ब्राह्मणो न हन्तव्यः ।'
इति सामान्येन ब्रह्महत्यानिषेधो विहितः
`ब्राह्मणो ब्राह्मणमालभेत ।'
इति विशेषश्रुत्या बाधितः, तथा सुराया अपि अशुद्धत्वमित्यर्थः ॥ 246 ॥
एवं शुद्ध्यशुद्धिविषये कृतं विचारमन्यत्रापि अतिदिशति
भक्ष्यादिविधयोऽप्येनं न्यायमाश्रित्य चर्चिताः ॥ 247 ॥ tantraloka.4.247b
Image-P.274


`न भक्ष्यादिविचारणम्' इत्यत्र `नात्र भक्ष्यं न चाभक्ष्यम्' इत्यादयोऽर्थसामर्थ्यलभ्या विधयोऽपि अनेनैव न्यायेन गतार्थाः, -- इत्यर्थः ॥ 247 ॥
ननु यथा शैव्या विशेषचोदनया सामान्यात्मिका वैदिकी चोदना बाध्यते, तथा वैदिक्यापि शैवी चोदना किं न वा ? इत्याशङ्कां गर्भीकृत्य आगमार्थमेव दर्शयितुमुपक्रमते
सर्वज्ञानोत्तरादौ च भाषते स्म महेश्वरः । tantraloka.4.248a
तदेवार्थद्वारेण पठति
नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् ॥ 248 ॥ tantraloka.4.248b
उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् । tantraloka.4.249a
नरोक्तस्य ऋष्युक्तं बाधकं, यावद्विष्णूक्तस्य रुद्रोक्तम्, तदाह `पूर्वपूर्वप्रबाधकम्' इति । अत्र
Image-P.275


उत्तरोत्तरवैशिष्ट्यं हेतुः । सामान्यस्य हि विशेषेण बाधो न्याय्यः, -- इति भावः ॥ 248 ॥
अत एव विपर्ययेण बाधो न भवेदित्याह
न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन ॥ 249 ॥ tantraloka.4.249b
वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत् । tantraloka.4.250a
`ब्रह्मसंभूतैः' वेदवाक्यैरित्यर्थः । यच्छ्रुतिः
`प्रजापतिना चत्वारो वेदा असृज्यन्त ।'
इति । यत्र च वैष्णवं वेदवाक्यैर्न बाध्यते तत्र शैवबाधने का वार्ता, -- इत्यर्थसिद्धम् । आदिशब्दाद्ब्रह्मसंभूतानामपि देववाक्यैर्न बाधः, -- इत्यादि ग्राह्यम् । यदुक्तं तत्र
`न पुंभिरार्षवाक्यं च वैदिकं चर्षिभिस्तथा ।
न देवैर्ब्रह्मणो वाक्यं वैष्णवं पद्मजन्मजैः ॥
न शैवं विष्णुवचनैर्बाध्यते तु कदाचन ।'
इति ॥ 249 ॥
Image-P.276


ननु विपर्ययेणापि बाधे को दोषः ? इत्याशङ्क्याह
बाधते यो वैपरीत्यात्समूढः पापभाग्भवेत् ॥ 250 ॥ tantraloka.4.250b
वैपरीत्यं पूर्वेणोत्तरस्य बाधः । यदुक्तं तत्र
`यो हि बाधयते पापः स मूढो नष्टचेतनः ।
उत्तरोत्तरवैशिष्ट्यं सर्वेषां परिकीर्तितम् ॥'
इति ॥ 250 ॥
एवं सर्वोत्कृष्टत्वाच्छैव एव शास्त्रे मुख्यया वृत्त्या निष्ठा कार्या, नान्यत्रेत्याह
तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् । tantraloka.4.251a
निष्ठाशून्यतया तु गौण्या वृत्त्या लोकसंरक्षणार्थं लोकधर्मानाचरतो न कश्चिद्दोषः, -- इति भावः । तदुक्तं तत्र
`ये तु वर्णाश्रमाचाराः प्रायश्चित्ताश्च लौकिकाः ।
संबन्धान्देशधर्मांश्च प्रसिद्धान्न विचारयेत् ॥
Image-P.277


गर्भाधानादितः कृत्वा यावदुद्वाहमेव च ।
तावत्तु वैदिकं कर्म पश्चाच्छैवे ह्यनन्यभाक् ।
न मुख्यवृत्त्या वै स्कन्द लोकधर्मान्समाचरेत् ॥'
इति । अत एव
`अन्तः कौलो बहिः शैवो लोकाचारे तु वैदिकः ।
सारमादाय तिष्ठेत नारिकेलफलं यथा ॥'
इत्यादि अन्यत्रोक्तम् ॥
ननु मुख्यया वृत्त्या यदि लोकधर्मान्नानुतिष्ठेत् तच्छैवशास्त्राङ्गभावेन किं न वा ? इत्याशङ्क्याह
नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् ॥ 251 ॥ tantraloka.4.251b
`निजे स्रोतसि' आत्मीये शास्त्रे
`आ कण्ठतः पिबेन्मद्यम् ॰॰॰ ।'
इत्याद्युक्तमेवार्थं `चरेत्' अनुतिष्ठेत्, न पुनस्तमपास्य
`सुरा न पेया ।'
Image-P.278


इत्यादि शास्त्रान्तरोद्दिष्टम् । भगवता हि पृथगधिकारिभेदेन परस्परविलक्षणानि शास्त्राण्युपदिष्टानि, -- इत्यन्यं प्रति उपदिष्टं कथमन्यस्यानुष्ठेयं स्यात् । तदुक्तं तत्र
`नान्यशास्त्रसमुद्दिष्टं न चान्यां देवतां स्मरेत् ।
विशुद्धभावनायुक्तः शिवैकगतमानसः ॥'
इति । एतच्च समानतन्त्रापेक्षयापि योज्यं;् यतस्तान्यपि क्रियादिभेदाद्भिन्नान्येव, -- इत्यागमविदः । यदाहुः
`क्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः ।
तस्माद्यत्र यदेवोक्तं तत्कार्यं नान्यतन्त्रतः ॥
इति । अपेक्षायां पुनरुत्पन्नायां शास्त्रान्तरादपेक्षणीयम्, अन्यथा हि तत्तदितिकर्तव्यताकलापस्यापरिपूर्तिः स्यात् । तथाहि श्रीपूर्वशास्त्रे
`तत्र द्वारपतीनिष्ट्वा महास्त्रेणाभिमन्त्रितम् ।
पुष्पं विनिक्षिपेद्ध्यात्वा ज्वलद्विघ्नप्रशान्तये ॥'
इत्यादौ द्वारपतीनां कथमिष्टिः, -- इत्यपेक्षायां समानतन्त्रात् श्रीत्रिशिरोभैरवात्
Image-P.279


`ततो मूले उत्तरते नन्दिरुद्रं च जाह्नवीम् ।
महाकालं सदंष्ट्रं च यमुनां चैव दक्षिणे ॥'
इत्याद्यपेक्षणीयम् । अत्रैव च `ज्वलत्पुष्पं कथं विनिक्षिपेत्' इत्यपेक्षायां समानतन्त्रे तत्क्षेपस्य सुस्पष्टमनभिधानात् समानकल्पाच्छ्रीस्वच्छन्दशास्त्रात्
`भैरवास्त्रं समुच्चार्य पुष्पं संगृह्य भावितः ।
सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलम् ॥
नाराचास्त्रप्रयोगेण प्रविशेद्गृहमध्यतः ।'
इत्याद्यपेक्षणीयम् । नाराचास्त्रस्य च प्रयोगः कीदृक् ? इत्यपेक्षायां समानकल्पेऽपि शास्त्रे तदनुपलम्भात् अत्यन्तमसमानात् अनन्तविजयाख्यात् सिद्धान्तशास्त्रात्
`उत्तानं तु करं कृत्वा तिस्रोऽङ्गुल्यः प्रसारयेत् ।
मध्यमाङ्गुष्ठकौ लग्नौ चालयेत मुहुर्मुहुः ॥
नाराचः कीर्तितो ह्येवम् ॰॰॰ ।'
इत्याद्यपेक्षणीयम् । अपेक्षानिवृत्तिर्हि नः फलं, सा च यत एव भवेत् तदेवापेक्षणीयं, किं समानत्वासमानत्वदुर्ग्रहेण ।
Image-P.280


एवमपेक्षायां सत्यां समानादसमानाद्वा शास्त्रान्तरात् तावदपेक्षणीयं यावदपेक्षाया निवृत्तिः स्यात्, तदभावे पुनर्निर्निबन्धनमेव शास्त्रान्तरोक्तस्यापेक्षणीयत्वे सर्वस्यैव तत्प्रसङ्गादनवस्थितमेव शास्त्रार्थानुष्ठानं स्यात् । यदाहुः
`सापेक्षत्वेऽप्यपेक्षैव मानं यावदपेक्षते ।
तावदेवान्यतः कार्यं नान्यत्स्यादनवस्थितेः ॥'
इति ॥ 251 ॥
ननु निखिलमिदं शास्त्रजातं भगवतैव सकलजगदुद्दिधीर्षयोपदिष्टं, तत्तदुक्तार्थानुष्ठानमवश्यकार्यं, येन संसारमोहः शाम्येत्, -- इति तद्यथास्तु, किमनेन विचारेण ? इत्याशङ्क्याह
यतो यद्यपि देवेन वेदाद्यपि निरूपितम् । tantraloka.4.252a
तथापि किल संकोचभावाभावविकल्पतः ॥ 252 ॥ tantraloka.4.252b
Image-P.281


वेदादीनां सर्वशास्त्राणां परमेश्वर एवोपदेष्टा, -- इति नास्ति विवादः;् किंतु तेन संकोचभावाभावभेदेन द्विधा शास्त्राण्युपदिष्टानि -- कानिचिद्भेदप्रधानानि कानिचिदभेदप्रधानानि -- इति । तत्र भेदप्रधानानि वेदादीनि शास्त्राणि, अभेदप्रधानानि च शैवादीनि ॥ 252 ॥
तदाह
संकोचतारतम्येन पाशवं ज्ञानमीरितम् । tantraloka.4.253a
विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥ 253 ॥ tantraloka.4.253b
`संकोचो' भेदप्रथा । पशूनामिदं `पाशवं' वेदादि । `विकासः' संकोचाभावादभेदप्रथा, अत एव भेदप्रथाया बाध्यत्वादिदं बाधकम् । भेदो हि संसारः, स च सर्वेषामेवोच्छेद्यः, -- इत्यविवादः । एवं च बाध्यबाधकयोः सांकर्येणानुष्ठानं दुष्येत्, -- इति यथोक्तमेव युक्तम् । अत एवान्यत्र
Image-P.282


`पाशवं ज्ञानमुज्झित्वा पतिशास्त्रं समाश्रयेत् ।'
इत्याद्युक्तम् ॥ 253 ॥
इदानीं `न द्वैतं नापि चाद्वैतम्' इति व्याचष्टे
इदं द्वैतमिदं नेति परस्परनिषेधतः । tantraloka.4.254a
मायीयभेदकॢप्तं तत्स्यादकाल्पनिके कथम् ॥ 254 ॥ tantraloka.4.254b
यन्नाम किंचनेदं द्वैतं नानारूपत्वं तदपास्य ऐकात्म्यलक्षणमद्वैतमाश्रयेत्, -- इत्यादि यदन्यत्रोक्तं, तदकाल्पनिके कवलीकृततत्तत्कल्पनाकलापे स्वात्ममात्रस्फुरत्तारूपे परे तत्त्वे कथं स्यात्, न युज्यते इत्यर्थः । यतस्तत् अन्यापोहरूपत्वेन परस्परप्रतिक्षेपात् `माया' स्वरूपगोपनात्मिका पारमेश्वरी इच्छाशक्तिः, तत आगतो योऽसौ `भेदः' तेन `कॢप्तम्' अनुप्राणितं कल्पनामात्रसतत्त्वमित्यर्थः ॥ 254 ॥


पं॰ 12 क॰ पु॰ स्फुरत्ता सारे इति पाठः ।

Image-P.283


किं चात्र प्रमाणम् ? इत्याशङ्क्याह
उक्तं भर्गशिखायां च मृत्युकालकलादिकम् । tantraloka.4.255a
द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति ॥ 255 ॥ tantraloka.4.255b
इह खलु अविकल्पकपरसंविदावेशवशात् कृतार्था `धीः' ज्ञानं यस्यासौ प्राप्तपरसंविदैकात्म्यो योगी, `द्वैताद्वैतविकल्पात्' उत्थितं भेदानुप्राणनयोल्लसितं, `मृत्युकालकलादिकं ग्रसते' स्वात्मसात्करोति, नात्र काचिज्जन्ममरणादिका मानमेयादिरूपा च कल्पनास्तीत्यर्थः । यदुक्तं तत्र
`मृत्युं च कालं च कलाकलापं विकारजातं प्रतिपत्तिजालम् ।
ऐकात्म्यनानात्मवितर्कजातं तदा स सर्वं कवलीकरोति ॥'


पं॰ 9 क॰ पु॰ प्राणनतयेति पाठः ।
पं॰ 15 क॰ पु॰ सात्म्यम् इति पाठः ।

Image-P.284


इति ॥ 255 ॥
अथ `लिङ्गपूजादिकं न च' इति व्याकुरुते
सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे । tantraloka.4.256a
कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे ॥ 256 ॥ tantraloka.4.256b
इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने । tantraloka.4.257a
`विश्वः' षट्त्रिंशत्तत्त्वात्मको योऽसौ `अध्वा' तद्रूपतां वेत्तुं, `सिद्धान्ते' भेददर्शने लिङ्गपूजाविधिर्विहितः । पारमेश्वरं हि लिङ्गं गर्भीकृतनिखिलाध्वप्रपञ्चम्, -- इति तत्पूजनेन समग्रमेवेदं जगत्साक्षात्कृतं भवेदिति भावः । यदाहुः
`लिङ्गे परमशिवान्तां व्याप्तिं पीठे सदाशिवप्रान्ताम् ।
ब्रह्मशिलायां मायापर्यन्तां भावयद्भिरिमैः ॥'


पं॰ 10 क॰ पु॰ पूजादिरिति पाठः ।

Image-P.285


इति,
`इष्टेन शिवलिङ्गेन विश्वं संतर्पितं भवेत् ।'
इति च । `कुलादौ' अद्वयदर्शने पुनरसौ लिङ्गपूजा `निषिद्धा' यतो देह एव सर्वाध्वमयः, -- इति तत्रैव तत्साक्षात्कारः सुलभः, -- इति किमनुपपत्तिना बाह्येन लिङ्गादिना फलम् । यदुक्तम्
`यजेदाध्यात्मिकं लिङ्गं बाह्यं लिङ्गं न पूजयेत् ।'
इति । तथा
`हृदयगुहागेहगतं सर्वज्ञं सर्वगं परित्यज्य ।
प्रणमति मितमतिरशिवं शिवाशयाश्मादिमश्लाघ्यम् ॥'
इति । इह पुनः परमाद्वयरूपे त्रिकदर्शने तद्विधिना तन्निषेधेन वा न किंचित्प्रयोजनम्, -- इत्युक्तं `नात्र लिङ्गपूजा नापि तत्परित्यागः' इति । यत इदं सर्वात्मकं, यावता हि पारमेश्वरपरसंवित्स्फाररूपतया इदं जगत्परिज्ञेयं,
Image-P.286


तच्च सर्वस्यैव संवित्स्फाररूपत्वात् देहनिष्ठतया अस्तु, अन्यथा वा,
किं नाम सार्वात्म्यप्रतिपत्तिविघ्नभूतेन देहबाह्याद्यभिमानेन भवेत्, -- इति भावः । यदाहुः
`न क्वापि गत्वा हित्वा वा न किंचिदिदमेव ये ।
भव त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥'
इति ॥ 156 ॥
इदानीं जटाभस्मादिसंग्रहादि आचष्टे
नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये ॥ 257 ॥ tantraloka.4.257b
जटादि कौले त्यागोऽस्य सुखोपायोपदेशतः । tantraloka.4.258a
`नियमाः'
`जटी मुण्डी शिखी दण्डी पञ्चमुद्राविभूषितः ।
प्रमादान्मैथुनं कृत्वा मम द्रोही महेश्वरि ॥'
इत्याद्युक्त्या वैराग्यादयः, तत्र `अनुप्रवेशो'ऽभ्यासः, तेन या `तादात्म्यप्रतिपत्तिः' पारमेश्वरस्वरूपसमावेशः, तन्निमित्तं सिद्धान्ते बहुक्लेशसाध्यं
Image-P.287


जटाभस्मादि विहितम् । यदुक्तम्
`कलातत्त्वपवित्राणुशक्तिमन्त्रेशसंख्यया ।
विभज्य केशान्संपात्य प्रत्यंशं संहिताणुभिः ॥
व्रतेश्वरस्य पुरतो बध्नीयाच्छिवतेजसा ।'
इति । तथा
`व्रतिनो जटिनो मुण्डास्तेष्वग्र्या भस्मपाण्डुराः ।
तिलकैः पुण्ड्रकैः पट्टैर्भूषिता भूमिपादयः ॥'
इति । `कौले' कुलदर्शने पुनः `अस्य' जटाभस्मादेः `त्यागो' निषेधो विहितः, -- इत्यर्थः । यदुक्तम्
`जटाभस्मादिचिह्नं च ध्वजं कापालिकं व्रतम् ।
शूलं खट्वाङ्गमत्युग्रं धारयेद्यस्तु भूतले ॥
न तस्य संगमं कुर्यात्कर्मणा मनसा गिरा ।'
इति । यतोऽत्र
`यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते ।'
इत्याद्युक्त्या विषयासङ्गेऽपि पारमेश्वरस्वरूपापत्तेः, `सुखेन' अयत्नेन `उपायस्योपदेशः' यदुक्तम्


पं॰ 11 ख॰ पु॰ जिह्मंचेति पाठः ।
Image-P.288


`पूर्वैर्निरोधः कथितो वैराग्याभ्यासयोगतः ।
अस्माभिस्तु निरोधोऽयमयत्नेनोपदिश्यते ॥'
इति । निष्परिग्रहतादि पुनः पृथङ्न व्याख्यातम् अनेनैव गतार्थत्वात्, प्रथमतुर्यपादाभ्यामेव हि एतदर्थोऽभिहितः, -- इति भावः । इह पुनः सार्वात्म्यात् तद्विधिप्रतिषेधने न भवतः, -- इति प्राच्येन संबन्धः । इह हि संविदैकात्म्यं नामोपेयम्, तत्र च यदेव यदा संनिकृष्टं तदेव तदा ग्राह्यम्, इतरत् तु त्याज्यम्, -- इति जटादेर्विधिरस्तु निषेधो वा किमनेन नः प्रयोजनम् । यद्वक्ष्यति
`परतत्त्वप्रवेशे तु यमेव निकटं यदा ।
उपायं वेत्ति स ग्राह्यस्तदा त्याज्योऽथ वा क्वचित् ॥' (4।279)
इति ॥ 257 ॥
अथ व्रतादीनां चरणाचरणं व्याचष्टे
व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये ॥ 258 ॥ tantraloka.4.258b
Image-P.289


तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये । tantraloka.4.259a
चशब्दात् सिद्धान्ते उक्ता, -- इत्यनुवर्तनीयम् । `मन्त्रार्थो' नियतो वाच्यदेवतादिः, `तन्निषेधः' अर्थात्कौले । `सार्वात्म्यं' विश्वाभेदः । इह पुनस्तस्या न विधिर्निषेधो वा, -- इत्येतत् सर्वं पूर्वमेव व्याख्यातम्, -- इति न पुनरायस्तम् ॥ 258 ॥
अथ क्षेत्रादिसंप्रवेशं व्याख्यातुमाह
क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये ॥ 259 ॥ tantraloka.4.259b
मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते । tantraloka.4.260a
`क्षेत्रं' मेलापस्थानं, `पीठं' कामरूपादि `उपपीठं' देवीकोट्टादि । `तल्लाभाय' इति
Image-P.290


तस्य मन्त्रादेः प्रियमेलापादिक्रमेण सिद्धादेर्लाभः, तन्निमित्तं वा । यदुक्तम्
`क्षेत्रोपक्षेत्रसंदोहाद्याश्रयान्निर्मलो भवेत् ॥'
इति ॥ 259 ॥
अन्यत्र चात्र निषेधः कृतः, -- इत्याह
क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा ॥ 260 ॥ tantraloka.4.260b
वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् । tantraloka.4.261a
आदिशब्दात् पीठादेर्ग्रहणम् । `तथा' इति प्रागुक्तेन प्रकारेण । तदुक्तम्
`नातः किंचिदपास्यं प्रक्षेप्तव्यं च नात्र किंचिदपि ।
परिपूर्णे सत्यात्मनि किं नु क्षेत्रादिपर्यटनैः ॥'
इति । इह पुनरेतदुभयमपि नास्तीति प्रागेवोक्तम्, --


पं॰ 1 क॰ ग॰ पु॰ सिद्धादेरिति पाठः ।

Image-P.291


इत्याह `इत्यपि वर्णितम्' इति । तदुक्तम्
`इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने ।' (4।257)
इति ॥ 260 ॥
अथ समयादिप्रपालनमाचष्टे
समयाचारसद्भावः पाल्यत्वेनोपदिश्यते ॥ 261 ॥ tantraloka.4.261b
भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये । tantraloka.4.262a
समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते ॥ 262 ॥ tantraloka.4.262b
निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति । tantraloka.4.263a
इदं कुर्यादिदं न कुर्यात्, -- इत्येवमात्मा समयाचारः । `भेदप्राणतया' इति किंचित् हि त्यक्त्वा किंचिदुपादीयते, -- इत्येवमात्मा भेदः,
Image-P.292


यथा शास्त्रान्तरत्यागेन स्वशास्त्रे प्ररोहः । यद्वक्ष्यति
`अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो ।
अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् ॥' (25।563)
इति । समविषमलक्षणेषु `मतशास्त्रेषु' पुनः `समयादेर्निषेधो' विहितः । तथा च तत्रत्यो ग्रन्थः, -- इत्याह `निर्मर्यादमित्यादि' । तद्धि परं तत्त्वं `स्वसंबोधं' स्वप्रकाशम्, अत एवानन्यापेक्षत्वात् `संपूर्णम्,' अत एव चानियतरूपत्वात् `निर्मर्यादं' निर्यन्त्रणं `बुध्यताम्' अनुभूयतामित्यर्थः । तदेवम् एवंविधे परे तत्त्वे कथं नाम हानोपादानाद्यपेक्षासहस्रसंभिन्नः समयाचारः शुद्धिनिमित्तम्, -- इति भावः ॥ 262 ॥
अथ `परस्वरूपलिङ्गादि नामगोत्रादिकं च यत्' इति व्याख्यातुकामः क्रमेण परकीयं स्वकीयं च रूपाद्याचष्टे
Image-P.293


परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् ॥ 263 ॥ tantraloka.4.263b
ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् । tantraloka.4.264a
`एतत्' इति ध्यातृस्वभावम् । `ज्वालादि' इति बाह्यैषणादिसमुत्थत्वात् परकीयम् । `निजम्' इति स्वशरीरावस्थितम् ॥ 263 ॥
`लिङ्गादि' इत्यादिशब्दार्थमाह
आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते ॥ 264 ॥ tantraloka.4.264b
`तपः' चान्द्रायणादि, `चर्या' चर्यापादोक्त आचारः, `वेला' मध्याह्नार्धरात्रादिरूपा, `तिथिः' प्रतिपदादिरूपा ॥ 264 ॥
नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा । tantraloka.4.265a


पं॰ 3 क॰ ख॰ पु॰ जालादिलिङ्गं चान्यत्तु कपालादि चेति पाठः ।

Image-P.294


`एतस्य' सैद्धान्तिकस्य साधकस्य, व्रतपरिग्रहादौ पुष्पपातादिक्रमेण क्रियमाणं नाम शक्तिशिवाद्यन्तं स्यात् । तेन शिखाशक्तिः, ईशानशिवः;् आदिशब्दाद्गणाद्यन्तं, यथा कवचगणः । तदुक्तम्
`स्रजं विमोचयेन्नाम दीक्षितानां तदादिकम् ।
शिवान्तकं द्विजेन्द्राणामितरेषां गणान्तकम् ॥'
इति । तथा
`शिशुना क्षिप्तमकामान्निपतेत्तद्यत्र नाम तत्पूर्वम् ।
शक्त्यन्तं नारीणां शिवशब्दान्तं नृणां कुर्यात् ॥
एवं विप्रक्षत्रियविशां शूद्राणां तु भवेद्गणप्रान्तम् ॥'
इति । `अन्यथा' इति बोध्याद्यन्तम्, स्वस्वसंततिक्रमेणौवल्ल्यन्तं हि पूजानाम भवेत्, -- इति रहस्यशास्त्रविदः, तदुक्तम्


पं॰ 15 ख॰ पु॰ बोधादीति पाठः ।

Image-P.295


`बोधिः प्रभुस्तथा योगी आनन्दः पाद आवलिः ।
वीराणां वीरपत्नीनां कल्प्यं नामैतदन्तकम् ॥'
इति । तेन सत्यबोधिः विश्वप्रभुरित्यादि ॥
गोत्रं च गुरुसंतानो मठिकाकुलशब्दितः ॥ 265 ॥ tantraloka.4.265b
तस्य मठिकेति कुलमिति चाभिधानद्वयम् ॥ 265 ॥
तत्र का मठिका ? इत्याह
श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता । tantraloka.4.266a
इत्थमर्धचतस्रोऽत्र मठिकाः शांकरे क्रमे ॥ 266 ॥ tantraloka.4.266b
युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः । tantraloka.4.267a
न केवलमर्धचतस्र एव मठिका यावदन्या अपीत्याह `युगेत्यादि' । आद्यशब्दस्तन्त्रेण व्याख्येयः;्
Image-P.296


तेन कूर्मस्य त्रेतायुगावतारकस्य श्रीकूर्मनाथस्याद्यः कृतयुगावतारकः श्रीखगेन्द्रनाथः स आद्यो यस्याः सा तथेति । कुलशब्दस्य गुरुकुलमित्यादौ लोकप्रसिद्धेः पृथग्व्याख्यानं न कृतम् ॥ 266 ॥
`गोत्रादि' इत्यादिशब्दार्थमाह
आदिशब्देन च घरं पल्ली पीठोपपीठकम् ॥ 267 ॥ tantraloka.4.267b
मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् । tantraloka.4.268a
`घरम्' इति षण्णां साधिकाराणां राजपुत्राणां भिन्नं भिन्नमाश्रमस्थानम् । `पल्ली' भिक्षास्थानम् । यद्वक्ष्यति
`एते हि साधिकाराः पूज्या येषामियं बहुविभेदा ।
संततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी ॥
Image-P.297


आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता ।
एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् ॥
दक्षाङ्गुष्ठादिकनिष्ठान्तमथ सा कनीयसी वामात् ।
द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छुम्माः ॥
शवराडबिल्लखट्टिल्लाः करबिल्लाम्बिलशरबिल्लाः ।
अडवी-डोम्बी-दक्षिणपल्ली कुम्भारभिल्लिकाक्षरपल्ली ॥
देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च ।
दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः ॥' (29।39)
इति । `स्वपरस्थितम्' इति स्वस्वसंततिक्रमेण भिन्नं भिन्नमित्यर्थः ॥ 267 ॥
ननु गुरुसंतानादेरेवमुपदेशे किं प्रयोजनम् ? इत्याशङ्क्याह
Image-P.298


तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् ॥ 268 ॥ tantraloka.4.268b
भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि । tantraloka.4.269a
`स्वं संतानम्' इति श्रीमदमरनाथादिक्रमेण यस्य यथा संभवेत् । `परः' श्रीवरदेवादिः `संतानो'ऽस्यास्तीति ॥ 268 ॥
एतच्च अन्यत्र निषिद्धमित्याह
एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः ॥ 269 ॥ tantraloka.4.269b
अखण्डेऽपि परे तत्त्वे भेदेनानेन जायते । tantraloka.4.270a
`अनेन' इति समनन्तरोक्तेन हेयोपादेयरूपेण स्वपरसंतानादिनेत्यर्थः । नहि अखण्डे परे तत्त्वे काचन एवंविधा हेयोपादेयरूपा खण्डना युज्येत, -- इत्याशयः ॥ 269 ॥
Image-P.299


एवमर्थमुखेन ग्रन्थं व्याख्याय समन्वयसंगत्यापि योजयति
एवं क्षेत्रप्रवेशादि संताननियमान्ततः ॥ 270 ॥ tantraloka.4.270b
नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे । tantraloka.4.271a
`एवं' पूर्वोक्तनीत्या `क्षेत्रप्रवेशादि' गोत्रशब्दोक्तसंताननियमान्तम् `अस्मिन्' प्रस्तुते शास्त्रे `न किंचिद्विधीयते' क्षेत्रादि प्रवेष्टव्यमित्यादिविधिर्न क्रियते, -- इत्यर्थः । यतस्तत् न शिवे साक्षादुपायः । एतच्च बहुशः प्राङ्निर्णीतम्, -- इति न पुनरायस्तम् ॥
ननु यदि नामात्र क्षेत्रप्रवेशादेर्न विधिः तर्हि तस्य निषेध एव पर्यवस्येत् ? इत्याशङ्क्याह
Image-P.300


न तस्य च निषेधो यन्न तत्तत्त्वस्य खण्डनम् ॥ 271 ॥ tantraloka.4.271b
`यत्' यस्मात्, `तत्' क्षेत्रप्रवेशादि, विश्वात्मनः परस्य `तत्त्वस्य न खण्डनं' तदपेक्षया हि बहिः क्षेत्राद्येव नास्ति, -- इति कुत्र प्रवेशाद्यपि भवेत्, -- इति तद्विषयोऽयं विधिर्निषेधो वा क्रियमाणो विकल्पमात्रवृत्तित्वात् नास्य स्वरूपखण्डनायालम्, -- इति भावः ॥ 271 ॥
अत आह
विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ । tantraloka.4.272a
विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने ॥ 272 ॥ tantraloka.4.272b
अत एव चात्र सर्वमेव विहितं प्रतिषिद्धं
Image-P.301


च, -- इत्यर्थगर्भीकारात् नैकत्रैव ग्रहः कार्यः, -- इति तात्पर्यार्थः ॥ 272 ॥
ननु यद्येवं तत् परतत्त्वविविक्षायाम् `इदमुपादेयमिदं हेयम्' इत्यवश्याश्रयणीयो विभागः कथं सिद्ध्येत् ? इत्याशङ्क्याह
परतत्त्वप्रवेशे तु यमेव निकटं यदा । tantraloka.4.273a
उपायं वेत्ति स ग्राह्यस्तदा त्याज्योऽथ वा क्वचित् ॥ 273 ॥ tantraloka.4.273b
न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने । tantraloka.4.274a
इह परं तत्त्वं प्रविविक्षुणा योगिना तत्र तावच्चेतः स्थिरीकार्यम्, -- इति नास्ति विमतिः । तत्र पुनर्य एव यदा क्वचित् `निकटो' हठपाकक्रमेण


पं॰ 1 ख॰ पु॰ अवग्रह इति पाठः ।

Image-P.302


सहसैव परस्वरूपापत्तिनिमित्ततया संनिकृष्ट उपायः परिज्ञायते, स एव तदा ग्राह्योऽथवा अन्यथा त्याज्यो;् न पुनर् इदमुपादेयमेव इदं त्याज्यमेव, -- इत्येवमात्मा यन्त्रणा अत्र कार्या । तेन विषयासङ्गेऽपि कदाचित् परतत्त्वानुप्रवेशो भवेत् । क्वचिदित्यनेन च `संनिकृष्टत्वमसंनिकृष्टत्वं च उपायानां न प्रतिनियतम्' इति प्रकाशितम् । अनेन च `किंत्वेतत्' इत्यादिको ग्रन्थस्तात्पर्यतो व्याख्यातः । नन्वेवमपूर्वार्थकथने किं प्रमाणम् ? इत्याशङ्क्योक्तम् `इति प्रोक्तं श्रीत्रिकशासने' इति ॥ 273 ॥
तत्रत्यमेव ग्रन्थं पठति
समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः ॥ 274 ॥ tantraloka.4.274b


पं॰ 9 क॰ ग॰ पु॰ ग्रथर्थ इति पाठः ।
पं॰ 14 क॰ पु॰ देवीनामिति पाठः ।

Image-P.303


आगमानां गतीनां च सर्वं शिवमयं यतः । tantraloka.4.275a
`ओवल्ल्यो' बोध्यादयः षट् ज्येष्ठादिभेदभिन्ना ज्ञानसंततयः । `गतीनां' भाववृत्तिद्रव्यभूमिकादिरूपाणां प्रकाराणामित्यर्थः । अत्र हेतुः `सर्वं शिवमयं यतः' इति । यदुक्तम्
`समता सर्वभावानां वृत्तीनां चैव सर्वशः ।
समता सर्वदृष्टीनां द्रव्याणां चैव सर्वशः ॥
भूमिकानां च सर्वासामोवल्लीनां तथैव च ।
समता सर्वदेवीनां वर्णानां चैव सर्वशः ॥'
इति ॥ 274 ॥
ननु को नाम सर्वं शिवमयं जानाति, यस्यैवमुपदेशः प्ररोहमियात् ? इत्याशङ्क्याह
स ह्यखण्डितसद्भावं शिवतत्त्वं प्रपश्यति ॥ 275 ॥ tantraloka.4.275b
यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते । tantraloka.4.276a
Image-P.304


आत्मज्ञानमेव शिवतत्त्वसाक्षात्कारे निमित्तम्, -- इत्यभिदधता नात्र दर्शनान्तरवत् व्यतिरिक्तोपायान्वेषणाद्यायाससाध्यत्वम्, -- इत्यावेदितम् ॥ 275 ॥
न च अत्र सर्व एव पात्रं, किं तु कश्चिदेव तीव्रतमशक्तिपातपवित्रितः, -- इत्याह
केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका । tantraloka.4.276a
भैरवीयपरमाद्वयार्चने कोऽपि रज्यति महेशचोदितः ॥ 276 ॥ tantraloka.4.276b
नन्वत्रासक्त्या किं स्यात् ? इत्याशङ्क्याह
अस्मिंश्च यागे विश्रान्तिं कुर्वतां भवडम्बरः । tantraloka.4.277a
हिमानीव महाग्रीष्मे स्वयमेव विलीयते ॥ 277 ॥ tantraloka.4.277b
Image-P.305


अत्र च सामान्येनोपक्रान्तमधिकारिणमुपसंहारभङ्ग्या विशेषेण निर्देष्टुमाह
अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते । tantraloka.4.278a
योग्योऽभिनवगुप्तोऽस्मिन्कोऽपि यागविधौ बुधः ॥ 278 ॥ tantraloka.4.278b
अथ वा याज्ययाजकादावेवं बहुशाखम् `अतिप्रपञ्चिते' पौनःपुन्यपरीक्षणलक्षणेन `अतिप्रसङ्गेनालम्';् यतो`ऽस्मिन्' समनन्तरोक्तस्वरूपे `यागविधौ' अभितो ग्राह्यग्राहकाद्यनन्तभेदसंभिन्ने जडाजडवर्गे, यो `नवः' अनवच्छिन्नज्ञत्वकर्तृत्वात्मकगुणपरामर्शनरूपः स्वात्मस्तवः, तेन `गुप्तो' मायाव्यामोहमुषितत्वेऽपि परिरक्षितसार्वात्म्यमयनिजवैभवः, अत एव च `कोऽपि' अलौकिकः;् अथ च एवंविधोऽयमेव ग्रन्थकारोऽत्र योग्य इत्यर्थः ॥ 278 ॥
Image-P.306


एतदेव श्लोकस्य प्रथमार्धेनोपसंहरति
इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् ॥ tantraloka.4.279a
`अद्य' इत्यनेन आह्निकशब्दार्थस्तात्त्विकः, -- इति प्रकाशितम्, इति शिवम् ॥
शाक्तसमावेशवशप्रोन्मीलितसद्विकल्पविभवेन ।
निरणायि जयरथेन प्रस्फुटमिदमाह्निकं तुर्यम् ॥
इति श्रीमन्महामाहेश्वरचार्यवर्य-श्रिमदभिनवगुप्तविरचिते तन्त्रालोके
श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते शाक्तोपायप्रकाशनं नाम चतुर्थमाह्निकं समाप्तम् ॥ 4 ॥
श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् ।
मधुसूदनकौलेन संपाद्यायं प्रकाशितः ॥
श्रीमत्स्वात्मशिवार्पणं बोभवीतु ।
Image-P.307


अथ
श्रीतन्त्रालोके
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकोपेते
पञ्चममाह्निकम्
यो नाम घोरनिनदोच्चारवशाद्भीषयत्यशेषजगत् ।
स्वस्थानध्यानरतः स जयत्यपराजितो रुद्रः ॥ 1 ॥
इदानीं प्राप्तावसरमाणवोपायमपरार्धेन निरूपयितुमुपक्रमते
आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् ॥ 1 ॥ tantraloka.5.1b
`विधिना' इत्युच्चारादिरूपेण । `एतत्' इति वक्ष्यमाणमाणवोपायलक्षणम् ॥ 1 ॥
Image-P.309


ननु शाक्तोपायेनैव सर्वं सिद्ध्येदिति किमर्थम् एतन्निरूप्यते ? इत्याशङ्कां गर्भीकृत्याह
विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि । tantraloka.5.2a
अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः ॥ 2 ॥ tantraloka.5.2a
विरुद्धविकल्पान्तरोदयाभावात् `विकल्पस्य' शाक्तोपायनिरूपितनीत्या `जात' एव स्फुटतमविकल्पस्वरूपासादनात्मनि `संस्कारे' भोगमोक्षयोर्मध्यादेकतरत्र `अभीष्टे वस्तुनि निश्चिता' नियमवती `प्राप्तिः' भवेत् -- इत्याह्निकान्तरम् इदमनारम्भणीयमेव -- इति तात्पर्यार्थः ॥ 2 ॥
ननु यद्यप्येवं तथापि विकल्पस्य द्वयी गतिः, स हि कस्यचिदुपायान्तरनिरपेक्षतया स्वस्वातन्त्र्यादेव संस्कृतः स्यात्, कस्यचित्तु अन्यथा ।


पं॰ 9 ख॰ पु॰ तमा-इति पाठः ।

Image-P.310


तत्र पूर्वः प्रकारः शाक्तोपाये निरूपितः;् इतरः पुनराणवोपाये निरूपयिष्यते;् -- इति युक्त एवाह्निकान्तरारम्भः, तदाह
विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः । tantraloka.5.3a
उपायान्तरसापेक्ष्यवियोगेनैव जायते ॥ 3 ॥ tantraloka.5.3b
कस्यचित्तु विकल्पोऽसौ स्वात्मसंस्करणं प्रति । tantraloka.5.4a
उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः ॥ 4 ॥ tantraloka.5.4b
`पूर्वको विधिरुक्त' इत्युपादानादपरो वक्ष्यते, -- इत्यर्थसिद्धम् ॥ 3 ॥ 4 ॥
ननु विकल्पोऽपि अर्थावभासरूपत्वात् निर्विकल्पवच्चिदात्मैवेति को नाम तत्र संस्कारः ।


पं॰ 2 ख॰ पु॰ एवैतदिति पाठः ।
पं॰ 11 क॰ पु॰ तत्प्रोक्त इति पाठः ।

Image-P.311


संस्कारो हि अतिशयः, स च न संविदि युज्यते, -- इति कस्य नामोपायान्तरं प्रति सापेक्षत्वमनपेक्षत्वं च स्यात् ? -- इत्याशङ्क्याह
विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः । tantraloka.5.5a
तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः ॥ 5 ॥ tantraloka.5.5b
`यद्यप्येवं तथापि असौ विकल्पो' नायमघटो भवतीत्यन्यापोहेन घटोऽयमिति निश्चयात्मकत्वात् `अणोः' संकुचितस्य प्रमातुः स्वातन्त्र्यं योजयति, विकल्प्यमानेऽर्थे तस्यैव स्वातन्त्र्योपपत्तेः । अत एव क्षेत्रज्ञव्यापारो विकल्पः, -- इत्युक्तम् । तथाहि घटावभासेऽनवभातमपि घटविपर्ययं व्यवहारोपयोग्यतया स्वस्वातन्त्र्यादेव प्रमाता प्रतिपद्यते;् अन्यथा हि मायापदे परस्परपरिहारप्रतीतिं विना ग्रह्यग्राहकभावाद्यात्मा


पं॰ 3 ख॰ पु॰ अनपेक्षित्वमिति पाठः ।

Image-P.312


व्यवहार एव न सिद्ध्येत् । अतश्च चिदेकरूपत्वेऽपि विकल्पोऽन्यापोहरूपत्वात् भेदमयः, -- इति तदपसारणाय स्वात्मनि संस्कारमपेक्षते, यदाधानायापि क्वचिदुपायमुखप्रेक्षित्वमस्य, -- इति युक्तमुक्तं `विकल्पोऽसौ स्वात्मसंस्करणं प्रति । उपायान्तरसापेक्ष' इति । संस्कारश्चास्य अस्फुटत्वादिक्रमेण स्फुटतमत्वापत्तिपर्यन्तं पारमार्थिकस्वात्मप्रत्ययरूपनिर्विकल्पकज्ञानात्मत्वासादनम् । यदुक्तं प्राक्
`ततः स्फुटतमोदारताद्रूप्यपरिबृंहिता ।
संविदभ्येति विमलामविकल्पस्वरूपताम् ॥' (तं॰ 4 अ॰ 6 श्लो॰)
इति ॥ 5 ॥
तत्संस्काराधाने च वक्ष्यमाणनीत्या ध्यानादयो बहव उपायाः, -- इति तद्भेदात् तस्याप्यनैक्यम् -- इत्याह
Image-P.313


निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः । tantraloka.5.6a
अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः ॥ 6 ॥ tantraloka.5.6b
बहुधात्वे हेतुः `तत्रोपायाश्च भेदिन' इति । तद्भेदेऽपि हेतुः `दूरान्तिकविभेदत' इति । केचिद्धि उपायाः संविदि संनिकृष्टाः, केचिच्च विप्रकृष्टाः । तथा च
`प्राक् संवित् प्राणे परिणता ।'
इति नीत्या बुद्ध्याद्यपेक्षया तत्र प्राणस्यान्तरङ्गत्वात् तद्गतमुच्चारादि संनिकृष्टं, तदपेक्षया च बुद्धिगं ध्यानादि विप्रकृष्टं, ततोऽपि देहगतं करणादि, -- इति । एते चोपाया अत्रैव संभवन्ति न पुनः शाक्ते, -- इति कुतोऽवगम्यते, -- इत्याशङ्क्योक्तम् `अणुशब्देन ते चोक्ता' इति । तेनाणुषु भेदिषूपायेषु भवः, इत्याणवः ॥ 6 ॥
Image-P.314


ननु प्राणादयो जाड्यादपारमार्थिकाः, तत्कथं तद्गतमुच्चारादि पारमार्थिकस्वरूपलाभनिमित्तं स्यात् ? -- इत्याशङ्क्याह
तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि । tantraloka.5.7a
अपारमार्थिकेऽप्यस्मिन् परमार्थः प्रकाशते ॥ 7 ॥ tantraloka.5.7b
`प्रमातरि' इति बुद्ध्यादौ सर्वत्रैव योज्यम् । `अपारमार्थिके' इति बुद्ध्यादेर्वस्तुतो वेद्यरूपत्वेऽपि तथा परिकल्पनात् ॥ 7 ॥
ननु यदेव प्रश्नितं तदेवोत्तरीकृतम्, -- इति किमेतत् ? इत्याशङ्क्याह
यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् । tantraloka.5.8a
एवं चिदव्यतिरेकात्प्राणादीनामपि पारमार्थिकत्वमेव, -- इति भावः । यदभिप्रायेणैव


पं॰ 2 क॰ पु॰ तद्गतमिति पदं नास्ति ।

Image-P.315


`यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते ।
जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥' (अजडप्रमातृसिद्धौ 20 श्लो॰)
इत्यादि अन्यत्रोक्तम् ॥
ननु प्राणादेर्नीलादेश्च चिदव्यतिरेकात् तुल्यमनेन पारमार्थिकत्वं, नास्त्यत्र काचिदस्माकं विमतिः;् किंतु मायापदे प्राणादेर्जाड्येऽपि कथं चित्त्वं संगच्छते ? इत्याशङ्क्याह
तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः ॥ 8 ॥ tantraloka.5.8b
तु-शब्दो हेतौ । यतस्तस्यैव चिदात्मनः प्रकाशस्य स्वातन्त्र्यात्, अर्थात् तत् प्राणादि जडचिद्रूपत्वात् `द्विगुणं' जडत्वचित्त्वलक्षणगुणद्वययोगि, -- इत्यर्थः । परमेश्वर एव हि मायीयसर्गचिकीर्षायां स्वस्वातन्त्र्येण बहिरवभासितभावराशिमध्यात् कांश्चिज्जडानपि प्राणादीन्


पं॰ 2 क॰ संस्थितेति पाठः ।

Image-P.316


स्वगताहन्तात्मककर्तृत्वाभिषेकेण ग्राहकीभावयति, कांश्चिदपि शब्दादीन् इदन्तापात्रतया चिद्रूपतातिक्रमेण ग्राह्यतामापादयति;् तेन प्राणादीनां जाड्येऽपि परमेश्वरस्वातन्त्र्यादेव चित्त्वम्, -- इति ॥ 8 ॥
न केवलमेतद्युक्तित एव सिद्धं यावदागमतोऽपि, -- इत्याह
उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना । tantraloka.5.9a
तदेव पठति
जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा ॥ 9 ॥ tantraloka.5.9b
स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा । tantraloka.5.10a
यद्यपि `शिवस्यैव' चिन्मात्रात्मनः परस्य प्रकाशस्य संबन्धिनी `परा' विश्वस्फाररूपा
Image-P.317


`शक्तिः' `सर्वत्र' जडे प्राणघटादाववस्थिता तद्रूपतया परिस्फुरिता तथापि `सा' अर्थात् प्राणादिरूपाहन्तात्मककर्तृतारूपस्य `ज्ञानस्योन्मीलनात्' स्वस्यात्मनो रूपस्य च नीलादेः `अहमिदं जानामि' इत्येवंरूपः संकुचितप्रमातृव्यापारस्वभावो विकल्पात्मा यः `प्रत्ययः' `तत्र `रूढा' प्ररोहं प्राप्ता सती `जीवः' प्राणबुद्ध्यादिप्रमातृरूपतया व्यपदिश्यते, -- इत्यर्थः ॥ 9 ॥
तथापि अत्र परमार्थप्रकाशनं कथम् ? इत्याशङ्क्याह
तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् ॥ 10 ॥ tantraloka.5.10b
पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् । tantraloka.5.11a


पं॰ 3 क॰ ग॰ पु॰ कर्तृत्वज्ञानस्येति पाठः ।

Image-P.318


`तस्य' जडस्य चिद्बपुषः प्राणादेर्जडरूपमेकं `भागं तिरोधाय' तत्राहन्ताभिमानमभिभूय स्वातन्त्र्योल्लासनाद्धेतोश्चिद्रूपतामेव पारमार्थिकीं `पश्यन्' अकृत्रिमपराहन्तास्पदत्वेनानुभवन् `अद्वयो भवेत्' संविन्मात्ररूपतया परिस्फुरेत्, -- इत्यर्थः । तदुक्तम्
`बुद्धौ प्राणे तथा देहे देशे या जडता स्थिता ।
तां विरोधाय मेधावी संविद्रश्मिमयो भवेत् ॥'
इति । एवमत्र प्राणादेर्जाड्येऽपि चिद्रूपतैव परमार्थः, -- इत्येषां पारमार्थिकस्वरूपलाभे निमित्तत्वम्, -- इत्युक्तं स्यात् ॥ 10 ॥
एतदेव पक्षान्तरेणाप्याह
तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् ॥ 11 ॥ tantraloka.5.11b
विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् । tantraloka.5.12a


पं॰ 2 ख॰ पु॰ भावमिति पाठः ।
पं॰ 7 क॰ ग॰ वा इति पाठः ।

Image-P.319


अथवा यथायं लोकः स्वमुखप्रतिबिम्बमागमापायित्वात् दर्पणातिरिक्तं निश्चिनोति, एवमसौ योगी `तत्र' प्राणादौ स्वस्वातन्त्र्यमाहात्म्यात् `विशुद्धं' वेद्यताद्यकलङ्कितम्, अत एव
`नाहं प्राणो नैव शरीरं न मनोऽहम् ।' (हरिमीडे स्तो॰ श्लो॰ 36)
इत्याद्युक्तेः `अतदात्मकम्' अप्राणादिरूपं ततोऽतिरिक्तं निजं स्वाभाविकमेव चिद्रूपत्वम्' इत्येवम् अस्य पारमार्थिकस्वरूपलाभो भवेत्, -- इति ॥ 11 ॥
ननु यथा दर्पणादतिरेकेण प्रतिबिम्बस्य सत्ता नास्ति, एवं संविदतिरेकेणापि प्रमातृप्रमेयाद्यात्मनो विश्ववैचित्र्यस्यास्य, -- इति प्राङ्निर्णीतं, तत् कथमिह अन्यथोच्यते ? इत्याशङ्क्याह


पं॰ 4 ख॰ पु॰ वेद्यवेदकतेति पाठः ।

Image-P.320


बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् ॥ 12 ॥ tantraloka.5.12b
सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः । tantraloka.5.13a
बुद्ध्यादिभ्यो बलादनुपपन्नेन क्रमेण `भिन्नम्' अतिरिक्तं `निश्चितमपि चैतन्यं' वस्तुतस्तदनतिरिक्तमेव भवेत्;् यतस्तस्य बुद्ध्यादेरेव परस्परमस्ति भेदः, प्रातिस्विकेन प्रतिनियतेन रूपेण चेत्यमानत्वात्;् चैतन्यं पुनर्बुद्ध्याद्यनुस्यूतमेव भायात् अन्यथा हि बुद्ध्यादीनां चेत्यमानत्वमेव न स्यात् ॥ 12 ॥
नन्वेकमेव चैतन्यं कथमनन्तबुद्ध्यादिरूपाविभिन्नं भवेत् ? इत्याशङ्क्याह
विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते ॥ 13 ॥ tantraloka.5.13b


पं॰ 8 क॰ ग॰ पु॰ प्रातिबिम्बिकेनेति पाठः ।

Image-P.321


निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः । tantraloka.5.14a
इह खलु परप्रकाशात्मनश्चैतन्यस्य `शुद्धत्वात्' प्रतिनियतस्वाकारकलङ्कितत्वेन अनवभास्यत्वात् स्वप्रकाशत्वलक्षणात् नैर्मल्यातिशयात् `विश्वैः' निखिलैर्बुद्ध्यादिभिराकारैः `अविभेदित्वं जायत एव' न न जायते, -- इत्यर्थः । एतदेव हि नामस्य शुद्धत्वं यत् दर्पणादिवत् तत्तदनेकाकारधारितया प्रस्फुरति, -- इति । न च एवं विरोधः कश्चित्;् यतो `निष्ठिता' देशकालादिसंकोचान्नैयत्येन प्राप्तप्रतिष्ठाना, अत एव `एका' सर्वतो व्यावृत्तत्वात् निःसहाया `स्फुरन्ती' तथात्वेन भासमाना मूर्तिः' यस्य तस्य बुद्ध्यादेः `मूर्त्यन्तरेण' प्राणादिसंबन्धिना `विरोधो' मूर्तस्य मूर्त्यन्तरानुप्रवेशायोगात् ॥ 13 ॥


पं॰ 11 क॰ पु॰ निष्क्रान्तेति पाठः ।

Image-P.322


ननु
`वर्तमानावभासानां भावानामवभासनम् ।
अन्तः स्थितवतामेव घटते बहिरात्मना ॥' (ई॰ 1 अ॰ 5 आ॰ 1 का॰ )
इत्यादिनीत्या प्रमात्रैकात्म्येनावस्थितानामेव भावानां बहिरवभासनं भवेत्, -- इति सर्वत्रैव उपपादितं, तत् बुद्ध्यादेरपि प्रमातुरन्तरवस्थितानामेव अर्थानां किं बहिरवभासनं भवेन्नवा ? इत्याशङ्क्याह
अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि ॥ 14 ॥ tantraloka.5.14b
प्राणे देहेऽथवा कस्मात्संक्रामेत्केन वा कथम् । tantraloka.5.15a
तथापि निर्विकल्पेऽस्मिन्विकल्पो नास्ति तं विना ॥ 15 ॥ tantraloka.5.15b


पं॰ 13 क॰ पु॰ केन हेतुनेति पाठः ।

Image-P.323


दृष्टेऽप्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः । tantraloka.5.16a
`यद्यपि संविद्यन्तर्' ऐकात्म्येन `सर्वम्' इदं भावजातं संभवेत्, अन्यथा बुद्ध्यादौ प्रमातरि सर्वमिदं `कस्मात्' संविदतिरिक्तात्मकात् `केन वा' स्वातन्त्र्यव्यतिरिक्तेन हेतुना `कथं' केन वा अहन्तेदन्तादिपरामर्शातिरिक्तेन प्रकारेण `संक्रामेत्' प्रतिबिम्बकल्पतयावभासेत, -- इत्यर्थः । अन्यथा हि बुद्ध्यादेरपि तत्तदर्थावभासो न भवेत् -- इति भावः । `तथापि अस्मिन्' बुद्ध्यादौ प्रमातरि
`तस्यां निर्विकल्पकदशायामैश्वरो भावः पशोरपि ।'
इत्याद्युक्तयुक्त्या सर्वभावाविभेदावभासात्मनि `निर्विकल्पे'ऽन्तस्तथात्वेन निश्चायको `विकल्पो


पं॰ 3 क॰ ग॰ संविदोऽन्तरिति पाठः ।
पं॰ 6 क॰ पु॰ कत्वात् इति पाठः ।
पं॰ 8 ख॰ पु॰ नयेति पाठः ।

Image-P.324


नास्ति' येन सर्वमेवेदम् अविभेदेनावभासमानं स्यात्;् यतो
`दृष्टमपि अविमृष्टमदृष्टमेव ।'
इत्याद्युक्त्या विकल्पमन्तरेण `दृष्टेऽपि अदृष्टकल्पत्वं' यथैव दृष्टं तथैव न प्ररूढम्, -- इत्यर्थः । तु-शब्दो हेतौ;् यतो `विकल्पेनैव' इदमित्थमित्येवमात्मा `निश्चयः' स्यात् । स च विकल्पः संकुचितस्य प्रमातुर्व्यापारः, -- इत्यंशांशिकया भेदेनैव निश्चिनुयात्, न तु अभेदेन, -- इति नास्ति बुद्ध्यादीनां सर्वभावाविभेदेनावभासः, -- इति युक्तमुक्तं `तस्यान्योन्यविभेदतः' इति ॥ 15 ॥
नन्वेवं बुद्ध्यादेरपारमार्थिकत्वेऽपि ध्यानादिद्वारेण यथा परमार्थप्रकाशने निमित्तत्वमुक्तं, तथा शून्यस्यापि कथं न ? इत्याशङ्क्याह


पं॰ 2 क॰ ग॰ पु॰ अवभासनमिति पाठः ।

Image-P.325


बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा ॥ 16 ॥ tantraloka.5.16b
विकल्पं शून्यरूपे न प्रमातरि विकल्पनम् । tantraloka.5.17a
इह खलु बुद्ध्यादौ प्रमातरि अहन्तास्पदत्वात् ज्ञत्वकर्तृत्वलक्षणं `पारमेश्वर्यमञ्जसा विकल्प्यं' तत्तदवच्छेदमुखेन स्फुटं कृत्वा निश्चेयं, येन तद्गतं ध्यानादि पारमार्थिकस्वरूपलाभनिमित्तं स्यात् । `शून्यरूपे' पुनः `प्रमातरि' वस्तुतः संभवेऽपि पारमेश्वर(र्य)स्य नियतावच्छेदायोगात् तद्विकल्पयितुमेव न शक्यम्, -- इति कथं नामास्य परमार्थप्रकाशने निमित्तत्वं भवेत् । एवं बुद्ध्यादीनां त्रयाणामेव अत्र निमित्तत्वम्, -- इत्युक्तं स्यात् ॥ 16 ॥
नन्वेषां बुद्ध्यादीनां किं नाम तदस्ति, यदवलम्बनेनापि


पं॰ 2 क॰ पु॰ पारमैश्वर्यमिति पाठः ।
पं॰ 6 क॰ पु॰ पारमैश्वर्यमिति पाठः ।

Image-P.326


पारमार्थिकस्वरूपलाभो भवेत् ? इत्याशङ्क्याह
बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः ॥ 17 ॥ tantraloka.5.17b
`ध्यानमयी' इति अनुसंधानप्राधान्यात् ॥ 17 ॥
उच्चारणं लक्षयति
उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः । tantraloka.5.18a
पञ्चेति । यदुक्तम्
`प्राणोऽपानः समानश्च उदानो व्यान एव च ।'
इति ॥
ननु द्विधा प्राणीया वृत्तिरस्ति -- यदेका पञ्चानामपि प्राणादीनां भित्तिभूता सामान्यप्राणीया, अपरा च विशिष्टप्राणात्मिका, -- इति;् तत् पञ्च वृत्तय उच्चारणम्, -- इति कथमुक्तम् ? इत्याशङ्क्याह
Image-P.327


आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् ॥ 18 ॥ tantraloka.5.18b
`प्राणनाभिख्या' इत्यान्तरोद्योगरूपा जीवनापरपर्याया प्राणनामात्रस्वभावा, -- इत्यर्थः । यद्वक्ष्यति
`इयं सा प्राणना शक्तिरान्तरोद्योगदोहदा ।
स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मतिः ॥
सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् ।
देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते ॥' (6 आ॰ 12 श्लो॰)
इति । तदत्र विशिष्टा एव प्राणादिवृत्तयो विवक्षिताः, -- इति युक्तमुक्तं पञ्च वृत्तय उच्चारणम् -- इति । एतत्स्वरूपं च पुरस्ताद्भविष्यति, -- इति नेहायस्तम् ॥ 18 ॥
एवं बुद्धिप्राणयोरसाधारणं रूपमभिधाय शरीरस्याप्यभिधत्ते


पं॰ 3 क॰ ग॰ पु॰ जीवापरेति, प्राणमात्रेति पाठः ।

Image-P.328


शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः । tantraloka.5.19a
`अक्षाणि' इन्द्रियाणि `विषयाः' कार्याणि `एते' प्राणादयः तेषां `पिण्डत्वेन' एकीभावेन `संस्थिति' नाम देहप्रमातुरसाधारणं रूपम्, -- इत्यर्थः ॥
इदानीमधिकारिनिरूपणानन्तरं ध्यानादेः स्वरूपं वक्तुमुपक्रमते
तत्र ध्यानमयं तावदनुत्तरमिहोच्यते ॥ 19 ॥ tantraloka.5.19b
तदेवं बहूपायसाध्यत्वेऽपि `ध्यानं' प्रकृतं मूलकारणं यस्यैवंविधम् `अनुत्तरं' पारमार्थिकं रूपम् `इह उच्यते' सांप्रतं प्राप्तावसरमभिधीयते, -- इत्यर्थः । अत एव तावच्छब्दः क्रमद्योतकः, अनुजोद्देशे हि बुद्धिध्यानमित्याद्युपक्रमः ॥ 19 ॥
Image-P.329


तदाह
यः प्रकाशः स्वतन्त्रोऽयं चित्स्वभावो हृदि स्थितः । tantraloka.5.20a
सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते ॥ 20 ॥ tantraloka.5.20b
`योऽयं चित्स्वभावो'ऽर्कादिप्रकाशविलक्षणोऽत एव स्वप्रकाशत्वात् `स्वतन्त्रो'ऽत एव च `सर्वतत्त्वमयः' तत्तद्रूपतया परिस्फुरन् `प्रकाशो हृदि' स्वपरामर्शे
`साक्षं सर्वमिदं देहं यद्यपि व्याप्य संस्थितः ।
तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्रकम् ॥'
इत्यादिनीत्या हृदयेऽवस्थितः, तत्रैव तत्त्वविदां साक्षात्कार्यः, -- इत्यर्थः । नन्वत्र किं प्रमाणम्, -- इत्युक्तम् `एतच्च त्रिशिरोमते प्रोक्तम्' इति ॥ 20 ॥
तत्रत्यमेव ग्रन्थं पठति
Image-P.330


कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् । tantraloka.5.21a
ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् ॥ 21 ॥ tantraloka.5.21b
इह खलु आत्मज्ञः `तत्' स्वतन्त्रप्रकाशात्म परं ब्रह्म आनन्दातिशयदायितया परमोपादेयत्वेन `पुष्पमिव'
`॰॰॰ हृदि ध्येयो मनीषिणाम् ।'
इत्याद्युक्त्या `हृदयान्तःस्थमीक्षते' साक्षात्कुर्यात्, -- इत्यर्थः । यतस्तत् `कदल्या' योऽसौ `संपुटः' परस्परमन्तर्बहीरूपतया मिलितानां दलानां संनिवेशः, तद्वदोतप्रोतत्वेनावस्थितैर्भूततन्मात्रेन्द्रियादिभिस्तत्त्वैः संविलित ` आकारो' यस्य तत्;् अत एव `बाह्यं' साधारणं तत्त्वजातम् `आभ्यन्तरम्' असाधारणं तयोः साकल्यं `सबाह्याभ्यन्तरं' तस्य `आन्तरं'


पं॰ 4 क॰ पु॰ तत्त्वतः इति पाठः ।

Image-P.331


परप्रमात्रेकरूपम्, -- इत्यर्थः । इदमुक्तं भवति -- यथा कश्चित् कदल्या बाह्यं बाह्यं निःसारं दलमपास्य, शनैः शनैरान्तरमान्तरमाददानः पर्यन्ते परमोपादेयं पुष्पमादत्ते, तथैव तत्त्वविद्बाह्यं बाह्यं शारीरं तत्त्वजातं परित्यज्य, हृदयान्तः परिस्फुरन्तं स्वात्मानं साक्षात्कुर्यात्, -- इत्यर्थः ॥ 21 ॥
नन्वात्मनः सर्वदेहव्यापकत्वेऽपि कथं हृदय एवं साक्षात्कारो भवेत् ? इत्याशङ्क्याह
सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः । tantraloka.5.22a
यतः `तत्र' हृदये सावधानो योगी प्राणापानोदानात्मनां `सोमसूर्याग्नीनां संघट्टं ध्यायेत्' कुम्भकवृत्त्योन्मीलनामनुसंदध्यात्, -- इत्यर्थः ॥
ननु तत्रैवमनुध्यायतः किं फलम् ? इत्याशङ्क्याह
Image-P.332


तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् ॥ 22 ॥ tantraloka.5.22b
हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् । tantraloka.5.23a
`तत्' समनन्तरोक्तं सोमसूर्याग्निसंघट्टात्म यत् `ध्यानं' तदेव `अरणिः' तस्याः सम्यक् प्राणापानगतित्रोटनेन निर्विकल्पतया मध्यधामानुप्रवेशात्मा यः `क्षोभः' ततो हेतोः हृत्कुण्डे पारिमित्यतिरस्कारेणात्यर्थं ज्वलन् महाभैरवाग्निः `स्फीततां व्रजेत्' पूर्णप्रमातृरूपतया स्वात्मसाक्षात्कारो भवेदित्यर्थः । तदुक्तम्
`न व्रजेन्न विशेच्छक्तिर्मरुद्रूपा विकासिते ।
निर्विकल्पतया मध्ये तया भैरवरूपधृत् ॥' (विज्ञा॰ 26 श्लो॰)
इति ॥ 22 ॥
नन्वेतावतैव कथमेवं स्यात् ? इत्याशङ्क्याह
Image-P.333


तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः ॥ 23 ॥ tantraloka.5.23b
मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् । tantraloka.5.24a
यतः `तस्य' स्वातन्त्र्यशालिनो भैरवात्मनः परस्य प्रकाशस्य मितप्रमात्रादिधामत्रयम् `अभेदेन भावयेत्' तत्साद्भूतमनुसंदध्यात् । येन पारिमित्यतिरस्कारेण परप्रमात्रैकात्म्यमुदियात् ॥ 23 ॥
ननु सोमसूर्याग्निसंघट्टात्म ध्यानं परप्रमातृतापत्तौ निमित्तम्, -- इत्युक्तं तत्कथमिदानीमेव तदभेदेन मितमात्रादेर्भावनमप्युच्यते, -- इत्याशङ्क्याह
वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् ॥ 24 ॥ tantraloka.5.24b


पं॰ 10 ख॰ पु॰ ननु पूर्वत्रेति पाठः ।

Image-P.334


`तत्' प्रमात्रादि त्रितयं वह्न्यादिशक्तीनामेव संबन्धि तद्रूपमेवेत्यर्थः ॥ 24 ॥
न केवलमेतत् वह्न्यादिशक्तिरूपमेव यावत् परादिरूपमपि, -- इत्याह
परा परापरा चेयमपरा च सदोदिता । tantraloka.5.25a
`सदा' सृष्टिस्थितिसंहाराख्यदशासु `उदिता' इति प्रत्येकमभिसंबन्धः ॥
अत आह
सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा ॥ 25 ॥ tantraloka.5.25b
ननु आसां सदोदितत्वादनाख्यदशायामपि उदयः संभवेत्, -- इति कथं सृष्ट्यादिरूपतया प्रत्येकं त्रित्वमेवोक्तम् ? इत्याशङ्क्याह


पं॰ 7 क॰ पु॰ संहारानाख्येति पाठः ।

Image-P.335


चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् । tantraloka.5.26a
`अनवच्छिन्नं' सृष्ट्याद्यवच्छेदशून्यम्, अत एव `अकल्पितं' तात्त्विकमित्यर्थंः ॥
एतदेव संकलयति
एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः ॥ 26 ॥ tantraloka.5.26b
एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् । tantraloka.5.27a
`ताः' पराद्याः । अत्रैव हृदयङ्गमीकरणाय पुनः `एकैकम्' इत्यादिः हेतुः । एतच्च अनन्तराह्निक एव वितत्य निर्णीतम्, -- इति न पुनरिहायस्तम् ॥ 26 ॥
सर्वस्य चैतदनुभवसिद्धं न तु अपूर्वं किंचित्, -- इति दर्शयितुमाह
Image-P.336


एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः ॥ 27 ॥ tantraloka.5.27b
व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे । tantraloka.5.28a
`एतत्' समनन्तरोक्तं द्वादशात्मकम् `आनुत्तरं चक्रं हृदयात्' तत्स्थात्परमेश्वररूपात् आत्मनश्चक्षुरादीन्द्रियव्योमवर्त्मना तत्तद्रूपादिविषयस्वीकारनिमित्तं तत्तद्वृत्तिरूपतया `निःसरत्येव,' नतु न कदाचिन्निःसरतीत्यर्थः । इदमुक्तं भवति -- यन्नाम प्रबुद्धस्याप्रबुद्धस्य वा स्वरसत एव चक्षुरादीन्द्रियवृत्तिद्वादशकं रूपाद्यर्थालोचनाय प्रसरद्वर्तते, तदेव इदमानुत्तरं चक्रम्, -- इति, किंतु अप्रबुद्धस्य तथात्वेनापरिज्ञायमानत्वात् बन्धकं, प्रबुद्धस्य तु मोचकम्, -- इति विशेषः । यथोक्तम्


पं॰ 10 ख॰ पु॰ इदमुक्तमिति पाठः ।

Image-P.337


`सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥'(स्प॰ 4।18)
इति । तथा
`येन येन निबध्यन्ते जन्तवो रौद्रकर्मणा ।
सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् ॥'
इति ॥ 27 ॥
न केवलमेतत् अत्रैव यावदर्थेऽपि, -- इत्याह
तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् ॥ 28 ॥ tantraloka.5.28b
सोमसूर्याग्निभासात्म रूपं समवतिष्ठते । tantraloka.5.29a
`तस्य' समनन्तरोक्तस्य दृगादिदेवीद्वादशकात्मनः `चक्रस्य' तत्तद्वृत्तिरूपाभिः `भाभिः', `तत्रार्थे' तत्र तत्र विषये सृष्टिस्थितिसंहाराख्यरूपतामवलम्ब्य सोमाद्यात्ममेयमानमातृस्फारलक्षणं
Image-P.338


`रूपं' सम्यक् स्वस्वरूपाविभेदेन `अवतिष्ठते' किंचित्संकुचत्तया बहिर्मुखत्वेन प्रस्फुरतीत्यर्थः । प्रमाता हि प्रथममवभास्यमानतया अर्थं सृजति, तदनु तत्रैव प्रशान्तनिमेषं कंचित्कालमनुरज्यन् परिस्थापयति, पश्चात् `ज्ञातोऽयं मयार्थः' इति संतोषाभिमानात् स्वात्मनि विमृशन्नुपसंहरति, अनन्तरं हठपाकक्रमेण अलंग्रासयुक्त्या पूर्णत्वापादनेन चिदग्निसाद्भावमापादयति, -- इति अर्थोऽपि दृगादिदेवीवच्चातूरूप्यमश्नुवानः सर्वस्य सर्वात्मकत्वात् तत्तादात्म्यमेवोपलभते इति ॥ 28 ॥
अतश्च यत्र क्वापि एतच्चक्षुरादिमरीचिचक्रं निपतेत्, तत्रैतद्रूपतामेव विमृशेत् येन स्वात्मध्यानं सिद्ध्येत्, तदाह
एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना ॥ 29 ॥ tantraloka.5.29b


पं॰ 2 क॰ ग॰ पु॰ संकुचिततयेति पाठः ।

Image-P.339


चक्रेणानेन पतता तादात्म्यं परिभावयेत् । tantraloka.5.30a
ननु शब्दादि श्रोत्रादिनियतवृत्तिवेदनीयम्, -- इति कथमेकैकत्र तत्र निखिलमेव श्रोत्रादिवृत्तिचक्रं निपतेत् -- इति किमेतदुक्तम् ? इत्यशङ्क्याह
अनेन क्रमयोगेन यत्र यत्र पतत्यदः ॥ 30 ॥ tantraloka.5.30b
चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् । tantraloka.5.31a
तत्तदेतत् `चक्रं'
`समुदायवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते ।'
इति नीत्या श्रोत्रादिलक्षणमेकैकं चक्रावयवं `यत्र यत्र' शब्दादौ विषये `पतति' अर्थात् तत्र तत्र `अनेन' समनन्तरोक्तेन सृष्ट्यादिक्रमसम्बन्धेन


पं॰ 2 क॰ ग॰ पु॰ ताद्रूप्यमिति पाठः ।

Image-P.340


सर्वस्य सर्वात्मकत्वात् चक्रात्मकम् अशेषवृत्त्यन्तरागूरणेन स्वस्वविषयोपभोगं करोतीत्यर्थः । अत्रैव दृष्टान्तः `सार्वभौममहीशवत्' इति । यथा सार्वभौमो राजा यत्र कुत्रचन परराष्ट्रे निपतति तत्रास्य राजान्तराणि साहायकार्थमवश्यमनुपतन्ति;् एवमेकैकापि चिद्वृत्तिर्यत्र क्वाप्यर्थे प्रसरति तत्रैव वृत्त्यन्तराण्यपि अनुधावन्तीति । यदुक्तम्
`एकैकापि च चिद्वृत्तिर्यत्र प्रसरति क्षणात् ।
सर्वास्तत्रैव धावन्ति ताः पुर्यष्टकदेवताः ॥'
इति ॥ 30 ॥
नन्वेवं सर्वस्य सर्वात्मकत्वोपदेशेन किम् ? इत्याशङ्क्याह
इत्थं विश्वाध्वपटलमयत्नेनैव लीयते ॥ 31 ॥ tantraloka.5.31b
Image-P.341


भैरवीयमहाचक्रे संवित्तिपरिवारिते । tantraloka.5.32a
`इत्थम्' उक्तेन प्रकारेण ध्यायतश्चक्षुरादिसंवित्तिदेवीचक्रपरिवार्यमाणे `भैरवीये' परप्रमात्रात्मनि चक्रेश्वरे `विश्वं' षड्विधम् `अध्वपटलम् अयत्नेनैव लीयते' तत्साद्भवतीत्यर्थः । एकैकशो हि भावानामानन्त्यात् युगसहस्रैरपि संविदि विलयनं न सिद्ध्येत्, -- इति सर्वस्य सर्वात्मकत्वात् एकस्मिन्नेव भावे संविदि लीने विश्वमेवाक्रमेण सुखोपायं लीनं स्यात्, -- इत्ययत्नशब्दार्थः ॥ 31 ॥
नन्वेवमपि किम् ? इत्याशङ्क्याह
ततः संस्कारमात्रेण विश्वस्यापि परिक्षये ॥ 32 ॥ tantraloka.5.32b
स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् । tantraloka.5.33a
Image-P.342


`ततो'ऽनन्तरं `संस्कारमात्रेणापि' अवस्थितस्य `विश्वस्य' परितः समन्तात् बहीरूपतया `क्षये' जाते सति व्यतिरिक्तवस्तुग्रासीकारात् `स्वात्मोच्छलत्तया' स्वात्मनैव (उल्लसत्तया) `महत्' कृत्वा `भ्राम्यत्' सर्वतः प्रविजृम्भमाणं चक्षुरादीन्द्रियसंवित्तिरूपं `चक्रं' सम्यक् विश्वक्रोडीकारेण चिन्तयेदित्यर्थः ॥ 32 ॥
ननु संनिहितेऽपि बाह्येऽर्थजाते चक्षुरादीन्द्रियवृत्त्यात्म संविच्चक्रमुदियात्, -- इत्यविवादः । तदेव चेत् परिक्षीणं तत् कथमेतत् चक्रमपि स्वात्मन्युल्लसेत्, -- इति किमेतदुक्तम् ? इत्याशङ्क्याह
ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् ॥ 33 ॥ tantraloka.5.33b
प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् । tantraloka.5.34a


पं॰ 5 क॰ ग॰ पु॰ एवमहन्त्वैक्यादिति पाठः ।

Image-P.343


`ततः' तस्मात् समनन्तरोक्तात् `दाह्यस्य' बाह्यस्यार्थजातस्य संक्षयात् हेतोः तच्चक्रं प्रशाम्यदवस्थं ध्यायेत्;् ततोऽनन्तरं `तत्संस्कारस्यापि परिक्षयात् शान्तं' यावदन्ते `शमं' तच्चक्रप्रशान्त्या शुद्धमेव संविन्मात्रमनुसंदध्यादित्यर्थः ॥ 33 ॥
एतदेव संकलयति
अनेन ध्यानयोगेन विश्वं चक्रे विलीयते ॥ 34 ॥ tantraloka.5.34b
तत्संविदि ततः संविद्विलीनार्थैव भासते । tantraloka.5.35a
ननु यद्येवं विलीनार्था संविदेवावभासते तत् विद्युदुद्द्योतन्यायेन प्रमातृप्रमेयात्म विश्वं भायात् -- इति सर्वदैव प्रलयोदयः स्यात् ? इत्याशङ्क्याह
Image-P.344


चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी ॥ 35 ॥ tantraloka.5.35b
ननु चितः को नाम अयमेवंविधः स्वभावो येनास्या भूयोऽपि सृष्ट्यादौ कर्तृत्वम्, -- इत्याशङ्क्योक्तं `यच्चिन्महेश्वरीति' ॥ 35 ॥
नन्वेवं विश्वस्य प्रलयोदयचिन्तनेन ध्यायतः कोऽर्थ ? इत्याशङ्क्याह
एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् । tantraloka.5.36a
विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ॥ 36 ॥ tantraloka.5.36b
न केवलमेतदेव चक्रं योगिना ध्येयं यावच्चक्रान्तराण्यपि, -- इत्याह
एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् । tantraloka.5.37a
Image-P.345


पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् ॥ 37 ॥ tantraloka.5.37b
चतुष्षष्टिशतारं वा सहस्रारमथापि वा । tantraloka.5.38a
असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः ॥ 38 ॥ tantraloka.5.38b
एतच्च पुरस्तादेव गतार्थम्, -- इति न पुनरिहायस्तम् ॥ 37 ॥ 38 ॥
नन्वसंख्यारत्वे किं निमित्तम् ? इत्याशङ्क्याह
संविन्नाथस्य महतो देवस्योल्लासिसंविदः । tantraloka.5.39a
नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः ॥ 39 ॥ tantraloka.5.39b
नन्वत्र किं प्रमाणम् ? इत्याशङ्क्याह


पं॰ 1 क॰ पु॰ पञ्चदशारेति पाठः ।
पं॰ 5 क॰ पृ॰ असंख्यातेति पाठः ।

Image-P.346


शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः । tantraloka.5.40a
इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् ॥ 40 ॥ tantraloka.5.40b
यदुक्तं तत्र
`शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते ।
शक्तयश्च जगत्सर्वं शक्तिमांश्च महेश्वरः ॥'
इति ॥ 40 ॥
न चैतत् स्वोपज्ञमेवास्माभिरुक्तम्, -- इत्याह
इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् । tantraloka.5.41a
श्रीशम्भुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः ॥ 41 ॥ tantraloka.5.41b
एतदेव अन्यत्राप्यतिदिशति


पं॰ 7 क॰ पु॰ कृत्स्नमिति पाठः ।

Image-P.347


अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् । tantraloka.5.42a
अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना ॥ 42 ॥ tantraloka.5.42b
`अन्यानि' इति शास्त्रान्तरोक्ततत्तच्चक्ररूपाणि ॥ 42 ॥
एवं ध्यानस्वरूपं निरूप्य तदनन्तरोद्दिष्टं प्राणतत्त्वसमुच्चारं वक्तुमुपक्रमते
अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता । tantraloka.5.43a
तदुपायतया ब्रूमोऽनुत्तरप्रविकासनम् ॥ 43 ॥ tantraloka.5.43b
तदेवाह
निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः । tantraloka.5.44a
Image-P.348


शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् ॥ 44 ॥ tantraloka.5.44b
प्राणोदये प्रमेये तु परानन्दं विभावयेत् । tantraloka.5.45a
तत्रानन्तप्रमेयांशपूराणापाननिर्वृतः ॥ 45 ॥ tantraloka.5.45b
परानन्दगतस्तिष्ठेदपानशशिशोभितः । tantraloka.5.46a
ततोऽनन्तस्फुरन्मेयसंघट्टैकान्तनिर्वृतः ॥ 46 ॥ tantraloka.5.46b
समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् । tantraloka.5.47a
ततोऽपि मानमेयौघकलनाग्रासतत्परः ॥ 47 ॥ tantraloka.5.47b
उदानवह्नौ विश्रान्तो महानन्दं विभावयेत् । tantraloka.5.48a


पं॰ 9 ख॰ पु॰ तदनन्तेति पाठः ।

Image-P.349


इह खलु योगी `पुरा' प्रथमं
`अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते ।
अभावः स समुद्दिष्टो यत्र भावाः क्षयं गताः ॥' (स्व॰ 4।291)
इत्यादिना निरूपितस्वरूपे संविदेकात्मनि `शून्यतामात्रे' विश्रान्तिमाश्रित्य प्राणाद्युदयविश्रामधामनि `हृदि' विषये `निजो' निरुपाधित्वात् स्वभावभूत `आनन्दो' यस्यैवंविधे प्रमेयाद्यंशान्तरापेक्षया `प्रमात्रंशमात्रे स्थितः' स्वात्मानमेव केवलतया साक्षात्कुर्वन्नवस्थितः सन्, अनन्तरं
`प्राक्संवित् प्राणे परिणता ।'
इति नीत्या प्रमाणात्मनः `प्राणस्य' हृदयात् द्वादशान्तं रेचकक्रमेण `उदये' कथंचिद्बहिरौन्मुख्यात् `निरानन्दं' निजात्प्रमातृसंमतादानन्दात् निष्क्रान्तं दशाविशेषं `विभावयेत्' लक्षयेदित्यर्थः । अपानात्मनि `प्रमेये' पुनरुदयति `परेण' प्रमेयेण कृतम् `आनन्दं विभावयेत्';् यतः `तत्र' तस्यां प्रमेयोदयदशायाम्
Image-P.350


असौ परानन्दनिष्ठस्तिष्ठेत्;् यतो`ऽनन्ता' ये प्रमात्राद्यपेक्षया प्रमेयलक्षणा `अंशाः' तत्कर्तृका येयं `पूरणा' तत्तदर्थग्रहणेन नैराकाङ्क्ष्यं सैव `पानं' पीतिः तेन `निर्वृतः' स्वात्ममात्रविश्रान्तो, यस्मात् `अपान' एवाप्यायकारितया `शशी' तेन `शोभितः' पूरकक्रमेण द्वादशान्ताद्धृदयं यावत् तद्दशामधिशयान इत्यर्थः । ततोऽपि हृदये कुम्भकवृत्त्या क्षणं विश्रम्य तेषां समनन्तरोक्तानां नीलसुखादिरूपतया `अनन्तानां' प्रतिभासमानानां `मेयानाम्' अन्योन्यमेलनात्मा योऽसौ `संघट्टः' तेन `एकान्तेन' अव्यभिचारेण `निर्वृतः' सन्, सममेव समग्रमेयस्वीकारात् समानभूमिमासाद्य मेयेन संभूय कृतत्वाद्बृंहितेन ब्रह्मरूपो योऽसावानन्दः, तन्मयो भवेत्, परानन्ददशातोऽपि विशिष्टामानन्ददशामनुभवेदित्यर्थः । तदन्नतरमपि `मानमेययोः' सूर्यसोमात्मनोः प्राणापानयोर्य `ओघः' प्रवाहस्तस्य याः
Image-P.351


`षट् शतानि वरारोहे सहस्राण्येकविंशतिः ।' (वि॰ भै॰ 156 श्लो॰)
इत्यादिना निरूपितस्वरूपाः `कलनाः' तासां `ग्रासतत्परः' तद्धट्टनपरायणो योगी मध्यमार्गेणोर्ध्वगामिनि `उदानवह्नौ' उत्कर्षकक्रमेण परिहृतप्राणाद्यवान्तरक्षोभतया `विश्रान्तो महान्तं' प्रमाणादिदशाधिशायिनिरानन्दादिवैलक्षण्यादुत्कृष्टं प्रमातृसंमतम् `आनन्दं विभावयेत्' स्वात्ममात्रविश्रान्तिरूपतया विमृशेदित्यर्थः ॥ 47 ॥
नन्वेवं परामर्शेनास्य किं स्यात् ? इत्याशङ्क्याह
तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि ॥ 48 ॥ tantraloka.5.48b
`तत्र' महानन्दे विश्रान्तिमागत्य `अस्मिन्


पं॰ 1 क॰ पु॰ शतानि दिवारात्रौ इति पाठः ।
पं॰ 6 ख॰ पु॰ प्राणापानादीति पाठः ।

Image-P.352


महार्चिषि' प्रमात्रात्मन्युदानवह्नौ `शाम्यति' तदेकसाद्भवतीत्यर्थः ॥ 48 ॥
ननु तत्र का नामास्य शान्तिरुच्यते ? इत्याशङ्क्याह
निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता । tantraloka.5.49a
तदा खलु चिदानन्दो यो जडानुपवृंहितः ॥ 49 ॥ tantraloka.5.49b
सा च शान्तिः `निरुपाधिः' निष्क्रान्ता भेदेन स्फुरिता मातृमानमेयात्मान `उपाधयो' यस्याः सा तथा, अत एव कलादिक्षित्यन्तं व्याप्यावस्थानात् `महाव्याप्तिः' अत एव सर्वत्र व्यापकतयाननात् `व्यानाख्या' व्यानदशामधिशयानेत्यर्थः । एवं सर्वमयत्वेऽपि सर्वोत्तीर्णेत्युक्तम् `उपाधिवर्जिता' इति । अत एव `तदा' तस्यां दशायां चिद्रूप एवानन्दः । नहि
Image-P.353


तदानीं मेयाद्यात्मनामचिताम् अवकाशोऽस्तीत्युक्तं `यो जडानुपवृंहित' इति ॥ 49 ॥
अत्रैव हेतूपन्यासः
नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः । tantraloka.5.50a
`विभक्ता' इति अविभागेन पुनरेषामस्त्येव सद्भावः -- इति भावः । यदुक्तम्
`स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु ।' (ई॰ प्र॰ 2।1।7)
इति ॥
ननु निरुपाधित्वादनवच्छिन्नं प्रमात्रात्म परं-तत्त्वम् -- इत्युक्तं तत् कथमत्र अविभागेनापि व्यवच्छेदका भावाः संस्युः ? इत्याशङ्क्याह
यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥ 50 ॥ tantraloka.5.50b
Image-P.354


यदनाहतसंवित्ति परमामृतबृंहितम् । tantraloka.5.51a
यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ॥ 51 ॥ tantraloka.5.51b
तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् । tantraloka.5.52a
`यत्र न कोऽपि' न कश्चिदपि `व्यवच्छेदोऽस्ति';् यत एतत् `विश्वतः' सर्वेण रूपेण `स्फुरत्,' नहि एतदतिरिक्तमन्यत् किंचित् संभवेत्;् यतोऽस्य व्यवच्छेदोऽपि भवेदिति भावः । अत एव `यत्, अनाहता' प्रमातृप्रमेयाद्यात्मना सर्वतः प्रस्फुरन्ती `संवित्तिः' यस्य तत्, अत एव स्वातन्त्र्यलक्षणेन `परमेणामृतेन बृंहितं' पूर्णमनन्यापेक्षम् -- इति यावत् । अत एव प्रतिनियतरूपत्वाभावात् `यत्र भावनादीनां न मुख्या' काचित् `संगतिः' साक्षादुपायता नास्तीत्यर्थः । यदुक्तम्
Image-P.355


`तेनावधानप्राणस्य भावानादेः परे पथि ।
भैरवीये कथंकारं भवेत् साक्षादुपायता ॥' (त॰ 2।13)
तदेतत् प्रमात्रात्म चिदेकरूपं परं तत्त्वं जगता निजानन्दाद्यात्मना विश्वेन रूपेणानन्दो यत्र यतश्चेति जगदानन्दशब्दवाच्यम् अस्मभ्यं श्रीशंभुनाथ आदिशत्, न पुनरेतदस्माभिः स्वोपज्ञमेवोक्तमित्यर्थः ॥ 51 ॥
नचैतदुपदेशमात्रादेव विरन्तव्यम्, -- इत्याह
तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥ 52 ॥ tantraloka.5.52b
`हृदयानाम्' उक्तवक्ष्यमाणानां सृष्ट्याद्यात्मनां हृदयाच्चोच्चारः ॥
नन्वत्र विश्रान्त्या किं स्यात् ? इत्याशङ्क्याह
या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः । tantraloka.5.53a
Image-P.356


एतदेवोपसंहरति
इत्येतद्धृदयाद्येकस्वभावेऽपि स्वधामनि ॥ 53 ॥ tantraloka.5.53b
षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते । tantraloka.5.54a
यद्यपि स्वात्मतेजसो हृदादावेक एव स्वभावः, नहि हृदयाद्द्वादशान्तं ततोऽपि वा हृदयमपक्रान्तस्य कश्चिद्विशेषः । यदुक्तम्
`चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः ।' (स्व॰ 4।310)
इति । यदभिप्रायेणैव
`चक्राधाराटव्यां भ्रमन्त्यसत्यां परिच्युतविवेकाः ।'
इत्याद्यन्यैरुक्तम्, तथापि संकोचतारतम्येन भेदोल्लासात् सामान्यविशेषरूपतया षट्प्रकारस्य प्राणस्य यः प्राणनापाननाद्यात्मोच्चारः, ततो जातं निरानन्दाद्यात्मकम् एतद्रूपम् `इति' अनन्तरोक्तेन प्रकारेणोक्तमिति शेषः । इदानीमेतदेव
Image-P.357


मन्त्रव्याप्तिमुखेनाप्यभिधीयते, इत्याह `अथ' इत्यादि ॥ 53 ॥
तदेवाह
प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥ 54 ॥ tantraloka.5.54b
चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् । tantraloka.5.55a
त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् ॥ 55 ॥ tantraloka.5.55b
इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः । tantraloka.5.56a
इह खलु योगी मत्तगन्धसंकोचादिक्रमेण प्राणस्य तिर्यक्प्रवाहनिरोधात् कुण्डलतापरिहारेण यो `दण्डप्रयोगः'
`यथा दण्डाहतः सर्पो दण्डाकारः प्रजायते ।
सा तथैव विबुद्ध्येत गुरुणा प्रतिबोधिता ॥'
Image-P.358


इत्यादिनीत्या प्रबुद्धभावेन दण्डाकारतासादनं, तेन `पूर्वापरयोः' प्राणापानवाहयोः `समीकृतेः' विषुवद्रूपावलम्बनेन मध्यधामानुप्रवेशात् `चतुष्किका' ब्रह्मरन्ध्राधोवर्ती चतुष्पथरूपश्चिन्तामण्यभिधान आधारः `अम्बुजं' भ्रूमध्यवर्ती विद्याकमलनामाधारः, ते `आलम्बते' ऊर्ध्वाधोवर्तितया स्वीकरोति तच्छीला येयं `लम्बिका' तदूर्ध्वे सुधाया आधारः, सौधः' तं सुधाधारम् । अथच सुधाया इदं `सौधं' सकारम् `आश्रयेत् तत्र विश्रान्तिं कुर्यादित्यर्थः । `अतो'ऽनन्तरमपि `सुधीः' योगी नाडीत्रयसंघट्टात्मकत्वात् त्रिशूललक्षणं ब्रह्मरन्ध्रोर्ध्ववर्तिनीं नाड्याधाराभिधां `भूमिम्' आक्रम्य
`तच्छक्तित्रितयारोहात् भैरवीये चिदात्मनि ।
विसृज्यते हि तत् ॰॰॰ ॥' (5।187)
इत्याद्युक्तयुक्त्या `इच्छाज्ञानक्रियाशक्तीनां समत्वे' तन्निर्भरे विसर्गादिशब्दव्यपदेश्ये भैरवीये


पं॰ 12 क॰ ख॰ ग॰ पु॰ रन्ध्राधोवर्तिनीमिति पाठः ।

Image-P.359


रूपे प्रकर्षेण शूलवर्णपरामर्शगर्भीकारेण `विशेत्' तत्समावेशभाग्भवेदित्यर्थः ॥ 55 ॥
ननु कथमेतावतैवात्रानुप्रवेशः सिद्ध्येत् ? इत्याशङ्क्याह
एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् ॥ 56 ॥ tantraloka.5.56b
श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् । tantraloka.5.57a
तु -- शब्दो भिन्नक्रमो हेतौ । यतः प्रथमम् `एकां' दुर्भेद्यत्वात् प्रधानां भ्रुवि बिन्दुः `भ्रूबिन्दुः' इत्यनेन भ्रूपृष्ठादारभ्य बिन्दुनादनादान्तशक्तिव्यापिनीसमना एव ऊर्ध्वोर्ध्वपदारोहोपायत्वात् `सोपानानि' तेषां `मालिकां श्रयेत्' ऊर्ध्वकुण्डलिनीपदसमासादनौत्सुक्यात् उद्धातक्रमेणाक्रामेदित्यर्थः । ननु
`समनान्तं वरारोहे पाशजालमनन्तकम् ।' (स्व॰ 4।27)
Image-P.360


इत्यादिनीत्या बिन्द्वादीनां संकुचितमेव रूपं संभवेत्, तत् कथं नामैतत् नित्योदितत्वात् सततमेव विकस्वरामानन्दसंपदमवाप्तुमुपायतां यायात्, -- इत्याशङ्क्योक्तं `विकासिनीम्' इत्यादि । अनेन हि एषां यथायथं विकासतारतम्यसद्भावात् नित्यविकस्वरेऽपि पदे युक्तमुपायत्वम्, -- इत्युक्तं स्यात् ॥ 56 ॥
ननूर्ध्वकुण्डलिनीपदसमासादनेनापि किं स्यात् ? इत्याशङ्क्याह
तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः ॥ 57 ॥ tantraloka.5.57b
विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि । tantraloka.5.58a
यतस्तत्र औन्मनसे पदे `स्पन्दनस्य' स्वात्मोच्छलत्ताया `उदरम्' अनन्यस्फुरणात्मा सारस्तेन `सुन्दरः' स्पृहणीयो `विसर्गो' विसिसृक्षात्मकं परं पारमेश्वरं रूपं बिन्दुद्वयं चास्तीति,
Image-P.361


`तत्र' विसर्गे `विश्राम्येत्' तदैकात्म्येन प्रस्फुरेदित्यर्थः । `स्पन्दनोदरसुन्दरः' इत्यनेनैव अस्योक्तेऽपि स्वरूपे `मत्स्योदरदशाजुषि' इत्यनेन सर्वदैव अयं स्पन्ददशाधिशायी न तु कदाचिदेव -- इत्युक्तं स्यात् ॥ 57 ॥
ननु तत्रापि विश्रान्त्या किं स्यात् ? इत्याशङ्कां दृष्टान्तप्रदर्शनेन उपशमयति
रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् ॥ 58 ॥ tantraloka.5.58b
विकाससंकोचमयं प्रविश्य हृदि हृष्यति । tantraloka.5.59a
तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् ॥ 59 ॥ tantraloka.5.59b
श्रयेद्विकाससंकोचरूढभैरवयामलाम् । tantraloka.5.60a


पं॰ 9 क॰ पु॰ आनन्दनिर्भरमिति पाठः ।

Image-P.362


यथा रासभी वडवा वा मूत्रादिकाले `विकाससंकोचमयं' बहिरन्तर्मुखतयानवरतं स्पन्दमानं वराङ्गलक्षणं `स्वमानन्दमन्दिरं धाम प्रविश्य' तदेकमना भूत्वा `हृदि हृष्यति' स्वात्मन्यानन्दातिशयमनुभवति, तथा `मुहुर्लीनाः' स्वात्मन्युपसंहृताः `सृष्टाः' बहिरुल्लासिताश्च प्रमातृप्रमेयाद्यात्मानः सर्वे `भावाः' तैः सुष्ठु `निर्भराम्' अनन्याकाङ्क्षाम्, अत एव यथायोगं `विकाससंकोचयोः' सृष्टिसंहारयोः `रूढं' तथात्वेन स्फुरितं `पुमान् स्त्रिया' (पा॰ सू॰ 1।2।67) इत्येकशेषे `भैरवस्य भैरव्याश्च यामलं' द्वन्द्वं यस्यामेवंविधां विसर्गभुवं `श्रयेत्' स्वानन्दसंवित्तिनिमित्तं समाविशेदित्यर्थः । तदेव हि नाम अस्य परस्य प्रकाशस्यानन्यसाधारणं रूपं, यत् सदैव सृष्टिसंहारकारित्वम्, -- इति, अन्यथा हि अस्य जडेभ्यो वैलक्षण्यं न स्यात्, -- इत्युपपादितं बहुशः । एवं
Image-P.363


सृष्टौ शक्तेः प्ररोहः, संहारे तु शक्तिमतः । यदुक्तम्
स्वशक्तिप्रचयोऽस्य विश्वम् । (शि॰ सू॰ 3।30)
इति ।
त्रितयभोक्ता वीरेशः । (शि॰ सू॰ 1।11)
इति च ॥ 59 ॥
एतदेव संकलयति
एकीकृतमहामूलशूलवैसर्गिके हृदि ॥ 60 ॥ tantraloka.5.60b
परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः । tantraloka.5.61a
`एकीकृतं' संविन्मात्रात्मनावस्थापितं पिण्डीभूतं च `महामूलं' परमकारणत्वात् माया
`तत एव सकारेऽस्मिन् स्फुटं विश्वं प्रकाशते ।' (त॰ 3।165)
Image-P.364


इत्याद्युक्त्या विश्वप्रतिष्ठास्थानत्वात् सकारश्च `शूलम्' इच्छादिशक्तित्रयमौकारश्च `वैसर्गिकम्' ऊर्ध्वकुण्डलिनीस्थानं बिन्दुद्वयं च यत्रैवंविधे `परस्मिन्' परप्रमात्रात्मनि संहारहृदादिविलक्षणे च `हृदि' बोधे पराबीजे च सर्वस्यान्तर्बहिर्वा यत् `आपूरणं' स्वात्मसात्कारो भेदोल्लासश्च, तस्य `योगो' युक्तिस्तस्मात् `विश्रान्तिमेति' पराहंभावरूपतया स्वात्ममात्रनिष्ठस्तिष्ठेदित्यर्थः । अहंपरामर्शमात्ररूपत्वमेव हि गर्भीकृताशेषविश्वतया परं विश्रान्तिधाम, -- इति नः सिद्धान्तः ॥ 60 ॥
अत आह
अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् ॥ 61 ॥ tantraloka.5.61b
प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् । tantraloka.5.62a


पं॰ 10 क॰ पु॰ विश्रामधामेति पाठः ।

Image-P.365


`अत्र' ऊर्ध्वकुण्डलिनीभूमावशेषविश्वक्रोडीकारेण पूर्णया वृत्त्या `तदेव' अहंपरामर्शात्म परं हृदयं विश्रान्तिधामतयावस्थितं, यतः प्रकाशस्यात्मनि न तु प्रकाश्ये देहादौ विश्रान्तावहमित्येव परामर्शो दृश्यतां निरूप्यतामित्यर्थः । नहि अत्र प्रकाशातिरिक्तमन्यत् किंचिदपोह्यमपि संभवेत्, -- इति का कथा परामर्शान्तरस्येति भावः ॥ 61 ॥
नन्वनुत्तरं शान्तं परं ब्रह्मैवास्ति, -- इति तत्र को नामायम् अहंपरामर्शो यस्यापि विश्रान्तिधामता स्यात् ? इत्याशङ्कां शमयितं प्राणतत्त्वसमुच्चारानन्तर्येणानुजोद्देशोद्दिष्टं चिदात्मनोच्चारमवतारयति
अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते ॥ 62 ॥ tantraloka.5.62b


पं॰ 3 क॰ पु॰ विश्रामधामेति पाठः ।

Image-P.366


चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् । tantraloka.5.63a
`प्राक्' पूर्वकोटौ उल्लिलसिषाद्यात्मभिर्व्यापारैरनुपहिते निस्तरङ्गजलधिप्रख्ये `अनुत्तरात्मनि विमर्शे' परस्मिन् प्रकाशे प्रथममुल्लसनशीला, अत एव व्यतिरिक्तविमृश्याभावात् `चिद्विमर्शपरा' स्वात्ममात्रपरामर्शनतत्परा `अहंकृत्' अहं परामर्शः स्फुरेत् येनास्य सर्वत्रैव स्वातन्त्र्यमुदियात्;् स्वस्वातन्त्र्यमाहात्म्यादेव हि अनुत्तरप्रकाशात्मा परमेश्वरः स्वं स्वरूपं गोपयित्वा प्रमाणादिदशामधिशयानः पृथग्भावजातमाभासयेत् ॥ 62 ॥
तदाह
तत उद्योगसक्तेन स द्वादशकलात्मना ॥ 63 ॥ tantraloka.5.63b


पं॰ 4 क॰ पु॰ अनुत्तरात्मनि विसर्गे इति पाठः ।
पं॰ 14 ख॰ पु॰ उद्योगरक्तेनेति पाठः ।

Image-P.367


सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् । tantraloka.5.64a
`ततो'ऽहंपरामर्शस्फुरणाद्धेतोः स परः प्रकाशः संकुचितप्रमातृभूमिकावभासनपुरस्सरम् `उद्योगः' अर्थावबिभासयिषा, तत्र `सक्तेन' सदैव बहिर्मुखेन `द्वादश' षण्ठवर्जमकारादिविसर्गान्ता याः `कलाः' परामर्शास्तत्स्वभावेन प्राप्तपरिपूर्णस्वरूपेण प्रमाणात्मना `सूर्येण' एकैकं भावम् आ ईषत्संकुचितेन नीलसुखादिना रूपेण `भासयेत्' बहिः सृजेत्, `पूरयेत्' तथात्वेनैव कंचित्कालं स्थापयेत्, `चर्चयेत्' स्वात्मसात्कारेण संहरेदित्यर्थः । यः कश्चनार्थक्रियार्थी हि प्रमाता प्रमाणोपारूढमेवार्थजतं प्रथममालोचयेत्, अनन्तरम् `इदमित्थम्' इति विकल्पयेत्, तदनु `ज्ञातोऽयं मयार्थः' इति संतोषाभिमानाद्बहीरूपताविलापनेन
Image-P.368


स्वात्मन्येव विश्रमयेत्, -- इत्यनुभवसाक्षिकोऽयमर्थः ॥ 63 ॥
नन्वेवमवभासनादिरूपतामापन्नं भावजातं किं कुर्यात् ? इत्याशङ्क्याह
अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः ॥ 64 ॥ tantraloka.5.64b
संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् । tantraloka.5.65a
इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् ॥ 65 ॥ tantraloka.5.65b
तदेवम(तद)मृतं दिव्यं संविद्देवीषु तर्पकम् । tantraloka.5.66a
`अथ' प्रमोपारोहानन्तरं `स्फुरन्' स्वेन रूपेणावभासमानोऽत एव `षोडश' अकाराद्या बुद्धीन्द्रियाद्याश्च `कला' यस्यासौ प्राप्तनिजपूर्णस्वरूपोऽत


पं॰ 6 ग॰ पु॰ ग्रासतत्पर इति पाठः ।

Image-P.369


एव उच्छूनरूपतापत्त्या `विसर्गस्य ग्रासः' तद्रूपतिरस्कारात्मान्तः, तेन `मन्थरो' विस्रब्धो देहादिमेयरूप इन्दुः, `संजीवनी'
`पुरुषे षोडशकले तामाहुरमृतां कलाम् ।'
इत्याद्युक्त्या विश्वसंजीवनहेतुरमाख्या सप्तदशी कला कलाषोडशकाप्यायकारिधातुविशेषात्मकम् `अमृतं बोधवह्नौ' परिमिते प्रमातरि `विसृजति' प्रमातृप्रमेयाद्यात्मना स्थूलेन रूपेण समुल्लसतीत्यर्थः । तदुक्तेन प्रकारेणोल्लसितम् एतन्नीलसुखाद्यात्मना चिरस्य लब्धप्ररोहममृतम्, इच्छादय एव स्रुक्, तदग्रगं दिव्यं कृत्वा `संविद्देवीषु तर्पकं' रूपादिविषयरसास्वादेन दृगादिदेवीः स्वात्ममात्रविश्रान्ता विदध्यादित्यर्थः । सूक्ष्माणि रन्ध्रणि गोलकरूपाणीन्द्रियद्वाराणि । इदमुक्तं भवति -- यत्किंचिद्भावजातं तदेषणीयतासमासादनपुरस्सरम् इन्द्रियद्वारोपारोहेण ज्ञेयतामासाद्य तत्तदर्थक्रियाकारितया
Image-P.370


स्वात्ममात्रविश्रान्त्युपजननेन संविदः पूर्णतामावहतीति ॥ 65 ॥
नन्वेवं संविद्देवीतर्पणेन कोऽर्थः, -- इत्याशङ्क्याह
विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि ॥ 66 ॥ tantraloka.5.66b
विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् । tantraloka.5.67a
यद्गुरुवरः
`सर्वभावमयभावमण्डलं विश्वशक्तिमयशक्तिबर्हिषि ।
जुह्वतो मम समोऽस्ति कोऽपरो विश्वमेधमययज्ञयाजिनः ॥'
इति । अत्रामृतबीजाद्युद्धारः प्राग्व्याख्ययैव गतार्थः, -- इत्यतिरहस्यत्वात् नेह पुनरायस्तम् ॥ 66 ॥
Image-P.371


ननु यदि नामैतावत् विसर्गामृतं परप्रमात्रात्मना परामृष्टं, तावता षड्वधस्याध्वमण्डलस्य किमायातं यदेवमुक्तम् ? इत्याशङ्क्याह
यतोऽनुत्तरनाथस्य विसर्गः कुलनायिका । tantraloka.5.67a
तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः ॥ 67 ॥ tantraloka.5.67b
`कुलनायिका' इति कौलिकी शक्तिः । यदुक्तं प्राक्
`अनुत्तरं परं धाम तदेवाकुलमुच्यते ।
विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ॥' (3।144)
इति । `तत्क्षोभ' इति तस्य विसर्गस्य क्षोभः, क्षोभाधार इत्यर्थः । यदुक्तम्
`कादिहान्तमिदं प्राहुः क्षोभाधारतया बुधाः ।' (3।180)
इति । `तत्प्रसर' इति तस्य कादिहान्तस्य क्षोभाधारस्य `प्रसरः' प्रपञ्च इत्यर्थः । यदुक्तम्
`पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु ।
क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥
Image-P.372


वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् ।
तदूर्ध्वं शादिविख्यातं पुरस्ताद्ब्रह्मपञ्चकम् ॥
अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता ।' (परात्री॰ 7 श्लो॰)
इति ॥ 67 ॥
ननु यदि नामानुत्तरनाथस्य विसर्गः कौलिकी शक्तिः, तन्मातृकोदये किमेवं प्रदर्शितं न वा ? इत्याशङ्क्याह
अंअ इति कुलेश्वर्या सहितो हि कुलेशिता । tantraloka.5.68a
यदुक्तम्
`अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ।
उक्तं बिन्दुतया शास्त्रे शिवबिन्दुरसौ मतः ॥' (तं॰ 3।134)
इति ।
`अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ।
सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् ॥' (तं॰ 3।137)
Image-P.373


इति च ॥
ननु `शक्तिमतः खलु शक्तिरनन्या' इत्याद्युक्तयुक्त्या शक्तिमतः शक्तेश्च विश्लेषो नास्ति, -- इति कथमनयोर्भेदेनोदयः प्रदर्शितः ? इत्याशङ्क्याह
परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते ॥ 68 ॥ tantraloka.5.68b
विसर्गस्य `विश्लेषो' विश्लिष्टो विसर्ग इत्यर्थः । अत एव शक्तिमतो भेदित्वात् परः, -- इत्युक्तम् । तत्स्फार एव च विश्वमित्युक्तं `तन्मयं विश्वमुच्यते' इति । तदुक्तम्
`शक्तिश्च शक्तिमांश्चेति पदार्थद्वयमुच्यते ।
शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः ॥'
इति । एवं विसर्गामृते परप्रमात्रात्मतया परामृष्टे षड्विधोऽपि अध्वा तत्सादेव भवेत्, -- इति युक्तमुक्तं `हुतं षोढाध्वमण्डलं भवेत्' इति ॥ 68 ॥


प॰ 12 इदं पद्यं सर्वमङ्गलायाम् ।

Image-P.374


अतश्च तदधिकारेणैव सर्वमिदं बाह्यमर्चनादि विधेयम् ? इत्याह
वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् । tantraloka.5.69a
अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् ॥ 69 ॥ tantraloka.5.69b
`इत्थम्' उक्तेन प्रकारेणेमामेव निखिलजगदाप्यायकारिणीममाख्यां संजीवनीं कलामाश्रित्य सार्वात्म्यप्रतिपत्तितत्त्वमर्चनादि विदध्यात्;् यतो विद्याज्या परा संवित्, प्राणबुद्धिदेहात्मानः प्रमातनारश्च याजकाः, तदपेक्षया अन्तर्बहीरूपाणि रत्नपञ्चकतत्प्रतिनिधिरूपकुङ्कुमाद्यात्मकानि यागसाधनभूतानि द्रव्याणि च प्रकृतिर्यस्यास्तां तत्स्फारसारामित्यर्थः ॥ 69 ॥
नन्वेवमर्चनादि सिद्ध्येत् यद्येषा विसर्गभूरासाद्येत, तदासादन एव हि महान् संरम्भो


पं॰ 3 क॰ ख॰ पु॰ चित्प्राणेति पाठः ।
पं॰ 16 क॰ पु॰ संरम्भोऽयमिति पाठः ।

Image-P.375


यो युगसहस्रैरपि पारं न यायात्, -- इत्यपर्यवसितमेव शास्त्रार्थानुष्ठानं स्यात् ? इत्याशङ्क्याह
आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः । tantraloka.5.70a
एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते ॥ 70 ॥ tantraloka.5.70b
आनन्दप्रधानं यत् सिद्धयोगिनीसंबन्धि वराङ्गलक्षणं `नाडीयुगलं' तस्य यत् `स्पन्दनं' रिरंसया परस्परौन्मुख्यं तत्र `अवहितिः' षडरमुद्राप्रवेशादिक्रमेण तदेकाग्रता तत्र `स्थितः' प्ररोहं प्राप्तः सन् एनां संजीवनीं कलां `विसर्गस्य' विसिसृक्षात्मकस्य पारमेश्वरस्य रूपस्य चरमधातोश्च `निःष्यन्दः' प्रसरस्तस्य `सौधभूमिं' विश्रान्तिस्थानं स एव आनन्दातिशयकारित्वात् `सौधं' सुधासमूहस्तस्य `भूमिम्' आकरस्थानं प्रपद्यते, तदैकात्म्यमासादयेदित्यर्थः । एतदुक्तं


पं॰ 9 क॰ पु॰ षडश्रमुद्रेति पाठः ।

Image-P.376


भवति -- इह खलु सर्वेषां ग्राम्यधर्मसेवनं तावदनुक्तसिद्धं, तत्रैव युक्तिलेशमाश्रित्य अवधानमात्रमेव चेत् कृतं तदयत्नेनैव विसर्गभूः समासादिता भवेत्, -- इति को नामात्र संरम्भो यदसिद्ध्या शास्त्रार्थानुष्ठानमप्यपर्यवसितं स्यादिति ॥ 70 ॥
नन्वस्तु नाम अस्योपायस्य सुखसाधनत्वं, किंतु यत्रोपायजालमपि भग्नशक्ति संवृत्तं, तत्र किमनेनैककेनैव कार्यम् ? इत्याशङ्क्याह
शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे । tantraloka.5.71a
व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधी ॥ 71 ॥ tantraloka.5.71b
`शाक्ते क्षोभ' इति बाह्यशक्तिसंभोगे । यदुक्तम्


पं॰ 9 ख॰ पु॰ एकैकेनैवेति पाठः ।

Image-P.377


`शक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम् ।
यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यमुच्यते ॥' (वि॰ भै॰ 69 श्लो.)
इति । `कुलावेश' इति बाह्यशक्त्यभावेऽपि `कुलस्य' शाक्तस्य स्वरूपस्य `आवेशे' स्मरणपुरस्सरं भावनातिशयात् तन्मयीभावे इत्यर्थः । तदुक्तम्
`लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात् स्मृतेः ।
शक्त्यभावेऽपि देवेशि भवेदानन्दसंप्लवः ॥' (वि॰ भै॰ 70 श्लो॰)
इति । `सर्वनाडीनामग्रगोचरे' प्रधाने पार्यन्तिके वा विषये द्वादशान्ते । यदुक्तम्
`यथा यथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् ।
प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् ॥' (वि॰ भै॰ 51 श्लो॰)
इति । यद्वा `अग्रगोचरे' प्रान्तदेशे यत्र कक्षादाविवाङ्गुलीभिर्मृदुप्रचोदनेन महानानन्दो जायते । यदुक्तम्


पं॰ 2 ख॰ पु॰ स्वैक्यमिति पाठः ।

Image-P.378


`कुहनेन प्रयोगेन सद्य एव मृगेक्षणे ।
समुदेति महानन्दो येन तत्त्वं विभाव्यते ॥' (वि॰ भै॰ 66 श्लो॰)
इति । `व्याप्तौ' इति सार्वात्म्यप्रतिपत्त्या सर्वाक्षेपकारिणि विकाससमाधावित्यर्थः । यदुक्तम्
`सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः ।
स एवाहं शैवधर्मा इति दार्ढ्याच्छिवो भवेत् ॥' (वि॰ भै॰ 109 श्लो.)
इति ।
`जलस्येवोर्मयो वह्नेर्ज्वालाभङ्गा प्रभा रवेः ।
ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः ॥' (वि॰ भै॰ 110 श्लो॰)
इति च । `सर्वात्मसंकोच' इति सर्वेणात्मना बाह्यस्य संकोचे `नैतद्वस्तु सत् किंचित्' इति भावनायामित्यर्थः । यदुक्तम्
`निराधारं भवेज्ज्ञानं निर्निमित्तं भ्रमात्मकम् ।
तत्त्वतः कस्यचिन्नैतदेवं-भावी शिवः प्रिये ॥' (वि॰ भै॰ 99 श्लो॰)


पं॰ 11 क॰ पु॰ विनिर्गता इति पाठः ।

Image-P.379


इति । तथा
`इन्द्रजालमयं विश्वं न्यस्तं वा चित्रकर्मवत् ।
भ्रमाद्वा ध्यायतः सर्वं पश्यतश्च सुखोद्गमः ॥' (वि॰ भै॰ 102 श्लो॰)
इति । एवमादौ विषये `सुधीः' पूर्णज्ञानो यः कश्चिदपश्चिमजन्मा स `हृदयं प्रविशेत्' विसर्गभुवमधिशेत इत्यर्थः ॥ 71 ॥
ननु यद्येवमत्रानेके उपायाः संभवन्ति तत् कथं शाक्तस्यैव क्षोभस्य प्राधान्येन निर्देशः कृतः ? इत्याशङ्क्याह
सोमसूर्यकलाजालपरस्परनिघर्षतः । tantraloka.5.72a
अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् ॥ 72 ॥ tantraloka.5.72b
`सोमसूर्ययोः' मेयमानयोर्यच्छब्दाद्यात्म श्रोत्रादिरूपं च `कलाजालं' तस्य योऽसौ ग्राह्यग्राहकभावात्मा


पं॰ 8 ग॰ पु॰ यद्यमुत्रानेके इति पाठः ।

Image-P.380


परस्परं संघट्टः, ततस्तदुभयक्रोडीकारात् चक्रानुचक्रदेवीरूपं `कलाजालं' तस्य परस्परं मेलनात्मा संघर्षः, ततः
`शुचिर्नामाग्निरुद्भूतः संघर्षात् सोमसूर्ययोः ।'
इत्याद्युक्त्या अग्नीषोमात्मके मध्यमे धाम्नि अनुप्रवेशेन `विसर्गानन्द उन्मिषेत्' मुख्यया वृत्त्या चरमधातुप्रक्षेपात्म परं सामरस्यमुदियात्, यदनुकल्पतया पुनरन्यत्रानन्द उपचर्यते येन तदपि परसंविदनुप्रवेशे निमित्ततां यायात् ॥ 72 ॥
एतदेवोपसंहरति
अलं रहस्यकथया गुप्तमेतत्स्वभावतः । tantraloka.5.73a
योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः ॥ 73 ॥ tantraloka.5.73b
यत एतद्योगिनीनां `हृदयं' परमं विश्रान्तिस्थानम्,
Image-P.381


अत एव स्वभावतो गुप्तमित्यभिहितम्, यदभिप्रायेणैव
`एतन्नायोगिनीजातो नारुद्रश्चापि विन्दति ।' (परात्री॰ 10 श्लो॰)
इत्याद्यन्यत्रोक्तम् । `तत्र' इति योगिनीहृदयात्मनि विसर्गोन्मेषे, `बुध' इत्यनेनात्र ज्ञानित्वस्यैव प्राधान्यम्, -- इति कटाक्षितम् ॥ 73 ॥
नन्वत्र विश्रान्तस्य किं नामाभिज्ञानम् ? इत्याशङ्क्याह
हानादानतिरस्कारवृत्तौ रूढिमुपागतः । tantraloka.5.74a
अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः ॥ 74 ॥ tantraloka.5.74b
हेयोपादेयविषययोर्हानादानयोः
`मा किंचित्त्यज मा गृहाण ।' (अनुत्तरा॰ 7 श्लो॰)
Image-P.382


इत्याद्युक्तिवशात् यस्तिरस्कारः, तत्र येयं निर्विकल्पात्मिका वृत्तिः, तत्र `चितिचमत्कृतेः' चिदैकात्म्यविमर्शात् प्ररोहं प्राप्तः सन् विश्वमभेदवृत्तितः `पश्येत्' स्वात्मैकात्म्येन जानीयादित्यर्थः । तेनेदमेवास्य मुख्यं लक्षणं परतत्त्वान्तःप्रवेशे -- यत् हानादानतिरस्कारेण स्वात्ममात्र एवावस्थानमिति । अत एवानेन चिदात्मोच्चारानन्तर्येणानुजोद्देशोद्दिष्टः परतत्त्वान्तःप्रवेशोऽपि निर्णेतुमुपक्रान्तः । भेदेऽपि हि सति हेयोपादेयविभागः, स एव यस्य विगलितस्तस्य किं नाम हेयं किं वोपादेयम्, -- इति पूर्णैवास्य परा संविदुल्लसेत् ॥ 74 ॥
तदाह
अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि । tantraloka.5.75a
खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् ॥ 75 ॥ tantraloka.5.75b


पं॰ 1 ख॰ पु॰ इत्याद्युक्तवदिति पाठः ।

Image-P.383


इह खलु तत्त्वान्तरनुप्रविष्टो योगी बाह्यान्तरस्वभावे नीलसुखादावर्थजाते हेयोपादेयविभागाभावात् तत्तत्प्रतिनियतार्थक्रियाकाङ्क्षादैन्यमपहाय सर्वभावानां संह्रियमाणत्वात् आकाशबीजस्योद्धारः । तदनु तस्यैव प्ररोहाद्विकस्वरां `नाददशां श्रयेत्' इति विमर्शात्मिकां विश्वोत्तीर्णां संविदमासादयेदित्यर्थः । एवं च प्रथमं विश्वसंहारस्योपक्रान्तत्वात् आकाशबीजस्योदयः, तदनु तस्यैव प्ररोहात् संहारकुण्डलिनीबीजस्य, -- इति श्रीपिण्डनाथसंबन्ध्याद्यवर्णद्वयमपि अनेनोद्धृतम् ॥ 75 ॥
नन्वेवमासादितयापि अनया कोऽर्थः स्यात् ? इत्याशङ्क्याह
वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् । tantraloka.5.76a
संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् ॥ 76 ॥ tantraloka.5.76b
Image-P.384


`तया' विश्वोत्तीर्णसंविद्रूपया नाददशया सम्यक् विश्वोपसंहारपुरस्सरं भेदतिरस्कारेण मार्गशुद्धिमादधानया विश्वोत्तीर्णत्वेऽपि विश्वमय्याः परस्याः संविदो`ऽन्तर्वक्त्रम्' अन्तर्मुखं रूपम् एवंविधो योगी `प्रविकासयेत्' विकासयोग्यं विदधातीत्यर्थः । `ततः' संविदो विकासयोग्यताधानाद्धेतोः `संविदां' नीलादिज्ञानानाम् `अक्षाणां' तदुत्पत्तिनिमित्तभूतानामिन्द्रियाणां `मरुतां' तत्सामान्यवृत्त्यात्मनां प्राणादिरूपाणां यत् मातृमानमेयस्वभावं चक्रं, तत् शून्यप्रमात्रपेक्षया विश्वाभावरूपं यज्ज्ञेयं, तदभिन्नमकिंचिद्रूपं भवेत् ॥ 76 ॥
नन्वेवमपि भावसंस्कारस्य विद्यमानत्वात् एकान्ततो भेदविगलनं न वृत्तम्, -- इति कथं संविन्मात्रात्मन्यनुप्रवेशः सिद्ध्येत् ? इत्याशङ्क्याह
Image-P.385


तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते । tantraloka.5.77a
विलीनं तत् त्रिकोणेऽस्मिञ्शक्तिवह्नौ विलीयते ॥ 77 ॥ tantraloka.5.77b
`तत्' अभावात्म ज्ञेयं परप्रमात्रात्मना संविदाख्येन वह्निना प्रकर्षेण निःसंस्कारं `विलीयते' विगलति, संविदग्निरेवावशिष्यत इत्यर्थः । अनेनाभावस्यापि विलापनादग्निबीजस्योद्धारः कृतः । एवं `विलीनं' संविन्मात्रात्मतामापन्नमपि तज्ज्ञेयं संवित्त्वान्यथानुपपत्त्या अस्मिन् इच्छादिशक्तित्रयात्मनि `त्रिकोणे शक्तिवह्नौ' सर्वशक्तिक्रोडीकारिण्यां स्वातन्त्र्यशक्तौ `विलीयते' तन्मात्रसारतया प्रस्फुरतीत्यर्थः । एवमनेन संविन्मात्र एव विश्रान्तेः शक्तिबीजस्याप्युद्धारः कृतः । इह खलु इदमेव संविदः संवित्त्वं यत् परम्रष्टृत्वं नाम, यस्य विमर्शः स्पन्दो हृदयं


पं॰ 5 ग॰ पु॰ तदपि अभावात्मेति पाठः ।

Image-P.386


विसर्गः, -- इत्यादयः सहस्रशो व्यपदेशाः । यदुक्तम्
`तस्य देवातिदेवस्य परबोधस्वरूपिणः ।
विमर्शः परमा शक्तिः सर्वज्ञा ज्ञानशालिनी ॥'
इति । । 77 ॥
अतश्च मुख्यया वृत्त्या तत्रैव विश्रमणीयं येन साक्षात् परतत्त्वान्तरनुप्रर्वेशः सिद्ध्येत् ? इत्याह
तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः । tantraloka.5.78a
संहारबीजविश्रान्तो योगी परमयो भवेत् ॥ 78 ॥ tantraloka.5.78ba
तत्रैवं स्थिते सति परप्रमात्रात्मनः `संवेदनस्य' संवेदकत्वाधानात् `उदारा' महती येयं `बिन्दुसत्ता' विदिक्रियाकर्तृत्वात्मिका परा


पं॰ 4 कालिकाक्रमोक्तं प्रमाणमिदम् ।

Image-P.387


परामर्शदशा, तया सुष्ठु नैराकाङ्क्ष्येण `निर्वृतः' स्वात्मचमत्कारातिशयशाली, अत एव `संहारबीजे' परप्रमात्रात्मनि बिन्दोरपि उदयात् श्रीपिण्डनाथे च `विश्रान्तः' तदैकात्म्यमापन्नोऽत एव `परमयो योगी भवेत्' परतत्त्वैक्यभाक् भवतीत्यर्थः ॥ 78 ॥
ननु संविदपेक्षयापि विमर्शस्यैव विश्रान्तिस्थानत्वं प्राधान्येन कस्मादुक्तम् ? इत्याशङ्क्याह
अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः । tantraloka.5.79a
संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् ॥ 79 ॥ tantraloka.5.79b
स एव हि संवित्स्पन्दो`ऽन्तः' परप्रमात्रात्मनि शिवतत्त्वे सर्वविशेषस्वीकारात् सामान्यात्मा, अत एव प्रविकासवान् अहमिति;्
Image-P.388


`बाह्ये' मायातः क्षित्यन्तं भेदोल्लासाद्विशेषात्मा, अत एवान्योन्यव्यावृत्त्या संकोचवान् इदमिति;् `द्वये'ऽन्तर्बहीरूपे विद्यापदे समधृततुलापुटन्यायेन `अहमिदम्' इति सामान्यविशेषात्मा, अत एव संकोचप्रविकासवान्, अत एवाशेषविश्वोल्लासकारित्वात् इच्छादिशक्तित्रयात्मा, -- इति स एव परं विश्रान्तिस्थानम्, -- इति तत्रैवावधेयम् ॥ 79 ॥
ननु यद्येवं तर्ह्यस्य संकोचविकासवत्त्वेन नानात्वात् जाड्यमापतेत्, -- इति समाप्तं विश्रान्तिस्थानत्वम् ? इत्याशङ्क्याह
असंकोचविकासोऽपि तदाभासनतस्तथा । tantraloka.5.80a
वस्तुतः संविदेकस्वभावत्वात् असंकोचविकासोऽपि असौ संवित्स्पन्दः स्वस्वातन्त्र्येण तथा संकोचादिरूपतया अवभासते, -- इति
Image-P.389


तथा `संकोचविकासवान्' इत्युच्यते न तु वस्तुतस्तथा समस्तीति भावः ॥
ननु यदि नाम संकोचविकासाद्यस्य वस्तुतो नास्ति, तत् तदवभासने किं निमित्तम् ? इत्याशङ्क्याह
अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ॥ 80 ॥ tantraloka.5.80b
इह हि `बहिः' इदन्तापरामृश्ये देहघटादौ
`तत्तद्रूपतया ज्ञानं बहिरन्तः प्रकाशते ।
ज्ञानादृते नार्थसत्ता ज्ञानरूपं ततो जगत् ॥
नहि ज्ञानादृते भावाः केनचिद्विषयीकृताः ।
ज्ञानं तदात्मतां यातमेतस्मादवसीयते ॥'
इत्यादिश्रीकालिकाक्रमोक्त्या संवित्स्फारसारा एवैते, -- इत्येवमात्मदृष्टिः, अत एव `अन्तः' अहंपरामर्शात्मनि संवित्तत्त्वे सावधानो बाह्यविषयासङ्गेऽपि स्वरूपपरामर्शपरत्वात् भैरवमुद्रानुप्रविष्टो


पं॰ 12 क॰ पु॰ तदात्मतां प्राप्तमिति पाठः ।

Image-P.390


योगी `परमं पदमश्नुते' विमर्शदशामधिशेते इत्यर्थः । तेन `अविद्यैव विद्योपाय' इत्यादिन्यायेन संकुचितमपि बाह्यं रूपं विकस्वरस्वरूपापत्तौ निमित्ततां यायात्, -- इत्युक्तं स्यात् । तत्र चोचितेन विमर्शेन भाव्यम्, -- इति विशेषात्मन इदमिति परामर्शस्यापि उल्लासः, -- इति युक्तमुक्तं `तथाभासनतस्तथा' इति ॥ 80 ॥
अत आह
ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति । tantraloka.5.81a
विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः ॥ 81 ॥ tantraloka.5.81b
`ततः' समनन्तरोक्ताद्धेतोः स्वस्वातन्त्र्योत्थापिते तत्तदर्थक्रियाकारिणि भावजाते यदिदमिति विमर्शनं स विशेषाख्यः स्पन्दस्तत्तदर्थक्रियार्थितातारतम्येन
Image-P.391


प्रवृत्तेः `औन्मुख्यसंज्ञितः' औन्मुख्यशब्दव्यपदेश्यः स्यादित्यर्थः ॥ 81 ॥
न च अत्रैव विश्रमणीयम्, -- इत्याह
तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले । tantraloka.5.82a
शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः ॥ 82 ॥ tantraloka.5.82b
तत्र
`इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।
या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥' (अजडप्र॰ सि॰ 15 श्लो॰)
इत्याद्युक्त्या इदंविमर्शविश्रान्तिधामनि अहंपरामर्शे विश्रान्तिं कुर्यात्, यत् न केवलमत्र यावन्मन्त्रमण्डलेऽपि वीर्यं, यतोऽहंपरामर्शानुविद्धमन्त्रमण्डलैकात्म्यादेव तत्फलभूता विचित्रेतिकर्तव्यताकाः
Image-P.392


शान्त्यादिसिद्धयो भवेयुरित्यर्थः । संविद्विश्रान्तिमन्तरेण हि न किंचिदेव भवेदिति भावः । यद्वक्ष्यति
`यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ।' (तं॰ 8।3)
इति ॥ 82 ॥
न केवलमेतदेवं यावदिन्द्रियाण्यपि, -- इत्याह
दिव्यो यश्चाक्षसंघोऽयं बोधस्वातन्त्र्यसंज्ञकः । tantraloka.5.83a
सोऽनिमीलित एवैतत् कुर्यात्स्वात्ममयं जगत् ॥ 83 ॥ tantraloka.5.83b
इह खलु बाह्यार्थौन्मुख्येऽपि अन्तर्लक्ष्यत्वाद्दिव्योऽत एव शुद्धबोधैकरूपत्वात् बोधस्वातन्त्र्यशब्दाभ्यां न तु बुद्धीन्द्रियकर्मेन्द्रियशब्दाभ्यां व्यपदेश्यो योऽयमिन्द्रियसमूहः स बहिः `अनिमीलितो' व्यापृत एव सन् भैरवमुद्रानुप्रवेशक्रमेण एतज्जगत् `स्वात्ममयं कुर्यात्' संविन्मात्रसारतया परामृशेदित्यर्थः ॥ 83 ॥
Image-P.393


ननु कथमेवं भवेत् ? इत्याशङ्क्याह
महासाहससंयोगविलीनाखिलवृत्तिकः । tantraloka.5.84a
पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति ॥ 84 ॥ tantraloka.5.84b
अकिंचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् । tantraloka.5.85a
यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः ॥ 85 ॥ tantraloka.5.85b
महासाहसशब्दाभिधेयचकितमुद्रानुप्रवेशेन `विलीना' बाह्याद्विगलिताः प्रत्यावृत्ता निखिला इन्द्रियवृत्तयो यस्य स तथा, अत एव `अकिंचिच्चिन्तको' बहिरौन्मुख्याभावात् निरवधानोऽत एव `स्वरश्म्योघे' तत्तदिन्द्रियमरीचिचक्रे `पुञ्जीभूते' भेदविगलनात् स्वात्मन्येव


पं॰ 10 क॰ ख॰ ग॰ पु॰ साहसमुद्राशब्देति पाठः ।

Image-P.394


संघटितेऽत एव `निर्भरीभूय' पूर्णतामासाद्य तिष्ठति सति, तत्र अन्तरहंपरामर्शात्मनि प्रमातृतत्त्वे `स्पष्टदृक्' प्रस्फुटावबोधः `संविदं याति' परतत्त्वान्तरनुप्रविशेत् यत्स्फारमात्रादयत्नत एव संसारापकृतिः सिद्ध्येत् ॥ 84-85 ॥
न चैवमस्माभिः स्वोत्प्रेक्षितमेवोक्तमित्याह
तदुक्तं परमेशेन त्रिशिरोभैरवागमे । tantraloka.5.86a
तदेव पठति
शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् ॥ 86 ॥ tantraloka.5.86b
`मन्त्रभूम्याम्' इति परतत्त्वान्तः ॥ 86 ॥
किं तत् ? इत्याशङ्क्याह
मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् । tantraloka.5.87a


पं॰ 5 क॰ पु॰ अपाकृतिरिति पाठः ।

Image-P.395


विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् ॥ 87 ॥ tantraloka.5.87b
यन्नाम `विसर्गान्तपदं' द्वादशान्तपदमतिशयेन इतं प्राप्तं तदवधिकं `मध्यनाड्या' उदानवाहक्रमेण `ऊर्ध्वं गमनं' तन्मन्त्रभूम्यां प्रवेशनमुच्यते, -- इत्यर्थाक्षिप्तम् । यतस्तस्याः संवित्तत्त्वात्मिकाया मन्त्रभूमेर्ये निरावरणत्वनिर्विकल्पत्वादयो `धर्माः' तेषां `प्राप्तिः' तदैकात्म्येन स्फरत्ता तद्रूपम्, अत एव प्रान्तकोटित्वेन निरूपितं सर्वत्रैव परा काष्ठा, -- इत्युद्घोष्यते इत्यर्थः । यदुक्तम्
`यन्निरावरणं संवित्सतत्त्वं कल्पनोज्झितम् ।
तत् परं पुत्रि कथितं सा काष्ठा सा परा गतिः ॥'
इति ॥ 87 ॥
तच्च कथं स्यात् ? इत्याशङ्क्याह
अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् । tantraloka.5.88a
Image-P.396


महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् ॥ 88 ॥ tantraloka.5.88b
अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् । tantraloka.5.89a
`अधःप्रवाहस्य' अपानस्य `ऊर्ध्वक्षेपस्य' प्राणस्य चापहस्तनात् तदुभयघट्टनेन परे मध्यमे धाम्नि
`पीत्वाकुलामृतं दिव्यं पुनरेव विशेत् कुले ।
पुनरेवाकुलं गच्छेन्मात्रायोगेन पार्वति ॥
सा च प्राणवहा ख्याता तन्त्रेऽस्मिन् पारमेश्वरे ।'
इत्यादिना निरूपितस्वरूपा या मात्रा तस्या `आवृत्त्या' आवर्तनेन पुनःपुनर्गणनया
`उद्गच्छन्तीं तडिद्रूपं प्रतिचक्रं क्रमात्क्रमम् ।
ऊर्ध्वं मुष्टित्रयं यावत्तावदन्ते महोदयः ॥' (वि॰ भै॰ 29 श्लो॰)
इत्याद्युक्तयुक्त्या तत्तच्चक्रोल्लङ्घनक्रमेण द्वादशान्तभुवि `सकृद्विभातोऽयमात्मा' इति न्यायेन


पं॰ 13 क॰ ख॰ पु॰ क्रमात्परमिति पाठः ।

Image-P.397


अवभासनक्रियाविच्छेदाभावात् उदयप्रधानं नित्योदितं यदात्मज्ञानं तस्य `व्यक्तिप्रदायकं' तद्रूपतयावभासमानं परप्रमातृरूपं `महाप्रकाशमनुभूय पुरं विशेत्' मन्त्रभूमिरूपां पूर्णां स्वात्मवृत्तिमासादयेदित्यर्थः ॥ 88 ॥
सा च किंविधा ? इत्याशङ्क्याह
निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका ॥ 89 ॥ tantraloka.5.89b
चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला । tantraloka.5.90a
तत्स्थं(त्स्थो) विचारयेत् खं खं खस्थं खस्थेन संविशेत् ॥ 90 ॥ tantraloka.5.90b
खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति । tantraloka.5.91a
खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः ॥ 91 ॥ tantraloka.5.91b
Image-P.398


सा च स्वात्मरूपा वृत्तिर्निःशेषविश्वोपशमात् `निस्तरङ्गा' स्वात्ममात्रविश्रान्त्या शान्तरूपेत्यर्थः । अत एवैकेत्युक्तम् । न चैवमस्या विश्वोत्तीर्णमेव रूपं संभवति, अपितु तथात्वेऽपि विश्वमयीत्याह `अवतीर्णा' इति, तत्तद्रूपतया बहिरुल्लसितेत्यर्थः । अत एव तत्रत्यबहुग्रन्थार्थगर्भीकारेणाह `चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला' इति । यदुक्तं प्राक्
`चतुष्षड्द्विर्द्विगणनायोगात् त्रैशिरसे मते ।
षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः ॥' (1।114)
इति । एवमपि नास्याः स्वस्वरूपात् प्रच्यावः, -- इत्युक्तं `शिवात्मिका' इति । तेनास्या बहीरूपतया स्फुरत्तायामपि परप्रमात्रात्मनि स्वस्वरूपे एव विश्रान्तिः, -- इत्युक्तं स्यात्, यदभिप्रायेणैव भैरवमुद्राया अभिधानम् । एतच्च अतिरहस्यत्वात् गोपनीयम्, -- इत्याशयेन भगवान्निगूढार्थतयाभिधत्ते `खस्थम्' इत्यादिना ।


पं॰ 1 क॰ पु॰ शमनादिति पाठः ।

Image-P.399


इह खलु योगी भूतिशब्दवाच्यमैश्वर्यात्मस्वातन्त्र्यलक्षणं `खमारुह्य' अवलम्ब्य स्वस्वरूपं गोपयित्वा दिक्कालादिना संकुचत्तामवभास्य अणुशब्दव्यपदेश्ये खे स्थितं संकुचितात्मतया स्फुरितं `खम्'
`परमात्मस्वरूपं तु सर्वोपाधिविवर्जितम् ।
चैतन्यमात्मनो रूपं सर्वशास्त्रेषु पठ्यते ॥' (ने॰ तं॰ 8।28)
इत्याद्युक्त्या पूर्णप्रथात्मकमवश्यज्ञेयमात्मानं `विचारयेत्' किमस्य संकुचितमेव तात्त्विकं रूपं न वेति विमर्शपदवीं नयेदित्यर्थः । एवं हि पारमार्थिकस्य रूपस्य लाभो भवेदिति भावः । तदुक्तं तत्रैव
`खं हि यद्भैरवं ज्ञेयं सर्वमार्गान्तमन्तगम् ।
विचारयेत्तु यो धीमान् करणव्याप्तिमध्यगः ॥
भूमिकास्थो हि चक्रस्थो विन्दते परमार्थतः ।'
इति । तच्च कथम् ? इत्याशङ्क्योक्तं `खस्थेन खस्थं खं चोच्चरेदिति' । चशब्दो हेतौ । यतः `खे' रताववतिष्ठमानेन तदासक्तेन सावधानेन
Image-P.400


चेतसा `खे' कुलमूले शक्त्युत्पत्त्यात्मनि जन्माधारे स्थितं `खं' प्राणरूपां शक्तिमुच्चरेत्
`आमूलात् किरणाभासां सूक्ष्मसूक्ष्मपरात्मिकाम् ।
चिन्तयेत्तां द्विषट्कान्ते शाम्यन्तीं भैरवोदयः ॥' (वि॰ भै॰ 28 श्लो.)
इत्याद्युक्त्या मध्यधामप्रवेशक्रमेण ऊर्ध्वं द्वादशान्तं नयेत् येन क्रियाशक्त्यात्मनि `खे' गतं दृश्यं तदुपरक्तां क्रियाशक्तिं प्रमेयभुवं, तथा `खे' ज्ञानशक्ताववस्थितं द्रष्टारं तदुपरक्तां ज्ञानशक्तिं प्रमाणभुवं त्वक्त्वा प्रमाणप्रमेयात्मव्यवहारपरत्वेऽपि तदासङ्गमपहायेत्यर्थः । यद्यपि अत्रोभयत्रापि द्रष्टृदृश्योपरागः संभवति तथापि प्राधान्यादेवमुक्तम् । तथा `खं' द्रष्टृदृश्याद्युपाधिवर्जितां स्वविमर्शमात्ररूपामिच्छाशक्तिम्, `अधिकारेण अध्यास्य' स्वावष्टम्भबलेनाक्रम्य चितिशब्दाभिधेयं `खं'
`विमर्शधाम तुर्यं च व्यापकं चोर्ध्वमध्यमः ।
सुशिरं तत्त्वराजानं पराकाशं प्रकीर्तितम् ॥'


पं॰ 17 ख॰ पु॰ विमर्द्यधामेति पाठः ।

Image-P.401


इत्यादिनीत्या श्रीत्रिशिरोभैरवोक्त्या निरूपितस्वरूपं परतत्त्वलक्षणं तुर्यातीतपदं सम्यग्भैरवमुद्रानुप्रवेशक्रमेण `विशेत्' समावेशभाक् भवेदित्यर्थः । एवं च `चिन्मरीचयः' तत्तदिन्द्रियवृत्तयो बहिरौन्मुख्याभावात्' `पदस्थाः' तुर्यातीतदशामधिशयाना एव भवन्तीत्यर्थः ॥ 91 ॥
एवमप्यत्राप्रमत्तेन भाव्यम्, -- इत्याह
भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः । tantraloka.5.92a
भावाभावगती रुद्धा भावाभावावरोधदृक् ॥ 92 ॥ tantraloka.5.92b
एवमपि `भावाभावगती रुद्ध्वा' प्राणापानक्षोभमपहाय `अन्तःस्थं भावम्' आन्तरीं सत्तां योगी `भावयेत्' मध्यधामानुप्रवेशक्रमेण पौनःपुन्येन तत्रैव आसक्तिं कुर्यात् येन


पं॰ 8 ख॰ पु॰ भावयेयुर्भावमन्तरिति पाठः ।
पं॰ 11 क॰ ख॰ अवबोधदृगिति पाठः ।

Image-P.402


व्युत्थानेऽपि अतः प्रच्यावो न स्यात्, अत एव स `भावस्थो' ग्राह्यग्राहकसंक्षोभेऽपि बाह्यान्तःकरणवर्गेणालुप्तसंवित्तिः स्वात्ममात्रपरिनिष्ठित एवेत्यर्थः । यदुक्तं तत्रैव
`ऊर्ध्वाधोगमविक्षेपरहितः करणेच्छया ।
रूपं यस्य न हीयेत भावस्थो भावभासकः ॥
स्वरूपप्रतिपन्नोऽसावन्तःकरणवर्जितः ।
भावस्थं तं विजानीयाद्ग्राह्यग्राहकविप्लवे ॥'
इति । अत एव `भावाभावयोः' प्राणापानयोर्मध्यधामानुप्रवेशेन निस्तरङ्गतया साम्यात्मा योऽसौ `अवरोधः' तं पश्यति साक्षात्करोतीत्यर्थः । यदुक्तं तत्रैव
`प्राणापानौ समौ यस्य साम्यावस्थानमागतौ ।
निस्तरङ्गप्रकारेण भावाभावावरोधदृक् ॥'
इति । अत एव बहिरौन्मुख्याभावात् `भावनिःस्पृहः' स्वस्वरूपनिष्ठ एवेत्यर्थः । यदुक्तं तत्रैव
Image-P.403


`स्वरूपस्थितिसंयोगलक्षवृत्तिरतस्य च ।
भावनिःस्पृहमेतद्धि तत्पदत्यागवर्तिनः ॥'
इति ॥ 92 ॥
ननु खशब्दस्य स्वरूपाविशेषेऽपि कुतस्त्योऽयं दशधा भिन्नोऽर्थः ? इत्याशङ्क्याह
आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः । tantraloka.5.93a
शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् ॥ 93 ॥ tantraloka.5.93b
एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् । tantraloka.5.94a
आत्मा परमात्मा, अणुः संकुचित आत्मा, कुलमूलं प्राणशक्तेः प्रभवस्थानं जन्माधारः, शक्तिर्मध्यमप्राणवाहिनी, भूतिः स्वातन्त्र्यलक्षणमैश्वर्यम्, चितिस्तुर्यातीतपदात्मिका परा संवित्, रतिरासक्तिः, शक्तित्रयं द्रष्ट्रुपरक्ता ज्ञानशक्तिर्दृश्योपरक्ता
Image-P.404


क्रियाशक्तिस्तद्विवर्जितेच्छाशक्तिः, प्रोक्तमिति श्रीत्रिशिरोभैरवे । यदुक्तम्
`खमात्मा केवलं विद्यात् खमणुः सर्वदिक्कतः ।
कुलमूलं तु खं ज्ञेयं खं शक्तिः परिपठ्यते ॥
एकं तु खमिहोद्भाव्यं खद्वयं भूतिचिद्रतिः ।
द्रष्टृदृश्योपरक्तं च शक्तित्रितयं खं विदुः ॥
निष्पन्नपरिणामेन खमभूत्तत्त्वलक्षणम् ।'
इति । उच्चारोच्चारलक्षणमिति यथायथं भावनाप्रकर्षेण परसंविदासादकमित्यर्थः ॥ 93-94 ॥
न केवलमत्र खशब्देनैव दशधा भिन्नोऽयमर्थ उच्यते यावच्छब्दान्तरेणापि, -- इत्याह
धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् ॥ 94 ॥ tantraloka.5.94b
धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु । tantraloka.5.95a
तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् ॥ 95 ॥ tantraloka.5.95b
Image-P.405


इह खलु योगी `धाम्नो' भूतेः स्वातन्त्र्यस्य यत् `उदरं' सतत्त्वं तेन `पुटीकृतं' सर्वतः संवलितं नित्यावियुक्तम्, अत एव `धाम्नि' अणौ स्थितं संकुचितात्मतया स्फुरितं `धाम' आत्मानं बोधयेत् तद्बोधे समर्थमाचरेदित्यर्थः । तत्समर्थाचरणमेवाह -- `धाममध्यस्थं धाम धाम्ना धामान्तगं कुरु' इति । `धाम्नः' कुलमूलस्य जन्माधारस्य मध्ये स्थितं `धाम' प्राणशक्तिं `धाम्ना' रत्या तदासक्त्या `धाम्नः' चितेस्तुर्यातीतपदस्य `अन्तः' परा काष्ठा तद्गतं कुरु तदेकरूपतया साक्षात्कुर्यादित्यर्थः । `तत्' तस्मात् परतत्त्वसाक्षात्काराद्धेतोः `धाम्नो' दृश्योपरक्तायाः क्रियाशक्तेः प्रमेयभुवो गत्या `धाम' दृष्ट्रुपरक्ता ज्ञानशक्तिः `भेद्यं' भेदनीयं त्याज्यमित्यर्थः । यथाहि प्रमेयभूः सर्ववादिषु त्याज्यत्वेन सिद्धा तथा प्रमाणभूतमपि ज्ञानं त्याज्यमेवेति भावः । तुशब्दो भिन्नक्रमो हेतौ । ततश्च `आन्तरं' प्रमात्रैकात्म्यमापन्नं `धामान्तम्'
Image-P.406


अन्त्यं धाम द्रष्टृदृश्याद्युपाधिशून्यां स्वविमर्शमात्ररूपामिच्छाशक्तिम् अर्थात् आश्रयेत् येन तत्रैव प्ररोहमियात्, -- इति शब्दार्थसंगतिः । वाक्यार्थस्तु प्राग्वत् स्वयमेवाभ्यूह्यः ॥ 95 ॥
नन्वन्येऽपि परतत्त्वान्तःप्रवेशे बहव उपायाः संभवन्ति तत्कथमस्यैव रहस्यत्वं येन गोपनीयत्वेन निगूढार्थतयैवमुपदेशः ? इत्याशङ्क्याह
भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः । tantraloka.5.96a
यः पुनरन्यो भेदोपभेदात्मोपायभेदः संभवति स मध्यतः कार्यो मध्यमो नैवं-विध उत्तम इत्यर्थः ॥
एतदेवोपसंहरति
इति प्रवेशोपायोऽयमाणवः परिकीर्तितः ॥ 96 ॥ tantraloka.5.96b


पं॰ 6 ख॰ पु॰ सन्तीति पाठः ।
पं॰ 11 क॰ ग॰ पु॰ उत्तम उपाय इति पाठः ।

Image-P.407


श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः । tantraloka.5.97a
न केवलमेतदिहैवोक्तं यावदन्यत्रापि, -- इत्याह
श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः ॥ 97 ॥ tantraloka.5.97b
स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च । tantraloka.5.98a
सर्वतश्च विभुर्योऽसौ विभुत्वपददायकः ॥ 98 ॥ tantraloka.5.98b
श्रीमानिति विमर्शरूपतया प्रकाशस्यापि जीवितभूतत्वात् । इहास्य परवाग्रूपस्य अहंविमर्शात्मनो रावस्य प्रथमं तावद्धृदादिभवत्वात् पश्यन्तीमध्यमावैखरीरूपतया त्रैविध्यं, प्रत्येकं च स्थूलसूक्ष्मपरत्वेन त्रैविध्ये नवधात्वम्, एषां नवानामपि भित्तिभूतः परवागात्मा दशमः स एव हि स्वस्वातन्त्र्यादेवमवभासयेत्,
Image-P.408


अत उक्तं `सर्वतश्च विभुः' इति । स एव च विश्रान्तिस्थानम्, -- इत्युक्तं
`विभुत्वपददायक' इति । एतच्च प्राक्
`तस्य प्रत्यवमर्शो यः परिपूर्णोऽहमात्मकः ।
स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् ॥
विभागाभासने चास्य त्रिधा वपुरुदाहृतम् ।
पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् ॥
तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः ।' (3।237)
इत्यादिना
`तत्परं त्रितयं तत्र शिवः परचिदात्मकः ।' (3।248)
इत्यन्तेन निर्णीतप्रायम्, -- इति तत एवैतत्सतत्त्वमवधारणीयम् ॥ 98 ॥
तदेवमत्रैव परमवधातव्यं येन पारमार्थिकस्वरूपलाभो भवेत्, -- इत्याह
जितरावो महायोगी संक्रामेत्परदेहगः । tantraloka.5.99a
परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् ॥ 99 ॥ tantraloka.5.99b
Image-P.409


तावद्यावदरावे सा रावाल्लीयेत राविणी । tantraloka.5.100a
`जित' आक्रान्तो वशीकृत उत्तरोत्तरो रावो येनासावेवंविधो महायोगी अर्थादुत्तरोत्तरत्यागेनोर्ध्वमूर्ध्वं रावं संक्रामेत् येन `परदेहगो' यथायथमुत्कृष्टोत्कृष्टरावस्वरूपनिष्ठः `परां व्याप्तिं विन्दति' पारमार्थिकं स्वरूपं लभते इत्यर्थः । यदुक्तम्
`नदते दशधा सा तु दिव्यानन्दप्रदायिका ।
चिनीति प्रथमः शब्दश्चिञ्चिनीति द्वितीयकः ॥
चीरवाकी तृतीयस्तु शङ्खशब्दश्चतुर्थकः ।
तन्त्रीघोषः पञ्चमश्च षष्ठो वंशरवस्तथा ॥
सप्तमः कांस्यतालस्तु मेघशब्दरवस्तथा ।
नवमो दावनिर्घोषो दशमो दुन्दुभिस्वनः ॥
नव शब्दान् परित्यज्य दशमो मोक्षदायकः ।
अनेन विधिना येन व्याहरेद्दशधा रवम् ॥'


पं॰ 14 क॰ पु॰ दाघनिर्घोष इति पाठः ।

Image-P.410


इति । अतश्च तावदत्र प्रतिदिनमभ्यासः कार्यो यावत् सा परवागात्मा विमर्शशक्तिस्तत्तद्रावरूपतया प्रस्फुरणात् राविणी रावादेकमेकं रावं विलाप्य विभागविगलनात् `अरावे'ऽहंपरामर्शरूपे स्वात्मनि `लीयेत' विश्राम्यतीत्यर्थः ॥ 99 ॥
एवं परतत्त्वान्तःप्रवेशं निर्णीय तदानन्तर्योद्दष्टानि तत्पथलक्षणान्यपि लक्षयितुमाह
अत्र भावनया देहगतोपायैः परे पथि ॥ 100॥ tantraloka.5.100b
विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते । tantraloka.5.101a
ततोऽपि विद्युदापातसदृशे देहवर्जिते ॥ 101 ॥ tantraloka.5.101b
धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः । tantraloka.5.102a
Image-P.411


जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः ॥ 102 ॥ tantraloka.5.102b
स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् । tantraloka.5.103a
गलिते देहतादात्म्यनिश्चयेऽन्तर्मुखत्वतः ॥ 103 ॥ tantraloka.5.103b
निद्रायते पुरा यावन्न रूढः संविदात्मनि । tantraloka.5.104a
अत्र समनन्तरोक्ते उपायविशेषे या `भावना' अभ्यासस्तया तथोक्तवक्ष्यमाणैरुच्चारकरणादिभिः `देहगतैरुपायैः परे पथि' परतत्त्वान्तर्वेष्टुमिच्छोर्न तु तत्र प्रविष्टस्य, तस्य हि पूर्णतैव भवेदिति भावः, पूर्णतायाः `स्पर्शात्' औन्मुख्यमात्रात् न तु तदावेशात् प्रथमम् `आनन्दः' चमत्कारविशेषः प्रकर्षेण स्वात्मविषयीकारेण `जायते' अनुभवपदवीमासादयेदित्यर्थः ।
Image-P.412


तत आनन्दादप्यनन्तरं `विद्युदापातसदृशे' यथा विद्युति पतितायां सर्वं स्वरूपत्यागेन तन्मयीभवति, एवं `धाम्नि' परे तत्त्वे समावेशात् प्रस्फुटं कृत्वा देहादावात्मग्रहविगलनेनाधस्तनदशाविश्लेषात् परधामाधिरोहात्मक `उद्भवः प्लुतिः' ऊर्ध्वं गमनं भवेदित्यर्थः । अत एव `देहवर्जिते' इत्युक्तम् । क्षणमिति, चिरस्य हि समावेशे पारिपूर्ण्यमेव भवेदिति भावः । एवं पांसूदकवदनेकजन्माभ्यस्तस्य संविद्देहैक्यस्य या `हानिः' विभागेन ज्ञप्तिः, ततः क्षणं संविदात्मनः स्वस्य यत् `बलम्' अहन्तालक्षणं वीर्यं तस्य `आक्रमणात्' आत्मन्येवाभिमानोदयात् अनात्मन्यात्माभिमानः शिथिलीभवेत्, -- इति देहादीनां भङ्गुरायमाणत्वात् `कम्पमाप्नुयात्' तत्र दार्ढ्यं जह्यादित्यर्थः । एवं `पुरा' पूर्वं प्रथमं देहस्य संविदैक्याभिनिवेशे निवृत्ते सति संविदौन्मुख्यमात्रात् `निद्रायते' बाह्यवृत्तिव्युपरमात्
Image-P.413


आन्तरस्य च कस्यचिदनुभवस्य स्फुटमनुदयात् निद्रायमाण आस्ते इत्यर्थः । कियत्कालमेवमास्ते ? इत्याह `यावन्न रूढः संविदात्मनि' इति । तत्रास्य प्ररोहे हि लक्षणान्तरमुदियादिति भावः ॥ 103 ॥
तदाह
ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् ॥ 104 ॥ tantraloka.5.104b
संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता । tantraloka.5.105a
`ततो'ऽनन्तरं परसंविदात्मनि `सत्यपदे' प्राप्तप्ररोहः सन् निखिलस्यास्य देहघटाद्यात्मनो जगतः संविदेव सतत्त्वं न पुनस्तदतिरिक्तं नामैतत् किंचित्, -- इति साक्षात्कुर्वन् `घूर्णते' भ्रमति, चलति स्पन्ददशाधिशायी भवेदित्यर्थः । एतद्दशाधिशायिनो हि योगिनः सदैव सृष्टिसंहारकारित्वेन
Image-P.414


परं पारमेश्वर्यमुदियात्, -- इत्युक्तं `घूर्णिर्महाव्याप्तिर्यतः स्मृता' इति ॥ 104 ॥
ननु
`दशावस्थाश्चिनोत्यन्तः शक्तितेजोपवृंहितः ।
कम्पो भ्रमस्तथा घूर्णिः प्लवनं स्थिरतापि च ॥
चित्प्रकाशस्तथानन्दो दिव्यदृष्टिश्चमत्कृतिः ।
अवाच्यो दशमो भावः शिवतत्त्वे प्रवेशनात् ॥
संस्पर्शः प्राप्यते यावत्तावन्मुक्तो भवार्णवात् ।'
इत्याद्युक्त्या परतत्त्वान्तर्विविक्षोर्लक्षणान्तराण्यपि संभवन्ति, -- इति यावत् तानि नोदितानि तावत्कथमेतावतैव तदनुप्रवेशो भवेत् ? इत्याशङ्क्याह
आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि ॥ 105 ॥ tantraloka.5.105b
आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः । tantraloka.5.106a
Image-P.415


इह खलु द्विधा बन्ध आत्मन्यनात्माभिमानोऽनात्मन्यात्माभिमानश्च, -- इति तदेव चाणवं मलमुच्यते । यदाहुः
`स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥' (ई॰ प्र॰ 3।2।4)
इति । तदेव च कार्ममायीयहेतुत्वात् इयतः संसारस्य मूलभूतम् । यदुक्तम्
`मलः कर्म निमित्तं तु नैमित्तिकमतः परम् ।' (स्व॰ 3।176)
इति । अतश्च `स एष मूले निहितः कुठारः' इतिवत् तत्रैव यतितव्यं येनाशेषबन्धव्युपरमो भवेदिति भावः । तदेवेह प्राधान्येनोक्तम्, अतश्च मुख्यया वृत्त्या स एव बन्धस्तल्लय एव च मुक्तिरिति संक्षेपार्थः ॥ 105 ॥
तल्लश्च किमक्रमेणैव भवेदुतान्यथा ? इत्याशङ्क्याह


पं॰ 11 क॰ ख॰ ग॰ स एवेति पाठः ।

Image-P.416


आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि ॥ 106 ॥ tantraloka.5.106b
आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते । tantraloka.5.107a
प्रथमं हि `अनात्मनि' देहादावात्माभिमानस्य विलये सति आत्मन्यनात्मत्वाभिमानस्य नाशो भवेत् येन संविल्लक्षणे स्वस्मिन्नेवात्मन्यभिमानोदये सति महाव्याप्तिः प्रवर्तते, परं पारमेश्वर्यमुदियादित्यर्थः ॥ 106 ॥
एवं प्रथमं विशिष्टापूर्वस्पर्शोदयात् आनन्दमात्रानुभवो न तु द्विविधस्यापि बन्धस्य व्युपरमः । तदनु देहादावात्माभिमानविगलनेन आत्मन्येवात्माभिमान उदेति किं तु क्षणमात्रं पुनरपि व्युत्थानादौ तादवस्थ्यादनन्तरं देहादावात्माभिमानस्य साक्षाद्विलयः, तदनु तत्संस्कारस्यापि यावदन्ते यथायथमात्मन्येवात्माभिमानस्य प्ररोहान्महती व्याप्तिः प्रवर्तते, -- इति
Image-P.417


पञ्चभिरेव लक्षणैः पर्याप्तम्, -- इति तान्येवोपात्तानि न पुनरन्यानि तेषामत्रैवान्तर्भावात् ॥ 106 ॥
यदभिप्रायेणैवागमोऽपि, -- इत्याह
आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् ॥ 107 ॥ tantraloka.5.107b
इत्युक्तमत एव श्रीमालिनीविजयोत्तरे । tantraloka.5.108a
यदुक्तं तत्र
`अनया शोध्यमानस्य शिष्यस्यास्य महामतिः ।
लक्षयेच्चिह्नसंघातमानन्दादिकमादरात् ॥
आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चकम् ।' (मा॰ वि॰ 11।35)
इति ॥ 107 ॥
ननु योगिनः समग्रलक्षणोदये महाव्याप्तिर्भवेत्, -- इत्युक्तं, यदा पुनरेकैकमेव लक्षणमुदियात् तदास्य किं भवेत् ? इत्याशङ्क्याह
Image-P.418


प्रदर्शितेऽस्मिन्नानन्दप्रभृतौ पञ्चके यदा ॥ 108 ॥ tantraloka.5.108b
योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् । tantraloka.5.109a
यदा पुनरानन्दप्रभृतौ समनन्तरोक्ते पञ्चके योगी `विशेत्' युगपत्तत्प्रवेशविरोधात् एकैकमेव लक्षणमनुभवेत् तदास्य हठात् स्वरसत एव तत्र तत्र नियते चक्रे त्रिकोणादावीशत्वं भवेत्, तत्तच्चक्रजयो जायते इत्यर्थः ॥ 108 ॥
ननु पूर्णतास्पर्शादेवमनुभवोदयः, -- इति पूर्णे सर्वस्य भावात् कथं नैयत्येनैवं भवेत् ? इत्याशङ्क्याह
यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् ॥ 109 ॥ tantraloka.5.109b
किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् । tantraloka.5.110a


पं॰ 4 ख॰ पु॰ हठाद्भवेदिति पाठः ।

Image-P.419


तथैव चक्रे कुत्रापि प्रवेशात्कोऽपि संभवेत् ॥ 110 ॥ tantraloka.5.110b
यद्वत् सर्वव्यापिना बोधेन `आक्रान्ता' तदभेदमापन्नापि तनुः क्वचिदेव किंचिदेव कर्तुं प्रभवति चक्षुषा रूपस्येव न तु गन्धादेः, अर्थात् संनिकृष्ट एव देशे न तु विप्रकृष्टे संविदम्;् एवं कुत्रापि त्रिकोणादौ प्रतिनियते चक्रे प्रवेशात् कोऽपि आनन्दादिरेकैक एवानुभवविशेषः संभवेत् न तु सर्वः, -- इति युक्तमुक्तं `तत्तच्चक्रेशत्वं हठाद्व्रजेत्' इति ॥ 110 ॥
ननु किं कस्य चक्रम् ? इत्याशङ्क्याह
आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते । tantraloka.5.111a
कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली ॥ 111 ॥ tantraloka.5.111b


पं॰ 9 क॰ पु॰ सर्वत इति पाठः ।

Image-P.420


`वह्न्यश्रि' इति त्रिकोणं योगिनीवक्त्रमित्यर्थः । `ऊर्ध्वकुण्डली' इति द्वादशान्तः । एषां चाभेदोपचारात् सामानाधिकरण्येन निर्देशः ॥ 111 ॥
नन्वेषामेवं प्रतिनियमे किं प्रमाणम् ? इत्याशङ्क्याह
एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते । tantraloka.5.112a
तत्र चैतत् षष्ठसप्तमयोरेवानन्तप्रमेयपुरःसरीकारेण बहुना ग्रन्थेन कटाक्षितम्, -- इति ग्रन्थविस्तरभयात् न संवादितम्, -- इति तत एवावधार्यम् ॥
तदेवमियतोपायजातेन समासादनीयस्य परस्य तत्त्वस्य नैमित्तिकं व्यपदेशान्तरमप्यस्ति, -- इत्याह
एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् ॥ 112 ॥ tantraloka.5.112b
Image-P.421


यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् । tantraloka.5.113a
`एवम्' उक्तेन प्रकारेण प्रदर्शिता येयमुच्चारादीनां विश्रान्तिः, तस्या यत् `परं हृदयं' योगिनीहृदयादिशब्दव्यपदेश्यमहंपरामर्शमयं संवित्स्पन्दात्मकं प्रकृष्टं सतत्त्वं तन्नरशक्तिशिवाविभागवत्त्वादव्यक्तलिङ्गमुच्यते, इत्यर्थः ॥ 112 ॥
नन्वेवं व्यपदेशस्य किं निमित्तम् ? इत्याशङ्क्याह
अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते ॥ 113 ॥ tantraloka.5.113b
इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः । tantraloka.5.114a
चशब्दो भिन्नक्रमो हेतौ । यतो`ऽत्र' अहंपरामर्शमये परस्मिन् हृदये नरशक्तिशिवात्मकम् `इदं विश्वं लीनम्' अविभागेनावस्थितम्, --
Image-P.422


इति यावत् । न चैतज्जतुकाष्ठवत् अपि तु क्षीरनीरवदित्युक्तम् `अत्रान्तःस्थं च गम्यते' इति, ऐकात्म्यमापन्नं सत् प्रतीयते इत्यर्थः । इदमेव हि तन्निरूपितस्वरूपायाः परस्याः संविदो लक्षणं यत् तत एव विश्वमुदेति तत्रैव च विलीयते इति । यदुक्तम्
`लिङ्गशब्देन विद्वांसः सृष्टिसंहारकारणम् ।
लयादागमनाच्चाहुर्भावनां पदमव्ययम् ॥'
इति ॥ 113 ॥
नन्विह त्रिविधं लिङ्गमुक्तं व्यक्तं व्यक्ताव्यक्तमव्यक्तं च, -- इति, तत्राव्यक्तं परैव संवित् -- इत्युक्तम् । अन्यद्द्वयं पुनः किं तस्या एव स्फारो न वा ? इत्याशङ्क्याह
देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः ॥ 114 ॥ tantraloka.5.114b
अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च । tantraloka.5.115a
Image-P.423


व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ॥ 115 ॥ tantraloka.5.115b
नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् । tantraloka.5.116a
`देहगाध्वसमुन्मेषे' देहादावात्माभिमाने सत्यपि यः पुनरपरिम्लानः परतत्त्वान्तःसमावेशः तदिदं व्यक्ताव्यक्तं लिङ्गम्, -- इति संबन्धः । ननु यद्येवं तदव्यक्तादस्य को विशेष ? इत्याशङ्क्याह, -- अहन्तेत्यादि । अहन्ताच्छादित `उन्मेषिषु' बहिरुल्लसत्सु भावेषु योऽसौ `इदंभाव' इदन्ता तेन युज्यते, इदमहमिति-प्रतीतिरूप इत्यर्थः । अत एवास्य विद्यादशावदहन्तेदन्तयोः सामानाधिकरण्यात् व्यक्ताव्यक्तत्वम्, अत एव शुद्धाहंपरामर्शरूपत्वाभावात् शिवरूपाद्विभेदितं सत् नरशक्तिभ्यां समुन्मेषणशीलं, नरशक्तिरूपमिति यावत् । एवमपि परापरं शक्तिप्रधानमित्यर्थः । नरप्रधानं हि व्यक्तं
Image-P.424


लिङ्गं भविष्यतीत्याशयः । अत एव मन्त्रवीर्यम् । एतद्दशामधिशयानो हि मन्त्रः स्वोचितफलदानसामर्थ्यभाग्भवतीति भावः । यदुक्तम्
`न पुंसि न परे तत्त्वे शक्तौ मन्त्रं नियोजयेत् ।
पुंस्तत्त्वे जडतामेति परे तत्त्वे तु निष्फलः ॥
शक्तौ मन्त्रो नियुक्तस्तु सर्वकर्मफलप्रदः ।'
इति ॥ 115 ॥
न केवलं व्यक्ताव्यक्तमेव लिङ्गमस्याः स्फारो यावत् व्यक्तमपि, -- इत्याह
यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् ॥ 116 ॥ tantraloka.5.116b
विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् tantraloka.5.117a
यन्नाम गुणीकृतपराद्वयरूपाहन्तापरामर्शम्, अत एव `विभेदवत्' बहीरूपतया स्फुरत् विशेषस्पन्दरूपम्, -- इति विमर्शनं तद्व्यक्तं लिङ्गमुच्यत इत्यर्थः । एवमपि चिदात्मकम्, अन्यथा हि एतन्न किंचिद्भवेदिति भावः ॥ 116 ॥
Image-P.425


न केवलमेषां स्वरूपत एव भेदो यावत् फलतोऽपि, -- इत्याह
व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च । tantraloka.5.117a
अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ॥ 117 ॥ tantraloka.5.117b
यदुक्तम्
`प्रतिमापूजनाद्भुक्तिर्मुक्तिर्लिङ्गार्चनात् सदा ।
मुखलिङ्गार्चनात्पुंसां भुक्तिमुक्ती प्रसिद्ध्यतः ॥'
इति । `बलमाद्यं परस्य' इति अव्यक्तं व्यक्ताव्यक्तस्य तद्व्यक्तस्य । ननु यद्येवं तदेतद्भित्तिभूते सर्वसर्वात्मकेऽनुत्तरे धाम्नि पुनः का वार्ता ? इत्याशङ्क्याह `नानुत्तरे त्वियं चर्चा' इति । तत्र हि पारिपूर्ण्येन नैराकाङ्क्ष्योत्पादात् को नाम सिद्ध्यादिप्रविभागः, -- इति भावः ॥ 117 ॥
नन्वाद्यमेव परस्य विश्रान्तिस्थानं न तु विपर्ययः, -- इत्यत्र किं निबन्धनम् ? इत्याशङ्क्याह
Image-P.426


आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः । tantraloka.5.118a
व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् ॥ 118 ॥ tantraloka.5.118b
यन्नाम समनन्तरोक्तस्वरूपं नरप्रधानत्वात् आत्माख्यमिदंविमर्शास्पदं व्यक्तं लिङ्गं तत्र आत्माख्ये लिङ्गे `यदिदं तदहमेव' इत्येवंरूपतया विश्वं विलापयतो योगिनोऽहन्तेदन्तयोः सामानाधिकरण्येन स्फुरणात् व्यक्ताव्यक्तं लिङ्गं, तस्माद्व्यक्ताव्यक्तादपि लिङ्गात् तस्मिन् विश्वस्मिन् `गलिते'ऽहंपरामर्शशेषतामापन्ने तदव्यक्तं लिङ्गं भवेदित्यर्थः ॥ 118 ॥
नन्वनेन किमुक्तम् ? इत्याशङ्क्याह
तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये । tantraloka.5.119a
अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा ॥ 119 ॥ tantraloka.5.119b
Image-P.427


इत्थम् `एतत्' नरप्रधानं व्यक्तमात्मलिङ्गम् अर्थात् नरशक्तिप्रधाने व्यक्ताव्यक्ते लिङ्गे विश्रान्तिमासाद्य, शिवप्राधान्येऽपि गर्भीकृतावान्तररूपत्वात् नरशक्तिशिवात्मनि, अत एव `परमे' लिङ्गान्तरवैलक्षण्यादुत्कर्षभाजि अव्यक्ते लिङ्गे `विश्राम्यति' तत्तादात्म्येन प्रस्फुरतीत्यर्थः। ननु यथा व्यक्तादिलिङ्गद्वयमव्यक्ते विश्राम्यति तथैव तदप्यनुत्तरे धाम्नि, -- इति कस्मान्नोक्तम् ? इत्याशङ्क्याह `नानुत्तरधामगा त्वियं चर्चा' -- इति । तद्धि अनुत्तरमेव धामाव्यक्तादिलिङ्गत्रयात्मना प्रस्फुरति, -- इति सदैव तत्र तद्विश्रान्तमन्यथा ह्यस्य भवनमेव न स्यात् ॥ 119 ॥
अत एवाह
एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः । tantraloka.5.120a


पं॰ 12 ख॰ पु॰ भावनमिति पाठः ।

Image-P.428


इह खलु `एकस्य' प्रधानस्यानुत्तरात्मनो योगिनीहृदयादिशब्दव्यपदेश्यस्य `स्पन्दनस्यैषा' व्यक्तादिलिङ्गात्मिका त्रिविधेन भेदेन `व्यवस्थितिः' परिस्फुरणं न तु तदतिरिक्तमेतत् किंचिदित्यर्थः ॥
अतश्च व्यक्तादिलिङ्गपरिहारेणात्रैव विश्रान्तिः कार्या, -- इत्याह
अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः ॥ 120 ॥ tantraloka.5.120b
यदुक्तम्
`मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत् ।
यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् ॥
बहिर्लिङ्गस्य लिङ्गत्वमनेनाधिष्ठितं यतः ।' (मा॰ वि॰ 18।42)
इति ॥ 120 ॥
नन्वत्र विश्रान्त्या किं स्यात् ? इत्याशङ्क्याह


पं॰ 3 ख॰ पु॰ लिङ्गाद्यात्मिकेति पाठः ।

Image-P.429


योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् । tantraloka.5.121a
बीजयोनिसमापत्त्या सूते कामपि संविदम् ॥ 121 ॥ tantraloka.5.121b
इदं स्पन्दनात्म योगिनीहृदयाभिधेयमानन्दमयं लिङ्गं बीजयोन्यात्मकशिवशक्त्यैकात्म्येन `कामपि संविदं सूते' परसंविदावेशमाविष्कुर्यादित्यर्थः। अथ च चर्याक्रमेणाप्येवं परसंविदनुप्रवेशो भवेदित्यपि कटाक्षितम् । यदुक्तम्
`त्रिकोणमण्डलं पूज्यं शक्तित्रयसमन्वितम् ।
तन्मध्ये चेतनं चिन्त्यं लिङ्गं वै पश्चिमामुखम् ॥'
इति । तथा
`आनन्दस्यन्दि यद्गीतं सर्वप्रसवकारणम् ।
उपस्थाख्येयमेतत्तु सौषुम्नं रूपमुच्यते ॥'
इति ॥121 ॥


पं॰ 9 ख॰ पु॰ संविदावेश इति पाठः ।

Image-P.430


नन्वत्रैव विश्रान्त्या कथमेवं स्यात् ? इत्याशङ्क्याह
अत्र प्रयासविरहात्सर्वोऽसौ देवतागणः । tantraloka.5.122a
आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥ 122 ॥ tantraloka.5.122b
यदुक्तम्
`त्रिकोणे देवताः सर्वा ब्रह्मविष्णुमहेश्वराः ।'
इति । । 122 ॥
न केवलमत्र सर्व एव देवतागण आस्ते यावत् पारमेश्वरी शक्तिरपि, -- इत्याह
अत्र भैरवनाथस्य ससंकोचविकासिका । tantraloka.5.123a
भासते दुर्घटा शक्तिरसंकोचविकासिनः ॥ 123 ॥ tantraloka.5.123b


पं॰ 13 क॰ ख॰ ग॰ स्वसंकोचेति पाठः ।

Image-P.431


अत्रानन्दपूर्णे धाम्नि `असंकोचविकासिनो' निस्तरङ्गजलधिप्रख्यस्य पूर्णस्य प्रकाशस्य `ससंकोचविकासिका' सदैव सृष्टिसंहारमयी, अत एव दुर्घटकारिणी स्वातन्त्र्याख्या शक्तिः `भासते स्वात्मैकात्म्येन प्रथते, यन्माहात्म्यादियान् विश्वस्फारः सदैव सृष्टिसंहारदशाधिशायितामेतीत्यर्थः ॥ 123 ॥
तदाह
एतल्लिङ्गसमापत्तिविसर्गानन्दधारया । tantraloka.5.124a
सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते ॥ 124 ॥ tantraloka.5.124b
एतस्मिन्ननुत्तरधामात्मनि समनन्तरोक्ते `लिङ्गे समापत्तिः' ऐकात्म्यं यस्यैवंविधो यो `विसर्गः' स्वातन्त्र्याख्या कौलिकी शक्तिस्तस्य या `आनन्दधारा'
Image-P.432


`विसर्गगता च सैवास्या यदानन्दोदयक्रमात् ।
स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ॥' (तं॰ 3।144)
इत्याद्युक्त्यानन्दोदयक्रमेणोच्छलत्ता तया `सिक्तं' बहिरुच्छूनतामापादितं सत् तत्कालमेव शश्वद्विश्वं `नवनवायते' सदैव सृष्टिसंहारपात्रतामासादयतीत्यर्थः । अथ च चर्याक्रमेण एतयोर्वज्रपद्मादिशब्दव्यपदेश्ययोर्लिङ्गयोः `समापत्त्या' संभोगेन विसर्गरूपा येयमानन्दधारा तया `सिक्तं' दत्तबीजं सत् स्त्रीपुमाद्यात्म विश्वमनवरतमुत्पद्यत इत्यर्थः ॥ 124 ॥
ननु भेदप्राणविकल्पसंस्काराधायित्वाद्बुद्धिध्यानादीनां स्पष्टमेवाणवोपायत्वम्, -- इति युक्तमत्र तदभिधानं, परतत्त्वान्तःप्रवेशलक्षणः पुनरयमुपायो निर्विकल्पस्वरूपत्वान्न तथा, -- इति कथमस्यात्राभिधानम् ? इत्याशङ्क्याह


पं॰ 12 क॰ पु॰ बुद्ध्यादीनामिति पाठः ।

Image-P.433


अनुत्तरेऽभ्युपायोऽत्र ताद्रूप्यादेव वर्णितः । tantraloka.5.125a
ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते ॥ 125 ॥ tantraloka.5.125b
`अत्र' आणवोपायप्रकाशनपरेऽप्याह्निके साक्षादनुत्तरनिमित्तं परतत्त्वान्तःप्रवेशात्मायम् `अभ्युपायस्ताद्रूप्यात्' अनुत्तराभ्युपायरूपत्वादेवोक्तः । अत्र दृष्टान्तः, यथा तत्तदर्थप्रकाशनाय परिमितप्रकाशेषु दीपादिषु सत्स्वपि महाप्रकाशस्य घर्मांशोरवस्थाने न कश्चिद्दोषः, एवमत्रापीति तात्पर्यार्थः ॥ 125 ॥
नन्वेवं त्रयाणामप्याणवादीनामुपायानां सांकर्येणैवोपदेशः कार्यः, -- इति किं पृथक् पृथगाह्निकपरिकल्पनेन ? इत्याशङ्क्याह
अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् । tantraloka.5.126a
Image-P.434


अनाविशन्तोऽपि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥ 126 ॥ tantraloka.5.126b
`अर्थेषु' नीलादिषु `तद्भोगविधौ' नीलादिबुद्धौ `तदुत्थे' नीलादिकृते दुःखे सुखे वेत्येवमर्थक्रियापर्यन्तं प्राप्तप्रतिष्ठाने बाह्येऽर्थजाते `निमग्नचित्ताः' तत्तद्धानादानादि कुर्वाणा अपि तत्र `गलिताभिशङ्कमनाविशन्तः' स्वप्नार्थवदसदेवेदमिति निःसंदेहं तद्वैवश्यमभजमाना योगिनो वृत्तिक्षयसौख्यमन्तर्जानन्ति
`अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ।'
इत्याद्युक्तयुक्त्या बहिस्तत्तदद्व्यवहारपरत्वेऽपि स्वात्ममात्रविश्रान्त्या परं चमत्कारातिशयमनुभवन्तीत्यर्थः । अतश्च भेदमयत्वेऽप्यभेदरूपत्वमस्य, -- इत्यामुखे भेदस्यावस्थानादिहैतदभिधानम्, -- इति न कश्चिद्दोषः । एतदेव हि


पं॰ 13 क॰ पु॰ अभेदमयत्वमस्येति पाठः ।

Image-P.435


योगिनः परं विस्फूर्जितं यद्भेदमयत्वेऽप्यभेदरूपतयावस्थानमिति ॥ 126 ॥
तदाह
सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्रियां तस्मै कुर्वति तत्प्रचारविवशे सत्यक्षवर्गेऽपि च । tantraloka.5.127a
सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् ॥ 127 ॥ tantraloka.5.127b
इह खलु चित्स्वभावत्वादर्कादिप्रकाशविलक्षणे परप्रमातृरूपे पूर्णे आत्मन्येव सति स्वात्मसाक्षात्कारावसरे चिदेकरूपत्वादविभागतया तथा `तस्मै' निरूपितस्वरूपायात्मने


पं॰ 4 ख॰ पु॰ सत्ये स्वात्मनि इत्ययं पाठः पाठान्तरत्वेनोपन्यस्तः ।

Image-P.436


संकुचत्तावभासनेन नियतज्ञत्वकर्तृत्वलक्षणाम् `उपक्रियां' कुर्वति `स्वान्ते'ऽन्तःकरणवर्गे सति बुद्धिप्रमातृदशायामासूत्रितविभागतया तथा `तस्य' स्वान्तस्य योऽसौ `प्रचार' इत्थमहमिदं वेद्मीत्याद्यात्म प्रकृष्टं चरणं `तद्विवशे' तदायत्ते इत्यर्थः । यन्नाम न हि बुद्ध्यादावुपारूढं तत्र बाह्येन्द्रियाणि किं विदध्युरित्यभिप्रायः । एवंरूपे चक्षुरादीन्द्रियकलापे सति देहादिप्रमातृदशायां विभक्ततया विद्यमानेषु सुखादिषु इष्टानिष्टरूपेष्वर्थेषु, -- इत्येवमभेदभेदाभेदभेदात्मनि कक्ष्यात्रयेऽपि स्फुटतरं कृत्वा `भेदवन्ध्योदयं' निर्विशेषं यद्योगी तिष्ठति तदेव नाम भैरवमुद्रानुप्रवेशात्म `तत्त्वं' पारमार्थिकं रूपमाचीयतां, ग्राह्यग्राहकाद्यात्मकबाह्यक्षोभमयत्वेऽपि तदासङ्गमपहाय स्वात्ममात्रनिष्ठ एवावतिष्ठेतेत्यर्थः । अत एव बाह्याकाङ्क्षासंक्षयात्


पं॰ 2 ख॰ पु॰ उपस्क्रियामिति पाठः ।

Image-P.437


सदैव प्रक्षीणनिखिलेन्द्रियवृत्तितया `पूर्णरश्मिविभव' इत्युक्तम् । यद्गीतम्
`बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमव्ययमश्नुते ॥' (गी॰ 5।21)
इति ॥ 127 ॥
एवमेतदुपसंहृत्य तदानन्तर्येणोद्दिष्टस्य करणस्य प्रविवेचनं प्रतिजानीते
इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते । tantraloka.5.128a
उच्चार एव हि प्राणचिदात्मना प्रथमं द्विविधः । तत्र चिदात्मापि चित्प्राधान्येन विमर्शप्राधान्येन च भवन् द्विधा भवति, -- इति स एव त्रिविधः । तत् परतत्त्वान्तःप्रवेशात्मनोऽप्युपायस्य तद्भेदत्वादुच्चारात्मकत्वमेव, -- इति युक्तमुपसंहृतम् `उच्चारविधिः प्रोक्त' इति ॥


पं॰ 7 क॰ पु॰ प्रतिवेचनमिति पाठः ।

Image-P.438


तच्च करणं न स्वोपज्ञमेवास्माभिः क्रियते, -- इत्याह
तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् ॥ 128 ॥ tantraloka.5.128b
ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः । tantraloka.5.129a
करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् ॥ 129 ॥ tantraloka.5.129b
तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता । tantraloka.5.130a
`चित्' संवित्तिः `निवेशनं' संनिवेशः । इह ग्राह्यादिभिः सप्तभिः प्रकारैर्भिन्नं करणं नाम बोधपूर्वकमभ्यासं प्राहुः, बोध्यन्यग्भावेन स्वात्मैकतानतामापन्नं बोधमेव कथितवन्त इत्यर्थः । तद्धि करणं
Image-P.439


`सोऽहं ममायं विभव इत्येवं परिजानतः ।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥' (ई॰ प्र॰ 4।3।12)
इत्याद्युक्तनीत्या व्याप्तिपूर्वं विश्वस्याक्षेपे `स्वप्रतिष्ठता' स्वात्मन्येव विश्रान्तिरित्यर्थः । यदुक्तं तत्र
`ग्राह्यं च ग्राहकं चैव संवित्तिं च तृतीयिकाम् ।
संनिवेशं तथा व्याप्तिमाक्षेपं त्यागमेव च ॥
करणं सप्तधा ख्यातमभ्यासं बोधपूर्वकम् ।
तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता ॥'
इति । ग्राह्यादीनां च तत्रैव
`ग्राह्यस्वरूपविज्ञानं द्रव्यत्वे यद्व्यवस्थितम् ।
व्यक्तिनिष्ठं तु मन्तव्यं ग्राहकं तु स्फुटार्थकम् ॥
ग्राहयेच्चित्स्वरूपं तु व्यक्ताव्यक्तविचारकम् ।
प्रत्यक्षादिप्रमाणैश्च ग्रहीता गोलकस्थितिः ॥
गोलकं द्वारमित्युक्तं मनसा बाह्यतां ततः ।
न जहाति न गृह्णाति ग्रहीता ग्राहकः स्मृतः ।
लक्ष्यलक्षसमायोगात् प्रतिज्ञावस्तुयोगतः ।


पं॰ 4 क॰ पु॰ पूर्वकमिति पाठः ।
पं॰ 16 क॰ पु॰ बाह्यतोऽन्तत इति पाठः ।

Image-P.440


उभयोर्नान्यविश्लेषं यथैवानुभवं स्मृतम् ॥
विचार्यमाणं यत्किंचित्स्वरूपविभवात्मकम् ।
संनिवेशं तु तज्ज्ञेयं तद्व्याप्तिरभिधीयते ॥
स्वरूपस्थितिभावस्य एकदेशगतस्य च ।
घोणार्चिःप्रविकासं तु स्थानात्स्थानपदक्रमात् ॥
ज्ञायते वस्तुबोधज्ञस्त्रिप्रकारेण वस्तुनि ।
व्याप्तिस्तु कथिता सा तु सर्वज्ञा सर्वगा परा ॥
अनुभूय स्वरूपं तु निवृत्तिं नैव गच्छति ।
ज्ञानभेदपदप्राप्त्या अत्याक्षेपगमात्मनः ॥
स्वरूपं चिन्त्यमानोऽपि ग्राह्यप्राकारधर्मधीः ।
त्यजेत्पूर्वपदाद्भेदात् त्यागं तु परिकीर्तितम् ॥
पदस्थस्त्यागभागी च संवृतात्मपरस्य च ।
आक्षेपं तं विजानीयात्सर्वत्रावस्थितं प्रिये ॥'
इत्यादिना स्वरूपमुक्तम् ॥ 129 ॥
नन्विहैतन्निर्भज्य कस्मान्नोक्तं किमागमपाठमात्रेण ? इत्याशङ्क्याह
गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् ॥ 130 ॥ tantraloka.5.130b


पं॰ 8 क॰ पु॰ निर्वृत्तिमिति पाठः ।
पं॰ 9 ख॰ पु॰ ज्ञानाभेदेति पाठः ।

Image-P.441


तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते । tantraloka.5.131a
इह यद्यप्यनुभवैकगोचरत्वात् करणस्वरूपं गुरुमुखादेव स्फुटमवगन्तव्यं तथाप्यागमार्थो मा विच्छेदीत्येतदग्रे `वर्णयिष्यते' अन्तरान्तरा पुरस्ताच्चर्चयिष्यते इत्यर्थः । तथाहि
`अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी ।
सा एव मन्त्रशक्तिस्तु वितता मन्त्रसंततौ ॥' (तं॰ 16।256)
इत्यादिना षोडशाह्निके ग्राह्यग्राहकयोः ।
`यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् ।
सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् ॥' (तं॰ 11।21)
इत्यादिनैकादशाह्निके संवित्तेः ।
`इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डलके ।' (तं॰ 15।338)
इत्यादिना पञ्चदशाह्निके व्याप्तेः ।
Image-P.442


`एवं त्रिविधविसर्गावेशसमापत्तिधाम्नि य उदेति ।
संविन्परामर्शात्मा ध्वनिस्तदेव मन्त्रवीर्यं स्यात् ॥' (तं॰ 29 ।140)
इत्यादिना
`यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसंचयाः ।
तां चितिं पश्य कायस्थां कालानलसमप्रभाम् ॥' (तं॰ 25।172)
इत्यादिना चैकान्नत्रिंशाह्निके त्यागस्याक्षेपस्य च तत्तन्मुद्रास्वरूपनिरूपणद्वारेण द्वात्रिंशाह्निके संनिवेशस्य स्वरूपं वक्ष्यति, -- इति तत एवैतत्सतत्त्वं स्वयमेवावधारणीयम् । एवं च व्यावर्णनेऽस्यायमभिप्रायो यदेकप्रघट्टकेनैव रहस्यार्थोपदेशो न न्याय इति । यदुक्तमनेनैवान्यत्र
`नातिरहस्यमेकत्र ख्याप्यं न च सर्वथा गोप्यम् इति हि अस्मद्गुरवः ।'
इति । तदस्माकमपि एवं-व्याख्याने श्रीमदभिनवगुप्तपादा एव प्रमाणम्, -- इति नात्र विद्वद्भिरस्मभ्यमसूयितव्यम् ॥ 130 ॥


पं॰ 2 क॰ पु॰ परामर्शेति, तथा तदेवेहेति पाठः ।

Image-P.443


एवं करणस्वरूपमुट्टङ्क्य तदनन्तरोद्दिष्टं वर्णतत्त्वं वक्तुमुपक्रमते
उक्तो य एष उच्चारस्तत्र योऽसौ स्फुरन् स्थितः ॥ 131 ॥ tantraloka.5.131b
अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते । tantraloka.5.132a
य एष प्राणात्मा प्रागुच्चार उक्तस्तत्र स्फुरन् स्थितः
`नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते ।
स्वयमुच्चरते देवः प्राणिनामुरसि स्थितः ॥' (स्वं॰ 7।57)
इत्याद्युक्त्या स्वरसत एवोच्चरन् । तथा
`एको नादात्मको वर्णः सर्ववर्णाविभागवान् ।
सोऽनस्तमितरूपत्वादनाहत इहोदितः ॥' (त॰ 6।216)
इत्यादिवक्ष्यमाणयुक्त्या सर्ववर्णाविभागस्वभावत्वादव्यक्तप्रायो योaसावनाहतरूपो नादः स वर्णोत्पत्तिनिमित्तत्वाद्वर्ण उच्यते वर्णशब्दाभिधेयो भवेदित्यर्थः ॥ 131 ॥
Image-P.444


नन्वेवंविधोऽयं वर्णः कुत्रोपलभ्यते ? इत्याशङ्क्याह
सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः ॥ 132 ॥ tantraloka.5.132b
तस्य च सृष्टिबीजं संहारबीजं चेति बीजद्वयं `मुख्यं वपुः' प्रधानमभिव्यक्तिस्थानमित्यर्थः ॥ 132 ॥
नन्वेवमस्य परिज्ञानेन किं स्यात् ? इत्याशङ्क्याह
तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् । tantraloka.5.133a
तच्छब्देन सृष्टिबीजादावभिव्यज्यमानो नादः परामृष्टः ॥
तदेवोपपादयति
तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः ॥ 133 ॥ tantraloka.5.133b
Image-P.445


स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयते । tantraloka.5.134a
इह हि
`॰॰॰ द्विजमाद्यमजीवकम् ।' (मा॰ वि॰ 17।29)
इत्याद्युक्तेः `अनच्के' स्वररहिते
`वामजङ्घान्वितो जीवः ॰॰॰ ।' (मा॰ वि॰ 3।54)
इत्याद्युक्त्या `साच्के' स्वरसहिते च ककारादिसकारान्ते वर्णकलापे पुनःपुनरुच्चारिते स्मृतेऽपि वा सा सा मर्मनिकृन्तनाप्यायनादिरूपा परस्परविलक्षणा `संवित्' अनुभवो जायते। तेन सृष्टिबीजादावभिव्यज्यमानं नादं पौनःपुन्येनोच्चारयन् स्मरन् वापि योगी चिदैकात्म्यमनुभवेत्, -- इति युक्तमुक्तं `तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम्' इति ॥ 133 ॥
न केवलं वाच्यार्थाव्यतिरेकिणो लोकोत्तरा मान्त्रा वर्णा एवं यावल्लौकिका अपि, -- इत्याह
Image-P.446


बाह्यार्थसमयापेक्षा घटाद्या ध्वनयोऽपि ये ॥ 134 ॥ tantraloka.5.134b
तेऽप्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि । tantraloka.5.135a
वस्तुवृत्तेनासंभाविनं बाह्यं पृथुबुध्नोदरादिरूपम् `अर्थम्' उत्तमवृद्धादिना कल्पितमिदमस्याभिधेयमित्येवमात्मकं `समयं' चापेक्षमाणा अपि ये घटाद्याः शब्दास्ते स्ववाच्यार्थवार्तामात्रानभिज्ञा अपि आत्मन्यर्थादुच्चारिताः स्मृता वा पृथुबुध्नोदरादेरर्थस्य `भावनां' साक्षात्कारं मनोराज्यवदिति, यथा स्वोत्प्रेक्षाविकल्पादौ कान्तादिशब्दाः कामशोकादिना भाव्यमानास्तत्रासंनिहितस्यापि कान्तादेरर्थस्य कुर्युः, एवं संभाव्यते इत्यर्थः । एवं समयादिनिरपेक्षाणां संविदैकात्म्येन वर्तमानानां मान्त्राणां वर्णानां पुनरेवंसंभावने का नाम शङ्का भवेदिति भावः ॥ 134 ॥
Image-P.447


आगमोऽप्येवमित्यर्थद्वारेणाह
तदुक्तं परमेशेन भैरवो व्यापकोऽखिले ॥ 135 ॥ tantraloka.5.135b
इति भैरवशब्दस्य संततोच्चारणाच्छिवः । tantraloka.5.136a
`भैरव' इति निरुक्तदृष्ट्या सर्वं भ्रियाद्धारयति पुष्णाति रचयति अन्तर्बहिर्वा करोति सृष्टिस्थितिसंहारकृत् अखिले व्यापकः सकलजगत्क्रोडीकारेण भरितत्वात् पूर्ण, -- इत्येवमात्मव्याप्तिगर्भीकारेण भैरवशब्दस्य पौनःपुन्येन `उच्चारणात्' मध्यधाम्नि हृदयात् द्वादशान्तं यावत्परामर्शनाच्छिवो भवेत्, भैरवैकात्म्यमनुभवेदित्यर्थः । उक्तमिति श्रीविज्ञानभैरवे । यदुक्तं तत्र
`भ्रियात्सर्वं रचयति सर्वदो व्यापकोऽखिले ।
इति भैरवशब्दस्य संततोच्चारणाच्छिवः ॥' (वि॰ भै॰ 113 श्लो॰)
इति ॥ 135 ॥


पं॰ 14 क॰ पु॰ सर्वं रवयतीति पाठः ।

Image-P.448


ननु यदि नामैवमुच्चारणाद्भवेत् तदस्तु, स्मरणात् पुनरेतत् कथम् ? इत्याशङ्क्याह
श्रीमत्त्रैशिरसेऽप्युक्तं मन्त्रोद्धारस्य पूर्वतः ॥ 136 ॥ tantraloka.5.136b
मन्त्रोद्धारस्य पूर्वत इति,
`अधुना श्रोतुमिच्छामि मन्त्रोद्धारस्य लक्षणम् ।'
इति भगवत्या प्रश्ने कृते हि तत्समाधानमारभमाणेन भगवतैतत्स्मरणस्वरूपं प्रथमतरमेवोक्तमित्यर्थः । एतदेव हि विचार्यमाणं मन्त्राणां परं वीर्यमिति भावः । यदुक्तमनेनैव सूत्रविमर्शिन्याम्
`तत एव सकलसिद्धिवितरणचतुरचिन्तामणिप्रख्यमागमिकाः स्मरणमेव मन्त्रादिप्राणितं मन्यते ।' (ई॰ प्र॰ वि॰ 1।4।1)
इति ॥ 136 ॥
तदेव पठति
Image-P.449


स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः । tantraloka.5.137a
मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् ॥ 137 ॥ tantraloka.5.137b
इह अनुभवप्रत्यभिज्ञादिप्रत्ययान्तरवैलक्षण्येनोज्जृम्भमाणं `स' इति प्रत्यवमर्शनात्मकमनुभूतार्थप्रकाशासंप्रमोषणरूपं `स्मरणं स्मृतिः' तद्रूपा पारमेश्वरी शक्तिरित्यर्थः । तच्च वाच्यवाचकात्मकेषु स्फुरत्सु भावेषु `पूर्वम्' उपादित्सादिपूर्वकोटाववश्यभावि, अन्यथा हि
`स्मरणादभिलाषेण (पेन) व्यवहारः प्रवर्तते ।'
इत्यादिनीत्या तन्मूलः समग्र एव व्यवहार उत्सीदेत् । पूर्वमनुभूतोaर्थ इदानीं नास्तीति निर्विषयत्वात् स्मृतिरेव नोल्लसेत्;् अस्तित्वे वा तस्यानुभव एव भवेत्, -- इति कथं तन्मूलोऽयं व्यवहारः सिद्ध्येदित्याशङ्क्योक्तं `वस्तुतो मन्त्रस्वरूपम्'


पं॰ 13 क॰ पु॰ अनुभूतेऽर्थ इति पाठः ।

Image-P.450


इति । तद्धि स्मरणं वस्तुवृत्तेन मन्त्रयति स्वाभेदेन विश्वं परामृशति, -- इति `मन्त्रः' परः प्रमाता तस्य स्वरूपं तदेकविश्रान्तमित्यर्थः । नन्वेवमपि किं स्यात् ? इत्याशङ्क्याह `तद्भाव्यस्वरूपापत्तियोजकम्' इति । यतस्तत्परप्रमात्रात्म मन्त्रस्वरूपं `भाव्यस्य' अनुभवनीयस्य घटादेरर्थस्य `स्वरूपापत्तिः' स्वात्मसात्कारस्तत्र योजयति, तथात्वेन व्यवस्थापयतीत्यर्थः । यदि नाम हि तदविभागेन निखिलमिदमनुभूतं वस्तु न संभवेत् तत् स्मरणमेव न भवेदिति भावः । यदुक्तम्
`सर्वेऽनुभूता यदि नान्तरर्थास्त्वदात्मसात्कारसुरक्षिताः स्युः ।
विज्ञातवस्त्वप्रतिमोषरूपा काचित् स्मृतिर्नाम न संभवेत्तत् ॥'
इति ॥ 137 ॥
तामेव विशिनष्टि
Image-P.451


स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका । tantraloka.5.138a
अनेकाकाररूपेण सर्वत्रावस्थितेन तु ॥ 138 ॥ tantraloka.5.138b
स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः । tantraloka.5.139a
व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा ॥ 139 ॥ tantraloka.5.139b
यतः सा स्मृतिः `व्यक्तिः' अर्थप्रकटनात्मा प्राच्योऽनुभवः `तन्निष्ठा' तदभेदमापन्ना सती स्वस्येदानीन्तनकालावच्छिन्नस्य रूपस्य `जनिका' स्मर्यमाणार्थावभासिकेत्यर्थः । प्राच्यस्यैव ह्यनुभवस्येदानीन्तनकालावच्छेदेन पुनरुन्मेषो नाम स्मरणम्, अत एव पूर्वापरोभयकालावलम्बनेनौचित्योपनतः `स' इति परामर्शोऽस्य परमार्थः । नन्वेवमपि स्मृतेर्विकल्पविशेषत्वात्


पं॰ 15 ख॰ ग॰ पु॰ लम्बनौचित्येति पाठः ।

Image-P.452


निर्विषयत्वेन कथमर्थावभासकत्वमित्युक्तं `सर्वभावेषु रञ्जिका' इति `अनेकाकाररूपेण सर्वत्रावस्थितेन तु' इति । सा हि `सर्वत्र' सर्वेषु पूर्वावभातेषु घटादिषु भावेष्वर्थितादिवशाद्घटकाञ्चनद्रव्यत्वाद्यात्मकेन `अनेकेनैवाकारेण' कदाचिदपि स्वालक्षण्यात् स्वस्वरूप एवावस्थितेन घटाभासमात्राद्यात्मना `रञ्जिका' स्वकाले स्फुटमेवावभासिकेत्यर्थः । यदुक्तम्
`भासयेच्च स्वकालेऽर्थान्पूर्वाभासितमामृशन् ।
स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना ॥' (ई॰ प्र॰ 1।4।2)
इति । एवं प्राच्यस्यानुभवस्य स्मृत्यभेदेनैवावभासात् स्मृत्यनुभवयोरैक्यं सिद्धम्, -- इति सा स्मृतिरेव स्वात्मनः संप्राप्तिः, पारमार्थिकी च संवित्तिरित्युक्तं `स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः' इति । यदुक्तम्
Image-P.453


`न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् ।
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥' (ई॰ प्र॰ 1।4।3)
इति । अत एव च
`सा स्फुरत्ता महासत्ता देशकालाविशेषिणी ।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥' (ई॰ प्र॰ 1।5।14)
इत्यादिना निरूपितस्वरूपा पराकृत्त्रिमाहन्तापरामर्शात्मिका मान्त्री वीर्यभूमिरियम्, अत्रैवावधातव्यमित्युक्तं `विद्धि सत्ता सा कीर्तिता परा' इति । विद्धीत्यत्र वाक्यार्थस्य कर्मत्वम् ॥ 139 ॥
तदेवं लौकिकानां घटादीनां शब्दानामेवमुच्चारणात् स्मरणाद्वा यत्र संविदैकात्म्यावाप्तावुपायत्वं तत्र सृष्टिबीजादीनां का वार्ता ? इत्याह
किं पुनः समयापेक्षां विना ये बीजपिण्डकाः । tantraloka.5.140a
Image-P.454


संविदं स्पन्दयन्त्येते नेयुः संविदुपायताम् ॥ 140 ॥ tantraloka.5.140b
एते संविदुपायतां नेयुरिति काक्वा व्याख्येयम् ॥ 140 ॥
ननु समयानपेक्षमेव कथमेवमेते कुर्वन्ति ? इत्याशङ्क्याह
वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः । tantraloka.5.141a
प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता ॥ 141 ॥ tantraloka.5.141b
संविदैकात्म्येन स्फुरणात् व्यतिरिक्तस्य वाच्यस्याभावात्, तथा `उदासीनः' स्वात्ममात्रविश्रान्तेरबहिर्मुखो योऽसौ संवित्स्पन्दस्तद्रूपात् `स्वधामतः' स्वस्फारात्, तथा प्रमाणात्मनः `प्राणस्योल्लासात्' प्रमेयोन्मुखं प्रसरणात्, तथा `निरोधात्' अन्तर्मुखरूपे विश्रमात्


पं॰ 16 ख॰ ग॰ मु॰ मुखएवरूपे इति पाठः ।

Image-P.455


सृष्टिसंहारकारित्वात् सृष्टिबीजादिरूपेषु `बीजपिण्डेषु पूर्णता' अनन्योन्मुखत्वात् नैराकाङ्क्ष्यमित्यर्थः । घटादिषु लौकिकेषु पुनः शब्देषु वाच्यसद्भावादेरपूर्णत्वात् समयाद्यपेक्षत्वमित्यर्थसिद्धम् ॥ 141 ॥
एवमेतत् सामान्येनाभिधाय विशेषमुखेनापि दर्शयति
सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः । tantraloka.5.142a
संवेदनं हि प्रथमं स्पर्शोऽनुत्तरसंविदः ॥ 142 ॥ tantraloka.5.142b
हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि । tantraloka.5.143a
चतुर्दशः प्रवेशो य एकीकृततदात्मकः ॥ 143 ॥ tantraloka.5.143b
Image-P.456


ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ । tantraloka.5.144a
हृदयेन सहैकध्यं नयते जपतत्परः ॥ 144 ॥ tantraloka.5.144b
सुखादिसंबन्धिन्याः `प्रथमायाः' आद्यायाः संविदो यत् `प्रथमम्' आद्यमेव संवेदनम्, अनन्तरं हि संवेद्याद्यारूषितत्वमपि भवेदिति भावः । स नाम अनुत्तरसंविदः `स्पर्शः' परसंवित्साक्षात्कार इत्यर्थः । `सुखं' चमत्कारातिशयः, `सीत्कारः' तत्कारणं `सत्' रमणीयं बाह्यं स्त्र्यादिवस्तु, सम्यगरमणीयमपि स्वोचितेन संनिवेशेनावस्थितं, `साम्यं' रागद्वेषादिद्वन्द्वपरिहारः । अथ च सुखादीनामाद्या सकारमात्ररूपा या संवित् तस्याः संवेदनादप्येवम्, -- इति पराबीजगतस्यामृतवर्णस्यापि तत्त्वं प्रदर्शितम् । यदुक्तं प्राक्


पं॰ 4 क॰ पु॰ जप्येति पाठः ।

Image-P.457


`क्षोभाद्यन्तविरामेषु तदेव परमामृतम् ।
सीत्कारसुखसद्भावसमावेशसमाधिषु ॥' (तं॰ 3।167)
इति । अस्य च दन्त्यत्वेऽपि कन्दे विश्रान्तिरिति
`कन्दहृत्कण्ठताल्वग्र ॰॰॰ ।' (तं॰ 5।145)
इत्यादिवक्ष्यमाणार्थबलादवगन्तव्यम् । ततोऽपि `अन्तः' मध्यधाम्नि नाडीत्रयस्यापि संमिलिततयात्यन्तं विकस्वरे ब्रह्मरन्ध्रोर्ध्ववर्तिनि नाड्याधाराभिधे परस्मिन्नाधारे यः प्रवेशः स चतुर्दशः, तस्येदं विश्रान्तिस्थानमित्यर्थः । नन्वत्र किमसौ केवलतयैव विश्राम्यत्युतान्यथा ? इत्याशङ्क्योक्तम् `एकीकृततदात्मक' इति । `एकीकृतः' स्वाभेदेनावस्थापितः
`ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।' (गी॰ 17।23)
इत्यादिनीत्या तस्य परस्य ब्रह्मण आत्मा येनासावमृतवर्णसंभिन्न इत्यर्थः । ननु यद्येतदस्य विश्रान्तिस्थानमुदयस्थानं पुनः किम् ? इत्याशङ्क्याह
Image-P.458


`हृत्कण्ठ्यौष्ठ्यत्रिधामा' इति तात्स्थ्यात् हृदकारः कण्ठ्यौष्ठ्यश्च औकारस्तयोः संहतत्वात् हृत्कण्ठौष्ठानि त्रीणि `धामानि' उदयस्थानानि यस्यासावेवंविधः, तेन हृदयाद्युदयक्रमेण त्रिशूलभूमौ विश्राम्यति -- इति शूलवर्णतत्त्वम् । तदनन्तरमपि विसर्गोच्चारांशे सावधानो जपतत्परो योगी उभौ `द्वादशान्तपथौ' नासिक्यशिवद्वादशान्तौ सृष्ट्यात्मना `हृदयेन सहैकध्यं नयते' शक्त्यादिसामरस्येन द्वादशान्तपर्यन्तं पराबीजमुच्चारयेदित्यर्थः ॥ 144 ॥
एतदेव संकलयति
कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः । tantraloka.5.145a
आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् ॥ 145 ॥ tantraloka.5.145b
Image-P.459


`कौण्डिली' शक्तिद्वादशान्तः `प्रक्रियान्तः' शिवद्वादशान्तः । एवं कन्दात् प्रभृति तत्तदाधारोल्लङ्घनक्रमेण द्वादशान्तपर्यन्तं मध्यधामान्तरिदं सृष्टिबीजं `स्पन्दनमावहेत्' अनुत्तरसंविदामर्शात्मना प्रस्फुरेदित्यर्थः ॥ 145 ॥
एवमेतद्वर्णतत्त्वं संहारबीजानुसारेणापि अभिधत्ते
संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि । tantraloka.5.146a
तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः ॥ 146 ॥ tantraloka.5.146b
तत्र खस्य कण्ठ्यत्वेऽप्युरस्यतोद्रेकेण हृत्स्थत्वं, `फुल्लं' फकारस्तच्चौष्ठ्यमोष्ठत एवोच्चारात्, `तेजो' रेफस्तस्य मूर्धन्यत्वान्मूर्धन्येवावस्थानम् । त्र्यश्रमेकारस्तस्यापि कण्ठतालव्यत्वात् तालुकण्ठ एवावस्थितिः । `ऊर्ध्वपद' इति


पं॰ 13 ख॰ पु॰ एवास्योच्चरादिति पाठः ।

Image-P.460


शक्तिशिवद्वादशान्तरूपे । एवं हृदादिस्थानविश्रान्तिपुरस्सरमेवोच्चारो भवेदिति भावः । यस्तु
`खरूपे निर्वृतिं प्राप्य ॰॰॰ ।' (तं॰ 5।75)
इत्यादिना संवित्क्रमेण प्रागुच्चार उक्तः सोऽप्यत्रानुसंधेयः, संवित्क्रमस्य सर्वत्रैव भावात् ॥ 146 ॥
नन्वेवमुक्तेन वर्णतत्त्वेन किं भवेत् ? इत्याशङ्क्याह
इत्येनया बुधो युक्त्या वर्णजप्यपरायणः । tantraloka.5.147a
अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः ॥ 147 ॥ tantraloka.5.147b
बुधः सुधीरित्यत्र `ज्ञानित्वस्यात्र प्राधान्यमुक्तम्' इति दर्शितम् ॥ 147 ॥


पं॰ 2 ख॰ पु॰ वास्योच्चारादिति पाठः ।

Image-P.461


तदेवं वर्णतत्त्वमभिधाय भङ्ग्यन्तरेणाप्याह
वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा । tantraloka.5.148a
ननु किमेतत् स्वमनीषिकयैवोक्तमुत निबन्धान्तरं किंचिदत्रास्ति ? इत्याशङ्क्याह `दीक्षोत्तरे यथा' इति । अर्थाद्दीक्षोत्तराख्ये ग्रन्थे यथोक्तमिति ॥
तदेवाह
संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् ॥ 148 ॥ tantraloka.5.148b
हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ । tantraloka.5.149a
विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् ॥ 149 ॥ tantraloka.5.149b


पं॰ 10 क॰ पु॰ स्मरन् इति पाठः ।



जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् । tantraloka.5.150a
दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् ॥ 150 ॥ tantraloka.5.150b
`संहारः' क्षकारो `ना' पुमान् मकारः `अग्निः' रेफः `मरुत्' यकारः, एतान् पिण्डीभूतान् रुद्रेणै(णो)कारेण बिन्द्वर्धचन्द्रादिना च युतान् तावद्धृदये स्मरेत् यावत्तदेकतानः सन् सप्तदिनादूर्ध्वं `लक्ष्यं पश्येत्' ध्येयं किंचित् प्रकटीभवेदित्यर्थः । तद्धि अस्य लक्ष्यमुक्तस्वरूपं, यद्बीजं तदेव प्रकाशतादात्म्यात् दीपस्तेन `प्रबोधितम्' अभिव्यञ्जितं सत् विस्फुलिङ्गप्रधानाग्निन्यायेन नीलपीताद्यनेकवर्णचित्रीकृतं हृदम्भोजे `जाज्वलीति' स्पष्टनिरीक्षणीयतामेतीत्यर्थः । एवमत्राप्येकतानस्य सतोऽस्य भावनातारतम्येन दीपवद्ग्रैष्मार्कवच्च यथायथं दीप्तो `बिन्दुः' वेदयिता स्वात्मा भासते,
Image-P.463


`आत्मानमत एवायं ज्ञेयीकुर्यात् ।' (ई॰ प्र॰ 1।5।15)
इत्याद्युक्तयुक्त्या लक्ष्यतामेतीत्यर्थः ॥ 150 ॥
नन्वेवं लक्ष्यतामाप्तेनात्मनास्य किं स्यात् ? इत्याशङ्क्याह
स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः । tantraloka.5.151a
शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् ॥ 151 ॥ tantraloka.5.151b
अनेनेति आत्मना । शिवेनेति, स्वात्मैव हि परमेश्वरः शिवः, -- इति नः सिद्धान्तः, इत्यभिप्रायः ॥ 151 ॥
न चैवमस्यैव मन्त्रस्य वीर्यं यन्नीलपीताद्यनेकवर्णोदयद्वारेण स्वात्मसाक्षात्कारोऽपि तु सर्वेषाम्, -- इत्याह
उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् । tantraloka.5.152a
Image-P.464


ननु सर्वेषां मन्त्राणां प्रतिनियतमेव फलं संभवेत्, -- इत्यविवादः । न हि अमृतबीजं मारणादि कर्तुमुत्सहते क्रूरबीजं वाप्यायनादि, -- इति कथं मन्त्रान्तरनिर्वर्त्यं कर्म मन्त्रान्तरेष्वपि भवेत् ? इत्याशङ्क्याह
यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् ॥ 152 ॥ tantraloka.5.152b
तत् संविदाधिक्यवशादभौतिकमिव स्थितम् । tantraloka.5.153a
यद्यन्नाम हि
`विकल्पयोनयः शब्दा ॰॰॰ ।'
इत्यादिनीत्या संकल्पसंभूतत्वात् `भौतिकं' भेदानुप्राणितं मायीयं वर्णजातं तत्सर्वमेव संविदाधिक्यवशात् भौतिकत्वन्यग्भावनेन संविद एवोद्रेकादभौतिकमिव स्थितं, भेदरूपत्वेऽपि संविदद्वैतपरमार्थमेवेत्यर्थः । इदमुक्तं भवति --
Image-P.465


यद्यपि संविद एवायं सकलः स्फारः, तथापि तस्या आधिक्येनाप्रतीतौ भेदमयत्वात् एषां प्रतिनियतार्थक्रियाकारित्वम्;् आधिक्येन प्रतीतौ पुनः सर्वेषां स्वात्मसाक्षात्कारलक्षणमविशिष्टमेव फलमिति । यदुक्तम्
`एवमेषां स्वरूपांशस्पर्शे शिवमयी स्थितिः ।
तदनाच्छुरणे भिन्नसंसारस्थितिवर्तनम् ॥'
इति ॥ 152 ॥
अतश्च सर्वेषामेव मन्त्राणां संविदात्मन्यनुपाधौ रूपे विश्रान्तस्ताद्रूप्यमेवासादयेत्, -- इत्याह
अतस्तथाविधे रूपे रूढो रोहति संविदि ॥ 153 ॥ tantraloka.5.153b
अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः । tantraloka.5.154a
नन्विह सर्वमन्त्राणां स्वरूपे तावदविवादसिद्ध एव भेदः, -- इति स फलेऽप्यवश्यमापतेत्
Image-P.466


कारणभेदाधीनत्वात् तस्य, तत् कथमेवमुक्तम् ? इत्याशङ्क्याह
नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् ॥ 154 ॥ tantraloka.5.154b
गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता । tantraloka.5.155a
`गुरुभिः' वामनदत्ताचार्येण, भाषितमिति संवित्प्रकाशे । अनेनेदमुक्तं भवति -- नीलादेर्वाच्यवाचकात्मनो विश्वस्य संविद्रूपत्वाविशेषात् न कश्चिद्वास्तवो भेदः संभवेदिति । ननु यद्येवं तत् कथमिदं वाच्यवाचकात्मवैचित्र्यमपह्नूयतां नहि भातमभातं भवेत्, तदत्र किं प्रतिपत्तव्यम् ? इत्याशङ्क्याह `तस्मादुपायेषु विचित्रता' इति । एवं संवित्स्वातन्त्र्योल्लसितं यन्नामेदं वैचित्र्यं तदुपायमात्रविषयमेव पर्यवस्येत्, न तूपेयविषयमपीत्यर्थः । यदभिप्रायेणैव
Image-P.467


`संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः ।' (मा॰ वि॰ 2।25)
इत्याद्युक्तम् ॥ 154 ॥
एवमेकस्मिन्नेवोपेये प्राप्तव्ये परमियदूपायजातमुपदिष्टम्, -- इत्याह
उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः ॥ 155 ॥ tantraloka.5.155b
अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः । tantraloka.5.156a
ननूच्चारादीनामागमेऽप्यनेनैव क्रमेण पाठः, -- इति कथमिह तदुल्लङ्घनेन ध्यानोपक्रममेषां निर्देशः कृतः ? इत्याशङ्क्याह
अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः ॥ 156 ॥ tantraloka.5.156b


पं॰ 6 क॰ पु॰ ध्यानस्थानवर्णैः इति पाठः ।

Image-P.468


ध्याने तदपि चोच्चारे करणे सोऽपि तद्ध्वनौ । tantraloka.5.157a
स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् ॥ 157 ॥ tantraloka.5.157b
`अकिंचिच्चिन्तनं' शांभवः । `भावना' शाक्तः । सेति भावना । तदिति करणं । स्थानकल्पन इति षष्ठादाह्निकात् प्रभृति वक्ष्यमाणे । एवं पूर्वं पूर्वमुत्तरत्रोत्तरत्र वीर्यमिति पाठक्रममपहाय
`यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्वमिष्यते ।' (मा॰ वि॰ 2।60)
इत्यादिनीत्यार्थक्रमावलम्बनेनान्यथैवं निर्देशः कृतः, -- इति बलीयस्त्वादयमेव क्रमः समाश्रयणीय इत्यर्थः ॥ 157 ॥
ननु यद्येवं तत् किमनेनैव क्रमेणोपेयप्राप्तिर्भवेदुतान्यथापि ? इत्याशङ्क्याह
Image-P.469


लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु । tantraloka.5.158a
`पर' इति तीव्रशक्तिपातानुविद्धः । योगीति, परतत्त्वैक्यभाग्भवेदित्यर्थः ॥
ननु पूर्वं पूर्वमुत्तरस्योत्तरस्य वीर्यमित्युक्तेन किं स्यात् ? इत्याशङ्क्याह
वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् । tantraloka.5.158b
मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना ॥ 158 ॥ tantraloka.5.158c
यथा पुंस्त्वापादकं वीर्यं विना पुरुषोऽपि `षण्ठः' स्वकर्मण्यकिंचित्करः, अथवा तस्यापि चेष्टाद्यन्यथानुपपत्त्या किंचिद्वीर्यमस्ति, -- इत्यत्यन्तं जडप्रायत्वात् यथा शवशरीरमकिंचित्करम्, एवं स्थानकल्पनादिरूपा बाह्यान्तरुपायकल्पनापि निर्वीर्या सत्यकिंचित्कर्येव भवेदित्यर्थः ॥ 158 ॥
Image-P.470


इदानीमाह्निकार्थमेव श्लोकस्य प्रथमार्धेनोपसंहरति
इत्याणवेऽनुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः । tantraloka.5.159a
बाह्यो नय इति उच्चारादिः, इति शिवम् ॥
गुरुवरचरणप्रसादप्रध्वस्तसमस्तदुर्विकल्पौघः ।
विवरणमेतदरचयज्जयरथ इति पञ्चमाह्निके कश्चित् ॥
इति श्रीमहामाहेश्वरचार्य-श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रालोके
श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते आणवोपायप्रकाशनं नाम पञ्चममाह्निकम् ॥ 5 ॥
श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् ।
मधुसूदनकौलेन संपाद्यायं प्रकाशितः ॥
श्रीमत्स्वात्मशिवार्पणं बोभवीतु ।


पं॰ 3 क॰ पु॰ इत्याणवोऽनुत्तरतेति पाठः ।

Image-P.471