tantrālokaḥ

atha
śrī
tantrālokaḥ

Chapter 1

śrīmanmahāmāheśvarācāryavaryaśrīmadabhinavaguptaviracitaḥ / śrīmadācāryavaryajayarathaviracitavivekābhikhyavyākhyānopetaḥ /
prathamāhnikam /
yasmādeṣaṇavitkriyā yaduditā hyānandacidbhūmayo yasyaivoddhuraśaktivaibhavamidaṃ sarvaṃ yadevaṃvidham /
taddhāma trikatattvamadvayamayaṃ svātantryapūrṇaprathaṃ citte stācchivaśāsanāgamarahasyācchādanadhvaṃsi me //1//


paṃ.. 1 kha.. pu.. yasmādīṣaṇavatkriyā yaducitāstāstā jagadvyaktaya iti, ga.. pu..
... ... ... yaducitāstattatprathāśaktayo yaddhāma trikatattvamadvayamayaṃ māyāvimohotthitam /
yannaivaṃvidhatāṃ kadāpyupagataṃ yadvā yadevaṃvidhaṃ dhvāntaṃ svāntaniśāntasaṃsthitamapākuryātsamantānmama //
iti pāṭhaḥ /
1


dehe vimukta evāsmi śrīmatkalyāṇavāridheḥ /
yasya kāruṇyavipruḍbhiḥ sadguruṃ taṃ hṛdi śraye //2//
mūrdhnyuttaṃsa iva kṣmāpaiḥ sarvairyasyānuśāsanam /
hṛdaye bhavasaṃbhārakarkaśo.apyāśu śiśriye //3//
na granthakārapadamāptumathāsmyapūrvaṃ vākkauśalaṃ ca na nidarśayituṃ pravṛttaḥ /
kiṃ tvetadarthapariśīlanato vikalpaḥ saṃskāravāṃśca samiyāditi vāñcitaṃ naḥ //4//


paṃ.. 1 ga.. pu..
evāsmi yatprasattīkṣaṇekṣaṇāt /
śrīmatkalyāṇarājānaṃ vande janakaṃ gurum //
iti pāṭhaḥ /
paṃ.. 2 kha.. pu.. śriye iti pāṭhaḥ / etacchlokānantaraṃ ga.. pu.. ślokadvayamādhikyena dṛśyate yathā
śivaśāsanāgamarahasyakovidairgurubhirgabhīrahṛdayairdayodayaiḥ /
karuṇāruṇā vidadhire dṛśastathā mayi dīnabandhubhiramoghabhāṣitaiḥ //
yathā rahasyasarvasvaṃ mānase me śivoditam /
bhāvavāsanayā sthānaṃ karkaśo.apyāśu śiśriye // yugmam
iti /
paṃ.. 3 ka.. pu.. murdhni taṃsa iva, kha.. pu.. uttaṃsamiveti napuṃsakanirdiṣṭaḥ pāṭhaḥ /
paṃ.. 5 ga.. māptumanāptapūrvamiti pāṭhaḥ /
paṃ.. 6 ga.. pu.. svaṃ kauśalaṃ prathayituṃ vibudhāḥ pravṛttā, iti pāṭhaḥ /
paṃ.. 8 ga.. pu.. vāñchitaṃ me iti pāṭhaḥ /
2


yātāyātāḥ sthitāḥ kecidajñā matsariṇaḥ pare /
saṃdigdhāḥ ke.api kiṃ brūyāṃ śrotāro yadanāgatāḥ //5//
tadanākarṇya gūḍhārthaṃ svādu svāśayakauśalam /
sākūtamuktamanyairyattena dolāyate manaḥ //6//
atra madvāgaśktamapi yanniryantraṇamullaset /
tatpārameśvaraṃ śrīmanmahānandavijṛmbhitam //7//
iha khalu śāstrādāvalaukikāśīrvādamukhena vakṣyamāṇaṣaḍardhaśāstrārthagarbhīkāreṇa samuciteṣṭadevatāṃ śāstrakāraḥ parāmṛśati
vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ / tantraloka.1.1a
tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt // tantraloka.1.1b


paṃ.. 2 kha.. pu.. brūyāditi pāṭhaḥ /
3


`mama' ātmano `hṛdayaṃ' jagadānadādiśabdavācyaṃ 1 tathyaṃ vastu, samyak dehaprāṇādipramātṛtāsaṃskāranyakkārapuraḥsarasamāveśadaśollāsena dikkālādyakalitatayā `sphuratāt' kālatrayāvacchedaśūnyatvena vikasatāt -- ityarthaḥ / tacca kīdṛk ? -- ityuktaṃ `tadubhaya' iti / `tat' ādyārdhavyākhyāsyamānaṃ ca tat `ubhayaṃ' tasya `yāmalaṃ'
`tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /'
iti vakṣyamāṇanītyā śaktiśaktimatsāmarasyātmā saṃghaṭṭaḥ, tataḥ `sphuritabhāvaḥ' parānapekṣatvena svata evollasitasattāko yo.asau
`ata eva visargo.ayamavyaktaha-kalātmakaḥ /'



1 ṣaṇṇāmānandabhūmīnāṃ ya eko.anusaṃdhātā udayāstamayavihīno.antarviśrāntiparamārtharūpo jagadānandaḥ / vakṣyati ca granthakāra eva uttaratra
yatra ko.api vyavacchedo nāsti yadviśvataḥ sphurat /
yadanāhṛtasaṃvittiparamāmṛtabṛṃhitam//
yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ /
tadetajjagadānandamasmabhyaṃ śaṃbhurūcivān //
iti /


paṃ.. 9 ga.. pu.. sāmarasyarūpaḥ iti pāṭhaḥ /
4


ityuktyā kulākulobhayacchaṭātmakahakārārdhārdharūpo `visargo' bahirullilasiṣāsvabhāvaḥ sa prakṛtiryasya tat; ata evāha `anuttarāmṛtakulam' iti / `anuttaraṃ' katipayakāladārḍhyakāryamṛtāntaravailakṣaṇyāt utkṛṣṭaṃ ca tat
`yatrāsti na bhayaṃ kiṃcinna jarā vyādhayo.api vā /
na vighnā na ca vai mṛtyurna kālaḥ kalayecca tam //'
ityakālakalitatvāt avidyamānaṃ mṛtaṃ yatra tat `kulaṃ' śarīraṃ yasya tat amākhyakalāsvarūpam -- ityarthaḥ / taduktam
`kalā saptadaśī yāsāvamṛtākārarūpiṇī /'
iti / kiṃ ca tadubhayam ? -- ityāha `jananī janakaśca' iti / kīdṛśī jananī ? `vimalakalāśrayā' iti / vigatā `malā' avacchedakā yasyāstādṛśī yā `kalā' paravimarśaikasvabhāvakartṛtālakṣaṇā, sā `āśraya' ālambanaṃ svarūpaṃ yasyāḥ sā śuddhasvātantryaśaktirūpā -- ityarthaḥ /


paṃ.. 1 ka.. pu.. hakārārdharūpa iti pāṭhaḥ /
paṃ.. 2 ka.. pu.. yatra tat iti pāṭhaḥ /
5


ata eva `abhinavāyām' ādyāyāṃ `sṛṣṭau' śuddhādhvamārge
`śuddho.adhvani kartā ... ... ... ... ... ... /'
iti nītyā śivasyaiva tatra sākṣātkāritvāt `mahaḥ' pāripūrṇyalakṣaṇaṃ tejaḥsphāro yasyāḥ sā -- ityuktam / ihādvayanaye hi bhagavāneva svasvātantryamāhātmyāt ābhāsamātrasāratayā svāvyatiriktamapi vyatiriktatveneva jagat ābhāsayati, -- ityananyāpekṣiṇaḥ svātantryasyaiva jagadvaicitryanimittatvamuktam, avidyāvāsanādīnāṃ bhedābhedavikalpopahatatvāt jagadvaicitryanimittatvābhidhānānupapatteḥ, ata eva bhagavataścidādyanantaśaktisaṃbhave.api tatsphuraṇamātratvāt tāsāṃ tasyā eva prādhānyāt ihābhidhānam / yadvakṣyati
`tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /'
iti / janakaśca kīdṛk ? -- ityuktaṃ `bharitatanuḥ' iti / `bharitā' sarvākāṅkṣāsaṃkṣayāt pāripūrṇyena
6

pūritā `tanuḥ' svabhāvo yasya saḥ, ananyonmukhatayā svatantraḥ -- iti yāvat / ata eva `pañcabhiḥ' cidānandecchājñānakriyātmabhiḥ `mukhaiḥ'
`...... śaivī mukhamihocyate /'
ityuktyā śaktibhiḥ `guptā' paripūritā prabandhenānuvartamānā `ruciḥ' abhilāṣo viśeṣānupādanāt kṛtyapañcakaviṣayo yasyāsau, sadaiva pañcavidhakṛtyakārī -- ityarthaḥ / taduktam
`sṛṣṭisaṃhārakartāraṃ vilayasthitikārakam /
anugrahakaraṃ devaṃ praṇatārtivināśanam //'
iti / tadevaṃ atra visargaprasarasvabhāvatvena jagadvaicitryabījabhūtaṃ śivaśaktisaṃghaṭṭātmakaparatrikaśabdavācyam anākhyātmakaṃ vighnaughapradhvaṃsāya parāmṛṣṭam / taduktam
`tatrāpi śaktyā sahitaḥ svātmamayyā maheśvaraḥ /
yadā saṃghaṭṭamāsādya samāpattiṃ parāṃ vrajet //


paṃ.. 7 ka.. pu.. pañcakaviśeṣa iti pāṭhaḥ /
paṃ.. 15 ka.. pu.. tatrāpi martyarahitaḥ svātmaśaktyā maheśvaraḥ iti, kha.. pu.. tatrāpi śaktyā rahitaḥ iti maulikaḥ pāṭhaḥ prathamopanyasta āsīt iti saṃdṛśyate /
7


tadāsya paramaṃ vaktraṃ visargaprasarāspadam /
anuttaravikāsodyajjagadānandasundaram //
bhāvivaktrāvibhāgena bījaṃ sarvasya saṃsthitam /
hṛtspandodyatparāsāranirnāmormyādi tanmatam //
etatparaṃ trikaṃ sūkṣmaṃ sarvaśaktyavibhāgavat /'
iti /
atha ca `hṛdayaṃ'
`hṛdayaṃ śaktisūtraṃ tu ...... /'
ityādyuktyā śrīsṛṣṭikālyādyakhilaśakticakrāsūtraṇena prasphuradrūpaṃ śrīkālasaṃkarṣaṇīdhāma `saṃsphuratāt' tādātmyenaikaḥ syām -- ityarthaḥ / tacca kīdṛśam ? -- ityuktam `anuttarāmṛtakulam' iti / sṛṣṭyādīnāmatraiva layād avidyamānam uttaram anyat yasmāt ata eva `amṛtaṃ' svātmacamatkāramātraparamārtham, ata eva ca `kulaṃ'


paṃ.. 2 kha.. pu.. anuttaravikāsāṃśujagaditi pāṭhaḥ /
paṃ.. 3 kha.. pu.. vaktrādibhāgeneti pāṭhaḥ /
paṃ.. 4 kha.. pu.. hṛtspando dṛkparāsāramūrtirnirnāmatanmayam, iti pāṭhaḥ /
paṃ.. 9 kha.. pu.. sṛṣṭikālādyakhilaśakticakrāsūtreṇeti pāṭhaḥ /
paṃ.. 11 kha.. pu.. tadaikātmyena eka iti pāṭhaḥ /
8


`kulaṃ padamanāmākhyaṃ ...... /'
ityānākhyarūpam -- ityarthaḥ / anyacca kīdṛk ? -- ityāha `tadubhaya' iti / tacca tat vyākhyāsyamānaṃ sṛṣṭisaṃhārātmakam `ubhayam' tasya `yāmalaṃ' lolībhāvaḥ, tataḥ
`cakradvaye.antaḥ kacati lolībhūtā parā sthitiḥ/'
iti / tathā
`prabhavāpyayayorantarlolībhāvātkramo.avatārākhyaḥ/'
ityādinītyā sphuritasattākaḥ sthityātmā vividhaḥ sargastanmayam / paraiva hi anākhyā bhagavatī saṃvit svasvātantryāt svātmani sṛṣṭyādi avabhāsayati vilāyayati ca -- ityabhiprāyaḥ / yaduktam
`yasya nityoditā hyekābhāsā kālakṣayaṃkarī /
rājate hṛdayāmbhojavikāsigaganodare //
sṛṣṭisthityupasaṃhārarūpā tadbharaṇe ratā /'


paṃ.. 1 kha.. pu.. kulākulaṃ padamanāmakamiti pāṭhaḥ /
paṃ.. 2 kha.. pu.. ityanāmākhyarūpamiti pāṭhaḥ /
paṃ.. 10 kha.. pu.. vilāpayatīti pāṭhaḥ /
9


iti / tacchabdaparāmṛṣṭamubhayaṃ vyācaṣṭe `jananī janakaśca' iti / janayati viśvam -- iti `jananī' parā pārameśvarī sṛṣṭyādicakrādyā, sā ca śuddhabodhamātrasvabhāvatvāt `vimalā' yeyam ādibhūtā cāndrasamī `kalā' sā `āśrayaḥ' ālambanaṃ gatiryasyāḥ sā, sakalajagadāpyāyakāriparāmṛtamayī -- ityarthaḥ / taduktam
`ūrdhve tu saṃsthitā sṛṣṭiḥ paramānandarūpiṇī /
pīyūṣavṛṣṭiṃ varṣantī baindavī paramā kalā //'
iti / tathā
`ūrdhve sthitā candrakalā ca śāntā pūrṇāmṛtānandarasena devī /'
iti / ata eva `abhinavāyāṃ'
`sadā sṛṣṭivinodāya ...... /'
ityādinītyā sadā dyotamānāyāṃ `sṛṣṭau' bahīrūpatāyāṃ svātantryalakṣaṇaṃ `mahaḥ' tejo yasyāḥ sā -- ityuktam / janayati bhāvasaṃhāram -- iti `janakaḥ' abhirūpaḥ


paṃ.. 3 kha.. pu.. pārameśvarī sṛṣṭicakraḥ sā ceti iyāneva pāṭhaḥ /
paṃ.. 14 ka.. pu.. sadā dyotanāyāmiti, kha.. ga.. pu.. sadātanāyāmiti pāṭhaḥ /
10


paraḥ pramātā, sa ca `pañcānāṃ' vāmeśyādivāhaśaktīnāṃ `mukhaiḥ' cakṣurādīndriyavṛttirūpairdvāraiḥ
`yena yenākṣamārgeṇa yo yo.arthaḥ pratibhāsate /
svāvaṣṭambhabalādyogī tadgatastanmayo bhavet //'
ityādinītyā tattadviṣayāharaṇena `guptā' svāvaṣṭhambhabalena parirakṣitā `ruciḥ' dīptiryasyāsau, nikhilabhāvagrasiṣṇutayā samuddīpitaparapramātṛbhāvaḥ -- ityarthaḥ/ ata eva `bharitatanuḥ' tattadbhāvasaṃcarvaṇena nirākāṅkṣatotpādāt svātmamātraviśrāntyā pūrṇaḥ -- ityarthaḥ / tadevam atra granthakṛtā sṛṣṭyādikramatrayarūpatāmavabhāsayantyapi tadativartanena parisphurantī kramākramavapuḥ paraiva anākhyā pārameśvarī saṃvit parāmṛṣṭā, -- ityuktaṃ syāt / yaduktamasmatparameṣṭhigurubhiḥ
`kramatrayasamāśrayavyatikareṇa yā saṃtataṃ kramatritayalaṅghanaṃ vidadhatī vibhātyuccakaiḥ /
kramaikavapurakramaprakṛtireva yā dyotate karomi hṛdi tāmahaṃ bhagavatīṃ parāṃ saṃvidam //


paṃ.. 1 kha.. pu.. vāmeśādivāhanaśaktīnāmiti pāṭhaḥ /
paṃ.. 13 ka.. pu.. asmadgurubhiriti pāṭhaḥ /
11


iti /
atha ca `hṛdayaṃ' nijabalasamudbhītilakṣaṇaṃ tattvaṃ viśeṣānupādānāt sarvasya samyak prakhyopākhyāroheṇa `sphuratāt' vikasatāt -- ityarthaḥ / tacca kīdṛk? `tadubhaya'iti / tat ādyārdhavyākhyāsyamānaṃ mātāpitṛlakṣaṇam, `ubhayaṃ' tasya yat `yāmalam' ādyayāgādhirūḍhaṃ mithunaṃ, tasya parasparaunmukhyena camatkāratāratamyayogāt `sphuritaḥ' sollāso yo.asau `bhāvaḥ' āśayaviśeṣaḥ, tena yo `visargaḥ' kṣepaḥ kuṇḍagolākhyadravyaviśeṣaniḥṣyandaḥ, sa prakṛtiryasya tat ; ata eva ca `anuttare' śvetāruṇātmadevatāmayatādyanusaṃdhānena paśuśukraśoṇitavailakṣaṇyādutkṛṣṭe `amṛte'sāre
`......kulamutpattigocaraḥ'
ityuktyā `kulam' ākāro yasya tat / kiṃ tadubhayam ? -- ityāha `jananī janakaśca' iti / kīdṛśī


paṃ.. 2 kha.. pu.. lakṣaṇaṃ satattvamiti pāṭhaḥ /
paṃ.. 4 ka.. kha.. pu.. tacca tadādyārdheti `kīdṛk -- tadubhayeti' vākyadvayahīnaśca pāṭhaḥ /
paṃ.. 9 ka.. pu.. āśrayaviśeṣastena vimalo yo visarga iti, kuṇḍagolakākhyo dravyeti ca pāṭhaḥ /
paṃ.. 12 ka.. pu.. vailakṣaṇyādyutkṛṣṭe iti pāṭhaḥ /
paṃ.. 13 kha.. pu.. kula utpattigocare iti pāṭhaḥ /
12


jananī ? `vimalakalāśrayā' iti / `vimalā' iti varṇakalā `āśrayaḥ' ālambanaṃ yasyāḥ sā, vimalakalābhidhānā -- ityarthaḥ / tathā `abhinavasṛṣṭimahā' iti / `abhinavasya' śrīmadabhinavaguptasya `sṛṣṭiḥ' janma saiva
`nandanti pitarastasya nandanti ca pitāmahāḥ /
adya māheśvaro jātaḥ so.asmānsaṃtārayiṣyati //'
ityādyukteḥ satputraprasavena kṛtakṛtyatayā camatkārātiśayakāritvena `mahaḥ' utsavo yasyāḥ sā tathā / tathā janakaśca kīdṛśaḥ ? `pañcamukhaguptaruciḥ' / `pañcamukhaḥ' siṃhaḥ, siṃhagupteti saṃjñayā `ruciḥ' dīptiḥ sarvatra prathā yasyāsau
`tasyātmajaścukhulaketi jane prasiddhaścandrāvadātadhiṣaṇo narasiṃhaguptaḥ /'


paṃ.. 2 ka.. pu.. varṇakalāsvarūpa āśraya iti pāṭhaḥ /
paṃ.. 9 ka.. pu.. camatkāratveneti iyāneva pāṭhaḥ /
13


iti vakṣyamāṇadṛśā narasiṃhaguptasaṃjñayā khyātaḥ -- ityarthaḥ / asya hi granthakṛtaḥ śrīnarasiṃhaguptavimalākhyau pitarau, -- iti guravaḥ /
`santi[nto] hi padeṣu padaikadeśānprayuñjānāḥ /'
iti nītyā `bhīmo bhīmasenaḥ' itivat atrāpi narasiṃhaguptasiṃhaguptapadayoḥ prayogaḥ / `bharitatanuḥ' iti
`śivaśaktyātmakaṃ rūpaṃ bhāvayecca parasparam /
na kuryānmānavīṃ buddhiṃ rāgamohādisaṃyutām //
jñānabhāvanayā sarvaṃ kartavyaṃ sādhakottamaiḥ /'
ityādyuktanītyā dvayorapi śivaśaktisamāveśamayatvābhidhānasyeṣṭeḥ kākākṣinyāyena yojyam / tadevam evaṃvidhasiddhayoginīprāyapitṛmelakasamutthatayā
`tādṛṅmelakakalikākalitatanuryo bhaved garbhe /
uktaḥ sa yoginībhūḥ svayameva jñānabhājanaṃ bhaktaḥ //'
14

ityuktanītyā svātmani niruttarapadādvayajñānapātratāmabhidadhatā granthakṛtā nikhilaṣaḍardhaśāstrasārasaṃgrahabhūtagranthakaraṇe.apyadhikāraḥ kaṭākṣīkṛtaḥ / atra ca saṃbhavantyapi vyākhyāntarāṇi na kṛtāni, granthagauravabhayāt prakṛtānupayogācca / keṣāṃcidapi vyākhyāntarāṇāmāsamañjasyamatīva saṃbhavadapi na prakāśitam / evaṃ hi
`...... tasyai hetuṃ 2 na cācaret /'
iti vakṣyamāṇadṛśā svātmani samayalopāvahaṃ mahātmanām mahāgurūṇāṃ 3 nindābījamāsūtritam, --


2 hetuḥ ākṣepaḥ /
3 samayalopāvaham ācārabhraṣṭatāsaṃpādakam / mahāgurūṇāṃ nindābījamiti, itthaṃ hi kecidatra mandadhiyaḥ samarthayante, -- vimalakalā vigatāḥ sarvakalaṅkamalā yasyāṃ sā ṣoḍaśī kalātmikā tithiḥ, arthādamāvāsyākhyā, saiva abhinavasṛṣṭiḥ pañcadaśakalāsṛṣṭiḥ, tatra sodyogā tathā bharitatanuśca / pañcamukhaguptaruciriti, dinaṃ pañcayāmakaṃ rātristriyāmā ityāśritya pañcamukhaṃ dinaṃ tatra guptarucirīkṣitābhilāṣaḥ amāvasyādinaprārambha ityarthaḥ / nindābījamiti savicikitsajyotiṣaśāstradṛśā, na tu anuttaradṛśā, tatra amāvasyādinaprārambhayoravaśyaṃ rakṣaṇīyatvādvaramevaitaditi sahṛdayā evātra pramāṇam //


paṃ.. 8 kha.. pu.. tasyaiva hetumiti eva padādhikaḥ pāṭhaḥ /
15


iti bhavet ; ko nāma śāntikarmārabhamāṇo vetālotthāpanaṃ kuryāt, iha cāsmābhistadvyākhyāsāroccayanasyaiva pratijñātatvāt tadeva kriyate, -- iti taditaratsvayameva sarvatrāsāratayā cinvantu sacetasaḥ, -- ityalamanenāpi vacanena, prastutamihābhidadhmaḥ //1//
tadevaṃ paraṃ trikaṃ parāmṛśya parāparamapi parābhraṣṭumupakramamāṇaḥ prathamaṃ tāvat parāṃ devīṃ parāmṛśati
naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm / tantraloka.1.2a
mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām // tantraloka.1.2b
`parāṃ' pūrṇām, ata eva bhinnamapi jagat svātmani abhedarūpatayā pālayantīm ananyonmukhatayā ca prakṛṣṭāṃ
`yā sā śaktirjagaddhātuḥ kathitā samavāyinī'
ityādyuktyā `bhairavayoginīṃ' nityameva parapramātraviyuktatvāt tadātmabhūtām, ata eva


paṃ.. 4 kha.. pu.. ityamalenāpīti pāṭhaḥ /
paṃ.. 11 ka.. kha.. pu.. abhedatayeti pāṭhaḥ /
16


`icchātvaṃ tasya sā devi sisṛkṣoḥ pratipadyate'
ityādyuktyā cidrūpā cāsau `pratibhā' prajñā, tām ādyocchalattātmakatvena bahirullilasiṣāsvabhāvām, ata eva `devīṃ' pramāturapi viśrāntidhāmatvāt pramitirūpatayā dyotamānām, ata eva bahirapi pramātṛpramāṇaprameyāṇyeva `aṃśā' arārūpā bhāgā yasya `śūlasya' tatra yāni aunmanasāni ambujāni, tatra `kṛtāspadāṃ' taduttīrṇatayā bhāsamānāṃ `naumi' dehaprāṇādipramātṛrūpanyagbhāvena tatsvarūpamāviśāmi -- ityarthaḥ //2//
evamukte.api parāsvarūpe.aparāsvarūpamanabhidhāya, tadubhayamayasya parāparasvarūpasya vaktumaśakyatvāt kramaprāptāṃ parāparāṃ devīṃ parihṛtya, prathamaṃ tāvadaparāṃ devīmabhimukhayati
naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte / tantraloka.1.3a
prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm // tantraloka.1.3b


paṃ.. 2 kha.. pu.. prajñāpadaṃ nāsti /
paṃ.. 6 ka.. pu.. aṇurūpā bhāgā iti pāṭhaḥ /
paṃ.. 8 kha.. pu.. prāṇābhimātṛrūpeti pāṭhaḥ /
paṃ.. 11 ka.. pu.. parāparasvarūpasyeti pāṭhaḥ /
paṃ.. 12 ka.. pu.. parāparadevīmiti pāṭhaḥ /
17


`nṛtyato'
`nartaka ātmā'(śi.. 3 u.. 9 sū..)
iti śivasūtradṛṣṭyā nigūhitasvarūpāvaṣṭambhamūlaṃ tattadviśvavaicitryabhūmikāprapañcaṃ prakāśayato `bhairavākṛteḥ' pūrṇasvarūpasya paramātmanaḥ `śarīrasthām'
`evaṃbhūtamidaṃ vastu bhavatviti yadā punaḥ /
jātā tadaiva tadvastu kurvatyatra kriyocyate //'
ityādyuktyā tattatpramātṛprameyādyanantābhāsavaicitryakāritayā svarūpāviṣṭām, ata eva `devīṃ' jagadullāsanakrīḍākāriṇīm aparāṃ bhagavatīṃ `naumi' iti sambandhaḥ / ata eva bahirapi viśvātmanā dyotamānatve.api
`bhedabhāvakamāyīyatejoṃśagrasanācca tat /
sarvasaṃhārakatvena kṛṣṇaṃ timirarūpadhṛt //'
ityādyuktasvarūpe parapramātaryeva viśrāntatvāt kṛṣṇapiṅgalarūpām ityuktaṃ `prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm' iti //3//


paṃ.. 4 ka.. kha.. pu.. tatadvaicitryeti pāṭhaḥ /
18


atha parāparobhayasvarūpamayīṃ parāparāṃ devīṃ parāmṛśati /
dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat / tantraloka.1.4a
stājjñānaśalaṃ satpakṣavipakṣotkartanakṣamam // 4// tantraloka.1.4b
`jñānaṃ'
`evametadidaṃ vastu nānyatheti suniścitam /
jñāpayantī jagatyatra jñānaśaktirnigadyate //'
ityādyuktajñānaśaktisvarūpabhāvamapi antarāsūtritecchākriyātmakam, ata eva parāparāśabdavyapadeśyam, ata eva tat
`lolībhūtamataḥ śaktitritayaṃ tattriśūlakam /'
iti vakṣyamāṇanītyā `triśūlam' ata eva `dīptābhiḥ' apratihatābhiḥ tattadindriyavṛttirūpābhiḥ `jyotiśchaṭābhiḥ
`yatra yatra militā marīcayastatra tatra vibhureva jṛmbhate /'
ityādinītyā vakṣyamāṇasvarūpasya bhedapradhānasya bandhahetutvāt bandharūpasya āṇavādimalatrayasya ploṣakam,


paṃ.. 1 ka.. kha.. pu.. parāparadevīmiti samastaḥ pāṭhaḥ /
19


ata eva `sphurat' śuddhabodhaikarūpatayā sphurattāsāram, ata eva `san' ca asau `pakṣo' jagadānandastasya `vipakṣāḥ' tadaprathārūpā nijānandādyā ānandā 4 anānandāśca teṣām `utkartanaṃ' pūrṇaprathātmakatvena kṣapaṇaṃ, tatra `kṣamaṃ' samarthaṃ `stāt' iti vākyārthaḥ / taduktaṃ
`jayanti jagadānandavipakṣakṣapaṇakṣamāḥ /
parameśamukhodbhūtajñānacandramarīcayaḥ //'
iti //4//
idānīmaparamapi trikaṃ parāmraṣṭumāha
svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ / tantraloka.1.5a
tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam // tantraloka.1.5b
`svātantryarūpā śaktiḥ' yasyāsau anantaśaktirbhagavān śivaḥ, `kramasya'


4 śūnyaprabhṛtivyānāntā viśrāntirūpanijānanda-nirānanda-parānanda-brahmānanda-mahānanda-cidānandarūpāḥ ṣaḍānandabhūmaya iti /


paṃ.. 14 kha.. pu.. prathayatprakāśamiti pāṭhaḥ /
20


`mūrtivaicitryato deśakramamābhāsayatyasau /
kriyāvaicirtryanirbhāsāt kālakramamapīśvaraḥ //' (ī.. 2/1/5)
ityādyuktanītyā deśakālātmano viśvavaicitryasya sargasya, samyagbhedena `sisṛkṣā' jagatsṛṣṭinimittaṃ pārameśvarī icchārūpā śaktiḥ, `kramātmatā'
`kramo bhedāśrayo bhedo.apyābhāsasadasattvataḥ /' (ī.. 2/1/4)
ityādinītyā bhedapradhānaṃ tattadanantābhāsasaṃbhinnaṃ saṃkucitātmarūpaṃ naratvam, ityevaṃ yeyaṃ nara-śakti-śivātmikā `vibhoḥ' bhagavataḥ parasyānuttarasya prakāśasya `vibhūtiḥ' tattatsphuraṇātmatvena aiśvaryaṃ `tadeva' krameṇa tatsphārasāratvāt samanantaroktasvarūpaṃ `devītrayaṃ' paraprakāśātmakatvāt `anuttaraṃ' `svaṃ' sarvakartṛtvāderasādhāraṇaṃ `rūpaṃ' `prathayat' tattadbhedadaśodaye.apyatirodadhat mama ātmanaḥ `antarāstām' aikātmyena sphuratāt -- ityarthaḥ //5//
evaṃ svadarśanocitadevatāparāmarśānantaraṃ tatsvarūpānupraveśenaiva yugapad gaṇeśavaṭukāvapi abhimukhayati


paṃ.. 10 kha.. pu.. tattatsphuṭātmatveneti pāṭhaḥ /
21


taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitireka eva / tantraloka.1.6a
devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatānmama saṃvidabdhim // tantraloka.1.6b
`eka eva' ananyāpekṣatayā niḥsahāyo `gaṇasya' karaṇacakrasya
`dinakarasamamahadādikagaṇapatitāṃ vahati yo namastasmai /'
ityādidṛśā `patiḥ' ahaṅkārarūpaḥ prabhu, ata eva `tāsāṃ' samanantaroktānāṃ `devatānāṃ' `vibhavena' paraprakāśātmanā sphāreṇa
`yattatra nahi viśrāntaṃ tannabhaḥkusumāyate /'
iti vakṣyamāṇanītyā bhavanaśīlāḥ tanmayatayā parisphurantyo yā `mahāmarīcayaḥ' tattadindriyadevatāḥ tāsāṃ yat `cakraṃ' tatreśvaravadācaran nijasthitiryo `mama' ātmanaḥ `saṃvid' eva anavagāhyatvāt `abdhiḥ' `samyak' viṣayakāluṣyavilāyanena samantāt sarvata eva


paṃ.. 14 ga.. pu.. nijasthitimiti pāṭhaḥ /
22


tattadindriyaprasṛtasaṃviddvāreṇa `ucchalayatāt' vikāsayatāt, tadekamayatāmutpādayatāt ityarthaḥ / abdhisamucchalanasamucitatvācca `sphuradindukāntiḥ' ityuktam / vastuto hi apānavyāptirasyāsti ityevaṃ-nirdeśaḥ /
atha ca `devīsuto' vaṭuko.apyevaṃvidhaḥ, kiṃtu śarīrasya dhavalimnā `sphuradindukāntiḥ' / asya hi prāṇavyāptirasti ityevaṃ nirdiśanti guravaḥ / `devīsuta' ityubhayorapi kulaśāstrocito .ayaṃ vyapadeśaḥ / taduktam
`devīputro.atra vaṭukaḥ svaśaktiparivāritaḥ /'
iti/
`gaṇeśo vighnahartāsau devīputraḥ ....../'
iti ca //6//
iha khalu śāstrādau
`...... srotobhedaṃ saṃkhyānameva ca /
pravartayed guruṃ svaṃ ca steyī syāttadakīrtanāt //'


paṃ.. 2 ga.. pu.. utpādayatāmiti pāṭhaḥ /
paṃ.. 5 ka.. pu.. ata eva devīti pāṭhaḥ /
paṃ.. 7 kha.. pu.. vyāptirastīti gurava iti `evaṃ nirdiśanti' iti vākyahīnaḥ pāṭhaḥ /
23


ityādyuktadṛśā avaśyameva śāstrakāraiḥ svagurvādeḥ kīrtanaṃ kāryam, ataśca vakṣyamāṇaśāstrasya kulatantraprakriyātmakatvena dvaividhye.api
`namaḥsthitā yathā tārā na bhrājante ravau sthite /
evaṃ siddhāntatantrāṇi na vibhānti kulāgame //
tasmātkulādṛte nānyatsaṃsāroddharaṇaṃ prati /'
ityādyuktyā kulaprakriyāyāḥ prakriyāntarebhyaḥ prādhānyāt
`bhairavyā bhairavātprāptaṃ yogaṃ vyāpya tataḥ priye /
tatsakāśāttu siddhena mīnākhyena varānane //
kāmarūpe mahāpīṭhe macchandena mahātmanā /'
ityādinirūpitasthityā tadavatārakaṃ turyanāthameva tāvat prathamaṃ kīrtayati


paṃ.. 2 ka.. kha.. pu.. vakṣyamāṇasya śāstrasyeti pāṭhaḥ /
paṃ.. 7 ka.. pu.. ityādyuktaḥ kulaprakriyāyā adhikāraḥ kulaprakriyāyāstu prakriyāntarebhya iti pāṭhaḥ /
paṃ.. 9 kha.. pu.. yogaṃ vyāpi tataḥ iti pāṭhaḥ /
paṃ.. 11 ka.. pu.. kāmapīṭhe mahāpīṭhe iti pāṭhaḥ /
24


rāgāruṇaṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti / tantraloka.1.7a
kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ // tantraloka.1.7b
`sa' sakalakulaśāstrāvatārakatayā prasiddhaḥ
`macchāḥ pāśāḥ samākhyātāścapalāścittavṛttayaḥ /
cheditāstu yadā tena macchandastena kīrtitaḥ //'
ityādyuktyā pāśākhaṇḍanasvabhāvo macchanda eva parameśvarasamāveśaśālitvāt `vibhuḥ' mama prasannaḥ `stāt' svātmadarśanasaṃvibhāgapātratāmāviṣkuryāt ityarthaḥ / yo `jālaṃ' matsyabandhanam, indrajālaprāyāṃ ca māyāṃ `bāhyapathe cakāra'
`aṣṭau siddhā mahātmāno jālapṛṣṭhāḥ sutejasaḥ /'
ityādyuktyā turīyatāsvarūpāvahitatvena saṃkocāpahastanādanavadheyatāṃ ca ninye ityarthaḥ / tacca `rāgeṇa' gaurikādidravyeṇa rāgatattvena ca `aruṇaṃ' lohitīkṛtam


paṃ.. 11 ka.. pu.. indriyajālaprāyāmiti pāṭhaḥ /
paṃ.. 14 kha.. pu.. ityādyuktottarīyateti pāṭhaḥ /
paṃ.. 15 kha.. pu.. hastanādavadheyatāmiti ca pāṭhaḥ /
25


iyarti gacchati ityarthānugamāt tattadbhedadaśāprasararūpaṃ ca, tathā `granthibhiḥ' bandhanaiḥ `bilaiḥ' ca salilanirgamanasthānaiḥ `granthau' māyāyā dvitīyasmin bhede `bilaiḥ' bilākārābhiḥ bhagasaṃjñābhirbhogabhūmibhiśca `avakīrṇaṃ' vyāptam, tathā `ātānavitānavṛttiḥ' āyāmapārśvamānayuktaṃ viśvākāratvāt sarvataḥ prasaradrūpaṃ ca, tathā `kalayā' vicchittiviśeṣeṇa kalātattvena ca arthātkṣitiparyantena `umbhitam' ārabdham / yaduktam
`māyārūpaṃ bhavejjālaṃ dārayetkulacintakaḥ/
viśvākāraṃ mahājālaṃ nāḍīsūtraniyojitam //
bhuvanākṣasamopetaṃ tattvagranthidṛḍhīkṛtam /
kalārāgayutaṃ caiva ...... //'
ityādi //7//
`śrīmacchrīkaṇṭhanāthājñāvaśātsiddhā avātaran /
tryambakāmardakābhikhyaśrīnāthā advaye dvaye //
dvayādvaye ca nipuṇāḥ krameṇa śivaśāsane /
ādyasya cānvayo jajñe dvitīyo duhitṛkramāt //
sa cārdhatryambakābhikhyaḥ santānaḥ supratiṣṭhitaḥ /
ataścārdhacatasro.atra maṭhikāḥ santatikramāt //'


paṃ.. 9 ka.. pu.. dhārayetkuleti pāṭhaḥ /
26


iti vakṣyamāṇasthityā śrīsantatyāmardakatraiyambakārdhatraiyambakākhyasu sārdhāsu tisṛṣu maṭhikāsu, madhyāt vakṣyamāṇatantraprakriyāyāḥ traiyambakamaṭhikāśrayaṇena āyātikramo.asti iti sāmānyena tāvat gurūnabhimukhayati
traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ / tantraloka.1.8a
pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ // tantraloka.1.8b
`traiyambaka' iti `abhihitā' `santatiḥ' maṭhikā ityarthaḥ //8//
evaṃ
`śaivādīni rahasyāni pūrvamāsanmahātmanām /
ṛṣīṇāṃ vaktrakuhare teṣvevānugrahakriyā //
kalau pravṛtte yāteṣu teṣu durgamagocaram /
kalāpigrāmapramukhamucchinne śivaśāsane //


paṃ.. 1 ka.. pu.. ityādivakṣyamāṇeti pāṭhaḥ /
paṃ.. 3 kha.. pu.. maṭhikāśrayeṇāyātikramo.astīti pāṭhaḥ /
27


kailāsādrau bhramandevo mūrtyā śrīkaṇṭharūpayā /
anugrahāyāvatīrṇaścodayāmāsa bhūtale //
muniṃ durvāsasaṃ nāma bhagavānūrdhvaretasam /
nocchidyate yathā śāstraṃ rahasyaṃ kuru tādṛśam //
tataḥ sa bhagavāndevādādeśaṃ prāpya yatnataḥ /
sasarja mānasaṃ putraṃ tryambakādityanāmakam //'
ityādyuktyā kalikāluṣyādvicchinnasya nikhilaśāstropaniṣadbhūtasya ṣaḍardhakramavijñānasya traiyambakasantānadvāreṇa avatārakatvādādyaṃ kailāsasthaṃ śrīśrīkaṇṭhanāthākhyaṃ guruṃ prasaṅgāt maṭhikāntaragurūṃścotkarṣayati
jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ / tantraloka.1.9a
tadaparamūrtirbhagavān maheśvaro bhūtirājaśca // tantraloka.1.9b
`eka eva guruḥ' ityanena asya avatārakatvaṃ sūcitam / `maheśvara' iti yaḥ śrīsantatyardhatraiyambakākhyamāṭhikayorgurutayā


paṃ.. 4 ka.. pu.. na cchidyate iti pāṭhaḥ /
paṃ.. 5 ka.. pu.. prāpya tattvataḥ iti pāṭhaḥ /
28


anena anyatroktaḥ parameśa iti īśa iti ca / yadāha
`bhaṭṭārikādibhūtyantaḥ śrīmānsiddhodayakramaḥ /
bhaṭṭādiparameśāntaḥ śrīsantānodayakramaḥ //
śrīmānbhaṭṭādirīśāntaḥ paramo.atha gurukramaḥ /
trikarūpastrikārthe me dhiyaṃ vardhayatāṃtarām //'
iti / `tadaparamūrtiḥ' ityanayorbhagavadāveśamayatvaṃ darśitam / yadyapi
`yo yatra śāstre.adhikṛtaḥ sa tatra guruḥ ...... /'
iti vakṣyamāṇanītyā maṭhikāntaragurūṇāṃ trikārthe gurutvābhāvāt iha namaskārāprastāva eva / tathāpi
`tasya me sarvaśiṣyasya nopadeśadaridratā /'
ityādidṛśā sarvatraiva gurūpadeśasya bhāvāt ātmani bhūyovidyatvaṃ darśayatā granthakṛtā asya granthasyāpi nikhilaśāstrāntarasārasaṃgrahābhiprāyatvaṃ prakāśitam / yadvakṣyati


paṃ.. 5 kha.. pu.. śrīmadbhaṭṭādiriti śodhitaḥ pāṭhaḥ /
paṃ.. 6 ka.. pu.. trikārtho me iti pāṭhaḥ /
paṃ.. 11 kha.. tathāpi iti vākyaṃ nāsti /
29


`adhyuṣṭasantatisrotaḥ sārabhūtarasāhṛtim /
vidhāya tantrāloko.ayaṃ syandate sakalānrasān //'
iti //9//
`pūrve jayanti guravaḥ' iti sāmānyena kṛte.api namaskāre yogāṅgatvena samāne.api
`...... tarko yogāṅgamuttamam /'
ityādyuktyā paramopādeyasvaprakāśasvātmeśvarapratyabhijñāpanaparasya tarkasya kartāro vyākhyātāraśca paraṃ namaskartavyāḥ iti viśeṣaprayojakīkāreṇa guru-parama-guru-parameṣṭhinaḥ punarapi parāmraṣṭumāha
śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ / tantraloka.1.10a
jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ // tantraloka.1.10b
tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm / tantraloka.1.11a
gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ // tantraloka.1.11b


paṃ.. 1 ka.. pu.. rasānvitam iti, kha.. pu.. rasāhṛtamiti pāṭhaḥ /
paṃ.. 7 ka.. pu.. pratyabhijñāparasyeti pāṭhaḥ /
30


idānīm
`upādhyāyāddaśācārya ācāryāṇāṃ śataṃ pitā /'
ityādyuktyā tasyācāryādapi gauravātirekasmṛternijamapi pitaramāśīrvādamukhena parāmṛśati
yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ / tantraloka.1.12a
sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ // tantraloka.1.12b
`cukhulaka' iti lokaprasiddhamasya nāmāntaram /
`gururuttama' iti uttamatvasya ācāryagauravātirekasmṛtireva nimittam, ata eva anyatrāpi
`gurubhyo.api garīyāṃsaṃ janakaṃ cukhulābhidham /'
ityādyuktam //12//
evaṃ ca tantraprakriyopāsannagurvabhimukhīkaraṇānantaraṃ viśrāntisthānatayā kulaprakriyāgurumapi utkarṣayati
jayatājjagaduddhṛtikṣamo.asau bhagavatyā saha śaṃbhunātha ekaḥ / tantraloka.1.13a
yadudīritaśāsanāṃśubhirme prakaṭo.ayaṃ gahano.api śāstramārgaḥ // tantraloka.1.13b


paṃ.. 2 upādhyāyāditi padyasya `sahasraṃ' tu piturmātā gauraveṇātiricyate /' iti uttarārdhaṃ ga.. pu.. adhikaṃ vartate /
31


bhagavatyākhyā asya dūtī, kulaprakriyāyāṃ hi dūtīmantareṇa kvacidapi karmaṇi nādhikāraḥ ityatastatsahabhāvopanibandhaḥ /
`yoktā saṃvatsarātsiddhiriha puṃsāṃ bhayātmanām /
sā siddhistattvaniṣṭhānāṃ strīṇāṃ dvādaśabhirdinaiḥ //
ataḥ surūpāṃ subhagāṃ sarūpāṃ bhāvitāśayām /
ādāya yoṣitaṃ kuryādarcanaṃ yajanaṃ hutam /'
iti / `śāstramārgo' vimalo jātaḥ ityanenāsya trikādyāgamavyākhyātṛtvamapi prakāśitam / yaduktamanenaiva
`ityāgamaṃ sakalaśāstramahānidhānācchrīśaṃbhunāthavadanādadhigamya samyak /
śāstre rahasyarasasaṃtatisundare.asmin gambhīravāci racitā vivṛtirmayeyam //'
iti//13//
idānīṃ svapravṛttiyojanādi ācakṣāṇo granthakāro granthakaraṇaṃ pratijānīte


paṃ.. 6 kha.. pu.. surūpāṃ bhāvitāśayāmiti pāṭhaḥ /
32


santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā / tantraloka.1.14a
anuttaraṣaḍardhārthakrame tvekāpi nekṣyate // tantraloka.1.14b
na cātra anyathā saṃbhāvyam -- ityātmanyāptatvaṃ prakhyāpayannevaṃ pratijñākaraṇe sāmarthyaṃ darśayati
ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ / tantraloka.1.15a
arthito racaye spaṣṭāṃ pūrṇārthāṃ prakriyāmimām // tantraloka.1.15b
śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā / tantraloka.1.16a
bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo.abhinavagupta idaṃ karoti // tantraloka.1.16b
tasya guruparamparāgatasya jñānasya `upāsanaṃ' punaḥ punaḥ cetasi viniveśanaṃ tata utthito yo.asāvupadeṣṭavyaviṣayo `bodhaḥ' sākṣātkārastena `ujjvalaḥ' samyagavagatadharmā san `idaṃ' gurūpadeśātsaṃśayaviparyāsādirahitatvenādhigatamanuttaratrikārthaprakriyālakṣaṇaṃ



paṃ.. 3 ka.. kha.. pu.. na cānyatheti pāṭhaḥ /
paṃ.. 5 ka.. pu.. `ityahaṃ' iti padyaṃ nāstyeva / kha.. pu.. ityalaṃ bahuśa iti pāṭhaḥ /
paṃ.. 15 ka.. pu.. trikārthaṃ prakriyālakṣaṇalakṣitamiti pāṭhaḥ /
33


parānprati cikhyāpayiṣayā `karoti' upadiśati ityarthaḥ / `abhinavagupta' iti sakalalokaprasiddhanāmodīraṇenāpi āptatvameva upodvalitam / uktaṃ hi
`sākṣātkṛtadharmā yathādṛṣṭasyārthasya cikhyāpayiṣayā prayukta upadeṣṭā cāptaḥ /'
iti / tacchabdaparāmṛṣṭaṃ vyācaṣṭe `yā gurusantatiḥ' iti, `gurusantatiḥ' gurupāramparyamavicchinnatayā sthitaṃ tadupadiṣṭaṃ jñānamityarthaḥ, sā ca kīdṛk ? ityuktaṃ -- `bodhānyapāśaviṣanut' iti
`yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
parācchivāduktarūpādanyattatpāśa ucyate //'
ityādivakṣyamāṇanītyā `bodhāt' parācchivādyadakhyātyātma bhedaprathātmakam `anyat' tadeva `pāśaḥ' sa eva mohakatvāt `viṣaṃ' tat nudati yā sā / tathā `śrībhaṭṭanātha' iti śrīśaṃbhunāthaḥ / `śrībhaṭṭārikā' iti bhagavatyākhyā asya dūtī / yaduktamanenaiva
`bhaṭṭaṃ bhaṭṭārikānāthaṃ śrīkaṇṭhaṃ dṛṣṭabhairavam /
bhūtikalāśriyā yuktaṃ nṛsiṃhaṃ vīramutkaṭam //
nānābhidhānamādyantaṃ vande śaṃbhuṃ mahāgurum /'


paṃ.. 12 kha.. pu.. yadanākhyātmabhedapratheti pāṭhaḥ /
paṃ 18 ka.. pu.. kalāśrayā iti pāṭhaḥ /
34


iti /
`strīmukhe nikṣipetprājñaḥ strīmukhādgrāhayetpunaḥ /'
ityādyukteḥ kulaprakriyāyāṃ dūtīmukhenaiva śiṣyasya jñānapratipādanāmnāyāt iha gurutaddūtyoḥ samaskandhatayā upādānam //16//
nanu sāmānyena trikadarśanaprakriyākaraṇaṃ pratijñāya, saṃbhavatyapi tadarthābhidhāyini śāstrajāte kimiti śrīmālinīvijayottaramevādhikṛtya tannirvāhayiṣyate ityāśaṅkyāha
na tadastīha yanna śrī-mālinīvijayottare / tantraloka.1.17a
devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ // tantraloka.1.17b
`śrīmālinīvijayottare' iti nādi-phāntāyā mālinyā `vijayena' sarvotkarṣeṇa uttarati sarvasrotobhyaḥ plavate, sārabhūtatvātsarvaśāstrāṇām //17//
etadevāha
daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ / tantraloka.1.18a
tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam // tantraloka.1.18b


paṃ.. 6 ka.. pu.. sāmādhyeneti pāṭhaḥ /
35


iha khalu paraparāmarśasārabodhātmikāyāṃ parasyāṃ vāci sarvabhāvanirbharatvātsarvaṃ śāstraṃ parabodhātmakatayaiva ujjṛmbhamāṇaṃ sat, paśyantīdaśāyāṃ vācyavācakāvibhāgasvabhāvatvena asādhāraṇatayā ahaṃpratyavamarśātmā antarudeti, ata eva hi tatra pratyavamarśakena pramātrā parāmṛśyamāno vācyo .artho .ahantācchādita eva sphurati, tadanu tadeva madhyamābhūmikāyāmantareva vedyavedakaprapañcodayādbhinnavācyavācakasvabhāvatayā ullasati / tatra hi parameśvara eva cidānandecchājñānakriyātmakavaktrapañcakāsūtraṇena sadāśiveśvaradaśāmadhiśayānastadvaktrapañcakamelanayā pañcasrotomayam abheda-bhedābheda-bhedadaśoṭṭaṅkanena tattadbhedaprabhedavaicitryātmanikhilaṃ śāstramavatārayati, yadbahirvaikharīdaśāyāṃ sphuṭatāmiyāt / tathāhi -- prathamamīśānatatpuruṣasadyojātairekaikasya udbubhūṣubhiḥ sadbhirbhedatrayamullāsitam udbhūtaiśca -- ityekaikabhedāḥ ṣaṭ, tribhirapyebhiḥ saṃbhūya ullāsita eko bhedaḥ, īśa-tatpuruṣau īśa-sadyojātau


2 paṃ.. kha.. pu.. paravibodheti pāṭhaḥ /
paṃ.. 17 ka.. pu.. īśānatatpuruṣāviti pāṭhaḥ /
36


sadyojāta-tatpuruṣau iti dvyātmanā saṃbhūyāpi ebhiḥ tribhirbhedatrayaṃ samullāsitam -- ityete bhedapradhānā daśa śivabhedāḥ / taduktam
īśatatpuruṣājātairudbhūtairudbubhūṣubhiḥ /
ekaikaḥ ṣaḍbhirekena trikeṇa dvyātmakaistribhiḥ //
taditthaṃ śivabhedānāṃ daśānāmabhavatsthitiḥ /'
iti / eṣāmeva ca vāmadevāghoramelanayā aṣṭādaśa rudrabhedā bhavanti / tathā ca tatraikakena vāmadevāghorātmabhedena bhedadvayameva, pañcavidhatve.api īśādervaktratrayasya śivabhedeṣu uktatvāt uktasya ca punarvacanānupapatteḥ, tathā dvyātmakatvena bhedatrayasya, tena pañcānāṃ tryātmakatvena bhedatrayasya śivabhedeṣu uktatvāt / tatpuruṣa-sadyojātayostu evaṃ svabhāvābhāvāt, tābhyāṃ saha asaṅgaterbhedacatuṣṭayābhāvādīśavāmau,


paṃ.. 6 ka.. pu.. ubhayasthitiriti pāṭhaḥ /
paṃ.. 8 ka.. pu.. ekaikeneti pāṭhaḥ /
paṃ.. 11 ka.. pu.. nupapatterityanantaraṃ `tathā dvyātmakatvena bhedatrayasya, iti vākyaṃ nāsti /
paṃ.. 13 ka.. pu.. svabhāvabhāvāditi pāṭhaḥ /
37


īśāghorau, aghora-vāmau -- iti dvyātmakaṃ bhedatrayameva avaśiṣyata -- iti trayo dvikabhedāḥ / tathā pañcānāmapi īśa-tatpuruṣājātavāmāghorāṇāṃ tryātmakatvena saṃmīlanāyāmīśānasya krameṇa itaravaktrasaṃbhede ṣaṭ, tatpuruṣasya trayaḥ, tathā sadyojātasya tadavaśiṣṭavaktrasaṃbhede.api eka eva -- iti daśavidhatve .api īśa-tatpuruṣa-sadyojātātmanaḥ prathamatrikasya śivabhedeṣu uktatvāt īśa-vāmāghorātmanaḥ śiṣṭasya trikasya vyāpārāntareṇa niyokṣyamāṇatvācca tryātmakabhedāṣṭakamevāvaśiṣyate -- ityaṣṭāveva trikabhedāḥ / ata eva ekakakathanaṃ cintyamiti na vācyam, -- tatpuruṣājāta-vāmāghorāṇāṃ hi dvyātmakatayā caturātmakatayā vā jñānajanane saṃyoganiṣedho vivakṣitaḥ, tryātmakatāyāmapi tathābhāve hi bahūnāṃ bhedānāṃ niṣedhaḥ prasajyate -- iti bhedasaptakakathanamapi nyāyyaṃ


paṃ.. 1 ka.. pu.. dvyātmakabhedatrayamiti samastaḥ pāṭhaḥ /
paṃ.. 7 kha.. pu.. jātātmāna iti pāṭhaḥ /
paṃ.. 8 kha.. pu.. ghorātmāna iti pāṭhaḥ /
paṃ.. 11 ka.. pu.. ata eva ekaikakathanamiti pāṭhaḥ /
38


na syāt -- ityalaṃ bahunā / tathā pañcānāmapyeṣāṃ caturātmakatvena saṃmīlanāyā pañcavidhatve.api narājātavāmāghorāṇāmuktayuktyā saṃgatyabhāvāccatvāraścaturbhedāḥ, sarveṣāmapyeṣāṃ saṃmīlanāyāṃ pañcakabheda eka eva -- ityevam `aṣṭādaśa' bhedābhedapradhānā rudrabhedāḥ /
taduktaṃ
`yadā trayāṇāṃ vaktrāṇāṃ vāmadakṣiṇasaṃgatiḥ /
tadā sapta dvikabhedā aṣṭau caiva trikātmakāḥ //
catuṣkāścāpi catvāraḥ pañcakastvekarūpakaḥ /
iti viṃśatimadhyāttu narājātāvasaṃgatim //
vāmāghoradvaye yātaḥ svātantryātpūrvapaścimau /
jñānaṃ bhajete naiveti bhedaṣoḍaśakaṃ sthitam //
tatrāpi vāmadevīyamekaṃ tadupari sthitam /
svarūpaṃ bhairavīyaṃ ca tenāṣṭādaśadhā sthitiḥ //
rudrabhedasya śāstreṣu śivenaivaṃ nirūpitā /'
iti/ etacca śrīśrīkaṇṭhyāmabhidhānapūrvaṃ vistarata uktaṃ, tadyathā


paṃ.. 8 ka.. pu.. saptadvikā bhedā iti pāṭhaḥ /
paṃ.. 10 kha.. pu.. viṃśakamadhyāntanara iti pāṭhaḥ /
paṃ.. 17 ka.. pu.. uktamityanantaraṃ `tadyathā' iti vākyaṃ nāsti /
39


`srotasyūrdhve bhavejjñānaṃ śivarudrābhidhaṃ dvidhā /
kāmajaṃ yogajaṃ cintyaṃ maukuṭaṃ cāṃśumatpunaḥ //
dīpta......... ntaraṃ punaḥ /
śivabhedāḥ samākhyātā rudrabhedāṃstvimāñchṛṇu //
vijayaṃ caiva niḥśvāsaṃ madgītaṃ pārameśvaram /
mukhabimbaṃ ca siddhaṃ ca santānaṃ nārasiṃhakam //
candrāṃśuṃ vīrabhadraṃ ca āgneyaṃ ca svayambhuvam /
visaraṃ rauravāḥ pañca vimalaṃ kiraṇaṃ tathā //
lalitaṃ saurabheyaṃ ca tantrāṇyāhurmaheśvari /
aṣṭāviṃśatirityevamūrdhvasrotovinirgatāḥ //'
atra cānenaiva
`....... śivairuktaḥ śivābhidhaḥ /
bhedo rudraiśca rudrākhya iti bhedā nirūpitaḥ //'
`vasubhiḥ' aṣṭabhirguṇitā `aṣṭau' catuḥṣaṣṭirbhairavabhedāḥ / tathā ca advayasvabhāve svarūpe śivaśaktitatsaṃghaṭṭākhyayoginīvaktrātmani dakṣiṇavaktre pratyekamudbubhūṣūdbhūta-tirodhitsu-tirohitātmakatayā catūrūpatvena


paṃ.. 4 ka.. kha.. pu.. bhedāñchṛṇu priye ityevaṃvidhaḥ pāṭhaḥ /
paṃ.. 5 kha.. pu.. sadgītamiti pāṭhaḥ /
paṃ.. 6 kha.. pu.. nārasiṃhikamiti pāṭhaḥ /
paṃ.. 15 kha.. pu.. svarūpaśivaśaktīti samastaḥ pāṭhaḥ /
40


bhedaṣoḍaśātmakamitaradvaktracatuṣṭayaṃ yadā yugapadantarlīnatāmeti tadaiṣāṃ parasparamelanayā catuḥṣaṣṭiradvayapradhānā bhairavabhedāḥ / taduktaṃ
`yaccānte dakṣiṇaṃ hārdaṃ liṅgaṃ hṛtparamaṃ matam /
tadapyantaḥkṛtāśeṣaspa[sṛ]ṣṭabhāvasunirbharam //
sarvasaṃhārakatvācca kṛṣṇaṃ timirarūpadhṛt /
bhedabhāvakamāyīyatejo .aṃśagrasanātmakam //
tatrāntarlīnatāṃ yāti yāvadvaktracatuṣṭayam /
udbubhūṣu tathodbhūtaṃ tirodhitsu tirohitam //
itthaṃ yugapadevaitadbhedaṣoḍaśakātmakam /
dakṣe vaisargike hārde svatantre.atha śive viśat //
aṣṭāṣṭakātma tacchāstraṃ yugapadbhairavābhidham /'
iti / etacca śrīśrīkaṇṭhyāmabhidhānapūrvaṃ vistarata uktam / tadyathā
`anyatsaṃkṣepato vakṣye gītaṃ yatparameṣṭhinā /
tacca bhedaiḥ pravakṣyāmi catuḥṣaṣṭiṃ vibhāgaśaḥ //


paṃ.. 3 ga.. pu.. uktaṃ ca ityevaṃvidhaḥ pāṭhaḥ /
paṃ.. 12 ga.. pu.. aṣṭāṣṭakātmakaṃ śāstramiti pāṭhaḥ /
paṃ.. 14 ga.. pu.. tathāhīti pāṭhaḥ /
paṃ.. 16 ka.. pu.. catuḥṣaṣṭivibhāgaśa iti pāṭhaḥ /
41


bhairavaṃ yāmalaṃ caiva matākhyaṃ maṅgalaṃ tathā /
cakrāṣṭakaṃ śikhāṣṭakaṃ bahurūpaṃ ca saptamam //
vāgīśaṃ cāṣṭamaṃ proktamityaṣṭau vīravandite /
etatsādāśivaṃ cakraṃ kathayāmi samāsataḥ //
svacchando bhairavaścaṇḍaḥ krodha unmattabhairavaḥ /
asitāṅgo mahocchuṣmaḥ kapālīśastathaiva ca //
ete svacchandarūpāstu bahurūpeṇa bhāṣitāḥ /
brahmayāmalamityuktaṃ viṣṇuyāmalakaṃ tathā //
svacchandaśca ruruścaiva ṣaṣṭhaṃ cātharvaṇaṃ smṛtam /
saptamaṃ rudramityuktaṃ vetālaṃ cāṣṭamaṃ smṛtam //
ataḥ paraṃ mahādevi matabhedāñchṛṇuṣva me /
raktākhyaṃ lampaṭākhyaṃ ca mataṃ lakṣmyāstathaiva ca //
pañcamaṃ cālikā caiva piṅgalādyaṃ ca ṣaṣṭhakam /
utphullakaṃ mataṃ cānyadviśvādyaṃ cāṣṭamaṃ smṛtam //
caṇḍabhedāḥ smṛtā hyete bhairave vīravandite /
bhairavī prathamā proktā picutantrasamudbhavā //
sā dvidhā bhedataḥ khyātā tṛtīyā tata ucyate /
brāhmī kalā caturthī tu vijayākhyā ca pañcamī //


paṃ.. 12 kha.. pu.. lampaṭādyaṃ ca iti pāṭhaḥ /
paṃ.. 13 kha.. pu.. pañca pañcālikā iti pāṭhaḥ /
paṃ.. 14 kha.. pu.. ulphullakamatamiti samastaḥ pāṭhaḥ /
paṃ.. 15 kha.. pu.. vīravatsale iti pāṭhaḥ /
42


candrākhyā caiva ṣaṣṭhī tu maṅgalā sarvamaṅgalā /
eṣa maṅgalabhedo.ayaṃ krodheśena tu bhāṣitaḥ //
prathamaṃ mantracakraṃ tu varṇacakraṃ dvitīyakam /
tṛtīyaṃ śakticakraṃ tu kalācakraṃ caturthakam //
pañcamaṃ binducakraṃ tu ṣaṣṭhaṃ vai nādasaṃjñakam /
saptamaṃ guhyacakraṃ tu khacakraṃ cāṣṭamaṃ smṛtam //
eṣa vai cakrabhedo.ayamasitāṅgena bhāṣitaḥ /
andhakaṃ rurubhedaṃ ca ajākhyaṃ mūlasaṃjñakam //
varṇabhaṇṭhaṃ viḍaṅgaṃ ca jvālinaṃ mātṛrodanam /
kīrttitāḥ parameśena ruruṇā parameśvari //
bhairavī citrikā caiva haṃsākhyā ca kadambikā /
hṛllekhā candralekhā ca vidyullekhā ca vidyumān //
ete vāgīśabhedāstu kapālīśena bhāṣitāḥ /
bhairavī tu śikhā proktā vīṇā caiva dvitīyikā //
vīṇāmaṇistṛtīyā tu saṃmohaṃ tu caturthakam /
pañcamaṃ ḍāmaraṃ nāma ṣaṣṭhaṃ caivāpyatharvakam //
kabandhaṃ saptamaṃ khyātaṃ śiraśchedo.aṣṭamaḥ smṛtaḥ /
ete devi śikhābhedā unmattena ca bhāṣitāḥ //
etatsādāśivaṃ cakramaṣṭāṣṭakavibhedataḥ //'


paṃ.. 8 ka.. pu.. ajādyamiti pāṭhaḥ /
paṃ.. 9 kha.. pu.. varṇāmaṭham iti pāṭhaḥ /
paṃ.. 16 ka.. pu.. pyavardhakam iti pāṭhaḥ /
43


iti / tairbhinnaṃ bhedopabhedavaicitryātmanā nānāprakāramityarthaḥ / yattu śrīśrīkaṇṭhyāṃ tatpuruṣavaktramuddiśya
`aṣṭāviṃśatibhedaistu gāruḍaṃ hṛdayaṃ purā /'
ityādi / tathā
`paścime bhūtatantrāṇi ...... /'
tathā
`dakṣiṇe dakṣiṇo mārgaścaturviṃśatibhedataḥ/'
ityādi / tathā
`vāmadevāttu yajjātamanyattatsāmṛ[mpra]taṃ śṛṇu /'
ityādi anyabhedopabhedavaicitryamuktaṃ, tadekaikasya vaktrasya pañcavaktrātmakatvāt etadbhedajātopabhedātmakameva -- iti tata eva saṃgṛhītam iti na pṛthagiha āyastam / taduktaṃ
`ekaikaṃ pañcavaktraṃ ca vaktraṃ yasmātpragīyate /
daśāṣṭādaśabhedasya tato bhedeṣvasaṃkhyātā //'


paṃ.. 1 ka.. pu.. bhedopabhedanānāvaicitryetyādipāṭhaḥ /
paṃ.. 10 ka.. pu.. ekaikavaktrasyeti samastaḥ pāṭhaḥ /
paṃ.. 12 ka.. pu.. pṛthagiha nāyastamityevaṃvidhaḥ pāṭhaḥ /
44


iti / ataśca bheda-bhedābhedābhedapratipādakaṃ śivarudrabhairavākhyaṃ tridhaivedaṃ śāstramudbhūtam iti siddhāntaḥ / taduktaṃ
`tantraṃ jajñe rudraśivabhairavākhyamidaṃ tridhā /
vastuto hi tridhaiveyaṃ jñānasattā vijṛmbhate //
bhedena bhedābhedena tathaivābhedabhāginā /'
iti / evaṃ ca bhedādyātmakamapīdaṃ śāstraṃ parameśvareśavāmāghorātmakaṃ ṣaṣṭaṃ trikaṃ parādidevītrayaviśrāntidhāmatayā kroḍīkṛtya,
`puṣpe gandhastile tailaṃ dehe jīvo jale rasaḥ /
yathā tathaiva śāstrāṇāṃ kulamantaḥpratiṣṭhitam //'
ityādyuttayā paramādvayāmṛtapariplāvitaṃ vidadhyāt, anyathā hyasya parapadaprāptinimittatvaṃ na syāt / taduktaṃ


paṃ.. 7 kha.. pu.. dvyātmakamapyetaditi pāṭhaḥ /
paṃ.. 8 kha.. pu.. ṣaṣṭhannikamiti samastaḥ pāṭhaḥ /
paṃ.. 10 ka.. pu.. jale.amṛtam iti, kha.. pu.. jale ghṛtamiti pāṭhaḥ /
paṃ.. 12 ka.. pu.. pariplutamiti pāṭhaḥ / anyathā hatyato na syādityantaḥ vākyapāṭhaḥ
ka.. ga.. pustakayornāsti /
45


`tato.api saṃhṛtāśeṣabhāvopādhisunirbharaḥ /
bhairavaḥ paramārthodyaddravabṛṃhitaśaktikaḥ //
īśāna-vāma-dakṣāsu tāsu śaktitrayam kramāt /
aparādiparāprāntaṃ kroḍīkṛtya trikaṃ sthitaḥ //
ūrdhvavāmatadanyāni tantrāṇi ca kulāni ca /
taddhārāprāntarūḍhāni prāpayyābhedabhūmikām //'
iti / nanu evaṃvidhā śrutirna kācidupalabhyata iti kiṃ pramāṇam / nanu atra uktamevānena gurupāramparyalakṣaṇaṃ pramāṇam / yadāha
`itthaṃ madhye vibhinnaṃ tattrikameva tathā tathā /
śāstramasmadgurugṛhe saṃpradāyakramātsthitam //'
iti / nanu yadevātra puṃbuddhiprabhavatvaṃ codyaṃ tadevottarīkṛtam -- ityapūrvamidaṃ pāṇḍityaṃ, tenāgamaḥ kaścana saṃvādanīyo yenaitatsamāhitaṃ syāt, naitat avigītaiva hi prasiddhirāgamaḥ ityucyate, yaduktaṃ


paṃ.. 1 kha.. pu.. bhāvopādhiṣu nirbhara iti pāṭhaḥ /
paṃ.. 2 kha.. pu.. paramārthodyadhruveti pāṭhaḥ /
paṃ.. 4 ka.. pu.. parākrāntamiti pāṭhaḥ /
paṃ.. 6 ka.. pu.. uddhāraprānteti, ka.. pu.. bhedabhūmikāḥ iti ca pāṭhaḥ /
paṃ.. 8 ga.. pu.. na tūktamevātrāneneti pāṭhaḥ /
paṃ.. 12 ka.. pu.. codyaṃ tatkṛtamitīti pāṭhaḥ /
paṃ.. 14 ka.. pu.. sāmāhityaṃ syāditi pāṭhaḥ /
46


`prasiddhirāgamo loke yuktimānathavetaraḥ /
vidyāyāmapyavidyāyāṃ pramāṇamavigānataḥ //
prasiddhiravagītā hi satyā vāgaiśvarī matā /
tathā yatra yathā siddhaṃ tadgrāhyamaviśaṅkitaiḥ //'
iti / sā cātra vidyata evāvigānena mahātmanāṃ mahāgurūṇām iti kimatra pramāṇāntarānveṣaṇena / yadi cārvāgdṛśāṃ bhavādṛśāmevaṃvidhā śrutiḥ karṇagocaraṃ na gatā -- tāvataiva etannopapadyate, iti na vaktuṃ śakyaṃ, nahi pramāṇābhāvātprameyasyāpyabhāvaḥ syāt / na caite vipralambhakā yenaivamanyathopadiśeyuḥ, etadupadeśamūlatayaiva nikhilasya śaivaśāstrāgamārthasya prayogadarśanāt / tena yathā manvādismṛtau utsannaśākhāmūlatvādaṣṭakādiyāgānāṃ mūlabhūtā śrutiḥ kalpyate tathā ihāpi jñeyam / nahyevaṃvidhāṃ śrutimadṛṣṭvā sākṣātkṛtanikhilaśaivāgamasatattvāsta evamupadiśeyuḥ


paṃ.. 1 ka.. pu.. atha netara iti pāṭhaḥ /
paṃ.. 3 ga.. pu.. vāgīśvarī iti pāṭhaḥ /
paṃ.. 12 kha.. pu.. prayogapradarśanāditi pāṭhaḥ /
paṃ.. 13 ka.. pu.. utpannaśākhāmūleti ca pāṭhaḥ /
47


ityalaṃ mahāgurūṇāmupadeśaparīkṣaṇaduḥśikṣayā /
nanu śāstrāṇāṃ
`yataḥ śivodbhavāḥ sarve śivadhāmaphalapradāḥ /'
ityādyukterekatvaniyāmakakāraṇaphalayoraikyamasti, iha kiṃnibandhanameṣāmevaṃ nānātvamuktaṃ ? satyaṃ -- kintu anugrāhyāśayabhedādeṣāṃ nānātvaṃ kalpitam / yaduktaṃ
`sarvametatpravṛttyarthaṃ śrotṝṇāṃ tu vibhedataḥ /
arthabhedāttu bhedo.ayamupacārātprakalpyate //
phalabhedo na kalpyo.atra kalpyaścedayathāyatham /'
iti / nanu yadyevaṃ tat
`vedādibhyaḥ paraṃ śaivaṃ śaivādvāmaṃ ca dakṣiṇam /
dakṣiṇācca paraṃ kaulaṃ kaulātparataraṃ nahi //'
ityādinā uktameṣāṃ yathāyathamutkṛṣṭatvaṃ yuktaṃ na syāt ? naitat -- dvāradvāribhāvena eṣāmupāyopeyabhāvasya uktatvāt, tena paramādvayopadeśapratipādakameva


paṃ.. 1 ka.. pu.. mahāgurūpadeśeti pāṭhaḥ /
paṃ.. 4 kha.. pu.. ekatvaniyāmakaṃ kāraṇaṃ phalayorityādyasamastavākyātmā pāṭhaḥ /
paṃ.. 12 ka.. pu.. dakṣiṇāttatparamiti pāṭhaḥ /
paṃ.. 14 kha.. pu.. dvāridvārabhāveneti, upāyopāyabhāvasyeti ca pāṭhaḥ /
48


śāstraṃ śivasadbhāvalābhaikaphalam -- ityavaseyam / tadeva paramapadaprāptau sākṣādupāyabhūtatvādutkṛṣṭam / etaccānenaiva śrīmālinīślokavārtikādau vitatya uktaṃ, tattata eva svayamavadhāryam, granthagauravabhayāttu pratipadaṃ na saṃvāditam / ata evāha `tatsāraṃ trikaśāstram' iti / taduktaṃ
`vedācchaivaṃ tato vāmaṃ tato dakṣaṃ tataḥ kulam /
tato mataṃ tataścāpi trikaṃ sarvottamaṃ param //'
iti / anenaivāśayena ca
`vāmamārgābhiṣikto .api daiśikaḥ paratattvavit /
saṃskāryo bhairave so.api kule kaule trike.api saḥ //'
ityādi śrīniśācārādāvuktam / tacca siddhā-nāmaka-mālinyākhyakhaṇḍatrayātmakatvāttrividham / tatra kriyā pradhānaṃ siddhātantraṃ, jñānapradhānaṃ nāmakaṃ tantraṃ, tadubhayamayaṃ mālinīmatam iti tadeva mukhyam, yadāha `tatsāraṃ mālinīmatam' iti / evaṃ ca, `na tadastīha yanna' ityādi yuktamevoktam //18//


paṃ.. 4 kha.. pu.. uktamityata eveti pāṭhaḥ /
paṃ.. 14 kha.. pu.. jñānapradhānamanāmakam iti pāṭhaḥ /
49


ataśca sarvaṃsahatvāttadadhikāreṇaiva ca pratijñayā api nirvāho yukta ityāha
ato.atrāntargataṃ sarva saṃpradāyojjhitairbudhaiḥ / tantraloka.1.19a
adṛṣṭa prakaṭīkurmo gurunāthājñayā vayam // tantraloka.1.19b
`ata' iti uktayuktyāsyaiva śāstrasya prādhānyāt / `prakaṭīkurma' iti prakriyākaraṇena / ataśca `pradhāne hi kṛto yatnaḥ phalavānbhavati' iti bhāvaḥ / `gurunāthājñayā' iti -- nahi tadājñāṃ vinātra adhikāra eva bhavediti bhāvaḥ //19//
anyādṛṣṭaprakaṭīkaraṇe ca svātmani bhagavatprasāda eva nimittam iti darśayitumāha
abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā / tantraloka.1.20a
trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti // tantraloka.1.20b


paṃ.. 6 kha.. pu.. pradhāno hi yatnaḥ phalavānityevaṃvidha eva pāṭhaḥ /
paṃ.. 8 kha.. pu.. nahi tadājñāyāmatrādhikāra iti pāṭhaḥ /
paṃ.. 10 ka.. pu.. prakaṭīkāre ceti, kha.. anyādṛṣṭārthaprakaṭītyādi ca pāṭhaḥ /
paṃ.. 14 kha.. pu.. trinayanacaraṇasadoditacintaneti pāṭhaḥ /
50


trinayanaprasādāsāditaprakṛṣṭasiddheḥ kiṃ nāmāsādhyam iti bhāvaḥ //20//
evaṃ ceyaṃ kṛtiḥ sarveṣāmeva grāhyā bhavet, iti pratipādayitumāha
śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam / tantraloka.1.21a
abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ // tantraloka.1.21b
---
ādivākyaṃ
---
hṛdayaṃ śāstrātmasatattvaṃ, maheśvarasya pūjanaṃ
`pūjā nāma na puṣpādyairyā matiḥ kriyate dṛḍhā /
nirvikalpe mahāvyomni sā pūjā hyādarāluyaḥ //'
ityādyuktyā tattadvakṣyamāṇajñaptikrameṇa svātmatayā pratyabhijñānam / ataśca mahāvākyārthena ekamevādivākyātmakaṃ


paṃ.. 1 ka.. pu.. āsāditasyāṣṭasiddheriti, kha.. pu.. prasādādāsāditaprakṛṣṭasiddherityabhiprāya iti pāṭhaḥ /
paṃ.. 9 ādivākyamiti padaṃ kha.. pustakāt prakṣiptam /
51


vākyam iti darśayitumāha `ādivākyam' iti /
iha yadyapi parameśvaraśaktipātamantareṇa tacchāstraśravaṇādāvanyat pravṛttinimittaṃ nābhyupeyate, tathāpi śāstrakārāṇāmiyaṃ śailī -- ityabhidheyaprayojanādi pratipādayituṃ pravṛttihetutayā ayamādivākyopanibandhaḥ / tatra prathamaślokapañcakāsūtrito.anuttaraṣaḍardhārthakrama ityanena sākṣādabhihitaśca para-parāparāparātmatādinā bahuprakārastrikārthastāvadabhidheyaḥ / tasyaiva ca kartṛpratipādanakauśalena maulāgamasya ca samastaśāstraprādhānyābhidhānena sātiśayatvaṃ pratipādayituṃ `śrībhaṭṭanātha'ityādi ślokapañcakamupāttam / sa ca guruparamparāgataḥ
`tasmādgurukramāyātaṃ diśanneti paraṃ śivam /'
ityādyuktanītyā nijaprayojanakārī bhavati, ityetadaṅgatayaiva pāramparyasaṃdarśanārthaṃ gurusaṃkīrtanaparaṃ ślokasaptakamuṭṭaṅkitam /


paṃ.. 14 ka.. pu.. mṛśanneti paramiti pāṭhaḥ /
paṃ.. 15 nijetyādyārambhya saṃdarśanārthamityantaḥ pāṭhaḥ kha.. pu.. nāsti /
52


ataścāsyaiva vakṣyamāṇopāyakrameṇa svātmatatā pratyabhijñānājjīvanmuktipradatvaṃ prayojanaṃ ślokāntarāsūtritamapi `śrīśambhunātha' ityādiślokena sākṣāduktam / etaduddiśya ca ko nāma na sacetāḥ parameśvaraśaktipātapavitritaḥ pravartate ityasya pravṛttinimittatvaṃ, pravṛttasyāpyetadupalabdhau
`tamanityeṣu bhogeṣu yojayanti vināyakāḥ /'
ityādyuktervighnāḥ saṃbhavanti ityetannirāsāya gaṇeśavaṭukayoḥ stutiḥ / `arthito racaye' iti pratijñātāyāḥ prakriyāyāśca
`tanmayā tantryate tantrālokanāmnyatra śāsane /'
ityādivakṣyamāṇopajīvanena tantrāloka ityabhidhānam / evamabhidhānābhidheyayorabhidheyaprayojanayośca vācyavācakasādhyasādhanabhāvalakṣaṇaḥ saṃbandhaścārthākṣiptaḥ ityanekavākyasaṃmelanātmakamekamevādivākyaṃ pravṛttihetutayā uktam iti piṇḍārthaḥ //21//


paṃ.. 14 kha.. pu.. sādhanabhāvābhāvalakṣaṇeti pāṭhaḥ /
paṃ.. 15 kha.. pu.. saṃmelanātmakamekamevedamādivākyapravṛttihetu ityādirūpaḥ pāṭhaḥ /
53


iha yadyapi sarvavādināṃ mokṣa eva upādeyaḥ, tatpratipakṣabhūtaḥ saṃsāraśca heyaḥ, tasya ca mithyājñānaṃ nimittaṃ, tatpratikūlaṃ ca tattvajñānam -- iti tatsākṣātkāreṇaiva ajñānāpagamānmokṣāvāptiḥ ityatrāvivādaḥ, tathāpi taistadekaniyataṃ jñānājñānayoḥ svarūpaṃ na jñātam iti
`bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /'
ityādyuktyā tadabhyupagato mokṣo mokṣa eva na bhavati -- iti darśayituṃ śāstrāntaravailakṣaṇyena tatparīkṣaṇasya vakṣyamāṇatvātprādhānyamapi kaṭākṣayitumupakrama eva bandhamokṣaparīkṣāmuṭṭaṅkayati granthakāraḥ
iha tāvatsamasteṣu śāstreṣu parigīyate / tantraloka.1.22a
ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam // tantraloka.1.22b
na caitadasmābhiḥ svopajñamevoktam -- ityāha
malamajñānamicchanti saṃsārāṅkurakāraṇam / tantraloka.1.23a
iti proktaṃ tathā va śrīmālinīvijayottare // tantraloka.1.23b
54

`ajñānaṃ' timiraṃ pārameśvarasvātantryamātrasamullāsitasvarūpagopanāsatattvamātmānātmanoranyathābhimānasvabhāvam apūrṇaṃ jñānaṃ, tadeva cāṇavaṃ `malaṃ', na tu navamāhnikādau niṣetsyamānaṃ dravyarūpam / uktaṃ ca
`svātantryahānirbodhasya svātantryasyāpyabodhatā /
dvidhāṇavaṃ malamidaṃ svasvarūpāpahānitaḥ //'
iti / tacca kīdṛk ? ityāha -- saṃsāra iti / `saṃsārasya'
`bhinnavedyaprathātraiva māyākhyam ...... /'
ityādyuktasvarūpasya māyīyasya malasya
`saṃsārakāraṇaṃ karma saṃsārāṅkura ucyate /'
iti vakṣyamāṇanītyā `aṅkuraḥ' kāraṇaṃ kārmamalaṃ tasya `kāraṇaṃ' / taduktaṃ
`malaṃ karmanimittaṃ tu naimittikamataḥ param /'
iti śrīmālinīvijayottare proktam ityetadadhikāreṇaivāyaṃ granthaḥ pravṛtta ityupodvalitam //23//
ajñānasya pauruṣabauddhātmakatvena dvaividhye .api iha pauruṣameva vivakṣitaṃ syānnānyat ityāha


paṃ.. 1 kha.. pu.. ajñānatimiramiti samastaḥ pāṭhaḥ / ka.. pu.. samullāsitaṃ svarūpeti ca vyastaḥ pāṭhaḥ /
55


viśeṣaṇena buddhisthe saṃsārottarakālike / tantraloka.1.24a
saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt // tantraloka.1.24b
`viśeṣaṇena' `saṃsārāṅkurakāraṇam ityanena' nahi duradhyavasāyarūpaṃ bauddhamajñānaṃ karmaṇaḥ kāraṇam api tu tat 5tasya -- iti kathametadviśeṣaṇaṃ saṃgacchatāṃ, taddhi sati karmakāraṇake śarīre saṃbhavati tasya kāryakaraṇātmakatvāt, buddheśca karaṇavargāntaḥpātitvāt, ata evoktaṃ `saṃsārottarakālika' iti,
`śarīrabhuvanākāro māyīyaḥ parikīrtitaḥ /'
ityādyukteḥ saṃsārāccharīrādanantarabhāvini ityarthaḥ / kiṃ tatsaṃbhāvanānirāsena ityuktaṃ -- `etadabhāve mokṣamabravīt' iti / nahi bauddhājñānamātranivṛttau mokṣo bhavet yattasminnivṛtte bauddhameva jñānamudeti' tasya ca śuddhavikalpātmatve.api
`sarvo vikalpaḥ saṃsāraḥ....../'
iti nītyā saṃsārāvirbhāvakatvameva iti kathametadabhāve .api evaṃ syāt / yadabhiprāyādito bāhyairapi


5 taditi karma, tasyeti bauddhājñānasyetyarthaḥ, etat -- bauddhamajñānamityarthaḥ /


paṃ.. 5 kha.. pu.. kathamasyaitat iti pāṭhaḥ /
56


`paramārthavikalpe.api nāvalīyeta paṇḍitaḥ /
ko hi bhedo vikalpasya śubhe vā .apyatha vā .aśubhe /'
ityādyuktaṃ, pauruṣe punarajñāne dīkṣādinā nivṛtte sati yadi bauddhaṃ jñānamudiyāt tadā tasya vakṣyamāṇanītyā jīvanmuktiṃ pratyapi kāraṇatvaṃ bhavet, kevalena punastena na kiṃcitsetsyati ityuktaprāyam / pauruṣaṃ punarjñānamuditaṃ sat anyanirapekṣameva mokṣakāraṇam / yaduktaṃ
`pāśāśca pauruṣāḥ śodhyā dīkṣāyāṃ na tu dhīgatāḥ /
tena tasyāṃ doṣavatyāmapi dīkṣā na niṣphalā //'
iti / tacca jñānamātrasvabhāvam, akhyātyabhāva eva hi pūrṇā khyātiḥ, saiva ca prakāśānandaghanasyātmanastāttvikaṃ svarūpaṃ, tatprathanameva mokṣaḥ iti yuktamuktam -- `etadabhāve mokṣamabravīt' iti //24//
nanu ajñānaśabdasya apūrṇaṃ jñānamarthaḥ ityatra kiṃ nibandhanaṃ, jñānābhāvamātramevāstu ityāśaṅkyāha


paṃ.. 2 kha.. pu.. śubhe vāpyaśubhe .atha vā iti pāṭhaḥ /
paṃ.. 5 ka.. pu.. kevalena punarna kiṃciditi pāṭhaḥ /
paṃ.. 12 ka.. pu.. yuktametadabhāve mokṣamiti pāṭhaḥ /
57


ajñānamiti na jñānābhāvaścātiprasaṅgataḥ / tantraloka.1.25a
sa hi loṣṭādike.apyasti na ca tasyāsti saṃsṛtiḥ // tantraloka.1.25b
ko.asāvatisaṅga ityāha -- `sa hi' ityādi / tadyuktamuktamajñānaśabdasya apūrṇaṃ jñānamartha iti //25//
tadāha

ato jñeyasya tattvasya sāmastyenāprathātmakam / tantraloka.1.26a
jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam // tantraloka.1.26b
`ato' yathoktāddhetoḥ `jñeyasya' nīlasukhādeḥ,
`jñeyasya ca paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /'
ityādivakṣyamāṇasvarūpasya `tattvasya' `sāmastyena' tasya sarvatrāviśeṣāt tadekaghanākāratvena `aprathātmakaṃ' yat idaṃ nīlam idaṃ sukham iti dvaitaprathātmakatvādapūrṇaṃ `jñānaṃ' tadeva `ajñānaṃ' na punarjñānābhāvamātram ityetacchivasūtreṣu `bhāṣitam' uktamityarthaḥ //26//
tatra caitatkutra darśitam ityāśaṅkyāha


paṃ.. 11 kha.. pu.. vakṣyamāṇasatattvasyeti pāṭhaḥ /
paṃ.. 14 ka.. pu.. śivasūtreṣu darśitamityartha iti pāṭhaḥ /
58


caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ / tantraloka.1.27a
saṃśleṣetarayogābhyāmayamarthaḥ pradarśitaḥ // tantraloka.1.27b
`saṃśleṣetarayogābhyām' iti saṃhitayā, anyathā ca akārapraśleṣaviśleṣābhyāṃ, tena `jñānaṃ bandhaḥ, ajñānaṃ bandha' iti cāyamarthaḥ, ityajñānaśabdasya apūrṇajñānābhidhānalakṣaṇaḥ //27//

etadeva vyācaṣṭe

caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam / tantraloka.1.28a
anākṣiptaviśeṣaṃ sadāha sūtre purātane // tantraloka.1.28b
dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā / tantraloka.1.29a
bruvatā tasya cinmātrarūpasya dvaitamucyate // tantraloka.1.29b
dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate / tantraloka.1.30a
tata eva samucchedyamityāvṛttyā nirūpitam // tantraloka.1.30b
iha na kiñcidapyacetitaṃ bhavati iti citikriyā sarvasāmānyarūpā iti / cetayati iti cetanaḥ pūrṇajñānakriyāvān, tasya bhāvaḥ `caitanyaṃ' pūrṇajñānakriyāvattvaṃ,


paṃ.. 16 kha.. pu.. pūrṇajñānavān iti pāṭhaḥ /
59


tadeva ca paramaiśvaryasvabhāvaṃ svātantryamucyate / tadāha `svātantryamātrakam' iti / svātantryameva kevalaṃ svātantryamātrakam, ata evāha `anākṣiptaviśeṣam' iti, `anākṣiptāḥ' svasahacāriṇo.api nityatvavyāpakatvādayo `viśeṣā' bhedā yena tat / bhāvapratyayānto hi śabdaḥ sahacāridharmāntaranivṛttimeva brūte, ata eva dravyābhidhāyinaḥ śabdasya viśeṣaḥ / yadāhuḥ
`dharmāntarapratikṣepāpratikṣepau tayordvayoḥ /
saṃketabhedasya padaṃ jñātṛvāñchānurodhataḥ //
bhedo.ayameva sarvatra dravyabhāvābhidhāyinoḥ /'
iti / `dvitīyena' iti arthād dvitīyasūtravartinā jñānaśabdena, jñaptiḥ jñānaṃ, jñāyate yena iti jñānaṃ ca iti vyutpattyā `kriyāṃ, kāraṇaṃ' ca prādhānyenābhidadhatā `tasya' -- caitanyamātmā -- ityuktasvarūpasya, ata eva cetayate iti `cit' citikriyāyāṃ kartā, tanmātrameva kevalaṃ `rūpaṃ' yasya tasya `dvaitamucyate' kartṛkarmaṇoḥ


paṃ.. 7 ka.. pu.. ata evetyābhidhāyinaḥ śabdasyeti pāṭhaḥ /
paṃ.. 10 ka.. pu.. bhedasya paramityevaṃvidhaḥ pāṭhaḥ /
60


kartṛkarmakriyāṇāṃ ca bhinnānāmavacchedakānāmāgūraṇād dvaitaprathāsūtraṇaṃ kriyate, pūrṇamasya rūpaṃ nākhyāti ityarthaḥ / `tat' tasmātsaṃvidadvaitātmanaḥ pūrṇasya rūpasya akhyānāt `dvaitaprathā' eva `ajñānam' apūrṇaṃ jñānamapūrṇatvācca tadeva apūrṇaṃ manyatā-śubhāśubhavāsanā-śarīrabhuvanākārasvabhāvavividhasaṃkucitajñānarūpatayā malatrayātmā `bandha' iti ucyate, bandharūpatvādeva ca tadajñānaṃ `samucchedyam'
`malaṃ karma ca māyīyamāṇavamakhilaṃ ca yat /
sarvaṃ heyamiti proktaṃ ...... //'
ityuktyā heyamityarthaḥ / nanvatra dvaitaprathātmakatvādapūrṇaṃ jñānameva ajñānam ityetatkuto.avagatam ityāśaṅkyoktam `ityāvṛttyā nirūpitam' iti / `āvṛttyā' iti ajñānam iti saṃhitāpātataḥ punarāvartanena ityarthaḥ //28//29//30//


paṃ.. 6 ka.. pu.. bhuvanākāravividheti pāṭhaḥ /
paṃ.. 7 ka.. pu.. bandha ityucyate iti pāṭhaḥ /
paṃ.. 11 kha.. pu.. ityādyuktyā iti pāṭhaḥ /
61


nanvevaṃ mokṣasya lakṣaṇamabhidhīyatām ityāśaṅkyāha

svatantrātmātiriktastu tuccho.atuccho.api kaścana / tantraloka.1.31a
na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate // tantraloka.1.31b
na kaścidanyo .asti iti vākyaśoṣaḥ / yadi tucchastatpurvoktanītyā bandha eva syāt, atucchaścet pāramārthikatvānnāsya svatantrātmātirekaḥ / yadvakṣyati
`mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
svarūpaṃ cātmanaḥ saṃvit ...... //'
ityādi / kimuktaṃ bhavati, -- iha tāvadātmajñānaṃ mokṣa ityavivādaḥ, ato yadevātmano lakṣaṇaṃ tadeva mokṣasya iti tannāntarīyakatvādeva asya lakṣaṇasiddheḥ pṛthaklakṣaṇaṃ na kṛtaṃ, ata eva `nāmāpi' iti apiśabdena lakṣaṇādeḥ punaḥ kā vārtā ityāveditam //31//


paṃ.. 7 kha.. pu.. yato yadi tuccha iti pāṭhaḥ /
62


evamapyasya tadvailakṣaṇyaṃ kaṭākṣīkartuṃ darśanāntaroktasya mokṣasya svarūpamabhidhātumupakramate
yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam / tantraloka.1.32a
taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam // tantraloka.1.32b
`yat' punaḥ `jñeyasya' kalā-tattva-bhuvanādyātmano.adhvanaḥ yat `satattvam' ūrdhvordhvamanyonyaṃ ca bhedenāvasthānaṃ, tasya `uttarottaram' uparyuparibhāvena tattadbhuvanādyullaṅghanakrameṇa tattadavacchedāpagamāt yathāyathamatiśayād dvaitaprathātmakatvāt saṃkucitatve.api `pūrṇapūrṇaprathātmakaṃ jñānam'[udeti tadadharīkṛtatattvajālollaṅghanāt]
`caturdaśavidhaṃ 6 yacca proktaṃ saṃsāramaṇḍalam /'
ityādyukteḥ `tasya tasya' caturdaśavidhayonyātmanaḥ `saṃsārasya' `śāntipradaṃ' tata unmocakamityarthaḥ /


6 caturdaśavidhatvaṃ saṃsārasyoktaṃ yathā --
`aṣṭavikalpo daivastairyagyonaśca pañcadhā bhavati /
mānuṣyaścaikavidhaḥ samāsato bhautikaḥ sargaḥ //'
iti /
63


jñānasya hi mocanameva dharmaḥ, kiṃtu saṃkucitasyāsaṃkucitatvam //32//
etadeva darśayati
rāgādyakaluṣo.asmyantaḥśūnyo.ahaṃ kartṛtojjhitaḥ / tantraloka.1.33a
itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ // tantraloka.1.33b
`itthaṃ' prathamārdhanirūpitasvarūpaṃ `jñānaṃ' `tāvataḥ' parimitād bandhāt, arthāt bauddhādīnmuñcati iti saṃbandhaḥ / tatra `rāgādyakaluṣo.ahaṃ bhavāmi' iti jñānaṃ yogācārāṇām / yadāhuḥ
`rāgādikaluṣaṃ cittaṃ saṃsārastadvimuktatā /
saṃkṣepātkathito mokṣaḥ prahīnāvaraṇairjinaiḥ //'
iti / tathā
`prabhāsvaramidaṃ cittaṃ prakṛtyāgantavo malāḥ /
teṣāmapāye sarvārthaṃ tajjyotiravinaśvaram //'


paṃ.. 1 ka.. pu.. kiṃ tu padaṃ nāsti,
paṃ.. 12 kha.. pu.. saṃsārastadviviktatā iti pāṭhaḥ /
paṃ 15 kha.. ga.. pu.. prakṛtyā tanavo malā iti pāṭhaḥ /
64


iti / ayamatrārthaḥ -- prakṛtiprabhāsvarasya cittasya anādyavidyāvaśādrāgādibhirāgantukairmalairāvṛtatvena saṃsārāvirbhāvepi bhāvanādyātmakamārgānuṣṭhānabalāttattadāgantukamalaprahāṇena āśrayaparāvṛttyā avinaśvarajyotīrūpasvarūpābhivyaktirmokṣa iti tadayuktaṃ, -- bhāvanā hyatra bhavadbhiḥ kāraṇamiṣyate, sā kṣaṇakṣayiṇāṃ cittakṣaṇānāṃ viśeṣamādhātuṃ notsahate, tasyāḥ sthiraikāśrayagatatvena viśeṣādhānakṣamatvāt / tathāhi -- sthāyinastilādayo bhāvāḥ sthāyibhireva sumanobhirvāsyante, tatheyamapi syāt, ataśca pratikṣaṇamapūrvatvena upajāyamānasya niranvayavināśilaṅghanābhyāsavat anāsāditātiśayasya cittakṣaṇasya prabhāsvaracittakṣaṇopajananāya bhāvanā na prabhavet ityanayā ko.arthaḥ / samalāśca cittakṣaṇāḥ svārasikyāḥ sadṛśārambhaṇaśakteḥ svasadṛśāneva cittakṣaṇānutpādayituṃ kṣamante, na visadṛśān prabhāsvarān / evaṃ ca cittakṣaṇabhaṅguratvānmalaprahāṇāyaiva bhāvanā na pragalbheta


paṃ.. 7 kha.. pu.. viśeṣamabhidhātumiti pāṭhaḥ /
paṃ.. 17 kha.. pu.. bhāvanā pragalbhate iti pāṭhaḥ /
65


ityāśrayaparāvṛtteḥ kā vārttā iti kṛtaṃ kṣaṇikavādināṃ mokṣeṇa / bandhamokṣau ca sthiraikādipakṣe yujyete, baddho hi mokṣāya pravartate, prāpya ca nivṛtto bhavati iti, santānaścaiko na vidyate, tasya bhedābhedavikalpopahatatvāt / `antaḥ' saṃvidrūpatāyāmapi `śūnyo.ahaṃ' bhavāmi iti jñānaṃ mādhyamikānām / te khalu sarvabhāvanaiḥsvābhāvyavādinaḥ saṃvido.api naiḥsvābhāvyānmithyātvamabhidadhatastacchūnyatāyāmeva mokṣamācakṣīran / yadāhuḥ
`cittamātramidaṃ viśvamiti yādeśanā muneḥ /
tattrāsaparihārārthaṃ bālānāṃ sā na tattvataḥ //
sāpi dhvastā mahābhāgaiścittamātravyavasthitiḥ /'
iti, tadapyayuktaṃ, -- saṃvido hi mithyātvena svatantrarūpāpākaraṇe.api mithyātve sattaiva na bhavet, tasyāḥ nīlādivat paratantrarūpatvābhāvāt, nīlādīnāṃ hi mithyātvena svatantrarūpāpākaraṇe.api saṃvidātmatayā.astyavasthānaṃ,



paṃ.. 1 ga.. pu.. āśayaparāvṛtteriti pāṭhaḥ /
paṃ.. 4 kha.. pu.. saṃtānaścaikena vidyate iti pāṭhaḥ /
paṃ.. 7 kha.. pu.. svabhāvavādina iti, naiḥsvabhāvāditi pāṭhaḥ /
66


saṃvidi tu sphurattāmātrasārāyāṃ mithyātvādasattvameva syāt iti na kiṃcitsphuret iti mūrcchaiva syāt iti / na ca saṃvidaḥ sphurattāmātrasārarūpāyā apahnavaḥ śakyakriyaḥ iti yatkiṃcidetat / atha
`sarvālambanadharmaiśca sarvasattvairaśeṣataḥ /
sarvakleśāśayaiḥ śūnyaṃ na śūnyaṃ paramārthataḥ //'
ityādyuktayuktyā grāhyagrāhakabhāvādinā kalpitena rūpeṇa śūnyaṃ, na tu saṃvidāpi iti cet, evaṃ hyucyamāne vijñānavāde evābhyupagamaḥ syāt, so.api hi kalpitaparatantrādirūpaśūnyatvena
`ityantaḥkaraṇasyaiva vicitrātmāvabhāsinaḥ /
avibhāvitatattvasya visphūrjitamidaṃ jagat //'
ityādyuktervijñaptimeva paramārthasatīmabhyupāgamat iti


paṃ.. 3 ka.. pu.. sūtkaiva syāditi, ga.. pu.. sphurattāsārarūpāyā iti ca pāṭhaḥ /
paṃ.. 8 ka.. pu.. bhāvanādinā iti pāṭhaḥ /
paṃ.. 13 ka.. pu.. avabhāsitatattvasyeti pāṭhaḥ /
paṃ.. 14 ka.. pu.. paramārthamabhyupāgamaditi pāṭhaḥ / ga.. pu.. vijñaptameva paramārthasattvamabhyupagatamiti pāṭhaḥ /
67


na navaṃ kiṃcidāyuṣmatotprekṣitam / tatra cokto doṣaḥ `akartāhaṃ bhavāmi' iti jñānaṃ sāṃkhyānām / te hi niṣkriyamevātmānamabhyupāgaman, anyathā hi tasya caitanyaṃ na syāt -- acetanānāmeva kṣīrādīnāṃ kriyāvattvopalabdheḥ / ayuktaṃ caitat, -- akartṛtve hi puruṣasya anirmokṣaḥ syāt, akiṃcitkaratve hi puruṣasyotpanne.api vivekadarśane svarūpeṇāvasthānaṃ na syāt, -- pravṛttisvabhāvāyāḥ prakṛteraudāsīnyāyogāt, taṃ pratyapi punaḥ saṃbhāvanāyāḥ saṃbhavāt / na ca prakṛteḥ `dṛṣṭāhamanena' iti `na punaretadarthamahaṃ pravarte' ityanusandhānamastyācaitanyādasyāḥ -- prekṣākāritvābhāvāt / evaṃ ceyaṃ kṛte.api śabdādyupalambhe yathā punastadarthaṃ pravartate, tathā kṛtāyāmapi vivekākhyātau punarapi tadarthaṃ pravartiṣyate, -- svabhāvasyānapetatvāt / evamapi kṛtamakṛtaṃ na bhavati -- iti saṃkucitamapi


paṃ.. 1 ka.. pu.. coktadoṣa iti samastaḥ pāṭhaḥ /
paṃ.. 6 ka.. pu.. utpanne .api prakṛtipuruṣaviveketi pāṭhaḥ /
paṃ.. 15 ka.. pu.. akṛtaṃ bhavati iti pāṭhaḥ /
68


jñānaṃ bauddhādīnāṃ nijocitāmarthakriyāṃ vidadhyāt / tathāhi bauddhāḥ
`ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāmaḥ //'
ityādyuktayuktyā buddhivṛttyātmakaṃ jñānameva tattvaṃ pratipannāḥ iti buddhitattvaprāptirevaiṣāṃ mokṣaḥ / taduktaṃ
`brahmā tatrādhipatvena buddhitattve vyavasthitaḥ /
sarvajñaḥ ca tamevāhurbauddhānāṃ paramaṃ padam //'
iti / ata evaiṣāṃ buddhitattvādhovartinaḥ saṃsārasya śāntiḥ / evaṃ ca `jñānaṃ muñcati tāvataḥ' iti yuktamuktam / sāṃkhyāśca sukhaduḥkhādyātmakaprakṛtipṛthagbhāvena puṃsa eva svarūpeṇāvasthānaṃ tattvaṃ patipannāḥ iti puṃstattvaprāptirevaiṣāṃ mokṣaḥ / taduktaṃ
`pauruṣaṃ caiva sāṃkhyānāṃ sukhaduḥkhādivarjitam /'
iti / nairātmyadṛṣṭeścātmadṛṣṭirviśiṣyate, iti sāṃkhyānāṃ bauddhebhyaḥ pūrṇaprathātmakaṃ jñānam ityeṣāṃ buddhitattvordhvavartipuṃstattvaprāptiḥ / evaṃ ca pūrṇaprathātmakamuttarottaraṃ


paṃ.. 5 ka.. pu.. prāptireṣāṃ iti pāṭhaḥ /
paṃ.. 6 kha.. pu.. brahmaivātrādhipatyeneti pāṭhaḥ /
69


jñānam, ityādiḥ pūrvasūtrapratijñāto.artho nirvāhitaḥ / evaṃ sāṃkhyapātañjalayoḥ prakṛtipṛthagbhāvena puṃjñānasya sāmye.api sāṃkhyebhyaḥ pātañjalānāmīśvarapraṇidhānāt tadviśiṣyate iti teṣāṃ puṃstattvordhvavartiniyatitattvaprāptiruktā /
`ṣaḍviṃśakaṃ tu deveśi yogaśāstre paraṃ padam /'
iti / evaṃ ca mausulapāśupatādīnāmapi yathāyathaṃ jñānātiśayādūrdhvordhvatattvāvāptiḥ paraṃ padam iti / taduktaṃ
`mausule kāruke caiva māyātattvaṃ prakīrtitam /'
iti / tathā
`vrate pāśupate proktamaiśvaraṃ paramaṃ padam /'
iti / tatraivaṃ bauddhādīnāṃ māyīyādeva malādaṃśāṃśikayā, mausulānāṃ kārmādapi, pāśupatānām anātmani ātmābhimānāt āṇavādapi malānmocakaṃ jñānam ityuktaṃ `samāsavyāsābhyām' iti //33//


paṃ.. 4 ka.. pu.. praṇidhānādviśiṣyate iti pāṭhaḥ /
paṃ.. 6 ka.. pu.. ṣaḍviṃśakaṃ mahādevīti pāṭhaḥ /
paṃ.. 15 kha.. pu.. ātmatābhimānāditi pāṭhaḥ /
70


nanu svadarśanaicityena evaṃ bandhavigalane.api kimiti nāsau muktaḥ ityāśaṃkyāha

tasmānmukto.apyavacchedādavacchedāntarasthiteḥ / tantraloka.1.34a
amukta eva muktastu sarvāvacchedavarjitaḥ // tantraloka.1.34b
`...... adhvā bandhasya kāraṇam/'
ityukteḥ adhvā tāvadbandhakaḥ / tatra bauddhādayo buddhitattvāntabandhavigalanāt tanmuktā api tadūrdhvavartyadhvāntarāvacchedasthiteramuktā eva, ata evaiṣāṃ punarapi sargārambhe sṛjyamānatvāt saṃsārāvirbhāvo, -- bandhakāraṇasya niḥśeṣeṇāprakṣayāt / yadvakṣyati
`sāṃkhyavedādisaṃsiddhān śrīkaṇṭhastadaharmukhe /
sṛjyatyeva punastena na samyaṅmuktirīdṛśī //'
iti / śrīsvacchandaśāstre .api


paṃ.. 6 kha.. pu.. ityādyukterihādhvā tāvaditi pāṭhaḥ /
paṃ.. 7 kha.. pu.. tattvāntarbandhavigalanāt iti pāṭhaḥ / ka.. pu.. vigalanānmuktā iti pāṭhaḥ /
paṃ.. 8 kha.. pu.. avacchedāvasthiteriti pāṭhaḥ /
paṃ.. 10 kha.. pu.. niḥśeṣeṇākramāt iti prathamapāṭhaḥ saṃdṛśyate /
paṃ.. 12 ka.. pu.. punastasmāditi, kha.. pu.. na sadṛṅmuktiriti pāṭhaḥ /
71


`laukikānāṃ punaḥ sṛṣṭiḥ punaḥ saṃhāra eva ca /
saṃsāracakramārūḍhā bhavanti ghaṭayantravat //'
ityādi samānyenābhidhāya
`muktaṃ ca pratibandhāttaṃ punarbadhnāti ceśvaraḥ /
bandhaḥ saṃsārato bhūyo yāvaddevaṃ na vindati //
iti baddhādyavāntaradarśanamuktopalakṣaṇaparatayā viśeṣeṇoktam / yaḥ punarniḥśeṣaprakṣīṇasarvādhvabandhaḥ sa eva sākṣānmuktaḥ ityāha `muktastu sarvāvacchedavarjitaḥ' iti / yaduktaṃ
`sarvādhvāno viniṣkrāntaṃ śaivānāṃ tu paraṃ padam /'
iti / tathā
`śaivaḥ siddho bhāti mūrdhnātareṣāṃ muktaḥ sṛṣṭau punarabhyeti nādhaḥ /'
iti //34//
atra caivaṃ-vidhameva pūrṇaṃ jñānaṃ nimittam ityāha

yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam / tantraloka.1.35a
avacchedairna tatkutrāpyajñānaṃ satyamuktidam // tantraloka.1.35b


paṃ.. 1 ka.. pu.. punaḥ saṃsāra iti pāṭhaḥ /
paṃ.. 5 kha.. pu.. yāvadvehaṃ na vindati iti pāṭhaḥ /
paṃ.. 6 ka.. pu.. lakṣaṇatayeti pāṭhaḥ /
72


`avacchedaiḥ' saṃkocādhāyibhiridantāparāmarśaiḥ `sarvātmanā' sarvaprakāraṃ vāsanāmātreṇāpi yat `ujjhitaṃ' parāhantāparāmarśasāramityarthaḥ / ata eva ca pūrṇaprathātmakatvāt `na tat kutrāpyajñānam' ataśca `satyāṃ' muktyābhāsavilakṣaṇāṃ `muktiṃ' dadāti, ahaṃparāmarśasārapramātraikātmyena sphurati ityarthaḥ //35//
idānīmuddiṣṭayorjñānayoreva svarūpaṃ vibhajati

jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ / tantraloka.1.36a
dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane // tantraloka.1.36b
`śivaśāsane' iti pañcasrotorūpe pārameśvaradarśane ityarthaḥ / etaddhi sarvatraivāviśeṣeṇoktam //36//
tadeva lakṣayati
tatra puṃso yadajñānaṃ malākhyaṃ tajjamapyatha / tantraloka.1.37a
svapūrṇacitkriyārūpaśivatāvaraṇātmakam // tantraloka.1.37b
saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam / tantraloka.1.38a


paṃ.. 11 ka.. pu.. sarvatrāviśeṣeṇeti pāṭhaḥ /
paṃ.. 14 ka.. pu.. supūrṇeti pāṭhaḥ /
paṃ.. 15 ka.. kha.. pu.. saṃkocadṛgiti pāṭhaḥ / ka.. pu.. paśoravikalpakamiti pāṭhaḥ /
73


atha-śabda ānantarye, uddeśānantaraṃ 7 hi lakṣaṇaparīkṣayoravasaraḥ ityāśayaḥ / `tatra' dvividhayorjñānājñānayormadhyāt
`...... puṃsaḥ prādurbhavatparam /'
ityasyātmano.api yatsamanantaroktasvarūpaṃ malākhyamananyasādhāraṇānavacchinnajñānakriyāyogi parapramātṛrūpācchivādeva jātamudbhūtamityarthaḥ / parameśvara eva hi svasvātantryātpūrṇajñatvakartṛtvādyapahastanena akhyātyātmakāṇavamalāvirbhāvena svātmānamāvṛṇuyāt / taduktaṃ
`paramaṃ yatsvātantryaṃ durghaṭasaṃpādanaṃ maheśasya /
devī māyāśaktiḥ svātmāvaraṇaṃ śivasyaitat //(pā.. sā.. 15 kā..)
māyāparigrahavaśādbodho malinaḥ pumānpaśurbhavati /'(pā.. sā.. 16 kā..)
iti / vakṣyati ca


7 nāmamātreṇa vastusaṃkīrtanamuddeśaḥ, sajātīyavijātīyāsādhāraṇanirūpakaṃ kāraṇaṃ lakṣaṇam, yuktyayuktivivekaḥ parīkṣā iti /
74


`tena svarūpasvātantryamātraṃ malavijṛmbhitam /'
iti / tadeva paśorāṇavādimalatrayayogino .api tasya māturdeśakālādyavacchinnatvānniyatadṛkkriyāsvābhāsālocanātmakaṃ jñānam / parameśvara eva hi sarvajñatādyapahastena aṇutāṃ prāpitasya svātmanaḥ punarapi kalādiyogaṃ kṛtavān, yenāsya niyataṃ jñatva-kartṛtvādyabhiyuktaṃ / taduktaṃ
`asūta sā kalātattvaṃ tadyogādabhavatpumān /
jātakartṛtvasāmarthyo vidyārogau tato.asṛjat //
vidyā vivecayatyasya karma tatkāryakāraṇe /
rāgo .api rañjayatyenaṃ svabhogeṣvaśuciṣvapi //
niyatiryojayatyenaṃ svake karmaṇi pudgalam /
kālo .api kalayatyenaṃ tuṭyādibhiravasthitaḥ //'
iti / jñānasvarūpasya prathamamuddeśo .api avaśyocchedyatvapratipādanārthamādāvajñānasvarūpaṃ nirūpitam //
nanu puṃso buddhivṛttyātmakaṃ jñānaṃ nirvikalpakam


paṃ.. 8 ka.. pu.. abhavatpuna iti pāṭhaḥ /
paṃ.. 9 kha.. pu.. jñātakartṛtveti pāṭhaḥ /
paṃ.. 10 kha.. pu.. vivedayatyasyeti pāṭhaḥ /
paṃ.. 14 ka.. pu.. avacchedyatveti pāṭhaḥ /
75


ityucyate, tat kathametat buddhyaṃśopanipāti na syāt ityāśaṃkyāha
tadajñānaṃ na buddhyaṃśo.adhyavasāyādyabhāvataḥ // tantraloka.1.38b
evamapi hi buddheḥ
`adhyavasāyo buddhiḥ'
ityādyukteradhyavasāya eva mukhyaṃ rūpaṃ, kathamasya etadabhāve taddharmatvaṃ syāt //38//
ata evāha
ahamitthamidaṃ vedmītyevamadhyavasāyinī / tantraloka.1.39a
ṣaṭkañcukābilāṇūtthapratibimbanato yadā // tantraloka.1.39b
dhīrjāyate tadā tādṛgjñānamajñānaśabditam / tantraloka.1.40a
bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛ ca // tantraloka.1.40b
asyāścaivamadhyavasāyayogitve hetuḥ `ṣaṭkañcuka' iti / ṣaṭkañcukaiḥ
`kālakalāniyatibalādrāgāvidyāvaśena saṃbaddhaḥ /


paṃ.. 3 kha.. pu.. buddhyaṃśo vyavasāyeti pāṭhaḥ /
paṃ.. 11 kha.. pu.. dhīrjāyeteti pāṭhaḥ /
paṃ.. 15 ka.. pu.. sambandha iti pāṭhaḥ /
76


adhunaiva kiṃcidevedameva sarvātmanaiva jānāmi /
māyāsahitaṃ kañcukaṣaṭkamaṇorantaraṅgamidamuktam //'(pa.. sā.. 16 u.. 17)
ityādinā nirūpitasvarūpaiḥ `ābilaḥ' pratiniyatajñatvakartṛtvādyutpattyā mlānaprāyo yo .asau `aṇuḥ' parimitātmā, tato jātāt `pratibimbanāt' cicchāyāsaṃkramaṇāt ityarthaḥ / evaṃ hyasyāḥ puṃbodhavyaktibhūmitvādevaṃsvabhāvo bhavet iti bhāvaḥ / `tādṛk' iti evamadhyavasāyarūpam / anayośca parasparaṃ kāryakāraṇabhāvaṃ darśayitumāha `tasya' ityādi, `tasya' iti bauddhasya, `pausnaṃ' puṃsi bhavaṃ pauruṣam ityarthaḥ / `poṣaṇīyaṃ' kāryam ityarthaḥ / kāmaśokādyāveśabhājo hi tanmayatānusaṃdhānādinā tattadarthasākṣātkārātmakamavikalpakaṃ jñānamudiyāt / yadāhuḥ
`kāmaśokabhayonmādacaurasvapnādyupaplutāḥ /
abhūtānapi paśyanti purato.avasthitāniva //'
iti / `poṣṭṛ' iti kāraṇam / svapnādāvapi anubhava


paṃ.. 16 ka.. pu.. purato .avasthitāni veti pāṭhaḥ /
77


eva hi prācyo nimittaṃ, nahi nārikeladvīpavāsino vahnivikalpādāvicchāpi bhavet //39//40//
evamajñānaṃ nirūpya, jñānamapi dvividhaṃ nirūpayitumāha
kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ / tantraloka.1.41a
vikasvaraṃ tadvijñānaṃ pauruṣaṃ nirvikalpakam // tantraloka.1.41b
vikasvarāvikalpātmajñānaucityena yāvasā / tantraloka.1.42a
tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca // tantraloka.1.42b
paśorāṇavasyāpi vāsanāmātrakṣayābhidhānāt `nimitābhāve naimittikasyāpyabhāvaḥ' iti nyānena kārmamāyīyayorapi prakṣayānnivṛttanikhilabandhasya `puṃsaḥ' ata eva prāptaparamacidaikātmyasya `vikasvaraṃ' parāhantāvimarśātmakaṃ `nirvikalpakaṃ' kṛttrimāhaṃkārādivikalpavilakṣaṇaṃ


paṃ.. 5 kha.. pu.. prāptapurasthitirapi pāṭhaḥ /
paṃ.. 10 ka.. pu.. paśorāvaraṇasyāpi iti pāṭhaḥ /
paṃ.. 13 kha.. pu.. prāptaparasaṃvidaikātmyasya iti pāṭhaḥ /
78


jñānaṃ pauruṣaṃ bhavati iti vākyārthaḥ / `aucityena' iti tadvatpūrṇenātmanā ityarthaḥ / ataśca `sarvo mamāyaṃ vibhavaḥ' ityevaṃrūpatvamasyāḥ / `yasya' iti bauddhajñānasya / `prāgvat' iti yathaivājñānayoḥ parasparaṃ poṣyapoṣakabhāvastathaiva ityarthaḥ / tathaiva pūrṇāpūrṇatvena punaḥ viśeṣo grāhyaḥ, anyathā hi jñānājñānayoḥ svarūpamevābhihitaṃ na syāt //41//42//
nanvevaṃvidhamajñānaṃ tāvadanādyenāvasthitam iti nāsti vivādaḥ, etadabhāvātmakaṃ jñānaṃ punaḥ kadā samudiyāt, etadabhāve ca kiṃ nimittam ? ityāśaṅkyāha
tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi / tantraloka.1.43a
tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam // tantraloka.1.43b
yadyapyuktasvarūpaṃ `pauṃsnamajñānaṃ'



paṃ.. 3 ka.. pu.. sarvo.ayaṃ mama vibhava ityevaṃrūpaḥ pāṭhaḥ /
paṃ.. 13 ka.. pu.. tathāpi tu śarīrānte iti pāṭhaḥ /
79


`dīyate jñānasadbhāvaḥ kṣīyante paśuvāsināḥ /
dānakṣapaṇasaṃyuktā dīkṣā teneha kīrtitā //'
ityādyuktasvarūpayā dīkṣayā naśyatyeva `tathāpi' `tat' ajñānābhāvamātrarūpamātmajñānaṃ vyaktyunmukhamapi
`...... prārabdhrekaṃ na śodhayet /'
ityādyukteridaṃśarīrārambhakasya kārmamalasya sadbhāvāt `tasya' vartamānaśarīrasya `ante sphuṭaṃ vyajyate'
`......dehapāte śivaṃ vrajet /'
ityādyuktyā sākṣātkārātmā sphurati ityarthaḥ / ādiśabdācca śeṣavṛttyā grahaṇaṃ, na tu tīvrataraśaktipātādeḥ, taddhi vīkṣāyāṃ nimittam iti tadvacanenaivāsya grahaḥ siddhaḥ, na cāsmindīkṣāto.anyatkiṃcinmuktau nimittam / taduktaṃ
`tasmātpravitatādbandhātparasthānavirodhakāt /
dīkṣaiva mocayatyūrdhvaṃ śaivaṃ dhāma nayatyapi //'


paṃ.. 5 ka.. pu.. prārabdhaṃ kena śodhayediti pāṭhaḥ /
paṃ.. 10 kha.. pu.. tīvratamaśaktipātādeva iti pāṭhaḥ /
paṃ.. 11 kha.. ga.. pu.. tadvadanenaivāsya graha iti, na cānyasmindīkṣeti ca pāṭhaḥ /
80


iti / tīvratamaśaktipātādau punaranupāyādikrameṇa dīkṣā bhavet, yenāsya tatkālamevāpavargaḥ / taduktaṃ
`tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate /'
iti dīkṣānirapekṣameva punaretat muktau nimittam iti na saṃbhāvyam, evaṃ śrutivirodhaḥ syāt /
`tasya dīkṣāṃ vinaivātmasaṃskārapariṇāmataḥ /
samyagjñānaṃ bhavetsarvaśāstreṣu pariniṣṭhitam //''
ityādau punarbāhyakriyādīkṣābhiprāyeṇa tanniṣedho vivakṣitaḥ, anyathā hyatrātmasaṃskāraśabdārtha eva kathaṃ saṃgacchatāṃ ityalaṃ bahunā //43//
nanu yadyevaṃ dīkṣayā dehānta eva muktirbhavet, tatkathaṃ `jīvanneva vimukto .asasu' ityādyuktam ityāśaṅkyāha

bauddhajñānena tu yadā bauddhamajñānajṛmbhitam / tantraloka.1.44a
vilīyate tadā jīvanmuktiḥ karatale sthitā // tantraloka.1.44b



paṃ.. 3 ka.. pu.. tatkṣaṇādapavyajyata iti pāṭhaḥ /
paṃ.. 6 kha.. pu.. saṃskāraparipākata iti pāṭhaḥ /
paṃ.. 8 ka.. pu.. punarvākyakriyeti kha.. pu.. punarvākye kriyā ityādirūpaḥ pāṭhaḥ /
81


`bauddhajñānena' iti parameśvarādvayaśāstraśravaṇādyudbhūtena / taduktaṃ
`guruṇaiva yadā kāle saṃpradāyo nirūpitaḥ /
tadāprabhṛti mukto.asau yantraṃ tiṣṭhati kevalaṃ //'
iti / etacca dīkṣitādhikāreṇaiva jñeyam, nahi akṛtadīkṣasya śāstraśravaṇe .apyādhikāraḥ iti kutastadavabodhanimittako .api tajjñānāvirbhāvaḥ syāt / taduktaṃ
`adīkṣitānāṃ purato noccārecchivapaddhatim /'
iti / na ca apradhvastapauruṣājñānasya anena kiṃcidbhavati ityuktaprāyam, anyathā hi prekṣāvatāṃ dīkṣāyāṃ pravṛttireva na syāt -- sādhyasyārthasya ata eva sraṣṭurabhāvāt, ata eva dīkṣāyāṃ śithilāsthatvaṃ na vācyaṃ, tasyā eva muktiṃ prati mūlakāraṇatvāt / evaṃ dīkṣādinā pauṃsnaṃ jñānamabhivyaktyunmukhamapi na tadaiva muktipradaṃ -- dehānte tadabhivyakteruktatvāt, idaṃ punastadaiva iti tato .asya prādhānyamapi kaṭākṣitam //44//


paṃ.. 5 ka.. pu.. dīkśādhikāreṇaiveti pāṭhaḥ /
82


na kevalametadevāsya tataḥ prādhānyanimittaṃ yāvadanyadapi ityāha
dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā / tantraloka.1.45a
tena tatrāpi bauddhasya jñānasyāsti pradhānatā // tantraloka.1.45b
iha
`sarvalakṣaṇahīno.api jñānavāngururuttamaḥ /'
ityādyukteradhigataśāstrārthasyaiva hi gurordīkṣāyām adhikāraḥ, ata eva tasya
`śivaśāstravidhānajñaṃ jñānajñeyaviśāradam /'
iti lakṣaṇaṃ prādhānyenoktaṃ, anyathā punaḥ
`śāstrahīne na siddhiḥ syāddīkṣāyāṃ vīravandite /'
ityādyuktyā dīkṣā vimocikaiva na syāt, tena iti dīkṣāyāṃ bauddhasya jñānasya kāraṇatvāt, nahi tena vinā tasyā niṣpattireva syāt //45//
na caitadasmadupajñameva ityāha


paṃ..3 ga.. pu.. dīkṣāpi cātra vijñānapūrvā sadyovimociketi pāṭhaḥ /
paṃ.. 9 ka.. pu.. śāstrasyaiva guroriti, dīkṣāyāmeveti eva śabdādhikaśca pāṭhaḥ /
83


jñānājñānagataṃ caitaddvitvaṃ svāyambhuve rurau / tantraloka.1.46a
mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ // tantraloka.1.46b
taduktaṃ śrīsvāyambhuve
`athātmamalamāyākhyakarmabandhavimuktaye /
vyaktaye ca śivatvasya śivajñānaṃ pravartate //'
iti /
`athānādirmalaḥ puṃsāṃ paśutvaṃ parikīrtitam /
tatsadbhāvavaśo.ajñādiḥ pāśaughaḥ pauruṣaḥ smṛtaḥ //
tasmāttattattvato jñeyaṃ mokṣamakṣayamicchatā /'
iti ca / śrīrurāvapi
`yajanti vividhairyajñairmantratattvaviśāradāḥ /
gurutantrādyanujñātadīkṣāsicchinnasaṃśayāḥ //'
iti /
`na mīmāṃsyā vicāryā vā mantrāḥ svalpadhiyā naraiḥ /
pramāṇamāgamaṃ kṛtvā śraddhātavyā vicakṣaṇaiḥ //


paṃ.. 1 ka.. pu.. jñānājñānakṛtamiti pāṭhaḥ /
paṃ.. 13 kha.. pu.. jayantīti pūrvatanaḥ pāṭhaśca dṛśyate, ka.. pu.. mantratantraviśaradā iti ca pāṭhaḥ /
paṃ.. 14 ka.. pu.. dīkṣāvicchinnasaṃśayā iti pāṭhaḥ /
paṃ.. 16 ka.. pu.. na mīmāṃsā vicāryā vā mantrasvalpadhiyeti pāṭhaḥ /
84


sarve mantrātmakā devāḥ sarve mantrāḥ śivātmakāḥ /
śivātmakamidaṃ jñātvā śivamevānucintayet //'
iti ca / śrīmataṅge .api
`tataḥ sa bhagavānīśaḥ sphuranmāṇikyaśekharaḥ /
vākyānalasamutthena jvālāvīryeṇa mantrarāṭ //
pradadāha muneḥ sarvamajñānaṃ tṛṇarāśivat /'
iti /
`śivavaktrāmbujodbhūtamamalaṃ sarvatomukham //
śivatvonmīlanaṃ tathyaṃ jñānamajñānanāśanam /
anena siddhāḥ paśyanti yattatpadamanāmayam //'
iti ca / ādiśabdena cillācakreśvarīmatādergrahaṇam / taduktaṃ tatra
`bauddhaṃ va pauruṣeyaṃ ca dvividhaṃ tanmalaṃ smṛtam /
tatra dīkṣādinā yāti pauruṣeyaṃ malaṃ kṣayam //
bauddhamakṣayamevāste tāvattāvatsamudritam /
yāvanna bauddhamevāsya sajātīyavilāpakam //


paṃ.. 1 kha.. pu.. sarve varṇātmakā mantrāḥ sarve varṇāḥ śivātmakā iti śodhitaḥ pāṭho.asti /
paṃ.. 2 ka.. pu.. śivātmakamidaṃ kṛtveti pāṭhaḥ /
paṃ.. 15 kha.. pu.. bauddhamakṣatamiti pāṭhaḥ /
85


jñānamabhyuditaṃ samyaksāretaravibhāgakṛt /'
iti / pauṃsnajñānābhivyañjane dīkṣā tāvanna prabhavedyāvadasya bauddhaṃ jñānaṃ pūrvabhāvi na syāt, yenāsya tato .api prādhānyamuktam //46//
evaṃ bauddhamapi jñānaṃ pārameśvaraṃ śāstramantareṇa kutaḥ samudiyāt iti tadeva mūlakāraṇatvādiha pradhānam ityāha
tathāvidhāvasāyātmabauddhavijñānasampade / tantraloka.1.47a
śāstrameva pradhānaṃ yajjñeyatattvapradarśakam // tantraloka.1.47b
`saṃpade' iti tāṃ janayitum ityarthaḥ / yato `jñeyasya' nīlasukhādeḥ `tattvaṃ' prakāśamānatvānyathānupapattyā prakāśātmakaśivasvabhāvatvaṃ, tasya pradarśakam parādvayopadeśakāritvāttadabhidhāyakam ityarthaḥ / ata eva cāsya tadapradarśakatayā śāstrāntarebhyo vailakṣaṇyamapi kaṭākṣitam //47//


paṃ.. 3 kha.. pu.. bauddhamapi jñānamiti pāṭhaḥ /
paṃ.. 11 ga.. pu.. pradhānaṃ yañjñeyatattvaprakāśakamiti pāṭhaḥ /
86


nanu bhavatvevaṃ, atra punaḥ kiṃ nimittaṃ yatpauṃsnājñānanivṛttau dehānte muktiḥ, bauddhājñānanivṛttau tu tadaiva ityāśaṅkyāha
dīkṣayā galite.apyantarajñāne pauruṣātmani / tantraloka.1.48a
dhīgatasyānivṛttatvādvikalpo.api hi saṃbhaveta // tantraloka.1.48b
`dhīgatasya' iti ajñānasya / `vikalpo hi' bhedaprathātmakaḥ sa caiva akhyātirūpatvādajñānam iti bahūktam //48//
nanu dhīgatamajñānaṃ yadi na nivṛttaṃ tadātmanaḥ kimāyātam ityāśaṅkyāha
dehasadbhāvaparyantamātmabhāvo yato dhiyi / tantraloka.1.49a
dehānte.api na mokṣaḥ syātpauruṣājñānahānitaḥ // tantraloka.1.49b


paṃ.. 2 ka.. pu.. dehānte nivṛttiriti pāṭhaḥ /
paṃ.. 6 ka.. pu.. nivṛttitvāditi pāṭhaḥ /
paṃ.. 9 ka.. kha.. pu.. sā caiveti pāṭhaḥ /
paṃ.. 13 ka.. pu.. devasadbhāveti pāṭhaḥ /
87


dīkṣitasyāpi hi niyatakālaṃ buddhātmagraho bhevet iti tayorabhedād bauddhamapyajñānamātmanyupacitaṃ saṃbhavet iti bhāvaḥ / ata eva dehānte buddhāvātmagrahavyuparamāt pauruṣasyājñānasya dīkṣādinā pūrvameva pradhvastatvānmokṣaḥ iti yuktamuktaṃ `taccharīrānte tajjñānaṃ vyajyate sphuṭam' iti //46//
evaṃ vikalpo.atra saṃbhavanmuktau vyavadhāyakaḥ iti na tadaiva muktiḥ, tasya punarasaṃbhave satyapi dehe muktiḥ ityāha

bauddhājñānanivṛttau tu vikalponmūlanāddhruvam / tantraloka.1.50a
tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane // tantraloka.1.50b
na caitadapramāṇakam ityāha `ityuktam'ityādi //50//

vikalpayuktacittastu piṇḍapātācchivaṃ brajet / tantraloka.1.51a
itarastu tadaiveti śāstrasyātra pradhānataḥ // tantraloka.1.51b


paṃ.. 5 ka.. pu.. tataḥ śarīrānte iti pāṭhaḥ /
88


`itara' iti nirvikalpaḥ / `tadaiva'iti dehasadbhāve ityarthaḥ / yaduktaṃ tatraiva
`vikalpayuktacittastu piṇḍapātācchivaṃ vrajet /'
vikalpahīnacittastu hyātmānaṃ śivamavyayam //
paśyate bhāvaśuddhyā yo jīvanmukto na saṃśayaḥ /'
iti / idānīṃ prākpratijñātaṃ śāstrasyaiva prādhānyaṃ nigamayati -- iti ityādinā, `itiśabdhaḥ' kākākṣinyāyena yojyaḥ, tena śrīniśāṭanagranthasamāptau hetau ca vyākhyeyaḥ / sa ca `jñeyatattvapradarśakam' ityādinā prāgapyuktaḥ //51//
nanu kiṃ nāma jñeyasya tattvaṃ yatpradarśyamānaṃ śāstraprādhānyāvagamakamapi syāt ityāśaṅkyāha
jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ / tantraloka.1.52a
nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā // tantraloka.1.52b


paṃ.. 1 kha.. pu.. devasadbhāve iti pāṭhaḥ /
paṃ.. 3 kha.. pu.. vikalpakṣīṇacittastu iti pāṭhaḥ /
paṃ.. 9 ka.. pu.. jñeyatattvaprakāśakamiti pāṭhaḥ /
89


`jñeyasya' nīlādernīlataiva prakāśamānatā na tāvadātmabhūtā, tathātve hi sarvadaiva savānprati ca syānna tu kadācitkiṃcitprati iti sarve .api sarvajñāḥ syuḥ / ataśca asya prakāśate, mama prakāśate iti prakāśātmapramātṛsaṃlagnaiva sā yujyate iti nāsau svātantryeṇa paryavasitasvarūpo nīlādiḥ, śiva eva prakāśātmakaḥ pramātā, tadatiriktasya anyasya bhedābhedavikalpopahatatvāt, ataśca nīlāderjñeyasya prakāśamānatvāt sa eva paramārthaḥ ityuktaṃ `prakāśātmakaḥ śivaḥ paraṃ tattvam' iti / nanvasau svayamatathārūpo .api prakāśasaṃbandhāttathā bhaviṣyati ityāśaṅkyāha `nahi' ityādi / prakāśasaṃbandhenāpi hi prakāśamāno nīlādiḥ svayaṃ prakāśarūpa eva san prakāśate, nahi aprakāśarūpaśca prakāśate ca iti syāt, nahi aśvetaḥ prāsādaḥ śvetate, na caivaṃ vastutvamapyasya syāt, nahi prakāśarūpatāmapahāya anyadvastu saṃbhavet iti bhāvaḥ //52//


paṃ.. 1 ka.. pu.. nīlasukhāderiti pāṭhaḥ /
paṃ.. 5 ka.. pu.. paryavasthitarūpeti pāṭhaḥ /
paṃ.. 12 ka.. pu.. prakāśanarūpaḥ prakāśate iti pāṭhaḥ /
90


evaṃ ca na kevalaṃ nīlāderjñeyasya bhāvasya prakāśamānatvātprakāśātmakaḥ śivastattvaṃ yāvattadabhāvasyāpi ityāha
avastutāpi bhāvānāṃ camatkāraikagocarā / tantraloka.1.53a
yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi // tantraloka.1.53b
yato `nāstyatra ghaṭa' ityevaṃrūpāpi buddhirbodhasvabhāvātkuḍyādijaḍapadārthavilakṣaṇā ata eva ghaṭādyabhāvo .api buddhyamānatvātparamānandaikaghanabodhātmakaśivasvabhāva eva ityarthaḥ / tadāhuḥ
`abodho .api buddhyamāno bodhātmabhūta īśvara eva /'
iti //53//
nanu siddhe prakāśe bhāvābhāvārūpasya jñeyasya tadekaparamārthatvaṃ siddhyet, sa eva punaḥ kena pramāṇena siddhaḥ ityāśaṅkyāha


paṃ.. 9 ka.. pu.. ghaṭābhāvopīti pāṭhaḥ /
91


prakāśo nāma yaścāyaṃ sarvatraiva prakāśate / tantraloka.1.54a
anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ // tantraloka.1.54b
apūrvārthaviṣayaṃ khalu pramāṇaṃ / yadāhuḥ
`anadhigataviṣayaṃ pramāṇamajñātārthaprakāśo vā'
iti / prakāśasya apūrvatvena prakāśo nāsti sarvadaiva tasya prakāśamānatvena `anapahnavanīyatvāt' iti vyarthaṃ tatra pramāṇaparikalpanam / tathāhi tadā tasya apūrvatvena prakāśaḥ syāt, yadyasau pūrvamanadhigatatvena aprakāśamānaḥ syāt, tathābhāvaśca tadrahitapūrvakālasmṛtau satyāṃ bhavet, smṛtirapi evaṃrūpamanubhavaṃ vinā notpadyate, anubhūtaviṣayāsaṃpramoṣātmakatvāttasyāḥ, na ca prakāśarahitatvena pūrvakālamanubhavo.asti, tasyaivānubhavasya prakāśātmakatvāt, sa eva hi prakāśaḥ iti


paṃ.. 11 ka.. pu.. tadabhāvaśceti pāṭhaḥ /
paṃ.. 12 ka.. pu.. evaṃrūpānubhavamiti samastaḥ pāṭhaḥ /
paṃ.. 15 kha.. pu.. ya eva hi prakāśa iti pāṭhaḥ /
92


kathaṃ pūrvamapi tadabhāvaḥ, ataśca sarvadāsya avabhāsamānatvena ādisiddhatvāt na pramāṇasavyapekṣā siddhiḥ / sa eva ca `prakāśa eva prakāśakaḥ pramātā' iti nītyā parapramātṛrūpaḥ parameśvaraḥ śivaḥ iti yuktamuktam `jñeyasya ca paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /' iti //54//
na kevalametatsiddhau pramāṇānāmanupayogo yāvatpratyuta eṣāṃ tadadhīnā siddhiḥ ityāha

pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate / tantraloka.1.55a
teṣāmapi paro jīvaḥ sa eva parameśvaraḥ // tantraloka.1.55b
iha vastūnāṃ nīlapītādīnām prakāśanirapekṣeṇa svasvarūpeṇa tāvatsvayamanyonyaṃ vā na kaścidviśeṣaḥ / nahi svātmani nīlaṃ nīlaṃ pītaṃ vā pītam / yadināma


paṃ.. 1 kha.. pu.. sarvamasyāvabhāseti pāṭhaḥ /
paṃ.. 14 kha.. pu.. nāsti kaścidviśeṣa iti pāṭhaḥ /
paṃ.. 15 ka.. pu.. yadi hi svātmani pītaṃ syātpītaṃ nīlaṃ vā nīlaṃ tatkimiva viruddhamiti pāṭhaḥ /
93


hi svātmani nīlaṃ pītaṃ syātpītaṃ vā nīlaṃ, tatkimiva na viruddhamāpatet / atha yathaiva yatprakāśate tathaiva tatsvātmani pariniṣṭhitaṃ syāt iti na nīlaṃ pītaṃ, pītaṃ vā nīlam, iti cet -- evaṃ tarhyeṣāṃ svātmani viśeṣo na kaściduktaḥ syāt, api tu prakāśate iti -- iti prakāśa evaiṣāṃ rūpaṃ tattanniyatasvarūpapratiṣṭhānibandhanatvāt jīvitaṃ vitanuyāt yena nīlamidaṃ pītamidam iti siddhyet / sa ca nīlādyuparāgeṇa niyatarūpatāmavalambamānaḥ pramāṇaśabdavyapadeśyo bhavet / na cāsya svātmasiddhiṃ prati anyadapekṣaṇīyaṃ -- prakāśarūpatvāt, prakāśasya ca svaparaprakāśakatvāt, tathā-bhūto.apyasau prakāśo vimarśarūpatāṃ vinā nārthasya ātmano vā prakāśarūpatāyāṃ pratiṣṭhāspadaṃ syāt, nahi prakāśaḥ ityevāsau svaparātmanoḥ pratiṣṭhāpako bhavet, evaṃ hi nīlamapi na nīlam ityeva kṛtvā tathā syāt / tasmātsvaparaprakāśatāsiddhau


paṃ.. 4 ka.. pu.. svātmani na kaścidartha iti pāṭhaḥ /
paṃ.. 5 kha.. pu.. api tu prakāśa iti pāṭhaḥ /
paṃ.. 16 kha.. pu.. svaprakāśātmatāsiddhāviti pāṭhaḥ /
94


tasyāpi ahaṃparāmarśātmā jīvitabhūtaḥ prakāśo.abhyupagamanīyo -- yena sarvaṃ siddhyet /
yaduktaṃ
`prakāśasyātmaviśrāntirahaṃbhāvo hi kīrtitaḥ /'
iti / sa eva ca paraprakāśātmā parameśvaraḥ śivaḥ ityuktaṃ `teṣāmapi paro jīvaḥ sa eva parameśvaraḥ' iti //55//

evamādisiddhatvādasya na kevalaṃ sādhakaṃ pramāṇamakiṃcitkaraṃ, yāvadbādhakamapi ityāha
sarvāpahnavahevākadharmāpyevaṃ hi vartate / tantraloka.1.56a
jñānamātmārthamityetanneti māṃ prati bhāsate // tantraloka.1.56b
`sarveṣāṃ' jñātṛjñānajñeyānām `apahnavo' nirākaraṇaṃ tatra `hevāka' eva `dharmaḥ' svabhāvo yasyāsau bauddhaḥ / tatra trayābhāvavādino mādhyamikāḥ / jñātṛjñeyābhāvavādino yogācārāḥ / jñātrabhāvavādino vaibhāṣikāḥ / so.api `hyevaṃ jñānamātmārtham' ityetat māṃ saṃvedanasvabhāvatvād
95

vicārayitāraṃ prati neti bhāsate -- nāsti iti pratītirūpo vartate avatiṣṭhate ityarthaḥ, tena ātmādernirākaraṇe sādhane vāpi avaśyameva sādhayitā pūrvakoṭāvākṣiptaḥ siddhaḥ / nahi sādhayitāramantareṇa arthānāṃ sādhyataiva syāt, sa ca svataḥ siddhaḥ prakāśātmā paramārtharūpaḥ parameśvaraḥ śiva eva //56//
ataśca tatra vyarthameva bauddhasyāpi pramāṇasya parikalpanam ityāha

apahnutau sādhane vā vastūnāmādyamīdṛśam / tantraloka.1.57a
yattatra ke pramāṇānāmupapattyupayogite // tantraloka.1.57b
`vastūnāṃ' jñātṛjñānajñeyātmanām `ādyam' ādyasiddhatvāt `īdṛśaṃ' parapramātṛrūpaṃ `tatra' iti ādisiddhe pramātari / prameyaṃ khalu pramiṇvatpramāṇamucyate, prameyaṃ ca vibhinnaprakāśādhīnasiddhikamidantāvimṛśyaṃ



paṃ.. 1 kha.. pu.. nāstīti pratyeti rūpeti pāṭhaḥ /
paṃ.. 6 ka.. pu.. paramārtharūpa iti vākyaṃ nāsti /
paṃ.. 7 ka.. pu.. vyaktameveti, pramāṇasyāparikalpanamiti ca pāṭhaḥ /
96


ca bhavati / na caivaṃrūpatvaṃ pramāturyena pramāṇaparicchedyaḥ syāt, sa hi arthaparicchedādau pravṛttaḥ svaprakāśarūpatvānna prakāśādbhinno, nāpīdantāvimṛśyaḥ -- ahaṃpratyavamarśamayatvāt, sa ca yadi pramāṇaprameyaḥ syāt tatrāpi pramitikriyāyāṃ pramātā apareṇa bhāvyaṃ, tatrāpyanyena ityanavasthānaṃ syāt, tasmānnātra pramāṇasya pravṛttau kācidupapattiḥ / yastu bhāvanopadeśādau `sakṛdvibhāto .ayamātmā pramātā' ityādiridantayā vyavahāraḥ sa na vāstavaḥ -- tatra tasya sākṣādapratīteḥ, ahantāvyavadhānena hi tatrāsau pratīyate ityāstām, etaddhi pade pade vitaniṣyate / pramāṇānupayogastvādisiddhatvāt samanantarameva darśitaḥ, iti na punarvitānitaḥ //58//
na kevalamatra yuktirevāsti yāvadāgamo .api ityāha
kāmike tata evoktaṃ hetuvādavivarjitam / tantraloka.1.59a


paṃ.. 3 kha.. pu.. ahaṃvimarśamayatvāditi pāṭhaḥ /
paṃ.. 5 kha.. pu.. pramātrantareṇeti pāṭhaḥ /
paṃ.. 8 kha.. pu.. prametyādiriti pāṭhaḥ /
97


tasya devātidevasya parāpekṣā na vidyate // tantraloka.1.59b
parasya tadapekṣatvātsvatantro.ayamataḥ sthitaḥ / tantraloka.1.60a
tataḥ iti tatra pramāṇānāmupapattyupayogayorabhāvāt, hetoḥ anumānasya vādena vivarjitam / ata evāha -- tasya ityādi, parasya pramāṇādeḥ, ataḥ iti parānapekṣatvalakṣaṇāddhetoḥ //59//
evamasya parānapekṣatvādyathā na pramāṇānyavacchedakāni, tathā prameyāṇyapi ityāha
anapekṣasya vaśino deśakālākṛtikramāḥ // tantraloka.1.60b
niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ / tantraloka.1.61a
vaśinaḥ svatantrasya iti viśeṣaṇadvāreṇa hetuḥ /


paṃ.. 8 ka.. pu.. parānapekṣaṇāddhetoriti pāṭhaḥ /
paṃ.. 9 ka.. pu.. yathā pramāṇādyavacchedeti pāṭhaḥ /
98


atrāpīti parānapekṣasya, prakāśātmanaḥ śivasya hi deśakālākārairbhedābhedavikalpopahatatvādavacchedādhānamaśakyam ityuktaṃ -- niyatā na iti / ata eva ca sa evaṃvidhaḥ ityāha -- vibhurnityo viśvākṛtiḥ iti / vibhuḥ iti deśāvacchedaśūnyatvāt / nitya iti atītādikālāvacchedavigalanāt / viśvākṛtiḥ iti cidacidādyākāravaicitryollāsakatvāt //60//
etadeva prapañcayati
vibhutvātsarvago nityabhāvādādyantavarjitaḥ // tantraloka.1.61b
viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ / tantraloka.1.62a
ata evāsyāgameṣu nānārūpatvamucyate ityāha
tato.asya bahurūpatvamuktaṃ dīkṣottarādike // tantraloka.1.62b
tadevāha


paṃ.. 1 kha.. pu.. pekṣyasyeti prakāśeti pāṭhaḥ /
paṃ.. 5 ka.. pu.. nitya iti kalāvacchedeti pāṭhaḥ /
99


bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca / tantraloka.1.63a
bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate // tantraloka.1.63b
bhuvanaṃ tattadbhuvanādhiṣṭheyaṃ bhogādhārarūpam / vigrahaśabdena upacārādvigrahiṇo lakṣyante / teṣāṃ ca rudra-kṣetrajñādinānārūpatve.api tattatsiddhidānasāmarthyādiha rudrādīni kāraṇānyeva / jyotiḥ binduḥ
`kadambagolakākāraḥ sphurattārakasannibhaḥ /'
ityādināsya jyotīrūpatvenābhidhānāt / khaṃ śūnyaṃ -- śakti-vyāpinī-samanālakṣaṇam / śabdo nādātmā / mantraḥ akārokāra-makārātmā / asya viśeṣaṇaṃ-- bindunādādisaṃbhinnaḥ iti / yaduktaṃ
`bindurnādastathā vyoma mantro bhuvanavigrahau /
ṣaḍvastvātmā śivo dhyeyaḥ phalabhedena sādhakaiḥ //'
iti / tathā


paṃ.. 9 kha.. pu.. tārakasaprabha iti pāṭhaḥ /
paṃ.. 14 kha.. pu.. bhuvanavigrahe iti pāṭhaḥ /
100


`unmanā tu paro bhāvaḥ sthūlastasyāparo mataḥ /
punaḥ śūnyaṃ ca vyomātmā saṃsparśaṃ ca tataḥ param //
śabdo jyotistathā mantrāḥ kāraṇā bhuvanāni ca /'
iti / tathā
`vyoma-vigraha-bindvarṇa-bhuvanādhvavibhedataḥ /
lakṣyabhedaḥ smṛtaḥ ṣoḍhā ...... //'
ityādi //63//
atra ca
`yo yatrābhilaṣedbhogānsa tatraiva niyojitaḥ /
siddhibhāk ...... //'
itinyāyena yasya yatra niṣṭhā tasya tatprāptirbhavati ityāha
yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate / tantraloka.1.64a
vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ // tantraloka.1.64b
yaḥ sādhako, yasya bhuvanādeḥ, ātmakatāyāṃ tadrūpatāyā, niṣṭhitaḥ, sa tadbhāvaṃ -- tattadbhuvanādirūpatvena niyatāṃ siddhimeti ityarthaḥ / taduktaṃ



paṃ.. 2 kha.. pu.. vyomātmā ca punaḥ śūnyaṃ saṃsparśamiti pāṭhaḥ /
paṃ.. 5 kha.. pu.. bhuvaneṣvanibhedata iti pāṭhaḥ /
101


`bhuvanaṃ cintayedyastu vakṣyamāṇaikarūpakam /
bhuvaneśatvamāpnoti ...... //'
ityupakramya
`brahmādikāraṇānāṃ tu vigrahaṃ yaḥ sadā smaret /
pūrvoktalakṣaṇaṃ yacca tanmayatvamavāpnuyāt //
mantraiśca mantrasiddhistu japahomārcanādbhavet /
pūrvoktarūpakadhyānātsidhyatyatra na saṃśayaḥ //
jyotirdhyānāttu yogīndro yogasiddhimavāpnuyāt /
tanmayatvaṃ tadāpnoti yogināmadhipo bhavet //
śūnyadhyānācca śūnyātmā vyāpī sarvagatirbhavet /
samanādhyānayogena yogī sarvajñatāṃ vrajet //'
iti / eṣāṃ ca ṣaṇṇāmapi śivātmatvāt
`...... śivaṃ dhyātvā tu tanmayaḥ /'
ityādyukteḥ śivaikamayatayaikaikānupraveśe.api śivātmakasvasvarūpalābho bhavet ityāha vyomādiśabdavijñānāt ityādi / vyomādīnām eṣāṃ ṣaṇṇāṃ śabdānāṃ śabdanaṃ śabdaḥ -- paro vimarśaḥ, tadātmakatayā


paṃ.. 8 ka.. pu.. jyotirdhyānācceti pāṭhaḥ /
paṃ.. 9 ka.. pu.. adhiko bhavediti pāṭhaḥ /
paṃ.. 10 ka.. pu.. sarvagato bhavediti pāṭhaḥ /
paṃ.. 14 ka.. pu.. śivaikānupraveśa iti iyāneva pāṭhaḥ /
paṃ.. 17 ka.. pu.. śabdaḥ paravimarśeti samastaḥ pāṭhaḥ /
102


yat vijñānam -- anubhavaḥ, tasmāt paro -- vimarśaikasāraśivaikātmyāpattilakṣaṇo, mokṣo niḥsaṃśayaṃ bhavet iti vākyārthaḥ / vyomādiṣaṭka iti pāṭhe tu vyomādeḥ ṣaṭkasya viśiṣṭādanavacchinnājjñānāt iti vyākhyeyam / na ca atra bhuvanādīnāṃ kramo vivakṣitaḥ itīha vyomādi iti prayuktam //64//
nanu yadyayaṃ viśvākṛtistatkathamasya ṣaḍavidhatvamevoktam ityāśaṅkyāha
viśvākṛtitve devasya tadetaccopalakṣaṇam / tantraloka.1.65a
anavacchinnatārūḍhāvavacchedalaye.asya ca // tantraloka.1.65b
upalakṣaṇam eva bhavati, anenaiva nikhilaviśvasaṃgrahasiddheḥ / na kevalametadviśvākāratāyāmevāsyopalakṣaṇaṃ yāvadanyatrāpi ityāha -- anavacchinnatārūḍhau


paṃ.. 4 ka.. pu.. anavacchinnāditi jñānaśabdavihīnaḥ pāṭhaḥ /
paṃ.. 13 kha.. pu.. upalakṣaṇamiva iti pāṭhaḥ /
paṃ.. 15 ka.. pu.. evopalakṣaṇaṃ yāvadatrāpīti pāṭhaḥ /
103


ityādi / avacchedalaye iti avacchedānāṃ saṃkocādhāyināṃ bhuvanādīnāṃ laye viśvottīrṇatāyām ityarthaḥ / viśvamayatve .apyasya svasvarūpānna pracyāvaḥ ityāśayaḥ / nanvevamubhayathāpi asya niyatātmakatvāvagamādavaccheda evokto bhavet ityāśaṅkyoktam anavacchinnatārūḍhāviti / asya hi viśvamayatve .api viśvottīrṇatvādanavacchinnatāyāmeva praroho bhavet, eka eva hi svatantro bodhastathā tathā prasphuret iti //65//
nanu kathamekadaiva ekasya viśvamayatve .api viśvottīrṇatvaṃ saṃgacchate ityāśaṅkyāśāntyarthamāgamaṃ saṃvādayati
uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ / tantraloka.1.66a
jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram // tantraloka.1.66b
darpaṇādyantaḥpratibimbitaṃ ghaṭādi yathā darpaṇādivyatirekeṇa


paṃ.. 17 ka.. pu.. darpaṇāntaḥ iti ādiśabdahīnaḥ kha.. pu.. darpaṇātirekeṇeti ca pāṭhaḥ /
104


prakāśamānamapi darpaṇādyanatiriktameva, anyathā darpaṇaghaṭayoranyoyaṃ vaiviktyena bhānaṃ syāt, tathaiva prakāśātmā śivenāpi sthāvarajaṅgamātmakamidaṃ viśvaṃ svecchayā svasvarūpātiriktāyamānatvena avabhāsitaṃ sat, vyāptaṃ prakāśamānatānyathānupapattyā svasvarūpānatirekeṇaiva kroḍīkṛtam. ata evāyaṃ viśvamayatve.api viśvottīrṇastaduttīrṇatve.api tanmayaḥ ityubhayathāpi na kaściddoṣaḥ / ata evoktaṃ -- sarvākṛtirnirāakṛtiriti / sarvākṛtiḥ viśvamayaḥ, nirākṛtiḥ viśvottīrṇaḥ / āvṛtyā tattve .api taduttīrṇaḥ -- iti ca / tadevamayameka eva prakāśātmā parameśvaraḥ sarvato jṛmbhate itīśvarādvayameva paramārthataḥ //66//
nanu bhāvānāṃ tadapekṣayā pṛthakprakāśānupapattermā nāma tadatirekeṇa sattā bhūt iti bhāvāpekṣayā


paṃ.. 1 kha.. pu.. darpaṇānatiriktamiti pāṭhaḥ /
paṃ.. 3 ka.. pu.. tathā prakāśātmanā ityeva śabdahīnaḥ pāṭhaḥ /
paṃ.. 4 ga.. pu.. idaṃ jagat svecchayeti pāṭhaḥ /
paṃ.. 5 ka.. pu.. avasitamiti pāṭhaḥ /
paṃ.. 6 ka.. pu.. svarūpānatiriktatvenaiveti pāṭhaḥ /
paṃ.. 13 ka.. pu.. paramārtha iti pāṭhaḥ /
105


prakāśātmaka eka eveśvaraḥ ityāstāṃ tāvadetat / yatpunarvibhutvādi dharmajātam tasyoktaṃ, tadapekṣayā dharmadharmiṇordharmāṇāṃ ca parasparaṃ bhedasya anapahnavanīyatvād yo.ayaṃ bheda ullasitaḥ sa kathaṃ vāryate yena eka eveśvaraḥ ityadvayavādanirvāhaḥ syāt ityāśaṅkyāha
na cāsya vibhutādyo.ayaṃ dharmo.anyonyaṃ vibhidyate / tantraloka.1.67a
na ca vibhutādyo .ayaṃ asya svarūpātiriktastadatiśāyakaḥ kaścit dharmaḥ api tu svarūpamevaitat / vibhutvaṃ hi vyāpakatvamucuyate, tacca svavyatirikte vyāpye sati syāt, na ca paraṃ prakāśamapekṣya digādi kiṃcitsaṃbhavet iti kiṃ nāma vyāpnuyāt / nityatvamapi nāsya dharmaḥ -- tasya kālatrayānugāmirūpatvāt, asya cākālakalitatvāt / yadabhiprāyeṇaiva `sakṛdvibhāto .ayamātmā' ityādyuktam / evaṃ viśvākṛtitvamapi /


paṃ.. 3 kha.. pu.. parasparasya bhedasyeti pāṭhaḥ /
paṃ.. 5 ka.. pu.. nirvāha ityāśaṅkyeti pāṭhaḥ /
paṃ.. 6 kha.. pu.. atiriktādhiśāyaka iti pāṭhaḥ /
paṃ.. 13 ka.. pu.. nityatvamasya nāpi dharmaḥ tatra kālatrayānugāmitvādasyeti pāṭhaḥ /
106


nahi etadapekṣayā viśvaṃ nāma kiṃcidasti, yadākāratvamapyasya syāt / evaṃ caiṣāṃ paraprakāśāpekṣayā kathaṃcidbhedāyogātpāraspariko.api bhedo nāsti ityuktaṃ -- na cānyoyaṃ vibhidyate iti //
nanu yadyevaṃ tatkathamasya vibhurnityo viśvākṛtiḥ ityādidharmabhedaḥ uktaḥ ityāśaṅkyāha

eka evāsya dharmo.asau sarvākṣepeṇa vartate // tantraloka.1.67b
tena svātantryaśaktyaiva yukta ityāñjaso 1 vidhiḥ / tantraloka.1.68a
asya khalu eka evāsau ahaṃpratyavamarśākhyo hi svabhāvabhūto dharmo.asti, yaḥ sarvaṃ vibhutvādidharmajātamākṣipet / atrāyamarthaḥ -- ayaṃ hi nāma prakāśasya ahaṃpratyavamarśa ucyate yadayaṃ svasya parasya vā prakāśane paraṃ nāpekṣate iti / ata evāsya


1 tāttvika ityarthaḥ /


paṃ.. 2 ka.. pu.. kāratvamasya iti apiśabdahīnaḥ pāṭhaḥ /
paṃ.. 10 ka.. pu.. añjaso vidhiriti pāṭhaḥ /
paṃ.. 12 ka.. pu.. sarvavibhutvādidharmeti pāṭhaḥ /
paṃ.. 13 ka.. pu.. ahaṃ hi nāma prakāśasya vimarśa iti pāṭhaḥ /
107


svātantryarūpaṃ tattaddeśakālādyabhāsasahasrollāsanasāmarthyaṃ syāt, yenāsya svasamullāsito.api saṃkucitaḥ pramātṛvargaḥ svāpekṣayā vyāpakatvanityatvādi vyavaharet, vastutaḥ punarapyahaṃpratyavamarśākhyā svātantryaśaktirevāsyāsti yena
`svātantryametanmukhyaṃ tadaiśvaryaṃ paramātmanaḥ /'(pra.. 1 a.. 5 ā.. 13 ślo..)
ityādyuktam / ata evāha tena ityādi //67//
nanu sarvatraivāsya icchādyanantaśaktiyogitvamuktamiti tatkathamihaikayaiva svātantryākhyayā śaktyā yoga ucyate ? ityāśaṅkyāha
bahuśaktitvamapyasya tacchaktyaivāviyuktatā // tantraloka.1.68b
svātantryaśaktireva hi tattadeṣaṇīyādyupādhivaśānnānātvena vyavahriyate iti tacchaktiyogitaivāsyānantaśaktitvam / yaduktam



paṃ.. 1 kha.. pu.. kālādyābhāseneti pāṭhaḥ /
paṃ.. 13 ka.. pu.. tattadīṣaṇādyupādhīti pāṭhaḥ /
108


`yā sā śaktirjagaddhātuḥ kathitā samavāyinī /
icchātvaṃ tasya sa devi sisṛkṣoḥ pratipadyate //
ekāpi satyanekatvaṃ yathā gacchati tacchṛṇu /'
ityādyupakramya
`evameṣā dvirūpāpi punarbhedairanantatām /
arthopādhivaśādyāti cintāmaṇiriveśvarī //'
iti //68//
nanu evamapīśvarādvayavādo na nirvyūḍhastadatiriktāyāḥ svātantryaśakterapyabhidhānāt ityāśaṃkyāha
śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam / tantraloka.1.69a
tenādvayaḥ sa evāpi śaktimatparikalpane // tantraloka.1.69b
yato bhāvasya yasya kasyacana sataḥ padārthasya svameva rūpaṃ phalabhedāt bhedāropeṇa śaktiḥ iti



paṃ.. 3 ka.. pu.. saikāpi satyanantatvamiti pāṭhaḥ /
paṃ.. 5 ka.. pu.. anekatāmiti pāṭhaḥ /
paṃ.. 6 ka.. pu.. ivaiśvarī iti pāṭhaḥ /
paṃ.. 15 ka.. pu.. bhāvasya kasyacana iti yasyeti padavihīnaḥ pāṭhaḥ /
109


pramātṛbhiḥ parikalpyate, na tvasau vastutaḥ padārthāntaraṃ kiṃcit, ataḥ śaktiśaktimatparikalpane .api kriyamāṇe, sa eva advayamayo vibhuḥ -- na kācidadvayakhaṇḍanā iti yāvat / taduktaṃ
`phalabhedādāropitabhedaḥ padārthātmā śaktiḥ'
iti //69//
nanvevamastu, yanna śaktiśaktimatorbheda iti, śaktīnāṃ punaḥ parasparaṃ bheda eva bhavati iti punaḥ sa doṣastadavastha eva ityāśaṅkyāha
mātṛkḷpte hi devasya tatra tatra vapuṣyalam / tantraloka.1.70a
ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva // tantraloka.1.70b
yathā vahneḥ dāha-pākādiphalabhedād dāhikā pācikā ca śaktirbhedena kalpitāpi, vastutaḥ śaktimadekasvabhāvatvānna


paṃ.. 1 kha.. pu.. parikalpate iti, ka.. pu.. padāntaramiti pāṭhaḥ /
paṃ.. 5 ka.. pu.. phalābhedāropitabheda iti pāṭhaḥ /
paṃ.. 8 ka.. pu.. eva bhavati śaktīnāṃ punariti pāṭhaḥ /
110


parasparasya svarūpaṃ bhettumamalam / pṛthaksiddhaṃ hi vastu vastvantaṃ bhinatti, nahi śakteḥ śaktimadatirekeṇa pṛthaksiddhirevāsti iti kiṃ kena bhedyaṃ, vahnereva hi dāhādisamarthaṃ svarūpaṃ tathā parikalpitam / evaṃ parameśvarasya parikalpite .api śaktīnāmānantye na kaścidbhedaḥ iti na kadācidīśvarādvayavādakṣatiḥ //70//
nanu evaṃ-parikalpito.api śaktīnāṃ bhedo bhāsata eva iti kathaṃ tadapahnavaḥ ityāśaṃkyāha
na cāsau paramārthena na kiṃcidbhāsanādṛte / tantraloka.1.71a
nahyasti kiṃcittacchaktitadvadbhedo.api vāstavaḥ // tantraloka.1.71b
bhānamantareṇa anyatkiṃcinnāsti ityasau bhedo.api bhāsamānatvādvastuto na na kiṃcit, api tu


paṃ.. 2 kha.. pu.. bhinatti na śaktiḥ śaktimadityādiḥ pāṭhaḥ /
paṃ.. 6 ka.. pu.. kiṃcidbheda iti pāṭhaḥ /
paṃ.. 8 ka.. pu.. bheda eva bhāsata iti pāṭhaḥ /
paṃ.. 9 ka.. pu.. kathamapahnava iti tatpadahīnaḥ pāṭhaḥ /
paṃ.. 14 ka.. pu.. antareṇa yatkiṃcinnāsti iti pāṭhaḥ /
111



paramārthasanneva iti śaktīnāṃ tadvataśca bhedo .api pāramārthika eva iti vākyārthaḥ / evaṃ bhedasya bhānaikasvabhāvatvānna tato.atirekaḥ iti nādvayavādakṣatiḥ, nāpi śaktīnāṃ, tadvataśca bhedena sthitasya vyavahārasyāpahnavaḥ iti sarvaṃ sustham //71//
nanu parameśvarasya svātantrākhyā śaktirekaivāsti ityuktam, icchādayastu kiṃ tadvisphūrjitamātram, uta svatantrāṇi śaktyantarāṇi ? ityāśaṅkyāha

svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat / tantraloka.1.72a
śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī // tantraloka.1.72b
yat nāma hi avāntaraśaktivaicitryaṃ vahnyādeḥ vastunaḥ -- svasyāḥ śakteḥ iti vyapadeśapravṛttinimittabhūtāyā nirviśeṣakriyāmātraniṣṭhāyāḥ sāmarthyalakṣaṇāyāḥ śakteḥ udreko dāhapākādiviśeṣarūpaśaktyantarātmatayocchalanaṃ


paṃ.. 4 kha.. pu.. vyavahārasyānapahnava iti pāṭhaḥ /
paṃ.. 11 ka.. pu.. devīyaṃ bhātyapīti pāṭhaḥ /
112


tasya janakam avabhāsakaṃ, tadapi tādātmyāt evaṃ-vidhasvaśaktyekarūpatvādyathoktarūpā svaiva śaktiḥ iti saṃbandhaḥ / samartho hi vahniḥ sarvaṃ dāhādikāryajātaṃ kuryāt ityabhiprāyaḥ / evaṃ parameśvarasyāpi icchādyavāntaraśaktirūpatayāvabhāsamānāpi śaktirdevī tattadbhedollāse.api paraprakāśābhinnasvabhāvatvāt dyotamānāvabhāsā svātantryākhyaiva iti yuktamuktam -- `eka evāsya dharmo .asau sarvākṣepeṇa vartate /' iti / evamekaivāsya svātantryākhyā śaktistathā tathā sṛṣṭena bhedena bhāyāt iti siddham //72//
na kevalaṃ śaktirevāsyaivaṃkalpitena bhedenāvabhāsate yāvatsvayamapītyāha
śivaścāluptavibhavastathā sṛṣṭo.avabhāsate / tantraloka.1.73a


paṃ.. 5 ka.. pu.. rūpatayāvabhāsanāpīti pāṭhaḥ /
paṃ.. 9 ka.. pu.. śaktistathā sṛṣṭeneti dvitīyatathāpadahīnaḥ pāṭhaḥ /
paṃ.. 10 ga.. pu.. bhedena bhātīti iti pāṭhaḥ /
paṃ.. 11 kha.. pu.. na kevalamasya śaktirevaṃkalpiteneti pāṭhaḥ /
113


svasaṃvinmātṛmakure svātantryādbhāvanādiṣu // tantraloka.1.73b
śivaśca svā saṃkucitā saṃvit lakṣaṇaṃ yasyāsau buddhyādau gṛhītātmagrahaḥ pariniṣṭhitaḥ pramātā sa eva svacchatvātpratibimbasahiṣṇutvena makuraḥ tasmin bhāvanopadeśādau svasvātantryāt tathā bhāvyamānatvādinā kalpitena bhedena sṛṣṭaḥ prameyatāmāpādita iva avabhāsate, na caivamapyasau pramātrekarūpatvāt tathā bhavati ityuktam -- aluptavibhava iti aparihṛtapramātṛbhāvaḥ ityarthaḥ / taduktaṃ
`svātantryādadvayātmānaṃ svātantryādbhāvanādiṣu /
prabhurīśādisaṃkalpairnirmāya vyavahārayet //'(ī.. pra.. 1-5-16)
iti //73//
etadevopasaṃharati
tasmādyena mukhenaiṣa bhātyanaṃśo.api tattathā / tantraloka.1.74a


paṃ.. 4 ka.. ga.. pu.. pariniṣṭhitaprabhāvaḥ pramātā iti pāṭhaḥ /
paṃ.. 9 ga.. pu.. aviluptavibhava iti aparityājitapramātṛbhāva iti pāṭhaḥ /
paṃ.. 11 `svātantryāmuktamātmānaṃ svātantryādadvayātmanaḥ /' ityevaṃ vidhaḥ pāṭho mūlagranthe .asti /
114


śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ // tantraloka.1.74b
tasmāt ubhayorapi śivaśaktyostathā sṛṣṭena bhedena avabhāsanopapatterhetorapi śivaḥ prakāśamātraikarūpatvāt anaṃśo.api yena bhuvanādyanyatamāṃśalakṣaṇena mukhena bhāvanādau bhāsate tat mukhaṃ
` ...... śaivī mukhamihocyate /'
ityādyuktyā tathā śivaprāptyupāyatayā śaktireva, nahi etadavagamādau upāyāntaramasti upapadyate vā / ataśca śaktiśaktimatorupāyopeyabhāvātmā kramaḥ samyageva sphuṭaḥ na kaścidatra saṃśayaḥ ityarthaḥ //74//
ataśca anayorasāvupāyopeyabhāvastatra tatra āgameṣu uddhoṣyate ityāha


paṃ.. 4 ka.. pu.. prakāśamātrarūpatvāt iti pāṭhaḥ /
paṃ.. 9 kha.. pu.. upāyāntaramapyupapadyate iti pāthaḥ /
paṃ.. 13 kha.. pu.. ata eva cānayoriti pāṭhaḥ /
115


śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam / tantraloka.1.75a
anubhāvo vikalpo.api mānaso na manaḥ śive // tantraloka.1.75b
avijñāya śivaṃ dīkṣā kathamityatra cottaram / tantraloka.1.76a
tat iti śivāgame śakterupāyatvamuktam iti vākyaśeṣaḥ / etadeva ca śabdārtharūpatvena śāstrasya dvaividhyena pravṛtterarthadvāreṇa darśayati anubhāva ityādinā / tatra garuḍena
`śivatattvaṃ kathaṃ śūnyaṃ tacchūnyaṃ nākṣagocaraḥ /
pratyakṣaṃ cākṣavijñānaṃ tadatītaṃ na kiṃcana //'
iti pratyakṣāgocaratvācchivatattvaṃ na kiṃcit iti pṛṣṭe, bhagavatā
`māyā heyā śivo grāhyo grāhakaḥ puruṣaḥ smṛtaḥ /
māyādharmaiḥ śivaḥ śūnyaḥ ...... //'
ityādinā
`atīndriyaṃ ca yadvastu tatrāpyanubhavo na kim /
anubhāvo mano.adhyakṣaḥ prasiddhaḥ kṣudyathā ca tṛṭ //'


paṃ.. 18 kha.. pu.. anubhavena kim ityevaṃvidhaḥ pāṭhaḥ /
116


ityantena śivatattvasya bāhyendriyāpratyakṣatve.api mānasapratyakṣaviṣayatvāt kiṃcittvena pratisamāhitam / etacca punarapyāgūrya garuḍena
`anubhāvo vikalpottho vikalpo(*) mānasaḥ sa ca /
samanaskaṃ ca tajjñeyamamanaskamarūpakam //
ajñātvā daiśikastattvaṃ kathaṃ dīkṣāṃ karotyasau /
jñeyaḥ sarvātmanaivārthaḥ sa jñeyo naiva sarvathā //'
ityādinā pṛṣṭam / etatpraśnārtha eva granthakṛtā saṃkṣepacikīrṣayā svavacasopanibaddhaḥ / atrāyamarthaḥ -- yannāma bubhukṣādinyāyena śivasya mānasapratyakṣaviṣayatvamuktaṃ tatra mānaso.anubhavaḥ
`saṃkalpakamatra manaḥ ...... /



* taditi mānasavikalpanaṃ samanaskaṃ, śivatattvaṃ punaramanaskamarūpakaṃ ca, artha iti dīkṣādiḥ pravartate ityarthaḥ /
paṃ.. 10 bubhukṣādi hi cakṣurādipratyakṣāgocaramapi manogocaratāmeti tadvadihāpi /


paṃ.. 3 ka.. pu.. punarāgūryeti pāṭhaḥ /
paṃ.. 6 ga.. pu.. daiśikastatreti pāṭhaḥ /
117


iti nītyā saṃkalpātmakatvāt vikalpaḥ tasya cārthāsaṃsparśitvaṃ rūpam iti manaḥ tāvat śive na pramāṇaṃ, yatra ca na pramāṇaṃ pravartate, tanna jñātaṃ bhavet ityajñāte śivatattve kathaṃ dīkṣā syāt, daiśiko hi paraṃ tattvaṃ jñātvā tatra dīkṣayā dīkṣyaṃ yojayet / ata eva `gurau jñānam' ityādyuktam / iti śabdaḥ praśnasamāptau / atra iti garuḍokte praśne / uttaram iti bhagavaduktaṃ pratisamādhānam //75//
tadevāha
kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ // tantraloka.1.76b
na-śabdo bhinnakramaḥ, tena praśnaniṣedhaviṣayatvena yojyaḥ, nāyaṃ praśna iti / hi-śabdo hetau yato bubhukṣādīnāṃ vikalpātmaka eva mānaso .anubhavo na bhavati ityarthaḥ / āsāṃ hi prathamamavikalpakamānasapratyakṣaviṣayatvamapyasti,


paṃ.. 4 ka.. pu.. ajñāpite.api śivatattve iti, kha.. pu.. avijñāte iti pāṭhaḥ /
118


anyathā tatpṛṣṭhabhāvino bubhukṣeyam iti vikalpasyodayo na syāt / savikalpakamānasapratyakṣaviṣayatve.apyāsāṃ na kaściddoṣaḥ, tasya vastvāśrayatvena pramāṇatvābhyupagamāt / evaṃ śivo.api mānasapratyakṣagocaro bhavatyeva, kiṃ tu śaktidvāreṇa iti viśeṣaḥ / yaduktaṃ tatraivottaragranthe
`kṣudhādyanubhavo yatra vikalpastatra(*) no bhavet /
vastvāśrayo vikalpo.api tadvastu ghaṭavanna ca //
vikalpo mānasaḥ sūkṣmaḥ śūnyaśaktilayaṃ gataḥ /
tadgatastvanyavicchinnastenāsau cittavivarjitaḥ //
jñānaṃ cātmendriyāśleṣātkartā hyātmā manaḥ kriyā /
śivaḥ sādhyo.atra mantavyo vibhurapyekadharmataḥ //'
iti / yattu asya śūnyatvamuktaṃ tanmāyākṣayopacāreṇa taddharmaiḥ pariṇāmitvādibhiḥ śūnyatvācchūnyam



* yaduktaṃ, tasya cārthāsaṃsparśitvaṃ rūpamiti tannirdalayati, tatra nyāyamāha vastvāśrayatvenetyādi / vikalpastatra no bhavediti vastvāśraya iti hetutvenoktaḥ, yadi vastvāśrayatvaṃ tarhi ghaṭavat kiṃ na pratibhāsate, ityato ghaṭavanna ca ityuktam, tatra hetuḥ vikalpo ityādi /


paṃ.. 3 kha.. pu.. mānasapratyakṣagocaratve iti pāṭhaḥ /
paṃ.. 5 ka.. pu.. mānasagocaro bhavet iti pāṭhaḥ /
paṃ.. 13 ka.. ga.. pu.. yastvasyeti, māyāpekṣopacāreṇeti ca pāṭhāntaramasti /
119


ityuktam / anyāpekṣayā tu tadaśūnyamevetyarthāvāptam / ataśca śivaṃ śaktidvāreṇa jñātvā daiśikastatra dīkṣayā dīkṣyaṃ yojayati iti na kācitkṣatiḥ //76//
nanu sarvātmanārtho jñāto jñāto bhavati na tu aṃśena, vikalpaśca sarvātmanā arthaṃ jñātuṃ na śaknoti -- niyatāṃśābhiniveśitvāt tasya, ataḥ śivastena śaktidvāreṇa viṣayīkṛto.api sarvātmanā tadgocarībhāvābhāvānna jñātaḥ iti praśnaśeṣamāśaṅkyāha
rasādyanadhyakṣatve.api rūpādeva yathā tarum / tantraloka.1.77a
vikalpo vetti tadvattu nādabindvādinā śivam // tantraloka.1.77b
vikalpaḥ atra nivikalpakapṛṣṭhabhāvī grāhyaḥ / tena sa 1 taruṃ rūparasādyātmakamapi rūpādyātmanaiva gṛhṇāti na rasādyātmanāpi niyatatvāt 2tad 3grahaṇasya,



(1) sa, vikalpaḥ /
(2) rasasya hi jihvendiyāsvādenaiva jñānaṃ, rūpasya tu cakṣuṣaiveti /
(3) rasarūpāderityarthaḥ /


paṃ.. 1 kha.. pu.. anyāpekṣayā tvataditi ataścetīyāneva pāṭhaḥ /
paṃ.. 6 ka.. pu.. niyatābhiniveśitvāditi pāṭhaḥ /
120


nahi sarvātmatvena agṛhītatvād agṛhīta evāsau iti vaktuṃ yujyate anubhavavirodhāt / tadvat nādabindvādyātmakaśaktidvāreṇa śivo.api jñāta eva bhavati iti siddhāntaḥ / taduktaṃ tatraiva
`pratyakṣeṇa yathā vṛkṣo rūpamātrādvigṛhyate /
rasādayo gṛhītā no tatheśo jñānaśaktitaḥ //
gṛhyate tattvabhāvena vastubhāvavivarjanāt /'
iti / tathā
`bindurnādastathā śaktiḥ śūnyatve parikalpitāḥ /
cetasaḥ sthitihetvarthaṃ punarnityaṃ sthiraṃ bhavet //
atīndriyaḥ susūkṣmatvātsūkṣmā śaktiḥ sa tadgataḥ /
jñānaśaktirmatā sāpi tajjñānājjñāta eva saḥ //'
iti / evaṃ śaktireva paratattvādhigame paramupāyaḥ iti siddham / sā ca bhuvanādirūpatayā anantaprakārā ityuktaprāyam //77//
evaṃ yatkiṃcana jaḍājaḍātmakaviśvavaicitryaṃ, yacca tadviṣayaṃ sṛṣṭyādi jāgradādyavasthādi vā tatsarvaṃ parameśvarasya śaktisphāra eva ityāha


paṃ.. 17 ka.. pu.. jāgradavasthādi iti pāṭhaḥ /
121


bahuśaktitvamasyoktaṃ śivasya yadato mahān / tantraloka.1.78a
kalātattvapurārṇā 1ṇu 2padādirbhedavistaraḥ // tantraloka.1.78b
sṛṣṭisthititirodhānasaṃhārānugrahādi ca / tantraloka.1.79a
turyamityapi devasya bahuśaktitvajṛmbhitam // tantraloka.1.79b
jāgratsvapnasuṣuptānyatadatītāni yānyapi / tantraloka.1.80a
tānyapyamuṣya nāthasya svātantryalaharībharaḥ // tantraloka.1.80b
mahāmantreśamantreśamantrāḥ śivapurogamāḥ / tantraloka.1.81a
akalau sakalaśceti śivasyaiva vibhūtayaḥ // tantraloka.1.81b


(1) arṇaḥ varṇādhvā, (2) aṇuḥ mantrādhvā /


paṃ.. 7 ga.. pu.. uktamityapīti pāṭhaḥ /
paṃ.. 9 kha.. pu.. suṣuptāni tadatītānīti pāṭhaḥ /
122


padādi iti ādiśabdena bhūtabhāvagrahaṇam / sṛṣṭisthiti ityanena kṛtyabheda uktaḥ / turyamityanyacchabdavācyaṃ sṛṣṭyādīnāmantarvarti pūrṇaṃ rūpam / anena catuṣṭayārthasyāpi āsūtraṇaṃ kṛtaṃ, tena sthitau saṃhāre tirodhānānugrahayorantarbhāvaḥ kāryo yenaitatsyāt, anyatturyaṃ, jāgratsvapna ityanena avasthābheda uktaḥ / akalau iti vijñānākalapralayākalau / anena pramātṛbhedaḥ //78//79//80//81//
tadevaṃ vaicitryabhājaḥ ṣaṭtriṃśattattvātmakasya jagataścidānandaikaghanaḥ paramārthaḥ śiva evānuprāṇakatayā vartate ityāha
tattvagrāmasya sarvasya dharmaḥ syādanapāyavān / tantraloka.1.82a
ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate // tantraloka.1.82b


paṃ.. 2 ka.. pu.. ityanyaśabdavācyamiti pāṭhaḥ /
paṃ.. 4 ka.. pu.. catuṣṭayasyāpyāsūtraṇamiti pāṭhaḥ /
paṃ.. 10 kha.. pu.. parāmātmā śiva iti pāṭhaḥ /
paṃ.. 12 ka.. pu.. tattvagrāmasya śārvasyeti pāṭhaḥ /
123


dvividho hi dharmaḥ padārthasya -- prāṇaprado viśeṣādhānahetuśca / ādyo yathā sāmānyaṃ, nahi gotvamantareṇa gauḥ gaureva bhavati / dvitīyo yathā guṇaḥ, śuklādirhi labdhasattākaṃ vastu viśinaṣṭi / evamiha ātmaiva tattvasamūhasya prāṇapradatvāt svabhāvabhūto dharmaḥ ata eva anapāyavān nityāviyuktaḥ isyuktam / hi śabdo hetau / nanvatra kiṃ pramāṇam ityāśaṅkyoktam `ityuktaṃ triśiromata' iti //82//

tatratyameva granthaṃ śāstrasya śabdārtharūpatayā dvaividhyena pravṛtterubhayathāpyāha
hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam / tantraloka.1.83a
sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam // tantraloka.1.83b
samūha eva sāmūhyam / grāmaśabdo hi samūhārthavṛttiḥ /
`kavalīkṛtaniḥśeṣatattvagrāmasvarūpakam /'
ityādiprayogadarśanāt / tacca sarvatra bāhyo dehe


paṃ.. 14 ka.. pu.. grāmaśabdo .api iti pāṭhaḥ /
124


cāntaḥ sādhāraṇāsādhāraṇatayā dvaividhyena vartamānam ityarthaḥ / ata eva svabhāve sthāvarajaṅgamādyātmani niyate rūpe sthitam / evamapi hṛdi bodhe sthitaṃ, tadaikātmyena parisphurat iti yāvat, ata eva susūkṣmam aparicchedyam //83//
tattvagrāmasya cāsya na saṃkucita ātmā dharmaḥ, api tu paraḥ ityāha
ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ / tantraloka.1.84a
śivāmṛtapariplutaḥ iti parānandacamatkāramayaḥ ityarthaḥ / sarvaṃ sa eva paramupeyaḥ iti tatraivāvadhātavyam ityapi sūcitam /
kaśca atra upāyo, yenaitatsākṣātkāro bhavet ityāha


paṃ.. 4 kha.. pu.. aikātmyena sphuraditi pāṭhaḥ /
paṃ.. 10 kha.. pu.. śivānandapariplutaparamānandacamatkāramaya iti pāṭhaḥ /
125


prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ // tantraloka.1.84b
svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti / tantraloka.1.85a
viviktavastukathitaśuddhavijñānanirmalaḥ // tantraloka.1.85b
grāmadharmavṛttiruktastasya sarvaṃ prasiddhyati / tantraloka.1.86a
ādiśabdādbhāvo.api, tena bhāvābhāvayoḥ bhāvayorvā yat madhyam antarālaṃ tadavalambya prakāśe svātmanyeva, na punarbhāvābhāvādisvarūpe avasthitaṃ yat jñānaṃ, tasya svasya ātmanaḥ sthāne sthitau vartanaṃ jñeyaṃ -- grāmadharmaviṣaye vṛttirjñātavyā ityarthaḥ / idamatra tātparyam -- bhāvadvayasya bhāvābhāvayorvā pratītikāle madhyaṃ taddvayāvacchedahetuṃ śūnyamupalabhya tadbhāvābhāvādi yugapattyaktvā tatraiva


paṃ.. 10 ka.. pu.. tadavalabdhaprakāśaṃ svātmanyeva na punarbhāvasvarūpe iti pāṭhaḥ /
126


sāvadhānasya paramopeye śivāmṛtapariplute paramātmani vṛttirjāyate iti / taduktaṃ
`ubhayorbhāvayorjñāne jñātvā madhyaṃ samāśrayet /
yugapacca dvayaṃ tyaktvā madhye tattvaṃ prakāśate //
bhāve tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet /
tadā tanmadhyabhāvena vikasatyati bhāvanā //'
iti / jñeyam iti kākākṣinyāyena yojyam / tena vartanamapi paramārthasākṣātkārarūpaṃ draṣṭṛtvaṃ jñeyam, tacca vigatāvṛti vigatā nivṛttā bhāvābhāvādyātmakabāhyarūpā āvṛttiḥ yasya tat. bāhyadeśādyavacchedaśūnyam iti yāvat / atha ca vigatā parāparātmanā kālena rahitā kalanātmikā āvṛtiḥ yasya tat, akālakalitam ityarthaḥ / taduktaṃ
`aparaḥ ṣoḍaśo yāvatkālaḥ sapradaśaḥ paraḥ /
parāparastu yaḥ kālaḥ sa priye.aṣṭādaśaḥ prabhuḥ //
prāṇa ekaṃ tridhā kālaṃ kṛtvā caiva tyajetpunaḥ /'


paṃ.. 1 ka.. pu.. bhāvenyakte parame śiveti pāṭhaḥ /
paṃ.. 5 kha.. pu.. bhāve nyakte niruddhā cediti pāṭhaḥ /
127


iti / tathā vigatā padaikādaśakātmikā āvṛtiḥ yasya tat, tatpratiniyatatattadbrahmādyākārojjhitam iti yāvat / yaduktaṃ
`padaikādaśikā sā ca prāṇe carati nityaśaḥ /
akāraśca ukāraśca makāro bindhureva ca //
ardhacandro nirodhī ca nādo nādānta eva ca /
śaktiśca vyāpinī caiva samanaikādaśī smṛtā //'
iti / ata eva ca unmanābhinnapramātṛrūpaṃ paramārthasākṣātkāralakṣaṇametadbhavati iti piṇḍārthaḥ / taduktaṃ
`unmanā tu tato .atītā tadatītaṃ nirāmayam /'
iti / ata eva tattaddeśakālākāraiḥ viviktam avacchedaśūnyaṃ yat vastu mahāsattātma paraṃ tattvaṃ, tatra kathitaṃ sarvāgameṣu avigānena uktaṃ yat śuddhaṃ parāhaṃparāmarśamayaṃ vijñānaṃ tena nirmalaḥ tadaikātmyāpattyā khilīkṛtanikhilabandho grāmadharmavṛttiḥ
`bhairavādbhairavīṃ prāptaḥ ...... /'


paṃ.. 16 ka.. kha.. pu.. bhairavīprāpta ityukteriti pāṭhaḥ /
128


ityādyukterasmadgurubhirapyuktaḥ iti śrīkaṇṭhasyeyamuktiḥ / taduktaṃ tatra
`caturthaṃ saṃpravakṣyāmi grāmadharmavibhedataḥ /'
ityādyupakramya
`hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam /
sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam //
ātmā vai dharma ityukto grāmadharmaḥ prakīrtitaḥ /
prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ //
svasthāne vartanaṃ jñeyaṃ vartanaṃ vṛttirucyate /
vṛttistu svapadaṃ jñātvā draṣṭṛtvaṃ paripaṭhyate /
prabaddhaṃ tadvijātīyādbāhyāvaraṇavarjitam /
parāparavinirmuktamekādaśapadojjhitam //
svātmanyātmani yajjñānaṃ śivāmṛtapariplutam /
viviktavastukathitaśuddhavijñānanirmalaḥ //
grāmadharmavṛttiruktastantre.asminsarvathoditaḥ /'
iti / etadeva ca
`atha vā śivamanvicchetsādhakaḥ paratattvavit /'
ityādi
`sthitiḥ kāryā tu tattvasthā madhyaśaktiprabhānvitā /'


paṃ.. 6 ga.. pu.. sāmūhyaṃ sarvatattvānāmiti pāṭhaḥ /
paṃ.. 7 ka.. pu.. ātmaiva dharma ityukto grāmo dharma iti pāṭhaḥ /
129


ityantatatratyagranthārthagarbhīkāreṇa granthāntaramupakṣeptukāmo granthakāraḥ svoktyā yojayati `tasya sarvaṃ prasiddhyati' iti -- tasya grāmadharmavṛtteḥ prāṇāpānagatitroṭanena madhyadhāmānupraveśāt prāptaparaśaktisāmarasyasya sarvaṃ bāhyamābhyantaraṃ ca prakarṣeṇa śivābhedamayatvena siddhyati prathate ityarthaḥ / taduktaṃ
`śivabhāvanayauṣadhyā baddhe manasi saṃsṛte /
kāṣṭhakuḍyādiṣu kṣipte rasavacchivahematā //'
iti //84//85//
ata āha
ūrdhvaṃ tyaktvādho viśetsa rāmastho madhyadeśagaḥ // tantraloka.1.86b
ūrdhvam iti ūrdhvavāhitvātprāṇam, adha iti adhovāhitvādapānaṃ, tyaktvā iti tadgatiṃ troṭayitvā, sa grāmadharmavṛttirarthāt madhyanīḍīṃ praviśet / sa ca kīdṛśaḥ madhyadeśagaḥ madhyanāḍikāyā api yat madhyaṃ tatrasthā yā bisasūtrākārā śaktiḥ tasyā


paṃ.. 6 ka.. pu.. prasiddhyatīti pāṭhaḥ /
130


deśaḥ antarvyomarūpā ekadeśastaṃ gacchati jānāti yaḥ saḥ -- tadekatānatayā tanniṣṭhaḥ iti yāvat / taduktaṃ
`madhyanāḍī madyasaṃsthabisasūtrābharūpayā /
dhyātāntarvyomayā devyā tayā devaḥ prakāśate //'
iti / ata evoktaṃ rāmasthaḥ iti
`...... ekākī na ramāmyaham /'
ityādyuktyā ramate tattajjaḍājaḍātmanā viśvavaicitryātmanā krīḍati iti rāmaḥ paramātmā, tatra tiṣṭhati tadrūpatayā parisphurati ityarthaḥ / taduktaṃ triśirobhairave
`sevyamānamadhordhvaṃ tu prāṇāpānottharūḍhadhīḥ /
ūrdhvaṃ tyaktvā tu praviśedrāmastho.atrāta eva ca //'
tatraivāgūraṇena 1 bhagavatā
`rāmaḥ kimucyate deva yo.atrasthaḥ sa ca kaḥ prabho /
tasyābhyāsaḥ kathaṃ nāma brūhi sarvaṃ maheśvara //'


1 āgūraṇamākṣepaḥ


paṃ.. 4 kha.. pu.. bisasūtrābhasūtrayeti pāṭhaḥ /
paṃ.. 14 ka.. pu.. yatrasthaḥ sa ca ka iti pāṭhaḥ /
131


iti pṛṣṭe, bhagavatā
`rāmasthaṃ parameśāni yogaṃ yatkīrtitaṃ mayā /
kathayāmi yathātathyamabhyāsastasya yogataḥ //'
ityanentena pratijñāya, tatsamādhānaṃ bahunā granthena kṛtam //86//
iha ca tadeva granthakāraḥ śabdārthadvāreṇa paṭhati
gatiḥ sthānaṃ svapnajāgradunmeṣaṇanimeṣaṇe / tantraloka.1.87a
dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam // tantraloka.1.87b
buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ / tantraloka.1.88a
eṣa rāmo vyāpako.atra śivaḥ paramakāraṇam // tantraloka.1.88b
svapnaḥ vikalpaḥ, jāgrat jñānaṃ, unmeṣaṇam īśvaradaśā, nimeṣaṇaṃ sadāśivadaśā, āyāsaḥ `aya gatau' gatyartho jñānārthaḥ tena ayaḥ ayanaṃ jñānaṃ tasyāsaḥ kṣepo nivṛttiḥ -- ajñānam ityarthaḥ / dharmādyā -- aṣṭau
132

buddhidharmāḥ, saṃjñāḥ -- yādṛchikā ḍitthādayaḥ, karmaṇi -- vyāpārāḥ / anena ca gatyādinā caturdaśakena sakalaviśvasvīkāraḥ kṛtaḥ / yaccaitadgatyādi eṣa rāmaḥ -- sakalaviśvāvabhāsanakrīḍāparaḥ paramātmā parameśvaraḥ, ata evoktaṃ `vyāpako .atra śivaḥ paramakāraṇam' iti, atra iti gatyādyupalakṣite viśvasmin, śivasyaiva hi ayamaśeṣaviśvātmā sphāraḥ iti bhāvaḥ / taduktaṃ
`viṣayeṣu ca sarveṣu indriyārtheṣu ca sthitaḥ /
yatra yatra nirūpyeta nāśivaṃ vidyate kvacit //'
iti //87//88//
kathaṃ cātra tadaikātmyāpattilakṣaṇā sthitirbhavati ityāha
kalmaṣakṣīṇamanasā smṛtimātranirodhanāt / tantraloka.1.89a
dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam // tantraloka.1.89b


paṃ.. 6 ka.. pu.. śivasyaiva hṛdayamaśeṣeti pāṭhaḥ /
paṃ.. 15 ka.. pu.. dhyāyate sakalaṃ dhyeyamiti pāṭhaḥ /
133


paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi / tantraloka.1.90a
yena kṣīṇaṃ kalmaṣaṃ tattadbhedāvabhāsakāluṣyaṃ yasya tādṛśaṃ mano, manute iti mano vimarśātmāvabodho yasya tena
`sarvo vikalpaḥ smṛtiḥ ......'
iti nītyā smṛtireva kevalā smṛtimātraṃ śarīramukhahastādyātmakaṃ vikalpanaṃ, tasya nirodhanam -- ākārādyullekhaśūnyatvena pratihananaṃ, tadavalambya, tattanniyatākārasaṃkocābhāvāt paramaṃ dhyeyaṃ śivalakṣaṇaṃ paramakāraṇaṃ dhyāyate svātmābhedena parāmṛśati / yaduktaṃ
`dhyānaṃ yā buddhirnirākārā nirāśrayā /
na tu dhyānaṃ śarīrasya mukhahastādikalpanā //'
iti / evaṃvidho dhyātā, gamo gamanaṃ gatiḥ, agamaśca agatiḥ sthānaṃ. tābhyāmupalakṣite pade samanantarokte


paṃ.. 4 ka.. pu.. mano matiriti vimarśātmeti pāṭhaḥ /
paṃ.. 12 kha.. ga.. pu.. niścalā cintā iti pāṭhaḥ /
paṃ.. 13 ka.. pu.. mukhacintādikalpanā iti pāṭhaḥ /
134


caturdaśavidhe āśraye sthitam, ata eva paraṃ pūrṇam, ata eva ca bhairavākhyaṃ śivaṃ vrajati-- tatsamāveśamāpnoti ityarthaḥ / na kevalamayaṃ dhyānādeva śivaṃ vrajati yāvajjapādapi ityuktaṃ -- japādapi iti //89//
ko.asau japo nāma ityāśaṅkyāha
tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ // tantraloka.1.90b
tasya śivasya, svarūpaṃ parāvāksvabhāvam ātmarūpam arthāt bhūyo bhūyaḥ parāmṛśyamānaṃ japaḥ, ata eva bhāvābhāvapadacyutaḥ -- pūrvoktanītyā tanmadhyasphuratsaṃvitparāmarśamātrasāraḥ ityarthaḥ / taduktaṃ
`bhūyo bhūyaḥ pare bhāve bhāvanā bhāvyate hi yā /
japaḥ so.atra svayaṃ nādo mantrātmā japya īdṛśaḥ //'


paṃ.. 1 ga.. paripūrṇamiti pāṭhaḥ /
paṃ.. 6 kha.. pu.. tatsvarūpo japaḥ prokta iti pāṭhaḥ /
paṃ.. 7 kha.. pu.. padācyuta iti, padāccyuta iti pāṭhāntaraṃ cāsti /
paṃ.. 11 ka.. pu.. parāmarśasāra iti pāṭhaḥ /
paṃ.. 12 ga.. pu.. pare tattve iti pāṭhaḥ / ka.. pu.. sādhyate hi yā iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. japa īdṛśa iti pāṭhaḥ /
135


iti / evaṃ grāmadharmavṛttireva rāmasthaḥ ityuktaṃ syāt / taduktaṃ śrītriśirobhairave
`gacchaṃstiṣṭhansvapañjāgradunmiṣannimiṣaṃstathā /
dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam //
buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ /
etaccaturdaśāvidhaṃ rāmaṃ tu parikīrtitam //
vyāpitaṃ devadevena śivena paramātmanā /
sarvabhāvāntarasthena anekākāralakṣmaṇā //
kalmaṣakṣīṇamanasā smṛtimātranirodhanāt /
dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam //
paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ //'
iti //90//
nanu prāyaḥ sarvatraiva dhyānasya vyatiriktasākāradhyeyaviṣayatvaṃ, japasya vikalpātmakavācakavācyajapyaniṣṭhatvaṃ coktam, iha punaḥ svātmābhedena parāmarśamātramevobhayo rūpam iti kimetad ityāśaṅkyāha


paṃ.. 1 ka.. pu.. rāmasyeti pāṭhaḥ /
paṃ.. 12 ka.. pu.. tatsvarūpo japa iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. vyatiriktākāradhyeyeti pāṭhaḥ /
136


tadatrāpi tadīyena svātantryeṇopakalpitaḥ / tantraloka.1.91a
dūrāsannādiko bhedaścitsvātantryavyapekṣayā // tantraloka.1.91b
iha parāhaṃparāmarśamātrasāratvāt svatantraprakāśātmā parameśvara eva paramārthaḥ iti tatprāptau upadeśyabhedena tadupakalpitameva upāyānāṃ nānātvaṃ, tena citsvātantryapradhānatayā ullasita upāya āsannaḥ ityucyate, anyathā tu itaraḥ ityāha dūra iti / evamapi upeyāsannatayā kasyacideva upāyatvam iti nāśaṅkyam -- upāyopeyabhāvasya dvāradvāribhāvena vakṣyamāṇatvāt //91//

etadevopasaṃharati
evaṃ svātantryapūrṇatvādatidurghaṭakāryayam / tantraloka.1.92a
kena nāma na rūpeṇa bhāsate parameśvaraḥ // tantraloka.1.92b


paṃ.. 5 ka.. pu.. iha ahaṃparāmarśamātrasāratvāditi pāṭhaḥ /
137


rūpeṇa iti tattatsvaśaktyātmanā ityarthaḥ //92//
ata evāha
nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ / tantraloka.1.93a
āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt // tantraloka.1.93b
iti śaktitrayaṃ nāthe svātantryāparanāmakam / tantraloka.1.94a
icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam // tantraloka.1.94b
nirāvaraṇam iti śuddhaprakāśamayatvāt, āvṛta iti bhedakāluṣyodayāt, āvṛtānāvṛtaḥ iti śuddhajñānamayatve.api bhedakāluṣyāsūtraṇāt, ata eva parāparaparāparatvaṃ, bahudhā iti eṣaṇīyādinānātvāt anekaprakāram ityarthaḥ / nirāvaraṇatve .api hi niṣedhyamānatvād bhedasya vāsanāmātreṇāvasthānam /


paṃ.. 6 ka.. kha.. pu.. bhedasaṃgama iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. eṣaṇīyatvādinānātvāditi pāṭhaḥ /
138


iti śabdaḥ svarūpaparāmarśakaḥ, tena etadeva avabhāsamānaṃ nirāvaraṇatvādi parādirūpaṃ śaktitrayaṃ gurubhiḥ etacchāstrāvatārakaiḥ icchādisaṃjñādibhiḥ parameśvaraviṣayatayā unmīlitamapi svātantryaśaktyabhidhānameva iti `bahuśaktitvamapyasya tacchaktyaivāviyuktatā' iti nirvāhitam //93//94//
bahuśaktitvameva ca etadabhidhāyakānāṃ pravṛttinimittam ityāha
devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate / tantraloka.1.95a
mahābhairavadevo.ayaṃ patiryaḥ paramaḥ śivaḥ // tantraloka.1.95b
anvarthaiḥ vyutpannaiḥ niruktaiḥ, śāstroktaiḥ sāmayikaiḥ //95//

tadevāha
viśvaṃ bibharti pūraṇadhāraṇayogena tena ca śriyate / tantraloka.1.96a


paṃ.. 1 kha.. pu.. etadevābhāsamānamiti pāṭhaḥ /
139


savimarśatayā rava rūpataśca saṃsārabhīruhitakṛcca // tantraloka.1.96b
saṃsārabhītijanitādravātparāmarśato.api hṛdi jātaḥ / tantraloka.1.97a
prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena // tantraloka.1.97b
nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca / tantraloka.1.98a
kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ // tantraloka.1.98b
saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām / tantraloka.1.99a
antarbahiścaturvidhakhecaryādikagaṇasyāpi // tantraloka.1.99b
tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ / tantraloka.1.100a


paṃ.. 1 ka.. pu.. svavimarśatayeti pāṭhaḥ /
paṃ.. 14 kha.. ga.. pu.. bhūcaryādikagaṇasyāpīti pāṭhaḥ /
140


bibharti -- dhārayati poṣayati ca svātmabhittisaṃlagnatvena tadullāsanāt / tena iti viśvena, bhriyate iti dhāryate poṣyate ca -- tasya viśvamayatvenaiva sarvatra sphuraṇāt / ravarūpataḥ iti śabdanasvābhāvyāt, tena bharaṇādravaṇācca bhairavaḥ ityayaṃ niruktaḥ / bhīrūṇām ayaṃ hitakṛt iti bhairavaḥ, bhīrutve ca nimittaṃ saṃsāraḥ tena saṃsāriṇāmabhayapradaḥ ityarthaḥ / bhayaṃ bhīḥ saṃsāratrāsaḥ, tayā janito yo.asau ravaḥ bhagavadviṣaya ākrandaḥ parāmarśo vā tato jātaḥ iti bhairavaḥ, tenākrandavatāṃ parāmarśavatāṃ ca hṛdi paramārthabhūmau sphuritaḥ iti yāvat / bhavādbhayaṃ bhīstasya ravo vivecanaṃ vimarśanaṃ tasya śaktipātamukhena ayaṃ kāraṇam iti bhairavaḥ, saṃsāravaimukhye.api ayameva nimittam iti bhāvaḥ / bhāni nakṣatrāṇi īrayati prerayati iti bheraḥ kālaḥ tasya tattvaṃ kṣaṇādyātmakaṃ svarūpaṃ, tasya samyaṅ niḥśeṣeṇa



paṃ.. 2 ka.. kha.. pu.. tadullāsāditi pāṭhaḥ /
paṃ.. 5 kha.. pu.. niruktiriti pāṭhaḥ /
141


śoṣam abhibhavaṃ kurvanti iti kālaṃ vāyanti iti bheravāḥ -- kālagrāsasamādhirūḍhāvadhānā yoginaḥ, teṣu ayaṃ svāmī tattvena prakaṭaḥ sphuritaḥ iti bhairavaḥ / saṃkocino bhedaprathāmayasya paśujanasya bhiye tattatsukhaduḥkhādyupajananatrāsāya ravaṇaṃ śabdarāśisamutthakādikalāvimarśamayo ravo yāsāṃ tāḥ svakaraṇadevya indriyaśaktayaḥ, tathā antarbahiḥ pramātṛprameyādyātmā caturvidhaḥ catuṣprakāraḥ khecaryādiko guṇaḥ khecarī-gocarī-dikcarī-bhūcaryo bhīravāstāsāmayaṃ svāmī bhairavaḥ / mahābhīma iti bhīṣaṇaḥ, tenātra bhairavaśabdaḥ saṃketitaḥ iti bhāvaḥ //96//97//98//99//

etadevopasaṃharati

bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre // tantraloka.1.100b


paṃ.. 1 ka.. pu.. vāhayanti iti bhairavā iti pāṭhaḥ /
paṃ.. 2 ka.. samadhirūḍhāvadhānā iti, kha.. pu.. samārūḍhā, iti pāṭhāntaropetaśca pāṭhaḥ /
paṃ.. 3 ka.. pu.. ayaṃ svarūpīti pāṭhaḥ /
142


gurubhiḥ tattacchāstrāvatārakaiḥ, imaiḥ ebhiḥ samanantaroktaiḥ anvarthaiḥ arthānugatairvācakaiḥ, saṃstutaḥ paricitaḥ śāstre viśeṣānupādānāt sarvatraiva arthāduktaḥ / atha ca anvarthaiḥ samyak sakalajagadbharaṇādisāmarthyapratipādanadvāreṇa stutaḥ ityarthaḥ, yaduktaṃ
`bhriyātsarvaṃ ravayati sarvado vyāpako .akhile /
iti bhairavaśabdasya satatoccāraṇācchivaḥ //'
iti / tathā
`...... bharaṇādbharitasthitiḥ /'
iti / imaiḥ iti cintyam / gurugaditairiti tu śreṣṭhaḥ pāṭhaḥ //100//
heyetyādinā devaśabdasya nirvacanamāha
heyopādeyakathāvirahe svānandaghanatayocchalanam / tantraloka.1.101a


paṃ.. 4 ka.. pu.. asau cānvarthaiḥ sakalajagadbharaṇāditi pāṭhaḥ /
paṃ.. 6 kha.. pu.. racayatīti pāṭhaḥ /
paṃ.. 7 kha.. pu.. samantatoccāraṇācchiva iti pāṭhaḥ /
paṃ.. 11 kha.. pu.. spaṣṭaḥ pāṭhaḥ iti /
paṃ.. 14 kha.. pu.. svānandatayocchalanamiti prathamaḥ pāṭhaḥ /
143


krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam // tantraloka.1.101b
vyavaharaṇamabhinne.api svātmani bhedena saṃjalpaḥ / tantraloka.1.102a
nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam // tantraloka.1.102b
tatpravaṇamātmalābhātprabhṛti samaste.api kartavye / tantraloka.1.103a
bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ // tantraloka.1.103b
svasvātantryamāhātmyāt śivādikṣityantāśeṣaviśvātmanollāsanameva asya krīḍā sarvotkarṣeṇa vartanecchā, tathā svatantratvaṃ vyavaharaṇam iti abhinne.api svātmani bhedena saṃjalpaḥ, krīḍeti devyati krīḍati iti devaḥ / na cātra krīḍātiriktaṃ nimittam ityāha heya ityādinā / nahi kiṃcidupādātuṃ hātuṃ vā jagatsargādau


paṃ.. 5 ka.. kha.. akhileti pāṭhaḥ /
paṃ.. 9 ka.. pu.. bodhātmakasamastakriyāmaye iti pāṭhaḥ /
paṃ.. 10 ka.. kha.. pu.. guṇamayaśca gatiriti pāṭhaḥ /
144


īśvaraḥ pravartate, ata eva svānandaghanatvamevātra heturupāttaḥ, ata eva cāsya svatantratvameva, sarvotkarṣeṇa vartanecchā vijigīṣutā, vijigīṣorhi kathaṃ nu nāma sarvānevābhibhūya ahaṃ varte itīyameva icchā bhavati / tathā-śabdaḥ pūrvāpekṣayā samuccaye tena dīvyati vijigīṣate iti devaḥ / devaśabdasya sarvasmāt abhinne.api svātmani bhedena `ahamidaṃ jānāmi' iti yo.ayamasya saṃjalpaḥ tadvyavaharaṇam apāramārthikena rūpeṇa sphuraṇam ityarthaḥ, tena dīvyati vyavaharati iti devaḥ / nikhilasya pramātṛprameyātmano nikhile cāsya yat avabhāsanaṃ tat dyotanaṃ, tena dīvyati dyotate dyotayati iti vā devaḥ / yataḥ sakalamidaṃ jagat svarūpalābhātprabhṛti samastetikartavyatāyāṃ tadāyattapravṛtti ityasya stutiḥ / sarve hi śivamantramaheśvarādayaḥ tatparatantravṛttitvādunmukhatayā prahvā eva iti bhāvaḥ / asya iti karmaṇi


paṃ.. 6 ka.. pu.. iti bhāva iti pāṭhaḥ /
paṃ.. 8 kha.. pu.. yo.asyeti pāṭhaḥ /
paṃ.. 15 kha.. pu.. śive mantramaheśvareti śodhitaḥ pāṭhaḥ /
145


ṣaṣṭī, tena dīvyati stūyate iti devaḥ / samastā pūrṇā vimarśalakṣaṇā kriyā prakṛtā yasyāsau, dṛkkriye guṇaḥ śaktiryasyāsau, yato.ayamevaṃvidhaḥ tato.asya gatiḥ -- viśeṣānupādānāt sarvatra jñānaṃ prasaraṇaṃ ca iti sarvajñaḥ sarvavyāpakaśca iti siddham tena dīvyati, jānāti, prasarati ca iti vā devaḥ //101//102//103//
etadevopasaṃharati
iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ / tantraloka.1.104a
gurubhiḥ iti bṛhaspatipādaiḥ smṛta iti
`evaṃ vāmo devaḥ sa dīvyati krīḍati prabhuryasmāt /'
ityādinā
`avihṛtagatiḥ sa yasmāddevastasmātsadāśivo gītaḥ /'
ityantena granthena vyāvarṇitaḥ ityarthaḥ //
śāsanetyādinā patiśivaśabdayornirvacanamāha


paṃ.. 12 ka.. kha.. pu.. krīḍati prabhuryaḥ syāditi pāṭhaḥ /
146


śāsanarodhanapālanapācanayogātsa sarvamupakurute / tantraloka.1.104b
tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra // tantraloka.1.104c

śāsanaṃ śāstropadeśādinā bodhyānāṃ bodhanaṃ / rodhanaṃ saṃsāriṇāṃ vilayaśaktyā āghrātatvāt tatraivāvasthāpanaṃ / pālanaṃ yathāsthitasya viśvavaicitryasya niyataniyantraṇayā tathaiva sthāpanātmakaṃ saṃrakṣaṇaṃ / pācanaṃ karmaṇāṃ karmiṇaḥ prati phaladānaunmukhyajananam / uktaṃ hi
`svāpo.apyāste bodhayanbodhayogyān rodhyānrundhanpācayankarmikarma /
māyāśaktorvyaktiyogyāḥ prakurvan sarvaṃ paśyan yadyathāvastujātam //'
iti / tena iti rakṣaṇārthaparyavasāyino.api patiśabdasya śāsanādikārakatvena hetunā ityarthaḥ / ata eva


paṃ.. 9 kha.. pu.. phaladānaunmukhyeti pāṭhaḥ /
paṃ.. 14 ga.. pu.. paśyansarvaṃ yadyatheti pāṭhaḥ /
paṃ.. 15 kha.. pu.. paryavasāyinopakārakatvena hetunetyevaṃvidhaḥ pāṭhaḥ /
147


pāti rakṣati iti patiḥ / śreyomayaḥ parādvayasvabhāvatvāt / aśivam iti dvaitam //104//
nanu evamapi kiṃ viśeṣaṇayogena, ityāśaṅkyāha
īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena / tantraloka.1.105a
tenāvacchedanude paramamahatpadaviśeṣaṇamupāttam // tantraloka.1.105b
īdṛk iti bhairavādiśabdeṣvanvarthagatyā dārśitam / kiyat iti kiṃcideva, na tu sarvam, etat hi aṃśāṃśikayā sarvatraiva saṃbhavet iti bhāvaḥ / ata eva anyavyavacchedena sarvātiśayapratipādanārthaṃ paramamahatpadalakṣaṇaṃ viśeṣaṇamuktam //105//
nanu ajñānaṃ saṃsṛtau nimittaṃ, jñānaṃ ca mokṣe, svasvarūpākhyātiścājñānaṃ, tatkhyātiśca jñānaṃ, svātmanaśca


paṃ.. 1 ka.. pu.. paramādvayeti pāṭhaḥ /
paṃ.. 3 kha.. pu.. viśeṣeṇa yogeneti pāṭhaḥ /
paṃ.. 7 kha.. pu.. mahatpadamupāttamiti pāṭhaḥ /
paṃ.. 11 ka.. pu.. mahatpadaviśeṣaṇamiti lakṣaṇapadahīnaḥ pāṭhaḥ /
paṃ.. 14 ka.. pu.. tadvyākhyātiśceti pāṭhaḥ /
148


svarūpaṃ paraḥ prakāśaḥ, sa eva ca svaṃ rūpaṃ svecchayā pracchādya viśvarūpatāmavabhāsayet / evamapi tadadhigame tacchaktirevopāyo, yena svarūpakhyātirbhavet, iyadeva ca jñātavyam yatsarveṣāmeva śāstrāṇāṃ pratipādyaṃ tacca iha uktaprāyam ityata eva virantavyam ityāśaṅkyāha
iti yajjñeyasatattvaṃ darśyate tacchivājñayā / tantraloka.1.106a
mayā svasaṃvitsattarkapatiśāstratrikakramāt // tantraloka.1.106b
`ityupoddhātaḥ' / iti -- uktena prakāreṇa yat jñeyasya bandhamokṣādeḥ śāstrāntaradṛṣṭatvāt satattvaṃ pāramarthikaṃ rūpam arthādiha saṃkṣepeṇa uṭṭaṅkitam, tanmayā śivājñayā svasaṃvidādi avalambya ca darśyate -- vistareṇa ucyate ityarthaḥ / śivo.atra guruḥ /
`yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ /
ubhayorantaraṃ nāsti gurorapi śivasya ca //'


paṃ.. 14 kha.. pu.. avalambya carcyate iti pāṭhaḥ /
149


iti, nahi atra tadādeśamantareṇa adhikāra eva bhavet iti bhāvaḥ / svasaṃvit svānubhavaḥ / sattarko yuktiḥ / patiśāstraṃ bhedapradhānaṃ śaivam / trikaṃ parādiśaktitrayābhidhāyakaṃ śāstram / kramaḥ catuṣṭayārthaḥ / samāhāre.ayaṃ dvandvaḥ / iha sarvameva svānubhavena yuktyā sāmānyāgamena viśeṣāgamena ca siddhamupadiśyate ityāgamaḥ / upodghāta iti upa -- āśu saṃkṣepeṇa ūrdhvamādau hanyate ṭaṃkyate dīnāra iva rājābhidhānaṃ śāstrārtho yasmin sa tathā //106//
tadevaṃ pratijñāya śāstrārthagarbhīkāreṇa saṃprati avatārayitumāha
tasya śaktaya evaitāstisro bhānti parādikāḥ / tantraloka.1.107a
sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ // tantraloka.1.107b
tasya parameśvarasya bhairavādiśabdābhidheyasya, etāḥ


paṃ.. 2 ka.. pu.. svasaṃvidanubhava iti pāṭhaḥ /
paṃ.. 7 kha.. pu.. upāṃśu saṃkṣepeṇeti pāṭhaḥ /
150


nikhilaśaktyantaragarbhīkāreṇa pradhānatayā pratipāditāḥ parādikāstisraḥ śaktayaḥ, sṛṣṭau, sthitau, laye saṃhāre, turye, anākhye ca bhānti -- sarvasarvātmakena rūpeṇa sphuranti ityekaikasyāḥ cātūrūpyeṇa śrīsṛṣṭikālyādyātmakatayā dvādaśadhodaya iti vākyārthaḥ / taduktaṃ
`dhāmnāṃ trayāṇāmapyeṣāṃ sṛṣṭyādikramayogataḥ /
bhaveccaturdhāvasthānamevaṃ dvādaśadhoditaḥ //
svasaṃvitparamādityaḥ prakāśavapuravyayaḥ /'
iti //107//
nanu eka eva paraprakāśātmako bhairavādiśabdavyapadeśyaḥ parameśvaraḥ samasti, tasya cābhinnā ekaiva svātantryākhyā śaktiḥ ityupapāditaṃ, tatkathamasya iha dvādaśadhodaya ityuktam ? , ityāśaṅkyāha
tāvānpūrṇasvabhāvo.asau paramaḥ śiva ucyate / tantraloka.1.108a
tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ // tantraloka.1.108b


paṃ.. 3 ka.. pu.. bhavanti sarvasarvātmakatvena sphurantīti pāṭhaḥ /
paṃ.. 11 kha.. pu.. tasya caike vābhinnā iti pāṭhaḥ /
151


tāvan iti -- dvādaśa śaktayaḥ parimāṇamasya, sa tathā, ata eva pūrṇasvabhāvaḥ ityuktaṃ / pūrṇe sarvamasti, sarvatra pūrṇamasti, anyathāsya purṇataiva na syāt / ata eva atra dvādaśātmake cakre ye upāsakāḥ te tatra paramaśive eva pariniṣṭhitāḥ -- tadaikātmyabhājo bhavanti ityarthaḥ / etacca bahupraghaṭṭakavaktavyam, iti śāktopāyāhnika eva vitatya vicārayiṣyate, iti nehāyastam //108//

nanu kathametadyuktaṃ -- yato .atra saṃkhyāyāḥ tatra tatra nyūnatavamādhikyaṃ ca saṃbhavati ?, ityāśaṅkyāha

tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam / tantraloka.1.109a
tatsvātantryabalādeva śāstreṣu paribhāṣitam // tantraloka.1.109b
tadevāha
ekavīro yāmalo.atha triśaktiścaturātmakaḥ / tantraloka.1.110a


paṃ.. 16 kha.. pu.. yāmalokta iti, yāmalottha iti ca pāṭhaḥ /
152


pañcamūrtiḥ ṣaḍātmāyaṃ saptako.aṣṭakabhūṣitaḥ // tantraloka.1.110b
navātmā daśadikchaktirekādaśakalātmakaḥ / tantraloka.1.111a
dvādaśāramahācakranāyako bhairavastviti // tantraloka.1.111b
yathā ekavīro mṛtyujiti prathamadhyāne / yāmalaḥ tatraiva / kulaprakriyāyāṃ tisraḥ śaktayaḥ parādyāḥ / caturātmā jayādibhedena / pañcamūrtiḥ sadyojātāditayā / taduktaṃ
`siddhānte pañcakaṃ sāraṃ catuṣkaṃ vāmadakṣiṇe /
trikaṃ tu bhairave tantre ...... //'
iti / ṣaḍātmā iti, yadvakṣyati
`viśvā taddīśikā raudrī vīrakā tryambikā tathā /
gurvīta ṣaḍare devyaḥ ...... //'
iti / saptakaḥ iti, yaduktaṃ


paṃ.. 8 ka.. pu.. tatraiva prakriyāyāmiti pāṭhaḥ /
paṃ.. 11 kha.. pu.. caturthe vāmeti pāṭhaḥ /
153


`brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā /
vārāhī ca tathendrāṇī cāmuṇḍā ceti mātaraḥ //'
iti / aṣṭakena adhorādinā / sa eva etadaṣṭakamadhyavartī navātmā / daśadikchaktiḥ iti, yaduktaṃ
`umā durgā bhadrakālī svasti svāhā śubhaṅkarī /
śrīśca gaurī lokadhātrī vāgīśī daśamī smṛtā //'
iti / ekādaśa iti khaṇḍacakroktā / iyadantaṃ nyūnasaṃkhyāsvīkāraḥ bhairavaḥ iti trayodaśaḥ / anena adhikasaṃkhyāsūtraṇam //110//111//
tacca adhikasaṃkhyākatvaṃ niravadhi, ityāha
evaṃ yāvatsahasrāre niḥsaṃkhyāre.api vā prabhuḥ / tantraloka.1.112a
viśvacakre maheśāno viśvaśaktirvijṛmbhate // tantraloka.1.112b
sahasrāre iti triśirobhairavaprathamapaṭalokte / granthavistarabhayāttu na prātipadyena saṃvāditam / niḥsaṃkhyāre iti bhuvanādīnāmānantyāt / evamapi etasmānna vyatiriktam, ityāha viśvaśaktiḥ iti / taduktaṃ



paṃ.. 8 ka.. ga.. pu.. nyūnasvīkāra iti, kha.. pu.. trayodaśakathanena adhiketi ca pāṭhaḥ /
154


`śaktiśca śaktimāṃśca padārthadvayamucyate /
śaktayo .asya jagatkṛtsnaṃ śaktimāṃstu maheśvaraḥ //'
iti //112//
nanu viśveṣāmapi cakrāṇāṃ yadi prabhureva paramārthaḥ tadekenaiva kārtārthyāt pratiśāstraṃ bahūni kimuktāni ? ityāśaṅkyāha
teṣāmapi ca cakrāṇā svavargānugamātmanā / tantraloka.1.113a
aikyena cakrago bhedastatra tatra nirūpitaḥ // tantraloka.1.113b
aikyena tattatsṛṣṭyādyātmaniyatakṛtyakāritvādinā sājātyena / tacca niyatakṛtyakāritvādeva asya svavargānugamātmakatvamuktam, ata eva cakrago bheda iti śāstreṣu cakrāṇāmānantyam //113//

tadeva darśayati
catuṣṣaḍdvirdvigaṇanāyogāttraiśirase mate / tantraloka.1.114a


paṃ.. 12 ka.. pu.. asya svargānugameti pāṭhaḥ /
155


ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ // tantraloka.1.114b
caturṇāṃ dvigaṇanāyogena aṣṭau, punastathātvena ṣoḍaśa, ṣaṇṇāṃ dviguṇanāyogena dvādaśa, punastathātvena caturviṃśatiḥ iti ṣaṇṇāṃ cakrāṇāmīśvaratā, tattatsamullāsyacakrādyupādhivaicitryāccitrā -- nānākārā, tadatiriktasyānyasya anupalambhāt nijākṛtiḥ yasya, ata eva nāthasya svātantryaśālinaḥ tattaccakrādhiṣṭhātuḥ prabhoḥ traiśirase mate triśirobhairave uktā abhihitā ityarthaḥ / taduktaṃ tatra
`catuṣkaṃ ṣaṭkoṣṭakaṃ dvādaśāraṃ ṣoḍaśārakam /
caturviṃśārakaṃ devi pravibhaktyā susaṃsthitam //'
ityādi //114//
bahuprakāratvaṃ cakrāṇāṃ bhedanimittamapi triśirobhairava evoktam, ityāha


paṃ.. 3 ka.. pu.. tathātve ṣoḍaśa iti pāṭhaḥ /
paṃ.. 6 ka.. pu.. samullāsasya cakreti pāṭhaḥ /
paṃ.. 11 ka.. pu.. catuṣkaṣaṭkoṣṭhaketi pāṭhaḥ /
paṃ.. 12 ka.. pu.. pravibhaktyā tathāṣṭakamiti pāṭhaḥ /
156


nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ / tantraloka.1.115a
saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt // tantraloka.1.115b
uktā iti pūrvaślokālliṅgādivipariṇāmād yojyam / eka eva hi parameśvaraḥ tattatsādhakakāmānusāraṃ niyatāṃ saumyaraudrādirūpām ākṛtimābhāsya tāṃ tāṃ siddhiṃ niyacchet / taduktaṃ
`yena yena hi rūpeṇa sādhakaḥ saṃsmaretsadā /
tasya tanmayatāṃ yāti cintāmaṇiriveśvaraḥ //'
iti / śrītriśirobhairavaprathamapaṭalācca ayamarthaḥ svayamevādhigantavyaḥ / asmābhistu granthavistārabhayāt na prātipādyena saṃvāditam //115//
tadevāha
ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ / tantraloka.1.116a


paṃ.. 6 kha.. pu.. sādhakaśamānusāramiti pāṭhaḥ /
157


saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate // tantraloka.1.116b
āntarī pratibhā svātantryaśaktiḥ / anyat iti raudram / ata eva tattatsaumyaraudrādiniyatākārāvacchinnatvāt mitam //116//

etadeva vibhajya darśayati
asya syātpuṣṭirityeṣā saṃviddevī tathoditāt / tantraloka.1.117a
dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ // tantraloka.1.117b
sphuṭībhūtā satī bhāti tasya tādṛkphalapradā / tantraloka.1.118a
puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam // tantraloka.1.118b
anugamya tato dhyānaṃ tatpradhānaṃ pratanyate / tantraloka.1.119a


paṃ.. 2 kha.. pu.. upāsate iti pāṭhaḥ /
paṃ.. 7 kha.. pu.. asya syātsṛṣṭiriti prathamaḥ pāṭhaḥ /
paṃ.. 13 kha.. pu.. sarasībhāve iti pāṭhaḥ /
158


ye ca svabhāvato varṇā rasaniḥṣyandino yathā // tantraloka.1.119b
dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha / tantraloka.1.120a
taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām // tantraloka.1.120b
puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti / tantraloka.1.121a
saṃjalpo.api vikalpātmā kiṃ tāmeva na pūrayet // tantraloka.1.121b
amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham / tantraloka.1.122a
tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām // tantraloka.1.122b
dhyānādyeva krameṇa nirūpayati -- puṣṭirityādinā / tataḥ iti samanantaroktāddhetoḥ / ataḥ iti puṣṭeḥ



paṃ.. 7 ka.. pu.. puṣṭiṃ kuru raso .anena dhyāyayantu tatastarāmiti pāṭhaḥ /
paṃ.. 9 kha.. pu.. saṃkalpo.api iti pāṭhaḥ /
paṃ.. 13 kha.. pu.. puṣṇīyāditi pāṭhaḥ /
159


śuṣKasya sararībhāvāpādānalakṣaṇatvāt / jalaṃ hi āpyāyakaṃ tatpradhānaṃ puṣṭiprayojakam pūrṇamityādirūpam / saṃprati saṃjalpamapi laukikālaukikabhedena dvidhā vyācaṣṭe -- ye ca ityādinā / te iti dantyoṣṭyadantyaprāyā varṇāḥ / tāṃ saṃvidi puṣṭirūpāṃ / bījabhāvaṃ mantrabhāvam / ata evāsya saṃjalpasyālaukikatvam / dantyoṣṭyā vakārādayaḥ / dantyā amṛtabījādayaḥ / kaiścidvairṇairiti adantyoṣṭyaprāyādibhiḥ / yaduktaṃ
`vaṣaḍāpyāyane śastaḥ ...... /'
iti / tathā
`puṣṭāvāpyāyane vargaiḥ ...... /'
iti / evaṃ mūrdhanyādīnāmapi grahaṇam / vikalpātmā ityanena asya laukikatvaṃ darśitam / tāmiti puṣṭirūpāṃ saṃvidam / idānīṃ bāhyamapi homādirūpaṃ vyāpāraṃ


paṃ.. 1 kha.. pu.. śuṣkasarasīti pāṭhaḥ /
paṃ.. 2 ka.. pu.. pūrṇamitādīti pāṭhaḥ /
paṃ.. 8 ka.. pu.. varṇairiti dantyoṣṭhyeti pāṭhaḥ /
paṃ.. 11 kha.. varṇairiti pāṭhaḥ /
paṃ.. 13 kha.. pu.. asyā laukikatvaṃ darśitaṃ tāmiti sṛṣṭirūpāmiti pāṭhaḥ /
160


vibhajati amṛtā itytādinā / kṣīraṃ dadhi / taduktaṃ
`dadhihomātparā puṣṭi ...... /'
iti / balāvahaśabdena pratyekaṃ saṃbandhaḥ / tena iti gaḍūcyādinā dravyajātena / bījam iti śarīrakāraṇabhūtaṃ śukraśoṇitādi dhātuvrātam / enām iti puṣṭirūpāṃ kriyām //117//118//119//120//121//122//
etadeva prameyāntaramupakṣipan upasaṃharati
tasmādviśveśvaro bodhabhairavaḥ samupāsyate / tantraloka.1.123a
avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ // tantraloka.1.123b
avacchedānavacchidbhyām iti, avacchedaḥ samanantaroktanītyā


paṃ.. 1 ka.. pu.. vibhajayatīti pāṭhaḥ /
paṃ.. 3 ka.. pu.. dadhihomātmanā puṣṭiriti pāṭhaḥ /
paṃ.. 4 kha.. pu.. pratyekamabhisaṃbandha iti, ka.. pu.. teneti amṛtādinā dravyajāte.arpaṇabījamiti pāṭhaḥ /
paṃ.. 10 ka.. pu.. tasmādvikasvaro bodheti pāṭhaḥ /
paṃ.. 14 ka.. pu.. avacchedānavacchidbhyāmiti vākyaṃ nāsti /
161


dhyānādiniyatavidhiniyantritatvaṃ, tadanyathātvamanavacchedaḥ yadvakṣyati
`sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ /
mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ //'
iti / bhagavataśca etatsāvacchedamapi rūpam anavacchinnaparasvarūpānuprāṇitameva, nahi tatsvarūpānupraveśaṃ vinā kiṃcidapi siddhyet //123//
etadeva śabdārthadvārakaṃ gītāgranthena saṃvādayati
ye.apyanyadevatābhaktā ityato gururādiśat / tantraloka.1.124a
ityataḥ -- ityevamādikāt vākyakadambakādityarthaḥ / gururiti tāttvikārthopadeṣṭā bhagavānvāsudevaḥ / tatra hi
`traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante /
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //'


* nirargalo niyatiyantraṇārahita ityarthaḥ /


paṃ.. 3 ka.. pu.. niyatayantrita iti pāṭhaḥ /
162


ityādinā /
kṣīṇe puṇye martyalokaṃ viśanti /'
ityādinā ca bhogārthinām
`ananyāścintayanto māṃ ye janāḥ paryupāsate /
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //'
ityādinā ca mokṣārthinām, avacchedānavacchedābhyāṃ krameṇa svarūpamabhidhāya punaḥ sāvacchede .api rūpe .anavacchinnaṃ rūpam astyeva ityabhidhātum
`ye.apyanyadevatābhaktā yajante śraddhayānvitāḥ /
te.api māmeva kaunteya yajantyavidhipūrvakam //'
ityādinā tenopadiṣṭam //
etadeva vyācaṣṭe
ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ // tantraloka.1.124b


ityādinā iti, kṣīṇe puṇye iti ca 1-2 paṃktidvayasthapāṭhaḥ ga.. pu.. na vartate tathātve 3 paṃktisthaḥ `ca' iti nāsti ataḥ anumīyate pustakāntareṣu paścātprakṣipto.adhikaścoktapāṭho.astīti /
paṃ.. 13 kha.. pu.. bodhādyatiriktamiti prathamaḥ, bodhādatiriktamiti lakṣyamāṇaśodhanaḥ pāṭho .apyasti /
paṃ.. 14 ka.. kha.. pu.. kiṃcitpūjyatayeti pāṭhaḥ /
163


te.api vedyaṃ viviñcānā bodhābhedena manvate / tantraloka.1.125a
ye yājakā bodhād veditrekasvabhāvāt svātmarūpādvyatiriktamanyat tattanniyatākāramindrādidaivataṃ yājyatayā viduḥ jānīyuḥ, te vicchinnaniyatākāravattvāt vedyamapi indrādirūpaṃ daivataṃ śraddhātiśayayogād gāḍhagāḍhaṃ vimṛśantaḥ
vedyo vedakatāmāpto vedakaḥ saṃvidātmatām /
saṃvittvadātmā cetsatyaṃ tadidaṃ tvanmayaṃ jagat' //
ityādinyāyena bodhābhedena -- parapramātrakarūpasvātmamayatvena avabuddhyante ityarthaḥ //
nanu devatoddeśena dravyatyāgo yāga ityukteḥ dravyatyāgārthamuddiṣṭaiva devatā bhavati, na ca bodhaikarūpasya svātmatattvasya tathātvena uddeśo.asti, kathamasya yājyatvam ? ityāśaṅkyāha


paṃ.. 1 ka.. kha.. pu.. te.api bodhamiti pāṭhaḥ /
paṃ.. 4 kha.. anyattatra niyatākāramiti pāṭhaḥ /
paṃ.. 7 ka.. pu.. mṛśanto.api te ca iti pāṭhaḥ /
paṃ.. 9 kha.. pu.. saṃvittvadātma cediti pāṭhaḥ /
paṃ.. 10 ka.. pu.. pramātrekasvātmeti pāṭhaḥ /
164


tenāvicchinnatāmarśarūpāhantāprathātmanaḥ // tantraloka.1.125b
svayaṃ-prathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ / tantraloka.1.126a
vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā // tantraloka.1.126b
ahaṃrūpā tu saṃvittirnityā svaprathanātmikā / tantraloka.1.127a
tena bodhātmatvena hetunā, asya -- svātmatattvasya, `sakṛdvibhāto.ayamātmā'iti nyāyena anavacchinnatayā pravṛttāviratena rūpeṇa parāhaṃprakāśaparāmarśamayasya, ata eva svayaṃprathasya -- pramāṇādinairapekṣyeṇa svataḥ siddhasya, vidhiḥ -- apravṛttapravartanātmā, pūrvabhāvī, tathā sṛṣṭyātmā -- tattatsiddhisādhanasvabhāvo na bhavatītyarthaḥ / na khalu bodhasvabhāvaṃ svātmatattvaṃ vidhiviṣayatāmāpadyate -- tasya


paṃ.. 5 `vedyā hi' iti saṃpūrṇapadyaṃ ga.. pustakātpūritamasti /
paṃ.. 9 ka.. kha.. pu.. bodhātmahetuneti pāṭhaḥ, ka.. kha.. pu.. svātmatattvasya iti vākyaṃ nāsti /
paṃ.. 10 ka.. kha.. pu.. anavacchinnatayā avirateneti pāṭhaḥ /
165


vidhiprāptyabhāvāt, yāvadaprāptaṃ hi vidherviṣayaḥ, na ca svātmanaḥ
kadācit aprāptirasti -- ādisiddhatayā sarvadaiva sphuraṇāt / nanu
vidherniyogabhāvanādyātmatayā bahuvidhatvamuktam, svātmā punaḥ kasya
vidherviṣayatāṃ na bhajate ? ityāśaṅkyāha
vidhirniyogastryaṃśā ca bhāvanā codanātmikā // tantraloka.1.127b
vidhiḥ apravṛttapravartako, na punarajñātajñāpakaḥ / yadāhuḥ
`vidherlakṣaṇametāvadapravṛttapravartanam /
atiprasaṅgadoṣeṇa nājñātajñāpanaṃ vidhiḥ //'
iti / svargayāgayośca sādhyasādhanabhāvamavabodhayato.asyaiva vidheḥ tāvatpravartakatvaṃ -- yat sapratyayasya puṃsaḥ `pravṛtto.aham' iti jñānajananam / sa ca `niyoga'


paṃ.. 3 ka..pu.. sarvasphuraṇāditi pāṭhaḥ /
paṃ.. 4 kha.. pu.. kasya tāvadviṣayetyevaṃvidhaḥ pāṭhaḥ /
paṃ.. 6 kha.. pu.. niyogastryaṃśaśceti pāṭhaḥ /
paṃ.. 11 kha.. pu.. na jñātajñāpanaṃ vidhiriti pāthaḥ /
paṃ.. 12 kha.. pu.. avabodhayato.asyaitāvatpravartakatvamiti prathamaḥ pāṭhaḥ /
paṃ.. 13 ka.. pu.. pravṛttoham ityārabhya pratyayavācya ityantaḥ pāṭho ga.. pustakātpūrito.asti /
166


iti prābhākarairuktaḥ, `bhāvanā'iti bhāṭṭaiḥ / tatra tiṅādipratyayavācyaḥ `pravartito.aham'iti preraṇātmakaḥ kāryātmā anuṣṭheyo dharmo niyogaḥ / sa ca
`dārśa-paurṇamāsābhyāṃ yajeta svargakāmaḥ /'
ityādāvanubandhadvayāvacchinnaḥ pratīyate / yājyādinā hi asya viṣayānubandha ucyate / `svargakāmaḥ' ityanena ca adhikārānubandhaḥ, ata eva ca dvyanubandhabāndhavo `niyogaḥ'ityudghoṣyate / kaṃcit kvacinniyukte iti niyogasvarūpam iti / `bhāvanā' ca bhāvyaniṣṭho bhāvakavyāpāraḥ, bhāvyaṃ svargādiphalaṃ tanniṣṭhastadutpādakaḥ puruṣavyāpāro bhāvanā / puruṣo hi bhavantaṃ svargādikamarthaṃ svavyāpāreṇa bhāvayati iti bhāvanā ityucyate / sā ca dvividhā -- śabdabhāvanā arthabhāvanā ca iti / tasyāśca kiṃ, kena, kathaṃ bhāvayet iti aṃśatrayāpekṣatvāt tryaṃśatvam / taduktam
`sā dhātoḥ pratyayādvāpi bhāvanāvagatā satī /
apekṣate.aṃśatritayaṃ kiṃ kena kathamityadaḥ //'
iti / tryaṃśā iti, tatrārthabhāvanāyāṃ `kim' ityapekṣāyāṃ svargaḥ, `kena' ityapekṣāyāṃ yāgaḥ, `katham' ityapekṣāyāṃ
167

ca brīhyādi saṃbandhanīyam / evaṃ śabdabhāvanāyāmapi, `kim' ityapekṣāyāṃ bhāvyā puruṣapravṛttiḥ, `kena' ityapekṣāyāṃ śabdaḥ, `katham' ityapekṣāyām arthavādavākyavyāpāraḥ saṃbandhanīyaḥ / codanā vaidikaṃ vidhāyakaṃ vākyam / yadāhuḥ
`codaneti kriyāyāḥ pravartakaṃ vacanam /'
iti / etaccobhayatrāpi saṃbandhanīyam / tacca pramāṇāntarapratipannameva arthamabhidadhat pramāṇatāṃ labhate, taṃ cārthaṃ sādhayati /
`aindrāgramekādaśakapālaṃ nirvapet /'
ityādau nirvapaṇādivaduddiṣṭā indrādyā devatā api vidheyāḥ -- dravyadevatāsaṃbandhasyaiva sākṣātpratipādyatvāt //124-125-126-127//
tadevāha
tadekasiddhā indrādyā vidhipūrvā hi devatāḥ / tantraloka.1.128a
ahaṃbodhastu na tathā te tu saṃvedyarūpatām // tantraloka.1.128b


paṃ.. 18 ka.. pu.. saṃvedyarūpiṇa iti kha.. pu.. rūpitāmiti pāṭhaḥ /
168


unmagnāmeva paśyantastaṃ vidanto.api no viduḥ / tantraloka.1.129a
taduktaṃ na vidurmāṃ tu tattvenātaścalanti te // tantraloka.1.129b
vidhipūrvāḥ -- vidhireva pūrvaṃ pūrvabhāvi anadhigatārthaprakāśanātmakaṃ pramāṇaṃ yāsāṃ tāḥ tathoktāḥ, svātmavyatiriktā hi devatāḥ vedyaprāyāḥ pramāṇāntarāpratipannāḥ śāstreṇa sādhyante iti yuktaḥ pakṣaḥ / ahaṃbodhaikarūpaḥ punaḥ svātmā pūrvoktayuktyā sadaiva prakāśamānatvāt na svasiddhau pramāṇaṃ kiṃcidapekṣate iti yuktamuktam -- avidhipūrvakamiti / tadevāha ahaṃbodhaḥ iti / tathā iti vidhipūrva ityarthaḥ / nanu yāda pramāṇādinairapekṣyeṇaiva svātmā svayaṃ prakāśate kimiti na sarvadaiva sarveṣām ? ityāśaṅkyāha -- te tu ityādi / ta iti svātmavyatiriktendrādidevatāyājakāḥ, taṃ sarvadaiva prakāśamānaṃ svātmānaṃ -- vedyavedanānyathānupapattyā


paṃ.. 2 ka.. pu.. taṃ vadanto.apīti pāṭhaḥ /
paṃ.. 4 kha.. pu.. mūlagītāsvapi cyavanti te iti pāṭhaḥ /
paṃ.. 9 kha.. pu.. sa caiveti pāṭhaḥ /
paṃ.. 13 ka.. pu.. pramāṇāntaranairapekṣyeṇaiveti pāṭhaḥ /
169


tadatiriktasya ca antasya devatātvānupapatteḥ, vastuno vidanto.api na viduḥ -- vedyatāyā eva prādhānyena darśanāt veditrekarūpatayā ca jānīyuḥ ityarthaḥ / ataśca niyatatattaddevatādirūpagrahaṇena cyavante ityarthaḥ / taduktaṃ tatra
`na tu māmabhijānanti tattvenātaścyavanti te /'
iti //128-129//
tadeva vyācaṣṭe
calanaṃ tu vyavacchinnarūpatāpattireva yā / tantraloka.1.130a
etadapi tatratyena granthenaiva saṃvādayati
devāndevayajo yāntītyādi tena nyarūpyata // tantraloka.1.130b
tena iti vyavaccchinnarūpatāpattilakṣaṇena hetunā ityarthaḥ / yaduktaṃ
`yānti devavratā devānpitṝnyānti pitṛvratāḥ /
bhūtāni yānti bhūtejyā yānti madyājino.api mām //'
iti //130//


paṃ.. 2 ka.. pu.. vadanto.apīti pāṭhaḥ /
170


nanu yadyevaṃ kathamanyadevatābhaktā api yajanti ityuktam ? ityāśaṅkyāha
nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim / tantraloka.1.131a
viduste hyanavacchinnaṃ tadbhaktā api yānti mām // tantraloka.1.131b
131
tatra iti svātmavyatiriktāyāṃ devatāyām / tadbhaktāḥ svātmavyatiriktadevatāyājina ityarthaḥ / mām iti parabodhaikasvabhāvam ātmanām / asmin paramādvayamaye saṃvinmayatayāvasthānameva yāgaḥ, tatsamāpattireva ca phalam //131//
nanu bhagavadvāsudevena uktasya `mām' iti asmacchabdasya tadekavācakatvāt kathaṃ bodhamātrābhidhāyakatvamucyate ? ityāśaṅkyāha
sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ / tantraloka.1.132a


paṃ.. 16 ka.. pu.. mātraikagocara iti pāṭhaḥ /
171


sa bhoktṛprabhuśabdābhyāṃ yājyayaṣṭṭatayoditaḥ // tantraloka.1.132b
atra iti gītāgranthe anavacchinnasyaiva bodhamātrasya pratipipādayiṣitatvāt, ata eva kevalasyaiva bodhasya vācakaḥ parāmraṣṭā ityuktam / nahi prakāśāddvitīyasya apohyasya pratiyoginaḥ saṃbhavo.apyasti -- tasya prakāśamānatvāprakāśamānatvavikalpopahatatvāt / yastu śarīrādau `kṛśo.aham' ityādiḥ ahaṃvimarśaḥ sa vikalpa eva -- śarīrādyapekṣayā parasya apohyasya pratiyoginaḥ saṃbhavāt / nanu yadi bodha eva apratipakṣa eko.asti, tatkathaṃ `māṃ yajanti' ityādau yājyayaṣṭṭatayā bhedaḥ pāramārthikaḥ syāt ? ityāśaṅkyāha -- sa bhoktṛ ityādi / bodha eva ubhayātmanā sphuritaḥ iti bhāvaḥ / taduktaṃ tatra
`ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca /'
iti //
nanu ekaśca ubhayātmā ca iti kathaṃ saṃgacchatām ? ityāśaṅkyāha
172

yājamānī saṃvideva yājyā nānyeti coditam / tantraloka.1.133a
na tvākṛtiḥ kuto.apyanyā devatā na hi socitā // tantraloka.1.133b
saṃvideva yājyā, iti uditaṃ -- pratijñātam / na punaḥ kuto.api hetoḥ anyākṛtiḥ indrādirūpā, sā ca saṃvit yājamānyeva, na punaḥ anyā -- bhinnā, yājamānī saṃvidadvayamayī ityarthaḥ / sā hi evaṃvidhākṛtiḥ, ākṛtimatī vā saṃviddevatā nocitā -- saṃvidi bhedānupapatteḥ, saṃvidatiriktasya ca jāḍyāt / na ca jaḍasya dyotamānatvādyekasvabhāvaṃ devatātvaṃ yujyate iti svaprakāśā saṃvideva ekā tattadātmanā sphurati iti yuktamuktaṃ `sa eva yājyayaṣṭṭatayoditaḥ' iti //133//
ata eva ca ādisiddhatvāt saṃvidi na kiṃcidvidhyādi siddhinimittamuktam,
ityāha


paṃ.. 8 ka.. pu.. sā tvevaṃ bhinnākṛtimatī vā saṃviditi pāṭhaḥ /
paṃ.. 11 ka.. pu.. dyotamānatvaikasvabhāvamiti pāṭhaḥ /
173


vidhiśca noktaḥ ko.apyatra mantrādi vṛttidhāma vā / tantraloka.1.134a
iha khalu vedavākyāni mantrabrāhmaṇarūpatvena dvidhā / brāhmaṇavākyānyapi vidhyarthavādanāmadheyātmakatvena tridhā / tatra vidhivākyānāṃ tāvat saṃvidi vyāpāro nāsti ityuktaprāyam / evaṃ mantrāderapi tatra nāsti vyāpāraḥ / yato mantrādiḥ vṛtteḥ vidhivyāpārātmanaḥ kriyāyā dhāma āśrayaḥ -- tena vinā kriyāyā asaṃpatteḥ / na ca saṃvidi vācyavācakayājyayājakabhāvādyātmakaḥ kaścidbhedaḥ saṃbhavati, eka eva ādisiddho bodhaḥ iti siddham //
nanu yadyevaṃ tatkathamayaṃ jaḍājaḍātmā viśvaprasaraḥ ? ityāśaṅkyāha
so.ayamātmānamāvṛtya sthito jaḍapadaṃ gataḥ // tantraloka.1.134b
āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ / tantraloka.1.135a


paṃ.. 2 ka.. pu.. dhāma yā iti, kha.. pu.. mantrādirvṛttirdhāma vā iti pāṭhaḥ /
paṃ.. 3 ka.. pu.. brāhmaṇatveneti pāṭhaḥ /
174


jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā // tantraloka.1.135b
āvṛtya iti svasvarūpagopanātmikayā māyāśaktyā saṃkocavattāmābhāsya ityarthaḥ / jaḍapadam iti paraprakāśyabhāvarāśisvarūpatām ityarthaḥ / viśvanirmāṇecchurhi parameśvaraḥ prathamaṃ svāvyatiriktameva viśvaṃ prakāśayet, ayameva ca ādisargaḥ tatra tatrāgameṣu ucyate, anantaraṃ ca yadāsya māyayā sargacikīrṣā bhavati tadā svasvātantryāt svātmadarpaṇe anantagrāhyagrāhakadvayābhāsasantatīrābhāsayati, svāṅgarūpabhāvarāśimadhyādeva hi dehaprāṇabuddhiśūnyāni svagatāhantātmakakartṛtārpaṇena grāhakībhāvayati, tadaparaṃ śabdādi ca idantāviṣayatayā cidrūpatātikramaṇena grāhyatāmāpādayati, ata eva ca dehādiḥ kartṛtāṃ jñātṛtāṃ ca svātmani dhatte, taditaracca kāryatāṃ jñeyatāṃ ca / ata eva caiṣāṃ jaḍājaḍavyapadeśaḥ, tadāha `āvṛtānāvṛtātmā'iti / evamapi cāsya prakāravaicitryeṇa


paṃ.. 10 ka.. kha.. pu.. saṃtatīrullāsayatīti, kha.. pu.. svāṅgabhūteti pāṭhaḥ /
paṃ.. 16 kha.. pu.. jaḍājaḍaśabdavyapadeśa iti pāṭhaḥ /
175


ānantyam ityāha `jaḍa' ityādi, citratā iti tatra jaḍasya tāvacchabdādibhedena , tasyāpi tāramandrādibhedena bahuprakāratvam, ajaḍasyāpi santānabhedena ānantye.api bandhatrayasya tāratamyādibhedena nānātvam / saṃkucitā pramātāro hi tattatkarmāśayānusāreṇa paribhrāmyantaḥ tattadavasthāsu ekamapi svātmānaṃ dharmadharmādibuddhibhāvarahitatvena tattadicchāpariṣkṛtatvena ca nānākāratayā vaicitryeṇa jānate, jaḍaṃ va viṣayaṃ sukhaduḥkhādikāritayā nānātvena parivindanti iti //134-135//
evaṃ vaicitryasya kiṃ nimittam ityāśaṅkyāha
tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet / tantraloka.1.136a
taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ // tantraloka.1.136b
etadevārthadvārakaṃ saṃvādayati -- taduktam ityādinā /


paṃ.. 7 kha.. pu.. buddhibhāvarasasahitatvena tattadicchābahiṣkṛtatveneti pāṭhaḥ /
paṃ.. 15 kha.. pu.. sa buddha iti pāṭhaḥ /
176


iti vaicitryaṃ yo vetti sa saṃbaddhaḥ -- samyagbuddha ityarthaḥ / triśiraḥśāstre iti śrītriśirobhairave / tatra hi
`anyathā svalpabodhastu tantubhiḥ kīṭavadyathā /
malatantusamārūḍhaḥ krīḍate dehapañjare //'
ityupakramya
`samyagbuddhastu vijñeyaḥ ...... /'
ityādinā ca
`nānākārairvibhāvaiśca bhrāmyate naṭavadyathā /
svabuddhibhāvarahitamicchākṣemabahiṣkṛtam ///'
ityantaṃ bahūktam //135//
nanu dehādirgrāhakatayā abhimato.api jāḍyājjñeya eva iti tasya kathamevaṃvidhaṃ jñānam ? ityāśaṅkyāha
jñeyabhāvo hi ciddharmastacchāyācchādayenna tām // tantraloka.1.136c
136c /
jñeyatvaṃ hi jñānadharmaḥ, nahi arthaṃ jānāmi ityarthasya kaścidatiśayaḥ, api tu jñānasyaiva tajjñānarūpatā / taduktamatrāpi ca


paṃ.. 1 kha.. pu.. sa buddha iti pāṭhaḥ /
paṃ.. 6 kha.. pu.. buddhaḥ sa vijñeya iti pāṭhaḥ /
paṃ.. 6 ka.. kha.. pu.. icchājñeyabahiṣkṛtamiti, ga.. pu.. pariṣkṛtamityapi pāṭhaḥ /
177


`......jñeyasya jñeyatā jñānameva' /
iti / ata eva ca teṣāṃ jñeyānāṃ satāṃ dehādīnāṃ chāyā svenaiva svasya āvarakatvāyogāt na citamācchādayet -- āvṛṇuyāt, yenaivaṃ-vidhaṃ jñānaṃ na syāt, tena dehādāvātmagrahe.api ātmano na kāciccidrūpatāhāniḥ / taduktaṃ tatraiva
`jñeyasvabhāvaścidrūpastacchāyā naiva cchādayet //'
iti //136//
ata evāha
tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ / tantraloka.1.137a
anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam // tantraloka.1.137b
tena iti cidanācchādanena hetunā / anāvaraṇa iti śuddhasaṃvidrūpe ātmani ityarthaḥ / dehādīnāṃ hi saṃvidrūpatve.apyāmukhe jñeyatvena avabhāsādaśuddhatvamapi saṃbhavet //137//


paṃ.. 1 ka.. pu.. saṃjñita iti pāṭhaḥ /
178


nanu saṃvidi bhedānupapatteḥ kathaṃ vaicitryaṃ saṃgacchatām ? ityāśaṅkyāha
saṃvidrūpe na bhedo.asti vāstavo yadyapi dhruve / tantraloka.1.138a
tathāpyāvṛtinirhrāsatāratamyātsa lakṣyate // tantraloka.1.138b
āvṛtteḥ -- āṇavasya malasya, nirhrāsaḥ parikṣayastasya tāratamyaṃ mṛdumadhyādhimātrātmā atiśayaḥ tato lakṣyate, iti -- na tu sākṣāt saṃbhavati ityarthaḥ, ata eva pūrvaṃ `vāstavaḥ' iti viśeṣaṇamupāttam //138//
kiṃ ca tattāratamyam ? ityāśaṅkyāha
tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye / tantraloka.1.139a
samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate // tantraloka.1.139b
vakṣyāmaḥ iti / yadvakṣyati


paṃ.. 14 ka.. pu.. sa cāpyaparatāmiti, ga.. pu.. samāpya sthiratāmiti pāṭhaḥ /
paṃ.. 16 vakṣyāma iti ārabhya bahuprakāram ityantaḥ pāṭho ga.. pustakāt pūrito.asti /
179


`tāratamyaprakāśo yastīvramadhyamamandatāḥ /
tā eva śaktipātasya pratyekaṃ traidhamāsthitāḥ //'
ityādi bahuprakāram, carcayiṣyate iti -- lakṣyate parīkṣyate ca ityarthaḥ / iha hi sarvasyaiva vakṣyamāṇasya prameyajātasya uddeśa eva bhavet iti bhāvaḥ / yadvakṣyati
`vijñānabhitprakaraṇe sarvasyoddeśanaṃ kramāt /'
iti / tacca asmābhirgranthavistarabhayāt prātipadyena na darśitam iti svayameva avadhāryam //139//
evaṃ malanirhrāsatāratamyānusārameva ātmanāṃ bhagavatsvarūpamapi prathate ityāha
ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ / tantraloka.1.140a
pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt // tantraloka.1.140b
kaṃcit iti -- tīvranirhrāsatāvṛtitāratamyam, aṃśāṃśikākramāt


paṃ.. 14 ka.. pu.. nityarūpamiti pāṭhaḥ /
paṃ.. 16 ka.. ka.. pu.. nirhrāsineti pāṭhaḥ /
180


iti -- āvṛtinirhrāsatāratamyamandādiprāyatvāt //140//
nanu kiṃ nāma pārameśvarasya rūpasya pūrṇatvamapūrṇatvaṃ ca ? ityāśaṅkyāha
viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat / tantraloka.1.141a
aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu // tantraloka.1.141b
viśveṣāṃ nīlasukhādīnāṃ bhāvānāṃ ya eko bhāvaḥ -- prakāśamānatvānyathānupapattyā paraprakāśalakṣaṇā pradhānā sattā, tadātma yat svasya ātmano rūpaṃ tasya yatprathanam -- avikalpavṛttyā sākṣātkaraṇaṃ, tat eva aṇūnāṃ paraṃ pūrṇaṃ pārameśvaraṃ jñānaṃ, tata evaṃ-vidhāt pūrṇāt jñānāt anyat vikalpātmakaṃ śāktādi jñānam, aparaṃ -- citsvarūpaprathāvirahādapūrṇaṃ, bahu -- vakṣyamāṇaprakāreṇa anekaprakāram ityarthaḥ //141//
tadeva bahuprakāratvaṃ darśayati
tacca sākṣādupāyena tadupāyādināpi ca / tantraloka.1.142a
181

prathamānaṃ vicitrābhirbhaṃgībhiriha bhidyate // tantraloka.1.142b
tat iti paramaparaṃ vā jñānaṃ / sākṣādupāyena iti śāmbhavena / tadeva hi avyavahitaṃ parajñānāvāptau nimittaṃ, sa eva parāṃ kāṣṭhāṃ prāptaścānupāya ityucyate / ata eva anupāyaḥ iti nopāyaniṣedhamātram iti vakṣyate / tasya śāmbhavasya upāyaḥ śāktaḥ, ādiśabdāt tasyāpi upāya āṇavaḥ / bhidyate iti aupacārikaṃ bhedameti ityarthaḥ //142//
na kevalamevaṃ, yāvadanyadapi etadvaicitrye nimittamasti ityāha
tatrāpi svaparadvāradvāritvātsarvaśoṃśaśaḥ / tantraloka.1.143a
vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate // tantraloka.1.143b
svena, yathā -- śāmbhavena śāmbhavam, ata eva svaparalakṣaṇena dvāreṇa, dvāri sopāyam / sarvaśaḥ iti --


paṃ.. 6 ka.. pu.. upāyavidhiniṣedhamātreti pāṭhaḥ /
paṃ.. 9 kha.. pu.. aupādhikaṃ bhedamiti pāṭhaḥ /
182


pūrṇātmanā / aṃśaśa iti -- apūrṇena / vyavadhāna iti sākṣādupāyatvābhāvāt / evaṃ prathamaṃ tāvadupāyastredhā -- śāmbhavādibhedāt, teṣāṃ ca dvāradvāribhāvena pratyekaṃ dvaidhe ṣaṭ, tatrāpi pratyekaṃ pūrṇatvāpūrṇatvena dvaidhe dvādaśa, teṣāṃ ca pratyekaṃ vyavahitāvyavahitatvena dvaidhe caturviṃśatiḥ / vyavadhānaṃ ca bahubhirvijātīyaiḥ, iti bhedānāṃ bhūyastvam //143//
nanu jñānaṃ tāvadupeyatayā pratijñātam iti, tatra upāyena kenacidbhāvyaṃ, sa ca na jñānameva -- upeyatvāt, nāpi ajñānaṃ -- tadanaupāyikatvāt tasya, iti kiṃ nāma upāyasvarūpam ? ityāśaṅkyāha
jñānasya cābhyupāyo yo na tadajñānamucyate / tantraloka.1.144a
jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam // tantraloka.1.144b
kiṃ tu tatsūkṣmaṃ vaikalpikasthūlaśāktādijñānavilakṣaṇaṃ matam iti saṃbandhaḥ / ata eva paraṃ -- śāmbhavam


paṃ.. 10 ka.. pu.. tāvadanaupādhikatvāditi pāṭhaḥ /
paṃ.. 12 ka.. pu.. cāpyupāyo ya iti, kha.. pu.. cābhyupeya iti pāṭhaḥ /
183


ityarthaḥ / ata eva `icchātmakam' ityuktam / śāktāṇavayorhi jñānakriyātmakatvaṃ bhavet iti bhāvaḥ //144//
nanu evamapi kathamekasyaiva upāyopeyabhāvaḥ saṃgacchate ? ityāśaṅkyāha
upāyopeyabhāvastu jñānasya sthaulyavibhramaḥ / tantraloka.1.145a
eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam // tantraloka.1.145b
sthaulyaṃ -- cidānandaikaghanaparasūkṣmasvarūpanimajjanādanantagrāhyagrāhakātmanā bhedena ullasanaṃ, tatkṛto.ayaṃ bhramaḥ -- yat `idamupeyam ayamupāya'iti / vastuto hi paraprakāśātmā śiva eva upeyaḥ, sa ca sarvata evāvabhāsate -- tasya kvacidapi anapāyāt / ata eva nātra upāyānāṃ kiṃcitprayojanam
-- ajñātajñāpakatvāt teṣām / taduktam
`aparokṣe bhavattattve sarvataḥ prakaṭe sthite /
yairupāyāḥ pratanyante nūnaṃ tvāṃ na vidanti te //'


paṃ.. 17 ka.. pu.. prakaṭasthite iti pāṭhaḥ /
184


iti / anenaiva āśayena ca anupāyanirūpaṇaṃ kariṣyate / nanu yadyevaṃ tatkathamayaṃ vyavahāraḥ prarohamupārohate ? ityāśaṅkyāha eṣaiva ityādi / kriyāśaktiḥ iti -- tattadbhedavaicitryāvasthitikāritvāt / tena parameśvarasphāra evāyam ityāśayaḥ / ata evāyaṃ tathātvena ajñāto bandhakaḥ, jñātastu mocakaḥ, tadāha `bandhamokṣaikakāraṇam' iti / yaduktaṃ
`seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
bandhayitrī svamārgasthā jñātā siddhyupapādikā //'
iti //145//
nanu evamapi atra kiṃ nāma upāyatayā saṃmatam ? ityāśaṅkyāha
tatrādye svaparāmarśe nirvikalpaikadhāmani / tantraloka.1.146a
yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrttitam // tantraloka.1.146b
tatra -- evaṃ sati, ādye -- prāthāmikālocanajñānātmani,


paṃ.. 17 ka.. pu.. prāthamikakāle ca jñānātmanīti pāṭhaḥ /
185


ata eva nirvikalpotthe, ata eva bhinnasya parāmṛśyasya anullāsāt svaparāmarśe -- sphurattāmātrarūpe yat prakaṭaṃ sphuret, sākṣātkārātmatayā yat sphuraṇaṃ tat sākṣāt icchākhyaṃ prakīrtitam -- upāyāntaranirapekṣatvāt, avyavadhānecchāśaktisphārarūpaḥ śāmbhavākhya upāya uktaḥ ityarthaḥ //146//
etadeva dṛṣṭāntopadeśena sphuṭīkartumāha
yathā visphuritadṛśāmanusandhiṃ vināpyalam / tantraloka.1.147a
bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā // tantraloka.1.147b
bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt / tantraloka.1.148a
yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ // tantraloka.1.148b
tathaiva `ātmaivedaṃ sarvam' ityevamātmano vikalpasya


paṃ.. 1 ka.. pu.. nirvikalpotthe iti, ga.. pu.. nirvikalpaikanāmani iti prathamaḥ pāṭhaḥ /
paṃ.. 3 ka.. pu.. sākṣātkāratayeti pāṭhaḥ /
186


ātmānātmākhyāṃśadvayākṣepitve.api pratiyoginiṣedhapūrvako yo.ayaṃ paunaḥpunyena aṃśarūpo niścayaḥ tasya yat krameṇa carcanaṃ -- yathāyathaṃ sphuṭatābhāvitvādinā saṃskaraṇaṃ, tato yat vikalpyamānamātmasvarūpaparāmarśam `itthameva idam' ityevaṃ pratītimabhinnāṃ -- sākṣātkārātmatāmabhyeti, tajjñānopāyaṃ viduḥ -- jñānaśaktisphārātmakaṃ śāktamupāyaṃ jānīyuḥ ityarthaḥ / tu-śabdaḥ pūrvasmādvyatirecakaḥ / iha hi vikalpa eva krameṇa nirvikalpatāmeti ityuktam / tatra punarnirvikalpatayaiva sākṣātkaraṇaṃ rūpam, ata eva ca anayordvāridvārabhāvaḥ //147//148//
yattu tatkalpanākḷptabahirbhūtārthasādhanam / tantraloka.1.149a
kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ // tantraloka.1.149b
tathā tat ātmasvarūpaṃ kriyopāyamāmnātaṃ -- kriyāśaktisphārātmakāṇavopāyasamadhigamyaṃ sarvāgameṣu


paṃ.. 1 ka.. ga.. pu.. dvayāpekṣitattve.apīti pāṭhaḥ /
paṃ.. 3 ka.. pu.. saṃskuraṇamiti pāṭhaḥ /
paṃ.. 17 kha.. pu.. samādhigamyamiti pāṭhaḥ /
187


uktam / yatastābhiḥ -- bhedaprathāmayībhiḥ kalpanābhiḥ, kḷptaḥ -- svaśilpena kalpitaḥ, bahirbhūto.avacchinno yo.asau uccārādiḥ arthaḥ tatsādhanam, tuśabdo vyatireke / śākto hi vikalpa eva arthaḥ, iha tu bāhyo.api iti, ata eva na tatra uccārādiḥ / nanu upāyabhedādupeyabhedo.api syād ? ityāśaṅkyoktaṃ `bhedo nātrāpavargaḥ' iti / svarūpaprathanaṃ hi apavargaḥ, tacca sarvaireva hi dvāradvāribhāvena bhavati, iti bhāvaḥ //149//
nanu jñānameva upāyaḥ iti sāmānyena pratijñātaṃ, tatkathamāṇave kriyopāyatvamukam ? ityāśaṅkyāha
yato nānyā kriyā nāma jñānameva hi tattathā / tantraloka.1.150a
rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane // tantraloka.1.150b
anyā iti arthājjñānāt, yataḥ tajjñānameva rūḍheḥ prarohāt yogasyāntaḥ parākāṣṭhā, tattvaṃ prāptaṃ sat tathā `kriyā' iti sarvatra abhidhīyate ityarthaḥ /


paṃ.. 4 ka.. pu.. vikalpya evārtha iti pāṭhaḥ /
188


nanu atra kiṃ pramāṇam ? ityāśaṅkyoktam `iti śrīgamaśāsane' iti, arthāduktam iti śeṣaḥ //150//
tatratyameva granthaṃ paṭhati
yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ / tantraloka.1.151a
svacittavāsanāśāntau sā kriyetyabhidhīyate // tantraloka.1.151b
iti //151//
etacca svayameva vyācaṣṭe
svacitte vāsanāḥ karmamalamāyāprasūtayaḥ / tantraloka.1.152a
tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā // tantraloka.1.152b
sā dehārambhibāhyasthatattvavrātādhiśāyinī / tantraloka.1.153a


paṃ.. 6 ka.. ga.. pu.. vāsanāśāntyai iti pāṭhaḥ /
paṃ.. 10 kha.. pu.. svācitte vāsaneti pāṭhaḥ /
189


kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau // tantraloka.1.153b
nimittam ityanena saptamī vyākhyātā / saṃvitsvabhāvikā ityanena materjñānārthatvamuktam / sā matiḥ
`praṇavena tu tatsarvaṃ śarīrotpattikāraṇam /
nyasetkrameṇa deveśi triṃśadekaṃ ca saṃkhyayā //'
ityādyuktyā śuddhadehārambhīṇi asādhāraṇāni, tathā bāhyasthāni
`heyādhvānamadhaḥ kurvatrecayettaṃ varānane /
yāvatsā samanā śaktiḥ ...... //'
ityādyuktyā tattvadīkṣādinā sādhāraṇāni tattvāni adhiśayānā svacittavāsanāśāntikāritvāt kriyā syāt / tathā saiva
`yogamekatvamicchanti vastuno.anyena vastunā /'
ityādyuktyā tattvānāṃ citi yojanādyogaḥ syāt iti nānayorjñānātirekaḥ iti yuktamuktaṃ `yogo nānyaḥ kriyā nānyā' iti //152//153//


paṃ.. 2 ka.. kha.. pu.. cillayīkṛtā iti pāṭhaḥ /
paṃ.. 9 ka.. pu.. adhaḥ kṛtyeti pāṭhaḥ /
paṃ.. 16 ka.. pu.. yogo nānyatkriyeti pāṭhaḥ /
190


nanu kathaṃ jñānameva kriyā bhavet ? iti dṛṣṭāntopadarśanena upapādayati
loke.api kila gacchāmītyevamantaḥ sphuraiva yā / tantraloka.1.154a
sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā // tantraloka.1.154b
antaḥ ātmani `gacchāmi' iti yā sphurāsphuraṇam udyantṛtātmikā saṃvit, saiva dehādyāviśantī vaivaśyāviṣkaraṇena svamayatāmāpādayantī gamanakriyā bhavati, iti yuktamuktaṃ `jñānameva hi tattathā' iti / ganturhi `gacchāmi' iti sphuraṇāyāṃ satyāṃ kartṛkaraṇakarmātmakaśarīrapādagrāmādyāveśena gamanakriyāsaṃpattiḥ syāt //154//
tadevopasaṃharati
tasmātkriyāpi yā nāma jñānameva hi sā tataḥ / tantraloka.1.155a
jñānameva vimokṣāya yuktaṃ caitadudāhṛtam // tantraloka.1.155b


paṃ.. 16 ka.. pu.. jñānameva hi mokṣāyeti pāṭhaḥ /
191


tataḥ iti kriyāyā jñānātmakatvāt / tena
`dīkṣaiva mocayatyūrdhvaṃ śaivaṃ dhāma nayatyapi'
ityādinā kriyāyā api apavarganimittatvamuktam / evaṃ ca yuktamuktaṃ `jñānaṃ mokṣaikakāraṇam' iti / tadāha `yuktaṃ caitadudāhṛtam' iti //155//
nanu `svatantrātmātiriktastu' ityādinā prāk ātmajñānātirikto mokṣo nāma na kaścidasti ityuktam, iti jñānameva vimokṣāya ityanena hetuphalabhāvo.anayorucyamānaḥ kathaṃ saṃgacchate ? ityāśaṅkyāha
mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ / tantraloka.1.156a
svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ // tantraloka.1.156b
kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi / tantraloka.1.157a
asaṃvidrūpatāyogāddharmiṇaścānirūpaṇāt // tantraloka.1.157b


paṃ.. 1 ka.. pu.. kriyāyā apavargeti api śabdahīnaḥ pāṭhaḥ /
paṃ.. 14 ka.. pu.. kriyādhikāḥ śaktaya iti pāṭhaḥ /
192


nanu svarūpameva nāma kiṃ yasyāpi prathanaṃ mokṣaḥ syāt ? ityāha svarūpam iti, tena svasya ātmano rūpaṃ saṃviccaitanyaṃ, tasya prathanaṃ yathātattvaṃ jñānaṃ, sa eva mokṣaḥ iti yathoktameva yuktaṃ / yaḥ punarayaṃ hetuphalabhāva uktaḥ sa kālpanika eva, na tāttvikaḥ, yadvakṣyati
`yato jñānena mokṣasya yā hetuphalatoditā /
na sā mukhyā ...... //'
iti / anyat iti saṃvidatiriktam ityarthaḥ / nanu ātmanaḥ saṃvidatiriktaṃ yadi rūpaṃ nāsti, tatkathamasya śaktyantarayogitvaṃ syāt ? ityāśaṅkyāha tatra ityādi, tu-śabdaḥ cārthe //156//157//
nanu
`patyurdharmāḥ śaktayaḥ syuḥ ...... /'
ityādyuktyā sākṣātpatyurdharmitayā śaktīnāṃ ca dharmatayā nirūpaṇaṃ kṛtam iti dharmiṇaśca anirūpaṇāt ityasiddho.ayaṃ hetuḥ ? ityāśaṅkyāha


paṃ.. 3 ka.. pu.. tathātattvamiti pāṭhaḥ /
193


parameśvaraśāstre hi na ca kāṇādadṛṣṭivat / tantraloka.1.158a
śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko.api kathyate // tantraloka.1.158b
yathā khalu kāṇādāḥ
`ātmatvābhisaṃbandhādātmā'
ityādinā dharmirūpamātmānaṃ nirūpya
`tasya guṇā
buddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ
/'
ityādinā tatsamavetam āgamāpāyi bhinnaṃ dharmajātam abhyupāgaman, naivamiha śaktitadvatordharmadharmibhāvaḥ kaścid abhidhīyate / para eva hi svatantro bodhastattadupādhivaśāt tattacchaktirūpatayā vyapadiśyate iti na vastutaḥ kaścit śaktitadvatorbhedaḥ, yaduktaṃ prāk


paṃ.. 1 ka.. pu.. pārameśvareti, pāṭhaḥ /
paṃ.. 2 kha.. pu.. kāṇādidṛṣṭeti ca pāṭhaḥ /
paṃ.. 10 ka.. pu.. āgamāpāyabhinnamityevaṃ rūpaḥ pāṭhaḥ /
paṃ.. 11 ka.. pu.. mapyatyupāgaman iti, kha.. pu.. apyupāgaman iti pāṭhaḥ /
194


`mātṛkḷpte hi bhāvasya tatra tatra vapuṣyalam /
ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva //'
iti //158//
nanu yadi kāṇādādidarśanavat ihāpi dharmadharmibhāvasya nirūpaṇaṃ kriyate, tadā ko doṣaḥ syāt ? ityāśaṅkyāha
tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā / tantraloka.1.159a
ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate // tantraloka.1.159b
yadi hi śaktitadvatordharmadharmibhāvanyāyena vāstava eva bhedaḥ syāt, tadā
`itthaṃ nānāvidhaiḥ rūpaiḥ sthāvaraiḥ jaṅgamairapi /
krīḍayā prasṛto nityameka eva śivaḥ prabhuḥ //'
ityādau `eka eva śivaḥ' iti iyamīśvarādvayapratijñātmikā vāk anekeṣāṃ śaktitadvadātmanām arthānāṃ


paṃ.. 8 ka.. pu.. bhinnaścecchaktayastataḥ iti pāṭhaḥ /
paṃ.. 12 kha pu.. syādityāhetyevaṃ pāṭhaḥ /
paṃ.. 15 ka.. pu.. eka eva itīyamiti kha.. pu.. itīyamadvayapratijñātmikānekeṣāmiti pāṭhaḥ /
195


saṃbhavād vastuśūnyā -- abhidheyarahitā syāt, advayavādakhaṇḍanā bhavati iti yāvat //159//
nanu yadi vastutaḥ saṃvitsvabhāvaḥ śiva eva eko.asti, tatkathamayaṃ cidādinānāśaktyātmā vyavahāre.anyathā kriyate ? ityāśaṅkām upasaṃhārabhaṅgyā upaśamayitumāha
tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam / tantraloka.1.160a
vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu // tantraloka.1.160b
etacca nirṇītapūrvam iti punariha nāyastam / yathoktaṃ
`bahuśaktitvamapyasya tacchaktyaivāviyuktatā /'
iti //160//
iha `ātmajñānameva mokṣaḥ' iti jñānamokṣayoḥ kāryakāraṇabhāva eva vastuto nāsti -- iti `nāvaśyaṃ kāraṇāni kāryavanti bhavanti' iti nyāyena jñānināṃ


paṃ.. 1 ka.. pu.. advayakhaṇḍaneti pāṭhaḥ /
196


satyapi jñānākhye kāraṇe kāryātmā mokṣo na syāt -- ityāniṣṭāpādanātmāyaṃ prasaṅgo nāśaṅkanīyaḥ ? ityāha
yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam / tantraloka.1.161a
nāvaśyaṃ kāraṇātkārya tajjñānyapi na mucyate // tantraloka.1.161b
jñānino hi avaśyabhāvinī muktiḥ iti bhāvaḥ / ata eva ca
`teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate /
priyo hi jñānino.atyarthamahaṃ sa ca mama priyaḥ //'
iti / tathā
`...... jñānī tvātmaiva me mataḥ /'
ityādi gītam //161//
nanu
`jñānameva vimokṣāya ...... /'
ityādinā jñānamokṣayoḥ kāryakāraṇabhāva ukta eva, iti kathaṃ nāyaṃ prasaṃgaḥ ? ityāha
yato jñānena mokṣasya yā hetuphalatoditā / tantraloka.1.162a
197

na sā mukhyā, tato nāyaṃ prasaṃga iti niścitam // tantraloka.1.162b
etacca nirṇītacaram iti neha punarāyastam //162//
etadupasaṃharannanyadavatārayati
evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani / tantraloka.1.163a
yato vahati tenāsyāṃ citratā dṛśyatāṃ kila // tantraloka.1.163b
jñānasvabhāvā iti kriyāyā jñānāvinābhāvitvāt / yaduktaṃ
`...... na jñānarahitā kriyā /'
iti / sthūlatvam iti antargrāhyagrāhakātmanā bhedena ullāsāt / tena iti sthūlatāvahanena hetunā / citratā iti tattadgrāhyādibhedavaicitryāt //163//
ata evāha
kriyopāye.abhyupāyānāṃ grāhyabāhyavibhedinām / tantraloka.1.164a
198

bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt // tantraloka.1.164b
grāhyāḥ uccārādyāḥ / bāhyāḥ kuṇḍamaṇḍalādayaḥ / uccārādayo hi grāhyabhūmigatāḥ bāhyatvena avasitā api cakṣurādibāhyendriyāgocaratvāt pramātrantarāsādhāraṇatvācca na bāhyāḥ / kuṇḍamaṇḍalādayaḥ punarbāhyendriyagocaratvāt sādhāraṇyācca bāhyāḥ santo grāhyāḥ ityuktam `grāhyabāhyavibhedinām' iti / evaṃ niyatabhedavattve.api eṣāmeva avāntarabhedāt bhedopabhedanānātvāt niḥsaṃkhyatvaṃ bahuprakāratvam ityarthaḥ / tathāhi -- uccārasya prāṇādibhedāt prathame pañca bhedāḥ, tatrāpi vindunādādayo bahava upabhedāḥ, evamapi uccāryamāṇānāṃ mantrāṇāmānantyam ityasaṃkhyabhedatvam //164//
evaṃ ca
`yato nānyā kriyā nāma ......'


paṃ.. 2 kha.. pu.. niḥsaṃkhyātvamiti pāṭhaḥ /
paṃ.. 5 ka.. pu.. indriyagocarāditi pāṭhaḥ /
paṃ.. 9 kha.. pu.. eṣamevāntarabhedāditi pāṭhaḥ /
paṃ.. 11 ka.. pu.. prathamaṃ pañca bhedā iti pāṭhaḥ /
199


ityādinā upakrāntaṃ kriyāyā jñānātmakatvaṃ yuktyāgamābhyāṃ nirvāhitam ityeka eva jñānātmā mokṣāvāptāvupāya iti na upāyanānātvam, ata eva tatphalabhūte mokṣe.api na kaścidbhedaḥ ityāha
anena caitatpradhvastaṃ yatkecana śaśaṅkire / tantraloka.1.165a
upāyabhedānmokṣe.api bhedaḥ syāditi sūrayaḥ // tantraloka.1.165b
yatkecana sūraya iti śaśaṅkire iti saṃbandhaḥ / kecana sūraya iti bhedavādinaḥ / tatra hi hetuphalayorvāstava eva bhedaḥ iti hetubhedāt phalabhedo.api syāt / iha punaḥ
`pradeśo brahmaṇaḥ sārvarūpyamanatikrāntaścāvikalpyaśca /'
ityādinītyā `saṃvideva sarvam' iti ko nāma hetuphalabhedaḥ, kālpanike.api hetuphalayorbhede jñānātmā eka eva upāyo.abhyupagataḥ iti upāyanānātvasyaiva


paṃ.. 1 kha.. pu.. jñānātmatvamiti pāṭhaḥ /
paṃ.. 13 ka.. pu.. prādeśo.apīti, avikalpaśceti ca pāṭhaḥ /
paṃ.. 15 ka.. pu.. kālpanike hetveti apiśabdahīnaḥ pāṭhaḥ /
200


abhāvāt ko nāma phalabhūte.api mokṣe bhedaḥ syāt //165//
nanu
`tacca sākṣādupāyena ...... /'
ityādinā sākṣāt upāyanānātvamuktam iti kathaṃ na tadbhedādupeye.api bhedaḥ ? ityāśaṅkyāha
malatacchaktividhvaṃsatirobhūcyutimadhyataḥ / tantraloka.1.166a
hetubhede.api no bhinnā ghaṭadhvaṃsādivṛttivat // tantraloka.1.166b
yatra vāstava eva hetuphalabhāvo.asti tatrāpi hetoḥ dīkṣādeḥ bhede.api tatphalabhūtasya malatacchaktyorvidhvaṃsādeḥ na kaścidbhedaḥ -- kalātattvabhuvanādinā bhede.api dīkṣāyāḥ tasya aviśeṣāt, tathā ca ghaṭasya mudgarakarabhittidhaṭādyupāyabhede.api aviśiṣṭa eva dhvaṃsatirobhāvādiḥ / ataśca avaśyameva hetubhedāt phalabhedaḥ iti nāyamekāntaḥ / yatra punaḥ


paṃ.. 5 kha.. pu.. sākṣādevopāyanānātvamiti pāṭhaḥ /
paṃ.. 15 ka.. pu.. avaśiṣṭa eveti pāṭhaḥ /
201


kālpanika eva upāyopeyabhāvaḥ, tatra kā nāma iyaṃ vārtā iti bhāvaḥ / tadevam icchājñānakriyātmakatvād upāyasya traividhye.api tadupeyabhūte.apavarge na kaścit bhedaḥ iti siddham //166//
na kevalaṃ yuktita eva etatsiddhaṃ yāvadāgamato.api ityāha
tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani / tantraloka.1.167a
ādeśi parameśitrā samāveśavinirṇaye // tantraloka.1.167b
tatratyameva granthaṃ paṭhati
akiṃciccintakasyaiva guruṇā pratibodhataḥ / tantraloka.1.168a
utpadyate ya āveśaḥ śāmbhavo.asāvudīritaḥ // tantraloka.1.168b
uccārarahitaṃ vastu cetasaiva vicintayan / tantraloka.1.169a


paṃ.. 9 ka.. pu.. parameśeneti pāṭhaḥ /
paṃ.. 12 kha.. pu.. cintakasyeveti, pratibodhita iti ca pāṭhaḥ /
202


yaṃ samāveśamāpnoti śāktaḥ so.atrābhidhīyate // tantraloka.1.169b
uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ / tantraloka.1.170a
yo bhavetsa samāveśaḥ samyagāṇava ucyate // tantraloka.1.170b
vyatyāsapāṭhe ca ayamāśayaḥ -- yad upāyopeyādinā dvāradvāribhāvena śāmbhavopāye eva pradhānyena viśrāntiḥ iti //168//169//170//
tadeva krameṇa vyācaṣṭe
akiṃciccintakasyeti vikalpānupayogitā / tantraloka.1.171a
tayā ca jhaṭiti jñeyasamāpattirnirūpyate // tantraloka.1.171b
tayā iti vikalpānupayogitayā / vikalpopayoge hi tadaiva
`yasya jñeyamayo bhāvaḥ sthiraḥ pūrṇaḥ samantataḥ /'


paṃ.. 4 ka.. pu.. sthāna-vikalpanairiti pāṭhaḥ /
203


ityādidṛṣṭyā jñeyasya avaśyajñātavyasya pāramārthikasya cidātmano rūpasya samāpattirna syāt, vikalpo hi abhyāsabalāt svatulyavikalpāntarāvirbhāvakatayā vigaladasphuṭatvādinā yathāyathaṃ sātiśayavikalpajananākrameṇa avikalpātmakasaṃvittādātmyam abhyeti / yadvakṣyati
`pravivikṣurvikalpasya kuryātsaṃskāramañjasā /'
ityādyupakramya
`saṃvidabhyeti vimalāmavikalpasvarūpatām /'
iti / ata eva śāktopāyādasya bhedaḥ //171//
nanu kathaṃ vikalpānupayogitayaiva etat syāt ? ityāśaṅkāṃ darśayitumāha
sā kathaṃ bhavatītyāha guruṇātigarīyasā / tantraloka.1.172a
jñeyābhimukhabodhena drākprarūḍhatvaśālinā // tantraloka.1.172b


paṃ.. 1 kha.. pu.. jñātavyā pāramārthikasyeti pāṭhaḥ /
paṃ.. 4 ka.. pu.. vikalpajananākrameṇāvikalpakātmaketi pāṭhaḥ /
paṃ.. 13 ka.. pu.. sa kathaṃ bhavatīti pāṭhaḥ /
204


pratiḥ ābhimukhye, ābhimukhyaṃ ca vastvantarāpekṣaṃ, tacca atra aucityāt cinmātram ityuktaṃ `jñeyābhimukheti' / atigarīyastvameva vyākhyātuṃ drākprarūḍhatvetyādyuktam, drāk ityanena yathoktavikalpakramopārohābhāvaḥ sūcitaḥ //172//
nanu kathamanayorbhinnavibhaktikayoḥ sāmānādhikaraṇyam ? ityāśaṅkyāha
tṛtīyārthe tasi vyākhyā vā vaiyadhikaraṇyataḥ / tantraloka.1.173a
tṛtīyarthe tasi, iti ityanubandhalope prayogaḥ / tṛtīyārthe iti sarvavibhaktyantāt prātipadikāt tasyeṣṭeḥ / vā śabdaḥ pakṣāntare / vaiyadhikaraṇyataḥ iti guruṇā kṛtoḥ yaḥ pratibodhaḥ tataḥ ityarthaḥ //
āveśaścāsvatantrasya svatadrūpanimajjanāt // tantraloka.1.173b
paratadrūpatā śambhorādyācchaktyavibhāginaḥ / tantraloka.1.174a


paṃ.. 7 kha.. pu.. ityāha iti pāṭhaḥ /
paṃ.. 10 ka.. pu.. tṛtīyārthe tas tasīti pāṭhaḥ /
paṃ.. 13 ka.. pu.. yo bodha iti pāṭhaḥ /
paṃ.. 16 kha.. pu.. tadrūpamiti śodhitaḥ pāṭhaḥ /
205


asvatantrasya jaḍasya buddhyādermitasya pramātuḥ, svam asādhāraṇaṃ, tat saṃkucitaṃ yat rūpaṃ tasya nimajjanaṃ -- guṇībhāvaḥ, tadalambya pareṇa svatantreṇa bodhena yā tadrupatā -- tādātmyaṃ, sa āveśaḥ iti saṃbandhaḥ / yadukataṃ
`mukhyatvaṃ kartṛtāyāstu bodhasya ca cidātmanaḥ /
śūnyādau tadguṇe jñānaṃ tatsamāveśalakṣaṇam //'
iti / kutaḥ punarayamāgataḥ ? ityāha śambhoḥ iti / na punaḥ śakteraṇorvā / ādyāt iti -- tata eva hi śakteraṇośca prabhavaḥ iti bhāvaḥ / ata eva śaktiratra icchā, na tu jñānaṃ kriyā vā -- tayoḥ samāveśāntaragatatvena abhidhāsyamānatvam //173//
iha padārthāvagamapuraḥsarīkāreṇa vākyārthāvagamaḥ iti padārthayojanānantaraṃ vākyārthamapi yojayitumāha
tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam // tantraloka.1.174b
vināpi niścayena drāk mātṛdarpaṇabimbitam / tantraloka.1.175a


paṃ.. 6 ka.. pu.. tadguṇajñānamiti samastaḥ pāṭhaḥ /
paṃ.. 11 ka.. pu.. gatatvena vyākhyāsyamānatvāt iti pāṭhaḥ /
206


mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat // tantraloka.1.175b
āste hṛdayanairmalyātiśaye tāratamyataḥ / tantraloka.1.176a
vijñeyaṃ -- cinmātrākhyaṃ pāramārthikaṃ rūpaṃ, mātā -- sakalakaraṇagrāmaprasavanimittatvād buddhiḥ, saiva cicchāyāsaṃkrāntisahiṣṇutvād darpaṇaḥ, tatra pratibimbitaṃ gṛhītātmagrahaṃ parimitaṃ pramātāram adharīkurvat -- buddhyādau ātmābhiniveśanaṃ guṇībhāvamāpādayat / evaṃ taratamabhāvena ananyasādhāraṇāṃ vibhūtiṃ -- bodhātmatāpradhānatāṃ racayat, samanantaroktayuktyā vikalpopārohamantareṇa ananyāpekṣitvāt jhaṭiti
`saiṣā sāratayā proktā hṛdayaṃ parameṣṭhinaḥ /'
ityādyukteḥ hṛdayaṃ -- vimarśaḥ, tasya nairmalyaṃ -- ananyonmukhatvādaparimlānatvaṃ, tasya atiśayaḥ -- parā


paṃ.. 5 kha.. pu.. cinmātrātma pāramārthiketi pāṭhaḥ /
paṃ.. 9 kha.. pu.. ātmābhiniveśamiti pāṭhaḥ /
paṃ.. 12 ka.. pu.. nanyāpekṣatvāditi pāṭhaḥ /
paṃ.. 14 ka.. ga.. pa.. hṛdayaṃ visarga iti pāṭhaḥ /
207


kāṣṭhā, tatra svayaṃ pronmiṣadāste -- svaprakāśatayā prakāśate ityarthaḥ //174//175//
nanu jñeyaṃ tāvat jaḍājaḍātma dvidhā saṃbhavati, tatra saṃvidi jaḍena nīlādinā āveśo.asti iti kathaṃ `bodhātmaiva samāveśaḥ' ityuktam ? ityāha
jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam // tantraloka.1.176b
itarattu tathā satyaṃ tadvibhāgo.ayamīdṛśaḥ / tantraloka.1.177a
jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ // tantraloka.1.177b
caitanyena samāveśastādātmyaṃ nāparaṃ kila / tantraloka.1.178a
nanu kathaṃ svaprakāśāyāḥ cito.aparaprakāśyatvaṃ jñeyatvaṃ nāma ? ityāśaṅkyoktam `ādyaṃ ca kalpitam' iti / caḥ śaṅkādyotakaḥ, parameśvara eva hi svātantryād aparihṛtavedakabhāvamapi svātmānaṃ bhāvanopadeśādau


paṃ.. 5 ka.. pu.. bodhaikātmeti pāṭhaḥ /
208


śiva eva sarvakriyāṇāṃ kartā vijñeyaḥ ityādi parāmarśaiḥ ahaṃpratītim antarīkṛtya vedyatayā pratipādayati / idameva hi paraṃ svātantryaṃ -- yat svaṃ svarūpaṃ vedakameva sat vedyatvena avabhāsayati / ata eva kalpitaṃ vastuśūnyam ityuktam / itarat iti jaḍaṃ nīlādi / tathā iti jñeyatayā / tatra nīlajñānam ityādau cito nīlādinā darpaṇamukhanyāyena pratibimbanamātrameva samāveśārtho na tu tādātmyaṃ, tathātve hi nīlāderjñānātmībhūtatvāt jñānameva aviśiṣyate iti praticchandavyavasthaiva na syāt / saṃkucitāyāḥ citaḥ punarasaṃkucitayā citaikātmyameva tasyā eva vastuto bhāvāt, tena bodhaikātmyameva samāveśārthaḥ iti yuktamuktam asvatantrasya paratadrūpatā nāmāveśaḥ iti //176//177//
tadevopasaṃharati
tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī // tantraloka.1.178b


paṃ.. 2 ka.. pu.. adharīkṛtyeti pāṭhaḥ /
paṃ.. 10 ka.. kha.. pu.. pratikarmavyavasthaiveti pāṭhaḥ /
paṃ.. 11 ka.. pu.. asaṃkucitacidaikātmyameveti pāṭhaḥ /
209


śivatādātmyamāpannā samāveśo.atra śāṃbhavaḥ / tantraloka.1.179a
saṃvittiḥ arthāt saṃkucitarūpā //178//
nanu atra utpattau vikalpāpekṣitvaṃ mā bhūt tathātve hi śāktopāyādasya bhedo na syāt, auttarakālikāḥ punarvikalpāḥ kimatra apekṣyante na vā ? ityāśaṅkyāha
tatprasādātpunaḥ paścādbhāvino.atra viniścayāḥ // tantraloka.1.179b
santu tādātmyamāpannā na tu teṣāmupāyatā / tantraloka.1.180a
tacchabdena nirvikalpakaparāmarśaḥ / avikalpakayaiva saṃvittyā śivātmatādhigamaḥ kṛtaḥ iti kṛtasya karaṇāyogāt tatpṛṣṭhabhāvināṃ vikalpānāṃ tatra akiṃcitkaratvam ityāha na tu `teṣāmupāyatā' iti //179//


paṃ.. 4 kha.. pu.. vikalpāpekṣatvamiti pāṭhaḥ /
paṃ.. 6 ka.. kha.. pu.. apekṣante iti pāṭhaḥ /
paṃ.. 13 ka.. pu.. śivātmanābhigama iti pāṭhaḥ /
210


ata eva ca avikalpasya vikalpāpekṣaṃ prāmāṇyaṃ vadanto nirastāḥ ityāha
vikalpāpekṣayā mānamavikalpamiti bruvan // tantraloka.1.180b
pratyukta eva siddhaṃ hi vikalpenānugamyate / tantraloka.1.181a
anadhigatārthaviṣayaṃ khalu pramāṇam / yadāhuḥ
`anadhigataviṣayaṃ pramāṇam ajñātārthaprakāśo vā /'
iti / nirvikalpakagṛhītameva vastu ca tatpṛṣṭhabhāvī vikalpaḥ paricchinatti iti, tasya gṛhītagrāhakatvāt svātmanyeva prāmāṇyaṃ nāsti -- iti kathamanyasyāpi prāmāṇye nimittatāṃ yāyāt / ata āha `siddhaṃ hi vikalpenānugamyate' iti / siddham iti adhigatam / anugamyate iti anu paścāt gamyate adhigamyate ityarthaḥ //180//
nanu pravartatāṃ nāma gṛhīte.arthe vikalpaḥ, tatra punaradhyavasāyātmakatvādasya grāhakatvaṃ na yujyate


paṃ.. 8 ka.. kha.. pu.. ajñātārthaviṣayo vā iti pāṭhaḥ /
211


iti `gṛhītaṃ gṛhṇāmi' iti pratipattirasya kathaṃ syāt ? ityāśaṅkyāha
gṛhītamiti suspaṣṭā niścayasya yataḥ prathā // tantraloka.1.181b
gṛhṇāmītyavikalpaikyabalāttu pratipadyate / tantraloka.1.182a
gṛhītamiti prathā hi vikalpasya bhāvādaupapattikīgṛhīta evārthe asya pravṛtteḥ, yattu gṛhṇāmi iti pratipadyate tat dṛśyavikalpyārthaikīkārādinā nirvikalpakaikātmyāvalambanabalāt iti yuktamuktaṃ `vikalpena gṛhītaṃ gṛhyate' iti //181//
nanu jñānaṃ khalu jñāpakaṃ na tu kārakam iti, tena vastuno jñaptiḥ syāt na tu siddhiḥ iti kathamuktaṃ `siddhaṃ vikalpenānugamyate' ? ityāśaṅkyāha
avikalpātmasaṃvittau yā sphurattaiva vastunaḥ // tantraloka.1.182b


paṃ.. 4 ga.. pu.. yathā pratheti pāṭhaḥ /
paṃ.. 7 ka.. pu.. prathā hi vikalpabhāvādau pratipattigṛhīta evārtha iti pāṭhaḥ /
paṃ.. 8 ka.. pu.. asyāḥ pravṛtteryattu gṛhṇāmītyavikalpaikabalāttaṃ pratīti pāṭhaḥ /
212


sā siddhirna vikalpāttu vastvapekṣāvivarjitāt / tantraloka.1.183a
ābhāsavāde hi ābhāsamānataiva suddhiḥ ityuktaṃ sphurattaiva vastunaḥ siddhiḥ / nanu vikalpānāmapi svātmani avikalpakatvāt sphuradrūpatā asti iti kimiti na tato.api vastunaḥ siddhiḥ syāt ? ityāśaṅkyāha `na vikalpāt' iti, `sarvo vikalpaḥ smṛtiḥ' iti nītyā vikalpānāṃ tāvat smṛtireva rūpaṃ, sā ca asaṃnihite pūrvānubhūta eva arthe pravartate iti vikalpānāṃ vastvanapekṣitvaṃ, yadyapi ca svatantravikalpādau kṣetrajñanirmitānāṃ yojanāsti tathāpi pūrvānubhavasaṃskārajā eva te.arthāḥ ityuktaṃ `vastvapekṣāvivarjitāt' iti / yasya ca yadapekṣā nāsti sa kathaṃ tatsiddhau nimittatāṃ yāyāt iti bhāvaḥ //182//
yadyevaṃ nirvikalpakasiddha eva arthe vikalpaḥ pravartate na adhikaṃ kiṃcitkaroti tatkimiti tena sa kvacidapekṣyate ityāha
kevalaṃ saṃvidaḥ so.ayaṃ nairmalyetaravibhramaḥ // tantraloka.1.183b
213

yadvikalpānapekṣatvasāpekṣatve nijātmani / tantraloka.1.184a
evaṃ saṃvidaḥ sarvavādisiddhaṃ vyavahārādau vikalpasāpekṣatvaṃ parihṛtya vikalpānapekṣatvameva sphuṭīkartumudāharati
niśīthe.api maṇijñānī vidyutkālapradarśitān // tantraloka.1.184b
tāṃstānviśeṣāṃścinute ratnānāṃ bhūyasāmapi / tantraloka.1.185a
vaikaṭiko hi acirasthāyini parimite.api āloke bhūyasāmapi ratnānām atisūkṣmān parasparaviśeṣān avasāyaṃ vināpi anubhavātiśayādeva jānīte, yena `idamalpam, idaṃ mahat,' idamito.api mahadratnam' ityasya vivekaḥ syāt //184//
kiṃ cātra anubhavātiśaye nimittaṃ, yena vikalpanairapekṣyeṇāpi vastutaḥ siddhiḥ syāt ? ityāha
nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho // tantraloka.1.185b
214

aniyantreśvarecchāta ityetaccarcayiṣyate / tantraloka.1.186a
pūrvābhyāso janmāntarīyaḥ iti, ata eva carcayiṣyate trayodaśāhnikādau //185//
na kevalamasya āveśasya traividhyameva asti, yāvadavāntaraprakāratvamapi ityāha
pañcāśadvidhatā cāsya samāveśasya varṇitā // tantraloka.1.186b
tattvaṣaṭtriṃśakaitatsthasphuṭabhedābhisandhitaḥ / tantraloka.1.187a
varṇitā iti śrīpūrvaśāstre / yaduktaṃ tatra
rudraśaktisamāveśaḥ pañcadhā nanu carcyate /
bhūtatattvātmamantreśaśaktibhedādvarānane //
pañcadhā bhūtasaṃjño.atra triṃśadvā tu tathāparaḥ /
ātmākhyastrividhaḥ prokto daśadhā mantrasaṃjñakaḥ //
dvividhaḥ śaktisaṃjño.api jñātavyaḥ paramārthataḥ /
pañcāśadbhedabhinno.ayaṃ samāveśaḥ prakīrtitaḥ //'


paṃ.. 5 ga.. pu.. asyāviśeṣasya iti pāṭhāntaraṃ ca /
paṃ.. 6 kha.. pu.. prakāratvamevāheti pāṭhaḥ /
215


iti / atra ca hetuḥ -- tattva iti / tattvaṣaṭtriṃśakaṃ ca etatsthāni tattvaṣaṭtriṃśanmadhyapatitāni pumādīni pṛthagvyākhyāsyamānāni tattvāni ca, teṣāṃ yo vakṣyamāṇaprakāraḥ sphuṭo bhedaḥ tasya anusaṃdhānam //186//
tameva bhedaṃ nirūpayati
etattattvāntare yatpuṃvidyāśaktyātmakaṃ trayam // tantraloka.1.187b
ambhodhikāṣṭhājvalanasaṃkhyairbhedairyataḥ kramāt / tantraloka.1.188a
tadbhinnam ityadhyāhāraḥ, atastatra pumān
`ātmā caturvidhā hyeṣaḥ /'
ityādyuktyā ambhodhibhiḥ -- sakalapralayākalavijñānākalaśuddhalakṣaṇaiḥ caturbhiḥ bhedairbhannaḥ, tathā vidyā kāṣṭhābhiḥ -- varṇabindvardhacandranirodhinīnādanādāntaśaktivyāpinīsamanonmanātmabhirdaśabhiḥ bhedairbhinnā, tathā śaktiḥ jvalanaiḥ -- icchājñānakriyātmabhiḥ tribhirbhedaiḥ //187//


paṃ.. 1 kha.. pu.. atraiva heturiti pāṭhaḥ /
216


nanu kimiti idameva tattvatrayaṃ bhedena nirdiṣṭam ? ityāśaṅkyāha
puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ // tantraloka.1.188b
avyāpakebhyastenedaṃ bhedena gaṇitaṃ kila / tantraloka.1.189a
avyāpakebhyaḥ iti vyāpyebhyastattvāntarebhyaḥ ityarthaḥ / māyāntaṃ hi ātmatattvasya, sadāśivāntaṃ vidyātattvasya, śivāntam ca śaktitattvasya vyāptiḥ / yaduktaṃ
`māyā-sadāśiva-śivaprāntavyāptrī nanu kramāt /'
iti //188//
na kevalametat tattvāntarebhyo bhidyate, yāvadanyonyamapi ityāha
aśuddhiśuddhyamānatvaśuddhitastu mitho.api tat // tantraloka.1.189b
pumān aśuddho -- bhedamayatvāt, vidyā śuddhyamānā --


paṃ.. 11 kha.. pu.. vyāptīnyanukramāditi pāṭhaḥ /
217


bhedābhedamayatvāt, śuddhā śaktiḥ -- abhedamayatvāt //189//
nanu astu evaṃ, bhūtānāṃ punaḥ pṛthak nirdeśo kiṃ nimittam ? ityāśaṅkyāha
bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ / tantraloka.1.190a
tattvavargātpṛthagbhūtasamākhyānyata eva hi // tantraloka.1.190b
bhūtāni tāvat pratyakṣasiddhāni iti, tadeva eṣāṃ tattvāntarebhyo bhedena upādāne nimittaṃ, tāni hi nityānumeyānyeva, tadāha `kāryahetvanumeyataḥ tattvavargāt' iti / tathā cātra bhūtāni kāraṇapūrvakāṇi ācaitanye sati anekasaṃkhyāyogitvāt ghaṭādivat ityanumānam / yaccaiṣāṃ kāraṇaṃ tāni
`tanmātrebhyaśca bhūtāni ...... /'
ityādyukteḥ tanmātrāṇi iti, svakāryebhyo bhūtebhya eṣām anumeyatvam / evam anenaiva anumānena māyāntaḥ sakalatattvavargo.anumātavyaḥ / etacca tattvādhvani
218

bhaviṣyati iti nehāyastam / ata eva iti pratyakṣasiddhatvāt //190//
nanu bhūtānām pratyakṣasiddhatvam anumeyāt tattvavargāt pṛthaktve.astu nimittaṃ, kathaṃ punarbhūtatve.api tadeva ? ityāśaṅkyāha
sarvapratītisadbhāvagocaraṃ bhūtameva hi / tantraloka.1.191a
viduścatuṣṭaye cātra sāvakāśe tadāsthitim // tantraloka.1.191b
sarveṣāṃ viduṣāmaviduṣāṃ vā pratītau satā pāramārthikena sattāyā gocarameva hi bhūtam ucyate / bhūtaṃ hi satyaṃ, tacca satyaṃ, yatra na kadācidapi kasyacidapi vipratipattiḥ, anumeye punaraviduṣāṃ tāvat pratītirnāstyeva, viduṣāṃ ca pratītāvapi bahuprakāraṃ parasparaṃ vipratipattiḥ iti tatra asatyatvasaṃbhāvanāpi bhavet iti bhāvaḥ / co hetau, ataśca sarva evātra avakāśaḥ taddātṛtvādākāśaḥ, tatsahite vāyvante catuṣṭaye


paṃ.. 17 ga.. pu.. tattādṛktvādākāśa iti pāṭhāntaraṃ ca vartate /
219


pṛthivyādibhūtapañcake sarvapratītisaddhāvagocaratvāt tasya bhutatvasya āsthitim avasthānaṃ viduḥ iti yuktamuktaṃ `bhūtasamākhyānyata eva' iti / evaṃ bhauta āveśaḥ pañcadhā, ātmāveśaśca tridhā / eko.api puṃstattvarūpa ātmabhedaḥ tattvamadhye.avasthāpyaḥ, anyathā hi tāttva āveśaḥ triṃśuddhā na syāt / vidyāyāśca samanantaroktena sāmānyātmanā mantreṇa rūpeṇa daśadhāveśaḥ / viśiṣṭena tu mantra-mantreśa-mantramaheśātmanā rūpeṇa asyāstattvamadhye parigaṇanam / evaṃ śakterapi ekaṃ bhedaṃ tattvamadhye vyavasthāpya tadīya āveśo dvidhā / śivastu samāveśya eva iti na tatrāveśo.asti -- tasya paramādvayasvabhāvatvāt, tadapekṣayā samāveśyasamāveśakalakṣaṇabhedānupapatteḥ tadyuktamuktam `asya samāveśasya pañcāśadvidhatvam' iti //191//
nanu śrīpūrvaśāstre rudraśaktisamāveśasya pañcadhātvacarcanaṃ pratijñāya bhūtādīnāṃ svarūpanirūpaṇaṃ kṛtam ? ityāha /


paṃ.. 2 ka.. kha.. pu.. bhūtatattvasthitimiti pāṭhaḥ /
paṃ.. 10 ga.. pu.. tattvamadhye avasthāpi iti pāṭhaḥ /
220


rudraśaktisamāveśaḥ pañcadhā nanu carcyate / tantraloka.1.192a
ko.avakāśo bhavettatra bhautāveśādivarṇane // tantraloka.1.192b
prasaṃgādetaditicetsamādhiḥ saṃbhavannayam / tantraloka.1.193a
nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ // tantraloka.1.193b
ko.avakāśa iti -- bhautāveśādīnām aprastutatvāt, idameva hi tadaprastutābhidhānaṃ yadanyadupakramya anyadabhidhīyate ityataścoditaṃ `ko.avakāśo bhautāveśādivarṇane' iti / atha rudraśaktisamāveśavarṇane pratijñāte.api prasaṃgādetaduktam, iti punastadapyayuktam ityāha `prasaṃgādetat' iti / nirṇītaprāye prakrānte.arthe yatkiṃcidanuṣaktatvena aprakṛtam abhidhīyate tatrāyaṃ samādhiḥ `prasaṃgādetaduktam' iti / iha tu uddiṣṭe.api prakṛte lakṣaṇaparīkṣādi anuktvaiva bhūtāveśādīnām


paṃ.. 11 kha.. ga.. pu.. bhautādyāveśavarṇane iti pāṭhaḥ /
paṃ.. 12 ga.. pu.. prastute.api prasaṅgādityuktam /
221


ākasmikameva abhidhānaṃ kṛtam iti ko nāmāyaṃ prasaṃgaḥ / evaṃ hi aprākaraṇikānāṃ prameyāṇāmānantyāt anantāntaraṅgaprameyapratipādanaprasaṃgaḥ syāt ? ityuktaṃ `nāsmākaṃ mānasāvarjī' iti //192//193//
yadyevaṃ tarhi kiṃ pratipattavyam ? ityāha
ucyate dvaitaśāstreṣu parameśādvibheditā / tantraloka.1.194a
bhūtādīnāṃ yathā sātra na tathā dvayavarjite // tantraloka.1.194b
atra iti advayaśāstre śrīśrīpūrve / sā iti vibhinnatā / tanniṣedhe tu dvayavarjitatvaṃ hetuḥ //194//

tataśca kiṃ syāt ? ityāśaṅkyāha
yāvānṣaṭtriṃśakaḥ so.ayaṃ yadanyadapi kiṃcana / tantraloka.1.195a
etāvatī mahādevī rudraśaktiranargalā // tantraloka.1.195b
anyat iti -- tadbhedā eva bhuvanādyāḥ / anargalā iti -- vyāpakatvādapratihatā ityarthaḥ / yaduktaṃ
222

`tacchakticakrātmakameva viśvaṃ grāhyagrahītṛgrahaṇātmanaitat /
antādimadhyeṣu sadā vibhāti nātyantabhinnaṃ bhavato.asti kiṃcana //'
iti //195//
etacca tatratyenaiva arthena saṃvādayati
tata eva dvitīye.asminnadhikāre nyarūpyata / tantraloka.1.196a
dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ // tantraloka.1.196b
tata eva iti -- rudraśaktereva tāvatsphārarūpatvāt / asmin iti -- śrīpūrvaśāstre / yaduktaṃ tatraiva
`śaktimacchaktibhedena dharātattvaṃ vibhidyate /
svarūpasahitaṃ tacca vijñeyaṃ daśapañcadhā //'
ityādi
`...... śivaḥ sākṣānna bhidyate /'
ityantam / etacca tattvabhedane bhaviṣyati, iti granthavistarabhayāt neha āyastam //196//
nanu yadyevaṃ tarhi rudraśaktāvevaṃ-samāveśo.abhidhīyatāṃ kiṃ bhūtādyāveśena iti sa eva doṣaḥ ? ityāśaṅkāṃ

223


garbhīkṛtya, etadeva upasaṃhārabhaṅgyā dṛṣṭāntaṃ darśayan upapādayati

tasmādyathā purasthe.arthe guṇādyaṃśāṃśikāmukhāt / tantraloka.1.197a
niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām // tantraloka.1.197b
yathā saṃnihite ghaṭādau arthe lauhityādyaṃśābhāsadvāreṇa anekasāmānyābhāsasaṃmelanātmano niraṃśasya akhaṇḍasya arthasya samyak svālakṣaṇyena bodho bhavet tathaiva atrāpi bhūtādyaṃśamukhena nikhilarudraśaktyavabhāsaḥ ityadhigantavyam //197//

evamapi kiṃ syāt ? ityāśaṅkyāha
ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ / tantraloka.1.198a
anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ // tantraloka.1.198b
sarvaśo.apyatha vāṃśena taṃ vibhuṃ parameśvaram / tantraloka.1.199a



paṃ.. 13 ka.. pu.. ata eva vikalpeti pāṭhaḥ /
224


upāsate vikalpaughasaṃskārādye śrutotthitāt // tantraloka.1.199b
te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt / tantraloka.1.200a
dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate // tantraloka.1.200b
ata eva iti -- dharmamātrāvagamamukhena dharmiṇyavagamāt / dhruvasya bhāvo dhrauvyaṃ -- nityatvam / anyaiḥ iti -- pūrṇatvādibhiḥ, svasamavāyibhiḥ iti -- śaktirūpatvādabhinnairityarthaḥ / ye kecana śrutacintādyutthitatattanniyatadharmaviṣayasya vikalpaughasya saṃskāram avalambya parameśvaraṃ samanantaroddiṣṭābhiḥ sarvābhireva śaktibhiḥ ekayaiva vā śaktyā samāviśanti, te samāviṣṭāḥ santaḥ, te te ye vikalpāḥ teṣām antaḥ svākāratayā sphurantaḥ, te niyatā aniyatā vā dharmāḥ śaktayaḥ, teṣāṃ pāṭavaṃ prabodhaḥ, tadāśritya pūrṇadharmaugham anantaśaktikhacitatvena pūrṇasvabhāvaṃ


paṃ.. 3 kha.. pu.. tena tatsvavikalpeti pāṭhaḥ /
225


dharmiṇaṃ śaktimantaṃ parameśvaram abhedena adhiśerate -- tadrūpatayā sphuranti ityarthaḥ //198//199//200//
nanu ekasyāpi nānāvidhadharmayogino.arthasya ākhaṇḍyenaiva pratītigocarībhāvaḥ saṃbhavati na tu itarathā iti kimetaduktam ? ityāśaṅkāśāntyartham etadeva saṃvādayati
ūcivānata eva śrīvidyādhipatirādarāt / tantraloka.1.201a
tadeva paṭhati
tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet / tantraloka.1.201b
antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ // tantraloka.1.201c
yadi nāma aindriyikī nirvikalpapratītiḥ avikalpam -- avibhāgamapi tvatsvarūpaṃ, kalpane niyatatattaddharmaviṣayatvena


paṃ.. 3 ka.. pu.. akhaṇḍenaiveti pāṭhaḥ /
paṃ.. 11 ka.. pu.. kalpanamiti pāṭhaḥ /
paṃ.. 13 ka.. pu.. babhūvuriti pāṭhaḥ /
paṃ.. 15 ka.. pu.. tvatsvarūpakalpane iti samastaḥ pāṭhaḥ /
226


bhedanamavalambya na viṣayīkuryāt tat sphuṭā -- niyataikataradharmāvabhāsamukhena dharmisvarūpāvabhāsamayyaḥ, antaḥ -- asphuṭākāratvena, ullikhitāḥ citrāḥ -- avāntaranānādharmaviṣayāḥ saṃvido yāsāṃ tāḥ, evaṃvidhāḥ anubhūtayaḥ -- anubhavā, no bhaveyuḥ na utpadyeran ityarthaḥ / yadi hi sarvadharmākrāntyā dharmiṇi sarve anubhavāḥ syuḥ tat parivrāḍityādau ekaikasyāpi tisraḥ kalpanā bhaveyuḥ, tena svecchāvaśāt, arthitvānurodhādvā, naipuṇyādvā pratipramātṛniyatadharmāvabhāsamukhenaiva dharmiṇyavabhāso bhavet na tu itarathā iti yuktam -- ekataraśaktyavabhāsamukhena anantaśaktāvapi parameśvare.avabhāsaḥ iti //201//
etacca na kevalaṃ yuktyā siddhaṃ yāvadāgamenāpi ityāha
taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam / tantraloka.1.202a
atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ // tantraloka.1.202b


paṃ.. 11 ka.. pu.. śaktyavabhāsenānantaśaktāviti pāṭhaḥ /
227


tasyāṃ divi sudīptātmā niṣkampo.acalamūrtimān / tantraloka.1.203a
kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā // tantraloka.1.203b
pradhvastāvaraṇā śāntā vastumātrātilālasā / tantraloka.1.204a
ādyantoparatā sādhvī mūrtitvenopacaryate // tantraloka.1.204b
svaśaktikiraṇātmakaṃ yadvastu tat `patyuradhiṣṭhānam' ityādibhiḥ viśeṣaṇaiḥ arthāt viśiṣṭamuktam iti saṃbandhaḥ / `atha patyuradhiṣṭhānaṃ svaśaktikiraṇātmakam /' ityevaṃ-pāṭha aiśaḥ, granthakṛtā punarevaṃ vidhyanuvādabhāvadarśanārtham anyathā pāṭhaḥ kṛtaḥ, tānyeva viśeṣaṇāni darśayituṃ `tasyām' ityādi `upacaryate' ityantamāgamaḥ paṭhitaḥ, svā ananyasādhāraṇā yāḥ śaktayaḥ tā eva abhinnatvaprakāśatvānantyādinā kiraṇā raśmayaḥ


paṃ.. 12 ka.. pu.. maulaḥ, ga.. pu.. pāṭhāntarātmā punarevaṃvidhānubhavadarśanārthamiti pāṭhaḥ /
228


tadātmakaṃ, patyuḥ -- śaktimataḥ, adhiṣṭhānam -- abhivyaktisthānam ityarthaḥ / śaktireva tajjñaptāvupāyaḥ, yaduktaṃ
`yathālokena dīpasya kiraṇairbhāskarasya vā /
jñāyate digvibhāgādi tadvacchaktyā śivaḥ priye //'
iti / ata eva tasyāṃ śaktau, divi dyotamānāyāṃ, so.api suṣṭhu dīptātmā -- mahāprakāśavapuḥ, ata eva niṣkampaḥ -- svasminneva rūpe avasthitaḥ, tasya hi prakāśātmanaḥ svarūpātpracyāve sarvamidam andhaṃ syāt, ata eva ca acalayā -- mahāprakāśamayyā praśasyayā mūrtyā yuktaḥ, yataśca tasyāmevaṃ-vidhāyām ayamevaṃvidhaḥ, tataḥ saiva parā kāṣṭhā lokottarā viśrāntibhūḥ, ata eva sūkṣmā paricchettumaśaktyā -- parapramātrekarūpatvāt, ata eva vastumātre pāramārthike rūpe atiśayena lālasā -- tatsphurattātmikā iti yāvat / evaṃ ca prakarṣeṇa niḥsaṃskāratayā dhvastāni bāhyāvaraṇāni yayā sā praśāntabhedo ityarthaḥ, ata eva śāntā cinmātrarūpā ityarthaḥ / evamapi


paṃ.. 5 kha.. ga.. pu.. śaktau vidyotamānāyāmiti pāṭhaḥ /
paṃ.. 8 kha.. pu.. sarvamidametaditi pāṭhaḥ /
paṃ.. 9 ka.. pu.. ata evācalatayeti pāṭhaḥ /
229


sarvadikṣu bhavā sthāvarajaṅgamātmakajagadrūpatvāt citrasvabhāvā iti yāvat, tadapi amṛtātmikā nityā, ata eva ādyantoparatā, anitye hi ādyantau bhavataḥ, ata eva sādhvī -- anityatvādidoṣakāluṣyarahitā ityarthaḥ, evaṃ-vidhā ca eṣā śaktimataḥ parameśvarasya mūrtitvena upacaryate -- gauṇyā vṛttyā tadrūpatayā abhidhīyata ityarthaḥ //102//103//204//
nanu upacāre mukhyārthabādhādinā tritayena avaśyabhāvyaṃ, taccātra kimasti na vā ? ityāśaṅkyāha
tathopacārasyātraitannimitaṃ saprayojanam / tantraloka.1.205a
nimittam iti kāraṇam, tadvaśādeva hi upacāro bhavet iti bhāvaḥ / tatra śakteḥ śaktimadrūpatvābhidhāne bādhitastāvat mukhyo.arthaḥ, saṃbandhaśca tayorupāyopeyabhāvaḥ //

tadāha

tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ // tantraloka.1.205b


paṃ.. 13 ka.. pu.. śaktimadrūpatvābhimāne iti, kha.. pu.. rūpatvābhimāneneti pāṭhaḥ /
230


ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ / tantraloka.1.206a
ākāraiḥ paryupāsyante tanmayībhāvasiddhaye // tantraloka.1.206b
sā śaktiḥ mukham upāyo yasyāḥ, sphuṭatā nāma kimucyate ityuktam `āśu tanmayatāsthitiḥ' iti, āsāditāyāṃ śaktāvāsādita eva śivaḥ ityāśayaḥ / etadeva ca mukhyaṃ prayojanam //206//
ata evāha

tatra kācitpunaḥ śaktiranantā vā mitāśca vā / tantraloka.1.207a
ākṣipeddhavatāsattvanyāyāddūrāntikatvataḥ // tantraloka.1.207b
anantā mitāśca ityarthācchaktiḥ / dhavatāsattvanyāyāt iti -- dhavatā hi adhavavyāvṛttāḥ svavyaktīreva


paṃ.. 6 kha.. pu.. tadyuktamiti pāṭhaḥ /
paṃ.. 12 kha.. pu.. ākṣipeddhruvateti, antikāttata iti ca pāṭhaḥ / ga.. pu.. antikāstata iti pāṭhaḥ /
paṃ.. 14 kha.. pu.. dhruvatāsattveti pāṭhaḥ /
231


ākṣipati ityasyāḥ parimitavastvākṣepitvam, sattvaṃ punardhavādhavātmani sarvatraiva asti ityasyānantavastvākṣepitvam ata eva ca mitavastvākṣepiṇyo dūrā -- avyāpakatvena sarvatra asannihitatvāt, anantavastvākṣepiṇyastu āsannā -- vyāpakatvāt sarvatraiva saṃnihitatvāt //207//
etadeva prakṛte yojayati
tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā / tantraloka.1.208a
bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ // tantraloka.1.208b
sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ / tantraloka.1.209a
śaktīḥ samākṣipeyustadupāsāntikadūrataḥ // tantraloka.1.209b


paṃ.. 3 ka.. pu.. ityasyānantaravastviti pāṭhaḥ /
paṃ.. 4 kha.. pu.. dhruvā avyāpaketi pāṭhaḥ /
paṃ.. 5 ka.. pu.. kṣepiṇyastvasattvavyāpaketi, kha.. pu.. kṣepiṇyastu sattvāvyāpaketi pāṭhaḥ /
232


adhojuṣaḥ iti -- īśvarādikāḥ śaktīḥ, taditi pūrṇasvabhāvatvasadāśivatvādeḥ vyāpakatvāvyāpakatvasvabhāvatvāddhetoḥ / pūrṇasvabhāve hi rūpe upāsannāḥ pūrṇameva bhuktimuktilakṣaṇaṃ phalam āsādayanti, apūrṇasvabhāve punarapūrṇatvameva ityuktam `upāsāntikadūrata' iti / ata eva ca darśanabhedaḥ //208//209//

nanu vikalpa eva tatkalpanābalānniyataḥ sāmānyātmā dharmo.avabhāsate iti tatra tanmukhena dharmaṇi avabhāso bhavet ityayaṃ kramaḥ śāktopāye syāt na tu akhaṇḍavastvavabhāsātmani nirvikalpakasvabhāve śāmbhave iti kathamihaitaduktam? ityāśaṅkyāha
itthaṃ-bhāve ca śāktākhyo vaikalpikapathakramaḥ / tantraloka.1.210a
iha tūkto yatastasmāt pratiyogyavikalpakam // tantraloka.1.210b


paṃ.. 2 ka.. pu.. śivatvādeḥ vyāpakasvabhāvatvāddhetoriti pāṭhaḥ /
paṃ.. 12 ka.. pu.. śāktākhye iti pāṭhaḥ /
paṃ.. 15 ka.. pu.. yogāvikalpanam iti pāṭhaḥ /
233


iha iti śāmbhavāvasare, tasmāt iti vikalpāt, pratipakṣe hi nirūpite suṣṭhu pakṣanirūpaṇaṃ kṛtaṃ syāt iti -- naitadaprastutaṃ kiṃcidabhihitamiti bhāvaḥ / vikalpe hi krameṇa akhaṇḍavastvavabhāso bhavati avikalpe punarakrameṇa iti -- prāptāvikalpasthitiryatra kutracidavadhatte tatrāsya tadaiva śivatāpattiḥ syāt //120//

tadāha
avikalpapathārūḍho yena yena pathā viśet / tantraloka.1.211a
dharāsadāśivāntena tena tena śivībhavet // tantraloka.1.211b
etadeva udāharati
nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini / tantraloka.1.212a
prakāśe tanmukhenaiva saṃvitparaśivātmatā // tantraloka.1.212b


paṃ.. 5 ka.. ga.. pu.. prāptivikalpasthitiriti pāṭhaḥ /
paṃ.. 10 ga.. pu.. yathā vrajediti pāṭhaḥ /
paṃ.. 14 ka.. kha.. pu.. prāgrasphuraditi pāṭhaḥ /
234


iha khalu nirmale hṛdaye pūrṇāhaṃvimarśātmani, ata eva prāgryam -- akhaṇḍyena prakṛṣṭaṃ kṛtvā, sphuradbhūmilakṣaṇaḥ tattvāntarāpekṣayā aṃśaḥ -- ṣaṭtriṃśo bhāgaḥ, tadābhāsātmani prakāśe tadbhūmyaṃśātmanaiva upāyena saṃvitparaśivātmatā -- tadāveśaḥ syādityarthaḥ //212//
etadeva upasaṃharati
evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ / tantraloka.1.213a
śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ // tantraloka.1.213b
parā bhaṭṭādikārūpā ca asau icchāśaktiḥ, tadātmakaśca asau aṃśaḥ
`...... paraṃ tvicchātmakaṃ matam /'
ityādyukteḥ śāktādyapekṣayā sākṣādupāyatvāt saṃścāsau upāyaḥ taṃ, sumatyantenivāsinaḥ iti -- śrīsomadevādayaḥ /


paṃ.. 2 ka.. kha.. pu.. prāgramākhaṇḍyeneti pāṭhaḥ /
paṃ.. 4 ka.. pu.. prakāśena bhūmyaṃśātmanaiveti pāṭhaḥ /
paṃ.. 6 ka.. pu.. tadevopapātayatīti pāṭhaḥ /
235


śrīsumatināsthasya śrīśomadevaḥ śiṣyaḥ, tasya śrīśambhunāthaḥ iti hi āyātikramavidaḥ / yadvakṣyati
`śrīsomataḥ sakalavitkila śambhunāthaḥ ....... /'
iti / yattu
`kaściddakṣiṇabhūmipīṭhavasatiḥ śrīmānvibhurbhairavaḥ pañcasrotasi sātimārgavibhave śāstre vidhātā ca yaḥ /
loke.abhūtsumatistataḥ samudabhūttasyaiva śiṣyāgraṇīḥ śrīmāñchambhuriti prasiddhimagamajjālandharātpīṭhataḥ //'
ityanyatroktaṃ, tatparamagurvabhiprāyeṇaiva yojyam / yadvā
`yāvānasya hi santānastāvāneko gururmataḥ /'
ityādivakṣyamāṇanītyavalambanena etadvyākhyeyam / evaṃ
`iti śrīsumatiprajñācandrikāpāstatāmasaḥ /
śrīśambhunāthaḥ sadbhāvaṃ jāgraddādau nyarūpayat //'
ityādāvapi jñeyam //213//
idānīṃ śāmbhavamupāyaṃ pratipādya, śāktamapyāha
śākto.atha bhaṇyate cetodhī-manohaṃkṛti sphuṭam / tantraloka.1.214a


paṃ.. 11 ka.. pu.. yāvānyasyeti pāṭhaḥ /
paṃ.. 13 ga.. pu.. candrikāśāntatāmasa iti pāṭhaḥ /
236


savikalpatayā māyāmayamicchādi vastutaḥ // tantraloka.1.214b
etaccātra na manomātram ityāha dhīmano.ahaṃkṛti iti / ata eva sphuṭaṃ -- sākṣādabhivyaktasvarūpam ityarthaḥ / tataśca
`sarvo vikalpaḥ saṃsāra....... /'
ityādinītyā bhedaprathārūpam ityuktaṃ -- `savikalpatayā māyāmayam' iti / evamapi paramārthato yathāyogam etadicchājñānakriyātmakam ityuktam `icchādivastutaḥ' iti / yathā khalu patiricchādyābhiḥ śaktibhirviśvaṃ nirmimīte tathaiva vikalpādyapi buddhyādyantaḥkaraṇatrayeṇa paśurityāśayaḥ, vikalpādau hi prāyaḥ kṣetrajñasyaiva svātantryam, tannirmāṇaṃ ca etattrayādhīnameva ityevamuktam //214//


paṃ.. 3 ga.. pu.. etacca nātra manomātramiti pāṭhaḥ /
paṃ.. 5 ka.. ga.. pu.. tacceti pāṭhaḥ /
paṃ.. 11 ka.. pu.. nirmīyate iti pāṭhaḥ /
paṃ.. 13 kha.. pu.. kṣetrajñasya hīti pāṭhaḥ /
237


ata āha
abhimānena saṃkalpādhyavasāyakrameṇa yaḥ / tantraloka.1.215a
śāktaḥ sa māyopāyo.api tadante nirvikalpakaḥ // tantraloka.1.215b
iha hi svātmani ahaṅkāragraheṇa kartṛtvamabhimanya bāhyameṣaṇīyādi tadatadrūpatayā saṃkalpya tadeva ca anyāpohena niścitya `ahameva sarvatra sthitaḥ' `sarvaṃ vā mayyeva sthitam' ityevamātmā yaḥ śākto vaikalpikaḥ pratyaya udeti sa yadyapi vikalpānāṃ bhedaniṣṭhatvāt māyātmaka upāyaḥ tathāpi teṣāṃ vikalpānām abhyāsabalena yathāyathaṃ sātiśayavikalpajananāt ante sphuṭatamārthasākṣātkārātmā nirvikalpakaḥ śāmbhavaḥ samāveśaḥ syāt ityarthaḥ / yadvakṣyati
`anantarāhnikokte.asmin svabhāve pārameśvare /
pravivikṣurvikalpasya kuryātsaṃskāramañjasā //'


paṃ.. 6 ka.. pu.. ahaṅkāragrahaṇakartṛtveti pāṭhaḥ /
paṃ.. 7 kha.. pu.. tadevāntyāpoheti pāṭhaḥ /
paṃ.. 9 ka.. pu.. sthitaḥ evaṃ ca mayyeveti pāṭhaḥ /
238


ityādyupakramya
`tataḥ sphuṭatamodāratādrūpyaparibṛṃhitā /
saṃvidabhyeti vimalāmavikalpasvarūpatām //'
iti / ata eva hi śāktopāyasya upāyopāyatvamuktam //215//
nanu asmadādeḥ sarvasyaiva ayatnopanataḥ svārasiko nirvikalpakaḥ pratyayaḥ sthitaḥ iti kiṃnāma tatra śāmbhavāveśarūpatvamuktaṃ, yadapi upeyatayā upadiśyate ? ityāśaṅkyāha
paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param / tantraloka.1.216a
apūrṇā mātṛdaurātmyāttadapāye vikasvarā // tantraloka.1.216b
sā iti avikalpā bhūḥ / yaduktaṃ
`tasyāṃ daśāyāmaiśvaro bhāvaḥ paśorapi /'
iti / yadyevaṃ tarhi atra kimupadeśādiyatnena ? ityāha parapūrṇā iti / saṃkucitasya hi mātuḥ


paṃ.. 4 ka.. pu.. śāktasya upāyasyeti asamastaḥ pāṭhaḥ / ga.. pu.. śāktasyopāyopāyatvamiti /
paṃ.. 10 ka.. pu.. paśoryaivāvikalpeti pāṭhaḥ /
236


saṃkucite eva jñānakriye bhavataḥ, iti kathaṃ tatrāsya durātmanaḥ sākṣāt śāmbhavatvaṃ bhavet iti bhāvaḥ, ata eva tasya mātṛdaurātmyasya apāye pūrṇatollāse sā śāmbhavī daśā vikasvarā pūrṇajñatvakartṛtvādiśālinī bhavet ityarthaḥ, tena saṃkucitajñatvakartṛtvādyapahastanapuraḥsaraṃ svātmapratyabhijñāpanārtham avaśyopādeyo.ayam upadeśādiyatnaḥ iti siddham //216//
tadeva prakṛte yojayati
evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane / tantraloka.1.217a
yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ // tantraloka.1.217b
tathā saṃkocasaṃbhāravilāyanaparasya tu / tantraloka.1.218a
sā yatheṣṭhāntarābhāsakāriṇī śaktirujjvalā // tantraloka.1.218b


paṃ.. 2 ka.. pu.. sākṣācchambhutvaṃ bhavediti bhāvaḥ /
paṃ.. 11 kha.. pu.. yasyāṃ sphuṭamiti pāṭhaḥ /
paṃ.. 14 kha.. pu.. vilāpanaparasyeti pāṭhaḥ /
240


iha savikalpajñānātmani śāktopāye yadyapi nirvikalpāpekṣayā sphuṭe jñānakriye, tathāpi mātṛdaurātmyāt te saṃkucita eva, iti atrāpi upadeśādiyatnena avaśyaṃ bhāvyaṃ, yena sarvasya tathā saṃkocavilāyanaparatayā sā śāktī bhūḥ ujjvalā vikasvarā, yadiyam upeyatvena abhīpsitam antaḥ pramātraikātmyasvabhāvam ābhāsaṃ karoti -- parapramātrekarūpatayā sphurati ityarthaḥ //217//218//

nanu śāktasya śāmbhavādvikalpāvikalparūpatvena siddho bhedaḥ, vikalpaikarūpāt punarāṇavādasya kathaṃ bhedaḥ syāt ? ityāśaṅkāṃ pradarśya, tayoreva bhedamabhidhatte /

nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā / tantraloka.1.219a
anyopāyātra tūccārarahitatvaṃ nyarūpayat // tantraloka.1.219b
tatra ityādinā samādhiḥ, anya iti uccārādayaḥ /



paṃ.. 5 kha.. pu.. vilāpanaparatayeti pāṭhaḥ /
paṃ.. 7 kha.. pu.. parapramātraikātmyarūpeti pāṭhaḥ /
paṃ.. 13 ka.. pu.. yatra sā iti pāṭhaḥ /
paṃ.. 16 ka.. pu.. atra ityādineti pāṭhaḥ /
241


āṇave hi uccārādi bāhyameva avalambya vaikalpikī buddhirasti, atra śākte punastadrahitatvena iti viśeṣaḥ, ata eva cetasaiva iti sāvadhāraṇaṃ cintanamātram atroktam //219//
nanvatra kimuccāramātreṇaiva rahitatvam, uta karaṇādibhirapi ? ityāha
uccāraśabdenātroktā bahvantena tadādayaḥ / tantraloka.1.220a
śaktyupāye na santyete bhedābhedau hi śaktitā // tantraloka.1.220b
bahvantena iti bahuvacanādādyartho hi labhyate iti bhāvaḥ, tena uccāraiḥ rahitam iti vigraho darśayitavyaḥ / ete iti uccārakaraṇādayaḥ / na santi iti bhedaikaniṣṭhatvādeṣām / atra hi bāhyoccārādirahitatvāt abhedasya vikalpātmakatvācca bhedasyāpi saṃbhavaḥ ityubhayamayatvam, tadāha `bhedābhedau hi śaktitā' iti, āṇave punarbhedasyaiva prādhānyam //220//



paṃ.. 5 ka.. pu.. uccāraṇamātreṇaiveti pāṭhaḥ /
paṃ.. 8 ka.. pu.. bahvantenaitadādaya iti pāṭhaḥ /
paṃ.. 10 ka.. pu.. bhedābhedau ceti pāṭhaḥ /
242


tadāha
aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ / tantraloka.1.221a
vikalpaniścayātmaiva paryante nirvikalpakaḥ // tantraloka.1.221b
paryante nirvikalpakaḥ ityanena asyāpi śāmbhava eva viśrāntiriti darśitam //221//

nanu
`sadāśivādayastūrdhvavyāptyabhāvādadho juṣaḥ /
śaktīḥ samākṣipeyuḥ' ....... 206
ityādyuktayuktyā buddhyādīnāṃ śive vyāpṛtireva nāsti iti kathameṣāṃ tadavāptāvupāyatvamapi uktam ? ityāha
nanu dhī-mānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam / tantraloka.1.222a
nādhovartitayā tena kathitaṃ kathamīdṛśam // tantraloka.1.222b
etadeva samādhatte


paṃ.. 14 ga.. pu.. vyāpnuyuściramiti pāṭhaḥ /
243


ucyate vastuto.asmākaṃ śiva eva tathāvidhaḥ / tantraloka.1.223a
svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā // tantraloka.1.223b
vastuto hi śiva eva asmākam advaitavādināṃ mate
`śiva eva gṛhītapaśubhāvaḥ /'
ityādyuktayuktyā svasvātantryamāhātmyādātmānaṃ pracchādya tathāvidhe buddhyādirūpaḥ parimitaḥ pramātā syāt, sa eva punaḥ udveṣṭanayuktyā buddhyādyapāyāsādanakrameṇaiva tathā śiva eva svaprakāśo bhavati iti śive.api buddhyādayo vyāpriyeran no vā iti na kaściddoṣaḥ //223//
na kevalametadadvaitaśāstreṣu uktaṃ yāvat dvaitaśāstreṣvapi ityāha
dvaitaśāstre mataṅgādau cāpyetatsunirūpitam / tantraloka.1.224a
adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ // tantraloka.1.224b


paṃ.. 9 ga.. buddhyādyupāyasādhaneti pāṭhaḥ /
paṃ.. 17 ka.. pu.. prabhorvyāpturiti pāṭhaḥ /
244


yena buddhi-manobhūmāvapi bhāti paraṃ padam // tantraloka.1.225a
yaduktaṃ tatra
`itthaṃ guṇavatastasmāttattvāttattvamaninditam /
sphuradraśmisahasrāḍhyamadhastādvyāpakaṃ mahat //'
iti / etadeva nigamayati `adhovyāptuḥ' ityādinā / sa iti buddhyādirūpaḥ, yena iti buddhyādīnāṃ śivaprakāśaikarūpatvena hetunā //224//225//
evametatprasaṃgādabhidhāya prakṛtamevāha
dvāvapyetau samāveśau nirvikalpārṇavaṃ prati / tantraloka.1.226a
prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana // tantraloka.1.226b
pratiḥ ābhimukhye, tena etadubhayamapi paraprakāśātmani śāmbhavāveśe eva viśrāntam ityarthaḥ / yaddhi tatra na viśrāntaṃ tadaprakāśamānatvāt na kiṃcit syāt ityuktaṃ `tadrūḍhiṃ vinā naiva hi kiṃcana'


paṃ.. 6 ka.. pu.. prabhorvyāpturiti pāṭhaḥ /
paṃ 15 ka.. pu.. viśrāntiriti iti pāṭhaḥ /
245


iti / evaṃ ca nirvikalpātmā paraḥ prakāśa eva sarveṣāmeṣāmupāyaḥ ityuktaṃ syāt //226//
na caitadasmadupajñameva ityāha
saṃvittiphalabhiccātra na prakalpyetyato.abravīt / tantraloka.1.227a
kalpanāyāśca mukhyatvamatraiva kila sūcitam // tantraloka.1.227b
ataḥ iti ekasyāmeva nirvikalpātmikāyāṃ saṃvittau anupraveśāt / taduktaṃ
`saṃvittiphalabhedo.atra na prakalpyo manīṣibhiḥ /'
iti / atra ca upāyānāṃ nānātvāt prāptaṃ tāvatphalabhedakalpanam, anyathā hi niṣedhasya prāptipūrvatvāt sa evātra na syāt iti `na prakalpyā' ityuktyā etadākṣiptam ityāha -- kalpanāyā iti / mukhyatvam iti abhidheyatvaṃ / sūcitam iti -- na tu sākṣādabhihitam iti bhāvaḥ //227//
na kevalamiha nirvikalpake viśrāntisatattvaṃ, yāvadito bāhyānāṃ mate.api ityāha


paṃ.. 10 ga.. pu.. saṃvittiḥ phalabhedena na prakalpyā manīṣibhiriti pāṭhāntaraṃ ca /
246


vikalpāpekṣayā yo.api prāmāṇyaṃ prāha tanmate / tantraloka.1.228a
tadvikalpakramopāttanirvikalpapramāṇatā // tantraloka.1.228b
tasya vikalpāpekṣanirvikalpaprāmāṇyavādino vaibhāṣikādeḥ mate.api, te ca te vikalpāḥ, teṣāṃ yaḥ kramaḥ -- paramparā, tayā upāttā -- janitā, nirvikalpasyaiva pramāṇatā -- vikalpopāroheṇa nirvikalpa eva viśrāntiḥ ityarthaḥ //228//

etadeva udāharati

ratnatattvamavidvānprāṅniścayopāyacarcanāt / tantraloka.1.229a
anupāyāvikalpāptau ratnajña iti bhaṇyate // tantraloka.1.229b
yaḥ kaścana vaikaṭikādiḥ ādau avikalpavṛtyā ratnasvarūpamajānāno.api `kimevamasya tattvaṃ na vā' ityādikalpanāmukhena vicāramavalambya, anupāyasya svārasikasya avikalpasya utthāne ratnajñaḥ tadviṣayatattvaṃ


paṃ.. 18 ka.. pu.. ratnajñastadviṣayamantranirvikalpajñānam iti kha.. pu.. tadviṣayo mantreti pāṭhaḥ /
247



nirvikalpaṃ jānānaḥ ityucyate iti vākyārthaḥ / evamāṇavādyabhijñe.api vācyam //229//
iha khalu bhedabhedābhedābhedātmanā tridhā jñānaṃ, yaduktaṃ

`vastuto hi tridhaiveyaṃ jñānasattā vijṛmbhate /
bhedena bhedābhedena tathaivābhedabhāginā //'
iti / tatra āṇavaṃ bhedapradhānamuktam, śāktaṃ ca bhedābhedapradhānaṃ, śāmbhavaṃ punaḥ kiṃ pradhānam ? ityāśaṅkyāha

abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate / tantraloka.1.230a
bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam // tantraloka.1.230b
nanu
`...... muktiśca śivadīkṣayā /'
ityādyukteḥ dīkṣādeḥ kriyāyā api muktyupāyatvamuktam


paṃ.. 3 ka.. pu.. khalu bhedābhedau tadātmanā tridhā iti pāṭhaḥ /
paṃ.. 6 ka.. pu.. abhedabhāginīti pāṭhaḥ /
paṃ.. 8 ka.. pu.. kiṃ pramāṇamiti pāṭhaḥ /
248


iti sā kimupāyāntaramatiriktam, uta atraiva kutracidantarbhāvameti ? ityāśaṅkyāha
ante jñāne.atra sopāye samastaḥ karmavistaraḥ / tantraloka.1.231a
prasphuṭenaiva rūpeṇa bhāvī so.antarbhaviṣyati // tantraloka.1.231b
sopāye iti uccārādyupāyasahabhūte ityarthaḥ / ata eva tatra `sopāye' iti prāguktam / samastaḥ karmavistaraḥ iti -- dīkṣādirvicitraḥ kriyākalāpaḥ, bhāvī vakṣyamāṇaḥ / antarbhaviṣyati ityanena -- naitadatiriktam upāyāntaramasti ityāveditam //231//

nanu sajātīye sajātīyasya antarbhāvo nyāyyo na tu itarathā, iti kathaṃ dīkṣādeḥ kriyāyā āṇavajñānāntarbhāvaḥ syāt ? ityāśaṅkyāha
kriyā hi nāma vijñānānnānyadvastu kramātmatām / tantraloka.1.232a


paṃ.. 1 ka.. pu.. atiriktaṃ vā syāt sātraiva kutraciditi, kha.. pu.. sā tatraiveti pāṭhaḥ /
249


upāyavaśataḥ prāptaṃ tatkriyeti puroditam // tantraloka.1.232b
tat iti vijñānaṃ, purā iti `yato nānyā kriyā nāma' ityādau //232//

nanu `jñānaṃ mokṣaikakāraṇam' ityādinā `jñānānmuktiḥ' iti tāvatpratijñātaṃ, tatkiṃ svādhikaraṇaṃ mocakam, uta parādhikaraṇam, svādhikaraṇatve ca tasya kiṃ dīkṣāyāṃ satyāmasatyāṃ vā mocakatvam, asatyāṃ cet
`na cādhikāritā dīkṣāṃ vinā yoge.asti śāṅkare /'
ityādyuktyā jñānādhigame eva adhikāro nāsti iti kiṃ kasya mocakaṃ syāt, satyāṃ cet parāpekṣātmanaiva svātmani dīkṣākaraṇānupapatteḥ, parādhikaraṇatve ca kāraṇamanyatra kāryaṃ ca anyatra iti mahān doṣaḥ ? ityāśaṅkyāha
samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam / tantraloka.1.233a
yato hi kalpanāmātraṃ svaparādivibhūtayaḥ // tantraloka.1.233b


paṃ.. 17 ga.. gha.. pu.. svaparisthitimiti pāṭhaḥ /
250


kalpanāmātram iti, vastuto hi ekaiva saṃvit tattatsvaparādyābhāsatayā prasphurati ityabhiprāyaḥ //233//

ata evāha
tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ / tantraloka.1.234a
guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate // tantraloka.1.234b
gurvagurvādyapekṣayā svaparakalpanāyāḥ sāmye.api yena śiṣyeṇa guruṇā vā yadaikyam ekīkāraḥ tena sphuraṇaṃ svaparādyābhāsavibhāgābhāvena ekaghanasaṃvidrūpatayā vimarśanaṃ tadātmā yo guruḥ sa tāvān aikyasphuraṇāvadhiḥ eka ātmā yasya tathābhūtaḥ san siddho muktaśca pāramaiśvaryamātramucyate ityarthaḥ / idamuktaṃ bhavati -- yāvadasya hi svasaṃvidekātmatvena parāmarśaḥ tāvadayam eka eva prāptaparaprakāśaikātmyaḥ parisphurati iti / taduktaṃ



paṃ.. 2 ka.. pu.. svaparābhāsātmatayā prasphuratīti bhāvaḥ iti pāṭhaḥ /
paṃ.. 10 ka.. pu.. svaparādyavabhāseti pāṭhaḥ /
paṃ.. 13 pāramaiśvaryapātramiti pāṭhaḥ saṃgato.anumanyate /
paṃ.. 14 ka.. pu.. saṃvidātmakatveneti pāṭhaḥ /
251


`evaṃ vyāptiṃ tu yo vetti parāparavibhāgataḥ /
sa bhavenmocakaḥ sākṣācchivaḥ paramakāraṇam //'
iti //234//
ata evāha
yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ / tantraloka.1.235a
samyagjñānamayaśceti svātmanā mucyate tataḥ // tantraloka.1.235b
tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ / tantraloka.1.236a
yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ // tantraloka.1.236b
saṃtānaḥ śiṣyapraśiṣyādirūpa iti, iti tāvadātmatvena ekasyaivāsya sphuraṇāt / tāt iti tāvataḥ saṃtānāt / tāvantaṃ hi saṃtānamavalambya saṃvidaikātmyāt eka evāyaṃ guruḥ iti yat saṃtānino mucyante, tat sa eva svātmanā mucyate iti svaparavibhāgasya kālpanikatvāt na kaściddoṣaḥ / ata evāha `tata eva' ityādi, tārayati iti / taduktaṃ



paṃ.. 6 ga.. pu.. tāvadeko gururmata iti pāṭhāntaraṃ ca /
252


`ācāryaḥ svajanānāṃ ca kulakoṭisahasraśaḥ /
jñānajñeyaparijñānātsarvānsaṃtārayiṣyati //'
iti/ atra hetuḥ `tāvāneko yato muniḥ' muniḥ iti guruḥ //235//236//
evaṃ ca sati ayatnena paroktadūṣaṇoddhāraḥ siddhaḥ ityāha
tenātra ye codayanti nanu jñānādvimuktatā / tantraloka.1.237a
dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet // tantraloka.1.237b
jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet / tantraloka.1.238a
anyasya mocane vāpi bhavetkiṃ nāsamañjasam / tantraloka.1.238b
iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam // tantraloka.1.238c


paṃ.. 11 ka.. pu.. jñānātmā veti cejjñānamiti, kha.. pu.. jñānātsā cediti jñānamiti pāṭhaḥ /
paṃ.. 14 ka.. pu.. nāma sāñjasam iti pāṭhaḥ /
253


ye iti bhedavādaprakārāḥ, te iti evaṃ codyavidhāyinaḥ, kṣiptāḥ pratikṣiptāḥ / yanmūlata eva jñānakriyayoraikyamabhyupagataṃ svaparavibhāgasya ca kālpanikatvam iti tadeva ca atra pratisamādhānaṃ nānyat ityāha `yattu' ityādi / yadanyairbhedeśvaravādibhirnirūpitaṃ tat purastāt niṣetsyāmaḥ iti saṃbandhaḥ //237//238//

nanu yadi bhedavādyuktaṃ malasya dravyarūpatvaṃ nābhyupeyate, tattasya kiṃ rūpam ? ityāśaṅkyāha
malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat / tantraloka.1.239a
tadvihantrī kriyā dīkṣā tvañjanādikakarmavat // tantraloka.1.239b
tatpurastānniṣetsyāmo yuktyāgamavigarhitam / tantraloka.1.240a
malamāyākarmaṇāṃ ca darśayiṣyāmahe sthitim // tantraloka.1.240b


paṃ.. 3 ka.. pu.. aikyamupagatamiti pāṭhaḥ /
paṃ.. 11 ka.. pu.. viharnnīti, ga.. pu.. tvāñjanādīti ca pāṭhaḥ /
254


etadeva adhikāvāpena upasaṃharati
evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam / tantraloka.1.241a
mūlaṃ taduttaraṃ madhyamuttarottaramādimam // tantraloka.1.241b
paścimamiti āṇavam, mūlamiti, tasyaiva śāktakrameṇa śāṃbhave viśrāntiḥ tadāha taduttaram iti, tasmādāṇavāt, uttaraṃ viśrāntisthānatvādadhikaṃ śāktam uttarāt śāktādapi uttaraṃ śāṃbhavam / yaduktaṃ
`vibhuśaktyaṇusaṃbandhātsamāveśastridhā mataḥ /
icchā-jñāna-kriyāyogāduttarottarasaṃbhṛtaḥ //'
iti //241//
na kevalamāṇavādeḥ viśrāntidhāmatayā śāṃbhavameva jñānamutkṛṣṭaṃ, yāvadasmādanupāyākhyam anyat ityāha
tato.api paramaṃ jñānamupāyādivivarjitam / tantraloka.1.242a


paṃ.. 4 ka.. pu.. pūrvaṃ yaduttaramiti pāṭhaḥ /
paṃ.. 6 ga.. pu.. āṇavamūlamiti, ka.. pu.. āṇavamalamiti tasyeti pāṭhaḥ /
paṃ.. 7 viśrāntirityārabhya uttaraṃ viśrāntisthānetyantaḥ pāṭhaḥ ga.. pustakāt pūrito.asti /
255


ānandaśaktiviśrāntamanuttaramihocyate // tantraloka.1.242b
paramam iti upeyaikarūpatvāt, ata evoktam `upāyādivivarjitam' iti / ata eva ca `ānandaśaktiviśrāntam' ityuktam / icchādīnāṃ hi eṣaṇīyādiviṣayāvacchedena bāhyonmukhatvāt bhedasaṃbhāvanāpi syāt, ānandaśaktiḥ punaḥ
`ānando brahmaṇo rūpam ...... /'
ityādyuktyā hi citastatsvarūpameva iti, nātra upāyagandho.asti iti tātparyam //242//
etacca na svopajñam api tu sarvatraiva āgameṣu uktam ityāha
tatsvaprakāśaṃ vijñānaṃ vidyāvidyeśvarādibhiḥ / tantraloka.1.243a
api durlabhasadbhāvaṃ śrīsiddhātantra ucyate // tantraloka.1.243b
mālinyāṃ sūcitaṃ caitatpaṭale.aṣṭādaśe sphuṭam / tantraloka.1.244a
256

na caitadaprasannena śaṃkareṇeti vākyataḥ // tantraloka.1.244b
ityanenaiva pāṭhena mālinīvijayottare / tantraloka.1.245a
tatra hi
`anāyāsamanārambhamanupāyaṃ mahāphalam /
śrotumicchāmi yogeśa yogaṃ yogavidāṃvara //'
iti devyā pṛṣṭe
`śṛṇu devi pravakṣyāmi yogāmṛtamanuttamam /
yatprāpya śivatāṃ martyā labhantyāyāsavarjitāḥ //
na caitadaprasannena śaṃkareṇopadiśyate /
kathaṃcidupalabdhe.api vāsanā na prajāyate //'
ityādyupakramya
`tasmāttadabhyasennityamaviraktena cetasā /
sa visargo mahādevi yatra viśrāntimarhati //
guruvaktraṃ tadevoktaṃ śakticakraṃ taducyate /
tadeva sarvamantrāṇāmutpattisthānamuttamam //'
ityādyuktam //243//244//


paṃ.. 1 na caitadaprasannena iti padyaṃ ga.. pustakāt pūritamiti /
paṃ.. 11 ka.. pu.. upalabhyata iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. abhyasannityaṃ suvirakteneti pāṭhaḥ /
257


ayameva ca śāstrārthaḥ ityāha
iti jñānacatuṣkaṃ yatsiddhimuktimahodayam / tantraloka.1.245b
tanmayā tantryate tantrālokanāmnyatra śāsane // tantraloka.1.245c
itīti tantrāloke -- tantrāṇāṃ pārameśvarāṇām āloka iva ālokaḥ, tāni ālokayati prakāśayati iti vā / iti -- uktasvarūpaṃ yat jñānacatuṣkaṃ, kiṃ bhūtaṃ ? siddhimuktyormahān udayaḥ asmin iti kṛtvā mahodayaṃ, tat atra tantrāloke śāsane tantryate -- vistareṇa prakāśyate ityarthaḥ //245//

atha
`tatra nānupalabdhe.arthe na nirṇīte pravartate /
kiṃ tu saṃśayite nyāyastadaṅgaṃ tena saṃśayaḥ //'
ityādyuktyā prāyaḥ saṃśayite eva arthe nirṇayātmanaḥ śāstrasya praṇayanamuktam iti saṃśayasya tadaṅgatvāt prathamaṃ tatsvarūpameva nirūpayitum upakramate


paṃ.. 14 ka.. pu.. nyāyo nyāyāṅgaṃ teneti pāṭhaḥ /
258


tatreha yadyadantarvā bahirvā parimṛśyate / tantraloka.1.246a
anudghāṭitarūpaṃ tatpūrvameva prakāśate // tantraloka.1.246b
antaḥ -- mānasavijñānādau, anudghāṭitarūpamiti -- anullikhitaviśeṣaṃ, sāmānyadharmātmakam ityarthaḥ //246//

ayameva ca prāyaḥ `saṃśayaḥ' ityucyate ityāha
tathānudghāṭitākārā nirvācyenātmanā prathā / tantraloka.1.247a
saṃśayaḥ kutracidrūpe niścite sati nānyathā // tantraloka.1.247b
tathā -- prāthamikatvena anudghāṭitaḥ karacaraṇādiviśeṣadharmānavagamāt anunmudrito yo.asau ūrdhvatādiḥ sāmānyadharmā ākāraḥ tena anirvācyena anyataradharmiviśeṣaniścayābhāvāt ubhayāṃśāvalambitvena


paṃ.. 15 ka.. pu.. anyataradharme viśeṣeti pāṭhaḥ /
259


niyatarūpatayā vaktumaśakyena ātmanā svarūpeṇa viśiṣṭā yā prathā -- pratītiḥ sā saṃśayaḥ, sa hi ūrdhvatādeḥ sāmānyātmano dharmasya adhigame vaktrakoṭaratvādīnāṃ viśeṣadharmāṇāṃ ca anadhigame sati udiyāt / tadāha `kutracit' ityādi -- kasmiṃścit sāmānyadharmāvacchedini dharmiṇi ityarthaḥ / nānyathā iti -- sarvātmanā niścite dharmiṇi aniścite vā iti yāvat //247//
etadeva vibhajya darśayati
etatkimiti mukhye.asminnetadaṃśaḥ suniścitaḥ / tantraloka.1.248a
saṃśayo.astitvanāstyādidharmānudghāṭitātmakaḥ // tantraloka.1.248b
etatkimiti -- parāmarśātmā saṃśayaḥ, `sthāṇurvā puruṣo vā' ityādiparāmarśāntarāpekṣayā sarveṣāmeva viśeṣadharmāṇām anudghāṭitatvāt mukhyaḥ, tatra ca kim ityaṃśāpekṣayā ya etadaṃśaḥ sa dharmimātragrahaṇāt suṣṭhu niścitaḥ / nanu



paṃ.. 3 ka.. pu.. dharmavyāptyadhigame vaktrakoṭaratveti ca pāṭhaḥ /
260



`niyatobhayāṃśāvalambī vimarśaḥ saṃśayaḥ /'
iti saṃśayasya lakṣaṇaṃ, tatra cet ekaḥ kaścidaṃśo niścitaḥ tatkṛtaṃ tena, ityāha `saṃśayaḥ' ityādi / astitvaṃ ca nāstitvaṃ ca tat astitvanāstitvamādiryeṣāṃ viśeṣadharmāṇāṃ taiḥ anudghāṭitaḥ anunmudrita ātmā svarūpaṃ yasya sa tathā, yatra hi sattvāsattvākhyayorapi dharmayoraniścitatvāt udghāṭanaṃ na vṛttaṃ tatra kā vārtā anyeṣāṃ dharmāṇām ? iti sarveṣāmeva dharmāṇām anullikhitākāratvāt niyatadharmānavalambanāt ayaṃ mukhyaḥ saṃśayaḥ, kimityaṃśo hi anullikhitārthākārābhidhāyaka eva iti bhāvaḥ //248//
tadāha
kimityetasya śabdasya nādhiko.arthaḥ prakāśate / tantraloka.1.249a

adhikaḥ iti etacchabdārthāt //
tarhi kimarthamupādhīyate ? ityāśaṅkyāha


paṃ.. 2 ka.. pu.. cet ya etadaṃśa iti pāṭhaḥ /
paṃ.. 4 ka.. pu.. tadastitvanāstyādi iti pāṭhaḥ /
paṃ.. 7 ka.. pu.. niścitatvād durghaṭanaṃ na vṛttamiti pāṭhaḥ /
paṃ.. 10 ka.. pu.. likhitākāratvābhidhāyake eva iti pāṭhaḥ /
261


kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam // tantraloka.1.249b
ayam iti kiṃ-śabdaḥ //249//
saṃśayasaya ca mukhyatvaṃ kvacidamukhyatve sāta yujyata ityasyāmukhyatvamapi darśayitumāha
sthāṇurvā puruṣo veti na mukhyo.astyeṣa saṃśayaḥ / tantraloka.1.250a
bhūyaḥsthadharmajāteṣu niścayotpāda eva hi // tantraloka.1.250b
na mukhyaḥ iti -- pūrvavat sarveṣāmeva dharmāṇām anudghāṭitarūpatvābhāvāt, yataḥ sthāṇvādiniyataparāmarśānyathānupapattyā bhūyasāmasthāṇvādivartināṃ dharmāṇām eṣa niścayātmā pratyayaḥ //250//

nanu yadyevaṃ tarhi atra vā arthasaṃbhedasaṃbhavāt niyatasya ca aniścayāt uditānuditahomanyāyena vikalpa eva bhavet ? ityāśaṅkyāha


paṃ.. 7 ka.. pu.. mukhyastveva saṃśaya iti pāṭhaḥ /
paṃ.. 8 ka.. pu.. bhūyaḥsudharmeti pāṭhaḥ /
paṃ.. 13 ka.. pu.. dharmāṇāmeva niścayeti pāṭhaḥ /
262


āmarśanīyadvairūpyānudghāṭanavaśātpunaḥ / tantraloka.1.251a
saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ // tantraloka.1.251b
āmarśanīyaṃ sthāṇupuruṣalakṣaṇaṃ yat dvairūpyaṃ, tasya anudghāṭanaṃ -- vaktrakoṭaratvādi viśeṣarūpatayānāviṣkaraṇaṃ tato.ayaṃ pratyayaḥ kimityaṃśasaṃbhedāt saṃśaya eva / `sthāṇurvā puruṣo vā' ityatra hi kiṃ sthāṇuḥ kiṃ puruṣaḥ ityeva tāttvikaḥ saṃśayārthaḥ. yadi parametat kimiti kevale kimaṃśe sarveṣāmeva viśeṣadharmāṇām anudghāṭitarūpatvāt mukhyatvam, atra ca niyataviśeṣadharmānavagamāt amukhyatvam -- iti viśeṣaḥ / vikalpe punarvrīhiyavayorubhayorapi niścitatve sati nānudghāṭitarūpatvam, tadāha `vikalpastvanyathā sphuṭaḥ' iti / anyathā iti -- āmarśanīyayordvayorapi vrīhiyavayorviśeṣadharmātmanā niścayāt, evaṃ-vidhaścāyaṃ


paṃ.. 3 ka.. pu.. kimapyaṃśe iti pāṭhaḥ /
paṃ.. 13 kha.. pu.. ubhayorindoriti pāṭhaḥ /
paṃ.. 14 ka.. pu.. nādyatadrūpatvamiti pāṭhaḥ /
263


saṃśayaḥ śāstrapravṛttau nimittatāṃ bhajate ityuktaprāyam / śāstraṃ hi nirṇayātma, nirṇayaśca prāyaḥ saṃdigdha evārthe pravartate, nahi upalabdha eva saṃśayaviṣayatā pratipadyate nānupalabdhaḥ, saṃśayasya ca pramātṛdharmatvāt yadyapi kenacitsaṃśayānena saṃdigdho.arthaḥ pratipadyate tadā tasyopalambhaḥ syāt, tatpratipādanameva ca praśnaḥ iti so.api svakāraṇavat śāstrapravṛttau nimittatāṃ yāyāt, tannirṇayāya ca prārabhyamāṇasya śāstrasya trividhā pravṛttiḥ -- uddeśo, lakṣaṇaṃ, parīkṣā ca iti, nāmadheyena padārthābhidhānamātraṃ coddeśaḥ, tasya ca prathamamavaśyamupādānaṃ kāryam -- anuddiṣṭasya lakṣaṇaparīkṣānupapatteḥ, ataśca uddeśaṃ vinā lakṣaṇaparīkṣātmaśāstrasya praṇayanameva na ghaṭate -- ityasyāpi tatra aṅgatvam //251//
nanu ekenaiva śāstrapraṇayanasiddheḥ kimarthaṃ tritayam ? iti cet, na caitat -- parasparānuṣaktatayaiva atra eṣāṃ


paṃ.. 4 ka.. pu.. dharmatvādyapi iti pāṭhaḥ /
paṃ.. 11 ka.. pu.. anuddiśya lakṣaṇeti pāṭhaḥ /
paṃ.. 15 kha.. pu.. prāṇanāyanāsiddheriti pāṭhaḥ /
264


nimittatvābhidhānāt / saṃśayita eva hi arthaḥ kenacidabhidhīyamānaḥ śāstreṇa uddeśādidvāreṇa nirṇīyate iti, ata eva ca svarūpabhede.api evaṃ śāstrapravṛttau anudghāṭitātmaprathātmakena samānena rūpeṇa kāraṇatvamasti iti pratipādayitumāha
tenānudghāṭitātmatvabhāvaprathanameva yat / tantraloka.1.252a
prathamaṃ sa ihoddeśaḥ praśnaḥ saṃśaya eva ca // tantraloka.1.252b
tena -- pūrvoktena nyāyena anudghāṭitātmatvena bhāvasya vastumātrasya prathamaṃ yat prathanaṃ sa eva ihoddeśaḥ -- praśnaḥ saṃśayaśca iti, tatra saṃśayasya tāvadevaṃrūpatvaṃ samanantarameva uktam, uddeśe ca anudghāṭitatvenaiva vastunaḥ prathanaṃ rūpaṃ -- nāmadheyamātreṇaiva padārthānāmabhidhānāt / praśne.api evaṃ vācyam, anyathā hi nirṇayātmatve prativacanādayasya viśeṣo na syāt //252//


paṃ.. 7 kha.. pu.. bhāvāprathanamiti pāṭhaḥ /
paṃ.. 11 ka.. pu.. prathamaṃ rūpamiti pāṭhaḥ /
paṃ.. 15 ka.. pu.. praśnasyaiva vācyamiti pāṭhaḥ /
265


tatra saṃśayite.arthe praśnaḥ pravartate, iti tannirṇayānantaraṃ nirṇetavyaḥ praśnaḥ, iti prāptāvasaraṃ tatsatattvameva vaktumāha
tathānudghāṭitākārabhāvaprasaravartmanā / tantraloka.1.253a
prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā // tantraloka.1.253b
iha advayanaye `paramārthasatī saṃvideva sarvam' iti praṣṭṛprativaktṛrūpaguruśiṣyādyātmano bhedasya tāvadanupapattiḥ iti / tathā pūrvoktena prakāreṇa anudghāṭitākāraḥ -- sarvabhāvanirbharatvāt saṃvidekarūpo, yo.asau bhāvaḥ -- pāramārthikaṃ pūrṇasvabhāvaṃ vastu, tasya yaḥ prasaraḥ -- paśyantyādidaśākramaṇena avarohaḥ. tadeva vartma, tena prasarantī -- vaikharyādirūpatāmāsādayantī, svasaṃvideva, saṃkucitā, pramātrātmaśiṣyabhūmikām avabhāsayantī `praṣṭrī' ityucyate ityarthaḥ //253//

kutra kathaṃ cāsyāḥ praṣṭṛtvam ? ityāha


paṃ.. 13 ka.. pu.. krameṇa nāvaroha iti pāṭhaḥ /
266


tathāntaraparāmarśaniścayātmatirohiteḥ / tantraloka.1.254a
prasarānantarodbhūtasaṃhārodayabhāgapi // tantraloka.1.254b
yāvatyeva bhavedbāhyaprasare prasphuṭātmani / tantraloka.1.255a
anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate // tantraloka.1.255b
tathā -- paramādvayamayatvena, āntaraḥ -- pramātraikātmyarūpo, yo.asau parāmarśaḥ, tasya niścayo -- dārḍhyaṃ, tadātmanastirohiteḥ -- uttarottarasya rūpasya pūrvapūrvatrānavasthiteḥ, prasarāt -- bāhyaunmukhyāt, anantaramudbhūtau yau saṃhāraśca -- parādyātmano rūpasya svātmanyeva viśrāntiḥ, udayaśca -- paśyantyādyātmanā rūpeṇa bahisudbhavaḥ tau bhajate, tadrūpā hi sā saṃvit yāvati prasphuṭātmani -- grāhyagrāhakayugalakādyābhāsasvabhāve


paṃ.. 6 ka.. pu.. asphuṭātmatā iti pāṭhaḥ /
paṃ.. 13 kha.. pu.. saṃhāra udayaśca parādyātmanā rūpeṇa bahirudbhavastāvitīyān pāṭhaḥ /
267


bāhyaprasare, anunmīlitarūpā -- saṃvidrūpatvena anavabhāsamānā bhavet, tāvatyeva anudghāṭitatmatvena prathanāt `praṣṭrī' ityucyate ityathaḥ //254//255//
na kevalaṃ saṃvidaḥ praṣṭṛtvameva asti, yāvat praśnādirūpatvamapi ityāha
svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ / tantraloka.1.256a
guruśiṣyapade.apyeṣa dehabhedo hyatāttvikaḥ // tantraloka.1.256b
taduktaṃ
`guruśiṣyapade sthitvā svayaṃ devaḥ sadāśivaḥ /
pūrvottarapadairvākyaistantraṃ samavatārayat //'
iti / yathā
`praṣṭrī ca prativaktrī ca svayaṃ devī vyavasthitā /'
iti / nanu guruśiṣyayoḥ parasparaṃ bhedaḥ sākṣādupalabhyate iti kiṃ nāma anayorbodharūpatvam ?


paṃ.. 1 kha.. pu.. rūpeṇāvabhāsamāneti pāṭhaḥ /
paṃ.. 12 ka.. pu.. vākyaistantramādhārabhedata iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. dvayaṃ devīti pāṭhaḥ /
paṃ.. 16 ka.. pu.. anayorabhedarūpatvamiti pāṭhaḥ /
268


ityāha -- eṣa ityādi / atāttvikaḥ iti avāstavaḥ / bodha eva hi svasvātantryamāhātmyāt svātmani tattaddehādibhāvam ābhāsayati iti bhāvaḥ //256//
tadāha
bodho hi bodharūpatvādantarnānākṛtīḥ sthitāḥ / tantraloka.1.257a
bahirābhāsayatyeva drāksāmānyaviśeṣataḥ // tantraloka.1.257b
bodhātmā parameśvaro hi bodhanakriyākartṛtvalakṣaṇāt bodharūpatvāt antaḥsthitā nānākṛtīḥ -- tattadbhāvajātaṃ, drāk -- ananyāpekṣitayā nirvilambanameva, sāmānyaviśeṣarūpatvena, bahiḥ -- vicchedena, avabhāsayatyeva iti vākyārthaḥ //257//

tatra sāmānyasya kiṃ nāma bahiravabhāsanam ? ityāha
srakṣyamāṇaviśeṣāṃśākāṃkṣāyogyasya kasyacit / tantraloka.1.258a


paṃ.. 11 ka.. pu.. niravalambameveti pāṭhaḥ /
paṃ.. 14 ka.. pu.. bahiravabhānamiti pāṭhaḥ /
269


dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā // tantraloka.1.258b
srakṣyamāṇāḥ -- svālakṣaṇyena ullāsayiṣyamāṇā, ye viśeṣāṃśāḥ, tatra
`nirviśeṣaṃ hi sāmānyaṃ bhavecchaśaviṣāṇavat /'
ityādyuktayuktyā tadavinābhāvitvena ākāṃkṣā -- aunmukhyaṃ, tatra yogyasya -- tadaunmukhyābhāve.api sarvagatatvāt tatsvarūpānapāyāt anuguṇasya, kasyacit niyatasya gotvādeḥ dharmasya, bahiravabhāsanātmā sṛṣṭiḥ sāmānyā sṛṣṭiḥ, sā eva ca anudghāṭitātmaprathārūpatvāt `saṃśayaḥ' iti -- viśeṣākāṃkṣānuguṇasāmānyapratītireva saṃśayapratītiḥ ityarthaḥ //258//
evaṃ viśeṣasṛṣṭirapi niścayapratītirūpā ityāha
srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā / tantraloka.1.259a
nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ // tantraloka.1.259b


paṃ.. 16 ka.. pu.. nirṇaye mātṛrucite iti pāṭhaḥ /
270


yadā punarniścayopayoginā sarvaviśeṣāṇāṃ sṛṣṭatvāt srakṣyamāṇo viśeṣāṃśa uparamet -- viśeṣaviṣayā dṛṣṭiḥ samāpyeta, tadā sa eva udghāṭitātmaprathārūpatvāt `sthāṇurevāyam' iti pratyayātmā niścayaḥ syāt / etadutpāde ca pramāturicchaiva nibandhanam ityuktaṃ `mātṛrucitaḥ' iti / pramātā hi yāvadeva `jñātaṃ mayā' iti parituṣyet, tāvadeva niścitaṃ bhavati iti bhāvaḥ, anyathā punaḥ sa kadācidapi na bhavet -- pramātricchāyāmevāviśrānteḥ / tadāha `nānyathā kalpakoṭibhiḥ' iti //259//
na kevalamasya niścayamātrarūpatvamevāsti, yāvallakṣaṇādirūpatvamapi ityāha
tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt / tantraloka.1.260a
unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ // tantraloka.1.260b


paṃ.. 5 ka.. pu.. pramātricchayaiva nirbandha iti pāṭhaḥ /
paṃ.. 9 ka.. ga.. pu.. mātricchāyāmeva viśrānteriti pāṭhaḥ /
paṃ.. 11 kha.. pu.. niścayamātratvamiti pāṭhaḥ /
paṃ.. 16 ka.. pu.. nirṇayamiti pāṭhaḥ /
271


tasya -- viśeṣātmano vastuno, yat svātmano vīryaṃ -- taditaraparāvṛttatvaṃ, tasya ākramaṇaṃ -- svātmanā viṣayīkaraṇaṃ, tatra pāṭavaṃ -- nairākāṃkṣyāttīvratvaṃ, tato yat tenaiva ākāreṇa unmudraṇaṃ -- pratiniyatasvasvarūpāviṣkaraṇaṃ, tat udghāṭitātmaprathāmayatvasya aviśeṣāt `lakṣaṇam' iti `uttaram' iti `nirṇaya' iti cocyate / tatra -- asādhāraṇastattvāvabodhako dharmo lakṣaṇaṃ, tattvāvabodhopakaraṇaṃ dūṣaṇoddharaṇamuttaraṃ, tattvāvabodho nirṇayaḥ //260//
nanu tattvāvabodhasāratvasya aviśeṣāt, parīkṣāpi lakṣaṇenaiva nirṇayavat kathaṃ na saṃgṛhītā ? ityāśaṅkyāha
nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ / tantraloka.1.261a
bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam // tantraloka.1.261b


paṃ.. 1 ka.. pu.. svātmavīryamiti samastapāṭhaḥ /
paṃ.. 5 ka.. pu.. tadudghāṭitātprathamamayatveti pāṭhaḥ /
paṃ.. 11 ka.. pu.. niyatavatkathamiti pāṭhaḥ /
paṃ.. 12 kha.. pu.. nirṇītaṃ tāvaditi pāṭhaḥ /
272


nirṇīto -- nirṇayaviṣayīkṛtaḥ, tāvān -- niyatalakṣaṇalakṣyoḥ, yo.asau dharmāṃśaḥ -- tadviṣayatayā paunaḥpunyena yaḥ samuddeśaḥ, yacca lakṣaṇaṃ -- sādhāraṇāsādhāraṇadharmanirūpaṇaṃ, tadātmakaṃ, punaḥ paritaḥ -- sarvato niḥśeṣapratipakṣapratikṣepeṇa īkṣaṇaṃ -- parīkṣā iti vākyārthaḥ //261//
etacca uddeśāditrayaṃ sarvatraivāsti ityāha
dṛṣṭānumānaupamyāptavacanādiṣu sarvataḥ / tantraloka.1.262a
uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret // tantraloka.1.262b
etadeva krameṇa darśayati
nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ / tantraloka.1.263a
parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā // tantraloka.1.263b


paṃ.. 2 ka.. pu.. lakṣaṇalakṣyo yoṃśo dharmeti pāṭhaḥ /
paṃ.. 5 ka.. pu.. pratikṣepeṇa lakṣaṇamiti pāṭhaḥ /
paṃ.. 9 ka.. pu.. sarvaśa iti pāṭhaḥ /
paṃ.. 14 ka.. pu.. vikalpe prīṇitaṃ sphurediti pāṭhaḥ
273


nago.ayamiti coddeśo dhūmitvādagnimāniti / tantraloka.1.264a
lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam // tantraloka.1.264b
uddeśo.ayamiti prācyo gotulyo gavayābhidhaḥ / tantraloka.1.265a
iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet // tantraloka.1.265b
svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam / tantraloka.1.266a
agniṣṭomādinetyeṣā parīkṣā śeṣavartinī // tantraloka.1.266b
uddeśaḥ iti -- ālocanamātrasya anudghāṭitātmaprathārūpatvāt / lakṣaṇam iti -- nīlamiti vikalpena nirvikalpasyaiva udghāṭitātmaprathārūpatvāt / vikalpānām iti -- arthakriyājñānapūrvāparabhāvinām, tata eva


paṃ.. 6 ka.. pu.. gotulye gavayābhidha iti pāṭhaḥ /
paṃ.. 10 kha.. pu.. yajetesya svalakṣaṇamiti pāṭhaḥ /
274


ca arthatathātvaniścayotpādaḥ ityeṣāṃ parīkṣātvam / uddeśaḥ iti -- nago.ayam iti dharmimātrasyaiva anudghāṭitasādhyadharmātmatvena prathanāt / lakṣyamiti -- sādhyadharmaviśiṣṭatayā udghāṭitātmaprathārūpatvāt / vyāptiḥ -- anvayavyatirekau, tadvaśādeva hi sādhyasādhanayoravinābhāvaniścayotpādaḥ ityasyāḥ parīkṣātmatvam / ayamiti -- purovarttinaḥ piṇḍamātrasya anudghāṭitātmatvena prathanāt / prācyaḥ iti -- prathamo dharmiviśeṣānavacchinnaḥ iti yāvat / gotulyo.ayam iti -- pramāṇadaśāyāṃ, gavayaśabdavācyo.ayam iti -- phaladaśāyāṃ ca viśeṣāvacchedasya bhāvitvāt / vā-śabdaḥ samuccaye, tena pramāṇadaśāyāḥ phaladaśāyāśca udghāṭitātmaprathārūpatvāt lakṣaṇatvam / śeṣaḥ iti -- sāsnādimadvāhadohādikārī ityādiḥ parāmarśaḥ / īdṛk iti -- svaḥkāmaḥ ityeva / asya iti -- svaḥkāmasya / lakṣaṇam


paṃ.. 1 ka.. pu.. ityeṣā parīkṣoddeśa iti pāṭhaḥ /
paṃ.. 5 ka.. kha.. sādhyavartisādhaneti pāṭhaḥ /
paṃ.. 6 kha.. pu.. ityasya parīkṣātvamiti pāṭhaḥ /
paṃ.. 11 ka.. pu.. viśeṣāvacchedabhāvitvamiti pāṭhaḥ /
paṃ.. 13 kha.. pu.. sāsnādimatvamāha dohādhikārīti pāṭhaḥ /
275


iti -- adhikārānubandhasya viṣayānubandhamantareṇānirṇayāt / śeṣavartinī iti
`śeṣaḥ paramārthatvāt /'
iti vacanāt sā arthavādavyāpārātmā iti kartavyatā ityarthaḥ / parīkṣātvaṃ cātra -- uddiṣṭalakṣitasvargakāmādhikāranistuṣīkaraṇatvāt //263//264//265//266//
nanu srakṣyamāṇaviśeṣākāṃkṣānuguṇasāmānyasṛṣṭiḥ `uddeśaḥ' ityuktaṃ, na ca viśeṣasya ākāṃkṣaṇīyatvamucitaṃ -- tadānīṃ tasya bhaviṣyattayā vārtāmātrasyāpi abhāvāt ? ityāśaṅkāṃ sopaskāraprāguktalakṣaṇānuvādapuraḥsaraṃ pratikṣipati
vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ / tantraloka.1.267a
vastuno yā tathātvena sṛṣṭiḥ soddeśasaṃjñitā // tantraloka.1.267b


paṃ.. 2 ka.. pu.. śeṣavartineti śeṣa iti pāṭhaḥ /
paṃ.. 6 ka.. pu.. nistuṣīkaraṇavaditi pāṭhaḥ /
paṃ.. 10 ka.. pu.. tadānīntanasyeti pāṭhaḥ /
paṃ.. 14 ka.. pu.. sahiṣṇava iti pāṭhaḥ /
276


tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā / tantraloka.1.268a
vikalpena -- tatpradhānena pramātrā sāmānyasya sṛṣṭatvāt, tadapekṣayā srakṣyamāṇāḥ -- lakṣaṇāt ullāsayiṣyamāṇā, ata eva anye -- ye sāmānyavyatiriktāḥ pramātuḥ saṃtoṣādāyakatvācca, rucitā -- iṣṭāḥ, ye aṃśā -- viśeṣāḥ, tān -- arthāt vyāpyatvena sahate tacchīlaṃ yat tasyaivaṃvidhasya sāmānyātmano vastunaḥ, tathātvena -- srakṣyamāṇatvādiviśeṣaṇaviśiṣṭaviśeṣasahiṣṇutvena, yā sṛṣṭiḥ, tasyā uddeśaḥ -- abhidhānaṃ, tatra yāvataḥ, ākāṃkṣaṇīyasya viseṣasya srakṣyamāṇatā tāvat, tadaiva -- uddeśāvasare, saṃviccinute -- anusaṃdhatte ityarthaḥ //267//

tatra hetuḥ
yato hyakālakalitā saṃdhatte sārvakālikam // tantraloka.1.268b
hi-śabdo vākyālaṅkāre //268//


paṃ.. 3 ka.. pu.. vikalpe tatpradhāneti pāṭhaḥ /
277


nanu udghāṭitātmaprathārūpatve sati lakṣaṇasya sāmānyaviśeṣayordvayorapi prathanāt kiṃ lakṣyaṃ ? kiṃ vā lakṣaṇam ? ityatra vivekābhāvādaniyamaḥ(*) syāt ityāśaṃkyāha
srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ / tantraloka.1.269a
anūdyamāne dharme sā saṃvillakṣaṇamucyate // tantraloka.1.269b
iha viśeṣasāmānyaviṣayasṛṣṭisaṃhṛtimayī saṃvit lakṣaṇaṃ -- vyavaharaṇabījamiti / tatra sṛjyamānasya viśeṣāṃśasya vidheyatayā lakṣaṇatvaṃ vācyaṃ, saṃhriyamāṇasya ca sāmānyāṃśasya anūdyamānatayā lakṣyatvam ityastyeva vivekaḥ //299//

nanu
`bhūyo bhūyaḥ samudveśalakṣaṇātma parīkṣaṇam /'


* yadi ca pūrvamanullikhitaviśeṣā sāmānyasthitiḥ paścādviśeṣodayaḥ tadā samānyaviśeṣayorvaiviktyena prathanāllakṣyalakṣaṇabhāvo vyavasthita eva, yadā tu pūrvamapi sāmānyāvasthāyāṃ viśeṣāvasthitistadā parasparamatra niyamābhāva iti `ekatra dviyogaḥ saṃkarākhyadoṣadūṣitaḥ saṃbhavediti bhāvaḥ /'


paṃ.. 10 ka.. ga.. pu.. lakṣaṇavyavaharaṇabījaṃ sā iti pāṭhaḥ /
278


ityuktaṃ, tatra ca virāmanimittābhāvāt parīkṣāyā aviśrāntireva syāt ? ityāśaṅkāmanuvādagarbhāṃ pratikṣipati
tatpṛṣṭhapātibhūyoṃśasṛṣṭisaṃhāravibhramāḥ / tantraloka.1.270a
parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ // tantraloka.1.270b
nanu tatra tatra pratyakṣādau krameṇa paśyantī-madhyamā-vaikharīrūpatayā svātmacamatkāramayī vimarśaśaktireva vijṛmbhate ityuktaṃ, tatkathamiha uddeśādyātmanā svasiddhāntāprasiddhaṃ kramāntaramāsūtritam ? ityāśaṃkyāha
prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ / tantraloka.1.271a
parā parāparā devī caramā tvaparātmikā // tantraloka.1.271b


paṃ.. 7 ka.. pu.. kalpito vidhiriti pāṭhaḥ /
paṃ.. 9 ka.. pu.. camatkāramātravimarśeti pāṭhaḥ /
paṃ.. 16 ka.. pu.. tvaparā matā iti pāṭhaḥ /
279


nanu saṃkhyāsāmyamātrādeva uddeśāditrayasya paśyantyādirūpatvam, iti kimidam ? ityāśaṅkyāha

icchādi(*) śaktitritayamidameva nigadyate / tantraloka.1.272a
pūrveṇa saṃbandhaḥ /
etatprāṇita evāyaṃ vyavahāraḥ pratāyate // tantraloka.1.272b
sakalaḥ khalu ayaṃ śuddhāśuddhātmā vyavahāraḥ saṃvidbhittāveva avabhāsate iti bhāvaḥ / taduktaṃ
`itthamatyarthabhinnārthāvabhāsakhacite vibhau /
samalo vimalo vāpi vyavahāro.anubhūyate //'
iti //272//
na kevalameṣām evaṃ-rūpatvaṃ, yāvat
`paro mahānantarālo divyo miśrastvadivyakaḥ /
saṃbandhaḥ ṣaḍvidhastantre ...... //'
ityādinā uktasya saṃbandhasyāpi, ityāha


* tadiyānatrārthaḥ -- ya eva paśupramātṛbhī rudreśāditrayarūpatayā vikalpatvena vyavahāro nirdiṣṭaḥ sa evātra icchādirūpatayā vimala eva upādetatvena kathitaḥ /


paṃ.. 10 ka.. pu.. itthamityarthabhinneti , kha.. pu.. itthamatyantabhinnārtheti pāṭhaḥ /
paṃ.. 14 ka.. pu.. miśrastvamiśraka iti pāṭhaḥ /
280


etatpraśnottarātmatve pārameśvaraśāsane / tantraloka.1.273a
parasaṃbandharūpatvamabhisaṃbandhapañcake // tantraloka.1.273b
ete samanantaroktatattve ye praśnottare te ātmā svarūpaṃ yasya tasya bhāvastattvaṃ, tasminsati ityarthaḥ / praṣṭṛtadvaktroreva saṃbandho bhavati iti bhāvaḥ / saṃbandhapañcake iti mahadādike / ṣaṣṭho hi paraḥ saṃbandhaḥ sarveṣāmeva eṣām anuprāṇakatvena anuvartate, iti pṛthagiha noktaḥ //273//

etacca svopajñamasmābhirnoktam, ityāha
yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ / tantraloka.1.274a
mahānavāntaro divyo miśro.anyo.anyastu pañcamaḥ // tantraloka.1.274b
ratnamālāyām iti -- śrīkularatnamālāyām, uktam iti arthato, na tu śabdataḥ / tatra



paṃ.. 15 ka.. pu.. miśro.anyo.arthastu pañcameti pāṭhaḥ /
281


`adṛṣṭaṃ nirguṇaṃ yacca heyopādeyavarjitam /
tattattvaṃ sarvatattvānāṃ pradhānaṃ paripaṭhyate //
adṛṣṭavigrahaścaiva sa śānta iti gīyate /
tasyecchā nirgatā śaktistaddharmaguṇasaṃyutā //'
ityādinā pārameśvarī parā śaktireva tattatsaṃbandhātmanā prasṛtā iti sarvasyaiva mahadādeḥ saṃbandhasya parakalātmakatvamuktam / ata eva ca etadeva
`sṛṣṭimārgānusāreṇa āyātaścāvanītale /
kathito devi ṣaṣṭhastu yathāveśasvarūpataḥ //'
ityanena upasaṃhṛtam / miśro -- divyādivyaḥ / anyo.anyaḥ iti -- divyāpekṣayā anyo miśraḥ, tasmādanyo.api adivyaḥ iti / divya-divyādivya-adivyātmanā tridhaiva hi saṃbhavati vikalpaḥ / ata evāyamatra itaretaraśabdena uktaḥ / taduktaṃ
`mahānavāntaro divyo divyādivyaścaturthakaḥ /
itaretaramārgeṇa pañcadhā bhinnalakṣaṇaḥ //'
iti / etacca saṃbandhapañcakaṃ śivāt sadāśivasya,


paṃ.. 1 ka.. pu.. āmṛṣṭamiti pāṭhaḥ /
paṃ.. 6 ka.. pu.. mahadādyaiḥ saṃbandhasya iti, parākalātmakatvamiti ca pāṭhaḥ /
paṃ.. 10 ka.. pu.. ityatropasaṃhṛtamiti pāṭhaḥ /
282


tasmāt anantanāthasya, tasmāt śrīkaṇṭhanandikumārādīnāṃ, tebhyo.api sanatkumārādīnāmṛṣīṇāṃ, tebhyo.api manuṣyādīnāṃ krameṇa avagantavyam / yaduktaṃ tatraiva
`śivasya paripūrṇasya parasyāmitatejasaḥ /
tacchaktiścaiva sādākhyā svecchākartṛtvagocarā //
sattvaṃ tena ca saṃprāptaṃ saṃbandhaṃ prathamaṃ viduḥ /
avāntaraśca yogena sādākhyātkramaśaḥ punaḥ //
prāpto.ananteśadevena dvitīyastena kīrtitaḥ /
tṛtīyastu punardevi śrīkaṇṭho nandinā saha //
dvābhyāṃ devāttu matvaivaṃ tena divyaḥ prakīrtitaḥ /
ṛṣīṇāṃ ca samāsena nandinā pratipāditam //
caturthastu bhagavatā divyādivyaḥ prakīrtitaḥ /
vyākhyānakramayogena vidyāpīṭhaprapūjane /
śiṣyācāryasvarūpeṇa pañcamastvitaretaraḥ /
iti pañcaprakāro.ayaṃ saṃbandhaḥ parikīrtitaḥ //'
iti //274//
parakalātmatvameva vyācaṣṭe
bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate / tantraloka.1.275a


paṃ.. 6 ka.. pu.. satattvaṃ teneti pāṭhaḥ /
paṃ.. 10 ka.. pu.. devāttamapyevamiti pāṭhaḥ /
paṃ.. 12 ka.. pu.. caturthastadbhagavateti pāṭhaḥ /
283


praṣṭā yathā sadāśivo, vaktā yathā śivaḥ, tacchabdena praśnakriyāparāmarśaḥ, tayorbhinnatve.api tāvatyarthe saṃviddārḍhyaikātmyāt saṃbandhaḥ -- tasya bhedābhedarūpatvāt, aikātmyabhāve yadā bhedagandhasyāpi vigalanāt sarvātmatālakṣaṇā pūrṇatā syāt tadā paraḥ saṃbandhaḥ //

tadāha
saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī // tantraloka.1.275b
paratā hi pūrṇaikātmyaprathālakṣaṇā / pūrṇe hi sarvamasti, sarvatra ca pūrṇamasti ityetat pañcasvapi saṃbandheṣu asti iti yuktamuktaṃ `sarvaḥ parakalātmakaḥ' iti / taduktaṃ
`saṃbandhaḥ parameśāni sarvaḥ parakalāmayaḥ /
mahānavāntaro divyo miśro.adivyaśca tatparaḥ //'
iti //275//
saṃbandhāntareṣvapi etadevātidiśati


paṃ.. 4 ka.. pu.. aikātmyaṃ ca yadeti pāṭhaḥ /
paṃ.. 5 ka.. pu.. sarvasarvātmatālakṣaṇā pūrṇāpūrṇatā syāditi pāṭhaḥ /
284


anenaiva nayena syātsaṃbandhāntaramapyalam / tantraloka.1.276a
śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ // tantraloka.1.276b
etadeva saṃkalayati
itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā / tantraloka.1.277a
uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī // tantraloka.1.277b
ittham -- uktena prakāreṇa, sarvadā saṃvideva iyaṃ bhagavatī svasvātantryāt uddeśāditrayaprāṇena sarvātmanā śāstreṇa svarūpiṇī -- śāstrātmanā saṃvideva avabhāsate ityarthaḥ //277//

tatra uddeśasvarūpameva tāvadāha
tatrocyate puroddeśaḥ pūrvajānujabhedavān / tantraloka.1.278a


paṃ.. 1 ka.. pu.. anenaiva trayeṇeti pāṭhaḥ /
paṃ.. 11 gha.. pu.. svātantryāt ādeśādīti pāṭhaḥ /

285


vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ // tantraloka.1.278b
śāktopāyo naropāyaḥ kālopāyo.atha saptamaḥ / tantraloka.1.279a
cakrodayo.atha deśādhvā tattvādhvā tattvabhedanam // tantraloka.1.279b
kalādyadhvādhvopayogaḥ śaktipātatirohitī / tantraloka.1.280a
dīkṣopakramaṇaṃ dīkṣā sāmayī pautrike vidhau // tantraloka.1.280b
prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ / tantraloka.1.281a
tulādīkṣātha pārokṣī liṅgoddhāro.abhiṣecanam // tantraloka.1.281b
antyeṣṭiḥ śrāddhakḷptiśca śeṣavṛttinirūpaṇam / tantraloka.1.282a
liṅgārcā bahubhitparvapavitrādi nimittajam // tantraloka.1.282b


paṃ.. 3 ka.. pu.. śāktopāyo.apyaṇūpāya iti pāṭhaḥ /
286


rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ / tantraloka.1.283a
ekīkāraḥ svasvarūpe praveśaḥ śāstramelanam // tantraloka.1.283b
āyātikathanaṃ śāstropādeyatvanirūpaṇam / tantraloka.1.284a
sāmānyasaṃjñayā kīrtanaṃ pūrvaja uddeśaḥ, viśeṣasaṃjñayā kīrtanam anuja uddeśaḥ, sa eva ca vibhāgaḥ ityanyatra uktaḥ / tatra pūrvajamuddeśamāha -- vijñānabhit ityādinā nirūpaṇam ityantam, vijñānāni śāmbhavādīni bhidyante yatra iti / gatopāyaḥ ityanupāyaḥ / pautrike vidhau iti pautrikaṃ vidhimāśritya / dīkṣā iti purveṇa saṃbandhaḥ / prameyaprakriyā ityarthāt pautrike vidhau iti yojyam / yadvakṣyati
`tadāhnikānujoddeśe kathitaṃ pautrike vidhau /'
iti //278-283//


paṃ.. 1 ka.. pu..rahasyaśaucamantraugha iti, kha.. pu.. rahasyacarceti ca pāṭhaḥ /
paṃ.. 3 ka.. pu.. ekīkāraḥ svarūpeṇa prabodhaḥ śāstreti pāṭhaḥ /
paṃ.. 6 ka.. pu.. pādeyatve nyarūpayat iti pāṭhaḥ /
paṃ.. 7 ka.. pu.. āyatikīrtanamiti pāṭhaḥ /
287


kimevamiyatā granthena upanibaddhena ? ityāśaṅkyāha
iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ // tantraloka.1.284b
āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet / tantraloka.1.285a
saptatriṃśatsu saṃpūrṇabodho yadbhairavo bhavet // tantraloka.1.285b
kiṃ citramaṇavo.apyasya dṛśā bhairavatāmiyuḥ / tantraloka.1.286a
ityeṣa pūrvajoddeśaḥ kathyate tvanujo.adhunā // tantraloka.1.286b
vijñānabhitprakaraṇe sarvasyoddeśanaṃ kramāt / tantraloka.1.287a
dvitīyasminprakaraṇe gatopāyatvabheditā // tantraloka.1.287b
viśvacitpratibimbatvaṃ parāmarśodayakramaḥ / tantraloka.1.288a
mantrādyabhinnarūpatvaṃ paropāye vivicyate // tantraloka.1.288b
288

vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam / tantraloka.1.289a
yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ // tantraloka.1.289b
saṃviccakrodayo mantravīryaṃ japyādi vāstavam / tantraloka.1.290a
niṣedhavidhitulyatvaṃ śāktopāye.atra carcyate // tantraloka.1.290b
buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā / tantraloka.1.291a
uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam // tantraloka.1.291b
karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate / tantraloka.1.292a
cāramānamahorātrasaṃkrāntyādivikalpanam // tantraloka.1.292b



paṃ.. 10 gha.. pu.. samuccārastadātmanā iti pāṭhaḥ /
289


saṃhāracitratā varṇodayaḥ kālādhvakalpane / tantraloka.1.293a
cakrabhinmantravidyābhidetaccakrodaye bhavet // tantraloka.1.293b
parimāṇaṃ purāṇāṃ ca saṃgrahastattvayojanam / tantraloka.1.294a
etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye // tantraloka.1.294b
kāryakāraṇabhāvaśca tattvakramanirūpaṇam / tantraloka.1.295a
vastudharmastattvavidhirjāgradādinirūpaṇam // tantraloka.1.295b
pramātṛbheda ityetat tattvabhede vicāryate / tantraloka.1.296a
kalāsvarūpamekatripañcādyaistattvakalpanam // tantraloka.1.296b
varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam / tantraloka.1.297a


paṃ.. 18 ka.. pu.. śaktivikalpanamiti pāṭhaḥ /
290


kalādyadhvavicārāntaretāvatpravivicyate // tantraloka.1.297b
abhedabhāvanākampahrāsau tvadhvopayojane / tantraloka.1.298a
saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā // tantraloka.1.298b
anapekṣitvasiddhiśca tirobhāvavicitratā / tantraloka.1.299a
śaktipātaparīkṣāyāmetāvānvācyasaṃgrahaḥ // tantraloka.1.299b
tirobhāvavyapagamo jñānena paripūrṇatā / tantraloka.1.300a
utkrāntyanupayogitvaṃ dīkṣopakramaṇe sthitam // tantraloka.1.300b
śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam / tantraloka.1.301a


paṃ.. 11 ka.. pu.. tirobhāvādyapagame iti pāṭhaḥ /
291


sāmānyanyāsabhedo.arghapātraṃ caitatprayojanam // tantraloka.1.301b
dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt / tantraloka.1.302a
praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam // tantraloka.1.302b
viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam / tantraloka.1.303a
dehapūjā prāṇabuddhicitsvadhvanyāsapūjane // tantraloka.1.303b
anyaśāstragaṇotkarṣaḥ pūjā cakrasya sarvataḥ / tantraloka.1.304a
kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ // tantraloka.1.304b
astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam / tantraloka.1.305a


paṃ.. 5 ka.. gha.. pu.. praveśo.adhyakṣarūpaṃ ceti pāṭhaḥ /
paṃ.. 9 ka.. pu.. buddhiceṣṭādhveti pāṭhaḥ /
292


tarpaṇaṃ carusaṃsiddhirdantakāṣṭhāntasaṃskriyā // tantraloka.1.305b
śivahastavidhiścāpi śayyākḷptivicāraṇam / tantraloka.1.306a
svapnasya sāmayaṃ karma samayāśceti saṃgrahaḥ // tantraloka.1.306b
samayitvavidhāvasminsyātpañcadaśa āhnike / tantraloka.1.307a
maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ // tantraloka.1.307b
agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ / tantraloka.1.308a
adhvanyāsavidhiḥ śodhyaśodhakādivicitratā // tantraloka.1.308b
dīkṣābhedaḥ paro nyāso mantrasattāprayojanam / tantraloka.1.309a
bhedo yojanikādeśca ṣoḍaśe syādihāhnike // tantraloka.1.309b
293

sūtrakḷptistattvaśuddhiḥ pāśadāho.atha yojanam / tantraloka.1.310a
adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau // tantraloka.1.310b
jananādivihīnatvaṃ mantrabhedo.atha susphuṭaḥ / tantraloka.1.311a
iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike // tantraloka.1.311b
kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ / tantraloka.1.312a
brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame // tantraloka.1.312b
adhikāraparīkṣāntaḥsaṃskāro.atha tulāvidhiḥ / tantraloka.1.313a
ityetadvācyasarvasvaṃ syādviṃśatitamāhnike // tantraloka.1.313b


paṃ.. 9 ka.. pu.. kālāvekṣeti pāṭhaḥ /
paṃ.. 13 ka.. pu.. adhikāriparīkṣātaḥ saṃskāra iti pāṭhaḥ /
294


mṛtajīvadvidhirjālopadeśaḥ saṃskriyāgaṇaḥ / tantraloka.1.314a
balābalavicāraścetyekaviṃśāhnike vidhiḥ // tantraloka.1.314b
śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ / tantraloka.1.315a
śaṅkāccheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame // tantraloka.1.315b
parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ / tantraloka.1.316a
tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat // tantraloka.1.316b
adhikāryatha saṃskārastatprayojanamityadaḥ / tantraloka.1.317a
caturviṃśe.antyayāgākhye vaktavyaṃ paricarcyate // tantraloka.1.317b


paṃ.. 15 ka.. pu.. caturviṃśatiyāgākhye iti pāṭhaḥ /
295


prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ / tantraloka.1.318a
pañcaviṃśāhnike śrāddhaprakāśe vastusaṃgrahaḥ // tantraloka.1.318b
prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā / tantraloka.1.319a
liṅgasvarūpaṃ bahudhā cākṣasūtranirūpaṇam // tantraloka.1.319b
pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane / tantraloka.1.320a
naimittikavibhāgastatprayojanavidhistataḥ // tantraloka.1.320b
parvabhedāstadviśeṣaścakracarcā tadarcanam / tantraloka.1.321a
gurvādyantadinādyarcāprayojananirūpaṇam // tantraloka.1.321b


paṃ.. 9 ka.. pu.. iyadvācyamiti pāṭhaḥ /
296


mṛteḥ parīkṣā yogīśīmelakādividhistathā / tantraloka.1.322a
vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat // tantraloka.1.322b
naimittikaprakāśākhye.apyaṣṭāviṃśāhnike sthitam / tantraloka.1.323a
adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ // tantraloka.1.323b
arcāvidhirdautavidhī rahasyopaniṣatkramaḥ / tantraloka.1.324a
dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike // tantraloka.1.324b
mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam / tantraloka.1.325a
śūlābjabhedo vyomeśasvastikādinirūpaṇam // tantraloka.1.325b


paṃ.. 9 ga.. pu.. vidhirmaunividhī rahasyeti pāṭhaḥ /
297


vistareṇābhidhātavyamityekatriṃśa āhnike / tantraloka.1.326a
guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam // tantraloka.1.326b
kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane / tantraloka.1.327a
ityādi na kevalamevaṃ, yāvat anyadapi asya māhātmyaṃ syāt ityāha `iti saptādhikāṃ, saṃprakāśane' ityantam / iha granthakṛtā tattvataḥ samastavyastatvena sapratriṃśadāhnikāni upanibaddhāni iti / yathā pṛthvītattve bhedasya prādhānyāt sthūlena rūpeṇa sarvamasti, tathā ihāpi vakṣyamāṇam ityuktaṃ `sarvasyoddeśanaṃ kramāt' iti / paropāye iti -- śāmbhavopāye, asya ca avikalpakameva rūpam ityuktaprāyaṃ, tacca bhedābhāve sati bhavet, sa vācyavācakātmano viśvasya saṃvidekarūpatve sati syāt, tatra vācyātmano viśvasya citpratibimbatvena sāmānyaviśeṣātmatayā



paṃ.. 16 kha.. pu.. viśvasya viśvaciditi pāṭhaḥ /
298


dvividhasya, vācakātmano viśvasya ca parāmarśodayakramamantrādyabhinnarūpatvābhyāṃ saṃvidanatirekāt tadekarūpatvamucyate ityatra etatprameyatrayopakṣepaḥ / śāktasya ca vikalpameva rūpam iti prathamaṃ vikalpasyaiva saṃskāra uktaḥ, sa ca heyādyālocanadvāreṇa tarkeṇa abhidhīyate iti tadanantaraṃ tattattvam / anyacca śuddhavidyātmanastarkasyaiva visphūrjitaṃ yat tadvaśādeva sadguruprāptirbhavet iti tatsatattvamuktam / tarka eva ca sākṣādyogasyāṅgam iti anyeṣāṃ yogāṅgānāmanupayogitvam -- tarkasya ca śuddhavidyātmatayā bhedabhāvakamāyīyavikalpapratighātitvāt kalpitasya arcāderanādaraḥ tata evāvikalpasaṃskārasya dārḍhyāt saṃviccakrodayaḥ, tadudaya eva ca mantrāṇāṃ paraṃ vīryaṃ, tathāmarśa eva ca vāstavaṃ japyādi, ata eva ca saṃvidi bhedābhāvāt niṣedhavidhitulyatvam ityetannavasaṃkhyākaṃ prameyamupakṣiptam / evamāṇavādāvapi buddhidhyānādeḥ sākṣāttadaupayikatvam ityetadasmābhiḥ -- spaṣṭatvāt


paṃ.. 5 ka.. pu.. sa cāhantādyālocanadvāreṇeti, kha.. pu.. sa copāyādyālocaneti pāṭhaḥ /
299


granthavistarabhayāt agre ca nirṇeṣyamāṇatvāt na prātipadyena vyākhyātam iti svayameva avadhāryam //284-326//
nanu ekīkārāhnikādau kimiti na anujoddeśaḥ kṛtaḥ ? ityāśaṅkyāha
dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ // tantraloka.1.327b
na bhedo.asti tato noktamuddeśāntaramatra tat / tantraloka.1.328a
dvātriṃśaṃ tattvaṃ svarūpaṃ yasya tanmudrāhnikaṃ, tasmāt dvātriṃśasaṃkhyādanantaraṃ yat īśākhyaṃ trayastriṃśamekīkārāhnikaṃ tata ārabhya bhedasya prādhānyābhāvāt anuja uddeśo na kṛtaḥ ityarthaḥ //327//

nanu yadyataḥ prabhṛti bhedo nāsti tatkimiti āhnikāntaraparigaṇanameva kṛtam ityāśaṅkyāha
mukhyatvena ca vedyatvādadhikārāntarakramaḥ // tantraloka.1.328b
300

etadupasaṃharannanyadavatārayati
ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave / tantraloka.1.329a
athāsya lakṣaṇāvekṣe nirūpyete yathākramam // tantraloka.1.329b
asya iti -- uddiṣṭasya prameyajātasya //329//
idānīmāhnikārthameva saṃcinoti
ātmā saṃvitprakāśasthitiranavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nijamahasaśchādanādbaddharūpaḥ / tantraloka.1.330a
ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ // tantraloka.1.330b
iha ātmanastāvat dhāmatrayībāhyaprakāśavilakṣaṇaḥ


paṃ.. 4 ka.. pu.. lakṣaṇāpekṣayā tatra iti pāṭhaḥ /
paṃ.. 10 ga.. pu.. nijamahimācchādanaddvandvarūpaḥ iti pāṭhaḥ /
paṃ.. 13 ka.. pu.. sa cāsya iti pāṭhaḥ /
301


saṃvidrūpa eva prakāśaḥ svarūpaṃ, saṃvicca niravayavā iti eka eva akhaṇḍaprakāśarūpaḥ iti yāvat / ata eva ca
`śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam /'
ityādyuktayuktyā tasya ātmanaḥ kroḍīkṛtānantaśaktikaṃ svarūpam, evamadvayātmatve.api sa eva atidurghaṭakāritvalakṣaṇāt svasvātantryāt, nijasya -- ananyasādhāraṇasya jñatvakartṛtvalakṣaṇasya, mahaso gopanāt grāhyagrāhakātmakaṃ dvandvamābhāsayan
`...... śiva eva gṛhītapaśubhāvaḥ /'
ityādyuktayuktyā `baddhaḥ' ityucyate, evamapi ātmanaḥ pratyāvṛttyā
`mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
avarūpaṃ cātmanaḥ saṃvit ...... //'
ityādyuktayuktyā jñatvakartṛtvalakṣaṇasya svamahasa eva prathanaṃ mokṣaḥ, yadarthameva ca tattadanantaśāstrātmaka iyān parikaraḥ / tadāha `sa cāyam' ityādi, sa cāyaṃ mokṣaḥ -- tattadgṛhītādharadarśanabhūmikasya asya


paṃ.. 8 ga.. pu.. mahimno gopanāditi pāṭhaḥ /
302


`rāgādyakaluṣo.asmyantaḥ śūnyo.ahaṃ kartṛtojjhitaḥ /'
ityādyuktayuktyā citrasvabhāvasya, yadvā
`tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ /
anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam //'
ityādinītyā citrākārasya
`ataḥ kaṃcitpramātāraṃ prati prathayate prabhuḥ /
pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt //'
ityādyuktyā citraḥ śāmbhavādyāveśātmā prakaṭitaḥ, iha iti -- asminnāhnike / yayorbandhamokṣayoḥ saṃgraheṇa saṃkṣepeṇa eṣo.arthaḥ prakaṭitaḥ ityanenaiva saṃbandhaḥ //330//
nanu ātmanaḥ svarūpaprathanameva `mokṣaḥ' ityuktam, ātmā caika eva akhaṇḍaḥ iti tatprathātmano mokṣasyāpi vaicitryaṃ kutastyam ? ityāśaṅkyāha
mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tantraloka.1.331a


paṃ.. 3 ka.. pu.. tenājaḍavibhāgasyeti , saṃjñita iti ca pāṭhaḥ /
paṃ.. 5 kha.. pu.. citrasvabhāvasya iti pāṭhaḥ /
paṃ.. 8 ka.. pu.. ityādyuktayuktyā iti pāṭhaḥ /
303


tatsadbhāvādvimalamapi tadbhāti mālinyadhāma / tantraloka.1.331a
yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ runddhetprabhavatu kathaṃ tatra mālinyaśaṅkā // tantraloka.1.331b
timiram -- āṇavamalameva mithyājñānaṃ bhedaprathātmakam apūrṇaṃ vedanaṃ, dṛṣṭeḥ pūrṇāyāḥ saṃvitteḥ, asamān -- ātmani anātmābhimānādirūpān doṣān janayati iti mithyājñānasadbhāvāt vimalaṃ pūrṇamapi tat jñānaṃ mālinyadhāma bhāti -- svasvātantryādapūrṇena ātmanā parisphurati ityetāvānarthaḥ iti vyavahriyate, yat punarupeyatvena prekṣaṇīyam -- avaśyajñātavyaṃ parapramātrekātma pūrṇaṃ jñānaṃ
`nāhaṃ prāṇo naiva śarīraṃ na mano.ahaṃ nāhaṃ buddhirnāhamahaṅkāradhiyau ca /
yo.atra jñāṃśaḥ so.asmyahameva ... /'


paṃ.. 13 ka.. pu.. punarupameyatveneti pāṭhaḥ /
304


ityādīnītyā udveṣṭanakrameṇa vimarśapadavīmārūḍhaṃ sat, mithyājñānasamutthām anātmani ātmābhimānarūpāṃ doṣamudrāṃ dūraṃ rundhyet -- ātmanyeva ātmābhimānena tiraskuryāt, tatra kā nāma mālinyaśaṅkā tatra saṃbhāvanāpi na bhavet iti vastuvṛttena bandho mokṣo vāpi na nāma kaścidasti iti kā vā nāma tatra vaicitryasaṃbhāvanā syāt / anena cābhiprāyeṇa
`saṃsāro.asti na tattvatastanubhṛtāṃ bandhasya vārtaiva kā bandho yasya na jātu tasya vitathā muktasya muktikriyā /
mithyāmohakṛdeṣa rajjubhujagacchāyāpiśācabhramo mā kiṃcittyaja mā gṛhāṇa virama svastho yathāvasthitaḥ //'
ityādi anyatra uktam / atha ca timireṇa netrarogaviśeṣeṇa dṛṣṭau anyathājñānātmadoṣajātamutpāditaṃ prekṣyeṇa añjanādisthānīyena rodhyate iti tatra mālinyaśaṅkāpi na bhavati iti aupamyaṃ dhvanitam //331//
idānīmasya śāstrasya paraṃ gāmbhīryaṃ manyamāno granthakṛt, etadarthasatattvamajānānairapi anyairanyathābodhena


paṃ.. 4 kha.. pu.. kā nāma agnimātra saṃbhāvanā na prabhavet iti pāṭhaḥ /
305


yatkiṃcit uttānameva anyathā ucyate, tānprati aprastutapraśaṃsayā upahasitumāha
bhāvavrāta? haṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase / tantraloka.1.332a
yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye.amuṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt // tantraloka.1.332b
he bhāvavrāta -- nīlādyartha ? ātmano hṛdayaṃ tena ātmatathyaṃ rūpaṃ gopayitvā janasya janasyaiva vādino hṛdayāni āśayān balātkāreṇa ākramya
`ādyāsmānasataḥ kariṣyati sataḥ kiṃ nu dvidhā vāpyayaṃ kiṃ sthāsnūnuta naśvarānuta mithobhinnānabhinnānuta /
itthaṃ sadvadanāvalokanaparairbhāvairjagadvartibhirmanye maunaniruddhyamānahṛdayairduḥkhena taiḥ sthīyate //'


paṃ.. 7 ga.. pu.. sahṛdayaṃmanyo.atra duḥśikṣita iti pāṭhaḥ /
paṃ.. 17 ga.. pu.. duḥkhamataḥ sthīyate iti pāṭhaḥ /
306


ityādisthityā vividhābhirbhaṅgībhiḥ nartayan yat saṃkrīḍase -- naṭavat atāttvikena rūpeṇa samullasasi, ataḥ sa sarvo vādī asahṛdayamapi ātmānaṃ sahṛdayatvena manyamāno.ata eva duḥśikṣito mithyābhimānāt akiṃciñjñaḥ, tvāṃ bhāvavrātaṃ, jaḍam -- acetanam āha, ato.asmābhirutprekṣyate -- yat amuṣya vādino vastutaścaitanyasvabhāvena bhavatā yat sāmyaṃ tasya saṃbhāvanāt bhāvavattvameva jaḍātmā iti yadyucyate sā asya nindāsthāne stutiḥ / bhāvānāṃ hi vastutaścaitanyameva rūpam acetyamānatve hi teṣāṃ na kiṃcidrūpaṃ syāt, atastadeva ye na jānate te jaḍebhyo.api jaḍāḥ iti kathaṃ ca teṣāṃ cetanātmakairbhāvaiḥ nindāparyavasāyi sāmyaṃ syāt iti bhāvaḥ / evaṃ prakṛte.api asya granthasya yastattvaṃ na jānāti mā jñāsīt, pratyuta anyathāpi yatkiṃcana vakti ityasāveva jaḍo, na punarasya granthasya kaściddoṣaḥ ityarthaḥ //332//
nanu yadyevaṃ tarhi etacchāstrādhigamāya keṣāṃcana



paṃ.. 9 ka.. pu.. bhāvānāṃ hi bhāvanā vastuta iti pāṭhaḥ /
307


pareṣāṃ viduṣāmabhyarthanā kriyatāṃ, yadatra yathāvastveva buddhvā dveṣo mā kāryaḥ ? ityāśaṅkyāha
iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante / tantraloka.1.333a
guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā // tantraloka.1.333b
iha dvaye puruṣāḥ santi -- anāyātaśaktipātā āyātaśaktipātāśca, tatra pūrveṣāṃ śataśo.abhyarthitānām etadadhigamāya mano.api na prasarati, ityatra avadhātavyam, dveṣo mākāryaḥ ityabhyarthanāyā asāmarthyam / apare ca anabhyarthitā api svayameva etadadhigamāya pravartante iti tatrāpi evamabhyarthanāyā vaiyarthyam / tadāha `dveṣakalaṅkahāniyācñā' iti / āyātaśaktipātāśca kidṛśāḥ ? ityāha galitamalāḥ iti, galitaṃ malam -- ajñānaṃ yeṣāṃ te tathāvidhāḥ, ata eva ca param ādimam anuttaram avaram antyaṃ visargaṃ ca ye jānate te parāhaṃparāmarśātmakamantravīryajñāḥ


paṃ.. 5 ga.. pu.. pravicāraṇe dhiyastaditi ca pāṭhaḥ /
308



ityarthaḥ, ata eva śivasadbhāvamayāḥ -- parapramātrekātmajñānaśālinaḥ iti yāvat, ata eva ca guravaḥ -- tāttvikārthopadeśinaḥ iti -- etadadhigamāya ta eva paramadhikāriṇaḥ ityuktaṃ yataḥ pravicāraṇe.adhikriyante iti, yadvakṣyati
`gurorlakṣaṇametāvadādimāntyaṃ ca vedayet /
pūjyaḥ so.ahamiva jñāni bhairavo devatātmakaḥ //'
iti //333//
iha āhnikādāhnikāntarasya saṃcayanyāyena parasparamanusyūtatāṃ darśayitum ekenaiva ślokena tatparyantaprārambhayorupasaṃhāropakramau karoti, iti `asya granthakārasya śailī' -- iti ślokasya prathamārdhena āhnikārthamupasaṃharati


tantrāloke.abhinavaracite.amutra vijñānasattābhedodgāraprakaṭanapaṭāvāhnike.asminsamāptiḥ /


paṃ.. 3 ka.. pu.. adhigamāya ata eva paramādhikāriṇa iti pāṭhaḥ /
paṃ.. 6 ga.. pu.. ādyamantyaṃ ceti pāṭhaḥ /
309


paṭau iti pākṣikaḥ puṃvadbhāvaḥ / iti śivam //
śrīśṛṅgārarathādavāpya kṛtino janmānavadyakramaṃ śrīmacchaṅkhadharātparaṃ paricayaṃ vidyāsu sarvāsvapi /
śrīkalyāṇatanoḥ śivādadhigamaṃ sarvāgamānāmapi vyākhyātaṃ prathamāhnikaṃ jayarathenātrāvadheyaṃ budhaiḥ //
iti śrīmanmahāmāheśvarācāryavaryaśrīmadabhinavaguptaviracite tantrāloke śrīmadrājānakajayarathakṛtaprakāśābhikhyavyākhyopete vijñānabhedaprakāśanaṃ nāma prathamamāhnikaṃ samāptimagamat //
etatkaśmīrabhūpālasaṃśritena prakāśitam /
satā mukundarāmeṇa sanmude stācchiverpitam //
śrīśivārpaṇamastu //
310

Chapter 2

atha
śrītantrālokasya
śrīmanmāheśvarācāryābhinavaguptapādaviracitasya śrīmadācāryajayarathakṛtaprakāśākhyavyakhyopetasya
dvitīyamāhnikam
jayatānnatajanajayakṛtsajayo rudro vinābhyupāyaṃ yaḥ /
pūrayati kaṃ na kāmaṃ kāmaṃ kāmeśvaratvena //1//
idānīṃ
`yo hi yasmād guṇotkṛṣṭaḥ sa tasmādūrdhva ucyate /'
iti-sthityā āṇavādīnāṃ yathāyathamutkarṣādiha pūrvapūrvamevābhidhānamiṣyate ityupeyaikarūpatvena śāṃbhavādapyanupāyasyotkṛṣtatvam,


paṃ. 2 ka.. kha.. pu.. kaḥ pūrayati kiṃ na kāmaṃ kāmaṃ vāgīśvaratveneti pāṭhaḥ /
paṃ.. 6 ka.. pu.. abhidhānaṃ kariṣyate iti ityupāyaiketi ca pāṭhaḥ /
1


iti -- prathamaṃ tatsvarūpamevābhidhātumāhnikāntarārambhaṃ dvitīyārdhena pratijānīte
yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ / tantraloka.2.1a
tannirṇetuṃ prakaraṇamidamārabhe.ahaṃ dvitīyam // tantraloka.2.1b
tannirṇayamevāha
anupāyaṃ hi yadrūpaṃ ko.artho deśanayātra vai / tantraloka.2.2a
sakṛtsyāddeśanā paścādanupāyatvamucyate // tantraloka.2.2b
vai-śabdo.avadhāraṇe, tena naiva kaścidarthaḥ ityarthaḥ / atraiva samādhatte `sakṛtsyāt' ityādinā, deśanā ityupalakṣaṇaṃ -- tena siddhadarśanādyapi grāhyaṃ, yaduktam
`siddhānāṃ yoginīnāṃ ca darśanaṃ carubhojanam /
kathanaṃ saṃkramaḥ śāstre sādhanaṃ gurusevanam //
ityādyo nirupāyasya saṃkṣepo.ayaṃ varānane /'
iti / sakṛditi -- na punarupāyānubhavaḥ paunaḥpunyenetyarthaḥ / ata evāha `paścādanupāyatvamucyate' iti,


paṃ.. 3 ka.. pu.. yatra tvādyaṃ paramaśivatānuttareti, kha.. pu.. yattvannādyamiti pāṭhaḥ /
paṃ.. 4 ka.. kha.. pu.. midaṃ tvārabheyaṃ dvitīyamiti pāṭhaḥ /
2


āṇavādau asakṛdbhāvyamāno hi deśanādi upeyaprāptiṃ vidadhāti iti tatra tathātvamuktam, iha tu na tathā ityanupāyatvaṃ, paryudāsasya `anudarā kanyā' itivadalpārthatve.api bhāvāt alpopāyatvamityarthaḥ -- prāptavye hi prāpte kiṃ nāma nirarthakairāyāsakāribhirbhāvanādibhiriti bhāvaḥ, yaduktam
`upāyairna śivo bhāti bhānti te tatprasādataḥ /
sa evāhaṃ svaprakāśo bhāse viśvasvarūpakaḥ //
ityākarṇya gurorvākyaṃ sakṛtkecana niścitāḥ /
vinā bhūyo.anusaṃdhānaṃ bhānti saṃvinmayāḥ sthitāḥ //'
iti //2//
nanvatra prasajyapratīṣedhapakṣāvalambanenāvidyamānopāyatvameva, iti mukhyo.arthaḥ kasmānna vyākhyātaḥ ? ityāśaṃkyāha
anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ / tantraloka.2.3a
svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati // tantraloka.2.3b


paṃ.. 12 ka.. pu.. tena vidyamānopāyameveti pāṭhaḥ /
3


`idamanupāyaṃ tattvam'ityādyupadeśādinā kenacidupāyenāvaśyaṃ bhāvyam, anyathā lakṣaṇamupāyamantareṇa kathaṃ siddhyet, ityuktam `ityupāyaṃ vinā kutaḥ' tena sakṛdupadeśādinā kenacidupāyenāvaśyaṃ bhāvyam, anyathā hyanupāyaparatattvajñaptireva na syāt / nanu svavimarśabalātsvayameva prāptaprāptavyā api kecid dṛśyante, iti -- kiṃ sakṛdupadeśādyātmanā svalpenāvyutpannena ? ityāśaṃkyāha `svayamityādinā' tadityanupāyaṃ paraprakāśātmakaṃ rūpaṃ, kiṃ brūma iti -- nahi tadadhikāreṇa śāstrasyaiva pravṛttirbhavediti bhāvaḥ, taduktam
`tattvajñasya tṛṇaṃ śāstraṃ ...... /'
iti / yadabhiprāyeṇaiva
`saṃsārāmbunidhiṃ yaḥ syāttitīrṣuḥ kaściduttamaḥ /
nātyantatajjño no mūrkhaḥ so.asmiñchāstre.adhikāravān //'
ityādāvatyantatajjñasya śāstre nādhikāra uktaḥ, tena vayamarvāgdarśino.apyadṛṣṭe.arthe śāstraikadivyacakṣuṣa ārurukṣūnāyātaśaktipātānpratyeva


paṃ.. 2 ga.. pu.. upāyāntareṇa kathamiti pāṭhaḥ /
paṃ.. 8 ga.. pu.. avyutpannatvena iti pāṭhaḥ /
paṃ.. 14 saṃsāreti padadvayaṃ ga.. pustakātpūritamasti /
4


kiṃcana brūmaḥ -- teṣāṃ hyevamupāyamantareṇa na kadācidapyupeyaprāptirbhavet ityevamuktam, yadvakṣyati
`nānirmalacitaḥ puṃso.anugrahastvanupāyakaḥ /'
iti //3//
nanu yadyevaṃ tarhi alpa eva kaścidupāyāṃśaḥ samupadiśyatāṃ yenopadeśyajanasya sukhameva upeyaprāptiḥ syāt, kiṃ bahvāyāsadāyibhiranyairupāyaiḥ ? ityāśaṃkyāha
yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau / tantraloka.2.4a
svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ // tantraloka.2.4b
yaccaturdhā -- anupāyādibhedena vijñānasya rūpamuktaṃ tadvibhoḥ parameśvarasyaiva svātantryaṃ jñeyam, sa eva hi svasvātantryādatinirhrāsatāratamyādiyogādvicitreṇopadeśyajanātmanā prasphuran tadanusārameva tattadupāyavaicitryamapyābhāsayet /


paṃ.. 6 ka.. kha.. pu.. samuddiśyatāmiti pāṭhaḥ /
paṃ.. 12 ga.. pu.. sa hi saṃvinmayaḥ prabhuriti pāṭhaḥ /
paṃ.. 15 ka.. pu.. svātantryāttāratamyeti pāṭhaḥ /
5


nanveka eva vicitreṇa rūpeṇa ca sphurati, iti kimetat ? ityāśaṃkyāha `sa hītyādi' nityodita iti -- apracyutaprācyasvarūpaḥ, ata eva `vibhuḥ' vyāpakaḥ -- tattadvaicitryagrahaṇakāle.apyanugata evetyarthaḥ //4//
ata evāha
etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate / tantraloka.2.5a
ke.apyaṃśāṃśikayā tena viśantyanye niraṃśataḥ // tantraloka.2.5b
etāvadbhiriti -- caturbhiḥ, asaṃkhyātairiti -- tattadavāntarabhedāt, teneti -- anekena svabhāvena prakāśanāt //5//
na kevalamatreyadeva vaicitryaṃ yāvadanyadapyastītyāha
tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ / tantraloka.2.6a
upāyasyāpi no vāryā tadanyatvādvicitratā // tantraloka.2.6b


paṃ. 14 ka.. pu.. sāpekṣatvānyayogata iti pāṭhaḥ /
6


upāyasyāpīti apiśabdo bhinnakramaḥ, tena no vāryā tadanyatvādapi, iti vyākhyeyam, etacca prathamāhnika eva vitatya nirṇītam, iti -- neha punarāyastam //6//
evametat prasaṃgādabhidhāya prakṛtamevāha
tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam / tantraloka.2.7a
nirupāyāmupāsīnāstadvidhiḥ praṇigadyate // tantraloka.2.7b
ye kecana tīvratīvraśaktipātānuviddhā vikalpakalaṃkānmuktāḥ, bhairavīyāṃ pūrṇām, ata evānupāyām -- anapekṣām, ātmasaṃvidamāviṣṭāḥ, teṣāṃ vidhiḥ -- pūrṇasaṃvidāveśakramātmā prakāraḥ, prakarṣeṇa nigadyate -- yuktiyuktatvena bhaṇyate ityarthaḥ //7//
tadevaha
tatra tāvatkriyāyogo nābhyupāyatvamarhati / tantraloka.2.8a


paṃ.. 9 ka.. pu.. śaktipātavikalpānmuktā iti pāṭhaḥ /
paṃ.. 12 ka.. pu.. āveśātmaprakāra iti pāṭhaḥ /
7


upāyaḥ khalu karaṇe prasṛte, ataśca pūrṇena bhāvyameva, iti sarveṣāmavivādaḥ, na cātraivaṃ -- kriyādayo hi saṃvedyamānatvātsaṃvinniṣṭhā eva, iti saṃvicchaktiṃ vinā aprasiddhatvāt kathaṃ tatropāyatāmāsādayeyuḥ, ataḥ pratyuta kriyādīnāṃ bahirābhāsane saṃvidupāyaḥ, iti yuktam // ata evāha
sa hi tasmātsamudbhūtaḥ pratyuta pravibhāvyate // tantraloka.2.8b
tasmādityanupāyātsaṃvittattvāt //8//
atha yadyasya kriyādi na kārakam api tu jñāpakam iti ucyate, tadapi na yujyate, ityāha /
jñaptāvupāya eva syāditi cejjñaptirucyate / tantraloka.2.9a
prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham // tantraloka.2.9b
iha jaḍastāvat svayamaprakāśātmā svātmano na


paṃ.. 3 ka.. pu.. eveti saṃvidaḥ prasiddhatvātkathamiti pāṭhaḥ /
8


prakāśate, api tu parasya, iti -- para evāsya prakāśaḥ, ajaḍastu svayaṃ prakāśātmā svātmana eva prakāśate, na parasya, iti -- na paro.asya prakāśo.apitu sva eva asya prakāśaḥ, tasyāpi paraprakāśatve hyaprakāśātmatvāt jāḍyaṃ syāt, ata evāha `svaprakāśe tacca tatrānyataḥ katham' iti prakāśatvam, evaṃ cānyo.api svaprakāśo vā syāt anyathā vā, svaprakāśatve prathamasyaiva tathābhāva ucyatām, anenāpi ko.arthaḥ, anyathātve tasyāpi jāḍyāpattiḥ, iti prakāśatvāttatprakāśanāya pramātrantarāpekṣāyāmanavasthāpattiḥ, iti sarveṣāmeva aprakāśātmatvānna kiṃcidapi prakāśeta, iti -- sarvamidamandhaṃ syāt //9//
tadāha
saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ / tantraloka.2.10a


paṃ.. 2 kha.. pu.. ajaḍastaddvayaṃ prakāśeti pāṭhaḥ /
paṃ.. 7 ka.. pu.. svaprakāśakaḥ syāditi pāṭhaḥ /
paṃ.. 8 ka.. pu.. tathā utpadyatāmiti kha.. pu.. bhāva udyatāmiti pāṭhaḥ /
9


tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam // tantraloka.2.10b
kiṃ nu yuktibhiriti -- bahvībhiryuktibhirna kiṃcitprayojanamityāha, ekaiva hi yuktiriyaṃ sarvātiśāyinī -- yatsaṃvidaḥ svaprakāśatvaṃ yadi na syāt, na kiṃcidapi prakāśeta iti //10//
nanu yadi nāma atra bāhyaḥ kriyādiḥ pragalbhate tadā gurujñānādi upāyatāṃ bhajatām ? ityāśaṃkyāha
yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana / tantraloka.2.11a
sa sarvastanmukhaprekṣī tatropāyatvabhākkatham // tantraloka.2.11b
yāvāniti -- nānāśāstropadiṣṭaḥ, sarva iti -- bāhya āntaro vā, tanmukhaprekṣīti -- saṃvidadhīnasiddhirityarthaḥ, yadapekṣya hi yasya siddhirevaṃ bhavati sa kathaṃ tasya upāyatāṃ yāyāditi bhāvaḥ //11//


paṃ.. 16 ka.. gha.. pu.. yadapekṣā hi yasya siddhireva bhavetsa kathamiti pāṭhaḥ /
10


ata evāha
tyajāvadhānāni nanu kva nāma dhatse.avadhānaṃ vicinu svayaṃ tat / tantraloka.2.12a
pūrṇe.avadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam // tantraloka.2.12b
iha upadiśyamānena svayameva tāvadavadhātavyam iti parāmarśanīyam, kiṃ pūrṇe rūpe utāpūrṇe ? tatra tāvatpūrṇe rūpe.avadhānaṃ na yuktam, avadhānaṃ khalu -- pratiniyatāvadheyaviṣayaniṣṭham aikāgryam, ataśca bhedapradhānaṃ na kiṃcitphalamādātuṃ samarthanam //12//
tasmādasāmarthyavaiyarthyopahatatvādavadhānasyāpi yatra nāsti upāyabhāvastatra kā vārtā tadanuprāṇitasya bhāvanādeḥ ? ityāha
tenāvadhānaprāṇasya bhāvanādeḥ pare pathi / tantraloka.2.13a
bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā // tantraloka.2.13b


paṃ.. 3 kha.. pu.. dharme.avadhānamiti pāṭhaḥ /
paṃ.. 8 ka.. pu.. avadhānaṃ khalu apratiniyateti pāṭhaḥ /
11


bhairavīye iti -- pūrṇe //13//
ye punaranenāpi upāyenānupāyaṃ paraṃ tattvamanusaranti tānprati kimucyate ? ityāha
ye.api sākṣādupāyena tadrūpaṃ praviviñcate / tantraloka.2.14a
nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ // tantraloka.2.14b
taduktam
`aparokṣe bhavattattve sarvataḥ prakaṭe sthite /
yairupāyāḥ pratanyante nūnaṃ tvāṃ na vidanti te //'
iti //14//
atraiva nimittāntaramapyāha
kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam / tantraloka.2.15a
tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ // tantraloka.2.15b


paṃ.. 2 ka.. pu.. tattvamanuviśantīti pāṭhaḥ /
paṃ.. 7 ka.. pu.. khadyotaṃ lipsava iti pāṭhaḥ /
paṃ.. 9 ka.. pu.. prakaṭodite iti pāṭhaḥ /
paṃ.. 16 ka.. pu.. paraṃ vapuḥ iti pāṭhaḥ /
12


iha khalu yatkiṃcana upāyatvenābhīṣṭaṃ tadaprakāśamānaṃ prakāśamānaṃ vā ? aprakāśamānaṃ cet tasya na kiṃcidapi rūpaṃ syāt, iti kiṃ nāma upāyatāṃ bhajatāṃ, prakāśamānaṃ cet prakāśātmā śiva evāvasthitaḥ, nahi tadatiriktamanyatkiṃcidupapadyate, iti -- kasyopāyabhāvaḥ, upāyena hi upeyādvyatiriktena bhāvyaṃ, taccātra na yuktam, iti ko nāma upāyopeyabhāvārthaḥ //15//
na kevalaṃ bhāvanādyeva upāyatvenābhīṣṭamevam, yāvadanyadapītyāha
nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ / tantraloka.2.16a
amuṣminparamādvaite prakāśātmani ko.aparaḥ // tantraloka.2.16b
upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ // tantraloka.2.17a
bhāvanādeḥ suprasiddho.api upāyatve niraste anyasya


paṃ.. 17 ka.. pu.. upāyatvena niraste anyatra iti pāṭhaḥ /
13


kasyacitsaṃbhāvanamātramapi mābhūt, ityevamuktaṃ `ko.apara' iti, yatra upāyatvasaṃbhāvanāpi syāt //17//
nanu yadyevaṃ tarhi sarvatra prasiddho.ayaṃ dvaitavyavahāraḥ kathamapahnūyate ? ityāśaṅkyāha
idaṃ dvaitama.ayaṃ bheda idamadvaitamityapi / tantraloka.2.18a
prakāśavapurevāyaṃ bhāsate parameśvaraḥ // tantraloka.2.18b
dvaitavyavahāro.api prakāśamānatvātprakāśātmaivetyabhiprāyaḥ, etacca bahūnāṃ vādināṃ matam -- iti dyotayitum `ayaṃ bheda' iti punarupādānam, yathā cādvaitapratibhāse prakāśātmā parameśvara eka eva pratibhāsate tathā dvaitapratibhāse.api, ityarthamaupamyaṃ kaṭākṣayitum `idamadvaitamityapi' ityupāttam //18//
nanu bāhyo.arthaḥ prakāśamānatvātprakāśātmaiva ityāstam, anyonyaṃ punarasya bhede kimāyātam, ityāpatitameva dvaitam ? ityāśaṅkyāha


paṃ.. 13 ka.. pu.. ityuktamaupamyamiti pāṭhaḥ /
paṃ.. 16 ka.. pu.. kimidamāpatitamiti pāṭhaḥ /
14


asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitirjaḍaḥ / tantraloka.2.19a
ghaṭakumbhavadekārthāḥ śabdāste.apyekameva ca // tantraloka.2.19b
asyāṃ bhūmāviti -- paramādvayadaśāyāmityarthaḥ, `ekārthā' iti -- ekaḥ prakāśa evārtho.abhidheyo yeṣāṃ te tathā, sukhaduḥkhādīnāṃ hi prakāśātirekeṇa prātisvikaṃ niyataṃ kiṃcana rūpaṃ yadi syāt tadaivaṃ saṃbhāvanāpi bhavediti bhāvaḥ, ata eva
`ghaṭo madātmanā vetti vedmyahaṃ ca ghaṭātmanā /'
ityādiranyairuktam / nanu yadyevaṃ tarhi tadabhidhāyakatvaśabdābhiprāyeṇāpi dvaitaṃ syāt ? ityāha `śabdāste.apyekameva ca' iti, ekamiti -- saṃvedyamānatvātsaṃvedanamevetyarthaḥ //19//
nanu yadi nīlasukhādi prakāśamānatvātprakāśa eva tarhi tatkena rūpeṇa prakāśate ? ityāśaṃkyāha


paṃ.. 6 ka.. pu.. prakāśarūpo.arthobhidheya iti pāṭhaḥ /
paṃ. 7 ka.. pu.. prakāśavyatirekeṇeti pāṭhaḥ /
paṃ.. 15 ka.. pu.. nīlaprakāśādi iti pāṭhaḥ /
15


prakāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām / tantraloka.2.20a
prakāśamāne tasminvā taddvaitāstasya lopitāḥ // tantraloka.2.20b
aprakāśe.atha tasminvā vastutā kathamucyate / tantraloka.2.21a
na prakāśaviśeṣatvamata evopapadyate // tantraloka.2.21b
aprakāśāṃśa iti -- sukhādijaḍo.arthaḥ, kathaṃ nāmeti -- kena rūpeṇetyarthaḥ, tatra yadi prakāśātmanaiva prakāśate tattasya nīlasukhādeḥ svabhāvasya doṣaḥ syāt -- niyatena nīlatvādinā bāhyena rūpeṇa na bhāyātprakāśa eva śiṣyeta iti yāvat, atha aprakāśātmanā niyatenaiva rūpeṇa prakāśate tattasya sattāniścaya eva na bhavet, nahi prakāśamantareṇa nīlādīnāṃ kadācidapi svarūpaṃ dṛṣṭam, `aprakāśātmanā rūpeṇa prakāśate' iti vācoyuktiśca riktā syāt, tadāha `aprakāśa' ityādi


paṃ.. 4 kha.. pu.. tatra lopata iti pāṭhaḥ /
paṃ.. 16 ga.. pu.. aprathātmarūpeṇeti pāṭhaḥ /
16


prakāśaḥ punarnīlādiparihāreṇānīlādāvapi prakāśate, nīlādirhi upādhiḥ, sa ca svasvātantryavijṛmbhāmātrarūpatvānna vāstavaḥ, ityakhaṇḍa eka eva prakāśa ujjṛmbhate, yanmahimnaiva idaṃ tattannīlādyābhāsātma viśvaṃ sphuret, ata evāha `na prakāśaviśeṣatvamupapadyate' iti, ata iti -- ekasyaiva akhaṇḍasya prakāśasya tattadābhāsātmanā sphuraṇāt / nanu `nīlaprakāśo.anyaḥ, pītaprakāśaścānya' ityādirastyeva eṣāṃ bhedaḥ, iti kimuktaṃ `na prakāśaviśeṣatvamupapadyate' iti ? naitat -- aupādhiko hyayaṃ bhedaḥ, sa ca na vāstavaḥ -- ityupapāditaṃ bahuśaḥ, nīlādayo hi prakāśatvātprakāśātmakā eva iti kiṃ kena bhedyam, nahi svātmanaiva svātmā bhidyate ityetaduktam `na ca prakāśaikarūpāyāṃ saṃvidi saṃvidantaramasti' evaṃ hi svarūpabhedakṛte bhedavyavahāre kriyamāṇe ekabhedaprakāśarūpatvamevoktaṃ


paṃ.. 4 ka.. pu.. mahimnā tattannīlābhāsa iti pāṭhaḥ /
paṃ.. 10 ka.. pu.. sa eva vāstava iti pāṭhaḥ /
paṃ.. 12 ka.. pu.. bhēdyate ityetadyuktamiti pāṭhaḥ /
paṃ.. 13 ka.. pu.. asti te evamiti pāṭhaḥ /
paṃ.. 14 ka.. pu.. bhedavate iti pāṭhaḥ /
17


bhavet iti gajasnānatulyatvaṃ syāt, tataśca punarapi `ekaivākhaṇḍavit'ityeva paryavasyet, evaṃ ca deśakālāvapi prakāśadaśāmevādhiśayānau prakāśyatvātprakāśaikātmyamevāvagāhamānau kathaṃkāraṃ prakāśasya bhedādhāyakau syātām, prakāśātirekābhyupagame vā anayoratra nityatvavyāpakatvābhyā bhedādhāne.asāmarthyam, ityeka evākhaṇḍaḥ prakāśaḥ, iti -- matāntarasiddhimabhivāñchantaḥ pare paraṃ nirastāḥ //21//
tadāha
ata ekaprakāśo.ayamiti vāde.atra susthite / tantraloka.2.22a
dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ // tantraloka.2.22b
nanu yadi jñānāni vibhinnāni na saṃbhavanti, tat ekaśabdaḥ kimapohanāyātra prayuktaḥ ? ityāśaṃkyāha


paṃ.. 6 ka.. pu.. nityavyāpakābhyāṃ bhedādāvasāmarthyamiti pāṭhaḥ /
paṃ.. 7 ka.. pu.. iti satyānantarasiddhimicchantaḥ paramiti pāṭhaḥ /
18


prakāśamātramuditamaprakāśaniṣedhanāt / tantraloka.2.23a
ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk // tantraloka.2.23b
aprakāśaḥ -- prakāśyo nīlādirbāhyo.arthastāvanniṣiddhaḥ, ataḥ `prakāśaḥ kevalo.asti' ityekaśabdasyātrāsahāyādvṛttiḥ, taduktaṃ `ekaśabdasyārthaḥ prakāśamātramuditam' iti, na punaḥ prakāśabhedabhāk ityekadvitryādilakṣaṇaḥ saṃkhyārtho, yena -- matāntarāṇyapyapohyatayā saṃbhāvanīyāni syuḥ //23//
ata evātra bhedāgūrakaṃ vyavahāramātramapi na jñāyate, ityāha
naiṣa śaktirmahādevī na paratrāśrito yataḥ / tantraloka.2.24a


paṃ.. 3 ka.. pu.. nanvartha iti pāṭhaḥ /
paṃ.. 6 ka.. pu.. ekaśabdasyāsahāyā vṛttiriti pāṭhaḥ /
paṃ.. 7 kha.. pu.. śabdasyārthaḥ prakāśamānaṃ taditaraditaraditi na punariti pāṭhaḥ /
paṃ.. 8 ka.. pu.. ekadvitvādilakṣaṇasattānantarākhyānyāpohatayeti pāṭhaḥ /
19


na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ // tantraloka.2.24b
naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt / tantraloka.2.25a
na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ // tantraloka.2.25b
na mantro na ca mantryo.asau na ca mantrayitā prabhuḥ / tantraloka.2.26a
na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ // tantraloka.2.26b
eṣa iti -- vyākhyātasvarūpaḥ paraḥ prakāśaḥ, śaktiśaktimadādayo hi śabdāḥ saṃbandhiśabdatvānnityasāpekṣāḥ ityanyāgūraṇamantareṇa svārtha eva viśrāntiṃ labhante, iti taiḥ kriyamāṇo vyavahāro bhedaniṣṭha eva syāt, na cātra parapramātrekātmani prakāśe bhedaḥ kaścidasti, ityevaṃ -- vyavahāramātratāṃ kadācidapi sa


paṃ.. 5 ka.. pu.. na pūjā pūjaketi pāṭhaḥ /
20


na yāyāt, ataśca nāyaṃ śaktiḥ, sā hi paraṃ śaktimantamāśrityaiva vartate ityanapekṣatvādbhedāvirbhāve prakāśa evaikaḥ, iti pratijñāyā hāniḥ syāt, evaṃ śaktimacchabdavyavahāro.api nāyaṃ, so.api hi paraṃ śaktilakṣaṇamarthamurarīkṛtyaiva vartate, iti bheda evāpatet, evaṃ dhyeyādāvapi jñeyaṃ, mantra iti mantrasya praṇavādervācyaḥ, mantrayitā mantrāṇāṃ pāṭhakaḥ, na dīkṣeti kartṛkarmāpekṣitvāt, atra ca māheśvarye prabhutvaṃ hetuḥ //24-25-26//
ata eva yatkiṃcana bhedādhāyakaṃ tadatra nāsti, ityāha
sthānāsananirodhārghasaṃghānāvāhanādikam / tantraloka.2.27a
visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite // tantraloka.2.27b


paṃ.. 2 ga.. pu.. ityanākṣepāditi pāṭhaḥ /
paṃ.. 4 ka.. kha.. pu.. so.api svaśaktilakṣaṇamurarīkṛtya iti pāṭhaḥ /
paṃ.. 3 kha.. pu.. mantrya iti mantraṇasyeti pāṭhaḥ /
21


sthānaṃ -- sthāpanamudrayā bhagavato.avasthānam, āsanaṃ -- saṃnidhānamudrayā pūjāṃ prati aunmukhyaṃ, nirodhaḥ -- tatraivāvicalattvenāvasthānam, argho.aṣṭāṅgaḥ, saṃdhānaṃ mantrādiviṣayam, āvāhanaṃ -- anabhimukhasyābhimukhīkaraṇaṃ, visarjanam -- abhimukhībhūtasyānabhimukhīkaraṇam, eṣāmāvāhanādivisarjanāntānāmasattve hetugarbhaṃ viśeṣaṇaṃ -- `kartṛ ityādi' kartrādīnāṃ hi vikalpaikaparamārthatvāt, prakāśasya ca parapramātrekātmakatvenāvikalpyatvāt na kenacidapi vyapadeśena vyapadeṣṭum śakyate, iti `naiṣa śaktiḥ' ityādyuktam //27//
na caitadyuktimātraśaraṇam, api tvāgamenāpi siddham, iti śrībhargaśikhāṃ saṃvādayati /
na sanna cāsatsadasanna ca tannobhayojjhitam / tantraloka.2.28a
durvijñeyā hi sāvasthā kimapyetadanuttaram // tantraloka.2.28b


paṃ.. 2 kha.. pu.. pūjyaṃ prati iti pāṭhaḥ /
paṃ.. 7 kha.. pu.. kartrādayo hi iti pāṭhaḥ, tadanusāreṇa śakyante iti ca samucitaḥ pratibhāti /
22


ayamityavabhāso hi yo bhāvo.avacchidātmakaḥ / tantraloka.2.29a
sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ // tantraloka.2.29b
loke hi sajātīyavyāvṛttau yaḥ kaścidarthaḥ `ayamiti' purovartitvenāvabhāsate bhāvaḥ, sa eva `sat' ityabhidhīyate, yathā -- ghaṭa iti, samanantaravyākhyātasvarūpaḥ prakāśaḥ punaranantabhāvanirbharo na tathā -- mahāsattātmatvenānavacchinnatvāt naivaṃrūpaḥ -- sacchabdavyavahāryo na bhavati, iti yāvat //28-29//
evaṃ tarhyasacchabdavyavahāryo bhavet ? ityāśaṃkyāha
asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā / tantraloka.2.30a
prakāśa eva sarvabhāvānāṃ parā sattā ityasattvaṃ nāmāprakāśatvamakiṃcidrūpatvamucyate, yathā -- śaśaviṣāṇādeḥ,


paṃ.. 2 ka.. pu.. yo bhāvo vā cidātmaka iti pāṭhaḥ /
paṃ.. 5 ka.. pu.. vyāvṛttatāyāḥ kaścanārtha iti pāṭhaḥ /
paṃ.. 8 ka.. kha.. pu.. punarantarbhāveti pāṭhaḥ /
paṃ.. 9 ka.. pu.. mahāsattātmatvānnaivamiti pāṭhaḥ /
paṃ.. 12 ga.. pu.. asatyaṃ cāprakāśasyeti pāṭhaḥ /
23


ata eva ca tanna kutrāpi kasyāṃcidapi arthakriyāyāmupayuktam -- na kāṃcidapyarthakriyāṃ karoti, iti yāvat //
prakāśaḥ punarna tathā ityāha
viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ // tantraloka.2.30b
viśvasya -- cetanācetanātmanaḥ sarvasya, pāramārthikaṃ jīvitaṃ -- sphurattātmakatvena anuprāṇakaṃ, nahi tena vinā kiṃcidapīdaṃ prakāśate, ityukatm `prakāśaikātmakaśca' iti -- evamanekarūpatvādasacchabdavyavahāryo.api, na bhavediti bhāvaḥ //30//
ata eva sadasadātmāpi na, ityāha
ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ / tantraloka.2.31a
sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām // tantraloka.2.31b
ābhyāṃ -- samanantaroktābhyāmanavaccchinnatvaprakāśamānatvalakṣaṇābhyām,
24

nanu yadyevaṃ tarhi sadasadātmakarūpadvayottīrṇaḥ syāt ? ityāśaṃkyāha `na dvayetyādi' bhāvābhāvāvabhāsakāle.api sa eva hi paramavabhāsate, iti kathaṃ sadasadbhyāmapyujjhitaḥ syāt ? ata āha `sarvātmanā hi bhātyeṣa' iti, -- evametatparapramātrekātma bhavatyeva anyathā hyanavacchinnarūpatvātkadācidapi vikalpatāṃ na yāyāt iti tātparyāthaḥ, yaduktam
`sato.avaśyaṃ paramasatsacca tasmātparaṃ vibho /
tvaṃ cāsataḥ sataścānyastenāsi sadasanmayaḥ //'
iti / tathā
`na śāntamuditaṃ vāpi tava rūpaṃ na madhyamam /
rūpaṃ rūpaṃ tava hare yanna kenaciducyate //'
iti, ataśca kena tāvatkalpitena rūpeṇa etaducyate iti na jānīmaḥ, iyaṃ hi daśā vikalpopahatabuddhīnāṃ māyāpramātṝṇāṃ durvijñeyā -- yathoktayuktyā jñātumaśakyaivetyarthaḥ, sākṣātkṛtaparamātmatattvānāmavikalpavṛttīnāṃ


paṃ.. 5 ka.. pu.. parapramāṇako bhavatīti pāṭhaḥ /
paṃ.. 14 ka.. pu.. kena tāvatkriyate keneti pāṭhaḥ /
25


punaretatsvānubhūtimātrarūpaparānandacamatkāraghanatvena sarvātiśāyi bhāsate eva, ityuktaṃ `kimapyetadanuttaram' iti //31//
na kevalametadatraivoktaṃ yāvadanyatrāpi, ityāha
śrīmattriśirasi proktaṃ parajñānasvarūpakam / tantraloka.2.32a
śaktyā garbhāntarvartinyā śaktigarbhaṃ paraṃ padam // tantraloka.2.32b
`paraṃ jñānaṃ kathaṃ deva' iti devīpraśnanirṇayārthaṃ hyetadatra parajñānarūpaṃ bhagavatoktamityāśayaḥ, tadeva paṭhati `śaktyā' ityādi, yadetatparaṃ padaṃ tacchaktigarbhaṃ, śaktireva svātantryavimarśādipadābhidheyā garbhaḥ sāraṃ yasya tat, sā ca na tadatirekiṇī, ityāha `śaktyā garbhāntarvartinyā' iti, yatastayaiva svātantryākhyayā śaktyā garbho.antaraṃ pramātraikātmyaṃ tasyāntaḥ parā kāṣṭhā tena vartate tacchīlā -- tayā svasvabhāvarūpayopalakṣitamityarthaḥ, anyathā hyasya paratvameva na syāt, yaduktam


paṃ.. 7 ka.. pu.. garbhāntavāsinyā iti pāṭhaḥ /
26


`svabhāvamavabhāsasya vimarśaṃ viṭuranyathā /
prakāśo.arthoparakto.api sphaṭikādijaḍopamaḥ //'
iti, ata eva śaktau svātantryātmani svabhāva eva tiṣṭhati -- sadaiva tādrūpyeṇa vartata ityarthaḥ, ata eva śaktigarbhaṃ -- svātantryaśaktimantareṇa nāsyānyāḥ śaktayo vidyante ityarthaḥ, saiva hi tattadeṣaṇīyādyarthopādhivaśānnānātvena vyavahriyata iti bhāvaḥ, yaduktam
`tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
bahuśaktitvamapyasya tacchaktyaivāviyuktatā //'
iti, tena `svatantro bodhaḥ paramārthaḥ' ityādyuktanītyānavacchinnasvarūpaḥ svātantryaśālyavikalpakaḥ prakāśa eva paraṃ tattvam, iti tātparyam //32//
ata eva ca niyatavyavacchedāsahiṣṇutvādetadvikalpyatāṃ naiti, ityāha
na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt / tantraloka.2.33a
akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam // tantraloka.2.33b
27

agocarāditi bhāvapradhāno nirdeśaḥ, tena vācāmagocaratvādakathyapadavīrūḍhamityarthaḥ / etacca sarvamasakṛttvenaiva vyākhyātam, iti na punarāyastam //33//
ye cāto.avahitāsta eva paraṃ kṛtakṛtyāḥ, ityāha
iti ye rūḍhasaṃvittiparamārthapavitritāḥ / tantraloka.2.34a
anuttarapathe rūḍhāste.abhyupāyāniyantritāḥ // tantraloka.2.34b
iti -- uktena gurūpadeśādinā, rūḍhā -- tadaikātmyalābhādāpāditaprarohā, yā saṃvittiḥ, tasyā yaḥ paramārthaḥ -- sarvasarvātmatvena sphuraṇaṃ, tena pavitritāḥ -- bhedavikārakāluṣyāpanayanena paramādvayapātratāmāpāditāḥ, ata eva te vyatiriktena bāhyenābhyantareṇa vābhyupāyena aniyantritāḥ -- tannirapekṣāḥ santaḥ, anuttarapathe -- pūrṇānandacamatkāraghanatayā sarvātiśāyini cidvikāsātmavṛttimārge


paṃ.. 12 ka.. pu.. vikārakārakakāluṣyāpanayeneti pāṭhaḥ /
paṃ.. 13 ka.. pu.. tenāvyatirikteneti pāṭhaḥ /
28


viśrāntāḥ -- svarasāvasthānenaiva labdhatatsāmarasyā ityarthaḥ, taduktam,
`yathā sthitatastathaivāssva mā gā bāhyamathāntaram /
kevalaṃ cidvikāsena vikāranikarāñjahi //'
iti / tathā
`ānandaśaktiviśrānto yogī samaraso bhavet /'
iti / tathā
`upāyo nāparaḥ kaścitsvasattāvagamādṛte /
tāmevānusaranyogī svastho yaḥ sa sukhī bhavet //'
iti //34//
tataśca kim ? ityāha
teṣāmidaṃ samābhāti sarvato bhāvamaṇḍalam / tantraloka.2.35a
puraḥsthameva saṃvittibhairavāgnivilāpitam // tantraloka.2.35b
teṣām -- anupāyasamāveśaśālināṃ, dehādyapekṣayā puro.avabhāsamānamapi idaṃ sarvaṃ bhāvamaṇḍalaṃ
`matta evoditamidaṃ mayyeva pratibimbitam /
madabhinnamidaṃ ca ...... //'


paṃ.. 4 ka.. pu.. kenaciccidvikāseneti pāṭhaḥ /
paṃ.. 6 ka.. pu.. yogī sa parama iti pāṭhaḥ /
29


ityādinīntyā pūrṇasaṃvinmayatayaivāvabhāsate ityarthaḥ, yaduktam
`yathā rumāyāṃ patitāḥ kāṣṭhaparṇopalādayaḥ /
lavaṇatvāya kalpante tathā bhāvāścidātmani //'
iti //35//
ata evāha
eteṣāṃ sukhaduḥkhāṃśaśaṃkātaṃkavikalpanāḥ / tantraloka.2.36a
nirvikalpaparāveśamātraśeṣatvamāgatāḥ // tantraloka.2.36b
eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā / tantraloka.2.37a
na samayyādikācāryaparyantaḥ ko.api vibhramaḥ // tantraloka.2.37b
na kevalameṣāmavikalpakāveśamayatvāpatteḥ laukikya eva kalpanāḥ na kiṃcit, yāvadalaukikyo.api, ityāha `eṣāmityādi' kalpanā -- sthānādikā //36-37//


paṃ.. 7 ka.. pu.. sukhaduḥkhānāṃ śaṅketi pāṭhaḥ /
paṃ.. 9 ka.. pu.. parāmarśamātreti pāṭhaḥ /
paṃ.. 13 ga.. pu.. caryāparyanta iti pāṭhāntaraṃ cāsti /
30


nanu yadyevaṃ tarhyasya śeṣavṛttiḥ kathaṃ syāt ? ityāśaṃkyāha
samastayantraṇātantratroṭanāṭaṃkadharmiṇaḥ / tantraloka.2.38a
nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam // tantraloka.2.38b
samastāḥ -- nikhilāḥ śāstroktā yantraṇā -- `idaṃ kāryam idaṃ na' ityādayo niyamāḥ, tā eva tanyamānatvāttantraṃ -- paṭādyārambhakaṃ tantujālaṃ, tasya troṭanāyāṃ vicchede, ṭaṃkadharmiṇaḥ śastrakalpasyetyarthaḥ, yathā hi ṭaṃkastantraṃ chinatti, tathāyamapi anupāyasamāviṣṭaḥ śāstrīyā yantraṇāḥ -- nahi ārūḍhasyāsya tataḥ kaścitsaṃkoca iti bhāvaḥ, śāstraṃ hi ārurukṣūnupadeśayānpratyeva niyāmakam, iti samanantaramevoktam, ata eva cāsya svātmani kṛtakṛtyatvātparānugrahārthameva vartanam ityāha


paṃ.. 8 kha.. pu.. tanyamānatvāttantraṃ paṭādi, tatra troṭanā avacchedastadarthaṃ, ṭaṃkavadvidāraṇadharmiṇaḥ śastrakalpasyetyevaṃvidhaḥ pāṭhaḥ /
31


`nānugrahāditi' kiṃciditi -- samayaparipālanādi //38//
tadāha
svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim / tantraloka.2.39a
yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram // tantraloka.2.39b
eṣa lokaḥ saṃkucitaḥ pramātṛvargaḥ tāvat
`...... abhilāṣo malo.atra tu /'
ityādinītyā laukikāṇavamalayogādātmanyapūrṇaṃmanyatayā `kimapi' iti sāmānyena nirdeśātsarvamātmīyaṃ kartavyaṃ, yatnataḥ -- ākāṃkṣaṇīyatvena, kalayan
`tadasiddhaṃ yadasiddhena sādhyate /'
ityādinītyā yasya svārtha eva nasiddhaḥ sa kathaṃ parārthaṃ pratyapi kāṃcana svalpāmapi svapravṛttiṃ ghaṭayate ghaṭitāpi vā tatpravṛttirna kiṃcitkuryāt iti bhāvaḥ, yaḥ punaranupāyasamāviṣṭatvādeva khilīkṛtanikhilabandhaḥ,


paṃ.. 5 kha.. pu.. pārakyamiti pāṭhaḥ /
32


ata eva bhairavībhāvena bhagavadadvayajñānāpattyā svātmani kṛtakṛtyatvena -- ākāṃkṣaṇīyasyaivābhāvāt pūrṇaḥ -- ananyonmukhatayā svātmanyeva viśrāntaḥ, tasyeyatā nikhilasya lokasya granthakartavyamavaśyaṃ kāryaṃ svātmapratyabhijñāpanaṃ, tanmātramevedaṃ sphuṭam -- aparimlānaṃ kṛtyaṃ -- lokānugraha evāsya kartavya ityarthaḥ, nahi asyātmani prāptaprāptavyatvātkiṃcitkaraṇīyamastīti bhāvaḥ, yadgītaṃ bhagavatā
`yastvātmaratireva syādātmatṛptaśca mānavaḥ /
ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate //'
iti /
`na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana /
nānavāptamavāptavyaṃ varta eva ca karmaṇi //'
iti ca //39//
dvividhāśca parānugrahāḥ -- nimalasaṃvido.anirmalasaṃvidaśca, tatra nirmalasaṃvidaḥ prati tāvannirupakaraṇamevāsyānugrahakāritvam, ityāha


paṃ.. 1 ka.. pu.. jñeyajñānopapattyā iti pāṭhaḥ /
33


taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ / tantraloka.2.40a
te.api tadrūpiṇastāvatyevāsyānugrahātmatā // tantraloka.2.40b
ye pūrvābhyāsādinā nirmalasaṃvidaḥ, tīvratīvraśaktipātabhājo vā, taṃ -- samanantaroktasvarūpaṃ, tādrūpyakrameṇa paśyanti `nirupāyasamāveśabhāgayam' iti jñānapūrvaṃ sākṣātkurvanti, ataste paradarśanamātreṇaiva tatsaṃvitsaṃkramāt
`...... dīpāddīpamivoditam /'
iti vakṣyamāṇanītyā nirupāyasamāveśabhāktvena tatsadṛkṣā eva bhavanti iti śeṣaḥ, evaṃrūpaṃ siddhādidarśanaṃ ca nirupāyasamāveśe nimittam, iti prāgeva saṃvāditam
`siddhānāṃ yoginīnāṃ ca darśanam ...... /'
ityādi, ata eva tāvatī darśanamātrarūpaivāsya anugrahātmatā, na tu vakṣyamāṇopāyādisavyapekṣā, ityartahḥ //40//
34

nanu sarvatra dīkṣāyāḥ
`...... muktiśca śivadīkṣayā /'
ityādyukyā muktāvupāyatvamuktam, iti kathamatra dīkṣāṃ vināpi darśanamātrādeva tadavāptiruktā ? ityāśaṃkyāha
etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate / tantraloka.2.41a
dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate // tantraloka.2.41b
etasya samanantaroktasya nirupāyātmanastattvasya parijñānameva mukhyayā vṛttyā `yāgahomādi' śrīsiddhayogīśvarīmatādau -- sarvatraivāgame `vibhunā' kathyate iti saṃbandhaḥ, ata eva ca bāhyaṃ yāgādi gauṇam -- ityarthasiddham, anyathā hyasya mukhyatvameva na syāt, yadabhiprāyeṇaiva caryākrame.apyetanniṣiddham, yaduktam
`nāsya maṇḍalakuṇḍādi kiṃcidapyupayujyate /
na ca nyāsādikaṃ pūrvaṃ snānādi yathecchayā //'
iti //41//
tadeva paṭhati


paṃ.. 14 ka.. pu.. caryāsthaṇḍilādyapi niṣiddhamiti pāṭhaḥ /
35


sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ / tantraloka.2.42a
paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā // tantraloka.2.42b
tato.api yogajaṃ rūpaṃ tato.api jñānamuttaram / tantraloka.2.43a
jñānena hi mahāsiddho bhavedyogīśvarastviti // tantraloka.2.43b
sthaṇḍilaṃ -- yāgārthaṃ gṛhīto bhūpradeśaḥ, tūraṃ -- pātrādāvutkīrṇa ākāraviśeṣaḥ / jñānasya sarvotkṛṣṭatve hetumāha `jñānena' iti, jñānena hi yogināmapīśvaraḥ syādityarthaḥ, ata eva tadupodvalanārthaṃ mahacchabdeśvaraśabdayorapi prayogaḥ //42-43//
anirmalasaṃvidaḥ prati punarasya sopakaraṇameva anugrahakāritvam, ityāha
so.api svātantryadhāmnā cedapyanirmalasaṃvidām / tantraloka.2.44a
36

anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet // tantraloka.2.44b
svātantryadhāmnā, na punaḥ śāstrīyayantraṇayā -- tattroṭanāyāḥ samanantaramevoktatvāt //44//
bhāvī ca vidhiḥ kīdṛk ? ityāha
anugrāhyānusāreṇa vicitraḥ sa ca kathyate / tantraloka.2.45a
parāparādyupāyaughasaṃkīrṇatvavibhedataḥ // tantraloka.2.45b
`parāpara'ityekaśeṣaḥ, tena -- paraḥ śāmbhavaḥ, aparaḥ āṇavaḥ, parāparaḥ śāktaḥ, saṃkīrṇatvamupāyāntarasāhityāt //45//
na kevalamasya parānugrahārthaṃ bhāvividhyāśrayaṇamupayuktaṃ, yāvattadabhidhāyakaṃ śāstrādyapi, ityāha
tadarthameva cāsyāpi parameśvararūpiṇaḥ / tantraloka.2.46a


paṃ.. 3 ka.. pu.. yantraṇāyāḥ tattroṭanasyeti pāṭhaḥ /
37


tadabhyupāyaśāstrādiśravaṇādhyayanādaraḥ // tantraloka.2.46b
na kevalamārurukṣūṇāmeva śāstramupādeyaṃ yāvadasyāpi, iti apiśabdārthaḥ, yaduktam
`śaṃkāśūnyo.api tattvajño mumukṣuprakriyām prati /
na tyajecchāstramaryādāmityājñā pārameśvarī //'
iti //46//
nanvevamupāyamukhaprekṣitvādasya svātantryahāniḥ syāt ? ityāśaṃkyāha
nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā / tantraloka.2.47a
nānirmalacitaḥ puṃso.anugrahastvanupāyakaḥ // tantraloka.2.47b
nahi asya ārurukṣuvadātmanyupāyāpekṣā yena svātantryakhaṇḍanā syāt, kiṃ tu svātmani kṛtakṛtyatvātparārthamasya tatsvīkāraḥ, yataḥ pareṣāmanirmalacittvādupāyamantareṇa na anugrahaḥ setsyati, iti -- bhāvividhyāśrayaṇādyapyuktam, yadgītam
38

`saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata /
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham //'
iti //47//
na caitatsvopajñamevāsmābhiruktam, api tu bhagavatā, pūrvācāryaiśca sarvatraivoktam, iti nikhilasya āhnikārthasyāvigītatāṃ darśayitumāha
śrīmadūrmimahāśāstre siddhasaṃtānarūpake / tantraloka.2.48a
idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ // tantraloka.2.48b
ūrmimahāśāstra iti -- śrīmadūrmikaulasiddhasaṃtānarūpake, ityanena pādovallyāṃ pāramparye.apyamlānatvaṃ darśitam, tatra hi
`śūnyaṃ na kiṃcittacchūnyaṃ tvaśūnyaṃ śūnyatā nahi /
yadakiṃcitkathaṃ taddhi na kiṃcicchettumarhati //'
iti bhagavatyā pṛṣṭo bhagavān
`ātmā śūnya iha jñeyaḥ śivadharmairvinākṛtaḥ /
śivaḥ śūnyo.adhigantavyo vimalo.amūrtavigrahaḥ //'
ityādyupakramya
39

`nāstyasmi nāsti nāstīti koṭayo na spṛśanti hi /
vācāmagocaraṃ yasmāttattattvamiha kathyate //
yadabhāvi na tadbhāvi yadbhāvi na tadanyathā /
evaṃ vicintya matimānvikalpaṃ na samāśrayet //
tacca sarvagataṃ sūkṣmamupādhiparivarjitam /'
ityādiparyantaṃ bahūktavān / śrīmatsomānandādidaiśikaiḥ uktamiti -- śrīśivadṛṣṭyādau, yaduktaṃ tatra
`bhāvanākaraṇābhyāṃ kiṃ śivasya satatoditeḥ /'
iti /
`sakṛjjñāte suvarṇe kiṃ bhāvanā karaṇaṃ vrajet /
ekavāraṃ pramāṇena śāstrādvā guruvākyataḥ //
jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā /
karaṇena nāsti kṛtyaṃ kvāpi bhāvanayāpi vā //'
iti ca //48//
tadeva sarvatrāvadhātavyamityāha
gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt / tantraloka.2.49a
vilīne śaṃkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ // tantraloka.2.49b


paṃ.. 10 ka.. pu.. kāraṇamiti pāṭhaḥ /
paṃ.. 13 ka.. pu.. karaṇe nāsti kṛtyaṃ ceti pāṭhaḥ /
paṃ.. 15 ka.. pu.. taddevamatrāpīti pāṭhaḥ /
40


gurorityādivākyātsakṛdupadeśādyātmanaḥ `ātmaiveśvaraḥ sarvajñaḥ sarvakartā ca' ityādikānāṃ yuktīnāṃ pracayasya yā racanā -- parapakṣabādhanasvapakṣasādhanādhāyikā śāstraparipāṭī, tayā unmārjanaṃ -- bauddhājñānotpuṃsanaṃ, tadvaśāt -- bauddhajñānodayena svaparāmarśadārḍhyādityarthaḥ / śāstraṃ -- prabhusaṃmitamadvaitāgamaṃ prati samāśvāsātpratyayāditi, vyastāt -- gurutaḥ śāstrataḥ svataḥ tīvratīvraśaktibhājāṃ, yadvā samuditāt -- samastātkathitāt etasmāttrayādapi tīvramadhyādiśaktipātabhājāṃ, śaṃkāvikalpa evāvārakatvādabhraṃ, tasminvilīne sati, hṛdayaṃ -- vimarśa eva anavacchinnatvādgaganaṃ tatroccairbhāsanaśīlaṃ -- jñatvakartṛtvalakṣaṇaṃ mahaḥ tejo yasya, ata eva dhvāntasya svātmapracchādanenopāśritasya dvaitaprathātmakasya ajñānasya, jayinaḥ prabhoḥ -- viśvātmakatvena prabhavanaśīlasya paramātmanaḥ, caraṇān -- carergatyarthatvādāṇavādīni jñānāni, yūyaṃ -- samanantaroddiṣṭāḥ tīvratīvrādiśaktipātabhājaḥ, spṛśata -- yathottaraṃ svātmamayatayaiva


paṃ.. 7 kha.. pu.. śāstrāt svasmādyadā tīvra iti pāṭhaḥ /
41


bhāvayadhvamityarthaḥ, ata eva cāsya sūryeṇaupamyamuktaṃ, tasyāpi hi abhre galite gaganodbhāsitvena andhakāraṃ nirākurvataḥ pādasparśaḥ ucitaḥ //49//
idānīmāhnikārthaṃ ślokasya prathamārdhenopasaṃharati
idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam // tantraloka.2.50a
upāya evaipayikamiti śivam //
tattadgranthādhigamopāyaśatānveṣaṇaprasaktena /
anupāyāhnikametadvyākhyātaṃ jayarathenāśu //
e: iti śrīmadācāryābhinavaguptapādaviracite, śrījayarathācāryakṛtaprakāśākhyavyākhyopete śrītantrāloke anupāyaprakāśanaṃ nāma dvitīyamāhnikam //2//
etatkāśmīrabhūpālasaṃśritena prakāśitam /
satā mukundarāmeṇa sanmude.astu śive.arpitam //


paṃ.. 9 ka.. pu.. svātmatayeti pāṭhaḥ /
paṃ.. 7 ka.. pu.. jayarathena citram iti, ga.. pu.. jayadrathena racitamidamiti pāṭhaḥ /
42