tantrāloka 2

Chapter 3

śrītantrālokasya
śrīmadācāryābhinavaguptapādaviracitasya
ācāryajayarathakṛtavivekābhikhyavyākhyopetasya
tṛtīyamāhnikam /
svātmatve.api vicitraṃ nikhilamidaṃ vācyavācakātma jagat /
darpaṇanagaravadātmani vibhāsayanvijayate vijayaḥ //1//
idānīmanupāyānantaryeṇa kramaprāptaṃ śāṃbhavopāyaṃ dvitīyārdhena praṇigadituṃ pratijānīte
atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ // tantraloka.3.0b
nanu yadi nāma paropāyasyāpi anuttarameva rūpaṃ tatpūrveṇaiva gatārthatvāt kimarthamidamāhnikāntaramārabhyate ? ityāha
prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ / tantraloka.3.1a
tatra svatantratāmātramadhikaṃ pravivicyate // tantraloka.3.1b
1

prakāśamātramiti prādhānyāt, nahi nirvimarśaḥ prakāśaḥ samasti upapadyate vā, proktamityanupāyāhnike, adhikamiti kalpanāmātreṇa, nahi vastuto vastunaḥ svabhāvo.atiricyate -- tathātve vā sa svabhāva eva na syāt, svatantrateti prakāśanakriyākartṛtvaṃ, tasya ceyattatvaṃ -- yat svabhittāveva svecchayā sarvaṃ prakāśayatīti //1//
tadevāha
yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati / tantraloka.3.2a
yaḥ khalu prakāśanakriyāyāṃ kartā parapramātrātmānuttaraśabdābhidheyaḥ prakāśaḥ sa sarvasya pramātṛprameyātmano viśvasya prakāśatvaṃ prakāśamānatāṃ prayacchati -- svātmaikātmyena avabhāsayatītyarthaḥ / nahi viśvaṃ nāma prakāśamānatvāttadatiriktaṃ kiṃcitsaṃbhavati --


paṃ.. 5 gha.. pu.. svatantre prakāśakartṛtvamiti pāṭhaḥ /
paṃ.. 6 gha.. pu.. svabhittau svecchayā yatsarvaṃ prakāśayatīti pāṭhaḥ /
paṃ.. 9 `yaḥ prakāśa' iti padadvayaṃ ka. gha. pustakayoḥ `pravivicyate' ityato.anantarameghopanyastamasti /
paṃ.. 14 gha.. pu.. svātmaikyeneti pāṭhaḥ /

2


tadatirekābhyupagame hyasya prakāśamānatvāyogādbhānameva na syāt iti //
tadāha
na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate // tantraloka.3.2b
vā śabdo.abhyupagame //2//
nanu yadyevaṃ tarhi prakāśa eva prakāśate iti viśvasya avabhāsa eva na syāt, atha ca bhāsate viśvamiti kimetat ? ityāśaṃkyāha
ato.asau parameśānaḥ svātmavyomanyanargalaḥ / tantraloka.3.3a
iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ // tantraloka.3.3b
ata iti -- prakāśātiriktasya viśvasya bhānāyogāt, parameśvaro hi anargalatvalakṣaṇasvasvātantryamāhātmyāt svātmabhittāveva anatiriktamapyatiriktāyamānam


paṃ.. 5 kha.. pu.. sadvā na bhāsate iti pāṭhaḥ /
paṃ.. 15 ga.. pu.. anargalasvalakṣaṇasvātantryeti pāṭhaḥ /

3


iyadviśvavaicitryaṃ pradarśayati iti / ityevaṃ viśvavaicitryollāse.api prakāśamātrasvabhāve svātmani asya nādhikaṃ kiṃcit jātam -- iti kaṭākṣayitumatra vyomnā nirūpaṇaṃ kṛtam, ata eva cānena viśvasya citpratibimbatvam -- ityanujoddeśoddiṣṭasya pratibimbavādasya avakāśo dattaḥ / yathā hi darpaṇādau parasparavyāvṛttātmānaḥ pratibimbitā ākāraviśeṣāḥ tato.anatiriktagatve.api atiriktā iva bhāsante tadvadihāpīti //3//
tadāha
nirmale makure yadvadbhānti bhūmijalādayaḥ / tantraloka.3.4a
amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ // tantraloka.3.4b
subodhamañjaryām
`rūpādipañcavargo.ayaṃ viśvametāvadeva hi /
gṛhyate pañcabhistagacca cakṣurādibhirindriyaiḥ //'


paṃ.. 3 ka.. pu.. asyānādhikaṃ jātamitīti pāṭhaḥ /
paṃ.. 5 ka.. pu.. viśvaṃ citpratibimbatve ityanujoddiṣṭasyeti pāṭhaḥ /
paṃ.. 8 ka.. pu.. tato.anatiriktā iha bhāsante iti pāṭhaḥ /


4


ityādyuktayuktyā pañcaiva rūpādayastāvatsarvamiti //4//
teṣāṃ pratibimbena vyavasthayā viṣayabhāgaṃ darśayati
sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu / tantraloka.3.5a
sadṛśamiti sajātīyam, ambareti ambarasthaṃ nātitīvraṃ nātimandaṃ -- sauraṃ cāndraṃ vā tejaḥ, tatra hi chāyāpuruṣopadeśavidbhiḥ śarīrasaṃsthānapratibimbaṃ dṛśyate / yadāhuḥ
`nabhasthe ca tejasi rūpapratibimbayogaḥ /'
iti / yadvā viṣayāntaropalakṣaṇaparatayā śabdapratibimbaviṣayatvena vyākhyeyam, tena -- nabhasi pratiśrutkā tathā parānubhūyamānasya kaṭutiktāde rasasya stryādisparśasya gamdhasya ca dantodake kandādau sparśakṣetre tvaci ghrāṇe gandhakṣetre ca krameṇa pratibimbanamiti //
etadeva darśayati


paṃ.. 9 ka.. pu.. tejasi pratibimbanayoga iti pāṭhaḥ /
paṃ.. 10 ka.. pu.. viṣayenopalakṣaṇeti pāṭhaḥ /
paṃ.. 14 ka.. pu.. sparśalṣetre gandhakṣetre ghrāṇakṣetre ceti pāṭhaḥ /


5


tathā hi nirmale rūpe rūpamevāvabhāsate // tantraloka.3.5b
iha pṛthivyaptejasāṃ trayāṇāmeva rūpavattvamiti -- pārthive darpaṇādau, āpye stimite jalāśayādau, taijase cakṣurādau ca rūpākhyo.asti svacchao guṇaḥ saṃniveśasya saṃsthānātmā -- iti tatpratibimbanameva tatrāvabhāsate na sparśādeḥ, tat khalu ānandasthānādyātmakeṣu kandādyādhārādiṣu sparśādeḥ saṃbhavāt pratisaṃkrāmati, tena ya eva yatra svaccho.asti guṇaḥ sa eva tatra pratisaṃkrāmatītyāśayaḥ //5//
na caitadasaṃbaddhamityavadhārayitumatra dṛṣṭāntamāha
pracchannarāgiṇī kāntapratibimbitasundaram / tantraloka.3.6a
darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati // tantraloka.3.6b


paṃ.. 5 ka.. pu.. rūpatvamiti pāṭhaḥ /
paṃ.. 7 ka.. pu.. sparśanāderiti pāṭhaḥ /
paṃ.. 11 ka.. pu.. caitadaprativaddhamiti pāṭhaḥ /
paṃ.. 13 ka.. pu.. pratibimbanasundaramiti pāṭhaḥ /


6


atra tāvatpracchannarāgiṇyāḥ kāntāyā gurusaṃnidhānāderantarāyaprāyatvāt sākṣāt darśanādyaprāptāvapi darpaṇapratibimbadvāreṇāpi ananyasaṃcetyaṃ `dṛṣṭo mayā kāntaḥ' iti santaoṣābhimānāt kāntadarśanaṃ vṛttam, ata eva sundaramityanena darśanavaśonmiṣitāhlādātiśayakāritvādyapi sūcitam / evamanyāsaṃvedya etatsparśo.api me bhūyāditi tatra kṛtaprayatnāpi sā darpaṇe sparśāpratisaṃkramāttamalabhamānā na tṛpyati na prīyata ityarthaḥ //6//
nanu yadyatra rūpaṃ pratibimbitaṃ tattadavyabhicaritasvabhāvaḥ sparśo.api kiṃ na pratibimbitaḥ ? ityāśaṃkyāha
na hi sparśo.asya vimalo rūpameva tathā yataḥ / tantraloka.3.7a
nairmalyaṃ cātiniviḍasajātīyaikasaṃgatiḥ // tantraloka.3.7b
asyeti darpaṇasya, tatheti vimalaṃ, svacchameva hi asvacchasya darpaṇa iva mukhasya pratibimbaṃ svīkarotīti



paṃ.. 5 ka.. pu.. ityanenā darśavaśonmeṣāhnādeti pāṭhaḥ /
paṃ.. 6 ka.. pu.. evamanyasaṃvedya iti pāṭhaḥ /
paṃ.. 17 kha.. pu.. asvacchasya mukhaṃ darpaṇasya pratīti, gha.. pu.. darpaṇasyeva mukhaṃ darpaṇasyeti pāṭhaḥ /

7


bhāvaḥ / nairmalyaṃ nāma ca etatkimucyate ? ityāha -- nairmalyaṃ ceti, atiśayena niviḍāḥ vijātīyabhāvairakaluṣitā ye sajātīyāḥ, yathā -- darpaṇe rūpaparamāṇavaḥ, teṣāṃ ekā vijātīyābhāvādasahāyā yā saṃgatiḥ -- nairantaryeṇāvasthānātstha 1puṭatvādiparihāreṇa ślakṣṇatvātma saṃhatatvaṃ nairmalyam / yadaiva hi vijātīyaiḥ sajātīyābhāvaiścākaluṣitaṃ darpaṇāde rūpamupalabhyate tadā rūpapratibimbayogaḥ / yadā tu vijātīyairbāṣparajorūpādibhistatkāluṣyamupanīyate tadā na -- ityanvayavyatirekābhyāṃ niścīyate, yadyasyaiva pratibimbārpakāpekṣayā viśiṣṭaḥ svacchatākhyo guṇaḥ sa eva tatpratibimbaṃ gṛhṇāti iti, ata eva ca `rūpa eva rūpamavabhāsate' ityādau pratijñāto darpaṇo.api


1 sthapuṭatvādiparihāreṇa, nimnonnatādeḥ parihāryāvasthānādityarthaḥ /



paṃ.. 4 ka.. gha.. pu.. rūparasaparaparetyādiḥ pāṭhaḥ /
paṃ.. 7 gha.. pu.. sajātīyabhāvenākaluṣitā iti, ka.. pu.. vijātīyabhāvaniḥsahāyeti, kha.. pu.. sajātīyairvijātīyābhāvaiśceti pāṭhaḥ /
paṃ.. 10 gha.. pu.. yogyasyaiva pratibimbeti pāṭhaḥ /
paṃ.. 13 kha.. pu.. pratijñāte darpaṇe.apīti pāṭhaḥ /

8


mukhe pratibimbet -- ityaviśeṣeṇa bimbapratibimbabhāvo na bhavati -- ityapyāveditam //7//
etadeva prakārāntareṇāpi vyācaṣṭe
svasminnabhedādbhinnasya darśanakṣamataiva yā / tantraloka.3.8a
atyaktasvaprakāśasya nairmalyaṃ tadgurūditam // tantraloka.3.8b
atyaktapratibimbite.api bhāvāntare tasyāvikalpasyaiva nirbhāsādatirohitaḥ svaprakāśo yasya darpaṇādeḥ svātmanyabhedamavalambya yadbhinnasya bhinnadeśasya pratibimbārpakasya parvatāderdarśanaṃ garbhīkṛtaṇyarthatvātprakaṭīkaraṇaṃ -- nahi darpaṇadeśādaṇumātre.api bāhye deśe pratibimbaṃ bhavati iti bhāvaḥ, tatra yā kṣamatā -- kuḍyādivailakṣaṇyena pratibimbagrahaṇasahiṣṇutā tadeva nairmalyam / na caitatsvopajñamevāsmābhiruktamityāha



paṃ.. 1 ka.. kha.. gha.. pu.. ityaśeṣeṇeti pāṭhaḥ /
paṃ.. 2 ga.. pu.. pratibimbavāda iti pāṭhāntaraṃ cāsti /
paṃ.. 8 ka.. gha.. pu.. atyaktapratibimbatvepīti, kha.. pu.. atyaktasvaprabhārkasyeti pāṭhaḥ /

9


`gurūditamiti' guruṇā paramaguruṇā śrīmadutpaladevena
`athārthasya yathārūpaṃ ......'
ityādi / tathā
`na ca yuktaṃ jaḍasyaivaṃ ......'
ityādi śrīpratyabhijñākārikādvayaṭīkāyāmetannikhilameva pratibimbasatattvamuditamuktamityarthaḥ //8//
tadetannairmalyaṃ mukhyāmukhyatayā dviprakāramiti darśayitumāha
nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ / tantraloka.3.9a
aṃśāṃśikātaḥ kvāpyanyadvimalaṃ tattadicchayā // tantraloka.3.9b
mukhyamiti sarvasyaiva rūpādyātmano viśvasya pratibimbagrahaṇasahiṣṇutvāt, ata uktaṃ -- sarvata iti /



paṃ.. 3 `yathārūpaṃ' ityatonantaraṃ `dhatte buddhistathātmanaḥ / caitanyamajaḍā saivaṃ jāḍye nārthaprakāśanā //' iti padatrayaṃ ca ka.. gha.. pustakayoḥ prakṣipramasti /
paṃ.. 5 `jaḍasyaivaṃ' ityato.anantaraṃ `bhedābhedavirodhinaḥ / ābhāsabhedāvaikatra cidātmani tu yujyate //' iti padatrayaṃ ca ka.. gha.. pustakayoḥ prakṣiptamasti //
paṃ.. 6 ka.. gha.. pu.. ṭīkāyāmeva tannikhilamiti pāṭhaḥ /
paṃ.. 11 ka.. kha.. pu.. sarvaśa iti pāṭhaḥ /

10


saṃvitsaṃlagnameva hi viśvaṃ saṃvedyate, ata eva asyāḥ sarvataḥ svacchatvaṃ, tathā kvāpi darpaṇādau aṃśāṃśikāto -- rūpādilakṣaṇamaṃśamaṃśamavalambya anyadamukhyaṃ nairmalyam, taddhi kvacideva kiṃcinnirmalam, anyathā `sarvatra sarvaṃ bhāyāt' iti darpaṇe.api sparśaḥ pratibimbaṃ gṛhṇīyāt, evaṃ ca mukhyādasya bhedo na syāt / tannairmalye ca tatsvātantryameva nimittamityāha `vimalaṃ tattadicchayā' iti / taditi rūpādi, ata eva sparśādi, tatra avimalam ityarthasiddhaṃ, tena tacchaktireva tathā prasṛteti bhāvaḥ //9//
ata āha
bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat / tantraloka.3.10a
teṣāmevāsti sadvidyāmayaṃ tvapratighātakam // tantraloka.3.10b
pratīghāti iti, pratihantṛtvādanyānupraveśāsahamityarthaḥ, taddhi māyāsvarūpagopanākāritvāt `yeyaṃ


paṃ.. 2 ka.. gha.. pu.. svataḥ svacchatvamiti pāṭhaḥ /
paṃ.. 3 pu.. lakṣaṇamaṃśamavalambyeti pāṭhaḥ /

11


pārameśvarī kriyāśaktiḥ' tadātmakam, ata eva bhedaprādhānyādvedyatāyāḥ sthaulyāt tatrāsvacchatvam iti pratibimbagrahaṇāsāmarthyam / yatpunarapratīghāti bhāvānāṃ vapuḥ tatsadvidyāmayaṃ -- jñānaśaktisvabhāvam, ata eva tadapekṣayā tatsvaccham iti tatra pratibimbagrahaṇasahiṣṇutvaṃ, tena pūrvaṃ pratibimbātmakam idaṃ tu tadgrāhi -- iti viśeṣaḥ / evaṃ parameśvara eva svasvātantryamāhātmyāttattadbimbapratibimbādyābhāsavaicitryeṇa avabhāsate iti tātparyārthaḥ //10//
tadāha
tadevamubhayākāramavabhāsaṃ prakāśayan / tantraloka.3.11a
vibhāti varado bimbapratibimbadṛśākhile // tantraloka.3.11b
ubhayākāramiti pratīghātyapratīghātyātmakam ābhāsamātrasārameva etat, na tu tāttvikamityuktam -- `avabhāsaṃ prakāśayan' iti / uktaṃ ca


paṃ.. 14 ka.. ga.. pu.. pratibimbatayeti pāṭhaḥ /
paṃ.. 16 ka.. pu.. mātrasārametattāttvikamiti pāṭhaḥ /

12


`tasmādeko mahādevaḥ svātantryopahitasthitiḥ /
dvitvena bhātyasau bimbapratibimbodayātmanā //'
iti //11//
evaṃ yathāpratīti pratibimbasatattvamupapādya keṣāṃcana naiyāyikānāṃ pratyāvṛttairnayanaraśmibhiḥ svasyaiva mukhasya grahaṇe.api darpaṇamukhamiti bhrāntiriyam na punaḥ satyatvabhrāntatvavyatirekeṇa tṛtīyasya rāśyantarasya abhāvātpratibimbaṃ nāma kiṃcidasti -- iti mataṃ nirākartumāha
yastvāha netratejāṃsi svacchātpratiphalantyalam / tantraloka.3.12a
viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate // tantraloka.3.12b
ya ityekavacanena sūtrakārāsūtritatvātsarveṣāṃ naiyāyikānāṃ naitanmatam -- iti sūcitam, kaiścideva hi āgraha 1pravṛttairetaduktamiti bhāvaḥ / ata eva vṛttikārabhūṣaṇakārādibhiretannāmāpi na spṛṣṭam /


1 nirbandhasthitairityarthaḥ /



paṃ.. 1 ka.. pu.. eko mahośāna iti pāṭhaḥ /
paṃ.. 2 ka.. gha.. pu.. dayātmatā iti pāṭhaḥ /
paṃ.. 4 kha.. pu.. yathā pratīti bimbasattvamiti pāṭhaḥ /
paṃ.. 7 gha.. pu.. iyam iti padaṃ nāsti /

13


na spṛṣṭam / svacchāditi bāhyāddarpaṇādeḥ, viparyasya iti parāvṛttyetyarthaḥ / atra ca pratiphalantīti viśeṣaṇadvāreṇa hetuḥ, anyathā hi svadehasaṃmukhībhāva eva eṣāṃ na syāt iti kathaṃ svamapi vaktraṃ gṛhṇīyuḥ, pṛcchyate iti etadabhyupagame kastavāśaya iti //12//
tadevāha
dehādanyatra yattejastadadhiṣṭhāturātmanaḥ / tantraloka.3.13a
tenaiva tejasā jñatve ko.arthaḥ syāddarpaṇena tu // tantraloka.3.13b
udghāṭitacakṣuṣaḥ pramāturdehādbahiḥ prasṛtaṃ yannāyanaṃ tejaḥ tenaiva viparyastena tejasā svādhiṣṭhāyakasyātmano yadi svamukhajñātṛtā jāyeta taddarpaṇena punaḥ ko.arthaḥ -- puraḥ pratiphalanahetūnāmanyeṣāmapi kuḍyādīnāṃ tatra saṃbhavāt / atha darpaṇādaya eva pratiphalanahetavo na kuḍyādaya ? iti cet svacchandābhidhānametat --


paṃ.. 14 ka.. pu.. taddarpaṇe ko.arthaḥ pratiphaleti pāṭhaḥ /
paṃ.. 17 ka.. pu.. iti svacchatābhidhānamiti pāṭhaḥ /

14


yataḥ samāne.api pratighātahetutve darpaṇādaya eva tathā na kuḍyādaya -- ityatra na kiṃcinnimittamutpaśyāmaḥ / athātrādhikaḥ svacchatvākhyo dharmo.asti nimittam ? iti cat, naitat -- svacchatvaṃ hi na pratīghāte nimitam, evaṃ hyālīkasya svacchatvāt tasminsati nabhasi na kasyāpi avakāśaḥ syāt pratyuta tatpratibimbagrahaṇe nimittam -- iti viruddhatvameva hetorāvahati, tena pratīghāte mūrtatvādyeva nimittaṃ, taccobhayatrāpi samānaṃ, yadvā darpaṇena pratiphalanasya vṛttatvādidānīṃ darpaṇaṃ vināpi svamukhagrahaṇaṃ syāt -- iti tena kiṃ prayojanam //13//
evaṃ ca pratiphalanabalātpratyāvṛttā yadi nāyanā raśmayaḥ svakameva vaktraṃ gṛhṇanti tannija eva deśe tannyāyyaṃ nānyatra darpaṇāderantarityāha
viparyastaistu tejobhirgrāhakātmatvamāgataiḥ / tantraloka.3.14a
rūpaṃ dṛśyeta vadane nije na makurāntare // tantraloka.3.14b


paṃ.. 6 kha.. pu.. nabhasi kasyāpyanavakāśa iti pāṭaḥ /
paṃ.. 17 ga.. pu.. vadane na punarmakurāntare iti pāṭhāntaraṃ cāsti /

15


rūpamiti, svavadanasaṃbandhi -- vadane nija iti -- svavadanadeśe evetyarthaḥ, svadeśāvasthitameva hi grāhyaṃ grāhako gṛhṇātīti bhāvaḥ / na hi nīladeśaṃ parihṛtya nīlajñānaṃ nīlaṃ paricchindat kvaciddṛṣṭam, grāhakātmatvamiti grahītṛsaṃbaddhameva caitajjñeyam -- ātmādhiṣṭhitānāmeva hyeṣāṃ 1 grāhakatvavyavahāraḥ / kiṃ ca bahiḥniḥsṛtānāṃ nayanatejasāmātmanādhiṣṭhānaṃ kimaśarīreṇa saśarīreṇa vā ? ādye pakṣe śarīrasya bhogāyatanatvaṃ na syāt -- tena vināpi bahirbuddhilakṣaṇasya bhogasya ullāsāt, evaṃ ca tasya `bhogāyatanaṃ śarīram' iti svasiddhāntabhaṅgo bhavet //14//
saśarīreṇādhiṣṭhānena ca bimbavadevāsya pratipattiḥ syānna tvanyathā ityāha
svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam / tantraloka.3.15a


1 nāyanatejasāmityarthaḥ /



paṃ.. 3 ka.. pu.. parityajyeti pāṭhaḥ /
paṃ.. 5 kha.. pu.. saṃbandha eva ceti pāṭhaḥ /
paṃ.. 7 ka.. pu.. ātmādhiṣṭhānamiti pāṭhaḥ /
paṃ.. 12 kha.. pu.. saśarīrādhiṣṭhāne ceti pāṭhaḥ /

16


na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ // tantraloka.3.15b
yadīdaṃ nijamukhādhikaraṇatvenātmano rūpamavabhāseta tat `mamedaṃ rūpam' ityahantāspadatvena paryastā pratipattiḥ syāt, na punarvedyaikātmano 1.asyedaṃ rūpam iti idantāspadatvena, atra hi avyutpannānāṃ bālādīnāmayamityevaikarasā pratipattiḥ, vyutpannastu `manmukhamavedematra pratibimbitam' ityabhimanyatāṃ nāma, ko doṣaḥ ?, bimbātpunarasya pratibimbatve bhedena pratipattirastyeva -- tatra evaṃrūpatvasya apahnotumaśakyatvāt, kiṃ ca svamukha eva yadyātmano rūpabhānaṃ syāt tatsparśo.api bhāyāt, rūpasaṃniveśau hi kāmaṃ gurutvagandhavattvādirahitau syātām,


1 viṣayarūpo vedyaikātmaka iti paryāyaḥ /



paṃ.. 3 kha.. pu.. yadidamiti pāṭhaḥ /
paṃ.. 5 ka.. pu.. paryāptā iti, punarbodhyakarmātmano.asyeti ca pāṭhaḥ /
paṃ.. 7 kha.. pu.. ekaivaikarasā iti pāṭhaḥ /
paṃ.. 9 kha.. pu.. pratibimbe bhedeneti pāṭhaḥ /
paṃ.. 12 ka.. pu.. bhānarūpamiti pāṭhaḥ /

17


na punastadavyabhicaritasvabhāvatvāt sparśahīnau kvaciddṛṣṭau, rūpapratibimbe tu sparśādbhinnameva rūpaṃ pratīyate, nahyagnipratibimbabhājo mukurasya kvaciduṣṇatvamupalabdham, tadrūpāvabhāse yathā taddharmasya saṃniveśasya avaśyaṃ bhānaṃ tathā tadavyabhicāriṇaḥ sparśasyāpi syāt, yadi svamukhameva gṛhyeta tasmānna yuktamuktaṃ `svakasyaiva vaktrasya grahaṇam' iti / nanu ata eva uktaṃ `bhrāntiriyam' iti yatsvamukhameva gṛhyamāṇaṃ bhrāntyābhimanyate -- darpaṇe gṛhītamiti, yadyevaṃ tarhi saivāstu kimasaṃvedyamānasya satyamukhagrahaṇasyābhyupagamena, bhrāntau hi āropyamāṇameva parisphurati na vastutattvamapi, śuktikārajatanirbhāse hi yadi śuktikāpi bhāyāt tatkṛtaṃ rajatanirbhāsena iti bhrāntireva na syāt, evaṃ satyameva cenmukhaṃ gṛhītaṃ kā nāma bhrāntiḥ, bhrāntāvapi vā kiṃ darpaṇa eva mukhatvena bhāti uta svamukhaṃ paramukhatvena ? na tāvat ādyaḥ pakṣo -- darpaṇasyākhaṇḍasyaiva nirbhāsamānatvāt, nahi rajatanirbhāsāvasare śuktikāyā api


paṃ.. 10 kha.. pu.. maivāstu ti pāṭhaḥ /
paṃ.. 18 ka.. pu.. nahi tāvat rajatamiti pāṭhaḥ /

18


bhānaṃ bhavet, nāpi dvitīyaḥ -- evaṃ hi audāsīnyamavalambamānaḥ sarvo janaḥ svamukhe bhūṣaṇavinyāsaprasādhanādau anādṛtaḥ syāt, tasmādbhrāntyabhābādbimbavilakṣaṇaṃ pratibimbākhyaṃ vastvantaramevaitadabhyupagantavyam //15//
ata āha
rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ / tantraloka.3.16a
nyagbhūtaireva tadyuktaṃ vastu tatpratibimbitam // tantraloka.3.16b
tat -- uktāt bhrāntyabhāvāderhetoḥ, sparśādiśūnyatvāt kevalaṃ tadrūpasaṃsthānaṃ, tatra darpaṇādau pratibimbitaṃ sat vastveva, na punaravastu, kiṃ tu sparśādibhirnyagbhūtaireva tadyuktam, anyathā hyasya bimbādaviśeṣa eva syāt, tasmādastyeva pratibimbalakṣaṇastṛtīyo rāśirityāśayaḥ //16//
kiṃ nāma cedaṃ sparśādīnāṃ nyagbhūtatvamityāha


paṃ.. 14 ka.. pu.. nyagbhūtairetadyuktamiti pāṭhaḥ /

19


nyagbhāvo grāhyatābhāvāttadabhāvo.apramāṇataḥ / tantraloka.3.17a
sa cārthasaṃgamābhāvātso.apyādarśe.anavasthiteḥ // tantraloka.3.17b
sa iti -- pramāṇābhāvaḥ, anavasthiterityarthātsparśādīnāṃ, yadi vā nāmātra hi sparśādīnāmavasthānaṃ syāt tattaiḥ saha indriyāṇi saṃyujyeran, tatsaṃnikarṣādeva cotpadyamānaṃ jñānaṃ tatra pramāṇatāṃ yāyāt -- iti tatpramīyamāṇasya sparśādergrāhyābhāvo bhavediti bhāvaḥ //17//
kiṃ ca
ata eva gurutvādirdharmo naitasya lakṣyate / tantraloka.3.18a
nahyādarśe saṃsthito.asau taddṛṣṭau sa upāyakaḥ // tantraloka.3.18b


paṃ.. 3 kha.. pu.. sa cākṣasaṃyogābhāvātsosyādarśeti pāṭho.apyasti /
paṃ.. 13 kha.. pu.. naitasya bhāsate iti pāṭhaḥ /

20


ata iti -- sparśādīnāmanavasthiteḥ, yadi hyetasya pratibimbitasya rūpasaṃsthānamātrasya sparśādyapi syāt tattaddharmo gurutvādirapi bhāyāt, tadabhāve cāsya kiṃ pramāṇamityāha `nahyādarśo saṃsthito.asāviti' asāviti gurutvādirdharmaḥ, pratibimbitasya parvatādeḥ, gurutvādidharmasaṃbhave hi tadyogāt darpaṇo.apyacālyaḥ syāt, na caivam -- iti pratibimbe.api tannāstītyuktaṃ `gurutvādidharmo naitasya lakṣyate' iti / nanu rūpaṃ tāvatsparśāvyabhicāri sarvatraiva dṛṣṭaṃ, bimbe caivamiti darpaṇe rūpameva kevalaṃ kimiti pratisaṃkrāntam ? ityāśaṃkyāha `taddṛṣṭau sa upāyaka' iti, taddṛṣṭāviti -- tasya rūpasaṃsthānamātrasya dṛṣṭāvavabhāsana ityarthaḥ, darpaṇe hi pūrvoktayuktyā rūpameva svacchamastīti tadavabhāsana evasya sādhanatvaṃ, na sparśāderapīti bhāvaḥ / upāya eva upāyakaḥ, iti svārthe kan //18//
nanu yathā darpaṇastaddṛṣṭāvupāyastathānye.apyālokādayaḥ,


paṃ.. 8 gha.. pu.. na cānurūpaṃ tāvaditi pāṭhaḥ /
paṃ.. 9 ka.. pu.. sparśādyavyabhicārīti pāṭhaḥ /
paṃ.. 15 kha.. pu.. aupayika iti pāṭhaḥ /

21


ityupāyatvāviśeṣe.apyeṣa eva kasmādasyādhāra ucyate ? ityāśaṃkyāha
tasmāttu naiṣa bhedena yadbhāti tata ucyate / tantraloka.3.19a
ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt // tantraloka.3.19b
yataḥ punastasmādādarśādeṣa pratibimbo bhedena pṛthaktayā na bhāti tato hetostileṣu tailamitivadabhivyāpakatayāsya eṣa ādhāra ucyate, atra punarutpannasya sataḥ pratibimbasya jñaptāvālokādaya upāyā, iti -- tebhyo.asya viśeṣaḥ, tadāha -- tatra tviti, kramāditi darpaṇābhedena utpattyavabhāsāt, uttarakālaṃ saṃnihite.api darpaṇe jāte.api pratibimbe dīpaṃ vinā kastadvyavahāraḥ, ko hi veda andhatamase darpaṇe mukhaṃ saṃkrāntamiti, evamandhasya saṃkrānte.api mukhe satyapi āloke na tadvyavahāraḥ, anandhasya tu satyāmapi


paṃ.. 1 ka.. kha.. pu.. viśeṣe.apyayameva kasmādapyādhāra iti pāṭhaḥ /
paṃ.. 5 ka.. pu.. tatra sūpāyā iti pāṭhaḥ /
paṃ.. 15 ka.. pu.. pratisaṃkrāntamiti pāṭhaḥ /

22


evaṃsāmagryāṃ kenāpi vaiguṇyena yadīndriyārthasaṃnikarṣābhāvāt tajjñānaṃ notpannaṃ tatka evaṃ paricchindyāt -- ityetajjñaptāveṣāṃ samuditānāmupāyatvam, avabhāsanamātrasārameva hi pratibimbasatattvam -- ityetadiha prādhānyenoktam //19//
nanūktayuktyā darpaṇāt dīpādīnāmapi aviśiṣṭameva pratibimbagrahaṇasahiṣṇutvam, iti kimiti na te.api svātmābhedena tadbhāsayeyuḥ ? ityāśaṃkyāha
dīpacakṣurvibodhānāṃ kāṭhinyābhāvataḥ param / tantraloka.3.20a
sarvataścāpi nairmalyānna vibhādarśavatpṛthak // tantraloka.3.20b
satyamastyeva dīpādīnāṃ svātmani pratibimbagrahaṇasahiṣṇutvaṃ, kiṃ tu pratibimbasya darpaṇe yathānatiriktatve.api tato.atiriktāyamānatvena prakāśaḥ, tathā


paṃ.. 2 ka.. pu.. enaṃ paricchindyāditi pāṭhaḥ /
paṃ.. 5 kha.. pu.. iha na prādhānyeneti pāṭhaḥ /
paṃ.. 8 kha.. pu.. svātmabhedeneti pāṭhaḥ /
paṃ.. 11 kha.. pu.. sarvataścāpi vaimatyāditi pāṭhaḥ /

23


nātreti ata āha `na vibhādarśavatpṛthak' iti, yato dīpādīnāṃ kāṭhinyasyābhāvaḥ, kaṭhine hi darpaṇādau pratisaṃkrāntaṃ mukhādi ādhārasya sthairyāt pṛthakpratibhāsate, dīpāditejaḥ punaḥ kāṭhinyābhāvāt ekavaditi, tatrāsthairyāttattathā na prakāśate yathā nirmale.api jalāśayādāvastimitatvātpratisaṃkrāntamapi mukhādi na lakṣyate tathehāpīti bhāvaḥ / nanvevamapsvapi dravatvātkāṭhinyābhāvāt staimitye.api pratibimbasya pṛthak pratibhāso na syāt ? na -- astyeva hi apāṃ kāṭhinyam, nahi yathā nabhasi bhujaṃ paribhramayato na pratīghātastathātrāpīti, ata evātra bāhubhyāṃ tarataḥ puṃso bāhvoḥ paraṃ tadbhedane pariśramaḥ kiṃ tu tadāpekṣikaṃ, nahi yathā pṛthivyāṃ kāṭhinyamasti tathāpsu, yathā cātra tathā na tejasi, nahi tejasi kāṭhinyaṃ nāstītyucyate kiṃ tu tadapekṣayāpi svalpaṃ pratibimbasya pṛthakprakāśanāyogyamiti, anyathā hi amūrtatvādākāśatulyā eva dīpādayo.api bhaveyuḥ,



paṃ.. 3 kha.. pu.. ādhārasthairyādīti samastaḥ pāṭhaḥ /
paṃ.. 9 ka.. pu.. astyeva hi eṣāmiti pāṭhaḥ /
paṃ.. 10 ka.. pu.. bhujaṃ bhramayati iti pāṭhaḥ /

24


saṃvidi punaretannāstyeva -- ityamūrtatvāttatra na pratibimbasya pṛthakprakāśaḥ, kiṃ ca darpaṇādi purata eva svacchaṃ, na paścāditi, tatra malinaṃ paścādbhāgaṃ bhittinyāyenāśritya svacche purobhāge pratibimbaṃ bhāsate, iha tu sarvataḥ svacchatvāt ekena bhāgena pratisaṃkrāntamapi mukhādi na lakṣyate bhāgāntareṇa -- antataḥ ālokādinā pratisaṃkrāntena tasyāvṛtatvāt / yadvā yathā kācasphaṭikaśakalādayaḥ sarvataḥ svacchatvāt tadvyavahitavastudarśanānyathānupapattyā nāyanānāṃ raśmīnāṃ na pratighātakāstathā dīpādayo.api, kāṭhinyābhāve sati sarvataḥ svacchatvādbhāgāntareṇa nirgacchataḥ pratibimbasyeti na tatra tatprarohameti -- malinasya tatpratīghātakasya bhāgāntarasyābhāvāt, saṃvitpunaḥ sarvato nairmalyātsvaprakāśeti na tasyā vedyatvagandho.apyastīti tatra kathaṃ pratibimbasya pṛthakprakāśaḥ, yatpunaḥ prasarāvasare dīpe chāyāpuruṣajñāne vā nabhasthe tejasi pratibimbaṃ lakṣyate tanmantrādimāhātmyāccakṣupyapi vā yatpratibimbaṃ


paṃ.. 4 ka.. pu.. bhittinyāyena paścādāśrityeti pāṭhaḥ /
paṃ.. 15 kha.. pu.. tasya vedyatveneti pāṭhaḥ /

25


dṛśyate tanna taijase cakṣurindriye -- tasya nityaparokṣatvāt, kiṃ tu āpye golake iti na kaściddoṣaḥ //20//
na caitatpratibimbasatattvamasmābhiḥ svopajñamevoktam, ityāha
etacca devadevena darśitaṃ bodhavṛddhaye / tantraloka.3.21a
mūḍhānāṃ vastu bhavati tato.apyanyatra nāpyalam // tantraloka.3.21b
pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na / tantraloka.3.22a
svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā // tantraloka.3.22b
etatpratibimbasatattvaṃ kṛpālunā devadevena `mūḍhānām' iti vakṣyamāṇena prakāreṇa bodhavṛddhaye varśitamiti saṃbandhaḥ / darśitamiti sāmānyenokteḥ sarvatraiveti bhāvaḥ, taduktam
`pūjayedbimbavaddevīḥ karaṇatvena dīdhitīḥ /'
iti / tathā
26

`jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram /'
iti / tathā
`sadasadvastunirbhāsī darpaṇapratibimbavat /'
iti / tathā
`yathāntarnirmalādarśe bhānti bhāvā ṣirodhinaḥ /
anāmiśrāstathaitasmiṃścinnāthe viśvavṛttayaḥ //'
iti / tathā
`pratibimbanti yasyārthāstvantaḥ svacchamaṇeriva /'
iti / tathā
`na me bandho na me mokṣo jīvasyaitā vibhīṣikāḥ /
pratibimbamidaṃ buddherjaleṣviva vivasvataḥ //'
iti / tatra tāvadetatpratibimbaṃ vastu bhavati -- pratibhāsamānatvāt, na ca bhātamabhātaṃ bhavati iti hi sarveṣāmevātrāvivādaḥ, na cātra kaścidbādhakaḥ pratyayo.asti -- tasyottarakālamanudayāt / nanu yadyevaṃ tadetena prasiddhatadvastujātīyena bhavituṃ yuktam, anyathā hi aniyataṃ vastutvaṃ bhavet, tena `śaśasyārūpasparśādyātmakaṃ


paṃ.. 3 ka.. pu.. vastunirbhāsaḥ iti pāṭhaḥ /
paṃ.. 6 ka.. pu.. tathaikasmiṃścinnāthe iti pāṭhaḥ /
paṃ.. 10 ka.. pu.. bālasyaitā vibhīṣikā iti pāṭhaḥ /
paṃ.. 16 kha.. pu.. prasiddhaṃ tadvastu sajātīyena iti pāṭhaḥ /
paṃ.. 17 kha.. pu.. vastu bhavet iti /

27


viṣāṇaṃ vastubhūtamasti' ityapi syāt, na cāsya prasiddhavastvantarajātīyatvamastīti kathaṃ vastubhūtatvaṃ syāt, bāhyaṃ khalu utpannaṃ vastu deśāddeśāntaramapi vrajet, na caivametat ? tadāha `tato.apyanyatra na' iti, tata iti darpaṇadeśāt, anyatreti deśāntare bhavati -- iti sarvatraiva saṃbandhanīyam, bāhyaṃ ca rūpādi sparśādyavyabhicāritameva bhavati, naivametādityāha `nāpyalamiti' naitatparyāptamityarthaḥ, yato.atra sparśādiparihāreṇa rūpasaṃsthānamātrasyaiva pratibhāsaḥ, na-śabdo.atra kākākṣivadyojyaḥ, bāhyaṃ parvatādi sarvasyaiva pratihantṛ -- sarvaṃ cāsya mūrtatvāt, na caivametat ata āha `pratighātīti' na-śabdo.atrāpi saṃbandhanīyaḥ, anyathāsya bhagne darpaṇe kathaṃ tadantaḥ praveśaḥ syāt, na caitaddarpaṇasya pṛṣṭhato yujyate, tathātve hi darpaṇasyādarśanaṃ bhavet, bāhyasya ca sarvasyaivotpattau kāraṇāpekṣāsti, nahi svayaṃbhu kiṃcit vastu saṃbhavati, utpannaṃ punaranyanirapekṣamevāste, yathā cakrādiparihāreṇa ghaṭaḥ,



paṃ.. 10 ka.. pu.. pratihantṛbhūtaṃ tat sarvamiti pāṭhaḥ /
paṃ.. 12 kha.. pu.. anyathā hyasya bhāne darpaṇe kathamiti pāṭhaḥ /

28


idaṃ punarutpattinimittaṃ darpaṇādi upekṣya svātantryeṇa na kiṃcidapi sattāṃ labhate, na hi darpaṇādiparihāreṇa pratibimbaṃ kvaciddṛśyate taduktaṃ `na svatantramiti' ata eva ca naitatsvayaṃ sthiramasthiraṃ vāpītyāha `na sthāyyasthāyi cāpi neti' bāhyaṃ hi vastu utpannaṃ sat bahukālayogitvātsthāyītyucyate anyathā tu asthāyi, etatpunardarpaṇāderatirekeṇa sattāmeva nopalabhata iti kasya kālayogo yena sthāyitvamasthāyitvaṃ vāpi bhavet, tasmātprasiddhatadvastujātīyatvābhāvāt śaśaviṣāṇādivadetadavastveveti nāsya pratibhāso nyāyyaḥ / atha cāsti pratibhāsa iti kimetaducyate ? ityāha `svacchasyaivaiṣa kasyāpi mahimeti' svacchasya darpaṇāderevaiṣa prabhāvo yadvastu avastuvilakṣaṇamābhāsamātrasāraṃ pratibimbaṃ nāmedaṃ pratibhāsate iti, tena bhagavatā yathā darpaṇādau ābhāsamātrasārā eva bhāvā avabhāsyante


paṃ.. 1 ka.. pu.. darpaṇamapekṣyeti pāṭhaḥ /
paṃ.. 3 ka.. pu.. pratibimbaṃ kiṃciditi pāṭhaḥ /
paṃ.. 13 ka.. pu.. svacchasyaivaiṣa prabhāvo yadvastu vastu iti pāṭhaḥ /
paṃ.. 16 ka.. pu.. avabhāsante iti pāṭhaḥ /

29


tathā saṃvittāvapīti na bahīrūpatvenaiṣāṃ sattvamastīti bodhaṃ vardhayituṃ bāhyārthābhiniveśināmetadupādiṣṭam, ataḥ sarvamevaitadābhāsamātrasārameveti, na bāhye.arthe.abhiniveṣṭavyaṃ yena dvaitamohaḥ śāmyet //21//22//
ata evāha
na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā / tantraloka.3.23a
na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ // tantraloka.3.23b
pratibimbaṃ tāvaddarpaṇātirekeṇa svatantratayā pṛthak sattāṃ nopalabhata ityupapāditam, tataśca nāstyasya darpaṇātpṛthagdeśa ityuktaṃ `na deśa iti' evaṃ cāsya na ghanatā -- kāṭhinyalakṣaṇā mūrtirapi nāstītyarthaḥ, anyathā hi darpaṇādasya pṛthagdeśaḥ syāt -- ekasyaiva nabhodeśasya mūrtena darpaṇenākrāntasya mūrtāntareṇākramitumaśakyatvāt mūrtānāṃ samānadeśatvavirodhāt, ata eva cāsya no rūpaṃ -- rūpākhyaguṇayogo


paṃ.. 1 ka.. pu.. eṣāṃ svatvamiti pāṭhaḥ /

30


nāsti ityarthaḥ sa hi mūrta eva bhavatīti bhāvaḥ, ata eva cāsya na kālena saṃbandhaḥ, sa hi kaṃcitpūrvāparabhāvinamapekṣya pṛthaglabdhasattākasya syāt, asya punardarpaṇāt pṛthak sattaiva nāstītyuktaṃ bahuśaḥ, ata eva cāsya `na parimā' parimāṇaṃ nāsti -- sata eva tadyogopapatteḥ, anyathā hi pārāmate darpaṇadeśe mahākaraṃ parvatādi kathaṃ pratisaṃkrāntaṃ bhavet, nāpi darpaṇāntaranekeṣāmarthānāṃ sahapratibhāse.api parasparaṃ naibiḍyena saṃśleṣa ityāha `na cānyonyāsaṃga iti' / nanu nagarapratibhāsādau yadyanekeṣāṃ bhinnadeśānāmarthānāmekasminneva parimite darpaṇadeśe pratibhāsaḥ tadeteṣāmekadeśatvānyathānupapattyā parasparaṃ saṃmelanenaikapiṇḍībhāvenaivāsau nyāyyaḥ, na cedevaṃ tarhi tatra nagarapratibhāsa eva na bhavedityāha `na ca tadapahāniriti' sarveṣāmevarthānāṃ parasparaṃ vaiviktyenaiva pratibhāsāt, na


paṃ.. 3 kha.. pu.. pūrvāparādi bhāvīti pāṭhaḥ /
paṃ.. 5 kha.. pu.. ata eva ca nāstyatra parimāṇamiti pāṭhaḥ /
paṃ.. 8 ka.. pu.. darpaṇāntare keṣāmiti pāṭhaḥ /
paṃ.. 12 ka.. pu.. pratibhāsatvaṃ tadā eṣāmiti pāṭhaḥ /
paṃ.. 16 ka.. pu.. vaicitryeṇa bhānāditi pāṭhaḥ /

31


ca bhātamabhātaṃ bhavatītyuktaṃ bahuśaḥ, ata eva ca nāsya avastutvamityāha `na cāvastutvaṃ syāt iti' sarveṣāmevārthānāṃ pratibhāsāt, evamapyasya vastutvopapādakamalpamapi nijaṃ tathyaṃ rūpaṃ nāstītyāha `na ca kimapi sāraṃ nijamiti' ityevamābhāsamātrasāraṃ pratibimbasatattvaṃ bāhyārthavādino niścitameva dvaitaprathātmakaṃ saṃkucitaṃ jñānaṃ śāmyatāmityetadarthaṃ darpaṇavidhiḥ -- kuḍyādivailakṣaṇyena pratibimbasahiṣṇuvastuprakāro, niradiśat nirdiṣṭavān / evaṃ ca satyayamarthaḥ pradarśito bhavati -- yadviśvamidaṃ saṃvidi darpaṇapratibimbanyāyena avasthitaṃ na tu tadatiriktatayā bahīrūpatvena vastusaditi na tatrābhiniveṣṭavyamiti //23//
tadevamupapādite pratibimbamārge yacchabdasya pratibimbaṃ tatsāmavāyikena abhidhānāntareṇāpyabhidhīyate ityāha


paṃ.. 3 kha.. pu.. evaṃ vastutveneti pāṭhaḥ /
paṃ.. 8 kha.. pu.. sahiṣṇurvastuvikāra iti pāṭhaḥ /
paṃ.. 10 kha.. pu.. artho.apradarśita iti pāṭhaḥ /
paṃ.. 11 kha.. pu.. darpaṇanyāyeneti pāṭhaḥ /
paṃ.. 15 ka.. pu.. abhidhāntareṇeti pāṭhaḥ /

32


itthaṃ pradarśite.amutra pratibimbanavartmani / tantraloka.3.24a
śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate // tantraloka.3.24b
na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt / tantraloka.3.25a
tenaiva vaktrā dūrasthaiḥ śabdasyāśravaṇādapi // tantraloka.3.25b
piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau / tantraloka.3.26a
citratvāccāsya śabdasya pratibimbaṃ mukhādivat // tantraloka.3.26b
pratisaṃkramaṇena śrut śravaṇamasyā iti `pratiśrutkā' yadvā prati sadṛśaṃ śravaṇaṃ pratiśrut saiveti / iha khalu naiyāyikānāṃ darpaṇādau cākṣuṣāṇāṃ



paṃ.. 1 itthaṃ pradarśite iti padyādyārdhaṃ ga.. pustakātpūritam /
paṃ.. 6 ka.. pu.. saṃśrayāt iti pāṭhaḥ /
paṃ.. 7 kha.. pu.. vakrāddūrasthairiti pāṭhaḥ /
paṃ.. 11 ga.. pu.. chidratvāñcāsyeti pāṭhāntaraṃ cāsti /

33


raśmīnāṃ pratiphalanāt svakavaktragrahaṇena rūpasya pratibimbe śrotrādeḥ pratiphalanādyayogāt pratiśrutkādau mukhyaśabdādirūpatāparikalpanenāpi tadapahnava iti na kvacidapi pratibimbamastītyāśayaḥ / tatra rūpapratibimbaṃ tāvadastītyupapāditam / evaṃ śabdādīnāmapi pratibimbāstitvopapādanāya tanmatamāśaṃkya dūṣayati -- `na cāsau' ityādinā, asāviti pratiśrutkā, śabdaja iti na punaḥ saṃyogajo vibhāgajo vā -- svata eva svahetusamutthatvādayaṃ mukhyaḥ śabda iti bhāvaḥ, sa ca vaktradeśāt gacchanneva pratīyate ata eva tatsavidhavartibhiḥ pramātṛbhirādya eva śabdastīvratamaprāyaḥ śrūyate, na punarantyo mandatamaprāyaḥ, dūradeśavartibhiḥ punarantya eva na tvādya iti, pratiśrutkā punastenaiva vaktrā tatsamīpasthairvā pramātṛbhirāgacchattvena svasaṃmukhaṃ pravartamānatvena saṃśrūyate, ata eva ca dūrasthaiḥ gahvaraguhāprāyadeśasthaiḥ pramātṛbhirna śrūyate -- tadābhimukhyena


paṃ.. 1 ka.. pu.. rūpapratibimbamiti pāṭhaḥ /
paṃ.. 5 ka.. pu.. pratibimbanamastīti pāṭhaḥ /
paṃ.. 12 ka.. kha.. pu.. punarantyatamaprāya iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. vaktrasamīpasthairiti, kha.. pu.. vaktrātsamīpasthairiti pāṭhaḥ /

34


tasyāḥ pravartamānatvābhāvāt, mukhyaḥ śabdaśca bahūnāṃ śrotṝṇāṃ śrotrākāśadeśamadhiśayāno na bhinnabhinnasvarūpatāmabhyeti, tathātve hi sarveṣāmeva śrotṝṇāmekaviṣayatvena pravṛttirna syāt, pratiśrutkā punaradhaḥsthitakvathitasaśabdapānīyabhāṇḍācchādanarūpāḥ piṭhirādayo ye upādānaviśeṣāsteṣāṃ yāni viśiṣṭāni sthūlasūkṣmādirūpāṇi chidrāṇi -- suṣirā bhāgāstatra saṃgatau tadākāśamelanena ekaśabdātmavaicitryaṃ yāyāditi vastubhūtaśabdajaśabdajātīyatvānupalabdhyā nāsau śabdajaḥ śabdaḥ, tasmādyathā mukhasya darpaṇādau pratibimbamasti tathāsya mukhyasya śabdasyāpi nabhasītyāha -- `asya śabdasya pratibimbaṃ mukhādivat' iti //24//25//26//
na kevalaṃ vastubhūtamukhyaśabdajātīyatvābhāvāt atra pratibimbatvaṃ yāvadrūpapratibimbajātīyatvādapītyāha
idamanyasya vedyasya rūpamityavabhāsate / tantraloka.3.27a


paṃ.. 8 ka.. pu.. tadekāṃśamelanaikaśabdeti, kha.. pu.. melane naikaśabdeti pāṭhaḥ /
paṃ.. 18 ka.. pu.. rūpamityabhidhīyate iti pāṭhaḥ /

35


yathādarśe tathā kenāpyuktamākarṇaye tviti // tantraloka.3.27b
yathā darpaṇādāvahantāpratyayasyāpi svamukhasaṃbandhino rūpasyānyasaṃbindhitvena vedyatayā pratītiḥ tathā `mayaitaduktam' iti parāmarśanīyasyāpi svayamuccāritasya śabdasya `kenāpyuktam ahamākarṇaye' iti, ataśca pratibimbāntarajātīyatvādapyatra pratibimbatvamityāśayaḥ / tu-śabdaścārthe sa ca pūrvāpekṣayā, itiśabdo vākyasamāptau //27//
nanu kenacidvaktrā yadyuccāritaḥ śabdo dūre guhādyākāśe pratisaṃkrāntimeti tattaddeśavartināmeva tacchravaṇaṃ bhavet na tvanyeṣām ? ityāha
niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ / tantraloka.3.28a
tanmadhyagāḥ pramātāraḥ śṛṇvanti pratiśabdakam // tantraloka.3.28b


paṃ.. 2 ka.. pu.. ākarṇayatviti iti pāṭhaḥ /
paṃ.. 6 ka.. pu.. kenāpyuktasyākarṇayeti iti pāṭhaḥ /
paṃ.. 10 ka.. kha.. pu.. vaktroccaritaśabda iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. yatnata iti pāṭhaḥ /

36


yasmāddarpaṇādāviva pratibimbasya niyamena bimbasāṃmukhyameva bhavati tasmāttayoḥ bimbapratibimbayorantarvartina eva pramātārastaṃ bimbasāṃmukhyena pravartamānaṃ pratiśabdaṃ śṛṇvanti, na punardūragāstadatiriktagahvaraguhādideśasthāḥ -- tadābhimukhyena tasyāpravartanāt //28//
nanu yadyevaṃ tarhi tanmadhyagatve.api kenāpi nimittenāśrutabimbābhimataśabdākārāḥ pramātāraḥ kathaṃ bimbābhimukhyena pravartamānaṃ pratiśabdaṃ gṛhṇīyuḥ ? ityāśaṃkyāha
mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet / tantraloka.3.29a
svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ // tantraloka.3.29b
`bhavediti' pratibimbagrahaṇayogyadeśāvasthānat, `svapaścātsthamiti' atarkitopanatabimbabhūtapriyādarśane viśeṣaṇadvāreṇa hetuḥ //29//


paṃ.. 1 ka.. pu.. pratiśabdavanniyamena iti pāṭhaḥ /
paṃ.. 11 ka.. pu.. bimbagrahaṃ tvapi vineti pāṭhaḥ /
paṃ.. 15 ka.. pu.. vimbagrahe deśeti, kha.. pu.. grahaṇadeśāvasthānāt iti pāṭhaḥ /
paṃ.. 16 ka.. pu.. priyadarśanena viśeṣaṇeti pāṭhaḥ /

37


nanūktayuktyā darpaṇāderatirekeṇa pratibimbaṃ pṛthaksattāmeva nopalabhata iti kathaṃ tasya bimbasāṃmukhyaṃ bhavati ? ityāśaṃkyāha
sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ // tantraloka.3.30a
tādṛgbimbasaṃmukho yo.asau darpaṇaḥ, tenābhedo darpaṇaikātmyaṃ, tena yā pratibimbasya saṃsthitiravasthānaṃ, tena etadevāsya sāṃmukhyaṃ -- yaddarpaṇo bimbasāṃmukhyena vartate, tadanadhikavṛttitvāt tasya darpaṇādeḥ punaravaśyaṃbhāvibimbasāṃmukhyam, anyathā hi pratibimbasyotpattireva na syāt, evamākāśāderapi bimbasāṃmukhyenaiva hi śabdādipratibimbagrāhitvamityavagantavyam //30//
tadāha
ataḥ kūpādipiṭhirākāśe tatpratibimbitam / tantraloka.3.31a



paṃ.. 2 ka.. pu.. iti tasyeti, kha.. pu.. iti na tasyeti pāṭhaḥ /
paṃ.. 5 ka.. pu.. bhedasaṃsthitiḥ iti pāṭhaḥ /
paṃ.. 8 ka.. pu.. darpaṇe bimbeti pāṭhaḥ /

38


vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktṛvat // tantraloka.3.31b
ato -- yathoktādbimbasaṃmukhādhāraviśeṣaikātmyāddhetoḥ, kūpādyākāśe tadbimbabhūtaṃ saśabdaṃ vaktuḥ saṃbandhyākāśaṃ pratibimbitaṃ jātatadabhedavṛtti sat bhāti pratibhāsate ityarthaḥ / śabdasya guṇatvena guṇini samavetatvāttatparatantratvameveti guṇinaiva saha asya guṇini pratibimbanaṃ yuktamityuktam -- `ākāśe ākāśam' iti / kūpādyākāśasya vaktrākāśasāṃmukhyaṃ hṛdayaṅgamīkartuṃ dṛṣṭāntayati `tatparavaktṛvat' iti -- tataḥ prakṛtādvaktuḥ paro vaktā prativaktā tasminnivetyarthaḥ, yathā vakrṛsaṃmukhīna eva prativaktṛsaṃbandhī śrotrākāśo vaktṛsaṃbandhinaḥ saśabdasyākāśasya pratibimbaṃ gṛhṇāti tathā kūpādyākāśo.apīti / iha khalu tattadindriyajaṃ jñānaṃ gṛhītatattatpratibimbameva viṣayaṃ paricchindyāt anyathā hi nirākārasya jñānasya nīlapītādyanekaviṣayasādhāraṇatvāt


paṃ.. 2 kha.. pu.. paravaktṛgam iti pāṭhaḥ /
paṃ.. 3 ka.. pu.. viśeṣaikyāddhetoriti pāṭhaḥ /
paṃ.. 7 ka.. pu.. guṇisamavetātparatantramiti pāṭhaḥ /

39


`idaṃ nīlajñānam, idaṃ pītajñānam' iti niyamo na syāt, ataśca sākāraṃ jñānam -- ākāravattāmantareṇāsya pratikarmavyavasthānupapatteḥ, na ca yadevāsya janakaṃ tadeva viṣaya iti pratikarmavyavasthāpi siddhyet, iti vaktuṃ yuktaṃ -- janakatvāviśeṣāccakṣurādīnāmapi tadviṣayatvaprasaṃgāt / athaitannīlena karmaṇā sattā janyate na tvevaṃ cakṣurādinā ityasya tadekaviṣayatvam ? iti cet naitat -- karmatvaṃ hi kārakatvaṃ tacca kriyāveśavaśādbhavati, anyathā hi tadvastumātraṃ syāt, na kārakaṃ, nīlasya ceha jñānākhyakriyāveśa eva vicārayituṃ prastuta iti kathaṃ tatpūrvamapi asya karmatvaṃ syāt iti / na janakatvenāpi tadekaviṣayatvaṃ siddhyet yatpunarjanakatvāviśeṣe.api vastusvabhāvakṛta evāyaṃ viśeṣa ityucyate tatpalāyanaprakārāsūtraṇam, ityalaṃ bahunā / etena indriyāṇyapi gṛhītatatpratibimbānyeva tattadviṣayaparicchedamādhātumutsahante iti sādhu dṛṣṭāntitam -- `tatparavaktṛbaditi' yadyapyetat śrotṛmātre saṃbhavati tathāpyabhiniveśādinā


paṃ.. 2 ka.. pu.. sākārajñānaṃ sākāravattāmiti pāṭhaḥ /
paṃ.. 3 ka.. pu.. asya karmavyavasthayeti pāṭhaḥ /

40


vaktṛprativaktroḥ parasparamavaśyaṃbhāvi sāṃmukhyamityetannidarśanīkṛtam / śrotṝṇāṃ punarasāṃmukhyamapi saṃbhāvyate, tathāhi -- evaṃ vadanto laukikāḥ śrotāro dṛśyante `na mayā śrutamanenoktamiti' / yadvā sāmanyena kūpādyākaśe pratibimbito vaktrākāśaḥ para iva vaktā bhāti -- vaktrantareṇa iva uccāritaḥ śabdaḥ śrūyate ityarthaḥ / evaṃ pratibimbamapi tadbhedavṛttitvādbimbasaṃmukhameveti yuktamuktam `niyamādbimbasāṃmukhyaṃ pratibimbasyeti' //31//
ata eva ca bimbapratibimbayormadhyadeśaga eva pramātā tattadgṛhṇāti nānya ityāha
yathā cādarśapāścātyabhāgastho vetti no mukham / tantraloka.3.32a
tathā tathāvidhākāśapaścātstho vetti na dhvanim // tantraloka.3.32b
mukhamityanyasaṃbandhimukhapratibimbaṃ, tathāvidheti bimbasaṃmukhīnaḥ paścātstho -- gahvaraguhāprāyadeśastha


paṃ.. 10 kha.. pu.. madhyadeśe eveti pāṭhaḥ /
paṃ.. 14 ka.. pu.. tathā bhūtākāśapārśvasthamiti pāṭhaḥ /
paṃ.. 17 ka.. pu.. paścādbhāgastho guhesi pāṭhaḥ /

41


ityarthaḥ, dhvanimiti pratiśrutkālakṣaṇaṃ, no vetti iti vedanamātraniṣedhātpratibimbasya vastuto.avasthānamastīti sūcitam, na hi jñānābhāvājjñeyasyāpyabhāva iti bhāvaḥ -- tenotpannamapi pratibimbaṃ yogyadeśāvasthānābhāvānna jānātītyarthaḥ, yadyapi caitanniyamādbimbasāṃmukhyamityādinaiva gatārthaṃ tathāpi rūpapratibimbasājātyopodbalanāya punarupāttam //32//
nanvatra rūpapratibimbajātīyatvaṃ kimaṃśāṃśikayā sarvaṃsarvikayā vā ? tatrādye pakṣe vastubhūtaśabdajaśabdajātīyatvamapi pratibhāsamānatvādinā kenāpyaṃśenāstīti tadrūpatāpi prasaktā syāt, sarvaṃsarvikayā caitannāsti -- yadutpanne.api rūpapratibimbe hastāderbimbasya pratītiḥ, iha tu na tathā, -- ityāśaṃkāṃ darśayati
śabdo na cānabhivyaktaḥ pratibimbati taddhruvam / tantraloka.3.33a



paṃ.. 2 ka.. kha.. pu.. mātrapratiṣedhātpratibimbitasyaiva vastuna iti pāṭhaḥ /
paṃ.. 11 ka.. pu.. dināpyaṃśena nāsti iti pāṭhaḥ /

42


abhivyaktiśrutī tasya samakālaṃ dvitīyake // tantraloka.3.33b
kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā / tantraloka.3.34a
iha śabdastāvat anabhivyakto.anuccāritaḥ pratibimbātmatāṃ nābhyeti iti nūnamasau prathame kṣaṇe sthānakaraṇābhighātādabhivyaktaḥ san śrotrendriyagrāhyatāmavagāhate, dvitīye kṣaṇe punaḥ pratibimbatāmaśnuvānaḥ śrūyate, iti -- nāsyoccāritapradhvaṃsino bimbasaṃmatasya pratibimbātmatāvasare pratītiḥ, ataśca nātra rūpapratibimbajātīyatvaṃ -- tatra pratibimbakāle.api bimbasya pratīteḥ //33//
tadetannetyāha
tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ // tantraloka.3.34b


paṃ.. 5 kha.. pu.. tāvadanuccarito vaktrā iti pāṭhaḥ /
paṃ.. 6 ka.. pu.. bimbatāmetīti pāṭhaḥ /
paṃ.. 10 ka.. pu.. pratibimbāvasare, ato nātreti ca pāṭhaḥ /

43


niścaya iti vimarśātmāvabhāsaḥ, tatrāpi na pratibimbakāle bimbasya pratītiḥ, na hi pratibimbapratītau bimbasyāpi hastādeḥ pratītiryuktā -- yugapatpratītidvayodayavirodhāt, na ceyaṃ citrajñānavadekaiva ubhayālambanā -- bimbapratibimbayorvidūradeśavartitvāt avicchedena pratibhāsābhāvāt / nanu hastādeḥ pratibhāsābhāve.api vastuno.avasthānamasti ? iti cennaitat -- ābhāsa eva hi sarvavastuvyavasthāpakaḥ tamantareṇa arthānāṃ sattvāsattvaniścayāyogāt, sa eva cātra nāsti, iti hastāderbimbasya vastutaḥ sadbhāve kiṃ pramāṇaṃ, śabdasya ca dvitīye kṣaṇe.api naśyadavasthasya vastutaḥ sadbhāvo.asti kiṃ tu pratibimbātmatāvasare tasya pratītireva na bhavedityatrāpi na bimbapratibimbayoryugapatpratītiritisthitamevāsya tajjātīyatvam //34//
evaṃ naiyāyikamatāpahastanena pratibimbaparamārthamupapādya prakṛtamevopakramate


paṃ.. 4 ka.. pu.. dvayāvirodhāt iti pāṭhaḥ /
paṃ.. 7 kha.. pu.. hastāderapratibhāsepi iti pāṭhaḥ /
paṃ.. 13 kha.. pu.. bimbanāvasare iti pāṭhaḥ /

44


itthaṃ pradarśite.amutra pratibimbasatattvake / tantraloka.3.35a
prakṛtaṃ brūmahe tatra pratibimbanamarhati // tantraloka.3.35b
śabdo nabhasi sānande sparśadhāmani sundaraḥ / tantraloka.3.36a
sparśo.anyo.api dṛḍhāghātaśūlaśītādikodbhavaḥ / tantraloka.3.36b
parasthaḥ pratibimbatvātsvadehoddhūlanākaraḥ // tantraloka.3.36c
tadāha -- tatretyādi, tatreti evaṃsthite satītyarthaḥ / nabhasīti tatraiva śabdasya nairmalyāt, sa ca parasthaḥ san pratibimbanamarhatītyanvayaḥ, etacca sarvatraiva yojyam, sānanda iti ānandasthānātmake kandahṛttālutalādau ādhāraviśeṣe, tatraiva hi sparśasya nairmalyānmithunopabhogasamucitaḥ sparśaḥ pratisaṃkrāmati yena dhātuniḥṣyandasukhādyapi syāt / ata evānandātiśayakāritvāt
45

`sundara' ityuktam / anyo duḥkhādikāritvādasundaro.api sparśo.arthāt duḥkhādyātmake mattagandhajaṭharakūrmanāḍīkaṇṭhaprabhṛtau ādhāraviśeṣe pratisaṃkrāmati yena mūrcchādyapi syāt, parastha iti parānubhūyamānaḥ, tatra hi sa mukhya iti bhāvaḥ, etaccopalakṣaṇaṃ -- tena smaryamāṇotprekṣyamāṇādirūpo.apyasau evaṃ syāt -- pratibimbatvaṃ ca asya kuto lakṣyate ? ityāha -- `pratibimbatvātsvadehoddhūlanākara' iti, etacca sukhaduḥkhayoranubhave samānamityaviśeṣeṇopāttam //35//36//
nanvevamarthakriyākāritvādeṣa mukhya eva sparśaḥ kiṃ na bhavati ityāśaṃkyāha
na caiṣa mukhyastatkāryapāramparyāprakāśanāt // tantraloka.3.37a
mukhya iti bimbarūpaḥ, tasya sparśasya yatkāryamānandādi tasya yat pāramparyaṃ -- prabandhena pravṛttiḥ tasyānavabhāsanāt, sākṣāddhi saṃnihite kāraṇe kāryamavicchedenaiva udgacchadbhavati, na caivamiha, ityasya na mukhyatvam //37//
46

etadevānyatrāpyatidiśati
evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ // tantraloka.3.38a
dantodaka iti nirmalarasaguṇayukte -- rasanendriyādhiṣṭhānabhūta ityarthaḥ //38//
evaṃ pratiśrutkāvadrasādipratibimbānāmapi rūpapratibimbajātīyatvaṃ kaṭākṣayan yathāsaṃbhavaṃ vyavasthāṃ darśayati
yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate / tantraloka.3.39a
tathā rasasparśanasaurabhādikaṃ na lakṣyate.akṣeṇa vinā sthitaṃ tvapi // tantraloka.3.39b
iha avabhāsanamātrasārameva pratibimbasatattvamityuktaṃ bahuśaḥ, avabhāsanaṃ ca tattadviṣayagrāhakendriyānugrāhakāntaḥkaraṇādhiṣṭhānāyattam, yataḥ saṃnihite.api darpaṇādau yadi cakṣurādīndriyajātamantaḥkaraṇādhiṣṭhitaṃ


paṃ.. 13 kha.. pu.. bhāsamātreti pāṭhaḥ /
paṃ.. 14 ka.. pu.. avabhāsamānaṃ ceti pāṭhaḥ /

47


na jātaṃ tatko nāma mukhādipratibimbāvabhāsaḥ tataśca dṛśoḥ dṛgindriyādhiṣṭheyayoḥ golakayoḥ pratisaṃkrāntaṃ rūpamanyena anyasaṃbandhinā cakṣurindriyeṇa vinā nābhilakṣyate -- cakṣurindriyāntaravyāpāramantareṇa na nirbhāsata ityarthaḥ / na kevalaṃ tatparicchedakauśalaśūnye darpaṇādau pratisaṃkrāntasya rūpasyāvabhāsane anyasaṃbandhicakṣurindriyopayogo yāvatsvayamevaṃ kuśalayordṛśorapi iti darśayitumuktaṃ `dṛśoriti' / na khalu cakṣurañjanādivadatisaṃnikṛṣṭaṃ paricchettumalamiti bhāvaḥ, tena na indriyavyāpāramantareṇaitannirbhāsata iti tātparyam / evaṃ yathaitattathā rasādi pratisaṃkrāntaṃ sat sthitamapi svendriyavyāpāramantareṇa punarna lakṣyate nāvabhāsata ityarthaḥ / atra cakṣurādīndriyāṇāmavabhāsanānyathānupapattyā antaḥkaraṇādhiṣṭhānaṃ lakṣyate iti na svakaṇṭhenaitadupāttam, anyathā hi vyāpriyamāṇamapi cakṣurādi na kiṃcitparicchindyāt / nanu iha rūpaśabdayorantaścakṣuḥśrotrādau bahiśca


paṃ.. 2 kha.. pu.. dṛśoḥ iti padaṃ nāsti /
paṃ.. 14 kha.. pu.. dhiṣṭhānaṃ labhyate iti pāṭhaḥ /

48


darpaṇākāśādau pratibimbayoga iti bāhyaṃ pratibimbamanyasaṃbandhibhyāṃ cakṣuḥśrotrābhyāṃ paricchidyate ityupapannam / sparśādi punarantardeha eva kandādau pratisaṃkrāmati iti tatra sthitaṃ, tatparasaṃtānasya nityānumeyatvācca anyasya saṃbandhino bāhyendriyajñānasya viṣayo na bhavet, tatkathamuktaṃ -- rūpapratibimbavadetadakṣeṇa vinā na lakṣyate iti //39//
tadāha
na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśonyākṣadhiyaḥ sa gocaraḥ // tantraloka.3.40a
āntare iti antardehavṛttitvāt, sparśanadhāmanītyupalakṣaṇam tena gandharasakṣetrayorapi grahaṇam, anyākṣadhiyaścāntarasparśādyagrahaṇe `bahiḥspṛśa' iti viśeṣaṇadvārako hetuḥ, sa iti gocaraśabdāpekṣo nirdeśaḥ / evamantardehavṛttitvātkandādeḥ sparśādikṣetrasya ca



paṃ.. 1 ka pu.. pratibimbanayoga iti pāṭhaḥ /
paṃ.. 6 ka.. pu pratibimbanavaditi pāṭhaḥ /
paṃ.. 10 kha.. pu.. sa gocara ityanantarameva `ato.antiketi' uttarapadyamayatraiva nyastamasti /
paṃ.. 13 ka.. pu.. dhiyaścāntaḥsparśeti pāṭhaḥ /
paṃ.. 15 ka.. pu.. antardehavartitvāditi pāṭhaḥ /

49


cakṣurgolakādivat pramātrantare indriyagocaratā nāstīti //40//
tatra sthitaṃ sparśādi antaḥkaraṇādhiṣṭhitasvendriyavyāpārādeva nirbhāsata ityāha
ato.antikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā / tantraloka.3.41a
tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm // tantraloka.3.41b
ato -- yathoktādāntaratvāderhetoḥ, manaḥprabhṛtīnāmantaḥkaraṇānāṃ krameṇa sarvendriyasaṃyogasaṃbhavādantikasthaṃ saṃyuktaṃ svakaṃ viṣayaucityena niyataṃ tādṛgindriyaghātādyabhāvādaduṣṭaṃ ca tadindriyaṃ tvagādi tasya prayojanāntaḥkaraṇakartṛkā sparśādau viṣaye preraṇā yadā bhavet tadārthādbimbibhūtabāhyasparśādisaṃnikarṣāt jāte indriye -- indriyajñāne, gṛhītākarasyaiva jñānasya tattanniyataviṣayaparicchedopapatteḥ pūrvamuktatvāt sparśādyātma pratibimbamāttaṃ gṛhītaṃ sat tādṛśīmānandādilakṣaṇaṃ svakāṃ bimbasaṃmatāmarthakriyāṃ


paṃ.. 7 ka.. pu.. tadā tadā tatpratibimbeti pāṭhaḥ /

50


sūyate karotītyarthaḥ / ata eva cātra vāstavatvaṃ -- sarvatraiva grāhyagrāhakabhāvasyaivaṃ bhāvāt //41//
bāhyabimbābhāve punaḥ smaryamāṇaṃ sparśādi svakṣetre pratisaṃkrāntamapi na satyārthakriyākāri ityāha
na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ / tantraloka.3.42a
ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditastathākriyaḥ // tantraloka.3.42b
smṛtāditi bahirasyāsaṃbhava uktaḥ -- tasyā atītārthaviṣayatvāt, mānasajñānasya hi sugandhibandhūkādi bahirasaṃbhavadapi viṣayo bhavediti bhāvaḥ / ṛtā bhavet, na tu na bhavedeva ityabhiprāyaḥ / smaryamāṇādapi hi sparśādeḥ sukhādi syāt, kiṃtu na tatsatyaṃ -- prābandhinyāstatpravṛtterabhāvāt, atra hetuḥ -- sā kila vartamānata iti, kileti hetau,



paṃ.. 4 kha.. pu.. kārītyartha ityāheti pāṭhaḥ /
paṃ.. 9 ka.. pu.. bahirasaṃbhava iti pāṭhaḥ /
paṃ.. 10 ka.. pu.. bandhūkādirasaṃbhavaditi pāṭhaḥ /
paṃ.. 12 ka.. pu.. ṛtā bhavenna bhavatyeveti, kha.. pu.. bhavedeveti, pāṭhaḥ /
51


yataḥ sā arthakriyā vartamānato bahiḥ saṃbhavata evārthādbhavatītyarthaḥ, tadāha ata ityādi, ata uktādbahirbimbātmanā saṃbhavan utkṛṣṭaḥ sparśaḥ tadindriye -- sparśanendriyajñāne, samāgato -- dattapratibimbaḥ, ata eva viditaḥ san, tathākriyaḥ -- satyanijārthakriyākārī bhavatītyarthaḥ //42//
nanvevaṃ sata evārthasya pratibimbārpaṇakṣamatvāt bahirasaṃbhavan sparśādiḥ pratisaṃkrāntimeva naitīti smṛtyādau ko nāmārthakriyāmeva kuryāt yasyā asatyatvamapi parikalpyeta ? ityāśaṃkyāha
asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasminpratibimbitastathā / tantraloka.3.43a
karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau // tantraloka.3.43b
bāhyabimbābhāve tatsadṛśaḥ smṛtyādivikalpairullikhitaḥ sva evākārībhūtaḥ sparśādirna tu bāhyaḥ


paṃ.. 1 kha.. pu.. bahiḥsambhāvina iti pāṭhaḥ /
paṃ.. 13 kh.. pu.. sukhātmaka iti pāṭhaḥ /
paṃ.. 14 kha.. pu.. sā cāpīti pāṭhaḥ /
paṃ.. 15 kha.. pu.. tatsadṛśasmṛtyādīti samastaḥ pāṭhaḥ /

52


tasmin sparśakṣetrādau pratibimbitaḥ san tathā svaucityādasatyāṃ sukhalakṣaṇāṃ tāmarthakriyāṃ karotīti vākyārthaḥ / nanu kandādīnāṃ bahūnāṃ sparśakṣetrāṇāṃ saṃbhavāt kiṃ sarvatraiva sparśaḥ pratisaṃkrāmati uta kutracideva ? ityāśaṃkyāha `sa cāpi kasyāmapi nāḍisaṃtatāviti' kasmiṃścideva nāḍīsaṃtatyātmake kandādāvādhāraviśeṣa ityarthaḥ, kandādiprādhānyāddhi keṣāṃcitkecidevādhāraviśeṣāḥ saṃbhavantīti -- yatraivaiṣāṃ nairmalyātiśayaḥ tālutala iva ṣaṇṭhānāṃ tatraiva teṣāṃ sparśapratisaṃkrāntiriti bhāvaḥ //43//
evaṃ pratīmbasatattvamupapādya prakṛte yojayati
tena saṃvittimakure viśvamātmānamarpayat / tantraloka.3.44a
nāthasya vadate.amuṣya vimalāṃ viśvarūpatām // tantraloka.3.44b
tena samanantaroktena hetunā, viśvaṃ saṃvittireva svacchatātiśayānmakuraḥ tasminnātmānamarpayat --


paṃ.. 7 kha.. ga.. pu.. kandādhipatyāditi pāṭhaḥ /
paṃ.. 11 ka.. pu.. satattvaṃ pratipādyeti pāṭhaḥ /

53


pratibimbaṃ dadadamuṣya saṃvittyātmano nāthasya vimalāṃ yuktyanubhavopapāditatvānniravadyāṃ viśvarūpatāṃsvātmābhinnatāṃ vadate -- bhāsayati, saṃvitteratirekeṇa na sphurati iti yāvat, na khalu darpaṇādeḥ svādhārānmukhādeḥ pṛthak svātantryeṇa pratibhāso bhavatīti bhāvaḥ, tena nikhilamidaṃ jagat saṃvittyātmanaḥ parameśvarasyaivaikasya rūpamiti piṇḍārthaḥ /
yaduktaṃ prajñālaṃkāre
`evaṃ tarhi jagat ekasyaiva kasyacidanaṃśasya yathoktavidhinā rūpamastu kiṃ naḥ kṣīyate /'
iti / vadata iti `bhāsanopasaṃbhāṣā..' (pā.. sū.. 1/3/47) ityādinā bhāsane ātmanepadam //44//
nanu saṃvitteranatiriktameva cedviśvaṃ tatsaṃvittyātmakatvāttasya taddharmadharmitvamapi syāt ? satyam -- astyeva tat, iti bāhyadṛṣṭāntapuraḥsaramāha
yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ / tantraloka.3.45a


paṃ.. 2 ka.. pu.. upapāditāṃ niravadyāmiti pāṭhaḥ /
paṃ.. 4 kha.. pu.. sphurantīti pāṭhaḥ /
paṃ.. 7 kha.. pu.. ekasyaikasyeti pāṭhaḥ /

54


tadādhāroparāgeṇa bhānti khaḍge mukhādivat // tantraloka.3.45b
tathā viśvamidaṃ bodhe pratibimbitamāśrayet / tantraloka.3.46a
prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram // tantraloka.3.46b
iha khalu rūpādayaḥ pratibimbitāḥ santaḥ svādhāropādhivaiśiṣṭyenaiva avabhāsante, yathā khaḍge taddharmordhvatādyuparaktatayā mukhaṃ tathā mahati sūkṣme vā darpaṇe tathātveneti, tadvadviśvamapīdaṃ prakāśe pratibimbitaṃ sat prakāśamānatvādi taddharmajātamāśrayet -- svīkuryādevetyarthaḥ / prakāśādanatiriktatva eva hi viśvasya prakāśamānatvaṃ syāt anyathā hi prakāśamānatvāyogāt na kiṃcidapi sphuret, ata eva ca svayaṃ prakāśamānatvādasya svātantryaṃ, prakāśādatiriktatve hi jaḍasya nīlasukhādyātmano viśvasya


paṃ.. 2 ka.. pu.. khaḍgamukhādivaditi pāṭhaḥ /
paṃ.. 9 kha.. pu.. uparaktatayā mahati sūkṣme veti pāṭhaḥ /

55


svayamaprakāśarūpatvāt svātmanā na prakāśaḥ api tu pareṇa iti parāpekṣāyāṃ pāratantryaṃ bhavediti bhāvaḥ, ata eva ca sarvamevedaṃ vedyajātaṃ prakāśātmanaḥ parameśvarasya śarīrībhūtam -- iti prakāśātmatvādviśvātmaiva, taduktam
`pradeśo.api brahmaṇaḥ sārvarūpyamanatikrāntaścāvikalpyaśca'
iti / tathā
'ekaikasyāpi tattvasya ṣaṭtriṃśattattvarūpatā' /
iti ca //45//46//
nanu rūpādīnāṃ madhyātkvacideva kiṃcitpratibimbametīti pratipāditaṃ prāk, tatkathaṃ rūpādyātmakaṃ nikhilameva viśvamekasminbodhe pratisaṃkrāntimiyāt ? ityāśaṃkyāha
yathā ca sarvataḥ svacche sphaṭike sarvato bhavet / tantraloka.3.47a
pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi // tantraloka.3.47b


paṃ.. 1 ka.. pu.. svayaṃprakāśarūpatvābhāvāt svātmaneti pāṭhaḥ /
paṃ.. 4 ka.. pu.. śarīrībhūtaprāyamiva iti pāṭhaḥ /
paṃ.. 11 ka.. pu.. ityupapāditamiti pāṭhaḥ /

56


sarvata iti sphaṭikapakṣe sarvasyāḥ pūrvāparādikāyā diśaḥ bodhapakṣe sarvasmādrūpādeḥ, yadyapi sarvataḥ svacche sphaṭike sarvato rūpamātrapratibimbameva bhavediti nāsya dṛṣṭāntasya rūpādipratibimbagrahaṇasahiṣṇau bodhe sāmyaṃ tathāpi yathāyathaṃ svacchatātiśayasaṃbhavāt bhāvānāṃ pratibimbagrahaṇotkarṣapratipipādayiṣayā etadupāttam, tathāhi darpaṇasya purobhāga eva khaḍgasya pūrvāparabhāgayoreva sphaṭikasya ca sarvata eva svacchatātiśaya ityeṣāṃ yathāyathaṃ pratibimbagrahaṇe tāratamyaṃ saṃbhavati, evaṃ bodhasyāpi sarvataḥ svacchatvādrūpādipratibimbagrahaṇe sāmarthyamiti, evaṃ ca sphaṭikādapi atyantasvaccho bodha iti tātparyārthaḥ //47//
nanu kā nāmāsya tato.apyatyantasvacchatā ? ityāha
atyantasvacchatā sā yatsvākṛtyanavabhāsanam / tantraloka.3.48a


paṃ.. 3 kha.. pu.. mātrabimbameva bhavatīti pāṭhaḥ /
paṃ.. 11 kha.. pu.. grahaṇe.apyasāmarthyamiti pāṭhaḥ /

57


ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt // tantraloka.3.48b
iha khalu prakāśaḥ svaprakāśatvāt svātmana eva prakāśate na parasya ityanyānapekṣaṇāt vedyatvagandhamātramapi na spṛśati iti nāsya sphaṭikādivajjñānāntaragrāhyatvaṃ yenākārāvabhāso.api syāt, iha svacchameva hi asvacchasya pratibimbaṃ svīkartuṃ śaknuyāt sitadukūlamiva sphaṭikamaṇiḥ, na ca parapramātrekarūpaṃ prakāśamapekṣya anyadadhikasvacchaṃ kiṃcidasti yadasyāpyākāragrahaṇanipuṇaṃ syāt iti yuktamuktam `atyantasvacchatā sā yatsvākṛtyanavabhāsanam' iti / sphaṭikādi punargrāhyatvādetadapekṣayā na svacchaṃ -- yathā yathā hi sphuṭāvedyatā tathā tathā svacchatvasyābhāva iti bhāvaḥ, anenaiva cābhiprāyeṇa pūrvaṃ
`nairmalyaṃ mukhyametasya saṃvinnāthasya sarvataḥ //
aṃśāṃśikātaḥ kvāpyanyat...... //'


paṃ.. 2 ka.. pu.. na ratnaṃ svākṛtīti pāṭhaḥ /
paṃ.. 4 ka.. pu.. ityanyonyāpekṣaṇāt iti pāṭhaḥ /
paṃ.. 8 ka.. pu.. sphaṭikamaṇeriti pāṭhaḥ /

58


ityādinā bodhasya taditareṣāṃ keṣāṃcana bhāvanāṃ ca svacchatvasya mukhyāmukhyatayā dvaividhyamuktam / evaṃ darpaṇādi svacchaṃ sphaṭikaṃ svacchataraṃ bodhastu svacchatama ityāśayaḥ //48//
tadevaṃ saṃvitpratibimbena viśvasya sarvataḥ saṃbhavatyapi bāhyapratibimbasāmye asti kaścittato yuktibalānītao viśeṣa ityāha
pratibimbaṃ ca bimbena bāhyasthena samarpyate / tantraloka.3.49a
tasyaiva pratibimbatve kiṃ bimbamavaśiṣyatām // tantraloka.3.49b
iha khalu mukhādinā bāhyena bimbena darpaṇādau pratibimbaṃ samarpyate ityatra tāvanna kasyāpi vimatiḥ, yadā punastasya bimbatvena saṃmatasya bāhyasyaiva pratibimbatvamupagamyate tadā kiṃ nāma bimbaṃ pratibimbārpaṇakṣamaṃ vastu avaśiṣyatām, na kiṃcidapi saṃbhavatītyarthaḥ / nahi yathā jñānādvicchinno nīlasukhādirarthastathā tato.api vicchinnamarthāntaramastīti kasyāpyabhyupagamaḥ //49//
59

nanu yadyapyetadevaṃ tathāpi nirnimittameva kathaṃ pratibimbamudiyāt iti, tatra bimbabhūtaṃ kiṃcitkāraṇaṃ vaktavyam ? ityāśaṃkyāha
yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate / tantraloka.3.50a
tadapi pratibimbatvameti bodhe.anyathā tvasat // tantraloka.3.50b
atra khalu bimbatvena yatkiṃcana pratibimbārpaṇakṣamaṃ kāraṇamiṣyate tatkiṃ bodhādanatiriktamatiriktaṃ vā ? anatiriktatve tat uktayuktyā pratibimbameva na bimbam, atiriktatve ca buddhyamānatvābhāvāt tanna kiṃcideva iti yuktamuktaṃ `tasyaiva pratibimbatve kiṃ bimbamavaśiṣyatām' iti //50//
etadevopasaṃharati
itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam / tantraloka.3.51a
sāmrājyameva viśvatra pratibimbasya jṛmbhate // tantraloka.3.51b


paṃ.. 10 ka.. pu atirikte tu iti pāṭhaḥ /

60


evakāro bhinnakramaḥ -- tena pratibimbasyaiva, na punarbimbasyāpītyarthaḥ, viśvatreti -- na punarbāhye mukhādau, tatra hi bimbapratibimbayordvayorapi sāmarthyamiti bhāvaḥ //51//
nanu tayoḥ parasparasāpekṣatvāt kathaṃ bimbābhāve pratibimbasyaiva sadbhāvaḥ ? ityāha
nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet / tantraloka.3.52a
kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām // tantraloka.3.52b
etadeva samādhatte -- kiṃ kurma ityādinā, dṛśyate iti -- nahi dṛṣṭe.anupapannaṃ nāmeti bhāvaḥ / nanu na khalu vayaṃ dṛṣṭamapahnumahe yadevamucyate kiṃ tu dṛśyamānamidaṃ viśvaṃ pratibimbatayā na vācyamapi tu bimbatayā ityabhidadhma ityāha `nanu tadbimbamucyatām iti //52//
etadeva nirākatori
naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate / tantraloka.3.53a
61

anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā // tantraloka.3.53b
tallakṣaṇābhāvāditi -- bimbalakṣaṇāyogāt, kiṃ nāma bimbalakṣaṇam ? ityāha (bimbamityādi) anyāmiśramiti -- sajātīyavijātīyavyāvṛttamityarthaḥ / ata eva `svatantraṃ' svarūpamātraniṣṭhaṃ -- parasya paraniṣṭhatānupapatteḥ, tathātve hi sa tataḥ pṛthageva na bhavediti bhāvaḥ / evaṃrūpatve cāsyābādhitatvamevāsti pramāṇāmityuktaṃ `bhāsamānamiti' //53//
evaṃ bimbalakṣaṇānantaraṃ tattulyakakṣyatayā lakṣaṇīyasya pratibimbasya pīṭhikābandhaṃ kartuṃ tadādhārasya tāvat sarvavādisiddhatāṃ dyotayitum
`nijadharmāprahāṇena pararūpānukāritā /
pratibimbātmatā soktā khaḍgādarśatalādivat //'
iti prajñālaṅkārakārikārthagarbhīkāreṇa lakṣaṇamāha
svarūpānapahānena pararūpasadṛkṣatām / tantraloka.3.54a


paṃ.. 7 kha.. pu.. niṣṭhitatvopapatteriti hi sata iti ca pāṭhaḥ /
*paṃ.. 13 ka.. pu.. dharmāpahāneneti pāṭhaḥ /

62


pratibimbātmatāmāhuḥ khaḍgādarśatalādivat // tantraloka.3.54b
iha darpaṇādestanutvaparimaṇḍalatvādyātmanaḥ svasyāsādhāraṇasya rūpasyāparityāge.api parasya mukhādeḥ saṃbandhinā rūpeṇa yat sādṛśyaṃ tadeva pratibimbātmatvaṃ na tu tadrūpatāsādanameva iti sarva eva vādina āhuḥ, nātra kasyāpi vipratipattiriti bhāvaḥ / tādrūpye hi ślakṣṇaikavapuṣo.api darpaṇasya nimnonnatamukhapratibimbaparigrahe ślakṣṇatvābhāvo bhavet -- nagarādipratibimbayoge.api anekarūpaparigrahāt darpaṇasya ānaikyaṃ syāt, tena yathā citrajñānasya anekavedane.api citrapataṅgādau ekatvānapāyāt anekasadṛśākāratayā ekatvameva nānekatvam, evaṃ darpaṇāderapyanekapratibimbayoge na anekarūpatvamiti nānaikyaprasaṅgaḥ api tu tatsādṛśyamātrameva, na ca sādṛśyamātrādeva tādrūpyaṃ, na hi gavayasādṛśyādeva gaurgavayaḥ, tasmādbimbasadṛśākāratvameva pratibimbadhāritvamiti tātparyārthaḥ //54//


paṃ.. 3 ka.. pu.. parimaṇḍalādyātmana iti pāṭhaḥ /
paṃ.. 6 kha.. pu.. rūpatvāpādanamiti śodhitapāṭhaścāsti /
paṃ.. 11 ka.. pu.. anekatvaṃ syāditi pāṭhaḥ /

63


etadevārthadvāreṇa saṃvādayati
uktaṃ ca sati bāhye.api dhīrekānekavedanāt / tantraloka.3.55a
anekasadṛśākārā na tvaneketi saugataiḥ // tantraloka.3.55b
uktamiti prajñālaṃkārādau / taduktaṃ tatra
`tasmātsatyapi bāhye.arthe dhīrekānekavedanāt /
anekasadṛśākārā nānekaiva prasajyate //'
iti //55//
nanvevamapi pratibimbasya lakṣaṇaṃ na kiṃciduktaṃ syāt ? ityāśaṃkāṃ pradarśya tallakṣaṇamevāha
nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate / tantraloka.3.56a
anyavyāmiśraṇāyogāttadbhedāśakyabhāsanam / tantraloka.3.56b
pratibimbamiti prāhurdarpaṇe vadanaṃ yathā // tantraloka.3.56c
iha khalu sarva eva vādinastatpratibimbamāhuḥ yadanyena svādhikaraṇabhutena darpaṇādinā ya vyāmiśraṇā
64

tādātmyaṃ, tayā yogāttadanatiriktatvāddhetoḥ, tato.anyasmāt tadākāragrahaṇasahiṣṇordarpaṇāderbhedena pṛthaksvātantryeṇāśakyaṃ bhāsanaṃ yasya tat, tatparatantramityarthaḥ / anena cāsya bimbavaiparītyaṃ darśitam, taddhi anyāmiśraṃ svatantraṃ cetyuktam / etacca pūrvameva bahūktam itīha na punarāyastam //56//
etadeva prakṛte yojayati
bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam / tantraloka.3.57a
paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate // tantraloka.3.57b
idaṃ khalu tattvabhuvanādyātmakaṃ viśvaṃ bodhe pratibimbaṃ kiṃ na bhaṇyate -- avaśyamevābhidhātavyamityarthaḥ, yasmādidamapi darpaṇeneva mukhaṃ bodhena prāptatadaikātmyam, ata eva darpaṇādiva mukhasya bodhādbhedena pṛthagaśakyaṃ bhāsanaṃ yasya tat, nahi prakāśamantareṇa


paṃ.. 1 ka.. pu.. tathāyogāttadatiriktatvahetoriti pāṭhaḥ /
paṃ.. 10 ka.. pu.. puratattvādīti pāṭhaḥ /
paṃ.. 12 kha.. pu.. tattvabhuvanādyārambhakamiti pāṭhaḥ /

65


kiṃcidapīdaṃ bhāvajātaṃ sphurediti bhāvaḥ, yaduktam
`tattadrūpatayā jñānaṃ bahirantaḥ prakāśate /
jñānādṛte nārthasatta jñānarūpaṃ tato jagat //
nahi jñānādṛte bhāvaḥ kenacidviṣayīkṛtāḥ /
jñānaṃ tadātmatāṃ prāptametasmādavasīyate //'
iti / tathā
`yugapadvedanājjñānajñeyayorekarūpatā /'
iti //57//
tadevaṃ pratibimbalakṣaṇayoge.api viśvasya yadi nirnimittameva bimbatvamucyate taducyatāṃ ko doṣaḥ,eṣa khalu nāsti vivādaḥ -- na cātra viduṣāṃ bharaḥ, te hi vastunyevābhiniviṣṭāḥ, tacca nānyathā kartuṃ śakyaṃ -- pratibimbalakṣaṇayogasyaivātropapāditatvāt, bimbalakṣaṇasya ca yojayitumaśakyatvāt tadāha
lakṣaṇasya vyavasthaiṣākasmāccedbimbamucyatām / tantraloka.3.58a


paṃ.. 10 kha.. pu.. pratibimbagrahaṇayoge.api bimbasyeti pāṭhaḥ /

66


prājñā vastuni yujyante na tu sāmayike dhvanau // tantraloka.3.58b
akasmāditi nirhetukamityarthaḥ //58//
nanu tallakṣaṇayogādviśvasya pratibimbatvaṃ yaducyate tadāstāṃ, nāsmākamatra abhiniveśaḥ, tasya punarbimbākhyaṃ kāraṇamantareṇa sadbhāva eva kathaṃ syāt ? ityāśaṃkyāha
nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ / tantraloka.3.59a
etadeva pratividhatte
kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na // tantraloka.3.59b
kiṃ tata iti -- bimbaṃ cennāsti tataḥ kiṃ, na kiṃcidapītyarthaḥ, na hi pratibimbe śiṃśipātva iva vṛkṣatvaṃ bimbamaikātmyena vartate, yena bimbābhāve pratibimbamapi na syāt //59//
tadāha



paṃ.. 1 ka.. pu.. yudhyante iti, kha.. pu.. budhyante iti pāṭhaḥ /

67


ataśca lakṣaṇasyāsya proktasya tadasaṃbhave / tantraloka.3.60a
na hānirhetumātre tu praśno.ayaṃ paryavasyati // tantraloka.3.60b
ata iti -- bimbapratibimbayostādātmyavṛttitvābhāvāt, proktasyeti arthādviśvaviṣaye, tadasaṃbhava iti bimbābhāve / nanu na vayaṃ pratibimbalakṣaṇe vivadāmahe, kiṃ tu bimbaṃ vinā tatkathaṃ bhavediti brūmaḥ, nahi nirnimittameva bhāvānāṃ saṃbhavo nyāyya ? ityāśaṃkyāha, hetumātra ityādinā, hetuśca dvividhaḥ -- upādānaṃ nimittaṃ ca, upādānaṃ yathā ghaṭādau mṛdādi, nimittaṃ yathā tatraiva daṇḍādi, pratibimbasya ca bimbaṃ nopādānakāraṇaṃ, taddhi ghaṭa iva mṛtsvarūpavikāramāsādya kāryānugāmitvena vartate, naivamatra bimbaṃ -- pratibimbodaye.api tasyāvikṛtasyaiva pṛthagupalambhāt, tenātra daṇḍa iva ghaṭe nimittakāraṇaṃ bimbam //60//
tataśca nimittakāraṇaviṣaya evāyaṃ praśno nānyatra, ityāha
68

tatrāpi ca nimittākhye nopādāne kathaṃcana / tantraloka.3.61a
nimittakāraṇānāṃ ca kadācitkvāpi saṃbhavaḥ // tantraloka.3.61b
na ca nimittakāraṇānāṃ sarvaṃsarvikayaiva saṃbhavo bhavet, ityāha -- nimitta ityādi, iha khalu daṇḍaparihāreṇāpi svakarāhatyaiva cakraṃ bhrāmayan kumbhakāraḥ kumbhaṃ kuryāt, mṛtparihāreṇa punaratinipuṇo.api kumbhakāraḥ kumbhaṃ kartuṃ na śaknuyāt, ataścopādānakāraṇavat nāvaśyaṃ nimittakāraṇopayogaḥ, tena bimbaṃ vināpi pratibimbaṃ bhavet -- tadutpādanasamarthasya tatpratinidhibhūtasya kāraṇāntarasyāpi bhāvāt //61//
tadāha
ata eva purovartinyāloke smaraṇādinā / tantraloka.3.62a
nimittena ghanenāstu saṃkrāntadayitākṛtiḥ // tantraloka.3.62b
69

ata iti -- bimbābhāve.api nimittāntareṇa pratibimbotpādasya saṃbhavāt, āloka iti -- tasya rūpapratibimbagrahaṇasahiṣṇutvāt, ghaneneti -- bhāvanātmatāmāpannenetyarthaḥ, anyathā hi sarvasyaiva smartuḥ sarvadaiva puraḥ smaryamāṇaṃ bhāyāt / atra tāvadbimbaṃ nāsti dayitāyā deśādiviprakṛṣṭatvena asaṃnihitatvāt, atha ca tatkāryaṃ pratibimbaṃ dṛśyate ityatra smaraṇādinā nimittāntareṇāvaśyaṃ bhāvyam nahi nirnimittameva pratisaṃkrāntāyāḥ kāntāyā vicchedena kādācitkaḥ pratibhāso bhavet //62//
tadāha
anyathā saṃvidārūḍhā kāntā vicchedayoginī / tantraloka.3.63a
kasmādbhāti na vai saṃvid vicchedaṃ purato gatā // tantraloka.3.63b
anyathā iti -- smaraṇādinā nimittāntareṇa yadi pratisaṃkrāntā kāntā na syādityarthaḥ, saṃvidārūḍheti -- nahi saṃvidamārūḍhasya vastuno vicchedena bhānaṃ bhavediti bhāvaḥ, saṃvido vicchede hi jāḍyāpatterna kiṃcidapi sphuret, iti sarvamidamandhaṃ syāt /
70

saṃvidārūḍhaṃ ca vastu saṃvedyamānatvādeva, na tato.adhikam, iti na tadapi vicchedena bhāyāt, ata āha `na vai saṃvidvicchedaṃ purato gatā' iti //63//
nanu yadyevaṃ tarhi grāhyagrāhakabhāva eva na bhavet, iti samagravyavahāravipralopaḥ syāt ? satyaṃ -- nahi parāṃ saṃvidamapekṣya bhedagandhamātramapyastīti sarvaṃ saṃvideva, iti -- kiṃ nāma grāhyaṃ grāhakaṃ vāpi syāt, saiva punaḥ svasvātantryātsvaṃ rūpaṃ gopayitvā yadā saṃkucitajñānātmatāmavabhāsayati tadāyaṃ sakalo grāhyagrāhakātmā bhedavyavahāraḥ, tadāha
ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam / tantraloka.3.64a
yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane // tantraloka.3.64b
ata eva -- parasaṃvidapekṣayā vicchedāsaṃbhavāddhetoḥ, kiṃcitsaṃkucitapramātrātma susphuṭaṃ nirvikalparūpaṃ jñānasaṃjñamāntaraṃ parasaṃvitprameyayormadhyavarti bhavatu,


paṃ.. 15 kha.. pu.. vicchidāṃ saṃbhavāditi pāṭhaḥ /
paṃ.. 17 kha.. pu.. jñānamāntaramiti pāṭhaḥ /

71


yatrāsya pratibimbasya, vicchidā bhedena, saṃkalpasvapnādau bhānaṃ bhavet -- virahiṇo hi saṃkalpādāvapi bimbābhāvāttīvratarasmaraṇādinimittāntarasaṃnidhāpitameva kāntāpratibimbaṃ bhāyāditi bhāvaḥ //64//
evaṃ bahiḥ smṛtyādau yathā bimbābhāve.api nimittantareṇa pratibimbaṃ bhavettathā ihāpi, ityāha
ato nimittaṃ devasya śaktayaḥ santu tādṛśe / tantraloka.3.65a
ataḥ -- uktāt nimittakāraṇamātrasavyapekṣatvalakṣaṇāddhetoḥ, devasya dyotanātmanaścittattvasya, tādṛśe viśvapratibimbane, jñānakriyādyāḥ śaktayo nimittaṃ bhavantu, evaṃ na kaściddoṣaḥ saṃbhāvyate ityarthaḥ /
śaktayaśca
`bahuśaktitvamapyasya tacchaktyaivāviyuktā /'
ityādyuktayuktyā svātantryaśaktimātraparamārthā eva, iti nijaiśvaryamātrādeva asya svātmani viśvākāradhāritvam -- iti piṇḍārthaḥ, yaduktaṃ śrīpratyabhijñākṛtā
`tatra tvarpakādupādhestadākāratvaṃ,
cittattvasya tu nijaiśvaryāt/'
72

iti / anupratyabhijñākṛtāpyanenaivābhiprāyeṇa
`nātha tvayā vinā bimbaṃ svacche svātmani darśitam /
prasenā darpaṇenaiva prabhāvādbhāvamaṇḍalam'
ityādyuktam //
tadevaṃ viśvacitpratibimbatvamevopasaṃharati
itthaṃ viśvamidaṃ nāthe bhairavīyacidambare / tantraloka.3.65b
pratibimbamalaṃ svacche na khalvanyaprasādataḥ // tantraloka.3.65c
anyeti -- anyamukhaprekṣitve hyasya svātantryaṃ khaṇḍyeteti bhāvaḥ, svātantryaṃ hi vimarśa ityucyate, sa cāsya mukhyaḥ svabhāvaḥ, nahi nirvimarśaḥ prakāśaḥ saṃbhavatyupapadyate vā, ayameva hyasya viśvākāradhāritve jaḍebhyo viśeṣaḥ -- yatsarvamāmṛśatīti, yaduktamanevaiva anyatra
`antarvibhāti sakalaṃ jagadātmanīha yadvadvicitraracanā makurāntarāle /
bodhaḥ punarnijavimarśanasāravṛttyā viśvaṃ parāmṛśati no makurastathā tu //'
iti //65//
73

sa cāyamāmarśo na sāṃketikaḥ, api tu `citsvabhāvatāmātranāntarīyakaḥ svarasoditaḥ parāvāgrūpa' iti sarvairudghoṣyate, ityāha
ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ / tantraloka.3.66a
tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām // tantraloka.3.66b
anuttarāmiti -- niratiśayasvātantryaiśvaryacamatkāramayīmityarthaḥ, ata eva anuttarādyanantaśaktivrātollekhaśālinīṃ pratibhāmityarthaḥ / anena parāmarśodayakramasyāpyavakāśo dattaḥ //66//
iha hi viśvasya vācyavācakātmanā dvidhā avabhāsaḥ, tatra `prakāśa eva prādhānyena vācyātmaviśvarūpatvena parisphurati' iti viśvacitpratibimbatvoṭṭaṅkanenoktam, `vimarśo.api tattadanuttarānandādyāmarśātmanodeti' iti parāmarśodayakramamapyāha
akulasyāsya devasya kulaprathanaśālinī / tantraloka.3.67a
74

kaulikī sā parā śaktiraviyukto yayā prabhuḥ // tantraloka.3.67b
iha khalu pūrṇaḥ śivaśaktyādipratiniyatavyapadeśāsahiṣṇuḥ anākhyaḥ paraparāmarśātmā anuttaraḥ prakāśa eva paraṃ tattvaṃ, sa eva ca svasvātantryādviśvamavabibhāsayiṣuḥ prathamaṃ śivaśaktirūpatāṃ svātmanyavabhāsayati, yadāhuḥ --
`naumyanuttaranāthasya raśmicakramahaṃ sadā /
śivaśaktīti vikhyātaṃ parāparaphalapradam //'
iti / anenaiva cābhiprāyeṇa
`rudraśca rudraśaktiśca amanaske layaṃ gatau /'
ityādyanyatroktaṃ / tataśca
`yatroditamidaṃ citraṃ viśvaṃ yatrāstameti ca /
tatkulaṃ viddhi sarvajña śivaśaktivivarjitam //'
ityādilakṣitātpūrṇaparasaṃvittattvalakṣaṇāt kulāt yadanyadavabhāsitaṃ śivalakṣaṇamakulaṃ tasya prakāśaikarūpatvena dyotamānasya sā parā viśvāpūraṇasvabhāvā, ata eva


paṃ.. 4 ka.. pu.. anākhyaparāmarśātmeti pāṭhaḥ /
paṃ.. 15 kha.. pu.. lakṣaṇātpūrṇeti pāṭhaḥ /
paṃ.. 16 kha.. pu.. śivaśaktilakṣaṇamiti pāṭhaḥ /

75


`śaktayo.asya jagatkṛtsnaṃ...... /'
ityādyuktyā kulasya śāktaprasarātmano jagato yatprathanaṃ tena śālate tacchīlā, ata eva kule
bhavam akulātma kaulaṃ tadyasyāmantastādātmyena astīti `kaulikī śaktiḥ' yayā samanantaroktarūpaḥ prabhuraviyuktaḥ -- tadavyabhicaritasvabhāva ityarthaḥ, evaṃ cākāralakṣaṇaṃ kulaṃ śarīramasya -- ityādyavarṇo.apyabhihitaḥ, so.api hi devaḥ
`nāsyoccārayitā kaścitpratihantā na vidyate /
svayamuccarate devi prāṇināmurasi sthitaḥ //'
ityādyuktasvarūpādanāhatāt sthānakaraṇābhighātotthācca hatāt śabdāt uttīrṇatvena paraparāmarśaśālisitataraprakāśātmatayā sarvadaive dyotamānaḥ, taduktam
`anāhatahatottīrṇo mahāviṣamacidgatiḥ /
vīrahṛdghaṭṭanodyukto rāvo devyā vijṛmbhate //'
iti / tasya ca paraiva sā śaktiḥ kulasya śarīrasya yat prathanaṃ tena ślāghamānā, taccharīrārambhiketyarthaḥ,


paṃ.. 12 kha.. pu.. śālītaretareti pāṭhaḥ /
paṃ.. 15 ga.. pu.. viṣamasadgatiriti dvitīyapāṭhopyasti /

76


ata eva `kaulikī' ityuktam, tathāhi -- paraiva sūkṣmā kuṇḍalinī śaktiḥ śivena saha parasparasāmarasyarūpamathyamanthakabhāvātmakaṃ saṃghaṭṭamāsādya utthitā satī icchājñānakriyārūpatāmāśritya raudrītvamunmudrayantī śṛṅgāṭakākāratāmambikātvamavalambamānā ukārātmakaśaśāṅkaśakalākāratāṃ jyeṣṭhātvamadhitiṣṭhantī ca śaśibindūditakālāgnirūparephātmakabinduviśrāntaspaṣṭarekhākāratāmābhāsayati -- ityādyavarṇaśarīramullāsayatīti, taduktaṃ śrītantrasadbhāve
`yā sā śaktiḥ parā sūkṣmā nirācāreti kīrtitā /'
ityādyupakramya
`utthitā tu yadā tena kalā sūkṣmā tu kuṇḍalī /
catuṣkalamayo binduḥ śakterudaragaḥ prabhuḥ //
mathyamanthanayogena ṛjutvaṃ jāyate priye /
jyeṣṭhā śaktiḥ smṛtā sā tu bindudvayasumadhyagā //
bindunā kṣobhamāyātā rekhevāmṛtakuṇḍalī /
rekhinī nāma sā jñeyā ubhau bindū yadantagau //
tripathā sā samākhyātā raudrī nāmnā tu gīyate /
rodhinī sā samuddiṣṭā mokṣamārganirodhanāt //
śaśāṅkaśakalākārā ambikā cārdhacandrikā /
ekaivetthaṃ parā śaktistridhā sā tu prajāyate //'


paṃ.. 7 ka.. ga.. pu.. śivabindūditeti pāṭhaḥ /

77


iti / śrīvāmakeśvarīmate.api
`tripurā paramā śaktirādyā jāteha sā priye /'
ityādyupakramya
`kavalīkṛtaniḥśeṣabījāṅkuratayā sthitā /
vāmā śikhā tato jyeṣṭhā śṛṅgāṭākāratāṃ gatā //
raudrī tu parameśāni jagadgrasanarūpiṇī /
evaṃ sā paramā śaktirekaiva parameśvarī //
tripurā trividhā devī brahmaviṣṇvīśarūpiṇī /
jñānaśaktiḥ kriyāśaktiricchāśaktyātmikā priye //
trailokyaṃ saṃsṛjatyasmāttripurā pīrakīrtitā /'
iti / anenaiva cābhiprāyeṇa anyatrāpi asya sṛṣṭisthitisaṃhārātmakaṃ dhāmatrayamayatvaṃ coktam, taduktaṃ
`ūrdhve tu saṃsthitā sṛṣṭiḥ paramānandadāyinī /
pīyūṣavṛṣṭiṃ varṣantī baindavī paramā kalā //
adhaḥ saṃhārakṛjjñeyo mahānagniḥ kṛtāntakaḥ /
ghoro jvālāvalīyukto durdharṣo jyotiṣāṃ nidhiḥ //
tayormadhye paraṃ teja ubhayānandasundaram /
avatāraḥ sa vijñeya ubhābhyāṃ vyāpakaḥ śivaḥ //


paṃ.. 15 ga.. pu.. śāṃbhavī parameti pāṭhaḥ /

78


parasparasamāviṣṭau candre.agniṣṭīṭibhe śaśī /
candraṃ sṛṣṭiṃ vijānīyādagniḥ saṃhāra ucyate //
avatāro raviḥ prokto madhyasthaḥ parameśvaraḥ /'
iti / tathā
`kālāgnirudrātprasṛtaṃ ca tejo bhūri sphuṭaṃ dīptataraṃ vicintyam /
ūrdhve sthitā candrakalā ca śāntā pūrṇāmṛtānandarasena devi //
tadobhayorvahniviṣānuyogāttejaḥśaśāṅkau dravitau ca yasmāt /
tejaḥśaśāṅkasphuṭamiśritatvādbhavettadārkaṃ tvavatārarūpam //
tataḥ sakāśātprabhavāpyayau sto yasmādayaṃ viśvasamagrabhedaḥ /
etacca vidvānviditārthabhāvo dhyāyeta yuktyātmacidarkarūpam //'
iti / tathā
`tato.asvaro.arkasomāgnikalābījaprasūtibhāk /
udetyekaḥ samālokaḥ pramāṇārthapramātṛdaḥ //'


paṃ.. 1 ka.. pu.. candre.agnistejite śaśī iti, kha.. pustakasya bāhyadeśe parasparaṃ samāviṣṭau candro.agnirjvalane śaśī iti' pāṭhaḥ kasyacitkalpitaḥ saṃbhavati /
paṃ.. 5 ga.. pu.. prasṛtaṃ svateja iti pāṭhaḥ /

79


iti / iha ca tisra eva parameśvarasya mukhyāḥ śaktayaḥ saṃbhavanti ityasya prādhānyena tadrūpatvamevoktam, anyatra punaḥ
`akārasya śiro raudrī vaktraṃ vāmā prakīrtitā /
ambikā bāhurityuktā jyeṣṭhā caivāyudhaṃ smṛtā //'
ityādyuktyā abhiprāyāntareṇa asya catūrūpatvamapyuktam, tadevamevaṃvidhā paraiva kuṇḍalinī śaktirasya svarūpādanatiriktā, ityuktam `aviyukto yayā prabhuḥ' iti, taduktam
`akāraśca hakāraśca dvāvetau yugapatsthitau /
vibhaktirnānayorasti mārutāmbarayoriva //'
iti, evamavibhāge.apyanayorekaikaprādhānyena svarūpamātraviśrānterekavīratvaṃ cicchaktirūpatvaṃ ca //67//
yadā punaḥ
`na śivaḥ śaktirahito na śaktiḥ śivavarjitā /
yāmalaṃ prasaraṃ sarvaṃ...... //'
ityādi -- mahāgurūditanītyā anayoḥ parasparaunmukhyātmakaṃ yāmalaṃ rūpaṃ syāt, tadā viśvasarga ityāha
80

tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ / tantraloka.3.68a
ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate // tantraloka.3.68b
tayoriti -- akulakaulikīśabdavyapadeśyayoḥ śivaśaktyoḥ, saṃghaṭṭa iti -- samyak ghaṭṭanaṃ calanaṃ spandarūpatā svātmocchalattā ityarthaḥ, ataśca prakāśavimarśātmanoranuttarayoreva saṃghaṭṭādānandaśaktyātmano dvitīyavarṇasya udayo, yataḥ -- icchādyātmano viśvasya sargaḥ / caryākrame.api strīpuṃsayoḥ saṃghaṭṭa evānandodayādvisargaḥ / iha śivasya śakteśca viśvottīrṇatvena viśvamayatvena ca vicchinnaṃ rūpam, idaṃ punaḥ viśvamayatve.api viśvottīrṇam, iti niyatāvacchedābhāvāt pūrṇaṃ rūpam //68//
ata eva sarvaśāstreṣu paramopeyatvenodghoṣyate, ityāha
parāparātparaṃ tattvaṃ saiṣā devī nigadyate / tantraloka.3.69a
81

tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ // tantraloka.3.69b
devīyāmalaśāstre sā kathitā kālakarṣiṇī / tantraloka.3.70a
mahāḍāmarake yāge śrīparā mastake tathā // tantraloka.3.70b
śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā / tantraloka.3.71a
parāt -- viśvottīrṇāt śaivāt rūpāt, aparāt -- viśvamayāt śāktādrūpāt, paraṃ pūrṇaṃ, sāramiti śrīsārabhaṭṭārakādyuktam, hṛdayamiti śrīhṛdayanayarahasyaṃ, para iti parāparasya aparasya ca visargasya vakṣyamāṇatvāt, mahāḍāmarake yāge iti devīyāmalaśāstrasāmānādhikaraṇyena yojyam, tena tatpratipādake prāthamike granthaikadeśa ityarthaḥ / taduktaṃ tatra
`tanmadhye tu parā devī dakṣiṇe ca parāparā /
aparā vāmaśṛṅge tu madhyaśṛṅgordhvataḥ śṛṇu //
yā sā saṃkarṣiṇī devī parātītā vyavasthitā /'


paṃ.. 6 ga.. mastake sthiteti pāṭhaḥ /

82


iti / mātṛsadbhāvatveneti yadyuktaṃ tatra,
`sadbhāvaḥ paramo hyeṣa mātṝṇāṃ paripaṭhyate /'
iti //69//70//
evaṃ cidānandaśaktī abhidhāya icchāśaktimāha
saṃghaṭṭe.asmiṃścidātmatvādyattatpratyavamarśanam // tantraloka.3.71b
icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ / tantraloka.3.72a
asmin samanantaroktarūpe saṃghaṭṭe
`ānando brahmaṇo rūpam ...... /'
ityādyuktyā citaḥ prādhānyāt yo.ayaṃ parasya pramātuḥ sisṛkṣātmā parāmarśa udeti seyamicchākhyā śaktiḥ, yā khalu
`pūrvavajjantujātasya śivadhāmaphalapradāḥ /
parāḥ prakathitāstajjñairaghorāḥ śivaśaktayaḥ //'
ityādyuktānāmaghorāṇāṃ śuddhasvātantryamātrarūpatvādavidyamānabhedādyātmakaghorarūpāṇāṃ śaktīnāṃ, prabhuḥ prabhavanimittaṃ -- garbhīkṛtānantaśaktivrātā, iti yāvat, ata eva parā sarvotkarṣayoginī tadākhyā
83

cetyarthaḥ / prakṛte.api anena tṛtīyavarṇodaya uktaḥ / sā ca icchaśaktiḥ
`yadā tu tasya viddharmavibhavāmodajṛmbhayā /
vicitraracanānānākāryasṛṣṭipravartane //
bhavatyunmukhitācintā secchāyāḥ prathamā tuṭiḥ /'
ityādyuktādyaspandātmikā bahiraunmukhyamātrarūpiṇī sraṣṭavyānārūṣitecchāmātrarūpā vā syāt tattadīṣaṇīyaviṣayārūṣaṇayā prakṣobhātmaprayatnarūpatāṃ śrayantī bahīrūpatayā aiśvaryaṃ bhajamānā vā ityasyā dvaidham, taduktaṃ śrīpratyabhijñāyām
sā kevalamicchāmātrarūpā sraṣṭavyasya viprakṛṣṭā, kācitpunaḥ prayatnatāmāpannā saṃnikṛṣṭā //'
iti //71//
tatra prācyāyāḥ svarūpaṃ nirūpitaṃ dvitīyasyā nirūpayitumāha
saiva prakṣubdharūpā cedīśitrī saṃprajāyate // tantraloka.3.72b
tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ / tantraloka.3.73a
84

tadā -- prakṣubdharūpatvenecchāśakteraiśvarye sati parā aghorā devyo jātāḥ -- bahīrūpatayā prasphuritā ityarthaḥ, etadeva hi asyā aiśvaryaṃ -- yattattadanantaśaktirūpatayā bahiravabhāsanamiti, tāśca tathā bhedasya sphuṭatvābhāvāt svasvarūpāvabhāsanavyāpāraśālinya eva, ityāha `śaivādhvadaiśikā' iti, ata eva na ghorādiśaktivanmuktimārganirodhinya iti bhāvaḥ / prakṛte.api anena caturthavarṇodaya uktaḥ //72//
evamicchāśaktiṃ dviprakārāmabhidhāya jñānaśaktimapyāha
svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ // tantraloka.3.73b
jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ / tantraloka.3.74a
iha khalu prāk prakṣubdhatvarūpatvātpūrvaṃ vyatiriktavimṛśyābhāvāt svātmamātraniṣṭhaḥ, ata eva, ekavīrako' yaḥ parāmarśaḥ āsīt, sa eva jñānaśaktitvena antarvijijñāsyatayā iṣṭasya viśvasya yo.asau


paṃ.. 16 kha.. pu.. vimarśābhāvāditi pāṭhaḥ /

85


unmeṣaḥ -- ādyaḥ parispandaḥ, tadrūpaḥ san avasthitaḥ, iti pañcamabījanirṇaya iti //73//
etadeva svadarśanabhaṅgyā yojayati
iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm // tantraloka.3.74b
sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām / tantraloka.3.75a
ghorāmiti / yaduktam
`miśrakarmaphalāsaktiṃ pūrvavajjanayanti yāḥ /
muktimārganirodhinyastāḥ syurghorāḥ parāparāḥ //'
iti / śuddhāśuddheti -- na punarghorataryādivadadhodhaḥpātinīm iti bhāvaḥ //74//
ihecchāśaktivat jñānaśkterapi jñeyādhikyānādhikyābhyāṃ dvaidhaṃ, tatra yajjñeyasyānādhikye svarūpaṃ nirṇītam, ādhikye punaḥ svarūpaṃ nirūpayati
jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ // tantraloka.3.75b
ūnatābhāsanaṃ saṃvinmātratve jāyate tadā / tantraloka.3.76a
86

jñānāpekṣayā jñeyarūpo.aṃśa udriktatvāt prasphuṭībhavan, yadā kṣobhaṃ -- tattannīlasukhādyātmanā citrākāradhāritāmeti tadā jñeyasyādhikyāt jñānasya jñānamātrarūpatāyāmūnatvasya -- apūrṇatvasya ābhāsanaṃ jāyate -- saṃkocādhigamo bhavet, iti ṣaṣṭhavarṇodayaḥ //
etadeva prapañcayati
rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate // tantraloka.3.76b
rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ / tantraloka.3.77a
idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ // tantraloka.3.77b
tat -- saṃvinmātronatābhāsanaṃ, rūḍhaṃ jātaprarohaṃ sat, tattannīlasukhādyātmano jñeyavargasya sthiteḥ prārambha ucyate, na punaḥ sākṣātsthitireva -- tasyāḥ kriyāśaktau bhāvāt, ko nāma asyāḥ prarohaḥ ? ityāha `rūḍhireṣetyādi' anena jñānādatiriktaṃ na kiṃcinnāma jñeyamasti api tu tadeva tattadbhāsātmanā sphurati, iti sūcitam /
87

tat -- tasmādbodhasyaiva citrākāradhāritvāddhetoridameva vyākhyātaṃ saṃvinmātronatvaṃ ṣaṣṭhaṃ ca bhedasaṃdarbhasya kāraṇatvena, yogino -- na punarayoginaḥ, teṣāṃ kriyāśaktyātmasthūlabhedacetayitṛtvāt, cinvanti jānantītyarthaḥ / iha khalu etadeva paravimarśātmamukhyaṃ parāmarśaṣaṭkaṃ yataḥ parasparaṃ prameyeṇa vā saṃghaṭṭe sati nikhilaparāmarśodayaḥ, yadvakṣyati
`svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau /'
iti / tatra anuttarānandayoḥ śuddhasaṃvinmātrarūpatvāt tadapekṣayā bhedābhāvāt prameyavārtāpi nāstīti //77//
icchāśaktereva iṣyamāṇārūṣaṇayā cātūrūpyaṃ darśayitumupakramate
icchāśaktirdvirūpoktā kṣubhitākṣubhitā ca yā / tantraloka.3.78a
iṣyamāṇaṃ hi sā vastudvairūpyeṇātmani śrayet // tantraloka.3.78b
iṣyamāṇasya prakāśamātrātmakatvāt viśrāntyātmakatvācca,
88

ata eva atra ralayoḥ śrutiḥ -- tayoḥ prakāśastambhasvabhāvatvāt //78//
tadāha
aciradyutibhāsinyā śaktyā jvalanarūpayā / tantraloka.3.79a
iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā // tantraloka.3.79b
`śaktayo.asya jagatsarvaṃ ...... /'
ityādyukterjvalanarūpā dharātmā ca yeyaṃ dviprakārā śaktiḥ, tadātmakaṃ yadiṣyamāṇaṃ tena, arthāt -- dviprakārāyā api icchāśakteryā samāpattiḥ -- apṛthagbhāvenāvabhāsanam, ato.asyāścātūrūpyamityarthaḥ, yadyapi prāgapīcchāyā iṣyamāṇasamāpattiruktā yenāsyāḥ kṣubdhatvaṃ pratipāditaṃ tathāpi tanna tathā sphuṭena rūpeṇa, yathedānīm, ityuktaṃ `sthairyeṇa' iti, na cātraivamapi bāhyavat sthairyeṇeṣyamāṇaṃ pratīyate, tathātve hi tatkāryaṃ syāt, neṣyamāṇam, ata evātra asphuṭatvāt ralayoḥ śrutimātraṃ, na tu sākṣādvyañjanavatsthitiḥ, tadāha `aciradyutibhāsinyeti' yathāhi vidyut
89

kṣaṇikatvādicirameva kālamavabhāsate tathātra iṣyamānamapi chāyāmatreṇaiveti, ata eva cātra -- varṇaśrutimātraṃ, na sākṣādvarṇaḥ, nahi varṇaśrutireva varṇaḥ, ata eva narasiṃhavat jātyantaramidamiti śrīmahābhāṣyakāraḥ, ata eva caitadvarṇacatuṣṭayamubhayacchāyādhāritvāt
`ṛ ṝ ḷ ḹ catuṣkaṃ ca napuṃsakagaṇastathā /'
ityādyuktyā sarvatraiva napuṃsakatvena vyapadiśyate, tena akṣubdhā jvalanaśaktyācchuritā icchā `ṛ' kṣubdhā tu `ṝ' evaṃ dharāśaktyācchuritā `ḷ ḹ' iti, jvalanādyātmanaścātreṣyamāṇasya svarūpamātropādānādeva sthirātmakatvaṃ labhyate -- iti na tadarthaṃ viśeṣaṇāntaropādānam //79//
nanu yadīcchāśakteriṣyamāṇasamāpattyā parāmarśāntarodaya iṣyate, tajjñānaśakterapi kiṃ na jñeyasamāpattyā ? ityāśaṃkyāha
unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā / tantraloka.3.80a
tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ // tantraloka.3.80b
90

yadyapi jñānaśaktāvetajjvalanādyātma jñeyaṃ bhūyasā vidyate tathāpi sā jñānaśaktiḥ jñeyasya vibhavasthānaṃ,na tu prācyecchāśaktilakṣaṇā janmabhūḥ -- icchāśaktivat neyamutpattisthānamityarthaḥ, icchāśaktau khalu iṣyamāṇātmatayā utpannasya sato bhāvajātasya jñānaśaktāvabhivyaktiḥ, yasya kriyāśaktau bahīrūpatayā parisphuraṇam, ato jñānaśaktau jñeyasya nāpūrvatayā utpāda, iti na tatra tatsamāpattyā parāmarśāntarodayaḥ, tenecchāśaktāviṣyamāṇasyāpūrvatayotpādādevamabhidhānam, yadyapi sarvabhāvanirbharatvātparasyāmapi saṃvidi sarve bhāvāḥ saṃbhavanti tathāpi tatra teṣāṃ saṃvinmātratayāvasthānam //80//
iha punaḥ kiṃciducchūnatāsamāpattyā pṛthagivāvabhāsa iti ityetaduktam ata āha
icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam / tantraloka.3.81a
kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit // tantraloka.3.81b
91

parāmṛtamiti -- svātmamātraviśrāntyā paracamatkārātmakamityarthaḥ, yadvakṣyati
`ātmanyeva ca viśrāntyā tatproktamamṛtātmakam /'
iti / nanu
`...... bījaṃ svarā matāḥ /'
ityādinā svarāntaḥpātitvādeṣāṃ bījatvamuktaṃ, tacca prakṣobhakatvamucyate na ca svātmamātraviśrāntirūpatvādatra tat saṃgacchate, taddhi kṣobhāntarasadbhāve syāt ? ityāśaṃkyāha `nedaṃ bījamiti' svātmamātraviśrānteḥ kṣobhāntarānullāsakatayā svakāryākaraṇāt dagdhaprāyatvāt, na tu sarvaṃsarvikayā bījarūpatvābhāvāt, nahi śivaśaktyātmabījayonyatirekiṇaḥ
`bījayonyātmakādbhedāddvidhā bījaṃ svarā matāḥ /
kādibhiśca smṛtā yoniḥ ...... //'
ityādyabhidhānāt rāśyantarasya sadbhāvo.asti, yenaivaṃ syāt, yattu
`yā tūktā jñeyakāluṣyabhākkṣiprasthirayogataḥ /
dvirūpāyāstato jātaṃ ṭa-tādyaṃ vargayugmakam //'
ityādi purastādvakṣyate, tattatraiva samādhāsyata iti yuktamuktaṃ -- nedaṃ bījamiti //81//
92

nanu yadyevameṣāṃ bījatvaṃ nāsti tarhi pāriśeṣyādyonitvaṃ syāt ? ityāśaṃkya -- tatparihārārthameṣāṃ bījayonivailakṣaṇyaṃ pratipādayituṃ tatsvarūpaṃ tāvadāha
prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā / tantraloka.3.82a
nanu kāraṇatvābhimataṃ bījaṃ jaḍaṃ, tasya kathaṃ nirapekṣasya rūpāntarāvirbhāvane sāmarthyam ? ityāśaṃkyāha
kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi // tantraloka.3.82b
kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ / tantraloka.3.83a
yataḥ saṃvida eva mukhyatayā kṣobhakaṃ rūpam, ataḥ kṣubheḥ ṇyantāṇyantārthagarbhīkārātsā saṃvit kṣubhyati, mayūrāṇḍarasanyāyena antarāsūtritaprāyaṃ bahirbhāvonmukhamiva jñeyajātaṃ dhārayati, tacca tathā kṣubhyat kṣobhayati -- bahīrūpatayāvabhāsayatīrtyarthaḥ, tadāha `kṣobha' ityādi, kṣobhaṇā -- kṣobhyasya preṣaṇādirūpā preraṇetyarthaḥ //82//
93

etadeva rahasyaprakriyāgarbhīkāreṇāpi sūtrayati
antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā // tantraloka.3.83b
kṣobho.atadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ / tantraloka.3.84a
antaḥsthaṃ -- pramātraikātmyena vartamānaṃ yadviśvam īṣaṇīyādibhāvajātaṃ, tatrābhinnamīṣaṇādi saṃvidrūpatvena anudbhinnaviśeṣam, ata evaikamadvitīyaṃ yat savido rūpaṃ, tadeva sarvabhāvanirbharatvāt viśvāvirbhāvakatayā bījāṃśaḥ -- kāraṇaviśeṣaḥ, tasya yā parānapekṣatvena viśiṣṭā sraṣṭṭatvecchā -- grāhyagrāhakātmano viśvasya bhinnakalpatayāvabibhāsayiṣā, tayā yo.asau saṃbandhaḥ, sa eva kṣobhaḥ, tathā `śaraṃ gamayati' ityādivat atadicche.api audāsīnyāt bahirbhāvānunmukhe dehanīlādau bhāvajāte yattattvecchābhāsanam -- audāsīnyacyāvanena bahirbhāvaunmukhyena avabhāsanaṃ, tāṃ kṣobhaṇām, etadguruprabhṛtayo viduḥ jānīyurityarthaḥ / caryākrame hi bīja sisṛkṣuḥ pumān svayaṃ kṣubhyati pramadāṃ tu kṣobhayati iti / iha caitadatirahasyatvādaprastutatvācca
94

na prapañcitaṃ, yathopayogamūhyata eva kevalam //83//
evaṃ bījasvarūpamabhidhāya yonisvarūpamāha
yadaikyāpattimāsādya tadicchā kṛtinī bhavet // tantraloka.3.84b
kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ / tantraloka.3.85a
yena -- idantāvimṛśyena dehanīlādinā bhāvajātena, kādinā ca aikātmyamāsādya tasya parasya pramātuḥ saṃbandhinī icchā, -- kṛtinī
`mamaiva bhairavasyaitā viśvabhaṅgyo vinirgatāḥ /'
ityādinyāyena svātmamātraviśrāntyā kṛtārthā pūrṇā jāyate / tametaṃ kṣobhasya saṃvitsvātantryasya ādhāraṃ viṣayaṃ śrīsomānandasyānukampyāḥ putrāḥ -- śrīmadutpaladevaprabhṛtayaḥ śiṣyāḥ, prāhuḥ -- ācakṣata ityarthaḥ / caryākrame.api hi yatsāmarasyamāsādya pauṃsno.abhilāṣaḥ kārtārthyameti sa yonilakṣaṇaḥ kṣobhādhāraḥ iti //84//
etacca bījayonisvarūpam `antaḥstha' ityādinā
95

sūtritam, rahasyaprakriyāgarbhīkāreṇa paramopādeyatvādanugrāhyāṇāṃ hṛdayaṃgamīkartuṃ svayameva vyācaṣṭe
saṃvidāmīṣaṇādīnāmanudbhinnaviśeṣakam // tantraloka.3.85b
yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare / tantraloka.3.86a
īṣaṇādīnāṃ saṃvidāmasaṃjātavibhāgaṃ, yajjñeyamavaśyaṃ jñātavyaṃ pāramārthikaṃ saṃvidrūpamevecchādisaṃvidviśeṣarūpatvānupagrahātkevalamanavacchinnaṃ pārameśvaraṃ rūpaṃ, tadeva
`cidātmaiva hi devontaḥsthitamicchāvaśādbahiḥ /
yogīva nirupādānamarthajātaṃ prakāśayet //'
ityādyuktyā sarvabhāvanirbharatvāt antaḥsthasya viśvasya svecchayaiva bahirāvirbhāvanādbījaṃ -- mukhyakāraṇamityarthaḥ / nanu yedyevaṃ tatkathaṃ svarāṇāmapi bījatvamityāśaṃkyoktaṃ `yadyogādbījatā svare' iti, yadyogāditi -- yadanuprāṇitatvādityarthaḥ, ata eva svarāṇāṃ tattadvarṇāvirbhāvakatvāducitaṃ bījatvam -- ityāśayaḥ, nahi saṃvitsvātantryamantareṇa anyasya
96

kasyacit rūpāntarāvirbhāvane sāmarthyam, iti bhāvaḥ //85//
evaṃ bījaśabdārthaṃ vyākhyāya visisṛkṣātmakaṃ ṇyantāṇyantatayā dviprakāraṃ kṣobhamapi vyācaṣṭe
tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ / tantraloka.3.86b
yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ // tantraloka.3.86c
eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam / tantraloka.3.87a
haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt // tantraloka.3.87b
udbhava ityudyantṛtetyarthaḥ, yato hetoridaṃ grāhyaṃ dehanīlādi bhāvajātaṃ kādi ca, cidātmanaḥ sakāśādbhinnakalpam -- anatiriktamapi atiriktāyamānaṃ bhāsyat -- uttarakālaṃ bhāsiṣyamāṇaṃ syāt sa eṣa udyantṛtāmātrarūpaḥ kṣobhaḥ / caryākrame.api hi kṣobhānantaramevānandādi bhavet, kṣobhaṇā tu tūṣṇīṃbhūtā --
97

audāsīnyāt bahirbhāvānunmukhā, ye anye nīlādyapohena avasthitā dehādayo mātāraḥ arthānnīlādayaḥ prameyāśca, tadgataṃ balāt svātantryalakṣaṇaṃ svaṃ vīryamavalambya saṃvitkartṛkaṃ haṭhāt -- atadicche.api tattvecchābhāsanalakṣaṇāt balātkārāt yadaudāsīnyādbahirbhāvonmukhatāyāmapravartanāt, cyāvanaṃ bahirbhāvaunmukhyenaivāvabhāsanaṃ nāmeti // 86-87//
evaṃ bījasūtraṃ vyākhyāya yonisūtramapi vyācaṣṭe
jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ / tantraloka.3.88a
kṛtārthā jāyate kṣobhādhāro.atraitatprakīrtitam // tantraloka.3.88b
yatparasya pramāturutpannāpi kṣobhalakṣaṇā sraṣṭṭatvecchā -- cinmātraniṣṭhāt prakṛtādahantāvimarśādanya idantātmā vimarśo -- vimṛśyavimarśayorabhedopacārāt, tatparāmṛśyaṃ dehanīlādi bhāvajātaṃ kādi ca, tenaikātmyamavalambya, kṛtārthā -- svātmamātraviśrāntyā pūrṇā jāyate, tadetadatra `yadaikyāpattimāsādya'
98

ityādau yonisūtre kṣobhādhāraḥ, prakīrtitaṃ -- samyaguktamityarthaḥ //88//
evametatpadārthadvāreṇa vyākhyāya tātparyamukhenāpyabhidhatte
tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati / tantraloka.3.89a
viśvabījādataḥ sarvaṃ bāhyaṃ bimbaṃ vivartsyati // tantraloka.3.89b
tataḥ -- samanantaroktāt sisṛkṣālakṣaṇāt kṣobhāddhetoḥ, āntaraṃ -- pramātraikātmyena vartamānaṃ sat tat āsūtritaprāyaṃ jñeyaṃ bhinnakalpatvam -- atiriktāyamānatvameti, ato -- viśvabījādādivarṇānmahāmāyātaścārabhya sarvamānandādi tattvabhuvanādi ca bhāvajātaṃ, bāhyaṃ -- vicchedenāvabhāsamānaṃ, bimbaṃ -- jñānīyākāralakṣaṇapratibimbātmakaṃ, vivartsyati --tattaddehanīlādyātmanā padavākyāditayā ca yathāyathaṃ sphuṭībhaviṣyatītyarthaḥ / caryākrame.api hi bījameva bhedena prasṛtaṃ sat strīpuṃnapuṃsakādirūpatāmeṣyatīti //89//
99

na caitatsvopajñamevoktam, ityāha
kṣobhyakṣobhakabhāvasya satattvaṃ darśitaṃ mayā / tantraloka.3.90a
śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ // tantraloka.3.90b
`tadaparamūrtirbhagavān maheśvara' ityādinā prāṅnamaskṛtena guruṇā yatsatattvamuktaṃ, tanmayā darśitam, iti saṃbandhaḥ //90//
evametatprasaṃgādabhidhāya prakṛtamevāvatārayati
prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam / tantraloka.3.91a
nāpi yoniryato naitatkṣobhādhāratvamṛcchati // tantraloka.3.91b
nahi kādivadetadaikyamāsādya kasyacidapīcchā kārtārthyamiyādityasya kṣobhādhāratvāgamanam / nedaṃ bījamityatra punaḥ `kṣobhāntarasyāsaṃbhavāt' ityādinā prāgupādānāddhetoranirdeśaḥ, ata eva cāsya
100

varṇacatuṣṭayasya prakṣobhakatvābhāvāt svātmamātraviśrāntyā paracamatkāramayatvam //91//
tadāha
ātmanyeva ca viśrāntyā tatproktamamṛtātmakam / tantraloka.3.92a
na kevalameṣāṃ yathāsaṃbhavaṃ prameyeṇa saṃghaṭṭe parāmarśāntarodayo, yāvatparasparamapi, ityāha
itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam // tantraloka.3.92b
ucchaladvividhākāramanyonyavyatimiśraṇāt / tantraloka.3.93a
pañcakamiti -- anuttareccheśanonmeṣonatārūpam, ānandaśaktirhi
`ānando brahmaṇo rūpam ...... /'
ityādyuktyā cidavyatiriktaiva, iti nāsyāḥ pṛthagabhidhānam, tadetat, parasparṃ -- na punarekaikam, ucchaladvividhākāraṃ -- prādurbhavannānāvarṇarūpaṃ bhavet, na caitatpāramparye.api svātmamātrāvasthāne kiṃ tu
101

saṃghaṭṭe sati, ityāha -- vyatimiśraṇāditi, tadyathā -- akārasyākārasya vā ikāreṇekāreṇa vā vyatimiśraṇe `e' iti rūpaṃ bhavet, tayoreva ukāreṇokāreṇa vā vyatimiśraṇe `o' iti rūpaṃ bhavet, ikārasyāpi akāreṇa `ya' iti, ukārasyāpi akareṇa `va' iti, vyatimiśraṇaṃ ca na pañcakādatiriktena parāmarśāntareṇa kenacit, ityuktam -- anyonyeti / yattu
`saiva śīghrasthiropāttajñeyakāluṣyarūṣitā /
vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati //'
ityādi vakṣyati, tat parāmarśāntarodayaviṣayamiti nātra melanīyaṃ -- saṃdhyakṣarodayasyaiva iha prakāntatvāt //92//
etadeva darśayati
yo.anuttaraḥ paraḥ spando yaścānandaḥ samucchalan // tantraloka.3.93b
tāvicchonmeṣasaṃghaṭṭādgacchato.ativicitratām / tantraloka.3.94a
102

tāvanuttarānandaśabdavyapadeśyau `akārākārau' icchonmeṣābhyām `ikārokārābhyāṃ' yaḥ saṃghaṭṭaḥ -- `ādguṇa' ityevaṃrūpaḥ saṃdhiḥ, tasmādatiśayena saṃdhīyamānavarṇadvayavilakṣaṇatayā, vicitratām `ekāraukāralakṣaṇāṃ' vaicitrīṃ gacchataḥ -- prāpnuta ityarthaḥ //93//
evamekārasyodayamātramuktvā garbhikāreṇa svarūpamapyabhidhatte
anuttarānandacitī icchāśaktau niyojite // tantraloka.3.94b
trikoṇamiti tatprāhurvisargāmodasundaram / tantraloka.3.95a
yadanuttarānandau arthādvikalpena, icchāyāṃ nihitasaṃdhī tat -- saṃdhīyamānāvayavamekāralakṣaṇamakṣaraṃ trikoṇaṃ
`trikoṇamekādaśamaṃ vahnigehaṃ yonikam /
śṛṃgāṭaṃ caiva ekāraṃ nāmabhiḥ parikīrtitam //'
ityādyukteḥ, icchājñānakriyākhyakoṇatrayamayatvācca, lipikrame.api tathā saṃniveśāt `trikoṇam'
103

iti -- trikoṇaśabdavyapadeśyamācakṣate iti vākyarthaḥ, tacca
`visargastasya nāthasya kaulikī śaktirucyate /'
ityādivakṣyamāṇanītyā, visargaḥ -- parā śaktiḥ, tasyā āmodaḥ -- ānandodayakrameṇa kriyāśaktiparyantamullāsaḥ, tena sundaraṃ -- tatra nityoditatvācchakteḥ parānandamayamityarthaḥ / trikoṇamityanena yoginīvaktrāparaparyāyajanmādhārarūpatvamapyasya sūcitam / tata eva hi parā śaktirudetīti bhāvaḥ, yaduktam
`yadollasati śṛṃgāṭapīṭhātkuṭilarūpiṇī /'
iti / tathā
`trikoṇaṃ bhagamityuktaṃ viyatsthaṃ guptamaṇḍalam /
icchājñānakriyākoṇaṃ tanmadhye ciñcinīkramam //'
iti / anenaivāśayena ca ito bāhyairapi
`ekārākṛti yaddivyaṃ madhye ṣaṭkārabhūṣitam /
ālayaḥ sarvasaukhyānāṃ bodharatnakaraṇḍakam //'
ityādyuktam / caryākrame.api hi visargasyānandaphalasya saṃbandhinā sphāreṇa parānandamayaṃ prasarasthānam, iti //94//
104

na kevalamanuttarānandayoricchāyāṃ yoge saṃdhyakṣaralakṣaṇaparāmarśāntarodayo, yāvadatrāpi, ityāha
anuttarānandaśaktī tatra rūḍhimupāgate // tantraloka.3.95b
trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim / tantraloka.3.96a
tatra trikoṇe.api yadā anuttarānandau rūḍhiṃ -- `vṛddhireci' iti saṃdhikrameṇa prarohaṃ prāptau, tadā anuttarasya pūrvoktanītyā raudryādiśaktitrayamayatvena ānandasyāpi tatsphāramātrasāratvena trikoṇarūpatvāt akāraikāralakṣaṇatrikoṇadvayayogena, ṣaḍarāṃ -- ṣaṭkoṇāṃ sthitiṃ vrajataḥ -- aikārarūpatāmavabhāsayata ityarthaḥ / lipau punarevaṃrūpatvamatirahasyatvāt na pradarśyate -- ityekārasyaiva dviguṇībhāvonmīlanāyopari rekhāvinyāsaḥ / caryākrame.api hi siddhayoginītrikoṇadvayasaṃpuṭībhāvena ṣaḍaramudrāmayī sthitirjāyate, iti //95//
evamanuttarānandayorekāreṇa saṃghaṭṭe yathā parāmarśāntarodayaḥ, tadvadokāreṇāpi, ityāha
105

ta evonmeṣayoge.api punastanmayatāṃ gate // tantraloka.3.96b
kriyāśakteḥ sphuṭaṃ rūpamabhivyaṅktaḥ parasparam / tantraloka.3.97a
te eva -- anuttarānandaśaktī, unmeṣeṇa -- ukāreṇa yo yogaḥ -- okārāpattilakṣaṇaḥ saṃdhiḥ, tasminsatyapi punaryadā tanmayatām -- okārātmatāṃ saṃdhikrameṇa tadekībhāvaṃ gacchataḥ, tadā parasparamanuttarānandau aukārātmanā saṃbhūya, kriyāśakteraukāralakṣaṇaṃ sphuṭaṃ rūpam, abhitaḥ -- samantāt, vyaṅktaḥ -- prakāśayata ityarthaḥ, `abhitaḥ sphuṭaṃ rūpaṃ vyaṅkta' ityanena kriyāśakteḥ saṃdhyakṣareṣu yathākramam asphuṭaṃ, sphuṭaṃ, sphuṭataraṃ, sphuṭatamaṃ ca, rūpamasti -- ityāveditam //96//
nanvanuttarānandayoricchonmeṣābhyāṃ saṃghaṭṭe yathā parāmarśāntarodaya uktaḥ, tathā tatkṣobharūpābhyāmīśanonatābhyāmapi kimiti na ? ityāśaṅkyāha
icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi // tantraloka.3.97b
106

te eva śaktī tādrūpyabhāginyau nānyathāsthite / tantraloka.3.98a
yaḥ -- icchonmeṣasatka īṣaṇonatālakṣaṇaḥ kṣobhaḥ pūrvamuktaḥ, taṃ gate -- tena saha `ādguṇaḥ' ityādinā saṃdhiṃ prāpte api, te -- anuttarānandākhye śaktī, tādrūpyabhāginyāveva -- tadeva aikāraukāralakṣaṇaṃ rūpamavaśyaṃ bhajete, ata eva `nānyathāsthite' parāmarśāntarātmakatvena na tiṣṭhataḥ, iti na tatsaṃghaṭṭena anuttarānandayoḥ parāmarśāntarodaya uktaḥ //97//
nanu `anuttaraḥ prakāśa evaikaḥ prakāśate' iti tato.anyanna kiṃcidapi saṃbhavet -- tasyātirekānatirekavikalpopahatatvāt, tatkathamidamuktaṃ -- yadiyatā kriyāśaktiparyantena vaicitryeṇa sa eva parisphuret, iti ? tadāha
nanvanuttaratānandau svātmanā bhedavarjitau // tantraloka.3.98b
kathametāvatīmenāṃ vaicitrīṃ svātmani śritau / tantraloka.3.99a
107

tadeva pratividhatte
śṛṇu tāvadayaṃ saṃvinnātho.aparimitātmakaḥ // tantraloka.3.99b
anantaśaktivaicitryalayodayakaleśvaraḥ / tantraloka.3.100a
ayaṃ khalu anuttarānandātmā saṃvinnāthaḥ
`śaktayo.asya jagatkṛtsnaṃ śaktimāṃstu maheśvaraḥ /'
ityādyukteranantasya śaktivaicitryasya, layodayayoḥ -- nimeṣonmeṣayoryatkalanaṃ -- svātmano bhedena kṣepaḥ, tatra svatantratvāt aparimitātmako -- niyatarūpānupagrahāt anavicchinnasvabhāvaḥ, ityarthaḥ //99//
nanvayaṃ saṃvinnāthaḥ kimiti nāma na niyatena rūpeṇa parisphuret ? ityāśaṃkyāha
asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ // tantraloka.3.100b
maheśvaratvaṃ saṃvittvaṃ tadatyakṣyadghaṭādivat / tantraloka.3.101a
108

yadi nāma maheśvaraḥ pratiniyatena kenācidrūpeṇa avatiṣṭheta, tadāsya ghaṭādinyāyena māheśvaryaṃ saṃvidrūpatvaṃ ca na syāt, etadeva hi asya māheśvaryaṃ saṃvidrūpatvaṃ ca -- yat tattadaniyatavācyavācakātmanā parisphuret iti, tathāhi -- `ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāmaḥ tatra yatheṣṭaṃ saṃjñāḥ kriyantām' ityādyuktayuktyā saṃvit tāvadanekākāratayā parisphurati, iti nāstyatra vivādaḥ, na cāsyāstattadākāratayā parisphuraṇe `tasyātirekānatirekavikalpopahatatvāt' avidyādi nimittaṃ, kiṃ tu sva eva svabhāvo yaḥ `svātantryam' iti `māheśvaryam' iti ca sarvatrodghoṣyate, tatpratiniyate.asya svarūpe prakāśamāne `māheśvaryaṃ saṃvidrūpatvaṃ ca' na syāt, iti -- jāḍyamevāpatet, jaḍa eva hi ghaṭādiḥ `idamidānīmatra bhāti' ityevamātmaniyatāvabhāso bhavet, na paraḥ prakāśaḥ //100//
etadeva hi tasya jaḍādvailakṣaṇyaṃ -- yat svaprakāśatvāt anyena kenacinna paricchidyate, anyapramīyamāṇatvameva hi paricchinnaprakāśatvaṃ yannāma sarvatraiva jaḍasya lakṣaṇamucyate, tadāha
109

paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // tantraloka.3.101b
jaḍādvilakṣaṇo bodho yato na parimīyate / tantraloka.3.102a
yataścaivam, atastata eva iyān viśvaprasaraḥ, ityāha
tena bodhamahāsindhorullāsinyaḥ svaśaktayaḥ // tantraloka.3.102b
āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām / tantraloka.3.103a
tena -- uktānekākāratayā parisphuraṇena hetunā, sindhorivormayo bodhāt ullasanaśīlāḥ, svāḥ -- ātmabhūtā icchādyāḥ śaktayaḥ, svātmasaṃghaṭṭena -- parasparalolībhāvena, citratāmāśrayanti -- tattadgrāhyagrāhakātmanā tattatparāmarśarūpatayā ca parisphuranti, ityarthaḥ //102//
etadeva ca paraṃ kriyāśakte rūpam, ityāha
110

svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam // tantraloka.3.103b
etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ / tantraloka.3.104a
paraṃ sphuṭamiti -- sphuṭatamamityarthaḥ, ataḥ eva bhedaprādhānyāt asyāḥ
`viṣayeṣveva saṃlīnānadhodhaḥ pātayantyaṇūn /
rudrāṇūnyāḥ samāliṃgya ghorataryo.aparāstu tāḥ //'
ityādilakṣitānām - aśuddhādhvādhiṣṭhātrīṇāṃ ghoratarīṇāmapi śaktīnāṃ nimittatvam, ityavagantavyam, aghorādīnāṃ hi śaktīnāmicchāśakterjñānaśakteśca janma, ityuktam //103//
śaktitrayasaṃghaṭṭātmakatvādeva cāsya bhagavataḥ triśūlatvamuktam, ityāha
asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike // tantraloka.3.104b
triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane / tantraloka.3.105a
111

ata iti -- kriyāśakteḥ paraṃ sphuṭatvāt, `sphuṭībhūtatriśaktike' ityatra cāyaṃ hetuḥ, sphuṭībhūtatriśaktitvaṃ ca triśūlatvoktau hetuḥ -- yadicchājñānakriyātmakamarātrayam atrāstīti bhāvaḥ, yaduktaṃ tatra
`...... triśūlena caturthakam /'
iti //104//
na kevalamatra śaktitrayasamāveśāttriśūlatvaṃ bhagavatoktaṃ, yāvannirañjanatvamapi adhigatatattadāgamārthairgurubhiḥ, ityāha
nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ // tantraloka.3.105b
śaktimānañjyate yasmānna śaktirjātu kenacit / tantraloka.3.106a
co bhinnakramaḥ, tenedam `aukāralakṣaṇaṃ' caturdaśaṃ dhāma nirañjanaṃ coktam, ityanvayaḥ, yataḥ
`yathālokena dīpasya kiraṇairbhāskarasya ca /
jñāyate digvibhāgādi tadvacchaktyā śivaḥ priye //'
ityādyuktyā śaktimān -- paraḥ prakāśaḥ, śaktyā añjyate -- parimitān pramātṝnprati vyaktīkriyate
112

upādhīyate ityarhthaḥ, svaprakāśasya hi parasya prakāśasya parakartṛkā vyaktirevopādhiḥ, śaktiḥ punarabhivyaktaiva tadañjane upāyaḥ -- iti na tasyā api kenacidañjanaṃ saṃbhavet, nahi asaṃviditaṃ karaṇaṃ kāraṇatāmeva yāyāt, iti bhāvaḥ //105//
nanu icchādiśaktiriṣyamāṇādinā svaviṣayeṇāpyupādhīyate eva, iti kathamuktaṃ `na śaktiḥ kenacidañjyate' ? ityāśaṃkyāha
icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate // tantraloka.3.106b
tadeva śaktimatsvaiḥ svairiṣyamāṇādikaiḥ sphuṭam / tantraloka.3.107a
yat khalu icchājñānakriyālakṣaṇāḥ śaktayaḥ, svaiḥ svaiḥ -- prātisvikairiṣyamāṇajñeyakāryātmabhiḥ viṣayaiḥ, pṛthak pṛthak bhedena uparañjyate, tadeva sphuṭaṃ -- pūrṇasvarūpaṃ, śaktimat -- sa eva garbhīkṛtānantaśaktiḥ paraḥ prakāśaḥ ityarthaḥ, śaktirhi nāma śaktimata eva svaṃ rūpaṃ, kiṃ tu phalabhedādāropitabhedaṃ
113

yena iṣyamāṇādyuparāgāt `icchā' ityādivyavahāraḥ //106//
nanu yadi icchādīnāmekaikaśaḥ iṣyamāṇādinā uparañjane śaktimadrūpatvaṃ, tatsamuditānāmāsāṃ kiṃ rūpam ? ityāśaṃkyāha
etattritayamaikyena yadā tu prasphurettadā // tantraloka.3.107b
na kenacidupādheyaṃ svasvavipratiṣedhataḥ / tantraloka.3.108a
etatpunaḥ -- icchājñānakriyālakṣaṇaṃ tritayaṃ, yadā kriyāśaktyātmanā sāmarasyena prasphuret, tadā kenacidapīṣyamāṇādinā viṣayeṇa icchādīnāmīṣaṇīyādīnāṃ ca svena svena vipratiṣedhāt īṣaṇīyena jñānakriyayoḥ nāñjanaṃ `jñeyenāpi na icchākriyayoḥ, kāryeṇāpi na icchājñānayoḥ' ityevaṃrūpāt parasparavyāhatatvāt nopādheyaṃ -- nāñjanīyamityarthaḥ, yadvakṣyati
`...... kriyā devī nirañjanam /' //
iti //107//
114

ata eva ca etattriśūlaśabdenoktam, ityāha
lolībhūtamataḥ śaktitritayaṃ tattriśūlakam / tantraloka.3.108b
yasminnāśu samāveśādbhavedyogī nirañjanaḥ // tantraloka.3.108c
ataḥ -- anupahitatvāddhetorlolībhūtaṃ -- spardhitve.apyavibhāgamāptam, etacchaktitritayaṃ triśūlaśabdasya vyapadeśyam, yasminnanupādhau rūpe na kevalaṃ svayaṃ nirañjanatvaṃ yāvattatsattāsamāveśāt prāptadaikātmyo yogyapi nirañjano bhavet //108//
athaitadeva prameyāntarāvāpena upasaṃharati
itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam / tantraloka.3.109a
brāhmyādirūpasaṃbhedādyātyaṣṭāṣṭakatāṃ sphuṭam // tantraloka.3.109b
yadetat parāmṛtapadāt -- paṇṭhavarṇacatuṣṭayādārabhya śūlabījaparyantamīdṛśaṃ -- yathoktarūpamaṣṭakaṃ, tadbrāhmyāderaṣṭakasya
115

yatsarvasarvātmakaṃ rūpaṃ, tena prativarṇaṃ devyaṣṭakasya vācyatvena miśrībhāvāt, aṣṭāṣṭakatāṃ sphuṭaṃ yāti -- catuḥṣaṣṭirūpatayā prasphuratītyarthaḥ, tena brāhmī `ṛkāraḥ' evaṃ krameṇa yāvat `aukāro' yogīśvarī, punarmāheśvarī `ṛkāraḥ' atra brāhmī `aukāraḥ' yadvā `ṛkāra' evamanyatra jñeyam //109//
tadevaṃ kriyāśaktiparyantena vaicitryeṇa parisphurantyā api parasyāḥ saṃvidaḥ svarūpavipralopo na jātaḥ, ityeva dyotayituṃ bindusvarūpaṃ darśayati
atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam / tantraloka.3.110a
kurvantyapi jñeyakalākāluṣyādvindurūpiṇī // tantraloka.3.110b
atra -- evaṃ saṃsthite.api, sā -- samanantaroktasvarūpā anuttaraśaktiḥ, svasvātantryāt jñeyasya -- grāhyagrāhakātmano bhāvajātasya yatkalanam -- iyattāparicchedaḥ, tena yatkāluṣyaṃ -- svarūpagopanātmā saṃkocaḥ, tadavalambya svaṃ svaprakāśaṃ vapuḥ prakaṭasthitaṃ
116

sarvasaṃvedyatayā avatiṣṭhamānaṃ kurvāṇāpi, vindurūpiṇī -- vettīti vinduḥ vidikriyāyāṃ svatantraḥ pramātā, tasya rūpam -- avibhāgaḥ paraḥ prakāśaḥ, tadeva vidyate yasyāḥ -- tatsvabhāvaivetyarthaḥ, evamapi svarūpānna pracyutā, iti bhāvaḥ //110//
ata āha
uditāyāṃ kriyāśaktau somasūryāgnidhāmani / tantraloka.3.111a
avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ // tantraloka.3.111b
iha hlādataikṣṇyādyavacchinnatvena niyatātmanāṃ pramāṇādyātmanāṃ sūryādīnāmāśrayabhūtāyāṃ kriyāśaktāvuditāyāṃ -- tattadvaicitryātmanā parisphurantyāmapi, avibhāgo -- hlādataikṣṇyādyupādhyavacchedaśūnyaḥ pūrṇo yaḥ prakāśaḥ sa paramaḥ, evamapi apracyutasvarūpatvādatyutkṛṣṭo.asmaddarśane `vinduḥ' vidikriyāyāṃ svatantraḥ parapramātrekarūpaḥ parameśvaraḥ śiva ityarthaḥ, yadvakṣyati
117

`atra prakāśamātraṃ yatsthite dhāmatraye sati /
uktaṃ bindutayā śāstre śivavindurasau mataḥ //'
iti //111//
na caitatsvopajñamevoktam, ityāha
tattvarakṣāvidhāne ca taduktaṃ parameśinā / tantraloka.3.112a
hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ // tantraloka.3.112b
boddhavyo layabhedena vindurvimalatārakaḥ / tantraloka.3.113a
tadevāha -- hṛtpadmetyādi, binduḥ -- vedayitā paraḥ prākāśaḥ, svasvātantryādviśvamavabibhāsayiṣuḥ
`triṣu sthānagato vindumekatraiva vibhāvayet /'
ityādyuktyā dvādaśāntabhrūmadhyahṛdayalakṣaṇeṣu sthāneṣu, layasya viśrānterbhedāt, naraśaktiśivātmako boddhavyaḥ -- icchādyātmakaśivavidyātmalakṣaṇatattvatrayarūpatayā prasphuritaḥ ityarthaḥ / evamapyasau hṛtpadmamaṇḍalāntaḥsthaḥ saṃkucitātmatāyāḥ prādhānyāt
118

bhedabhūmāveva prāptaprarohaḥ ityarthaḥ / evamapi nāsau svasvarūpātpracyutaḥ ityāha -- vimalatāraka iti, vimalaḥ -- tattadvaicitryollāse.api saṃvinmātrarūpatvāt śuddhaḥ, ata eva saṃsārābdhestārakaḥ //112//
na kevalaṃ parāmarśanīyaviśvavaicitryātmanā parisphurato.asya na svasvarūpāt pracyāvo, yāvattattatparāmarśātmanāpi, ityāha
yo.asau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ // tantraloka.3.113b
adhaūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate / tantraloka.3.114a
iha yo.asau vinduḥ, sa tattatparāmarśātmatāmullilāsayiṣuḥ `nādātmakaḥ śabdaḥ' tadrūpatayā sphuratītyarthaḥ, śabdayati -- svābhedena viśvaṃ parāmṛśatīti śabdaḥ, parāvāgrūpo vimarśaḥ, sa ca nādātmakaḥ -- nadati sarveṣāmeva jīvakalātvena parisphuratīti nādo `hakārārdhārdharūpiṇī amā kalā' yaiva mukhyayā vṛttyā sarvatra asvaratvena vyapadiśyate,
119

tasyātmā -- tadrūpatayā avabhāsate iti yāvat, sa eva ca
`akāraḥ sarvavarṇānāmantaryāmitayā sthitaḥ /'
ityādyuktyā sarveṣāmeva varṇānām, adhaūrdhvavibhāgena -- anuttarāt śūlabījaparyantaṃ, hakāraparyantaṃ vā, prāṇanarūpatvenāvasthitaḥ -- sarva eva parāmarśarāśistatsphārasāra evetyarthaḥ / atha ca sa eva sarveṣāṃ prāṇināmadhaūrdhvavibhāgena -- sūryācandrātmaprāṇāpānapravāharūpatatyāpyavasthitaḥ, saiva hi `parā jīvakalā' iti bhāvaḥ / evamapyasau niṣkriyeṇa rūpeṇāvatiṣṭhate -- kriyāśaktiparyantaṃ tattadvaicitryātmanā parisphuraṇe.api nāsya svasvarūpāt pracyāva ityarthaḥ //113//
nanu uditāyāṃ kriyāśaktau, hlādataikṣṇyādyavacchinnaḥ somasūryādiḥ pratiniyataḥ prakāśaḥ prakāśate, yaḥ svamanyacca nikhilameva prakāśayati, yaḥ punaravibhāgaḥ paraḥ prakāśa uktaḥ, sa kiṃ tadātmakaḥ uta tatprakāśyo.anyo vā ? ityāśaṃkyāha
hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat // tantraloka.3.114b
120

svayaṃ tannirapekṣo.asau prakāśo gururāha ca / tantraloka.3.115a
yatkhalu candrasūryādigataṃ hlādataikṣṇyādyātma sitaraktādyātma ca vaicitryaṃ, tadasau paraḥ prakāśaḥ svātmanā nāpekṣate -- niyatarūpatvābhāvāttadekātmako na bhavet, nāpi svaprakāśatvāttatprakāśyaḥ, tena nāsau sūryādirūpaḥ tatprakāśyo vā, api tu sūryādidhāmatrayānuprāṇakaḥ parapramātrekarūpaḥ, ādiśabdadvayācca dāhakatvaṃ dāhyabhedotthaṃ nānāvarṇatvaṃ ca grāhyam / etacca kevalaṃ nāsmābhirevoktaṃ yāvadbhagavatā vāsudevenāpi, ityuktaṃ `gururāha ca' iti, yadgītam
`na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ /
yadgatvā na nivartante taddhāma paramaṃ mama //'
iti //114//
etadevārthadvāreṇa dadarśayati
yanna sūryo na vā somo nāgnirbhāsayate.api ca // tantraloka.3.115b
121

na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ / tantraloka.3.116a
kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate // tantraloka.3.116b
yatparamaṃ dhāma na pratiniyatasūryādyekarūpamapi bhāsayate ca -- svābhāsatvāt sūryādyavabhāsyo na syāt, pratyuta sūryādīnāṃ prakāśyatvāt tatprakāśamantareṇa prakāśamānataiva na syāt, iti -- para eva prakāśaḥ tattatsūryādyātmanā prasphuret, ata evoktaṃ `kiṃ tu saṃviditthaṃ prakāśate' iti //115-116//
nanu yadyevaṃ tarhi trayāṇāmapi tejorūpatvāviśeṣe.api taikṣṇyādyātma vaicitryaṃ kutastyam? ityāśaṅkyāha
svasvātantryaprabhāvodyadvicitropādhisaṃgataḥ / tantraloka.3.117a
prakāśo yāti taikṣṇyādimavāntaravicitratām // tantraloka.3.117b
122

svasvātantryamāhātmyāt udyatpārthivāpyadravyādirūpo yo.asau upādhiḥ, tena vaiśiṣṭyamāpāditaḥ -- arthāttejorūpatāmapyupagataḥ prakāśaḥ, taikṣṇyādyātma vaicitryāntaraṃ yāti -- tadrūpatayā prasphuratītyarthaḥ / para eva hi prakāśaḥ pārthivādidravyābhāsasaṃbhinno bahnyātmanā, āpyadravyāvabhāsopahitaścandrātmanā, śuddhatejomātrāvabhāsaoparaktaśca sūryātmanā prasphuran dāhakatvahlādakatvatīkṣṇatvādirūpāṃ vicitratāmavabhāsayet //117//
nanu upādhiyogamātrādeva kathamevaṃ svarūpātiśāyakamapi vaicitryaṃ bhavet ? ityāśaṃkāṃ dṛṣṭāntopadarśanena upaśamayati
durdarśano.api gharmāṃśuḥ patitaḥ pāthasāṃ pathi / tantraloka.3.118a
netrānandatvamabhyeti paśyopādheḥ prabhāvitām // tantraloka.3.118b
dṛṣṭighātakṛdapi tīkṣṇāṃśuḥ staimityabhāji jalāśayādau pratibimbito durdarśanatvaparihāreṇa sukhāvalokanīyatāmeti, iti dṛṣṭa eva sarvatrāyam
123

upādheḥ prabhāvo, yadupādheyasya svarūpamatiśāyayatīti //118//
evamupahitasvarūpatvādeva sūryādiprakāśaḥ svaprakāśane saṃvitprakāśamapekṣate, ityāha
sūryādiṣu prakāśo.asāvupādhikaluṣīkṛtaḥ / tantraloka.3.119a
saṃvitprakāśaṃ māheśamata eva hyapekṣate // tantraloka.3.119b
saṃvicchabdenātra jaḍāt sūryādiprakāśāt parasya prakāśasya vailakṣṇyaṃ darśitam //119//
evamapyeṣāṃ yathāsaṃbhavaṃ svarūpaṃ darśayati
prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam / tantraloka.3.120a
prakāśyavastusārāṃśavarṣi tatsoma ucyate // tantraloka.3.120b
suvyaktamiti -- āpyadravyādyanupahitamityarthaḥ, sūryasya śuddhaṃ prakāśamātrameva rūpamiti bhāvaḥ /
124

ata eva cāsya pramāṇatvaṃ, tasya hi jñānamātrameva vivakṣitaṃ rūpaṃ, sphuṭaṃ -- sarvajanasākṣikam / prakāśyāni meyāni yāni vastūni teṣāṃ sukhaduḥkhamohamayatvāt aṃśadvayāpekṣayā yaḥ sāraḥ -- sukhakāryāhlādādirūpa utkṛṣṭo.aṃśaḥ
`...... somo varṣati cāmṛtam /'
ityādyuktyā, taṃ varṣati -- tena sarvamidaṃ bhāvajātaṃ siñcati, āhlādamayameva karoti ityevaṃvidhaṃ sat tatprakāśamātraṃ `soma' ucyate -- somaśabdena vyapadiśyata ityarthaḥ / ata eva ca āhlādātmameyāṃśaprādhānyāt asya meyatvaṃ, yadabhiprāyeṇa anayoḥ
`jñānaśaktiḥ parasyaiṣā tapatyādityavigrahā /'
iti / tathā
`candrarūpeṇa tapati kriyāśaktiḥ śivasya tu /
ityādyuktyā jñānakriyāśaktirūpatvamuktam //120//
evaṃ ca
sūryaṃ pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate / tantraloka.3.121a
evaṃ sūryasomayoḥ svarūpamabhidhāya vahnerapyabhidhatte
125

anyonyamaviyuktau tau svatantrāvapyubhau sthitau // tantraloka.3.121b
bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam / tantraloka.3.122a
tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ // tantraloka.3.122b
yo.ayaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat / tantraloka.3.123a
tau ubhau sūryācandrau, svatantrau -- parasparanairapekṣyeṇa pramāṇaprameyātmanā pṛthagvyavahāryau api, anyonyamavipyuktau -- sahopalambhaniyamādabhedamāpannāvityarthaḥ, na khalu jñānaṃ jñeyānārūṣitaṃ kvacidapi upalabhyate jñānaṃ vinā vā jñeyamiti, yadāhuḥ
`sphaṭikasyeva hyupāśrayaśūnyasya jñānasya svarūpamanirūpyam' /
iti / tathā
`nāvedanamato vedyam ...... /'
iti, ata eva etatsūryācandrātma dvayaṃ grāhyagrāhakarūpatvātparasparaunmukhyaṃ prāptaṃ sat, bhoktā - buddhyādyātmā
126

saṃkucitaḥ pramātā tanmayatvāt pramāṇamapi bhoktā, bhogyaṃ ca nīlasukhādi tayoryat lolībhāvamāpannaṃ sat ubhayaṃ, tadātmā yasya tat -- bhoktṛbhogyasaṃghaṭṭasvabhāvamityarthaḥ / yataścaivaṃ bhoktṛbhogyasaṃghaṭṭalakṣaṇāddhetościtrāḥ -- nānākārā mānameyādirūpā bhānavo yasyāsau agniruktaḥ, yaduktam
`śucirnāmāgnirudbhūtaḥ saṃghaṭṭātsomasūryayoḥ /'
iti, sa ca pramāṇaprameyavibhāgātmano bhedasya dāhakatvāt jvalanapradhānā cid rūpaṃ yasya saḥ -- parimitapramātṛrūpa ityarthaḥ, tasya hi pramāṇaprameyayoḥ saṃmelanameva rūpamityarthaḥ, vahnerapyevam iti tasya pramātṛtvam, ata āha -- yoyamityādi, paramityasādhāraṇam //121-122//
nanu vahneḥ parāpekṣaprakāśatvāt samanantarameva jāḍyamuktaṃ, tatkathamasau cetanaikavapuṣaḥ pramātustattvaṃ syāt ? ityāśaṃkyāha
saṃvideva tu vijñeyatādātmyādanapekṣiṇī // tantraloka.3.123b
127

svatantratvātpramātoktā vicitro jñeyabhedataḥ / tantraloka.3.124a
saṃvideva hi svasvātantryāt vijñeyena bhoktṛbhogyātmanā vahninā aikātmyāsādanāt `pramātā' iti ucyate, ata evoktam -- anapekṣiṇīti, vahnirūpatāmāsādyāpi saṃvido na svarūpapracyāva iti bhāvaḥ / nanu yadi saṃvida eva pramātṛtvaṃ tattasyā ākhaṇḍyāt tadrūpasyāpi pramātuḥ kathaṃ vaicitryaṃ saṃgacchate ? ityāśaṃkyāha `vicitro jñeyabhedata' iti, jñeyasya -- kalādyātmanaḥ tattvavrātasya bhedāt -- vaicitryādityarthaḥ, kalādīnīṃ hi kiṃcitkartṛtvādyaviśeṣe.api tattatkarmādhipatyādastyeva sarvasaṃvedyaṃ tāratamyaṃ yenāyamupādhimāhātmyāpannaḥ pramātṛbhedaḥ iti //123//
ata evāgnirapi tathā, ityāha
somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ // tantraloka.3.124b
128

tata evāgniruditaścitrabhānurmaheśinā / tantraloka.3.125a
tataḥ pramāturvicitratvādeva, prabhuṇāgnirapi -- citrā bhoktṛbhogyādirūpā bhānavo yasya sa tattanmānameyādivicitrasphāra uktaḥ, yato -- meyātmanaḥ somasya kalādirūpā aṃśā eva dāhyāni ātmasātkāryāṇi vastūni tebhyaḥ tāratamyādinā utthitena vaicitryābhāsena bṛṃhito vaiśiṣṭyamāpādita ityarthaḥ //124//
nanu pramātuḥ prameyopādhivaicitryamuktaṃ, prameyaṃ ca pramātrapekṣayā pṛthageva na prakāśate iti -- vaicitryacarcā dūra evāstāṃ, pramātṛtvameva punarasyāḥ saṃvidaḥ kathaṃ ghaṭate ? ityāśaṃkyāha
jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ // tantraloka.3.125b
sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ / tantraloka.3.126a
jñātṛtopāyabhūtatattannīlasukhādyātmajñeyanirapekṣaiva saṃvidaḥ `ahamasmi' ityāmarśamayī yā sthitiḥ,
129

sa `mātā' -- parāhaṃparāmarśasvabhāvo jñātetyarthaḥ / jñeyanairapekṣyeṇa ca ahaṃparāmarśasya vikalpāt vailkṣṇyaṃ darśitam, `kṛśo.aham' ityādau ahaṃpratyavamarśo hi vikalpa eva -- pratiyogibhūtasya akṛśatvāderapohyasya saṃbhavāt, tasya hi tadatadrūpadharmipratiyogisāpekṣitvameva rūpam / parapramātrātmani prakāśe punarahaṃpratyavamarśaḥ pravartamāno.atirekānatirekavikalpopahatatvāt pratiyoginaḥ kasyāpi asaṃbhavāt na vikalpaḥ, yadāhuḥ
`ahaṃpratyavamarśo yaḥ prakāśātmāpi vāgvapuḥ /
nāsau vikalpaḥ sa hyukto dvayāpekṣī viniścayaḥ //'
iti / nanu pramāturahaṃvimarśa eva svabhāvo.astu, tasyāpi vā vikalpādvailakṣṇyaṃ, kimanena naḥ prayojanaṃ, jñeyaṃ vinā punarasya jñātṛtvaṃ na syāt ? ityāśaṃkya uktaṃ `śāstrajñavadyataḥ' iti, yathā śāstrajñasya vyācikhyāsādivirahe.api śāstrāṇāṃ svātmābhedena vartamānatvāt tatra jñātṛtvamucyate, tathā parasyāpi pramātuḥ sarvabhāvanirbharatvāt ātmasaṃstha eva jñeyajāta iti //125//
130

nanu pramāsaṃbandhāt pramātā ucyate, pramā ca vyatiriktajñeyaviṣayātpramāṇādbhavati -- iti vyatiriktaṃ jñeyādi parihṛtya kathamasya jñātṛtvaṃ syāt ? ityāśaṃkyāha
ajña eva yato jñātānubhavātmā na rūpataḥ // tantraloka.3.126b
na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate / tantraloka.3.127a
yo hi pratiniyatajñānātma pramāṇādikamapekṣya `jñātā' ityucyate so.ajña eva -- na pramātaiva bhavati ityarthaḥ, pramātuḥ khalu ananyonmukhatvādanyanirapekṣameva rūpaṃ yathoktaṃ, na punarasya sāpekṣaṃ rūpaṃ bhavitumarhati -- parasya paraniṣṭhatvānupapatteḥ, tadāha `na tu' ityādi //126//
nanu yadyevaṃ tarhi kathamasya sarvatraiva jñātṛtvamucyamānamapahnūyatām ? ityāśaṃkyāha
tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt // tantraloka.3.127b
131

mānataiva tu sā prācyapramātṛparikalpitā / tantraloka.3.128a
tasyāmiti -- saṃkucitapramātṛrūpāyāmityarthaḥ, yogyatāvaśāditi -- jñeyaparicchedakāritvalakṣaṇāt, sā punariyaṃ daśā prācyena ādisiddhena pareṇa pramātrā pramāṇarūpatvena parikalpitā -- saṃkucitajñānātmakatvāttathātvenāvabhāsitetyarthaḥ / para eva hi pramātā svasvātantryāt svaṃ svarūpaṃ gopayitvā saṃkucitajñānātmatāmavabhāsya jñeyamapi pṛthagullāsayet // 127//
nanu parā saṃvideva yadi mānādirūpeṇāpi prasphuret tattasyā astamaya eva kiṃ na syāt ? ityāśaṃkyāha
ucchalantyapi saṃvittiḥ kālakramavivarjanāt // tantraloka.3.128b
uditaiva satī pūrṇā mātṛmeyādirūpiṇī / tantraloka.3.129a


paṃ 17 kha.. pu.. meyādikāriṇī iti pāṭhaḥ /

132


mātṛmeyādirūpatvena bahirullasantyapi saṃvittiḥ `sakṛdvibhāto.ayamātmā' iti nyāyena avabhāsanakriyāvicchedābhāvātkālānavacchedāduditaiva -- saṃvinmātrarūpatvāpracyāvāt niyamena anastamitarūpā ityarthaḥ, ata eva pūrṇā -- svātmamātraviśrāntirūpatvādananyāpekṣiṇītyarthaḥ //128//
nanu saṃvinnāma kriyā, tasyāśca kriyāntaravat kālāvacchedo.avaśyasaṃbhāvyaḥ, iti kathamasyāḥ kālakramavivarjitatvamuktam ? tiyāśaṃkya laukikyā eva pākādeḥ kriyāyāḥ kālāvacchedo.asti, na tu asyāḥ, iti darśayitumāha
pākādistu kriyā kālaparicchedātkramocitā // tantraloka.3.129b
matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate / tantraloka.3.130a
iha pākādiḥ laukikī kriyā kālāvacchedāt kramavyāptābhimatā, yataḥ sā antyaḥ kṣaṇo, yatsamanantarameva dvitīye kṣaṇe phalaniṣpattistenāpi yadā


paṃ.. 1 ga.. pu.. mānameyādīti pāṭhāntaraṃ cāsti /

133


śūnyā bhavet tadānekakṣaṇapracayavattve.api svasvarūpāparipūrtestathā vyavahāraṃ na bhajate yadi nāma hi sāpyavabhāsanakriyāvatkālānavacchinnā syāt, tat prathama eva kṣaṇe pākādikriyātvena vyavahāramiyāt, ataśca pākāderlaukikyā eva kriyāyāḥ sakramatvaṃ, na punaḥ śāśvatyāḥ `saṃvillakṣaṇāyā' iti, yadāhuḥ
`sakramatvaṃ ca laukikyāḥ kriyāyāḥ kālaśaktitaḥ /
ghaṭate na tu śāśvatyāḥ prābhavyāḥ syātprabhoriva //'
iti, ataśca akālakalitatvāt pramātṛpramāṇaprameyarūpatvena avatiṣṭhamānamapi saṃvittattvaṃ saṃvinmātralakṣaṇāt mukhyādrūpāt nāmpoḍhaṃ syāt //129//
tadāha
itthaṃ prakāśatattvasya somasūryāgnitā sthitā // tantraloka.3.130b
api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate / tantraloka.3.131a
nanu vācyātmaviśvāvabhāsadaśāyāmevamāstāṃ, vācakātmaviśvāvabhāse punaḥ somasūryāgnīnāṃ rūpameva
134

kiṃ nāmoktaṃ -- yadavabhāsanenāsya prakāśatattvasya na svasvarūpāpohaḥ, iti cintāpi syāt ? ityāśaṃkyāha //130//
eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate // tantraloka.3.131b
kṣobhānandavaśāddīrghaviśrāntyā soma ucyate / tantraloka.3.132a
yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam // tantraloka.3.132b
prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ / tantraloka.3.133a
eṣāṃ -- samanantaroktānāṃ bījānāṃ yatprathamamāsādyamakṣubdhaṃ rūpaṃ, tatsūkṣmatvāt ekamātrātma `hrasvaṃ' prakāśamātraprādhānyācca sūryaḥ / tathā kṣobhānandayoḥ vaśādbahīrūpatāyāṃ viśrāntyā kṣubdhatvena sthaulyāt dvimātraṃ `dīrgham' āhlādakāritvācca soma ucyate -- sāmānyenokteḥ sarvaiḥ śāstrakovidairevaṃ


paṃ.. 12 kha.. pu.. prathamasamākhyaprakṣubdhamiti pāṭhaḥ /

135


vyapadiśyata ityarthaḥ / tathā tābhyāmekamātradvimātrābhyāṃ hrasvadīrghābhyāṃ paramanyat yattrimātraṃ plutaṃ nāma tacchāstrakovidā āgneyaṃ prāmātraṃ rūpaṃ prāhuḥ, yataḥ prakāśe mānātmani sūrye rūḍhaṃ jātaprarohaṃ sat meyātmakaṃ somānandamavalambya paramatyarthaṃ sthitaṃ -- mātṛrūpatayā prasphuritamityarthaḥ, māturhi `mānameyasaṃghaṭṭātmakameva rūpam' ityuktaṃ prāk, tadeṣāṃ -- hrasvatvaṃ sūryatvaṃ, dīrghatvaṃ somatvaṃ, plutatvamagnitvamiti dhāmatrayamayatvam //131-132//
evamapyatra parasya prakāśasya na svasvarūpāt pracyāvaḥ, iti vindurūpatvamuktam, ityāha
atra prakāśamātraṃ yatsthite dhāmatraye sati // tantraloka.3.133b
uktaṃ vindutayā śāstre śivavindurasau mataḥ / tantraloka.3.134a
na cāyaṃ vinduḥ parapramātrekarūpatvānmantraprameyāntarvartī ityāha `śivavindurasau mata' iti -- avibhāgaparaprakāśātmakatvena


paṃ.. 16 ka.. kha.. pu.. rūpatvānmānaprameyeti pāṭhaḥ /

136


vidikriyāyāṃ svatantraḥ paraḥ pramātetyarthaḥ, yaduktaṃ prāk
`uditāyāṃ kriyāśaktau somasūryāgnidhāmani /
avibhāgaḥ prakāśo yaḥ sa vinduḥ paramo hi naḥ //'
iti //133//
nanu na vindurnāma parāmarśāntaraṃ kiṃcidyujyate -- vakṣyamāṇena makārākhyena parāmarśaviśeṣeṇaivāsya saṃgrahāt, nahi anayoḥ pratītau kaścidviśeṣaḥ -- pratyeyabhedāddhi pratītibhedaḥ, tatkathamayaṃ tato bhinnaḥ syāt ? ityāśaṃkyāha
makārādanya evāyaṃ tacchāyāmātradhṛdyathā // tantraloka.3.134b
ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ / tantraloka.3.135a
yathā ṣaṇṭhavisargārṇatāmāśritā rephalakārahakārāstacchrutimātradhāritve.api vakṣyamāṇebhyo rephādibhyo.atiriktāḥ, tathāyaṃ vindurapi makārāt -- iti vākyārthaḥ / `na ca varṇaśrutireva varṇa' ityupapāditaṃ prāk //134//
137

nanu iṣyamāṇarūpābhyāṃ rephalakārābhyāmicchaśakterārūṣitatvam, iti tatra tacchāyāmātradhāritvāt yuktaṃ parāmarśāntaratvaṃ, makārahakārābhyāṃ punarārūṣaṇaiva kasyādhīyate, yasyāpi parāmarśāntaratvaṃ syāt ? ityāśaṃkyāha
ikāra eva rephāṃśacchāyayānyo yathā svaraḥ // tantraloka.3.135b
tathaiva mahaleśādaḥ so.anyo dvedhāsvaro.api san / tantraloka.3.136a
ikāra eva yathā rephāṃśacchāyayā ṣaṇṭhātmasvarāntararūpo bhavet, tathaivāsvaro.api san anuttaraprakāśātmako.api bhavannasau `aḥ' cicchaktyātmā ādivarṇo makārahakāraleśamupādhitvenāvalambya tacchrutimātradhāritvena dvedhā -- binduvisargarūpatayānyaḥ parāmarśāntararūpabhāk bhavatītryarthaḥ / anuttara eva hi prakāśaḥ svasvātantryāt svaṃ svarūpaṃ gopayitvā śaktidaśāmābhāsya saṃkucitapramātṛrūpatāmavabhāsayet, ataścāsya
138

`akāraśca hakāraśca dvāvetāvekataḥ sthitau /'
ityādyuktyā
`hakārarūpayā śaktyā makāro nā hṛdi sthitaḥ /'
ityādyuktyā saṃkucitapramātrātmanā ca makāreṇārūṣaṇā -- iti na kaścit doṣaḥ //135//
nanu anuttara eva kasmādevamārūṣaṇayā visargādyātmakatāmiyāt ? ityāśaṃkyāha
asyāntarvisisṛkṣāsau yā proktā kaulikī parā // tantraloka.3.136b
saiva kṣobhavaśādeti visargātmakatāṃ dhruvam / tantraloka.3.137a
asya -- anuttaraprakāśātmana ādivarṇasya prāk
`kaulikī sā parā śaktiraviyukto yayā prabhuḥ /'
ityādau `kaulikīti, pareti' coktā antaḥ pramātraikātmyena vartamānā vimarśātmā yāsau visisṛkṣā, saiva niścitaṃ bahiraunmukhyalakṣaṇāt kṣobhavaśāt visargātmakatāmetya, ānandodayakrameṇa kriyāśaktiparyantaṃ


paṃ.. 15 kha.. pu.. vimarśātmaneti pāṭhaḥ /

139


procchalantīṃ sthitimavabhāsayati, ityarthaḥ //136//
na caitadasmadupajñameva, ityāha
uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane // tantraloka.3.137b
kalā saptadaśī tasmādamṛtākārarūpiṇī / tantraloka.3.138a
parāparasvasvarūpabindugatyā visarpitā // tantraloka.3.138b
prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā / tantraloka.3.139a
śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā // tantraloka.3.139b
visargaprāntadeśe tu parā kuṇḍalinīti ca / tantraloka.3.140a
śivavyometi paramaṃ brahmātmasthānamucyate // tantraloka.3.140b
140

visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ / tantraloka.3.141a
kalāvyāptyantacarcane, iti -- amākhyakalāsvarūpasphārasiddhāntavicārāvasare ityarthaḥ, tatra hi
`kalāvyāptirmahādeva padasaṃjñā maheśvara /
atisaṃkṣepato brūhi ...... //'
iti bhagavatyā pṛṣṭe, tannirṇayārthaṃ
`kalā saptadaśī yāsau ...... //'
ityādi bhagavatoktam, yadiha kvacicchabdadvāreṇa kvacidarthadvāreṇa ca saṃvāditam, tatra
`puruṣe ṣoḍaśakale tāmāhuramṛtāṃ kalām /'
ityādyuktyā antaḥkaraṇaprabhṛtīnāṃ ṣoḍaśānāmapi kalānāmāpyāyakāritvāt nityoditatvena ca anastamitarūpatvāt amṛtākārarūpiṇī yeyaṃ cinmātrasvabhāvā `kaulikīti, pareti' evamādiśabdavyapadeśyā hakārārdhārdharūpiṇī amākhyā saptadaśī kalā, parasya ānandātmano visargasya uktatvāt aparasya ca hkārātmano vakṣyamāṇatvāt parāparo yo.asau visargaḥ tasya svarūpasthau yāvātmabhūtau
141

visarjanīyaśabdavācyau bindū, tayorgatiḥ -- tadrūpāvabhāsanena prasaraṇaṃ, tayā visarpitā -- tattadrūpāvabibhāsayiṣayā procchalantītyarthaḥ, ata eva ca sarveṣāṃ pramātṛpramāṇaprameyātmanāṃ vastūnāṃ anatireke.api atiriktatveneva prakāśyaṃ -- tattanniyataprakāśātmiketyarthaḥ, saiva punarvisargeṇa -- bahirbhāvaunmukhyena virahitā satī, prasuptabhujagākāratvāt svātmamātraviśrāntā śaktikuṇḍalinī -- parā saṃvinmātrarūpeti yāvat, ata eva visargasya bahirbhāvaunmukhyātmakādikoṭirūpe prāntadeśe prāṇakuṇḍalikā
`prāk saṃvitprāṇe pariṇatā /'
iti nītyā prathamameva prāṇarūpatāmavabhāsayantītyarthaḥ, tathā pratyāvṛttikrameṇa antarbhāvaunmukhyarūpāntakoṭyātmani prānte svarūpe `parā kuṇḍalinī' svātmaviśrāntaparasaṃvinmātrarūpetyarthaḥ, evaṃ tviyameva saṃvinmātrarūpā saptadaśī kalā -- śivavyometi, paramaṃ brahmeti śuddhātmasthānam iti cocyate -- taistaiḥ sāmayikaiḥ śabdairvyapadiśyate ityarthaḥ, tathāhi śrītriśirobhairave eva
`śivavyometi yā saṃjñā paraṃ brahmeti yatpadam /'
142

iti / yathā
`ātmasthānaṃ kimākhyātaṃ ...... /'
iti bhagavatyā pṛṣṭe
`kuṇḍalyākhyā tu sā jñeyā sarvādhvoparivartinī /'
ityupakramya
`pramāṇotthānarahitamupamābhedavarjitam /
bhūtavyomapadātītaṃ cidvyomāntapadaṃ param //
bhāvapratyayasaṃrambhamabhāvaṃ paramā gatiḥ /
śivavyoma tu tajjñeyaṃ sarvādhāratvalakṣaṇam //
bṛhattvaṃ bṛṃhakatvaṃ ca sūkṣmaṃ taccāntavarti ca /
paraṃ brahmeti tatproktaṃ lakṣyabhūtamalakṣyakam //'
iti // tathā
`pūrvaṃ padavibhāgaṃ tu kīrtitaṃ tadaheyakam /
tathāpi bhūmikātītamātmasthānaṃ nigadyate //'
ityādinā svarūpameṣāṃ bhagavatoktam / tadevaṃ paraiva pārameśvarī saṃvit tattatpramātṛprameyātmano viśvasya sṛṣṭisaṃhāravibhramāvirbhāvanibandhanam, ityuktaṃ syāt, ata eva āha -- visargamātramityādi //137-138-139-140//


paṃ.. 6 kha.. pu.. pramāṇoktena sahitamiti pāṭhaḥ /
paṃ.. 7 kha.. pu.. vyomāntaṃ paraṃ padamiti pāṭhaḥ /

143


nanu ekaiva akhaṇḍā saṃvit asti, iti tadatiriktaṃ kiṃcidapi na saṃbhavet, tatkasya nāma sṛṣṭiḥ saṃhāro vā syāt, yenāsyāstatkāritvamapi bhavet ? ityāśaṃkyāha
svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ // tantraloka.3.141b
iyameva nāma vaisargikī -- sṛṣṭisaṃhārakāritvalakṣaṇā sthitiḥ, yat svātmana eva na punarmāyāprakṛtyāderupādānāt, svātmanyeva na punastato vicchinne kutraciddeśe kāle vā, svātmana eva na punaranyasya kasyacit pramātṛprameyādeḥ, kṣepaḥ -- tattadābhāsavaicitryeṇāntarbahīrūpatayā parisphuraṇamiti, tenānanyāpokṣitvena pūrṇā paraiva saṃvit kādihāntarūpatayā parisphuritā, iti bhāvaḥ //141//
ata evāha
visarga evamutsṛṣṭa āśyānatvamupāgataḥ / tantraloka.3.142a
haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate // tantraloka.3.142b
144

iha visarga eva tattadvaicitryopārohakrameṇa hakārātma sthaulyamupāgataḥ san `haṃsa' ityevamādyaiḥ śabdaiḥ paribhāṣyate -- sarveṣveva śāstreṣvevamucyata ityarthaḥ, taduktaṃ śrītantrājabhaṭṭārake
`haṃsaṃ śūnyaṃ tathā prāṇaṃ hakāraṃ nāmabhiḥ smṛtam /'
iti, nighaṇṭāvapi
`trayastriṃśo vyañjanaṃ ca dvikubjaḥ sparśa eva ca //'
iti / evaṃ ca visargasyaiva sthūlaṃ rūpaṃ `hakāraḥ' ityuktaṃ syāt //142//
nanu
`śaktayo.asya jagatkṛtsnaṃ śaktimāṃstu maheśvaraḥ /'
ityādyuktyā parasya anuttarasya prakāśasya `svaśaktimātrasphāro viśvam' ityavivādaḥ, iha punaḥ
`visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /'
ityādyanyathoktam, iti kimetat ? ityāśaṃkyāha
anuttaraṃ paraṃ dhāma tadevākulamucyate / tantraloka.3.143a
visargastasya nāthasya kaulikī śaktirucyate // tantraloka.3.143b
145

evam
`akulasyāsya devasya ...... /'
ityādyupakrāntameva iha nirvāhitaṃ, na tu apūrvaṃ kiṃciduktam, iti bhāvaḥ //143//
nanu visargaśabdaḥ śaktau kena nimittena pravṛttaḥ ?
ityāśaṃkyāha
visargatā ca saivāsyā yadānandodayakramāt / tantraloka.3.144a
spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ // tantraloka.3.144b
saiva asyāḥ -- kaulikyāḥ śakteḥ, visargatāvisarjanakriyāyāṃ kartṛtvaṃ -- yadānandecchādyudayakrameṇa bhinnāvabhāsarūpatvāt spaṣṭībhūtā - spaṣṭatāmāptā yeyaṃ kriyāśaktiḥ, tatparyantā procchalantī sthitiḥ -- tattatparāmarśāntaravaicitryarūpatayā parisphuraṇam, iti //144//
nanu iyato vaicitryasya visargaḥ kāraṇamastu, sa eva punastat, iti kathaṃ yujyate ? ityāśaṃkāṃ dṛṣṭāntopadarśanadvāreṇa upaśamayati
146

visarga eva tāvānyadākṣiptaitāvadātmakaḥ / tantraloka.3.145a
iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ // tantraloka.3.145b
tāvān -- tatparimāṇo, visarga eva na tu tāvataḥ kāraṇaṃ, bhedanibandhano hi kāryakāraṇabhāvaḥ, bheda eva cātra nāsti, iti kathametadbhavet iti bhāvaḥ, yasmādākṣipto -- garbhīkṛtaḥ, etāvān -- kriyāśaktiparyanto yenaivaṃvidha ātmā yasyāsau -- tattadvācyavācakādyātmanā anantābhāsamaya ityarthaḥ //145//
evamasya visarjanakriyākartṛtvādeva vyapadeśāntaramapyanyatrāsti, ityāha
ata eva visargo.ayamavyaktahakalātmakaḥ / tantraloka.3.146a
kāmatattvamiti śrīmatkulaguhvara ucyate // tantraloka.3.146b
ataḥ -- uktāddhetoḥ, avyaktā -- nādamātrarūpatvādanudbhinnavarṇapravibhāgā, yeyaṃ hakalā -- hakārārdhārdhabhāgaḥ,
147

tadātmako.ayaṃ visargaḥ, śrīmatkulaguhvarākhye śāstre `kāmatattvaṃ' kāmaḥ -- icchā, tasya tattvaṃ -- sarvatraiva apratihatasvabhāvaṃ pūrṇaṃ rūpam ityucyate, iti vākyārthaḥ //146//
tatratyameva granthaṃ paṭhati
yattadakṣaramavyakta kāntākaṇṭhe vyavasthitam / tantraloka.3.147a
dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam // tantraloka.3.147b
tatra cittaṃ samādhāya vaśayedyugapajjagat / tantraloka.3.148a
tatra ca
`idānīṃ kāmatattvaṃ tu viṣatattvaṃ paraṃ tathā /
kathyate tava suśroṇi bhaktisnehādviśeṣataḥ //'
ityupakramya
`yattadakṣaram ...... /'
ityādi cābhidhāya
`tatra cittaṃ niyuñjīta sādhakena mahātmanā /
devakinnaragandharvasiddhavidyādharāṅganāḥ //
148

yakṣakanyāstathā nāgyaḥ piśācyaḥ surayoṣitaḥ /
vaśamāyānti subhage naranārīṣu kā kathā //'
ityuktam / yadiha `tatra cittaṃ samādhāya vaśayedyugapajjagat' ityarthadvāreṇa paṭhitam, yattat -- sarvadaiva sphuradrūpatvātsvānubhūtyekasiddham, akṣaraṃ -- nityoditatvādapracyutaprācyasvarūpam, ata eva aniccham
`nāsyoccārayitā kaścitpratihantā na vidyate /
svayamcuccarate devaḥ prāṇināmurasi sthitaḥ //'
ityādyuktyā svayamuccaradrūpatvāt anyasaṃbandhinīmuccicārayiṣāṃ nāpekṣata ityarthaḥ, tadapekṣitve hi tasyāḥ kādācitkatvāt asya nityoditatvaṃ na syāditi bhāvaḥ, ata eva `sahajamiti, svayaṃbhu' iti ca anyatraitaduktam, ata evāvyaktam, vyaktatvaṃ hi sthānakaraṇābhighātādinā bhavet, tacca icchādhīnam, iti kathamasyaitatsyāt, ata eva dhvanirūpam
`nādākhyaṃ yatparaṃ bījaṃ sarvabhūteṣvavasthitam /
iti /
susūkṣmo vyāpakaḥ śuddhaḥ prāṇatattvasya vācakaḥ //'
ityādyuktyā satatoditanādamātrasvabhāvamityarthaḥ, ata eva -- susūkṣmatvavyāpakatvādeḥ, tacca tatra sthūladhyeyādiniṣṭhaṃ
149

yat dhyānādi tena varjitaṃ -- naiyatyanibandhanadhyeyādirūpatvena akṣobhyamityarthaḥ, evaṃrūpatve.api upabhogāvasare ratisaukhyasamāveśavaivaśyena vigalitavedyāntaḥkaraṇatvāt nirastavaikalyāyāḥ kāntāyāḥ kaṇṭhāntaḥ svarasata eva udyat abhivyajyamānam, ata eva satatoditatve.api tatkālamasya viśeṣeṇāvasthānam / evaṃ ca visargasya anāhatarūpatvāt saukṣmye.api kāntākaṇṭhāntaḥ kiṃciducchūnatāpattyā `hā-hā' iti sphuṭamavasthānam, yenāsya etadupalabhyamānaṃ nidarśanīkṛtaṃ, tena na yogimātragamyamevaitat api tu sarvairapi upalabhyata iti bhāvaḥ / ataśca anenaiva hakārasyāpi prasaṅgātsvarūpaṃ nirdiṣṭaṃ, kiṃ tu tasya sthaulyāt -- sphuṭatvenāvasthānam, asya tu saukṣmyāt na tathā, iti iyāneva viśeṣaḥ, ata eva samanantarameva
`visarga eva suspaṣṭamāśyānatvamupāgataḥ /'
ityādyuktam / yadabhiprāyeṇaiva anayoḥ parāparatvamaparatvaṃ coktam, ata eva agre hakārasya svarūpaṃ na uktam, uktaṃ cānyatra
150

`yattadakṣaramakṣobhyaṃ priyākaṇṭhoditaṃ param /
sahajaṃ nāda ityuktaṃ tattvaṃ nityodito japaḥ //'
iti / tathā
`nityānandarasāsvādāddhāheti galakodare /
svayaṃbhūḥ sukhadoccāraḥ kāmatattvasya vedakaḥ //'
iti / tatra anāhatātmani evaṃvidhe visarge sādhakaścittaṃ samyak
`atisaukhyasamāveśavivaśīkṛtacetasaḥ /
avicchinnaṃ japantyenamaṅganāsaṃgamotsave //
atrāsaktadhiyo yānti yogaṃ yogīśvarāḥ param /
sa śirorahitaḥ kāmaḥ kāminīhṛdayālayaḥ //
netrārūḍhena tenātha śaktidṛṣṭiṃ samāharet /
kṣobhayennātra saṃdeho dṛptāmapi varastriyam //'
ityādyuktanītyā kāmaśabdābhidheyam anackakalātmakaṃ visargaṃ svanetrābhyāṃ nirgataṃ sādhyanetrayoranupraviṣṭaṃ dhyāyet, sādhyanetrābhyāṃ ca nirgataṃ svanetrayoranupraviṣṭaṃ dhyāyet, ityevaṃ krameṇa ā -- samantāt dolāyantrakrameṇa gamāgamayoḥ paunaḥpunyena dhṛtvā -- ananyāpekṣeṇa avahitaṃ kṛtvā, jagat -- jāyamānaṃ jantucakraṃ, yugapat na tu krameṇa, vaśayet -- svātmamayatayaiva sarvamābhāsayet, svātmāyattaṃ vā kuryādityarthaḥ //147//
151

idānīṃ yathoktavisargasvarūpameva dṛṣṭāntīkṛtya kādīnāmudayaṃ vaktumupakramate
ata eva visargasya haṃse yadvatsphuṭā sthitiḥ // tantraloka.3.148b
tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ / tantraloka.3.149a
ataḥ -- samanantaroktāddhetoḥ, visargasyaiva yathā hakārātmatayā sthūlena rūpeṇāvasthānaṃ, tathaiva anuttarādīnāmapi kādisāntatvena anuttarādaya eva tathā avabhāsante ityarthaḥ //148//
tadevāha
anuttarātkavargasya sūtiḥ pañcātmanaḥ sphuṭam // tantraloka.3.149b
pañcaśaktyātmatovaśa ekaikatra yathā sphuṭaḥ / tantraloka.3.150a
pañcātmatve hetuḥ -- pañcaśaktyātmatāveśa iti, ekaikatreti -- anuttarecchādau, anuttarasya hi cicchaktiprādhānye.api `sarvatra sarvamasti' itinyāyena
152

pañcaśaktimayatvam, iti tatsūteḥ kavargasyāpi pañcātmatvam, evamanyatrāpi jñeyam //149//
icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ // tantraloka.3.150b
cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ / tantraloka.3.151a
yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ // tantraloka.3.151b
dvirūpāyāstato jātaṃ ṭa-tādyaṃ vargayugmakam / tantraloka.3.152a
unmeṣātpādivargastu yato viśvaṃ samāpyate // tantraloka.3.152b
svasvarūpasaṃsthāyā iti -- iṣyamāṇānārūṣitāyāḥ, ekarūpata iti -- akṣubdhāyā eva icchāśakteḥ, na punaḥ kṣubdhāyā apītyarthaḥ, cidādīnāmapi śaktīnāṃ yathāyathaṃ bāhyonmukhatayā sphuṭatvamasti, ityaucityāttatsphārarūpāṇāṃ kavargādīnāmapi tathātvamityuktaṃ `kramaprasphuṭatātmaka' iti, yeti -- icchāśaktiḥ,
153

jñeyam arthādiṣyamāṇaṃ, dvirūpāyā -- ṛkāraṝkārarūpāyāḥ, evamanenānuttarādibhya eva pañcabhyaḥ kavargādīnāṃ pañcānāṃ vargānāmudaya ityabhihitam, ata evaiṣāṃ `akuhavisarjanīyānāṃ kaṇṭhaḥ' ityādinā sasthānatvamuktam, uktaṃ cānyatra
`akulātpañcaśaktyātmā dvitīyo varga utthitaḥ /
anārūṣitarūpāyā icchāyāśca tataḥ paraḥ //
vahnikṣamājuṣastasyāṣṭa -- tādyaṃ ca dvayaṃ tataḥ /
pādirunmeṣato jāta iti sparśāḥ prakīrtitāḥ //'
iti //152//
nanu
`pṛthivyādīni tattvāni puruṣāntāni pañcasu /
kramātkādiṣu vargeṣu makārānteṣu suvrate //'
ityādyuktyā kādayo māvasānāḥ pañcaviṃśatirvarṇāḥ pṛthvītattvādārabhya puruṣatattvāntaṃ yāvatsthitāḥ, tat tattvāntarāṇāmapi saṃbhavādviśvamavaśiṣyata iti kathametāvataivoktaṃ `yato viśvaṃ samāpyata' iti ? ityāśaṅkyāha


paṃ.. ka.. pu.. prathamo varga iti pāṭhaḥ prakriyayāsaṃgato.asti, yata āgameṣu kādita āramya dvitīyavargasyāmnāyo.asti /

154


jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam / tantraloka.3.153a
jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam // tantraloka.3.153b
yata idaṃ -- viśvaṃ pṛthvītattvādi, pañcaviṃśatyantaṃ
`puruṣaḥ pañcaviṃśakaḥ'
ityādyuktyā puruṣatattvāntaṃ viśvaṃ sphuṭatvājjñeyarūpam, ata uktaṃ `yato viśvaṃ samāpyate' iti / niyatyādi hi
`māyāsahitaṃ kañcukaṣaṭkamaṇorantaraṅgamidamuktam /'
ityādyuktyā jñāturatyantaṃ kaṇṭhasaṃlagnatvena abhinnameva, iti na vyatiriktasthūlajñeyātmaviśvarūpatayoktamiti bhāvaḥ, ata eva caitāvattattvapañcaviṃśakāntaṃ viśvaṃ sphuṭājjñeyatvādeva hetoḥ, indriyaiḥ spṛśyanta iti `sparśāḥ' tadrūpaṃ, prakarṣeṇa `kādayo māvasānāḥ sparśāḥ, iti vācakābhiprāyeṇa
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ /
āgamāpāyino nityāstāṃstitikṣasva bhārata //'
iti ca vācyābhiprāyeṇa uktam, atra ca puṃsaḥ
155

pramātṛtve.api karaṇānāṃ ca karaṇatvādeva pramāṇatve.api yajjñeyatvamuktaṃ tacchūnyādipramātrantarābhiprāyeṇa, iti na kaściddoṣaḥ //153//
evaṃ sparśānāmudayamabhidhāya antaḥsthānāmapyabhidhatte
icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ / tantraloka.3.154a
sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām // tantraloka.3.154b
saiva śīghrataropāttajñeyakāluṣyarūṣitā / tantraloka.3.155a
vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati // tantraloka.3.155b
tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā / tantraloka.3.156a
vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam // tantraloka.3.156b
156

kṣubhitākṣubhitarūpatvena dvividhā yeyamicchāśaktiḥ sā, vijātīyaścidrūpo yo.ayaṃ śaktyaṃśo.anuttarastatra pronmukhī -- tena samaṃ `iko yaṇaci' iti prāptasaṃdhiḥ satī yātmatāṃ yāti -- yakārātmanā prasphuratītyarthaḥ, saiva dvirūpāpīcchāśaktiḥ `aciradyutibhāsinyā' ityādyuktagatyā śīghraṃ sthiraṃ ca kṛtvā, upāttaṃ yat jñeyaṃ -- arthādiṣyamāṇaṃ, tatkāluṣyeṇārūṣitā satī anuttarātmani vijātīye yadunmukhatvaṃ -- tena samaṃ `iko yaṇaci' iti saṃdhiḥ, tena ratvaṃ latvaṃ ca gacchati -- tadātmanā bhāsata ityarthaḥ, evamunmeṣaśaktirapi dviprakārā `vaijātyaśaktigā' -- anuttareṇa saha prāgvadeva kṛtasandhirvakāratvamavabhāsayet, taduktam
`vibhinnaśaktisaṃyogādicchā ya-ra-latāṃ gatā /
unmeṣaśaktirāyāti vatvameva varānane //'
iti / `sṛṣṭisārapravarṣakam' ityanena asya varuṇabījatvādāpyāyakāritvaṃ darśitam, evaṃ ya-ra-lānāmapi śoṣakāritvaṃ dāhakatvaṃ stambhakatvaṃ ca krameṇāvagantavyam //156//
nanu iṣyamāṇārūṣaṇāyāmapi vakṣyamāṇanītyā icchāśaktireva parāmarśāntarajananasamarthā, ityanuttarasaṃghaṭṭabhājaḥ
157

tasyāḥ parāmarśāntaralakṣaṇaṃ kāryamutpadyatāṃ nāma, tasya punaryakārādirūpatvena bhedaḥ kathaṃ syāt `kāraṇabhedāddhi kāryabhedaḥ' kāraṇaṃ cātrecchānuttarasaṃghaṭṭātmakamekameva, iti kimetat ? ityāśaṅkyāha
icchaivānuttarānandayātā śīghratvayogataḥ / tantraloka.3.157a
vāyurityucyate vahnirbhāsanātsthairyato dharā // tantraloka.3.157b
iha icchaiva, na punariṣyamāṇamapi, anuttarānandābhyām, arthādvikalpena, yātā -- militā satī, śīghratvayogataḥ -- saṃskāralakṣaṇaṃ vegamupādhitvena svīkṛtya, vāyurityucyate -- vāyubījayakārarūpatāṃ prāptetyarthaḥ, evaṃ bhāsanādbhāsvattālakṣaṇaṃ dharmaṃ, tathā sthairyato dhṛtihetu sthiratvākhyaṃ dharmam uparañjakatvena avalambya, krameṇa vahniḥ -- vahnibījarephātmatāṃ, dharā -- dharābījalakārarūpatāṃ cābhāsayatītyarthaḥ, ānandeti conmeṣādivijātīyaśaktyantarābhivyañjanaparatayoktam, tenānuttarādisaṃghaṭṭabhāja
158

icchāyā evamupādhiyogena bhedātkāryasyāpi bheda iti yathoktameva yuktam //157//
atra cāntaḥsthaśabdasya pravṛttau nimittaṃ darśayati
idaṃ catuṣkamantaḥsthamata eva nigadyate / tantraloka.3.158a
icchādyantargatatvena svasamāptau ca saṃsthiteḥ // tantraloka.3.158b
ata eva -- prāguktāddhetoḥ, `icchādi' iti ādi śabdena unmeṣasya grahaṇādicchonmeṣayorantara -- abhedenāvasthānāt, tathā svasya -- pramātrekarūpasya ātmanaḥ, samyagāptiḥ -- aikātmyenāvabhāsaḥ, tatra saṃsthiteḥ -- pramātraikātmyena vartamānatvādidaṃ yādi -- vāntaṃ catuṣkamantaḥsthaṃ nigadyate -- sarvaśāstreṣu evamucyate ityarthaḥ, yaduktam
`icchādyantaḥpraveśena te.antasthā iti kīrtitāḥ'
iti //158//
nanvicchādyāḥ śaktayo vijātīyaśaktisaṃbhinnā
159

yathā parāmarśāntarāṇi āvirbhāvayanti, tathaiva sajātīyaśaktisaṃbandhe.api kiṃ, na vā ? ityāśaṃkyāha
sajātīyakaśaktīnāmicchādyānāṃ ca yojanam / tantraloka.3.159a
kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi // tantraloka.3.159b
kṣobhātmanāṃ -- dīrghāṇām, akṣobhātmanāṃ -- hrasvānām, icchādīnāṃ śaktīnāmevaṃrūpāṇāṃ sajātīyānāmapi śaktīnāṃ yadā yojanaṃ -- `akaḥ savarṇe dīrghaḥ' iti sandhyātmā yogo bhavet, tadā `kṣobhātmakam' iti prāhuḥ -- sajātīyadīrgharūpaparāmarśasvabhāvatvaṃ, na punarvijātīyaparāmarśāntararūpatvaṃ śāstrakovidāḥ kathayantītyarthaḥ, tena i i-ī, ī i-ī, ī ī-ī ityevaṃprāye yoge kṣobhātma -- dīrgharūpamīkāratvameva bhavediti tātparyam //159//
anuttare punarevaṃrūpatve.api viśeṣo.astītyāha
anuttarasya sājātye bhavettu dvitayī gatiḥ / tantraloka.3.160a
160

anuttaraṃ yattatraikaṃ taccedānandasūtaye // tantraloka.3.160b
prabhaviṣyati tadyoge yogaḥ kṣobhātmakaḥ sphuṭaḥ / tantraloka.3.161a
atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye // tantraloka.3.161b
na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā / tantraloka.3.162a
anuttarasya punaḥ sajātīyayoge dviprakārā gatirbhavet, yat -- yasmāttatra tadekamanuttaraṃ cet, ānandasūtaye prabhaviṣṇutāmeṣyati, tadā tenāpareṇānuttareṇaiva yoge -- saṃbandhe, kṣobhātmaka ānandarūpa eva sphuṭa yogaḥ -- prāgvadeva nirbādhaḥ sandhiḥ, yathā `daṇḍāgram -- ityādāvekaḥ prakāraḥ, athāpi -- arthādekasyānuttarasya' dvitīyamapyanuttaraṃ saṃghaṭṭamānam ānandajanmane na paryāptaṃ syāt, tadā kṣobhātmakānandaprādurbhāvamantareṇa `ato guṇe' iti pararūpe kṛte sati, anuttarātmataiva bhavet, yathā `sīmantam' ityādāviti dvitīyaḥ //161//
161

evametat prasaṃgādabhidhāya prakṛtameva ūṣmaṇāmudayamabhidhatte /
icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā // tantraloka.3.162b
śīghrasthairyaprabhinnena tridhā bhāvamupāgatā / tantraloka.3.163a
anunmiṣitamunmīlatpronmīlitamiti sthitam // tantraloka.3.163b
iṣyamāṇaṃ tridhaitasyāṃ tādrūpyasyāparicyuteḥ / tantraloka.3.164a
tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā // tantraloka.3.164b
bahirbhāvya sphuṭaṃ kṣiptaṃ śa-ṣa-satritayaṃ sthitam / tantraloka.3.165a
evamatraiṣṭavyasyāpi vibhajyāvasthānaṃ darśayati -- anunmiṣitamityādinā, etasyāṃ tridhābhāvamupāgatāyāmicchāyāmiṣyamāṇamapi tridhaivāvasthitaṃ, yataḥ
162

`tatsā kevalamicchāmātrarūpā sraṣṭavyasya viprakṛṣṭā'
ityādinītyā śuddhāyāmikārarūpāyām `anunmiṣitam' anullasitaṃ śīghrarūpeṇa eṣṭavyenārūṣitāyāmṛkārarūpāyām `unmīlat' ullasadrūpaṃ, sthairyātmanā caiṣṭavyenārūṣitāyāṃ ḷkārarūpāyāṃ `pronmīlitam' ullasitamiti / nanu iṣyamāṇasya śīghratvādibhedena vaiśiṣṭyātmasvarūpapracyāvaḥ prāptaḥ, iti trayo.atra viṣayā iti vācyaṃ, na punareka eva tridhā ? ityāśaṅkyoktaṃ `tādrūpyasyāparicyuteriti' nahi śīghratvādibhede.apīṣyamāṇatālakṣaṇādrūpādasya pracyāva iti bhāvaḥ, tadevaṃ trividhamapīṣyamāṇaṃ svātantryalakṣaṇena svoṣmaṇā bahīrūpatayā samullāsitaṃ sat ūṣmasaṃjñaśa-ṣa-satritayātmanā prasphuret, ata āha `tadevetyādi' evameṣaṇīyasya tadatirekāsaṃbhavāntriprakārāpīcchaiva svoṣmavaśāt evaṃ parāmarśatrayātmanā prasphuritā iti tātparyārthaḥ, yaduktaṃ
`icchaiva svoṣmaṇākrāntā kalātrayasamāśritā /'
iti, ata evaiṣāmicchāyāśca `icuyaśānāṃ tālu' `ṛṭuraṣāṇāṃ mūrdhā' `ḷtulasānāṃ dantāḥ' ityādinā
163

sasthānatvamuktam, iyadantameva visphāra ityapyanena prakāśitam //164//
ata āha
tata eva sakāre.asminsphuṭaṃ viśvaṃ prakāśate // tantraloka.3.165b
amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate / tantraloka.3.166a
tata iti -- pronmīlitasyāpīṣyamāṇasya bahīrūpatayā samullāsitatvāt, anenaiva cābhiprāyeṇa
`sārṇenāṇḍatrayaṃ vyāptaṃ'
ityādyuktam, ata eva ceyadviśvāpyāyakāritvāt
`somaṃ cāmṛtanāthaṃ ca sudhāsāraṃ sudhānidhim /
sakāraṃ ṣaḍsādhāraṃ nāmabhiḥ parikīrtitam //'
ityādidṛśā amṛtabījatayokteśca guravastatparāmṛtaṃ dhāma pracakṣate -- sarvaśāstreṣu kathayantītyarthaḥ //165//
nanu cāsya kimevaṃrūpatvaṃ kvacidvibhāvyate, na vā ? ityāśaṅkyāha
kṣobhādyantavirāmeṣu tadeva ca parāmṛtam // tantraloka.3.166b
164

sītkārasukhasadbhāvasamāveśasamādhiṣu / tantraloka.3.167a
kṣobhasya -- ādiyāgarūpasya ye ādyantavirāmāḥ, teṣu ye sītkārādayaḥ, teṣu tadevāmṛtaṃ paraṃ dhāma arthādabhivyajyata iti saṃbandhaḥ, evamasya parānandamayatodrecanena
`karaṇamarīcicakramudayaṃ kurute rabhasātsthitimupayāti tatra parasaukhyarasāntatayā /
vilayamupaiti cātra parabodhabharakṣapaṇātparamakalātra kevalatayā vilasatyamalā //'
ityādyuktayuktyā prathamaṃ karaṇacakrasya kṣobhaunmukhyāt uditasītkārādau, anantaraṃ tatraiva viśrāntyā parasāmarasyātmasaukhyasamāveśe, tadanu ca tatraiva dārḍhyena nirūḍhyā
`saditi brahma paramam'
ityādyuktyā sataḥ parasya brahmaṇo bhāvaḥ sattā, tatra yaḥ samāveśo -- dehādipramātṛtānimajjanena citpramātṛtāyā unmajjanaṃ, sa eva samādhiḥ -- parasaṃvitkalārūpatvena parisphuraṇaṃ, tatreti -- evamādiṣvānandasthāneṣvabhivyaktirityarthaḥ //166//
165

evaṃ cāsya parabrahmarūpatvamevetyuktaṃ syādata āha
tadeva brahma paramamavibhaktaṃ pracakṣate // tantraloka.3.167b
brahmeti
`sarvaṃ khalvidaṃ brahma'
ityādyuktyā vyāpakaṃ rūpamityarthaḥ, ata eva `avibhaktamityuktaṃ' -- niyatarūpasya hi vibhāgo bhavediti bhāvaḥ, pracakṣata iti -- śrīparātriṃśakādau, tathāhi tatra, parābījoddhāre
`tṛtīyaṃ brahma suśroṇi'
ityuktaṃ, tṛtīyaṃ brahma sakāraḥ, yadgītaṃ
`oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ /'
iti //167//
yata eva cāsya vyāpakamāmṛtaṃ ca rūpam, ata eva anyatra `viṣatattvamiti' vyapadeśāntaramapyasti, ityāha
uvāca bhagavāneva tacchrīmatkulaguhkare / tantraloka.3.168a
166

śaktiśaktimadaikātmyalabdhānvarthābhidhānake // tantraloka.3.168b
kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam / tantraloka.3.169a
viṣatattvamanackākhyaṃ tava snehātprakāśitam // tantraloka.3.169b
anvarthābhidhānake iti, yaduktaṃ tatraiva
`kulaṃ śaktiḥ samākhyātā gahvaraṃ śaktimānapi /
ubhayorvedanaikatvaṃ kathyate kulaguhvaram //'
iti / tatratyameva granthaṃ paṭhati `kākacañcu' ityādi / saṃbodhanasāratvādyuṣmadarthasya -- `he devi tava snehāt' -- śāsanīyatvenānukampyatvāt, viṣasya -- vyāpakasya rūpasya, yattattvaṃ -- sarvatrāpratihatatvaṃ, tatprakāśitam -- anyonyasaṃghaṭṭātmasāmarasyāvasare.anubhavagocaratāmāpāditamityarthaḥ, taccānāhatarūpatvādanackaśabdābhidheyam, ata eva satatoditatvena dhyānādinirapekṣaṃ, taddhi niyatadhyeyādiniṣṭhamiti bhāvaḥ, evamapi kākacañcupuṭavadākāro yasya tattathāvidham
167

-- anackasya dvikubjatayā tathāsaṃniveśāt //168//169//

nanviha amṛtabījamupakrāntaṃ vartate, na ca tasyaivaṃrūpaṃ saṃbhavati -- tasya kāmākṣaraviṣayatvenoktatvāt, tatkimarthamatraitatsaṃvāditaṃ, bhagavato.api
`yadetatkāmatattvaṃ tu viṣatattvaṃ tadeva hi /
tadidānīṃ samāsena śṛṇu tvaṃ mṛgalocane //'
ityādinā kāmatattvasyaiva punarviṣatattvatvenābhidhāne ka āśayaḥ ? ityāśaṅkyāha
kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate / tantraloka.3.170a
viṣasya cāmṛtaṃ tattvaṃ chādyatve.aṇoścyute sati // tantraloka.3.170b
nanu bhagavatā śrīkulaguhvare kāmatattvaviṣatattvayoḥ prāṇanāmātrarūpāṃ prāṇādivāyupañcakasāmānyabhūtāṃ ṣaṣṭhīṃ prāṇakalāmadhikṛtya svarūpaṃ nirūpitaṃ, na punaḥ prāṇamātraṃ -- tasyaivaṃrūpāsaṃbhavāt, tasya hi recakādidaśāsu parecchādhīnavṛttitvāduccāryamāṇatvapratihanyamānatvādyapi saṃbhavet, viśiṣṭatvaṃ punaḥ kāmatattvasya
168

prāṇarūpatvaṃ, viṣatattvasya ca apānarūpatvam, ata evānayorhakārasakārātmatvam, taduktam
`sa-hau kṣapādināmānāvadharottaracāriṇau /
parasparadveṣaratau matau nagahuḍūpamau //
kastau rodhayituṃ śakto vīryaṃ mukttvā svayaṃ mahat /'
iti / tathā
`ūrdhve bindū raviḥ prāṇo dinaṃ bhāgārdhameva ca /
siddhairadhiṣṭhito bhāgaḥ khecaryārādhanātmakaḥ //
adho nādastathāpāno mattagandhaḥ kṣapā śaśī /
khecaryadhiṣṭhito bhāgaḥ siddhasevyo layātmakaḥ //'
iti / evaṃ vaiśiṣṭye.api anayoḥ sāmānyasya viśeṣaniṣṭhatvāt prāṇanamātrarūpatvam ubhayatrāpi saṃbhavatīti aikarūpyeṇa nirdeśaḥ, yadabhiprāyeṇa kāmatattvasyaiva viṣatattvatvena bhagavato.abhidhānam, iha caitatsaṃvādanam, ata eva kāmasya kāmatattvasyāpi pūrṇatā -- svātmamātraviśrānterananyākāṅkṣitā nāma, tattvaṃ -- pāramārthikaṃ rūpaṃ, saṃghaṭṭe pravibhāvyate -- parasparasāmarasyātmasaṃkṣobhāvasare sarvaireva sākṣātkriyate ityarthaḥ, viṣatattvasyāpyaṇoḥ parimitasya dehādimātuḥ svābhāvikapūrṇadṛkkriyāvārake pārimityātmani
169

chādyatve, cyute -- vedyavedakavibhāgavigalanātpūrṇe rūpe samudite sati, āmṛtaṃ -- vikāsadaśāmayaṃ tattvaṃ saṃghaṭṭe pravibhāvyate iti pūrveṇaiva saṃbandhaḥ //170//
nanu cāsya svābhāvikapūrṇadṛkkriyāvaraṇe.api kiṃ nimittam ? ityāśaṅkyāha
vyāptrī śaktirviṣaṃ yasmādavyāptuśchādayenmahaḥ / tantraloka.3.171a
śaktiriti -- pārameśvarī svarūpagopanārūpā māyākhyā, maha iti -- svābhāvikapūrṇadṛkkriyārūpaṃ, viṣamapi hi bahirvyāpakatvādavyāpturaṇvātmano dṛkkriyāvaraṇameva kuryādityatra tadāropaḥ //
evaṃ na kevalamasya kāmatattvatvamasti, viṣatattvatvaṃ vā, yāvannirañjanatvamapi, ityāha
nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam // tantraloka.3.171b
kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ / tantraloka.3.172a
170

pronmīlitasyāpi iṣyamāṇasya bahīrūpatayā samullāsitatvātkriyāśaktyātmakam, ata eva viśvamayaṃ yatparam -- āpūrakaṃ, dhāma -- sakārātma cāndraṃ tejaḥ, tannirañjanaṃ
`etattritayamaikyena yadā tu prasphurettadā /
na kenacidupādheyaṃ svasvavipratiṣedhataḥ //'
ityādipūrvoktayuktyā na kenacidapyupādheyamityarthaḥ, tasya punaḥ kriyāśaktyātmanaḥ cāndrasya dhāmno yattattvaṃ -- paramaprakāśātma śaktimallakṣaṇaṃ viśrāntisthānaṃ, tatsāñjanaṃ
`śaktimānañjyate yasmānna śaktirjātu kenacit /'
ityādiprāgupapāditayuktyā śaktikartṛkena vyaktīkaraṇena yuktamityarthaḥ, ata āha `tasmātsphuredyataḥ' iti, tasmāddhetoḥ, yataḥ -- śakteḥ sakāśāt, sphuret --
`...... śaivī mukhamihocyate /'
ityādyuktyā svaśaktyaivābhivyajyata ityarthaḥ //171//
nanu kāmādestattvatrayasya icchādiśaktitrayarūpatvamasti, tatkathamekasyaiva amṛtabījasya etadrūpatvamuktam ? ityāśaṅkya vibhāgāvedanapūrvameṣāmavibhāgameva draḍhayati
171

icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam // tantraloka.3.172b
etattrayasamāveśaḥ śivo bhairava ucyate / tantraloka.3.173a
bhairava iti -- viśvamayatvena pūrṇatvāt, ata eva `tadeva brahma paramaṃ' ityādyuktam //172//
evametatprasaṃgādabhidhāya prakṛtamevāha
atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ // tantraloka.3.173b
viṣatattve saṃpraviśya na bhūtaṃ na viṣaṃ na ca / tantraloka.3.174a
grahaḥ kevala evāhamiti bhāvanayā sphuret // tantraloka.3.174b
atreti -- viṣatattvātmani vyāpake rūpe, rūḍhimiti -- anupraveśaṃ, kiṃ cātra rūḍhyā bhavet ? ityāśaṃkyāha `viṣatattve' ityādi, bhūtamiti -- yakṣādi, graha iti -- anātmani ātmābhimānaḥ, taddhi parimitasya
172

pramāturbhavedityābhiprāyaḥ, parapramātrātmani vyāpake rūpe samāveśābhājaḥ punarbhāvanābhyāsāt `aham' ityeva paramādvayamayatollaset, yenāsya tadatiriktamupadravanimittaṃ na kiṃcidapi bhāyāditi bhāvaḥ / yaduktaṃ śrīkulaguhvare
`yadā śūnyaṃ nirālambaṃ dhyānadhāraṇavarjitam /
sarvavarṇadharaṃ śāntaṃ sarvavarṇavivarjitam //
cinmātraṃ kevalaṃ śuddhaṃ viṣanirvāhakārakam /
na viṣaṃ na grahaḥ pāpaṃ na yakṣo na ca rākṣasaḥ //
na piśācādikaṃ kiṃcinnāyaṃ nāhaṃ vibhāvayet //
kevalaṃ bhāvamātreṇa ...... //'
ityādi //173-174//
nanu iṣyamāṇarūṣitāyā icchāyāḥ pūrvaṃ kṣobhāntarasyāsaṃbhavāt
`...... nedaṃ bījaṃ ca kasyacit'
ityādyuktyā ṣaṇṭhatvaṃ pratijñātam, anantaraṃ cātra
`yā tūktā jñeyakāluṣya ......'
ityādi, tathā
`saiva śīghrataropātta......'
ityādi, tathā
`...... sā caiṣṭavyena rūṣitā'
173

ityādivākyaiḥ ṣaṇṭhavarṇebhyaḥ kṣobhāntarasyāpi sadbhāva uktaḥ, ityeṣāṃ pūrvapratijñātaṃ ṣaṇṭhatvaṃ kathaṃ nirvahet ? ityāśaṅkya pratividhatte
nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā / tantraloka.3.175a
kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā // tantraloka.3.175b
tathāhi tatragā yāsāvicchāśaktirudīritā / tantraloka.3.176a
saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam // tantraloka.3.176b
yattvatra rūṣaṇāhetureṣitavyaṃ sthitaṃ tataḥ / tantraloka.3.177a
bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat // tantraloka.3.177b
janmoktamiti -- ṭavargādīnāṃ, brahma iti `nātra ṣaṇṭhasya sotṛtā' ityuttaram, etadevopapādayati `tathāhītyādinā'
174

yataḥ ṣaṇṭhagatā yeyamicchāśaktiruktā saiva antaḥsthaṃ svābhedena vartamānamapi yathāsvaṃ niyataṃ rūpamātmīyaṃ kāryaṃ `ṭavargādi' bahirullāsayet, na punastadgataṃ rūṣaṇānimittaṃ cirakṣiprasvabhāvameṣitavyaṃ, taddhi kāluṣyameva janayet, etāvataiva ca etaccaritārtham, iti na kāryāntarāvirbhāvanāyāpi prabhavatīti bhāvaḥ, tacca kāluṣyaṃ tannimittameṣitavyaṃ vā asyā icchāyāḥ eva vapuḥ -- tadekātmakamityarthaḥ, nahi prakāśaikasvabhāvāyā icchāyā anyadatiriktaṃ nāma kiṃcitsaṃbhavediti bhāvaḥ, tena vastuta icchāyā eva prādhānyāt tattatsvakāryāvirbhāvakatvam iti yuktamuktaṃ `saiva sūta' iti //177//
nanvevamapi ṣaṇṭhānāṃ sarvaṃsarvikayā na bījatvamapāstaṃ bhavet ? ityāśaṅkyāha
jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ / tantraloka.3.178a
ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ // tantraloka.3.178b
175

iṣyamāṇasya icchāyāśca melanārūpaṃ hi ṣaṇṭhaṃ viduḥ, yato.atra na kṣobhakatvaṃ kṣobhādhāratvaṃ ceti, tena kevalāyā icchāyā eva kṣobhāntarāvirbhāvakatve.api naiṣāṃ bījatvamapāstaṃ bhavet -- samudāyātmakatvātṣaṇṭhatvasya, iti yuktamuktaṃ `nātra ṣaṇṭhasya sotṛteti' //178//
evametatprasaṃgādabhidhāya prakṛtamevāha
etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt / tantraloka.3.179a
ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā // tantraloka.3.179b
catuṣkasyeti hakāreṇa saha, tasya hyanuttarājjanma, iti bhaṅgyā prāgevoktam, anuttarasya hi śāktirvisargaḥ, tasyaiva cāśyānaṃ rūpam ayam iti, ata evānuttareṇāsya sasthānatvam, svoṣmaṇeti -- svātantryalakṣaṇena svātmatejasetyarthaḥ, nahi icchāyā anuttarasya vā parāmarśāntaravadanyāpekṣayā etadābhāsamānam, api tu svamāhātmyādeveti bhāvaḥ / yadyapi kavargādīnāmanuttarāderekaikasmādeva janmoktaṃ
176

tathāpi tacchaktyantaraprayojakīkāreṇa, iti yuktamuktaṃ `svoṣmaṇābhāsanāvaśāditi' //179//
na kevalaṃ kādi-hāntasya varṇajātasya sparśāditayā pṛthak pṛthagabhidhānaṃ, yāvadapṛthaktvenāpi, ityāha
kādi-hāntamidaṃ prāhuḥ kṣobhādhāratayā budhāḥ / tantraloka.3.180a
kṣobhādhāratayā iti -- yonitayetyarthaḥ, yaduktaṃ
`kādibhiśca smṛtā yoniḥ ......'
iti //
na kevala uktanītyā bījānāmeva bījāntarayoge kṣobhāntarāvirbhāvo bhavet, yāvadyonerapi yonyantarayogena, ityāha
yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet // tantraloka.3.180b
tannidarśanayogena pañcāśattamavarṇatā / tantraloka.3.181a
177

tasyeti -- yonirūpasya kādeḥ, tathā ca tasya kṣobhāntarasya nidarśanayuktyā tadeva kṣobhāntaramudāhartuṃ mātṛkāyāṃ pañcāśatā pūraṇena varṇena `kṣakārākhyena kūṭabījena' saṃbandhaḥ, sa hi ādyantabhūtayoranuttaravisargānuprāṇitayoḥ kakārasakārayoḥ pratyāhāratayopātto, yena nikhilameva yaugapadyena mātṛkāyāḥ satattvaṃ pradarśitaṃ bhavatīti, taduktaṃ śrīkṣemarājapādaiḥ
`tadiyatparyantaṃ yanmātṛkāyāstattvaṃ, tadeva kakārasakārapratyāhāreṇānuttaravisargasaṃghaṭṭasāreṇa kūṭabījena pradarśitamante'
iti //180//
nanu
`jñeyarūpamidaṃ paṃcaviṃśatyantaṃ yataḥ sphuṭam /'
ityādyuktyā kādayo māvasānāḥ pañcaviṃśatirvarṇā jñeyarūpatayā bhedaikasvabhāvā nirdiṣṭāḥ, tadanantarabhāvi punaścatuṣkadvayaṃ kīdṛgrūpam ? ityāśaṅkyāha
pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam // tantraloka.3.181b
178

catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt / tantraloka.3.182a
etadeva prapañcayati
ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam // tantraloka.3.182b
bhedasyābhedarūḍhyekaheturanyaccatuṣṭayam / tantraloka.3.183a
bhedeti -- saṃvidaḥ sakāśādvicchinnamityarthaḥ, ata evāsya sthūlavāyvādibhūtarūpatvamuktam, abhedeti -- icchāśaktisamutthatvena śāktatejomātrarūpatvāt //182//
idānīmevamupapāditaṃ kādihāntaṃ varṇajātaṃ svarānuprāṇitameva bhavati, iti darśayitumāha
itthaṃ yadvarṇajātaṃ tatsarvaṃ svaramayaṃ purā // tantraloka.3.183b
vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila / tantraloka.3.184a
179

itthaṃ -- samanantaroktanītyā, varṇajātaṃ yaduktaṃ tatsarvamudayātpūrvaṃ `svaramayaṃ' svarāṇāmevāntaḥ śaktyātmanā rūpeṇāvasthitamityarthaḥ, anyathā hyeṣāṃ tattatsaṃyojanaviyojanenaivaṃrūpatayābhivyaktireva na bhavediti bhāvaḥ, ata eva tadvarṇajātaṃ bahirabhivyaktaṃ sat vyajyata iti `vyañjanaṃ' na punarapūrvatayaiva utpādyaṃ -- pūrvamapi svarātmanāsyāvasthānāt, vyaṅgyasya ca vyañjakasaṃnidhāveva tattvaṃ bhavet nānyathā ? ityāśaṅkyāha `svaraprāṇaṃ yata' iti, abhivyaktameva etadvarṇajātaṃ svarānuprāṇitameva bhavet, anyathā hi anackatayā asya uccāra eva na bhavet //183//
evaṃ ca `svarā eva sarvavarṇānāṃ mūlakāraṇam' ityuktaṃ bhavet, tadāha
svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau // tantraloka.3.184b
ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ / tantraloka.3.185a
ṣaṭkamityakārādūkārāntam, evakāreṇa svarāntarāṇāṃ
180

vyavacchedaḥ, teṣāmapyetatsphāramātrameva hi rūpamityāśayaḥ / evameṣāṃ ṣaṇṇāmeva varṇāntarābhivyañjane prakāśarūpatvamityuktaṃ syāt, ataśca prakāśarūpatvādeva eṣāmanyatra `ṣaḍdevatātmakaṃ sūryaraśmitvam' apyuktamityāha `ṣaḍdevatā' ityādi, yaduktaṃ
`dahanī pacanī dhūmrā karṣiṇī varṣiṇī rasā /'
iti, mukhyā iti -- dāhakatvādīnāṃ śaktīnāṃ prakāśaikaniṣṭhatvāt, yaduktaṃ
`ṣaḍeveha svarā mukhyāḥ kathitā mūlakāraṇam /
te ca prakāśarūpatvādvijñeyāḥ sūryaraśmayaḥ //'
iti //184-//
na kevalameṣāṃ saurameva rūpaṃ saṃbhavedyāvaccāndramapi, ityāha
saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ // tantraloka.3.185b
ato.atra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ / tantraloka.3.186a
etacca pūrvamevopapāditam, iti neha punarāyastam //185-//
181

nanu parasparavyāvṛttatvātsarvabhāvānāṃ kathaṃ saurāṇāṃ raśmīnāmantaścāndryaḥ kalāḥ saṃbhavanti ? ityāśaṅkyāha
candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam // tantraloka.3.186b
bhoktaiva bhogyabhāvena dvaividhyātsaṃvyavasthitaḥ / tantraloka.3.187a
ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat // tantraloka.3.187b
ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate / tantraloka.3.188a
candro hi nāma na sūryādanyo yatastadbhogyaṃ, bhogyaṃ hi nāma prameyamucyate, na ca prameyaṃ tadupasarjanavṛttitvātpramāṇādatiricyate ityāśayaḥ, taccaivaṃvidhaṃ bhogyaṃ bhokturapyatiriktaṃ na bhavet -- vastutaḥ sarvavastūnāṃ pramātaryeva viśrānteḥ, ataśca bhoktaiva tadubhayātmanā rūpeṇa prasphuratīti bhāvaḥ, ata āha `bhoktaiva bhogyabhāvena' ityādi, nanu vipratiṣedhātkathaṃ
182

bhogyabhoktrorekatvamityāśaṅkyāha `ghaṭasyeti' nahi jñeyatvaṃ nāma ghaṭāderjñeyatā tasyātmīyo dharmaḥ, tathātve hi -- tasya sarvānpratyaviśeṣātsarve sarvajñāḥ syuḥ, tena jñātureva sa dharmaḥ -- tasyaiva tattvajñānodayenātiśayadarśanāt, ato.asya ghaṭāderyā jñātari viśrāntistadeva jñeyatvaṃ nāma ucyate iti, yaduktam `bhokturbhogyaṃ nāparamiti' //186-187-//
etadeva prakṛte yojayati
anuttaraṃ parāmṛśyaparāmarśakabhāvataḥ // tantraloka.3.188b
saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā / tantraloka.3.189a
anuttaram -- ādivarṇalakṣaṇaṃ paraṃ rūpaṃ svātmani bhoktṛbhogyabhāvamābhāsya parasparaunmukhyena saṃghaṭṭarūpatāṃ prāptaṃ sat, `bhogyam' ityucyate, anyathā na bhoktṛtvaṃ bhogyatvaṃ ca bhavet -- anyonyāpekṣatvāttayoḥ, tenākāradvayasya saṃghaṭṭādākāralakṣaṇaṃ bhogyaṃ jātamiti tātparyam, bhogyaṃ cātra vaktumupakrāntamiti prādhānyena tadevopāttam, evamicchonmeṣāvapi svātmani
183

bhoktṛbhogyabhāvena saṃghaṭṭamāsādyaiṣaṇonatātmabhogyarūpatāmāptāviti yuktamuktam `ato.atra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ' iti //188-//
nanvevaṃ bhogyaṃ tāvadāstāṃ na kaściddoṣo, bhoktuḥ punaranekarūpatāyāmadvayahāniḥ -- iti svasiddhāntabhaṅgo bhavet ? ityāśaṅkya icchāderbhogyatvamevāsti, na punarbhoktṛtvam, iti darśayati
anuttarānandabhuvāmicchādye bhogyatāṃ gate // tantraloka.3.189b
saṃdhyakṣarāṇāmudayo bhoktṛrūpaṃ ca kathyate / tantraloka.3.190a
yadyapīcchādīnāṃ svāpekṣayā bhoktṛtvamasti, tathāpi anuttarāpekṣayā eṣāṃ bhogyatā viśrāntimeti, tadā saṃdhyakṣarāṇāmudayaḥ -- sṛṣṭirbhavet, `anuttarānandabhuvām' iti bahuvacananirdeśo vyaktyapekṣo jñeyaḥ, sa codayo bhoktṛprādhānye bhavedityuktaṃ `bhoktṛrūpaṃ ca kathyata' iti, ata evātra icchādyaṃ guṇabhūtam, ata evānuttarecchādisaṃghaṭṭamayatvāviśeṣe.api
184

antaḥsthānāṃ saṃdhyakṣarebhyo.ayameva viśeṣaḥ -- yatsaṃdhyakṣarāṇi guṇībhūtecchākāni anuttarapradhānāni, antaḥsthāstu guṇībhūtānuttarā icchādipradhānā iti, evamanuttara eva ekaḥ pāramārthiko bhokteti siddham, sa hi svaprakāśatvātsvātmani prameyatvavārtāmapi na sahate -- iti tasya kathaṃ bhogyatvaṃ bhavet, icchādikaṃ punarbhogyamevetyasya bhogyatvam //189-//
ata āha
anuttarānandamayo devo bhoktaiva kathyate // tantraloka.3.190b
icchādikaṃ bhogyameva tata evāsya śaktitā / tantraloka.3.191a
ānandasya bhogyatve.api anuttarāvyatirekādbhoktṛtvamapyasti, ityavadyotayitumihānandagrahaṇaṃ, `bhogyameva' ityevakāreṇa bhoktṛtvavyavacchedaḥ, yatpunareṣaṇādyapekṣayā bhoktṛtvamuktaṃ tanna pāramārthikaṃ -- bhogyasyaiva sataḥ tathātvena kalpanāt, `tata' iti -- bhogyatvāt, bhogyatvameva hi śaktitvaṃ, yadabhiprāyeṇaiva
185

`śaktayo.asya jagatkṛtsnaṃ śaktimāṃstu maheśvaraḥ /
ityuktam //190//
nanvevaṃ punarapi bhoktā bhogyaṃ ceti dvayamevāpatitam ? ityāśaṅkyāha
bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ // tantraloka.3.191b
ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam / tantraloka.3.192a
iha bhogyaṃ tāvadbhoktāramantareṇa svātmani sattāmeva labdhuṃ notsahate, iti bhogyatvamapi tasya kathaṃ syāt, bhoktari cedviśrāntaṃ tadbhoktaivāvaśiṣyate, na tadatiriktaṃ bhogyaṃ nāma kiṃcit, iti bhoktaiva sākṣādvijṛmbhate, na kācidadvayavādahāniḥ, evaṃ bhogyātmadīrghatrayaṃ bhoktrātmani hrasvatraye pratyekaṃ viśrāntam -- iti hrasvatrayameva pradhānabhūtamiti tātparyam, tadāha `ata' ityādi, cidanuttaram, iṣiricchā //191//
nanvevamapi bhokturānaikyādadvayavādahāniriti tadavastha eva sa doṣaḥ ? ityāśaṅkyāha
186

tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ // tantraloka.3.192b
tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate / tantraloka.3.193a
tadeva -- samanantaroktamanuttarecchonmeṣātmakaṃ, `tritayaṃ', bhairavasya -- ananyāpekṣatvātpūrṇasya tattvasya, paraṃ -- viśvāpūrakaṃ śāktaṃ tejaḥ prāhuḥ, yataḥ
`bahuśaktitvamapyasya tacchaktyaivāviyuktatā /'
ityādyuktayuktyā tadeva trikaṃ pūrṇaṃ saṃghaṭṭitaṃ sat parameśvarasya svātantryalakṣaṇā śaktiḥ sarvatraiveṣyate, yato.ayaṃ vācyavācakātmano viśvasya prasaraḥ, etadeva hi trikaṃ sarvākṣepeṇa vartate ityabhiprāyaḥ //192//
tadāha
tenākṣiptaṃ yato viśvamato.asminsamupāsite // tantraloka.3.193b
viśvaśaktāvavacchedavandhye jātamupāsanam / tantraloka.3.194a
187

yatastena trikeṇa sarvamidamākṣiptam ato.asminneva svātantryaśaktimātraparamārthe trike samāveśaśālinaḥ
`...... śaivī mukhamihocyate /'
ityādyuktyā taddvāreṇaiva anavacchinnasvabhāvatvātpūrṇe śaktimadrūpe.api ayatnenaiva samāveśo jāyate iti vākyārthaḥ //193//
sarvaṃ caitadākṣepyametatsphārasāramaparicchedyaṃ cetyāha
ityeṣa mahimaitāvāniti tāvanna śakyate // tantraloka.3.194b
aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām / tantraloka.3.195a
na śakyate iti -- arthātparicchettum //194//
ata eva ca sa eva bhagavānanuttaraḥ svasvātantryādviśvarūpatāmāptaḥ, ityāha
tasmādanuttaro devaḥ svācchandyānuttaratvataḥ // tantraloka.3.195b
188

visargaśaktiyuktatvātsaṃpanno viśvarūpakaḥ / tantraloka.3.196a
visargaśaktiyoge svācchandyamanuttaratvaṃ ca hetuḥ, svatantrasyaiva hi pañcavidhakṛtyakāritvādvisarge sāmarthyam, anuttarasyaiva ca śaktiḥ visargaśabdavyapadeśyeti, yaduktaṃ prāk
`anuttaraṃ paraṃ dhāma tadevākulamucyate /
visargastasya nāthasya kaulikī śaktirucyate //'
iti //195//
nanvevaṃ viśvarūpatāyāmasyānaikyaṃ syāt, ityadvayahāniḥ ? ityāśaṅkyāha
evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ // tantraloka.3.196b
vimarśātmaika evānyāḥ śaktayo.atraiva niṣṭhitāḥ / tantraloka.3.197a
pañcāśadāmarśā -- ādi -- kṣāntāḥ, eka iti śaktiśaktimatorabhedāt, nanu samanantarameva śaktīnāmaparicchinnatvamuktaṃ tatkathaṃ tāsāṃ pañcāśaditi
189

niyatāvacchedaḥ saṃgacchate ? ityāśaṅkyoktam `anyāḥ śaktayo.atraiva niṣṭhitā' iti, anyā iti -- tatsaṃyogaviyogasamutthāḥ `ghaṭaḥ paṭa' ityevamādayaḥ, atraiva niṣṭhitāḥ -- pañcāśato.atiriktasya parāmarśasyānupapatteḥ //196//
ata eva cārdhamātrāgaṇanākrameṇa ekāśītipadāpi devī varṇapañcāśatyevāntarbhāvayiṣyate, ityāha
ekāśītipadā devī hyatrāntarbhāvayiṣyate // tantraloka.3.197b
atrāntarbhāvayiṣyate iti -- etanniṣṭhatayaiva paryavasāyayiṣyate, yadvakṣyati
`kālo.ardhamātrāḥ kādīnāṃ trayastriṃśata ucyate /
mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu ḹ //
ekāśītimimāmardhamātrāṇāmāha no guruḥ /
yadvaśādbhagavānekāśītikaṃ mantramabhyadhāt //
ekāśītipadā devī śaktiḥ proktā śivātmikā /'
iti //197//
nanvevaṃ parāmarśāntarāṇāmatraiva niṣṭhitatvātpañcāśadeva parāmarśā mukhyā, iti punarapi niyatāvaccheda
190

evāpatet ? ityāśaṅkya avacchedādhānāsāmarthyaṃ dyotayitumavāstavatvaprakaṭīkārāya āmarśaviśeṣāṇāṃ tattadupādhiyogotthāpitatvaṃ darśayati
ekāmarśasvabhāvatve śabdarāśiḥ sa bhairavaḥ / tantraloka.3.198a
āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā // tantraloka.3.198b
sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī / tantraloka.3.199a
prāgvannavatayāmarśātpṛthagvargasvarūpiṇī // tantraloka.3.199b
ekaikāmarśarūḍhau tu saiva pañcāśadātmikā / tantraloka.3.200a
ekaḥ -- āmṛśyaśūnyatvānniḥsahāyaḥ, āmarśanamāmarśaḥ parāmarśakaḥ pramātā, tatsvabhāvatve pañcāśato.api varṇānāṃ saṃkalanayā `śabdarāśiriti, bhairava' iti vyapadeśaḥ, āmṛśyenāpi yogāt `śaktiritimātṛketi' ca, saiva mātṛkā śabdarāśisaṃghaṭṭācchaktiśaktimadaikyātmyalakṣaṇāt
191

lavaṇāranālavatparasparamelanāt, bhinnā bījairbheditā yonayo vyañjanāni yasyāḥ sā tathāvidhā satī, `ma' iti -- vācyasya pratiyogyabhāvasyālinī vimarśikā, malate -- viśvaṃ svarūpe dhatte, mālayati -- antaḥkaroti kṛtsnamiti ca mālinīti vyapadiśyate, bhinnayonitvādeva ca asyā bījayonīnāṃ visaṃsthulatvāt nādi-phāntatvam, prāgvaditi -- ṣoḍaśakapañcapañcakacatuṣkadvayaikarūpatayā yathāpūrvam, uktamityarthaḥ, taduktam
`...... navadhā vargabhedataḥ /
pṛthagvargavibhedena śatārdhakiraṇojjvalā //'
iti //199//
tadevamatra varṇapañcāśataḥ pratyekaṃ bhedena svarūpamabhidhāya abhedenāpi abhidadhadeva tadanuṣaktamanujoddeśoddiṣṭaṃ mantrādyabhinnarūpatvamapi āsūtrayati
itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ // tantraloka.3.200b
śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ / tantraloka.3.201a
192

ittham -- uktena vakṣyamāṇena ca prakāreṇa, nādena hakārātmanā śaktyā, yo.asāvanuvedhaḥ -- tādātmyāpattiḥ, tena anuttaraḥ parameśvaraḥ śiva eva
`akāraśca hakāraśca dvāvetāvekataḥ sthitau /
vibhaktirnānayorasti mārutāmbarayoriva //'
ityādyuktyā paramantravīryasvabhāva -- akārahakārātmaparāmarśarūpo bhavet, yataḥ sa eva kartā parapramātrekarūpo varṇapañcāśadātmani viśvatra, mātāpitṛtvena saṃsthitaḥ -- anuttaravisargarūpatayā prasphurita ityarthaḥ //200//
nanvevamapi bhedenaiva varṇapañcāśato rūpamuktaṃ syāt nābhedena ? ityāśaṅkyāha
visarga eva śākto.ayaṃ śivabindutayā punaḥ // tantraloka.3.201b
garbhīkṛtānantaviśvaḥ śrayate.anuttarātmatām / tantraloka.3.202a
iha khalu anuttarasya parameśvarasya śākta evāyaṃ visargo -- hakāraparyantena sthūlena rūpeṇa parisphuraṇaṃ, punaḥ pratyāvṛttya śivabindutayā nirvibhāgātmaparaprakāśātmapramātrekarūpatayā
193

kroḍīkṛtanikhilavācyavācakakalāpaḥ san, anuttarātmatāṃ śrayate -- nirvibhāgaparaprakāśasvabhāvabindurūpatāmāśrayate, yena `aham' iti parāmarśo bhavet -- yadanuttara eva hakārātmaśaktirūpatāmābhāsya svātmanyeva avibhāgaprakāśarūpe viśrāmyatīti bhāvaḥ / yadvakṣyati
`saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam //
ekameva paraṃ rūpaṃ bhairavasyāhamātmakam /' (3/207)
iti //201//
nanu avibhāgaparaprakāśaviśrāntāvapi ahaṃparāmarśasya bhedamayatvamevāsti ? ityāha
aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ // tantraloka.3.202b
parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ / tantraloka.3.203a
prabhoḥ -- anuttarasya parameśvarasya, anantajaganmadhyasātiśaye svātmani yaḥ `aham' iti parāmarśaḥ, sa eva pratiyogibhūtasyāpohyasya idantāparāmarśasyāpi
194

saṃbhavāt `dvayasaṃpattilakṣaṇa ukto' bhedanibandhanatvena pratibhāsate ityarthaḥ //202//
nanu iha śarīrādāvahaṃpratyavamarśaḥ sapratiyogitvādbhavatu nāma bhedanibandhanaṃ, parapramātrātmani prakāśe pravartamānaḥ atirekānatirekavikalpopahatatvāt pratiyogino [apratiyogī] na tathā ? ityāha
anuttaravisargātmaśivaśaktyadvayātmani // tantraloka.3.203b
parāmarśo nirbharatvādahamityucyate vibhoḥ / tantraloka.3.204a
anuttaravisargātmike ye śivaśaktī, tayoradvayaṃ sāmarasyaṃ, yatra `śiva iti, śaktirityapi' pṛthak parāmarśo nāsti, tathātve hi pratiyoginaḥ saṃbhāvanāmātramapi bhavediti bhāvaḥ / evaṃvidhe paraprakāśasvabhāve vibhoḥ anuttarasyātmani nirbharatvātparasya kasyacidapekṣaṇīyasyāvidyamānatvena pūrṇatvāt
`prakāśasyātmaviśrāntirahaṃbhāvo hi kīrtitaḥ /' (a. pra. 22 ślo. )
ityādidṛśā ahamiti svātmamātrasphurattārūpaḥ parāmarśa ucyate -- sarvaśāstreṣu avigānena abhidhīyate ityarthaḥ //203//
195

nanu bhavatu nāma svātmamātrasphurattārūpo.ahaṃparāmarśaḥ, kimanena naḥ prayojanaṃ, varṇapañcāśataḥ punarabhedena svarūpamanenoktaṃ na bhavet ? ityāśaṅkyāha
anuttarādyā prasṛtirhāntā śaktisvarūpiṇī // tantraloka.3.204b
pratyāhṛtāśeṣaviśvānuttare sā nilīyate / tantraloka.3.205a
anuttarāt ādivarṇādānandādiparāmarśāntarāvirbhāvakāritvācchaktisvarūpiṇī, yā hāntā prasṛtirhakāraparyantena sthūlena rūpeṇa sphurattā, saiva punaḥ `ādirantyena sahetā' (pā.. 2/2/72) iti nītyā akārahakārātmanā rūpeṇa, pratyāhṛtaṃ garbhīkṛtamaśeṣamānandādyamṛtabījaparyantaṃ viśvaṃ yayā tathābhūtā satī, anuttare nirvibhāgaprakāśātmani parasminrūpe, nilīyate viśrāmyati, yenāhaṃparāmarśo jāyate, yena abhedenaiva pratyāhāranītyā sarveṣāmapi varṇānāṃ parāmarśaḥ syāt //204//
nanu yadi pāṇinīyaprakriyayā pratyāhārakrameṇaiva yugapatsarveṣāṃ varṇānāṃ parāmarśo vivakṣitaḥ, tadakārahakārātmanaiva
196

parāmarśaviśeṣeṇa bhavet; yattu punarapi `anuttare eva viśrāntiḥ' ityuktaṃ tatkimartham ? ityāśaṅkyāha
tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare // tantraloka.3.205b
tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ / tantraloka.3.206a
yadyapi akārahakārātmanaiva rūpeṇa pratyāhāranītyā samastavarṇaparāmarśaḥ siddhyet, tathāpi hakalātmano viśvarūpāyāḥ śakteranuttarakartṛkaṃ saṃpuṭīkāraṃ pradarśayitumevamuktam / tathāhi
`śaktayo.asya jagatkṛtsnaṃ ...... /'
ityādinītyā viśvaṃ tāvacchaktyekātmakaṃ, śaktirapi `śaktimataḥ khalu śaktirananyā' ityādinītyā anuttara eva viśrāntā, ata eva ca parasparāviyogāt śaktiśaktimatoḥ, tat śaktimadrūpamapyanuttaraṃ, tasyāṃ śaktāvevāntaḥstham, -- ityanuttarādeva śakterudayastatraiva ca viśrāntiḥ, -- ityanuttareṇaiva vibhunā nūnaṃ śakterādyantayogātsaṃpuṭīkṛtiḥ //205//
197

ata eva cāgamo.apyevamityāha
tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ // tantraloka.3.206b
trayāṇāṃ parādiśaktipratipādakānāṃ śāstrāṇāmīśeti trīśikā śrīparātriṃśikā / yaduktaṃ tatra
`tatra sṛṣṭiṃ yajedvīraḥ punarevāsanaṃ tataḥ /
saṃpuṭīkṛtya sṛṣṭiṃ tu paścādyajanamārabhet //' (parātrī.. 29 ślo.)
iti //206//
tadevopasaṃharati
saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā / tantraloka.3.207a
tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam // tantraloka.3.207b
ekameva paraṃ rūpaṃ bhairavasyāhamātmakam / tantraloka.3.208a
yadidaṃ hakalātma śaktirūpaṃ viśvaṃ saṃvittāvanuttarātmani parasminrūpe bhāti tata evoditamityarthaḥ / tatrāpi evaṃrūpatāyāmapi, saṃvidaiva khalu bhāti tatrānuttarātmanyeva rūpe tadviśrāntamityarthaḥ / yaduktam
198

`yatroditamidaṃ citraṃ viśvaṃ yatrāstameti ca /'
iti / tadetat saṃvittirviśvaṃ saṃvideti tritayaṃ, dvandvayogātparasparasaṃghaṭṭātsaṃghātatāṃ gataṃ melanāṃ prāptaṃ sat, ahamiti pratiyogibhūtaparāmarśāntarābhāvādekameva pramātṛprameyādiprakāśaviśrāntidhāmatayā, param utkṛṣṭaṃ, bhairavasya sarvabhāvanirbharatvādananyāpekṣiṇaḥ pūrṇavṛtteḥ prakāśaikavapuṣaḥ svātmano rūpaṃ paravimarśātmā svabhāva ityarthaḥ //207//
nanu `parasyākulasya dhāmnaḥ kaulikī śaktirvisarga' iti prāguktaṃ, sā ca na śaktimato.atirikteti tasyāstadatirekeṇa parisphuraṇameva na yujyate, -- iti kā vārtā punarapi tatra viśrāntau ? ityāśaṅkyāha
visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate // tantraloka.3.208b
tata eva samasto.ayamānandarasavibhramaḥ / tantraloka.3.209a
yā khalu niḥśreyasātmaparaśreyaḥ kāraṇasya akulasya dhāmno visargaśaktiruktā, saivetthaṃ vakṣyamāṇena prakāreṇa, sarvatra vartate bhedabhedābhedābhedātmanā
199

prasphuratītyarthaḥ / yadvaśādeva vācyavācakātmā bāhyo.ayamānandamayaḥ samujjṛmbhate sphāraḥ //208//
nanu bāhyasya sukhaduḥkhādirūpatvādānandamayatvameva kathamuktam ? ityāśaṅkāṃ garbhīkṛtya tadevopapādayati
tathāhi madhure gīte sparśe vā candanādike // tantraloka.3.209b
mādhyasthyavigame yāsau hṛdaye spandamānatā / tantraloka.3.210a
ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ // tantraloka.3.210b
iha khalu yasya kasyacana pramātuḥ, gītādau viṣaye yadā mādhyasthyavigamaḥ tāṭasthyaparihāreṇa tadekatānatā, tadā yeyaṃ hṛdaye viśvapratiṣṭhāsthāne bodhe, spandamānatā tanmayatayā parisphuradrūpatā, saiveyamānandaśaktiruktā sarvaśāstreṣu abhihitetyarthaḥ / yaduktam
`gītādiviṣayāsvādāsamasaukhyaikatātmanaḥ /
yoginastanmayatvena manorūḍhestadātmatā //' (vi. bhai. 73 ślo. )
200

iti / bhāgasya sukhaduḥkhādyābhāsasādhāraṇyamanuśnuvānā /
`sā sphurattā mahāsattā deśakālāviśeṣiṇī /
saiṣā sāratayā proktā hṛdayaṃ parameṣṭhinaḥ //' (ī.pra. 1/5/18/)
ityādinirūpitasvarūpā parisphuradrūpataiva `svātantryamiti vimarśa iti ānanda iti ca' sarvatraiva udghoṣyate, yanmāhātmyādeva ca jaḍo.api nikhilo.ayaṃ janaḥ sacetana ityucyate, ata eva loke.apyānandātiśayakāryeva janaḥ `sahṛdaya' iti prasiddhiḥ / yadyapi sarva evāyaṃ viśvaprapañca ānandaśaktisphāraḥ tathāpi sphuṭopalambhādatra tasyā evamuktam //210//
tadevaṃ visargaśakterevāyaṃ mahimā -- yadiyānbhedabhedābhedābhedātmā viśvasphāraḥ, yadupādhivaśādeva visargaśakterapi traividhyaṃ, tadāha
pūrvaṃ visṛjyasakalaṃ kartavyaṃ śūnyatānale / tantraloka.3.211a
cittaviśrāntisaṃjño.ayamāṇavastadanantaram // tantraloka.3.211b
dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi / tantraloka.3.212a
201

cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ // tantraloka.3.212b
tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi / tantraloka.3.213a
rūḍheḥ pūrṇatayāveśānmitacittalayācchive // tantraloka.3.213b
prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt / tantraloka.3.214a
cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ // tantraloka.3.214b
śūnyatā bhāvaprakṣayātmakaṃ niṣkalaṃ rūpaṃ, tasyā anale tadvilāpakatvāttadviruddhe nikhile bhāvamayesakale rūpe, pūrvam anidaṃprathamatayā pravṛttaṃ, visṛjyaṃ na tu sthāpyaṃ saṃhāryaṃ vā, sakalaṃ pramātṛprameyātma viśvaṃ yatra, evaṃvidhaṃ yatkartavyaṃ tena tena rūpeṇa parisphuraṇaṃ, tadeva nāma cittaṃ
`citireva cetanapadādavarūḍhā cetyasaṃkocinī cittam' (pra.. hṛ.. 5 sū..)
202

ityādinītyā citicetyayoḥ saṃghaṭṭarūpaṃ saṃkucitaṃ jñānaṃ, tasya viśrāntiḥ bhedaunmukhye parā kāṣṭhā, tadabhidhāno.ayaṃ bhedaprādhānyādāṇavo narasaṃbandhī hakārātmā sthūlo visargaḥ / etadanantaramapi dṛṣṭaśrute ādau yatra, ādigrahaṇāt spṛṣṭaghrātādyapi, evaṃvidhaṃ yattaccarācarātmanā prasiddhaṃ jagallakṣaṇaṃ vastu, tasya yadātmasaṃvidi prakarṣeṇonmukhatvaṃ grāhyagrāhakabhedātma sakalarūpāpahastanena niṣkalarūpatodrecanena svātmasaṃvidekībhāvenāvabhāsanaṃ, tadeva nāma cittasya saṃkucitātmano jñānasya, svātmasaṃvidviśrānteḥ saṃbodhaḥ samyagbodhaḥ, tannāmāyaṃ sūkṣmo visarjanīyātmā bhedābhedapradhānaḥ śākto visarga uktaḥ / tathā tatra ātmasaṃvidi, unmukhatvena tasya jagallakṣaṇasya vastuno.arthāttayaiva saṃghaṭṭātparasparaunmukhyāttasyaiva ca vastuno hṛdi tatraiva saṃvillakṣaṇe pāramārthike rūpe, prarohāt, śive cidātmani bodhe, pūrṇatayā kartṛtvādyuttejanena, mitasya śūnyādeḥ saṃkucitasya parimitasya pramāturguṇībhāvāt, ya āveśastataḥ prāgvadāṇavavadbhaviṣyadapi yadaunmukhyaṃ bahīrūpatayā parisphuraṇaṃ, tena saṃbhāvyamānā yeyaṃ mitatā saṃkucitajñānarūpatā
203

tasyā layaḥ saṃbhāvyamānasyāpi saṃkocasyābhāvaḥ, tataścittasya prakarṣeṇa layaḥ saṃkucitatāpāsanena pūrṇatāvalambanena ca svātmasaṃvinmātratayā parisphuraṇaṃ, tannāmāyamabhedapradhāna ānandātmā paraḥ śaivo visargaḥ / tadevaṃ pārameśvarī visargaśaktireva tathā tathā parisphurati, -- iti naraśaktiśivātmanā asyāstraividhyamuktaṃ, tena yuktamuktaṃ -- yadvisargaśaktiḥ sarvatra vartata iti //214//
ata eva bhagavatāpyevamuktamityāha
tattvarakṣāvidhāne.ato visargatraidhamucyate / tantraloka.3.215a
ata iti yathoktanyāyāt //
tadeva śabdadvāreṇa arthadvāreṇa ca paṭhati
hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate // tantraloka.3.215b
visargo.antaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ / tantraloka.3.216a
dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ // tantraloka.3.216b
204

ekībhūtaṃ vibhātyatra jagadetaccarācaram / tantraloka.3.217a
grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā // tantraloka.3.217b
tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ / tantraloka.3.218a
grāhyagrāhakavicchittisaṃpūrṇagrahaṇātmakaḥ // tantraloka.3.218b
tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ / tantraloka.3.219a
ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ // tantraloka.3.219b
hṛt bodhabhūḥ, tadeva bahirvikasvaratvātpadmaṃ, tasya kośamadhyaṃ parā kāṣṭhā, tatrastho yo.ayaṃ citicetyayoḥ saṃkucitajñānātmā saṃghaṭṭaḥ, sa eva cittaviśrāntināmā visargayoḥ śaivaśāktayorantaḥ tṛtīyaḥ prathamo vā āṇavo visargaḥ, prakarṣeṇa bhedapradhānatayoktaḥ / dvitīyaḥ śāktaḥ punaḥ sa visargaścittasaṃbodhanāmā,
205

yato.atra carācaraṃ grāhyagrāhakarūpametadvicitrāvabhāsaṃ jagadekībhūtaṃ vibhāti svātmasaṃvinmātrarūpatayā parisphurati, yato.asau śākto visargo grāhyagrāhakabhedāvabhāse sakalo viśvamayaḥ proktaḥ, paraniḥśreyasātmaśreyaskarasvātmasaṃvidekībhāve punarniṣkalo viśvottīrṇo, yenāyaṃ bhedābhedapradhānaḥ / tṛtīyaḥ śaivaḥ punaḥ sa visargaḥ cittapralayanāmā, yato.ayaṃ grāhyagrāhakayoḥ saṃvinmātrarūḍhyā yeyaṃ vicchittiḥ troṭaḥ, tayā samyak śūnyādiniyatāvacchedābhāvātpūrṇaṃ yadgrahaṇaṃ, tadātmakaḥ paraprakāśarūpa ityarthaḥ, ata evaikībhāvātmakaḥ svātmasaṃvinmātrāveśarūpaḥ, ata eva sūkṣmaḥ -- pramātrekarūpatvātparāsaṃvedyaḥ, ata eva saṃbhāvyamānasyāpi saṃkucitajñānarūpasyābhāvādvijñānātmā pūrṇajñānasvabhāvaḥ, ata eva parasya kasyacidapi ākāṅkṣaṇīyasyābhāvādātmanirvṛtaḥ svātmamātraviśrāntaḥ, ata eva cāyamabhedapradhānaḥ / tadevaṃ pārameśvarī kaulikyādiśabdavyapadeśyā visargaśaktireva tattadāmarśātmanā sphuratīti tātparyārthaḥ //219//
na caitadasmābhiḥ svopajñamevoktamityāha
206

nirūpito.ayamarthaḥ śrīsiddhayogīśvarīmate / tantraloka.3.220a
tadevārthadvāreṇa paṭhati
sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā // tantraloka.3.220b
tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ / tantraloka.3.221a
sā pārameśvarī saṃvinmātrarūpā visargaśaktireva garbhīkṛtanikhilaviśvatvāt kuṇḍalinīśabdavyapadeśyā anackakalārūpā vācyavācakātmanyatra viśvatra avidyādestatkāraṇatva dūrāpāstatvāt bījabhūtā, tattve.api saṃvinniṣṭhatvātsarvavyavasthitīnāṃ jīvabhūtā, nahi saṃvidamantareṇa kiṃcidapi sphurediti bhāvaḥ / taduktaṃ tatra
`yā sā kuṇḍalinī sātra jagadyoniḥ prakīrtitā /
tuṭirūpā tu sā jñeyā jīvabhūtā jagatyapi //
bījarūpā samākhyātā cidrūpāpi prakīrtitā /'
iti / mātretyapapāṭhaḥ -- nahyanena kaścidapyāgamiko.arthaḥ saṃgrāhyo vartate yadartho.ayametatprayogaḥ, pratyutāsaṃgatārthatvamasādhuśabdatvaṃ
207

ca prasajyate, -- ityalaṃ bahunā / tadevaṃbhūtāyāśca tasyāḥ sakāśādanuttarecchājñānākhyaṃ parāmarśatrayaṃ jātaṃ, tataśca parāmarśatrayāduktavakṣyamāṇanītyā nikhilaparāmarśāntarodayaḥ / taduktaṃ tatra
`śaktitrayasamudbhūtistato varṇasamudbhavaḥ /'
iti //220//
etadeva vibhajati
ā ityavarṇādityādiyāvadvaisargikī kalā // tantraloka.3.221b
kakārādisakārāntā visargātpañcadhā sa ca / tantraloka.3.222a
bahiścāntaśca hṛdaye nāde.atha parame pade // tantraloka.3.222b
bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ / tantraloka.3.223a
eka `itiśabdaḥ' svarūpaparāmarśakaḥ, aparaḥ prakāre, tenānuttarādānando yathā jātaḥ evamicchātaḥ īśitrī unmeṣādūnatā yāvatkakārādiḥ
208

sakāro.ante yasyā evaṃvidhā hakārātmā vaisargikī kalā jātā, nikhilameva varṇajātamuditamityarthaḥ / taduktaṃ tatra
`akārājjāta ākāra ikārādī iti smṛtaḥ /
ūkāraśca ukārātsyādṛkārācca napuṃsakam //
ekāra aisvaraścaiva okāra aukāra eva ca /
aṃkāraśca anusvāraḥ aḥ visarga iti smṛtaḥ //'
iti / tathā
`kakārādisakārāntā dvātriṃśattāḥ kalāḥ smṛtāḥ /'
iti / makārānteti vaktavye kakārādītyata prabhṛti vyañjanarūpatvaṃ kavargasya ca akārājjanma dyotayitumuktam `akuhavisarjanīyānāṃ kaṇṭhaḥ' ityādinītyā kavargahakāravisarjanīyānāmakārādevotpattiḥ / vaisargikī kalā iti sāmānyenokteḥ parāparo hi visarjanīyātmā visargaḥ kaṭākṣitaḥ / etacca sarvaṃ visargādutpannaṃ visarga eva tattadāmarśātmanā prasphurita ityarthaḥ / sa eva hi parapramātrekarūpo.aśeṣaviśvakroḍīkāreṇa anuttarahakārātmanā prasphurannantarbahīrūpatayā naraśaktiśivātmatāmābhāsayet / taduktaṃ tatra
209

`tadevaṃ binduruddiṣṭo vyāpnuvansa jagatsthitaḥ /
aṣṭātriṃśatkalābhedādbindumālā vyavasthitā //
bindunā kramitāḥ sarve ādimāntyayutāḥ smṛtāḥ /'
iti / ata evāha `pañcadhā sa ca' iti / co hetau yataḥ sa visarga eva binduḥ vidikriyāyāṃ svatantraḥ pramātā, bahīrūpatayā hṛdaye naratayā -- bahīrūpatve.api antārūpatāyāmeva viśrānteḥ, nāde śaktitayā, antārūpatayā parame pade, dvādaśānte śivatayā prasphuranpañcaprakāraḥ / ata eva śarīre.api hṛdayānmūrdhāntaṃ hṛtkaṇṭhalalāṭaśaktyantadvādaśānteṣu arthādavasthitaḥ / evaṃ pañcadhātve.api asya vastutastrairūpya eva paryavasānam, -- iti na pūrvāparavyāhatatvaṃ kiṃcidāśaṅkanīyam / nanveka evāsau kathaṃ hṛdādau vartate ? ityāha `vyāpako hi sa' iti / yaduktaṃ tatra
`bāhyātmā tu bhavedeko hyantarātmā dvitīyakaḥ /
tṛtīyo hṛdayātmā tu nādātmā tu caturthakaḥ //
evamete mahāvīre pañcamaḥ parātmakaḥ /
binduḥ pañcavidho devi hṛtkaṇṭhe tu lalāṭake //
nāsānte ca tathā cānte bindustenaiva vyāpakaḥ /'
iti / tadevamanuttaraiva iyaṃ pārameśvarī visargaśaktirhakāraparyantaṃ sthūlaṃ rūpamābhāsya punarapi
210

svasvarūpāpracyāvādanuttare svātmanyeva viśrāmyati, yadavadyotanāya pratyāhṛtāśeṣaviśvaḥ pramātrekarūpaḥ paramantravīryātmā ayamahaṃparāmarśaḥ
`prakāśasyātmaviśrāntirahaṃbhāvo hi kīrtitaḥ /' (ajaḍa pra.. si.. 22 ślo.. )
ityādisarvaśāstreṣu udghoṣyate, tadeva ca paraṃ tattvaṃ mātṛkāyāḥ, yadabhiprāyeṇaiva
`...... na vidyā mātṛkāparā /' (sva. 11 pa. 197 ślo.)
ityādyāmnātam / evaṃ parijñānavatāmeva ca iyaṃ yogināṃ bhuktimuktilakṣaṇāṃ siddhiṃ yacchet, anyathā punaḥ tattadvācakānuvedhadvāreṇa harṣaśokādirūpatāmādadhānā bandhakāriṇyeva paśūnām, -- iti bhuktimuktilakṣaṇaphalāyogāt niṣphalaiva bhavediti piṇḍārthaḥ / taduktam
`seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
bandhayitrī svamārgasthā jñātā siddhyupapādikā //' (spanda. 4/18)
iti //222//
na kevalamevamasyā eva saṃbhavet, yāvanmananatrāṇadharmāṇāṃ mantrāṇāmapītyāha
211

ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat // tantraloka.3.223b
tu-śabdaścārthe, ādimo.anuttaraḥ, antyo hakāraḥ, tena mantrā api ahaṃparāmarśarūpābhyāmādimāntyābhyāṃ vihīnāḥ tadrūpatvenāparijñāyamānāḥ, śaradabhravat syuḥ, akiṃcitkarā evetyarthaḥ / taduktaṃ tatra
`ādimāntyavihīnāstu mūlayonimajānataḥ /
na te siddhikarā mantrā niṣphalāḥ śaradabhravat //
khapuṣpaṃ niṣphalaṃ yadvacchaśakasya viṣāṇakam /
vandhyāyāḥ prasavo devi klīvasya dravameva ca //
agnimuktā yadā viprāstadā ete tu niṣphalāḥ /
ādimāntyavihīnāni mantrāṇi ca tathaiva ca //
niṣphalāni bhavantyevaṃ pivato mṛgatṛṣṇikām /'
iti / anyathā punarahaṃparāmarśātmakaparamantravīryātmatvena parijñāyamānāḥ tattatsvakāryakāriṇa eva bhaveyuriti tātparyārthaḥ, yadvakṣyati
`etadrūpaparāmarśamakṛtrimamanābilam /
ahamityāhureṣaiva prakāśasya prakāśatā //
etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam /
vinānena jaḍāste syurjīvā iva vinā hṛdā //
akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret /
prāṇyādvā vimṛśedvāpi sa sarvo.asya japo mataḥ //' (4/294)
212

iti //223//
ata eva ca etatparijñānameva gurormukhyaṃ lakṣaṇam, ityāha
gurorlakṣaṇametāvadādimāntyaṃ ca vedayet / tantraloka.3.224a
pūjyaḥ so.ahamiva jñānī bhairavo devatātmakaḥ // tantraloka.3.224b
ata eva sa jñānitvādiyogāt dyotanasvabhāvo, viśvanirbharo.ahamiva sarveṣāṃ pūjya iti bhagavaduktiḥ / yaduktaṃ tatra
`ādiṃ caiva tathā cāntyamācāryo yastu vindati /
sa bhavedyogisaṃghasya pūjyaḥ pūjyataro bhave //
acchidraṃ tasya kurvanti kurvanti ca anugraham /
varaṃ tasya prayacchanti putravatpālayanti ca //
pūjyaḥ sarvatra jāyeta ahaṃ devi yathā tava /
sa jñānī vai varārohe sa bhavetsādhakottamaḥ //
sarveṣāmuttamaḥ prokto daivajñaḥ sarvasiddhidaḥ /
sa yatiḥ paṇḍitaścaiva bhairaveśaḥ prakīrtitaḥ //'
iti //224//
ata eva ca evaṃvidho gururna kevalaṃ svabhāvata
213

eva parisphuratparaśaktivīryātmano mantrāneva vetti yāvat yatkiṃcana laukikamapi ślokādi, ityāha
ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ / tantraloka.3.225a
tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati // tantraloka.3.225b
sa khalu guruḥ, tasmāt niratiśayajñānayogāt, sarvaṃ yatkiṃcana bāhyaṃ ślokādi, tathā ahaṃparāmarśarūpatvena parāmṛśanmantratvenaiva
`mananaṃ sarvavettṛtvaṃ trāṇaṃ saṃsāryanugrahaḥ /'
ityevaṃ -- kāryakāritayā sākṣātkaroti, yatastadapi ādimāntyayutamahaṃparāmarśarūpamevetyarthaḥ / nahi prakāśātmaparapramātṛrūpatāmantareṇa kiṃcidapi sphurediti bhāvaḥ / taduktaṃ tatra
`ślokagāthā tathā vṛttaṃ gītakaṃ vacanaṃ tathā /
stutirvai daṇḍakaṃ caiva ādimāntyayutā yadā //
te.api mantrā bhavantyeva kiṃ punastadgrahasya tu /'
iti //225//
visargaśaktireva ca iyānviśvasphāraḥ, -- iti na
214

kevalamasmannayasahodareṣu śāstreṣu bhagavatā uktaṃ yāvadito bāhyeṣvapi, ityāha
visargaśaktirviśvasya kāraṇaṃ ca nirūpitā / tantraloka.3.226a
aitareyākhyavedānte parameśena vistarāt // tantraloka.3.226b
parameśeneti gṛhītaitarīyakamunibhūmikena, vistarāditi nikhilasyāsya hi granthasya etadeva prādhānyādabhidheyamiti bhāvaḥ //226//
tadeva arthadvāreṇa saṃvādayati
yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham / tantraloka.3.227a
a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam // tantraloka.3.227b
lohitaṃ prakāśaikātmakatvāt dīptaṃ yadanuttaraṃ dhāma tadeva pramātrekarūpatvādagniḥ, yaccāsya vīryaṃ jñānakriyātmā śāktaḥ sphāraḥ tadeva pramāṇaprameyādirūpatayā sūryenduvigraham, ityevaṃrūpayostayoḥ -- lohitavīryayoḥ, yaḥ saṃghaṭṭaḥ aikātmyaṃ, tasya
215

udayaḥ satatamevānastamitatvena prasphuradrūpatvaṃ, tatsvabhāvamidam akārahakārātmakaśivaśaktisāmarasyarūpaṃ paraṃ brahmocyate, yato.ayam `aham' iti parapramātrekarūpaḥ paraḥ parāmarśa udiyāt, yanmāhātmyānnikhilo.ayaṃ vācyavācakātmā sṛṣṭyavabhāsaḥ syāt / yadgītam
`akṣaraṃ brahma paramaṃ svabhāvo.adhyātmamucyate /
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ //' (gī. 8a. 3 ślo.)
iti / etadeva svarūpaṃ prāgvitatyoktaṃ, na punarihāyastam / caryākrame ca yallohitaṃ pakvānnarasarūpamārtavaṃ tadagnistatparipāko.annaṃ, yadvā sarvasya ārtavasya yacca vīryam ānandaphalaṃ ṣaṣṭhagrahaparyāyaṃ
`tadyadetadretastadetatsarvebhyo.aṅgebhyastejaḥ saṃbhūyātmanyevātmānaṃ bibharti' (ai.. u.. 4/2)
ityāditatratyoktyā tejomayatvādāpyāyakatvācca sūryācandrarūpam, ata eva dhāmatrayātmakatvādetadubhayamapi kuṇḍagolakādiśabdavyapadeśyaṃ paraṃ pāvanaṃ, yenāsya
`...... tatrārghaḥ śaktisaṃgamāt /' (29/15)
ityādivakṣyamāṇanītyā paramopādeyatvamuktam, tatsaṃghaṭṭādeva ca nityoditaṃ paraṃ brahmāpi niyate
216

dehādau gṛhītāhaṃbhāvaṃ bhavet, yenāyaṃ strīpuṃnapuṃsakarūpādiḥ sargaḥ, yaduktaṃ tatra
`yadetatstriyāṃ lohitaṃ bhavatyagrestadrūpaṃ tasmāttasmānna bībhatseta, atha yadetatpuruṣe reto bhavatyādityasya tadrūpaṃ tasmāttasmānna bībhatseta //' (ai.. u.. )
iti, tathā
`aḥ iti brahma, tatrāgatamahamiti /' (ai.. u.. )
iti //227//
ataśca asyaiva viśvaṃ vaibhavamityāha
tasyāpi ca paraṃ vīryaṃ pañcabhūtakalātmakam / tantraloka.3.228a
bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam // tantraloka.3.228b
yadetatpañcānāṃ pṛthivyādīnāṃ bhūtānāmaṃśāṃśarūpaṃ śabdādiviṣayapañcakaṃ, tat tathoktarūpasya parabrahmaṇaḥ paraṃ vīryam
`śaktayo.asya jagatkṛtsnaṃ ...... /'
ityādyuktyā viśvavaibhavātmanā parāṃ koṭiṃ prāptaḥ śāktaḥ sphāra ityarthaḥ / nanu śabdādi yadyetatsphāra eva tadasya bhoktrekarūpatvāt tadapi tathaiva
217

kiṃ na syāt ? ityāśaṅkyoktaṃ `bhogyatvena' iti, na tu bhoktṛtvena, annarūpamiti na punarannādarūpam / caryākrame ca -- lohitavīryasaṃghaṭṭādasyaiva pāñcabhautikaśarīrādiparigrahaḥ iti / etacca tatraiva
`yo ha vātmānaṃ pañcavidhamuktaṃ veda yasmādidaṃ sarvamuttiṣṭhati sa saṃprativitpṛthivī vāyurākāśa āpo jyotīṃṣi /' (ai.. u.. )
ityādyupakramya
`tasmādyo.annaṃ ca annādaṃ ca veda ahamasminnannādau jāyate (?) bhavatyasya annamāpaśca pṛthivī cānnam /' (ai.. u.. )
ityādi bahūktam //228//
nanu `śabdādayo.asyaiva sphāraḥ' ityatra kiṃ pramāṇam ? ityāśaṅkyāha
śabdo.api madhuro yasmādvīryopacayakārakaḥ / tantraloka.3.229a
taddhi vīryaṃ paraṃ śuddhaṃ visisṛkṣātmakaṃ matam // tantraloka.3.229b
śabda iti śabdādayaḥ pañcāpi hṛdyāḥ santo, yasmātparabrahmātmano vīryasya upacayahetavaḥ, tadavahitacetasāṃ
218

jhagityeva parasaṃvidullāsaḥ syāt ityarthaḥ / yaduktam
`gītādiviṣayāsvādāsamasaukhyaikatātmanaḥ /
yoginastanmayatvena manorūḍhestadātmatā //' (vi. bhai. 73 ślo. )
iti / anenaivābhiprāyeṇa śrīpraśastibhūtipādairapi
`ye ye bhāvā hlādina iha dṛśyāḥ subhagasundarākṛtayaḥ /
teṣāmanubhavakāle svasthitiparipoṣaṇaṃ satāmarcā //'
ityādyuktam / evaṃ yadi eṣāṃ parabrahmarūpatvaṃ na syāt tattadavahitacetasāṃ kathaṃ nāma tadvikāso bhavediti bhāvaḥ / nanvevaṃvidhaṃ tatparaṃ brahma kiṃ śāntaṃ kiṃ vā citram ? ityāśaṅkyāha -- taddhītyādi / hiśabda āśaṅkānivṛttyarthaḥ, visisṛkṣātmakamiti nirmitsātmakatvena sadaiva tattadviśvavaicitryollāsasvabhāvamevetyarthaḥ / matamiti sarveṣāṃ, na punaratra kaścidapi vimatiṃ kartuṃ śaknuyādityāśayaḥ //229//
evamapyasya kiṃ viśvottīrṇaṃ rūpamuta viśvamayam ? ityāśaṅkyāha
tadbalaṃ ca tadojaśca te prāṇāḥ sā ca kāntatā / tantraloka.3.230a
tadeva tattadrūpatayā prasphuratītyarthaḥ / yaduktaṃ tatra
219

`sa eṣo.asuḥ sa eva prāṇaḥ sa eṣa bhūtiśca' / (ai.. u.. )
iti, tathā
`sa eṣa mṛtyuścaivāmṛtaṃ ca' / (ai.. u.. )
iti, tathā
`eṣa brahmaiṣa indra prajāpatiḥ' / (ai.. u.. )
iti / gītaṃ ca
`tadvīryaṃ sarvavīryāṇāṃ tadvai balavatāṃ balam /
tadojaścaujasāṃ sarvaṃ śāśvataṃ hyacalaṃ dhruvam //'
iti //
viśvarūpatayā cāsya sphuraṇe prakriyābandhaṃ darśayati
tasmādvīryātprajāstāśca vīryaṃ karmasu kathyate // tantraloka.3.230b
yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ / tantraloka.3.231a
vīrye tacca prajāsvevaṃ visarge viśvarūpatā // tantraloka.3.231b
prajā iti strīpumādirūpāḥ, tāśca prajā yajñādikeṣu karmasu, vīryaṃ kāraṇaṃ kathyate iti saṃbandhaḥ / evamuttaratrāpi yojyam / taditi yajñādikaṃ karma, oṣadhīṣvannādirūpāsu,
220

vīrya iti śukraśoṇitātmani / evaṃ parabrahmaṇa evājavañjavībhāvena tattadrūpatayā viśvakāraṇatvam, iti tasyaiva etadviśvaṃ rūpamityuktam / `evaṃ visarge.api viśvarūpateti' / yaduktaṃ tatra
`athāto retasaḥ sṛṣṭiḥ, prajāpatereva reto devā, devānāṃ reto varṣaṃ, varṣasya reta oṣadhayaḥ, oṣadhīnāṃ reto annamannasya reto retaḥ, retaso retaḥ prajāḥ' / (ai.. u.. )
iti / tathānyatrāpi
`agnau prāstāhutiḥ samyagādityamupatiṣṭhate /
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ //' (ma. smṛ. 3/77)
iti / gītaṃ ca
`annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ /
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ //' (gī. 3 a. 14 ślo. )
iti //231//
tadevaṃ visargaśaktireva tattadāmarśātmanā svātmani viśvarūpatāmābhāsayantī āgameṣu tattacchabdavyapadeśyā bhavatītyāha
śabdarāśiḥ sa evokto mātṛkā sā ca kīrtitā / tantraloka.3.232a
kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate // tantraloka.3.232b
221

padavākyādyātmanā vibhaktānāṃ sthūlānāṃ śabdānāmavibhāgasvabhāvaḥ kāraṇātmā rāśiḥ, mātṛketi paśubhiḥ,
`sarveṣāmeva mantrāṇāṃ vidyānāṃ ca yaśasvini /
iyaṃ yoniḥ samākhyātā sarvamantreṣu sarvadā //'
ityādinirūpitena svena rūpeṇa ajñātā mātā ityarthaḥ / tadevaṃ svātmamātrāvasthānādakṣubdhāyā visargaśakterāgamiko dvidhā vyapadeśo darśitaḥ, kṣubdhāyāḥ punarvyapadeśāntaramasti ityāha kṣobhyetyādi / kṣobhyā yonayaḥ, kṣobhakāṇi bījāni teṣāṃ bhāvaḥ kṣubhikriyāyāṃ kartṛkarmarūpaḥ saṃbandhastatra ya āveśaḥ parasparasaṃghaṭṭātmā lolībhāvaḥ, tato bhinnā bījairbheditā, yonayo vyañjanāni yasyāḥ sā tathāvidhā satī, mālinī -- malate viśvaṃ svarūpaṃ dhatte iti viśvasvarūpiṇī ityarthaḥ //232//
nanu kathametāvataivāsyā viśvarūpatvam ? ityāha
bījayonisamāpattivisargodayasundarā / tantraloka.3.233a
222

mālinī hi parā śaktirnirṇītā viśvarūpiṇī // tantraloka.3.233b
anuttaraprakāśātmaparaśaktirūpā hi mālinī tadraśmibhūtaśivaśaktirūpayorbījayonyoryā samāpattiḥ parasparasaṃghaṭṭātma sāmarasyaṃ, tayā yo.ayaṃ visargodayaḥ tena tena rūpeṇa parisphuraṇaṃ, tena sundarā niratiśayā, yena śrīpūrvaśāstrādau viśvarūpatvamasyā nirṇītam //233//
nanu ekaivānuttarā parā saṃvidasti tadatiriktasya anyasya kasyacitsaṃvedyamānatāyogāt, tat tadatirekeṇa śivaśaktirūpatvamapi na yujyate, kā punarvārtā viśvarūpatāyā ? ityāśaṅkyāha
eṣā vastuta ekaiva parā kālasya karṣiṇī / tantraloka.3.234a
śaktimadbhedayogena yāmalatvaṃ prapadyate // tantraloka.3.234b
eṣā ityanuttarā saṃvit, kalayati śivādikṣityantaṃ jagatsṛjati iti kālaḥ bhairavaḥ, tasya karṣiṇī svātmāyattatayāvabhāsayantītyarthaḥ / nahi
223

tadicchāmantareṇa kiṃcidapi prasphurediti bhāvaḥ / yaduktam
`bhairavarūpī kālaḥ sṛjati jagatkāraṇādikīṭāntam /
icchāvaśena yasyāḥ sā tvaṃ bhuvanāmbike jayasi //'
iti, kiṃ tu prakāśavimarśalakṣaṇamaupādhikaṃ bhedamavabhāsya yāmalatāmeti, yena śaktiriti śaktimāniti ca vyapadiśyate, vastuto hi na prakāśādvimarśaḥ sa vā tasmādatiricyate, -- iti bahuśa uktam //234//
nanu yadyevaṃ tarhi etadevāstu, viśvarūpatāyāḥ punaḥ ko.avakāśaḥ ? ityāśaṅkyāha
tasya pratyavamarśo yaḥ paripūrṇo.ahamātmakaḥ / tantraloka.3.235a
sa svātmani svatantratvādvibhāgamavabhāsayet // tantraloka.3.235b
tasyeti yāmalasya, ahamātmaka iti asāṃketikaparaparāmarśarūpa ityarthaḥ / paripūrṇa iti pārimitye hyasya vikalparūpatvaṃ syāditi bhāvaḥ / vibhāgamiti viśvarūpatāmityarthaḥ //235//
224

tathātve cāsya paśyantyādiśabdābhidheyaṃ traividhyaṃ bhavedityāha
vibhāgābhāsane cāsya tridhā vapurudāhṛtam / tantraloka.3.236a
paśyantī madhyamā sthūlā vaikharītyabhiśabditam // tantraloka.3.236b
asyeti parāvāgrūpasya ahamātmanaḥ parāmarśasya, sthūleti aparayoḥ paratvaṃ sūkṣmatvaṃ cārthākṣiptaṃ, parasyā vācaḥ punaranyānapekṣaṃ paratvam, ityasyāḥ parataraṃ rūpaṃ, saiva hi parameśvarī svasvātantryādbahīrūpatāmullilāsayiṣurvācyavācakakramānudayādvibhāgasyāsphuṭatvāccijjyotiṣa eva prādhānyāddraṣṭṭarūpatayā paśyantīśabdavyapadeśyā; tadanu vācyavācakakramasya āsūtritavibhāgatve.api sphuṭāsphuṭarūpatvena buddhimātraniṣṭhatayā darśanaprādhānyāddraṣṭṭadṛśyayorantarālavartitvena madhyamāpadavācyā; tato.api sthānakaraṇaprayatnabalāttattadvarṇakramopagrahādvibhāgasya sphuṭatvāt dṛśyasyaiva prādhānyāt vikhare śarīre bhavatvādvaikharīśabdābhidheyā,
225

-- ityasyā viśvarūpatāvabhāsane traividhyam //236//
evaṃ na kevalamāsāmekaikasya sthūlatvādinā trairūpyaṃ yāvatpratyekamapi, -- ityāha
tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ / tantraloka.3.237a
etadeva vāktrayasyāpi sthūlopakramaṃ vibhajati
tatra yā svarasandarbhasubhagā nādarūpiṇī // tantraloka.3.237b
sā sthūlā khalu paśyantī varṇādyapravibhāgataḥ / tantraloka.3.238a
tatra svarāṇāṃ ṣaḍjādīnāṃ yaḥ parasparaṃ lolībhāvātmā sandarbhaḥ, ata eva ṣaḍjādyekatamatve niyato.anudbhinnavarṇādivibhāga ālāpaḥ, tena subhagā mādhuryātiśayādāhlādarūpā, ata eva prāthamikanādamātrasvabhāvā yā vāk sā khalu sthūlā paśyantī bhavatīti śeṣaḥ / nanu evamātmana ālāpasya sthānavāyvādisaṃgharṣotthatvamapi saṃbhavediti vaikharyeva kiṃ
226

na syāt ? ityāśaṅkyāha `varṇādyapravibhāgataḥ' iti / varṇādyapravibhāgahetukamevāsyā mādhuryaṃ, yadvaśādevātra sarveṣāmāsaktiḥ -- madhura eva hi loko rajyatītyavivādaḥ / anyatra punarvarṇādivibhāgātpāruṣyaṃ, puruṣe ca na kasyacidapyāsaktistadiyānanayoḥ svānubhavasiddho bheda iti bhāvaḥ //237//
tadāha
avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate // tantraloka.3.238b
sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī / tantraloka.3.239a
tadevamatra āsaktibhājāṃ yogināṃ sahasaiva saṃvinmayībhāvo bhavatītyāha
tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ // tantraloka.3.239b
sājātyāntarma[ttanma] yībhūtirjhagityevopalabhyate / tantraloka.3.240a
saṃvitsavidhavṛttita iti madhyamādivadbahīrūpatayā dūradūramanullāsāt, ata eva
227

`gītādiviṣayāsvādā' ...... / (vi.. bhai.. 73 ślo.. )
ityādyanyatroktam //239//
nanu keṣāṃcidgītādāvavahitacetasāmapi na tanmayībhāvo bhavediti kathametaduktam ? ityāśaṅkyāha
yeṣāṃ na tanmayībhūtiste dehādinimajjanam // tantraloka.3.240b
avidanto magnasaṃvinmānāstvahṛdayā iti / tantraloka.3.241a
loke hi sātiśaye gītādau viṣaye tanmayībhāvena sacamatkārāṇāṃ `sahṛdayā' iti, anyathā `parahṛdayagā' [ahṛdayāḥ] iti prasiddhiḥ //240//
evaṃ paśyantyāḥ sthūlaṃ rūpaṃ vicārya madhyamāyā apyabhidhatte
yattucarmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ // tantraloka.3.241b
sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī / tantraloka.3.242a
tatra carmāvanaddhe mṛdaṅgādāveṣa yo dhvaniḥ karāghātādyutthaḥ ṣaḍjādyekatamarūpatvena abhivyakteḥ
228

pūrvāpekṣayā sphuṭo varṇādivibhāgānullāsāccāsphuṭaḥ ata eva madhyamāśabdavyapadeśyaḥ //241//
tadevamatrāvibhāgāṃśasya sadbhāvānmādhuryamapi saṃbhavediti lokasyāpyatrāsaktiḥ, ityāha
madhyāyāścāvibhāgāṃśasadbhāva iti raktatā // tantraloka.3.242b
avibhāgasvaramayī yatra syāttatsurañjakam / tantraloka.3.243a
nanu kimiyamapi paśyantīvadāsaktiṃ janayet ? ityāśaṅkyāha `avibhāgetyādi' yatra kvacidavibhāgasvaramayī arthādvāk syāt tatsuṣṭhu rañjakamāsaktijananayogyamityarthaḥ / tenātrāpyāsaktyā tanmayībhāvo bhavediti bhāvaḥ / anenāsyā api vaikharīto bhedaḥ sūcitaḥ //242//
nanvavibhāga evāsaktau nimittamityatra kiṃ pramāṇam ? ityāśaṅkyāha
avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ // tantraloka.3.243b
229

kilāvyaktadhvanau tasminvādane parituṣyati / tantraloka.3.244a
avibhāga eva hi nirvṛtinimittaṃ dṛśyatāṃ sākṣātkriyatāmityarthaḥ / nahi dṛṣṭamadṛṣṭaṃ bhavatīti bhāvaḥ, kileti hetau, yatastālānāṃ cañcupuṭādīnāṃ pāṭhaṃ gānamāśritya avyaktadhvanyātmani tasminnavibhāgarūpe vādane arthātsarvo.apyayaṃ lokaḥ parituṣyati nirvṛtiṃ bhajata ityarthaḥ / tenātra svānubhava eva pramāṇamiti tātparyam //243//
evaṃ madhyamāyāḥ sthūlaṃ rūpamuktvā vaikharyā apyabhidhatte
yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet // tantraloka.3.244b
sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā / tantraloka.3.245a
sphuṭānāmiti parasparavailakṣaṇyāvasthānena śrotrākarṇyamānānām, ata eva pāruṣyādatra lokasya nāsaktiḥ //244//
230

evaṃ sthūlaṃ bhedatrayamabhidhāya sūkṣmamapyāha
asminsthūlatraye yattadanusandhānamādivat // tantraloka.3.245b
pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate / tantraloka.3.246a
asminsamanantarokte sthūle bhedatraye yadādyaṃ jigāsādyātmecchārūpamanusandhānaṃ, tadeva pṛthak pṛthak paśyantīmadhyamāvaikharīgataṃ sūkṣmaṃ bhedatrayamucyate //245//
etadeva krameṇodāharati
ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ // tantraloka.3.246b
tena jigāsāvivādayiṣāvivakṣātmakānusandhānatrayarūpametatsūkṣmaṃ bhedatrayamiti tātparyārthaḥ //246//
kiṃ cātra pramāṇam ? ityāśaṅkyāha
pṛthagevānusandhānatrayaṃ saṃvedyate kila / tantraloka.3.247a
saṃvedyate iti svānubhavasiddhametadityarthaḥ //
evaṃ sūkṣmaṃ bhedatrayamuktvā paramapyāha
231

etasyāpi trayasyādyaṃ yadrūpamanupādhimat // tantraloka.3.247b
tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ / tantraloka.3.248a
etasya jigāsādyātmano.anusandhānatrayasyāpi yadanupādhimat -- jigāsādyuparañjakarahitamādyaṃ rūpamicchāyā api pūrvakoṭibhūtaṃ saṃvittattvaṃ, tadetatparaṃ bhedatrayam / nanvanupādhimati atra saṃvittattve bhedasyāvakāśamātramapi na saṃbhavet tatkathamatra trirūpatvamuktam ? ityāśaṅkyāha `śivaḥ paracidātmakaḥ' iti / paracinmātrarūpaśivaikātmyenātra paśyantyāditrayamavabhāsata ityarthaḥ, yaduktam
`svāminaścātmasaṃsthasya bhāvajātasya bhāsanam /
astyeva na vinā tasmādicchāmarśaḥ pravartate //' ī. pra. 9/5/20
iti //247//
nanu parasya niraṃśasya prakāśasya vibhāgena prakāśanameva nopapadyate, tatrāpi trairūpye kiṃ nimittam ? ityāśaṅkyāha
232

vibhāgābhāsanāyāṃ ca mukhyāstisro.atra śaktayaḥ // tantraloka.3.248b
kāstāḥ ? ityāha
anuttarā parecchā ca parāparatayā sthitā / tantraloka.3.249a
unmeṣaśaktirjñānākhyā tvapareti nigadyate // tantraloka.3.249b
hrasvatrayameva ca bhairavātmanaḥ parasya tattvasya śaktirūpatayā pūrvaṃ nirṇītam, taduktam
`ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam /
tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ //' (3/92)
iti //249//
idānīṃ vibhāgābhāsanameva prapañcayati
kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido.amalāḥ / tantraloka.3.250a
tāsāmiti tisṛṇāṃ śaktīnāṃ kṣubdhaṃ rūpamāśritya, punaḥ ṣaṭ ūnatāntāḥ saṃvidaḥ pūrvamuktāḥ, tāśca kṣubdhatve.api svasvarūpāpracyāvādamalāḥ, ata eva
233

ca parasparasaṃghaṭṭena saṃvidantarāvabhāsane.api yogyāḥ / taduktam
`svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasantatau /
ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ //' (3/184)
iti //
ata āha
āsāmeva samāveśātkriyāśaktitayoditāt // tantraloka.3.250b
saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate / tantraloka.3.251a
tāsāmeva ṣaṇṇāṃ saṃvidāṃ kriyāśaktitayoditena parasparasaṃghaṭṭena dvādaśa saṃvidaḥ proktāḥ -- ṣaṇṭhavarjaṃ sandhyakṣarādirūpopagrahātsvaradvādaśakātmanāvabhāsitā ityarthaḥ / etāsveva ca saṃvitsu vakṣyamāṇanītyā prameyādikrameṇa paramātrantamavasthitatvāt ato.atiriktasya cābhāvāt sarvasya paripūrtiḥ `yāsu sarvaṃ samāpyate' iti / iyadeva ca mukhyaṃ śakticakram -- atraivoktavakṣyamāṇanītyā śaktyantarāṇāmantarbhāvāt //250//
tadāha
234

etāvaddevadevasya mukhyaṃ tacchakticakrakam // tantraloka.3.251b
etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ / tantraloka.3.252a
etā eva dvādaśāpi saṃvidaḥ kramadarśanādau anvarthenāpi abhidhānena darśitāḥ, -- iti darśayitumāha
parāmarśātmakatvena visargākṣepayogataḥ // tantraloka.3.252b
iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit / tantraloka.3.253a
`kalaśabde' `kala kila bila kṣepe' `kala saṃkhyāne' `kala gatau' iti dhātvarthānugamātkrameṇa kalayanti parāmṛśanti, kṣipanti, visṛjanti saṃharanti ca gaṇayanti jānate ceti kālyaḥ, tā eva kālikāḥ //252//
na kevalametāḥ kramadarśanādāvevoktā yāvadasmannayasahodareṣu śāstreṣvapītyāha
235

śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām // tantraloka.3.253b
pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām / tantraloka.3.254a
sārāśāstre iti śrītrikasāre, yaduktaṃ tatra
`parāṃ tvekākṣarāṃ madhye śaṃkhakundendusundarām /
caturbhujāṃ caturvaktrāṃ yoginīdvādaśāvṛtām //'
iti / bhairavātmākhyāmiti viśvasyāntarbahīrūpatayā, pālanapūraṇātmakāt `parā' ityanvarthānusaraṇātpūrṇenātmanā samantātkhyāti avabhāsate ityarthaḥ / kālikānāṃ ca yoginītyanena nāmamātra evāyaṃ bhedo na vastuni iti, -- sūcitam / tattadanuttarādyāmarśarūpatvamapyāsāṃ saṃvidāṃ śrītrikasāra eva bhaṅgyābhihitam / tatra hi
`athātaḥ saṃpravakṣyāmi vāgvidhānamanuttamam /'
iti vāca eva prādhānyamupakramya
`tadbījaṃ tu vibhinnaṃ vai svarairdvādaśabhiḥ kramāt /
tāścaiva tu tathā devyaḥ ...... //'
ityādyuktam / etacca śāktopāyāhnika eva vitatya vicārayiṣyate, -- iti nehāyastam //253//
236

āsāṃ ca yatproktaṃ mukhyatvaṃ tadeva prapañcayati
tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam // tantraloka.3.254b
ekārataḥ samārabhya sahasrāraṃ pravartate / tantraloka.3.255a
tāsāṃ ca kṛtyabhedena nāmāni bahudhāgame // tantraloka.3.255b
upāsāśca dvayādvaitavyāmiśrākārayogataḥ / tantraloka.3.256a
śrīmattraiśirame tacca kathitaṃ vistarādbahu // tantraloka.3.256b
iha no likhitaṃ vyāsabhayāccānupayogataḥ / tantraloka.3.257a
āgama iti sāmānyenokteḥ śrīmattraiśirasa ityanena viśeṣo darśitaḥ, tattata eva prathamapaṭalādetadanusartavyamiti bhāvaḥ //256//
nanu yadyevaṃ tadaghorādyāḥ sṛṣṭyādikrameṣvapyavasthitā
237

yāḥ śaktayaḥ, kimāsāmeva sphāro na vā ? ityāśaṅkyāha
tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ // tantraloka.3.257b
ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ / tantraloka.3.258a
sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye // tantraloka.3.258b
tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate / tantraloka.3.259a
prakṣīṇamalatve.api udriktadṛkkriyā ityuktaṃ `nirmalāḥ śuddhā' iti / tasya sṛṣṭyādyātmana upādhitrayasya atyayo.anākhyaṃ, yathaivāsāṃ dvādaśānāmapi saṃvidāmanākhyakrame rūpaṃ pravibhaktaṃ tathaiva sṛṣṭyādikrameṣvapīti samuccitatvamabhidhātuṃ `tadupādhitrayātyaya' ityupāttam //258//
nanu anākhyakrame yo.ayaṃ sṛṣṭyādyātmana upādhitrayasya
238

atyaya uktaḥ sa kiṃ prāgabhāvarūpaḥ pradhvaṃsābhāvarūpo vā ? ityāśaṅkyāha
upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ // tantraloka.3.259b
anullāsādupādhīnāṃ yadvā praśamayogataḥ / tantraloka.3.260a
anullāsāditi prāgabhāvarūpāt, prākkoṭau hi nistaraṅgajaladhiprakhyaṃ paraṃ tattvaṃ, yataḥ svasvātantryādbāhyonmukhatāyāmupādhīnāmullāsaḥ syāt, praśamayogata iti pradhvaṃsābhāvarūpāt //259//
praśamo hi dvidhetyāha
praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu // tantraloka.3.260b
alaṃgrāsarasākhyena satataṃ jvalanātmanā / tantraloka.3.261a
śāntyeti śāntena madhurapākakrameṇa gurvādyārādhanapūrvaṃ samayyādidīkṣāsādhanena tattannityanaimittikādyanuṣṭhānaniṣṭhatayā dehānte sṛṣṭyādyupādhīnāmatyayo
239

bhavedityarthaḥ / śāntiḥ punaḥ svārasika eva sṛṣṭyādyupādhīnāṃ praśamo na vācyaḥ, tathātve hi śāstropadeśāderānarthakyaṃ syāt svarasata evopādhīnāṃ kādācitkasya praśamasyābhāvāt; tathālam atyarthaṃ sārvātmyena, yaḥ sṛṣṭyādīnāṃ grāsaḥ svātmasātkārastatra raso gṛdhnutā tattvenālaṃgrāsabhairavādāvākhyā yasya, ata eva satatamavicchinnatayā jvalan yathāyathaṃ dāhyaniṣṭhatayā dīpyamāna ātmā svarūpaṃ yasya, evaṃvidhena haṭhena kramavyatikramarūpeṇa sakṛdupadeśātmanā balātkāreṇa yaḥ pākaḥ cidagnisātkāraḥ, tasya kramaḥ paripāṭī, tena sṛṣṭyādyupādhīnāmatyayo bhavet ityarthaḥ / iha khalu sarveṣāmeva sṛṣṭyādyupādhitrayātyaya eva samabhilaṣaṇīyaḥ, -- iti tatkāryakṣamaḥ kaścanopāyaviśeṣo.avaśyānusandhātavyaḥ, sa ca tridhetyuktaṃ; tatra yo nāmānullāsa evopādhīnāmuktaḥ sa dūrāpāstaḥ, samullasitānāmevaiṣāmatyayasyeṣṭeḥ, śāntyākhyaśca upāyaviśeṣo yadyapi śanaiḥ śanairdehānte tadatyayakṣamaḥ tathāpi sa mandaśaktipātādhikāreṇa pravṛttaḥ, -- iti tīvraśaktipātādhikāreṇa
240

tṛtīyasya haṭhapākapraśamasyaivopāyaviśeṣasyopadeśo yukto yena jhaṭityevopādhivigalanaṃ bhavet //260//
tadāha
haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca / tantraloka.3.261b
upadeśāya yujyeta bhedendhanavidāhakam // tantraloka.3.261c
yujyetetyatra hetuḥ `bhedendhanavidāhakam' iti / asyaiva hi sahasaiva bhedavilāpane paraṃ sāmarthyamiti bhāvaḥ //261//
ata āha
nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ / tantraloka.3.262a
vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ // tantraloka.3.262b
241

sarva eva hi sṛṣṭyādayo bhāvā bodhāgnau haṭhena samarpitā bhedavibhāgaṃ vijahati, bodhaikarūpatayā parisphurantītyarthaḥ / nanu yadi nāma sarve bhāvāstattadrūpatayā bodhādatiriktāstatkimiti tadekarūpatayā parisphuranti ? ityāśaṅkyāha `nijaśaktyā taṃ samindhānā' iti / te.api bodharūpatayā nijaśaktyā tameva bodhamuddīpayanto.avabhāsanta ityarthaḥ / abodharūpatve hi teṣāmabudhyamānatvameva bhavediti bhāvaḥ //262//
nanvevaṃ kiṃ syāt ? ityāśaṅkyāha
haṭhapākena bhāvānāṃ rūpe bhinne vilāpite / tantraloka.3.263a
aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ // tantraloka.3.263b
cidagnyudbodhanapūrvaṃ haṭhapākakrameṇa sṛṣṭyādīnāṃ bhāvānāṃ bhedasya vilāpanāt amṛtasādbhūtaṃ bodhaikarūpatāmāpannaṃ sat viśvaṃ, saṃvittidevyaḥ karaṇeśvaryo.aśnanti parabodhaikarūpatayā parāmṛśantītyarthaḥ /
242

atha ca laukiko bhoktṛbhogyavyavahāro.api atrākṣiptaḥ, tadviśiṣṭatvenaiva prakṛtasyārthasyāvagateḥ //263//
tato.api kim ? ityāha
tāstṛptāḥ svātmanaḥ pūrṇaṃ hṛdayaikāntaśāyinam / tantraloka.3.264a
cidvyomabhairavaṃ devamabhedenādhiśerate // tantraloka.3.264b
tāśca saṃvittidevatāstṛptāḥ parabodhaikarūpatāsādanenānanyāpekṣāḥ satyo hṛdayaikāntaśāyinaṃ sārabhūtaparāmarśaikaviśrāntam, ata eva pūrṇamananyākāṅkṣam, ata eva ca devaṃ dyotanaikasatattvaṃ, cidvyomabhairavaṃ paraprakāśātma paraṃ tattvaṃ, svātmanaḥ svasvarūpasyābhedenādhiśerate tadekarūpatayā parisphurantītyarthaḥ / atha cātra pūrvavallaukikanāyakavyavahāra ākṣiptaḥ //264//
nanvāsāṃ cidātmani parasminrūpe viśrāntatvāt tadatiriktasyānyasyābhāvāt dvādaśavidhaṃ rūpaṃ kutastyam ? ityāśaṅkyāha


paṃ.. 10 ka.. pu.. anākāṅkṣamiti pāṭhaḥ /

243


evaṃ kṛtyakriyāveśānnāmopāsābahutvataḥ / tantraloka.3.265a
āsāṃ bahuvidhaṃ rūpamabhede.apyavabhāsate // tantraloka.3.265b
kṛtyaṃ rūpādyālocanādi, nāma cakṣurādidevatādi, upāsā rūpādyālocanātmavṛttivilāpanādirūpā / `abhede.api bahuvidhamavabhāsata' ityanena kālpanikatvamuktam //265//
nanu yadi kṛtyādibhedādāsāṃ bahuvidhatvaṃ tadrūpādyālocanātmakṛtyamapi dvādaśavidhameva tadatiriktasya kṛtyāntarastyābhāvāt, -- ityāsāṃ dvādaśavidhādeva rūpānnyūnamadhikaṃ vā rūpaṃ na syāt, -- iti `tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam' (3/54) ityādi kathamuktam ? ityāśaṅkyāha
āsāmeva ca devīnāmāvāpodvāpayogataḥ / tantraloka.3.266a
ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ // tantraloka.3.266b
244

rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ / tantraloka.3.267a
āvāpaḥ saṃkṣepaḥ, udvāpo vikāsaḥ / āsāmeva hi svasvātantryāt kamalavadanavarataṃ saṃkocavikāsasaṃbhava iti bhāvaḥ / uttare daśa, anye traodaśa, kalāḥ ṣoḍaśa, senā aṣṭādaśākṣauhiṇyaḥ //266//
tadevaṃ prasaktānuprasaktyāgatametadupasaṃharanprakṛtamevāvatārayati
alamanyena bahunā prakṛte.atha niyujyate // tantraloka.3.267b
anyenetyavāntareṇa śāmbhavopāyapratipādanena, tasya hi mukhyatayā viśvacitpratibimbatvādinā tridhā rūpaṃ nirūpitaṃ yena tadupāsannānāṃ jhaṭityevāvikalpasvarūpāvāptiḥ syāt; tadanekaprameyasaṃkulatayā viśvacitpratibimbatvādyevopadeśyā mā vismārṣuḥ, -- iti tadeva tānprati saṃkṣepeṇocyate, ityāha `prakṛte.atha niyujyate' iti / athetyānantarye, tadito.anantaraṃ prakṛtaṃ viśvacitpratibimbatvādyeva prastūyate ityarthaḥ //267//
245

ata āha
saṃvidātmani viśvo.ayaṃ bhāvavargaḥ prapañcavān / tantraloka.3.268a
pratibimbatayā bhāti yasya viśveśvaro hi saḥ // tantraloka.3.268b
evamātmani yasyedṛgavikalpaḥ sadodayaḥ / tantraloka.3.269a
parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ // tantraloka.3.269b
pūrṇāhantāparāmarśo yo.asyāyaṃ pravivecitaḥ / tantraloka.3.270a
mantramudrākriyopāsāstadanyā nātra kāścana // tantraloka.3.270b
yasya tīvraśaktipātavataḥ sādhakāderviśvaḥ pramātṛprameyātmā tadbhedopabhedādinā prapañcavānapyayaṃ bhāvavargaḥ saṃvidātmani pratibimbatayā bhāti darpaṇanagaranyāyenātiriktāyamānatve.api anatiriktvena


paṃ.. 7 kha.. pu.. sadodita iti pāṭhaḥ /

246


svātmamātrarūpatayaivāvabhāsate, sa khalu viśveśvaraḥ paraprakāśātmabhagavadaikātmyena prakāśata ityarthaḥ / yasyāpyevaṃ bhāvavargasya pratibimbakalpatayāvabhāsane sati svātmanīdṛgahameva bhāvavargātmanā prasphurita ityevamātmasākṣātkārarūpaḥ satatoditaḥ parāmarśaḥ syāt, sa evāsau śāṃbhavopāyena mudritaḥ svasamucitopeyāsādanena niyamita ityarthaḥ / ata evāsya sarvaviṣayatayā pūrṇo yo.ayamahantāparāmarśaḥ pravivecitaḥ, arthāttasyaivātra śāṃbhavopāye kāścana mantramudrākriyopāsā na tataḥ pūrṇāhantāparāmarśādanyāḥ, parapramātrekarūpasvātmābhedenaiva prasphurantītyarthaḥ / na hyetatpadamadhiśayānasyaitadupayoga iti bhāvaḥ / yaduktam
`ayaṃ raso yena manāgavāptaḥ svacchandaceṣṭāniratasya tasya /
samādhiyogavratamantramudrājapādicaryā viṣavadvibhāti //'
iti / vakṣyati ca
`snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
adhvakḷptiryāgavidhirhomajapyasamādhayaḥ //
ityādikalpanā kāpi nātra bhedena yujyate /' (taṃ.. 3/290)
iti //270//
247

tadevaṃ trividhamapi śāṃbhavopāyamupāsanno mahātmā jīvanneva muktimāsādayedityāha
bhūyobhūyaḥ samāveśaṃ nirvikalpamimaṃ śritaḥ / tantraloka.3.271a
abhyeti bhairavībhāvaṃ jīvanmuktyaparābhidham // tantraloka.3.271b
nanu pūrvam
`tatra tāvatkriyāyogo nābhyupāyatvamarhati /' (taṃ.. 2/8)
ityādinā nityoditatvenādisiddhatvādbhairavīyāyāṃ saṃvidi jñāpakaḥ kārako vā na ko.apyupāyaḥ samastītyuktaṃ tatkathamidamidānīmuktamayaṃ nirvikalpaḥ samāveśo.atrābhyupāyaḥ ? ityāśaṅkyāha
ita eva prabhṛtyeṣā jīvanmuktirvicāryate / tantraloka.3.272a
yatra sūtraṇayāpīyamupāyopeyakalpanā // tantraloka.3.272b
prāktane tvāhnike kācidbhedasya kalanāpi no / tantraloka.3.273a


paṃ.. 2 ka.. pu.. jīvanmuktimiti pāṭhaḥ /
paṃ.. 10 ka.. pu.. abhyupāya iti pāṭhaḥ /

248


tenānupāye tasminko mucyate vā kathaṃ kutaḥ // tantraloka.3.273b
sūtraṇayāpīti, āhnikāntareṣu punaḥ sphuṭaiva bhaviṣyatīti bhāvaḥ / bhedasyeti kartṛkaraṇāpādānādeḥ, ata ekoktaṃ `kaḥ kathaṃ kuta' iti //273//
upāyopeyabhāvameva cātra darśayati
nirvikalpe parāmarśe śāmbhavopāyanāmani / tantraloka.3.274a
pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ // tantraloka.3.274b
dharāmevāvikalpena svātmani pratibimbitām / tantraloka.3.275a
paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ // tantraloka.3.275b
yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam / tantraloka.3.276a
249

vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam // tantraloka.3.276b
pūrveti prathamāhnike / yuduktam
`pañcāśadvidhatā cāsya samāveśasya varṇitā /
tattvaṣaṭtriṃśakaitatsthasphuṭabhedābhisandhitaḥ //' (taṃ.. 1/187)
ityādi, yojayedityekaikadhyena upāyatayā parikalpayedityarthaḥ / tadāha dharāmityādi / ekameva dharātattvamavikalpajñānena na tu vikalpamātreṇa svātmani pratibimbitaṃ paśyan svātmasaṃvinmātrarūpatayā sākṣātkurvan sarvasya sarvātmakatvādbhairavatāṃ yāti paraprakāśarūpatayā parisphuratītyarthaḥ / etadeva ca tattvāntareṣvapyatidiśati `jalādiṣvapi' ityādinā / ayaṃ vidhiriti jalādiśivatattvaparyantaṃ tattvajālamavikalpavṛttyā svātmani pratibimbitaṃ paśyan bhairavatāṃ yātīti / nanu yadi nāma paraṃ tattvaṃ vyāpi tatkathaṃ pañcatriṃśattattvīmujjhitvā ṣaṭtriṃśadrūpatayaivoktamityāśaṅkyāha `samastāvaraṇordhvagaṃ parikalpitam'


paṃ.. 1 kha.. pu.. sarvasvamiti pāṭhaḥ /
paṃ.. 4 ka.. pu.. samāveśasya kalpiteti pāṭhaḥ /
paṃ.. 13 ka.. pu.. tattvajātamiti pāṭhaḥ /

250


iti / vastuto hi tajjñātṛkartṛsvabhāvaparapramātrekarūpamityuktaṃ `svatantraṃ sarvajñam' iti //276//
nanu yadi nāma parapramātrekarūpaṃ bhairavātmakaṃ paraṃ tattvaṃ tatkathaṃ darśanakriyāyāṃ bhairavātmatve copāyatāṃ yāyāt ? ityāśaṅkyāha
tadapyakalpitodārasaṃviddarpaṇabimbitam / tantraloka.3.277a
paśyanvikalpavikalo bhairavībhavati svayam // tantraloka.3.277b
na kevalaṃ tattvāntarāṇi yāvattatpramātrekarūpaṃ bhairavātmakaṃ ca paraṃ tattvamapi
`svātantryāmuktamātmānaṃ svātantryādadvayātmanaḥ /
prabhurīśādisaṃkalpairnirmāya vyavahārayet //' (ī.. 1/5/16)
ityādyuktayuktyā svasvātantryātsvātmani parikalpitopāyopeyabhāvaṃ sat vikalpavikalaḥ śāmbhavopāyasamāviṣṭaḥ sādhakādirakalpitatvādeva tattadupādhisaṃkocābhāvādudārā yeyaṃ saṃvit saiva svacchatātiśayāddarpaṇastatra pratibimbitaṃ paśyan tanmātrarūpatayā sākṣātkurvan svayamananyāpekṣameva bhairavībhavati, avikalpitodārasaṃvidātmanā parisphuratītyarthaḥ //277//
251

nanu paratattvadvāreṇa pūrṇasvarūpāveśo yadyucyate tadāstāṃ dharādyaṃśāṃśikāmukhena punaḥ kathamasau syāt ? ityāśaṅkyāha
yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā / tantraloka.3.278a
tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ // tantraloka.3.278b
tadvaddharādikaikaikasaṃghātasamudāyataḥ / tantraloka.3.279a
parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate // tantraloka.3.279b
iha khalu sarva eva draṣṭā yathā nirvikalpakena jñānena raktaṃ lohitaṃ guṇaṃ tadupalakṣitaṃ pṛthubudhnodarākārādisanniveśādyapi puraḥ purataḥ prathamameva vā sākṣātkurvaṃste te svecchādināvabhāsamānā raktatādayo.aṃśā dvāramupāyo yasyāstathāvidhā yeyaṃ niraṃśasya anekasāmānyābhāsasaṃmelanātmakasvalakṣaṇarūpasya akhaṇḍasya, ata evāṃśāpekṣayaikasya pradhānasya


paṃ.. 1 ka.. pu.. pūrṇasamāveśa iti pāṭhaḥ /
paṃ.. 15 ka.. pu.. svacchādineti pāṭhaḥ /

252


samyaganyūnātiriktatvena vittiravabodhastayā suṣṭhu `jñāto.ayaṃ mayā ghaṭaḥ' ityādisantoṣādhānāt nairākāṅkṣyeṇa sthitaḥ svātmamātraviśrānto bhavet; tathaiva dharādi pṛthvījalādi yadekamekaṃ tattvaṃ, tathā dharādiryo bhūtādyātmā saṃghātaḥ, tathā dharādiryaḥ pañcāśadātmā samudāyastadavalambanena svamātmānaṃ nirvikalpakavṛttyā parāmṛśan pūrṇa evāvabhāsate svātmasaṃvittimātrarūpatayā prasphuratītyarthaḥ //279//
nanu dharāditattvasamudāyātmakaṃ viśvaṃ nāmedaṃ bhinnamevāvabhāsate tatkathamevaṃ parāmarśenaiva svātmasaṃvinmātrarūpatā ? ityāśaṅkyāha
matta evoditamidaṃ mayyeva pratibimbitam / tantraloka.3.280a
madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ // tantraloka.3.280b
matta iti
`sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ /' (taṃ.. 1/132)
ityādyuktyā parasmādbodhāt na punaravidyāderidaṃ pramātṛprameyātma viśvamuditam, evaṃbhūtamapi tanmayibodhe pratibimbitamanatiriktatve.api atiriktāyamānatvena
253

na punarvicchinnatayaivāvasthitamevamapi saṃhriyamāṇāmidaṃ mamaivābhinnaṃ bodhātmanaiva pāramārthikena rūpeṇa sat na punaravayavavibhāgakrameṇa dvyaṇukatvādyāpattyā pāramāṇavena rūpeṇa, -- iti yuktameva parāmarśamātrādviśvasya saṃvinmātrarūpatvamityevaṃ parāmarśa eva cāsya śāṃbhavasyopāyasya svarūpamityuktam `iti tridhopāyaḥ sa śāmbhavaḥ' iti //280//
evamahaṃparāmarśasya ca sṛṣṭyādayo nibandhanamiti tadāsūtraṇamapi anena kṛtamityāha
sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam / tantraloka.3.281a
yatra sthitaṃ yataśceti tadāha spandaśāsane // tantraloka.3.281b
na caitadasmābhirevoktaṃ yāvadgurubhirapītyāha yatretyādi / taduktaṃ tatra
`yatra sthitamidaṃ viśvaṃ kāryaṃ yasmācca nirgatam /
tasyānāvṛtarūpatvānna nirodho.asti kutracit //' (spa.. 1 kā.. 2)


paṃ.. 3 kha.. pu.. muktamuktamevamiti pāṭhaḥ /

254


yato nirgatamiti sṛṣṭiruktā, yatra sthitamityanatiriktatvena cātiriktāyamānatvena, -- iti sthitisaṃhārau //281//
nanu kimidaṃ nāma saṃvidaḥ sṛṣṭyādikāritvamuktaṃ
`yānubhūtirajāmeyānantātmānandavigrahā' /
ityādilakṣaṇāntaraṃ kiṃcidbrahmavādivadabhidhānīyaṃ yenāsyā vādyantarasiddhamasādhāraṇaṃ rūpamabhihitaṃ syāt ? ityāśaṅkyāha
etāvataiva hyaiśvaryaṃ saṃvidaḥ khyāpitaṃ param / tantraloka.3.282a
viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām // tantraloka.3.282b
etāvatā sṛṣṭyādikāritvenaiva hi saṃvida aiśvaryaṃ viśvātmakatvaṃ ca paraṃ vādyantaravailakṣaṇyena atyarthaṃ khyāpitamuktaṃ bhavedityarthaḥ / etadeva hyasyā mukhyamasādhāraṇaṃ lakṣaṇaṃ yatsvātantryādviśvātmakatvena parisphuratīti, ata eva kiṃnu nāma lakṣaṇāntaramasyāḥ kathyatāṃ, tena kathitena na kiṃciduktaṃ bhavediti


paṃ.. 8 kha.. pu.. paraṃ vādyeti pāṭhaḥ /

255


bhāvaḥ / tathātve hi pratyuta avidyāderatirekānatirekavikalpopahatatvādviśvavaicitrye kāraṇameva na siddhyet, tenāsyāḥ sṛṣṭyādikāritvameva mukhyaṃ lakṣaṇamiti yathoktameva yuktam //282//
ata eva svātmani sṛṣṭyādikāritvameva parāmṛśan parasaṃvidaikātmyameti, -- ityāha
svātmanyeva cidākāśe viśvamasmyavabhāsayan / tantraloka.3.283a
sraṣṭā viśvātmaka iti prathayā bhairavātmatā // tantraloka.3.283b
ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam / tantraloka.3.284a
sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā // tantraloka.3.284b
sadoditamahābodhajvālājaṭilatātmani / tantraloka.3.285a
viśvaṃ dravati mayyetaditi paśyanpraśāmyati // tantraloka.3.285b
256

nanvevamapi viśvasya sṛjyamānatvādirūpatayā saṃskāreṇāvasthānātkathamasya praśāntatodiyāt ? ityāśaṅkyāha
anantacitrasadgarbhasaṃsārasvapnasadmanaḥ / tantraloka.3.286a
ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ // tantraloka.3.286b
deśādhvavakṣyamāṇanītyā niḥsaṃkhyākatvādanantā nānāsaṃniveśātmakatvācca citrāḥ, ata eva santaḥ śobhanā garbhā bhuvanāni yasyaivaṃvidho yaḥ saṃsārastattattattvātmā viśvasphāraḥ sa evāsāratvāt svapnasadma, jāgarāsadmano hi ploṣe.avaśeṣasaṃbhāvanāpi syāditi bhāvaḥ / tasya ploṣakaḥ sraṣṭāsmītyādiparāmarśabalopanītaḥ, ata eva satatābhyāsādullasanaśīlo.anavacchinnasaṃvidātmakaḥ śiva evāhamiti parāmarśa eva hutāśano viśvasaṃskārasyāpi svātmasaṃvitsātkāraka ityarthaḥ / yathā hyagnāvudayati anekāvarakaprāye.api
257

sadmani na kiṃcidavaśiṣyate tathaiva śivātmatāyāmapyullasitāyāṃ viśvasyeti //286//
nanu sṛṣṭyādikāritvena svātmani yaḥ saṃvitsātkāraḥ sa sṛṣṭyādyavacchinnaḥ, -- iti kathaṃ tanmukhenānavacchinnasaṃvidaikātmyaṃ syāt ? ityāśaṅkyāha
jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ / tantraloka.3.287a
taditthaṃ yaḥ sṛṣṭisthitivilayamekīkṛtivaśādanaṃśaṃ paśyetsa sphurati hi turīyaṃ padamitaḥ // tantraloka.3.287b
bahuprakāraṃ nikhilamidaṃ jagatparasmādeva bodhādvicchinnatayodeti, tathoditamapi tatraiva bodhe viśrāntam, evamapi saṃhṛte tasmiñjagati na paraḥ kaścidavaśiṣyate


paṃ.. 16 ka.. pu.. na punaḥ kiṃciditi pāṭhaḥ /

258


apitu bodha eveti / itthamuktena prakāreṇa bodhasyaiva sarvadaśāsvanusyūtatvādyaḥ sṛṣṭyādi bodhaikātmyalakṣaṇādekīkārāddhetoranaṃśaṃ paśyetsṛṣṭyādivibhāgavigalanena akhaṇḍabodhaikarūpatayā sākṣātkuryāt sa śāmbhavopāyasamāviṣṭa eva hi turīyaṃ padaṃ prāptaḥ san sphurati, anākhyaparasaṃvidrūpatvenāvabhāsata ityarthaḥ / sa ityekavacanena bahūnāmatra nādhikāra, -- iti sūcitam //287//
ata evāha
tadasminparamopāye śāmbhavādvaitaśālini / tantraloka.3.288a
ke.apyeva yānti viśvāsaṃ parameśena bhāvitāḥ // tantraloka.3.288b
bhāvitā iti tīvratīvraśaktipātatvena bhagavatātrādhikṛtatvenādhivāsitā ityarthaḥ / ata eva ke.apyevetyuktaṃ, na hi evaṃvidhaśaktipātapātratvaṃ sarveṣāmeva bhavediti bhāvaḥ / yadāhuḥ
259

`pūjakāḥ śataśaḥ santi bhaktāḥ santi sahasraśaḥ /
prasādapātramāśvastāḥ prabhordvitrā na pañcaṣāḥ //'
iti / paramatve cāsya śāmbhavādvaitaśālitvaṃ hetuḥ, anye hyāṇavādayo bhedarūpatvādaparamā eva, ityāśayaḥ / ata evātra snānādi bhinnamupāyajātaṃ na kiṃcidupayuktam //288//
tadāha
snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā / tantraloka.3.289a
adhvaklṛptiryāgavidhirhomajapyasamādhayaḥ // tantraloka.3.289b
ityādikalpanā kāpi nātra bhedena yujyate / tantraloka.3.290a
nanu yadyatra bhinnamupāyajātaṃ nopayuktaṃ tadetadupāyāviṣṭaḥ kathaṃ nāmācāryaḥ parānugrahaṃ kuryāt ? ityāśaṅkyāha
parānugrahakāritvamatrasthasya sphuṭaṃ sthitam // tantraloka.3.290b


paṃ.. 2 ka.. pu.. dvitrāḥ santi na pañcaṣā iti pāṭhaḥ /
paṃ.. 7 kha.. pu.. evāheti pāṭhaḥ /

260


yadi tādṛganugrāhyo daiśikasyopasarpati / tantraloka.3.291a
tādṛgiti śāmbhavopāyabhājanaṃ, tasya hi taddarśanasaṃbhāṣaṇamātrādinaiva
`...... dīpāddīpamivodyatam /'
ityāśayena svātmani kṛtakṛtyatvaṃ jāyate, -- iti kiṃ nāma bhinnenopāyajātena prayojanamiti bhāvaḥ //290//
nanvanevaṃvidhaścet kaścittadārādhanāya pravṛttaḥ syāttattatrānena kiṃ pratipattavyam ? ityāśaṅkyāha
athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ // tantraloka.3.291b
taṃ cārādhayate bhāvitādṛśānugraheritaḥ / tantraloka.3.292a
tadā vicitraṃ dīkṣādividhiṃ śikṣeta kovidaḥ // tantraloka.3.292b
tādṛśa iti śāmbhavopāyabhājanaṃ, na syāditi tīvratīvraśaktipātābhāvāt / atha ca
`tatraitatprathamaṃ cihnaṃ rudre bhaktiḥ suniścalā /' (mā.. vi.. 2/14)
261

ityādinītyā śaktipātāvedakena bhavabhaktyākhyena prathamena cihnenādhiṣṭhitaḥ, śaktipātasya cātra bhavabhaktyākhyasyaikasya taccihnasya nirdeśāccihnāntarāṇāṃ cānirdeśānmandamandādirūpatvaṃ sūcitam / evaṃ mandamandādiśaktipātavattve.api sa na samucitamāṇavādyupāyamātrābhijñaṃ gurumārādhayituṃ pravṛtto.api tu śāmbhavopāyāviṣṭamityuktaṃ `taṃ cārādhayate' iti / yataḥ sa bhāvitādṛśānugraheritaḥ, na hyāṇavopāyamātrābhijñādgurorbhāvinamapi śāmbhavopāyasamucitamanugrahaṃ labhate iti bhāvaḥ, tena
`na cāvajñā kriyākāle saṃsāroddharaṇaṃ prati /'
ityādyukteḥ śiṣyasya coktayuktyā gatyantarābhāvādavaśyameva asya taduddidhīrṣayā bhinnamupāyajātamupayuktamityāha tadā vicitramityādi / ata eva pūrvaṃ
`so.api svātantryadhāmnā cedapyanirmalasaṃvidām /
anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet //' (taṃ.. 2/44)
ityādyuktam / vicitramiti anugrāhyabhedāt / yaduktaṃ prāk
262

`anugrāhyānusāreṇa vicitraḥ sa ca vakṣyate /' (taṃ.. 2/45)
iti //292//
nanvevaṃvidhasyānugrāhyasya śāmbhavopāyasamāveśabhājo guroḥ sakāśādāṇavopāyaprakriyayā cedanugraho vṛttastarhi `śāṇasūtravānābhyāse trasaratantuvānavaicitryalābhaḥ' ityādinyāyena hetuphalabhāvasya naiyatyādbhāvyapi śāṃbhavopāyasamucito.anugrahaḥ kathaṃ nāmāsya syāt ? ityāśaṅkyāha
bhāvinyo.api hyupāsāstā atraivāyānti niṣṭhitim / tantraloka.3.293a
etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyate śivam // tantraloka.3.293b
bhāvinya āṇavādau vakṣyamāṇāḥ, tāsāṃ hi dvāradvāribhāvenaitadatiriktasya mṛgyasyābhāvāt śāmbhavopāya eva praroha ityuktam `atraivāyānti niṣṭhitim' iti / ata evaitanmayatvameva nāmāsāṃ śreyorūpaṃ paramupeyaṃ sarvatraivodghoṣyate, na hi edadviśrāntimantareṇa


paṃ.. 1 ga.. pu.. sa ca kathyate iti pāṭhaḥ /
paṃ.. 10 kha.. pu.. śāyānti nivuṃtimiti pāṭhaḥ /

263


kiṃcidapi bhavediti bhāvaḥ / ata evopāyanānātve.api nopeyanānātvaṃ yadabhiprāyeṇaiva
`dvāvapyetau samāveśau nirvikalpārṇavaṃ prati /
prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana //
saṃvittiphalabhiccātra na prakalpyetyato.abravīt /' (taṃ.. 1/227)
ityādi prāguktam //293//
etadeva ślokasya prathamārdhenopasaṃharati
iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam // tantraloka.3.294a
śaivāveśavaśollasadasamarasāsvādasāmarasyamayaḥ /
kaścijjayarathanāmā tṛtīyamidamāhnikaṃ vyavṛṇot //
iti śrīmanmahāmāheśvarācāryavaryaśrīmadabhinavaguptaviracite tantrāloke
śrījayarathaviracitavivekābhikhyavyākhyopete śāṃbhavopāyaprakāśanaṃ nāma tṛtīyamāhnikaṃ samāptam //3//
śrimatpratāpabhūbharturājñayā prītaye satām/
madhusūdanakaulena saṃpādyāyaṃ prakāśitaḥ //
oṃtatsat /
264