śrīśivamahāpurāṇam

atha śrīśivamahāpurāṇe saptamī vāyavīyasaṃhitā prārabhyate //

śrīgaṇeśāya namaḥ // śrīgaurīśaṃkarābhyāṃ namaḥ // atha saptamī vāyavīyasaṃhitā prārabhyate //

Chapter 1

vyāsa uvāca //
namaśśivāya somāya sagaṇāya sasūnave // 1ab
pradhānapuruṣeśāya sargasthityaṃtahetave // 1cd
śaktirapratimā yasya hyaiśvaryyaṃ cāpi sarvagam // 2ab
svāmitvaṃ ca vibhutvaṃ ca svabhāvaṃ saṃpracakṣate // 2cd
tamajaṃ viśvakarmāṇaṃ śāśvataṃ śivamavyayam // 3ab
mahādevaṃ mahātmānaṃ vrajāmi śaraṇaṃ śivam // 3cd
dharmakṣetre mahātīrthe gaṃgākāliṃdisaṃgame // 4ab
prayāge naimiṣāraṇye brahmalokasya vartmani // 4cd
munayaśśaṃsitātmānaḥ satyavrataparāyaṇāḥ // 5ab
mahaujaso mahābhāgā mahāsatraṃ vitenire // 5cd
tatra satraṃ samākarṇya teṣāmakliṣṭakarmaṇām // 6ab
sākṣātsatyavatīsūnorvedavyāsasya dhīmataḥ // 6cd
śiṣyo mahātmā medhāvī triṣu lokeṣu viśrutaḥ // 7ab
paṃcāvayavayuktasya vākyasya guṇadoṣavit // 7cd
uttarottaravaktā ca bruvato .api bṛhaspateḥ // 8ab
madhuraḥ śravaṇānāṃ ca manojñapadaparvaṇām // 8cd
kathānāṃ nipuṇo vaktā kālavinnayavitkaviḥ // 9ab
ājagāma sa taṃ deśaṃ sūtaḥ paurāṇikottamaḥ // 9cd
taṃ dṛṣṭvā sūtamāyāṃtaṃ munayo hṛṣṭamānasāḥ // 10ab
tasmai sāma ca pūjāṃ ca yathāvatpratyapādayan // 10cd
pratigṛhya satāṃ pūjāṃ munibhiḥ pratipāditām // 11ab
uddiṣṭamānasaṃ bheje niyukto yuktamātmanaḥ // 11cd
tatastatsaṃgamādeva munīnāṃ bhāvitātmanām // 12ab
sotkaṃṭhamabhavaccitaṃ śrotuṃ paurāṇikīṃ kathām // 12cd
tadā tamanukūlābhirvāgbhiḥ pūjya 1 maharṣayaḥ // 13ab
atīvābhimukhaṃ kṛtvā vacanaṃ cedamabruvan // 13cd
ṛṣaya ūcuḥ /
romaharṣaṇa sarvajña bhavānno bhāgyagauravāt // 14ab
saṃprāptodya mahābhāga śaivarāja mahāmate // 14cd
purāṇavidyāmakhilāṃ vyāsātpratyakṣamīyivān // 15ab
tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam // 15cd
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ // 16ab
yacca bhūtaṃ yacca bhavyaṃ yaccānyadvastu vartate // 16cd
na tavāviditaṃ kiñcittriṣu lokeṣu vidyate // 17ab
tvamadṛṣṭavaśādasmaddarśanārthamihāgataḥ // 17cd
akurvankimapi śreyo na vṛthā gantumarhasi // 17// 17ef
tasmācchrāvyataraṃ puṇyaṃ satkathājñānasaṃhitam // 18ab
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayāśu naḥ // 18cd
evamabhyarthitassūto munibhirvedavādibhiḥ // 19ab
ślakṣṇāṃ ca nyāyasaṃyuktāṃ pratyuvāca śubhāṃ giram // 19cd


1 lyabārṣaḥ /

502a


sūta uvāca //
pūjito .anugṛhītaśca bhavadbhiriti coditaḥ // 20ab
kasmātsamyaṅna vibrūyāṃ purāṇamṛṣipūjitam // 20cd
abhivaṃdya mahādevaṃ devīṃ skaṃdaṃ vināyakam // 21ab
naṃdinaṃ ca tathā vyāsaṃ sākṣātsatyavatīsutam // 21cd
vakṣyāmi paramaṃ puṇyaṃ purāṇaṃ vedasaṃmitam // 22ab
śivajñānārṇavaṃ sākṣādbhaktimuktiphalapradam // 22cd
śabdārthanyāyasaṃyuktai rāgamārthairvibhūṣitam // 23ab
śvetakalpaprasaṃgena vāyunā kathitaṃ purā // 23cd
vidyāsthānāni sarvāṇi purāṇānukramaṃ tathā // 24ab
tatpurāṇasya cotpattiṃ bruvato me nibodhata // 24cd
aṃgāni vedāścatvāro mīmāṃsānyāyavistaraḥ // 25ab
purāṇaṃ dharmaśāstraṃ ca vidyāścetāścaturdaśa // 25cd
āyurvedo dhanurvedo gāṃdharvaścetyanukramāt // 26ab
arthaśāstraṃ paraṃ tasmādvidyā hyaṣṭādaśa smṛtāḥ // 26cd
aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām // 27ab
ādikarttā kavissākṣācchūlapāṇiriti śrutiḥ // 27cd
sa hi sarvajagannāthaḥ sisṛkṣurakhilaṃ jagat // 28ab
brahmāṇaṃ vidadhe sākṣātputramagre sanātanam // 28cd
tasmai prathamaputrāya brahmaṇe viśvayonaye // 29ab
vidyāścemā dadau pūrvaṃ viśvasṛṣṭyarthamīśvaraḥ // 29cd
pālanāya hariṃ devaṃ rakṣāśaktiṃ dadau tataḥ // 30ab
madhyamaṃ tanayaṃ viṣṇuṃ pātāraṃ brahmaṇo .api hi // 30cd
labdhavidyena vidhinā prajāsṛṣṭiṃ vitanvatā // 31ab
prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam // 31cd
anaṃtaraṃ tu vaktrebhyo vedāstasya vinirgatāḥ // 32ab
pravṛttissarvaśāstrāṇāṃ tanmukhādabhavattataḥ // 32cd
yadāsya vistaraṃ śaktā nādhigaṃtuṃ prajā bhuvi // 33ab
tadā vidyāsamāsārthaṃ viśveśvaraniyogataḥ // 33cd
dvāparāṃteṣu viśvātmā viṣṇurviśvaṃbharaḥ prabhuḥ // 34ab
vyāsanāmnā caratyasminnavatīrya mahītale // 34cd
evaṃ vyastāśca vedāśca dvāparedvāpare dvijāḥ // 35ab
nirmitāni purāṇāni anyāni ca tataḥ param // 35cd
sa punardvāpare cāsminkṛṣṇadvaipāyanākhyayā // 36ab
araṇyāmiva havyāśī satyavatyāmajāyata // 36cd
saṃkṣipya sa punarvedāṃścaturddhā kṛtavānmuniḥ // 37ab
vyastavedatayā loke vedavyāsa iti śrutaḥ // 37cd
purāṇānāñca saṃkṣiptaṃ caturlakṣapramāṇataḥ // 38ab
adyāpi devaloke tacchatakoṭipravistaram // 38cd
yo vidyāccaturo vedān sāṃgopaṇiṣadāndvijaḥ // 39ab
na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ // 39cd
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet // 40ab
bibhetyalpaśrutādvedo māmayaṃ pratariṣyati // 40cd
sargaśca pratisargaśca vaṃśo manvaṃtarāṇi ca // 41ab
vaṃśānucaritaṃ caiva purāṇaṃ paṃcalakṣaṇam // 41cd
daśadhā cāṣṭadhā caitatpurāṇamupadiśyate // 42ab
502b

bṛhatsūkṣmaprabhedena munibhistattvavittamaiḥ // 42cd
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā // 43ab
bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param // 43cd
āgneyaṃ brahmavaivartaṃ laiṃgaṃ vārāhameva ca // 44ab
skāndaṃ ca vāmanaṃ caiva kaurmyaṃ mātsyaṃ ca gāruḍam // 44cd
brahmāṃḍaṃ ceti puṇyo .ayaṃ purāṇānāmanukramaḥ // 45ab
tatra śaivaṃ turīyaṃ yacchārvaṃ sarvārthasādhakam // 45cd
graṃtho lakṣapramāṇaṃ tadvyastaṃ dvādaśasaṃhitam // 46ab
nirmitaṃ tacchivenaiva tatra dharmaḥ pratiṣṭhitaḥ // 46cd
taduktenaiva dharmeṇa śaivāstraivarṇikā narāḥ // 47ab
tasmādvimukutimanvicchañcchivameva samāśrayet // 47cd
tamāśrityaiva devānāmapi muktirna cānyathā // 48// 48ab
yadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam // 49ab
tasya bhedānsamāsena bruvato me nibodhata // 49cd
vidyeśvaraṃ tathā raudraṃ vaināyakamanuttamam // 50ab
aumaṃ mātṛpurāṇaṃ ca rudraikādaśakaṃ tathā // 50cd
kailāsaṃ śatarudraṃ ca śatarudrākhyameva ca // 51ab
sahasrakoṭirudrākhyaṃ vāyavīyaṃ tataḥparam // 51cd
dharmasaṃjñaṃ purāṇaṃ cetyevaṃ dvādaśa saṃhitāḥ // 52ab
vidyeśaṃ daśasāhasramuditaṃ graṃthasaṃkhyayā // 52cd
raudraṃ vaināyakaṃ caumaṃ mātṛkākhyaṃ tataḥ param // 53ab
pratyekamaṣṭasāhasraṃ trayodaśasahasrakam // 53cd
raudrakādaśakākhyaṃ yatkailāsaṃ ṣaṭsahasrakam // 54ab
śatarudraṃ trisāhasraṃ koṭirudraṃ tataḥ param // 54cd
sahasrairnavabhiryuktaṃ sarvārthajñānasaṃyutam // 55ab
sahasrakoṭirudrākhyamekādaśasahasrakam // 55cd
catussahasrasaṃkhyeyaṃ vāyavīyamanuttamam // 56ab
dharmasaṃjñaṃ purāṇaṃ yattaddvādaśasahasrakam // 56cd
tadevaṃ lakṣamuddiṣṭaṃ śaivaṃ śākhāvibhedataḥ // 57ab
purāṇaṃ vedasāraṃ tadbhuktimuktiphalapradam // 57cd
vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam // 58ab
śaivantatra purāṇaṃ vai caturthaṃ saptasaṃhitam // 58cd
vidyeśvarākhyā tatrādyā dvitīyā rudrasaṃhitā // 59ab
tṛtīyā śatarudrākhyā koṭirudrā caturthikā // 59cd
paṃcamī kathitā comā ṣaṣṭhī kailāsasaṃhitā // 60ab
saptamī vāyavīyākhyā saptaivaṃ saṃhitā iha // 60cd
vidyeśvaraṃ dvisāhasraṃ raudraṃ paṃcaśatāyutam // 61ab
triṃśattathā dvisāhasraṃ sārddhaikaśatamīritam // 61cd
śatarudrantathā koṭirudraṃ vyomayugādhikam // 62ab
dvisāhasraṃ ca dviśataṃ tathomaṃ bhūsahasrakam // 62cd
catvāriṃśatsāṣṭaśataṃ kailāsaṃ bhūsahasrakam // 63ab
catvāriṃśacca dviśataṃ vāyavīyamataḥ param // 63cd
catussāhasrasaṃkhyākamevaṃ saṃkhyāvibhedataḥ // 64ab
503a

śrutamparamapuṇyantu purāṇaṃ śivasaṃjñakam // 64cd
catuḥsāhasrakaṃ yattu vāyavīyamudīritam // 65ab
tadidaṃ varttayiṣyāmi bhāgadvayasamanvitam // 65cd
nāvedaviduṣe vācyamidaṃ śāstramanuttamam // 66ab
na caivāśraddhadhānāya nāpurāṇavide tathā // 66cd
parīkṣitāya śiṣyāya dhārmikāyānasūyave // 67ab
pradeyaṃ śivabhaktāya śivadharmānusāriṇe // 67cd
purāṇasaṃhitā yasya prasādānmayi varttate // 68ab
namo bhagavate tasmai vyāsāyāmitatejase // 68cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vidyāvatārakathanaṃ nāmaprathamo .adhyāyaḥ // 1 //

Chapter 2

sūta uvāca //
purā kālena mahatā kalpetīte punaḥpunaḥ // 1ab
asminnupasthite kalpe pravṛtte sṛṣṭhikarmaṇi // 1cd
pratiṣṭhitāyāṃ vārtāyāṃ prabuddhāsu prajāsu ca // 2ab
munīnāṃ ṣaṭkulīyānāṃ bruvatāmitaretaram // 2cd
idaṃ paramidaṃ neti vivādassumahānabhūt // 3ab
parasya durnirūpatvānna jātastatra niścayaḥ // 3cd
te .abhijagmurvidhātāraṃ draṣṭuṃ brahmāṇamavyayam // 4ab
yatrāste bhagavān brahmā stūyamānassurāsuraiḥ // 4cd
meruśṛṃge śubhe ramye devadānavasaṃkule // 5ab
siddhacāraṇasaṃvāde yakṣagaṃdharvasevite // 5cd
vihaṃgasaṃghasaṃghuṣṭe maṇividrumabhūṣite // 6ab
nikuṃjakaṃdaradarīgṛhānirjharaśobhite // 6cd
tatra brahmavanaṃ nāma nānāmṛgasamākulam // 7ab
daśayojanavistīrṇaṃ śatayojanamāyatam // 7cd
surasāmalapānīyapūrṇaramyasarovaram // 8ab
mattabhramarasaṃchannaramyapuṣpitapādapam // 8cd
taruṇādityasaṃkāśaṃ tatra cāru mahatpuram // 9ab
durddharṣabaladṛptānāṃ daityadānavarakṣasām // 9cd
taptajāṃbūnadamayaṃ prāṃśuprākāratoraṇam // 10ab
nirvyūhavalabhīkūṭapratolīśatamaṃḍitam // 10cd
mahārhamaṇicitrābhirlelihānamivāṃbaram // 11ab
mahābhavanakoṭībhiranekābhiralaṃkṛtam // 11cd
tasminnivasati brahmā sabhyaiḥ sārddhaṃ prajāpatiḥ // 12ab
tatra gatvā mahātmānaṃ sākṣāllokapitāmaham // 12cd
daddaśurmunayo devā devarṣigaṇasevitam // 13ab
śuddhacāmīkaraprakhyaṃ sarvābharaṇabhūṣitam // 13cd
prasannavadanaṃ saumyaṃ padmapatrāyatekṣaṇam // 14ab
divyakāṃtisamāyuktaṃ divyagaṃdhānulepanam // 14cd
divyaśuklāṃbaradharaṃ divyamālāvibhūṣitam // 15ab
surāsurendrayogīṃdravaṃdyamānapadāṃbujam // 15cd
sarvalakṣaṇayuktāṃgyā labdhacāmarahastayā // 16ab
bhrājamānaṃ sarasvatyā prabhayeva divākaram // 16cd
taṃ dṛṣṭvā munayassarve prasannavadanekṣaṇāḥ // 17ab
śirasyaṃjalimādhāya tuṣṭuvussurapuṃgavam // 17cd
munaya ūcuḥ //
503b

namastrimūrtaye tubhyaṃ sargasthityaṃtahetave // 18ab
puruṣāya purāṇāya brahmaṇe paramātmane // 18cd
namaḥ pradhānadehāya pradhānakṣobhakāriṇe // 19ab
trayoviṃśatibhedena vikṛtāyāvikāriṇe // 19cd
namo brahmāṇḍadehāya brahmāṃḍodaravartine // 20ab
tatra saṃsiddhakāryāya saṃsiddhakaraṇāya ca // 20cd
namostu sarvalokāya sarvalokavidhāyine // 21ab
sarvātmadehasaṃyoga viyogavidhihetave // 21cd
tvayaiva nikhilaṃ sṛṣṭaṃ saṃhṛtaṃ pālitaṃ jagat // 22ab
tathāpi māyayā nātha na vidmastvāṃ pitāmaha // 22cd
sūta uvāca //
evaṃ brahmā mahābhāgairmaharṣibhirabhiṣṭutaḥ // 23ab
prāha gaṃbhīrayā vācā munīn prahlādayanniva // 23cd
brahmovāca //
ṛṣayo he mahābhāgā mahāsattvā mahaujasaḥ // 24ab
kimarthaṃ sahitāssarve yūyamatra samāgatāḥ // 24cd
tamevaṃvādinaṃ devaṃ brahmāṇaṃ brahmavittamāḥ // 25ab
vāgbhirvinayagarbhābhissarve prāṃjalayo .abruvan // 25cd
munaya ūcuḥ //
bhagavannaṃdhakāreṇa mahatā vayamāvṛtāḥ // 26ab
khinnā vivadamānāśca na paśyāmo .atra yatparam // 26cd
tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam // 27ab
tvayā hyaviditaṃ nātha neha kiṃcana vidyate // 27cd
kaḥ pumān sarvasattvebhyaḥ purāṇaḥ puruṣaḥ paraḥ // 28ab
viśuddhaḥ paripūrṇaśca śāśvataḥ parameśvaraḥ // 28cd
kenaiva citrakṛtyena prathamaṃ sṛjyate jagat // 29ab
tattvaṃ vada mahāprājña svasaṃdehāpanuttaye // 29cd
evaṃ pṛṣṭastadā brahmā vismayasmeravīkṣaṇaḥ // 30ab
devānāṃ dānavānāṃ ca munīnāmapi sannidhau // 30cd
utthāya suciraṃ dhyātvā rudra ityuddharan girim // 31ab
ānaṃdaklinnasarvāṃgaḥ kṛtāṃjalirabhāṣata // 31cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe muniprastāvavarṇanaṃ nāma dvitīyo .adhyāyaḥ // 2 //

Chapter 3

brahamovāca //
yato vāco nivartaṃte aprāpya manasā saha // 1ab
ānaṃdaṃ yasya vai vidvānna bibheti kutaścana // 1cd
yasmātsarvamidaṃ brahmaviṣṇurudrendrapūrvakam // 2ab
saha bhūtendriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate // 2cd
kāraṇānāṃ ca yo dhātā dhyātā paramakāraṇam // 3ab
na saṃprasūyate .anyasmātkutaścana kadācana // 3cd
sarvaiśvaryeṇa saṃpanno nāmnā sarveśvaraḥ svayam // 4ab
sarvairmumukṣubhirdhyeyaśśaṃbhurākāśamadhyagaḥ // 4cd
yo .agre māṃ vidadhe putraṃ jñānaṃ ca prahiṇoti me // 5ab
tatprasādānmayālabdhaṃ prājāpatyamidaṃ padam // 5cd
īśo vṛkṣa iva stabdho ya eko divi tiṣṭhati // 6ab
yenedamakhilaṃ pūrṇaṃ puruṣeṇa mahātmanā // 6cd
504a

eko bahūnāṃ jaṃtūnāṃ niṣkriyāṇāṃ ca sakriyaḥ // 7ab
ya eko bahudhā bījaṃ karoti sa maheśvaraḥ // 7cd
jīvairebhirim\tm{a}llokānsarvānīśo ya īśate 1 // 8ab
ya eko bhāgavānrudro na dvitīyo .asti kaścana // 8cd
sadā janānāṃ hṛdaye saṃniviṣṭo .api yaḥ paraiḥ // 9ab
alakṣyo lakṣayanviśvamadhitiṣṭhati sarvadā // 9cd
yastu kālātpramuktāni kāraṇānyakhilānyapi // 10ab
anantaśaktirevaiko bhagavānadhitiṣṭhati // 10cd
na yasya divaso rātrirna samāno na cādhikaḥ // 11ab
svabhāvikī parāśaktirnityā jñānakriye api // 11cd
yadidaṃ kṣaramavyaktaṃ yadapyamṛtamakṣaram // 12ab
tāvubhāvakṣarātmānāveko devaḥ svayaṃ haraḥ // 12cd
īśate tadabhidhyānādyojanāsattvabhāvanaḥ // 13ab
bhūyo hyasya paśorante viśvamāyā nivarttate // 13cd
yasminna bhāsate vidyunna sūryo na ca candramāḥ // 14ab
yasya bhāsā vibhātīdamityeṣā śāśvatī śrutiḥ // 14cd
eko devo mahādevo vijñeyastu maheśvaraḥ // 15ab
na tasya paramaṃ kiṃcitpadaṃ samadhigamyate // 15cd
ayamādiranādyantassvabhāvādeva nirmalaḥ // 16ab
svatantraḥ paripūrṇaśca svecchādhīnaścarācaraḥ // 16cd
aprākṛtavapuḥ śrīm\tm{a}llakṣyalakṣaṇavarjitaḥ // 17ab
ayaṃ mukto mocakaśca hyakālaḥ kālacodakaḥ // 17cd
sarvoparikṛtāvāsassarvāvāsaśca sarvavit // 18ab
ṣaḍvidhādhvamayasyāsya sarvasya jagataḥ patiḥ // 18cd
uttarottarabhūtānāmuttaraśca niruttaraḥ // 19ab
anantānantasandohamakaraṃdamadhuvrataḥ // 19cd
akhaṃḍajagadaṃḍānāṃ piṃḍīkaraṇapaṃḍitaḥ // 20ab
audāryavīryagāṃbhīryyamādhuryyamakarālayaḥ // 20cd
naivāsya sadṛśaṃ vastu nādhikaṃ cāpi kiṃcana // 21ab
atulaḥ sarvabhūtānāṃ rājarājaśca tiṣṭhati // 21cd
anena citrakṛtyena prathamaṃ sṛjyate jagat // 22ab
aṃtakāle punaścedaṃ tasminpralayameṣyate // 22cd
asya bhūtāni vaśyāni ayaṃ sarvaniyojakaḥ // 23ab
ayaṃ tu parayā bhaktyā dṛśyate nānyathā kvacit // 23cd
vratāni sarvadānāni tapāṃsi niyamāstathā // 24ab
kathitāni purā sadbhirbhāvārthaṃ nātra saṃśayaḥ // 24cd
hariścāhaṃ ca rudraśca tathānye ca surāsurāḥ // 25ab
tapobhirugrairadyāpi tasya darśanakāṃkṣiṇaḥ // 25cd
adṛśyaḥ patitairmūḍhairdurjanairapi kutsitaiḥ // 26ab
bhaktairantarbahiścāpi pūjyaḥ saṃbhāṣya eva ca // 26cd
tadidaṃ trividhaṃ rūpaṃ sthūlaṃ sūkṣmaṃ tataḥ param // 27ab
asmadādyamarairdṛśyaṃ sthūlaṃ sūkṣmaṃ tu yogibhiḥ // 27cd


1 śapo lugabhāva ārṣa /

504b


tataḥ paraṃ tu yannityaṃ jñānamānaṃdamavyayam // 28ab
tanniṣṭhaistatparairbhaktairdṛśyaṃ tadvratamāśritaiḥ // 28cd
bahunātra kimuktena guhyādguhyataraṃ param // 29ab
śive bhaktirna sandehastayā yukto vimucyate // 29cd
prasādādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ // 30ab
yathā cāṃkurato bījaṃ bījato vā yathāṃkuraḥ // 30cd
prasādapūrvikā eva paśossarvatra siddhayaḥ // 31ab
sa eva sādhanairante sarvairapi ca sādhyate // 31cd
prasādasādhanaṃ dharmassa ca vedena darśitaḥ // 32ab
tadabhyāsavaśātsāmyaṃ pūrvayoḥ puṇyapāpayoḥ // 32cd
sāmyātprasādasaṃparko dharmasyātiśayastataḥ // 33ab
dharmātiśayamāsādya paśoḥ pāpaparikṣayaḥ // 33cd
evaṃ prakṣīṇapāpasya bahubhirjanmabhiḥ kramāt // 34ab
sāṃbe sarveśvare bhaktirjñānapūrvā prajāyate // 34cd
bhāvānuguṇamīśasya prasādo vyatiricyate // 35ab
prasādātkarmasaṃtyāgaḥ phalato na svarūpataḥ // 35cd
tasmātkarmaphalatyāgācchivadharmānvayaḥ śubhaḥ // 36ab
sa ca gurvanapekṣaśca tadapekṣa iti dvidhā // 36cd
tatrānapekṣātsāpekṣo mukhyaḥ śataguṇādhikaḥ // 37ab
śivadharmānvayasyāsya śivajñānasamanvayaḥ // 37cd
jñanānvayavaśātpuṃsaḥ saṃsāre doṣadarśanam // 38ab
tato viṣayavairāgyaṃ vairāgyādbhāvasādhanam // 38cd
bhāvasiddhyupapannasya dhyāne niṣṭhā na karmaṇi // 39ab
jñānadhyānābhiyuktasya puṃso yogaḥ pravartate // 39cd
yogena tu parā bhaktiḥ prasādastadanaṃtaram // 40ab
prasādānmucyate jaṃturmuktaḥ śivasamo bhavet // 40cd
anugrahaprakārasya kramo .ayamavivakṣitaḥ // 41ab
yādṛśī yogyatā puṃsastasya tādṛganugrahaḥ // 41cd
garbhastho mucyate kaścijjāyamānastathāparaḥ // 42ab
bālo vā taruṇo vātha vṛddho vā mucyate paraḥ // 42cd
tiryagyonigataḥ kaścinmucyate nārako .aparaḥ // 43ab
aparastu padaṃ prāpto mucyate svapadakṣaye // 43cd
kaścitkṣīṇapado bhūtvā punarāvartya mucyate // 44ab
kaścidadhvagatastasmin sthitvāsthitvā vimucyate // 44cd
tasmānnaikaprakāreṇa narāṇāṃ muktiriṣyate // 45ab
jñānabhāvānurūpeṇa prasādenaiva nirvṛtiḥ // 45cd
tasmādasya prasādārthaṃ vāṅmanodoṣavarjitāḥ // 46ab
dhyāyaṃtaśśivamevaikaṃ sadāratanayāgnayaḥ // 46cd
tanniṣṭhāstatparāssarve tadyuktāstadupāśrayāḥ // 47ab
sarvakriyāḥ prakurvāṇāstameva manasāgatāḥ // 47cd
dīrghasūtrasamārabdhaṃ divyavarṣasahasrakam // 48ab
satrāṃte maṃtrayogena vāyustatra gamiṣyati // 48cd
sa eva bhavataḥ śreyaḥ sopāyaṃ kathayiṣyati // 49ab
505a

tato vārāṇasī puṇyā purī paramaśobhanā // 49cd
gaṃtavyā yatra viśveśo devyā saha pinākadhṛk // 50ab
sadā viharati śrīmān bhaktānugrahakāraṇāt // 50cd
tatrāścaryaṃ mahaddṛṣṭvā matsamīpaṃ gamiṣyatha // 51ab
tato vaḥ kathayiṣyāmi mokṣopāya dvijottamāḥ // 51cd
yenaikajanmanā muktiryuṣmatkaratale sthitā // 52ab
anekajanmasaṃsārabaṃdhanirmokṣakāriṇī // 52cd
etanmanomayaṃ cakraṃ mayā sṛṣṭaṃ visṛjyate // 53ab
yatrāsya śīryate nemiḥ sa deśastapasaśśubhaḥ // 53cd
ityuktvā sūryasaṃkāśaṃ cakraṃ dṛṣṭvā manomayam // 54ab
praṇipatya mahādevaṃ visasarja pitāmahaḥ // 54cd
te .api hṛṣṭatarā viprāḥ praṇamya jagatāṃ prabhum // 55ab
prayayustasya cakrasya yatra nemiraśīryata // 55cd
cakraṃ tadapi saṃkṣiptaṃ ślakṣṇaṃ cāruśilātale // 56ab
vimalasvādupānīye nijapāta vane kvacit // 56cd
tadvanaṃ tena vikhyātaṃ naimiṣaṃ munipūjitam // 57ab
anekayakṣagaṃdharvavidyādharasamākulam // 57cd
aṣṭādaśa samudrasya dvīpānaśnanpurūravāḥ // 58ab
vilāsavaśamurvaśyā yāto daivena coditaḥ // 58cd
akrameṇa haranmohādyajñavāṭaṃ hiraṇmayam // 59ab
munibhiryatra saṃkruddhaiḥ kuśavajrairnipātitaḥ // 59cd
viśvaṃ sisṛkṣamāṇā vai yatra viśvasṛjaḥ purā // 60ab
satramārebhire divyaṃ brahmajñā gārhapatyagāḥ // 60cd
ṛṣibhiryatra vidvadbhiḥ śabdārthanyāyakovidaiḥ // 61ab
śaktiprajñākriyāyogairvidhirāsīdanuṣṭhitaḥ // 61cd
yatra vedavido nityaṃ vedavādabahiṣkṛtān // 62ab
vādajalpabalairghnaṃti vacobhirativādinaḥ // 62cd
sphaṭikamayamahībhṛtpādajābhyaśśilābhyaḥ prasaradamṛtakalpassvacchapānīyaramyam // 63ab
atirasaphalavṛkṣaprāyamavyālasattvaṃ tapasa ucitamāsīnnaimiṣaṃ tanmunīnām // 63cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe naimiṣopākhyānaṃ nāma tṛtīyo .adhyāyaḥ // 3 //

Chapter 4

sūta uvāca //
tasmindeśe mahābhāgā munayaśśaṃsitavratāḥ // 1ab
arcayaṃto mahādevaṃ satramārebhire tadā // 1cd
tacca satraṃ pravavṛte sarvāścaryaṃ maharṣiṇām 1 // 2ab
viśvaṃ sisṛkṣamāṇānāṃ purā viśvasṛjāmiva // 2cd
atha kāle gate satre samāpte bhūridakṣiṇe // 3ab
pitāmahaniyogena vāyustatrāgamatsvayam // 3cd
śiṣyassvayaṃbhuvo devassarvapratyakṣadṛgvaśī // 4ab
ājñāyāṃ maruto yasya saṃsthitāssaptasaptakāḥ // 4cd


1 dīrghābhāva ārṣaḥ /

505b


prerayañchaśvadaṃgāni prāṇādyābhiḥ svavṛttibhiḥ // 5ab
sarvabhūtaśarīrāṇāṃ kurute yaśca dhāraṇam // 5cd
aṇimādibhiraṣṭābhiraiśvaryaiśca samanvitaḥ // 6ab
tiryakkālādibhirmedhyairbhuvanāni bibharti yaḥ // 6cd
ākāśayonirdviguṇaḥ sparśaśabdasamanvayāt // 7ab
tejasāṃ prakṛtiśceti yamāhustattvaciṃtakāḥ // 7cd
tamāśramagataṃ dṛṣṭvā munayo dīrghasatriṇaḥ // 8ab
pitāmahavacaḥ smṛtvā praharṣamatulaṃ yayuḥ // 8cd
abhyutthāya tatassarve praṇamyāṃbarasaṃbhavam // 9ab
cāmīkaramayaṃ tasmai viṣṭaraṃ samakalpayan // 9cd
sopi tatra samāsīno munibhissamyagarcitaḥ // 10ab
pratinaṃdya ca tān sarvān papraccha kuśalaṃ tataḥ // 10cd
vāyuruvāca //
atra vaḥ kuśalaṃ viprāḥ kaccidvṛtte mahākratau // 11ab
kaccidyajñahano daityā na bādheransuradviṣaḥ // 11cd
prāyaścittaṃ duriṣṭaṃ vā na kaccitsamajāyata // 12ab
stotraśastragṛhairdevān pitṝn pitryaiśca karmabhiḥ // 12cd
kaccidabhyarcya yuṣmābhirvidhirāsītsvanuṣṭhitaḥ // 13ab
nivṛtte ca mahāsatre paścātkiṃ vaścikīrṣitam // 13cd
ityuktā munayaḥ sarve vāyunā śivabhāvinā // 14ab
prahṛṣṭamanasaḥ pūtāḥ pratyūcurvinayānvitāḥ // 14cd
munaya ūcuḥ //
adya naḥ kuśalaṃ sarvamadya sādhu bhavettapaḥ // 15ab
asmacchreyobhivṛddhyarthaṃ bhavānatrāgato yataḥ // 15cd
śṛṇu cedaṃ purāvṛttaṃ tamasākrāṃtamānasaiḥ // 16ab
upāsitaḥ purāsmābhirvijñānārthaṃ prajāpatiḥ // 16cd
sopyasmānanugṛhyāha śaraṇyaśśaraṇāgatān // 17ab
sarvasmādadhiko rudro viprāḥ paramakāraṇam // 17cd
tamapratarkyaṃ yāthātmyaṃ bhaktimāneva paśyati // 18ab
bhaktiścāsya prasādena prasādādeva nirvṛtiḥ // 18cd
tasmādasya prasādārthaṃ naimiṣe satrayogataḥ // 19ab
yajadhvaṃ dīrghasatreṇa rudraṃ paramakāraṇam // 19cd
tatprasādena satrāṃte vāyustatrāgamiṣyati // 20ab
tanmukhājjñānalābho vastatra śreyo bhaviṣyati // 20cd
ityādiśya vayaṃ sarve preṣitā parameṣṭhinā // 21ab
asmindeśe mahābhāga tavāgamanakāṃkṣiṇaḥ // 21cd
dīrghasatraṃ samāsīnā divyavarṣasahasrakam // 22ab
atastavāgamādanyatprārthyaṃ no nāsti kiṃcana // 22cd
ityākarṇya purāvṛttamṛṣīṇāṃ dīrghasatriṇām // 23ab
vāyuḥ prītamanā bhūtvā tatrāsīnmunisaṃvṛtaḥ // 23cd
tatastairmunibhiḥ pṛṣṭasteṣāṃ bhāvavivṛddhaye // 24ab
sargādi śārvamaiśvaryaṃ samāsāda vadadvibhuḥ // 24cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāyusamāgamo nāma caturtho .adhyāyaḥ // 4 //
506a

Chapter 5

sūta uvāca //
tatra pūrvaṃ mahābhāgā naimiṣāraṇyavāsinaḥ // 1ab
praṇipatya yathānyāyaṃ papracchuḥ pavanaṃ prabhum // 1cd
naimiṣīyā ūcuḥ //
bhavān kathamanuprāpto jñānamīśvaragocaram // 2ab
kathaṃ ca śivabhāvaste brahmaṇo .avyaktajanmanaḥ // 2cd
vāyuruvāca //
ekonaviṃśatiḥ kalpo vijñeyaḥ śvetalohitaḥ // 3ab
tasminkalpe caturvaktrassraṣṭukāmo .atapattapaḥ // 3cd
tapasā tena tīvreṇa tuṣṭastasya pitā svayam // 4ab
divyaṃ kaumāramāsthāya rūpaṃ rūpavatāṃ varaḥ // 4cd
śveto nāma munirbhūtvā divyāṃ vācamudīrayan // 5ab
darśanaṃ pradadau tasmai devadevo maheśvaraḥ // 5cd
taṃ dṛṣṭvā pitaraṃ brahmā brahmaṇo .adhipatiṃ patim // 6ab
praṇamya paramajñānaṃ gāyatryā saha labdhavān // 6cd
tatassa labdhavijñāno viśvakarmā caturmukhaḥ // 7ab
asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca // 7cd
yataśśrutvāmṛtaṃ labdhaṃ brahmaṇā parameśvarāt // 8ab
tatastadvadanādeva mayā labdhaṃ tapobalāt // 8cd
munaya ūcuḥ //
kiṃ tajjñānaṃ tvayā labdhaṃ tathyāttathyaṃtaraṃ śubham // 9ab
yatra kṛtvā parāṃ niṣṭhāṃ puruṣassukhamṛcchati // 9cd
vayuruvāca //
paśupāśapatijñānaṃ yallabdhaṃ tu mayā purā // 10ab
tatra niṣṭhā parā kāryā puruṣeṇa sukhārthinā // 10cd
ajñānaprabhavaṃ duḥkhaṃ jñānenaiva nivarttate // 11ab
jñānaṃ vastuparicchedo vastu ca dvividhaṃ smṛtam // 11cd
ajaḍaṃ ca jaḍaṃ caiva niyaṃtṛ ca tayorapi // 12ab
paśuḥ pāśaḥ patiśceti kathyate tattrayaṃ kramāt // 12cd
akṣaraṃ ca kṣaraṃ caiva kṣarākṣaraparaṃ tathā // 13ab
tadetattritayaṃ bhūmnā kathyate tattvavedibhiḥ // 13cd
akṣaraṃ paśurityuktaḥ kṣaraṃ pāśa udāhṛtaḥ // 14ab
kṣarākṣaraparaṃ yattatpatirityabhidhīyate // 14cd
munaya ūcuḥ //
kiṃ tadakṣaramityuktaṃ kiṃ ca kṣaramudāhṛtam // 15ab
tayośca paramaṃ kiṃ vā tadetad brūhi māruta // 15cd
vāyuruvāca //
prakṛtiḥ kṣaramityuktaṃ puruṣo .akṣara ucyate // 16ab
tāvimau prerayatyanyassa parā parameśvaraḥ // 16cd
munaya ūcuḥ //
kaiṣā prakṛtirityuktā ka eṣa puruṣo mataḥ // 17ab
anayoḥ kena sambandhaḥ koyaṃ preraka īśvaraḥ // 17cd
vāyuruvāca //
māyā prakṛtiruddiṣṭā puruṣo māyayā vṛtaḥ // 18ab
saṃbandho mūlakarmabhyāṃ śivaḥ preraka īśvaraḥ // 18cd
munaya ūcuḥ //
keyaṃ māyā samā khyātā kiṃrūpo māyayā vṛtaḥ // 19ab
mūlaṃ kīdṛk kuto vāsya kiṃ śivatvaṃ kutaśśivaḥ // 19cd
vāyuruvāca //
māyā māheśvarī śaktiścidrūpo māyayā vṛtaḥ // 20ab
506b

malaścicchādako naijo viśuddhiśśivatā svataḥ // 20cd
munaya ūcuḥ //
āvṛṇoti kathaṃ māyā vyāpinaṃ kena hetunā // 21ab
kimarthaṃ cāvṛtiḥ puṃsaḥ kena vā vinivartate // 21cd
vāyuruvāca //
āvṛtirvyapino .api syādvyāpi yasmātkalādyapi // 22ab
hetuḥ karmaiva bhogārthaṃ nivarteta malakṣayāt // 22cd
munaya ūcuḥ //
kalādi kathyate kiṃ tatkarma vā kimudāhṛtam // 23ab
tatkimādi kimantaṃ vā kiṃ phalaṃ vā kimāśrayam // 23cd
kasya bhogena kiṃ bhogyaṃ kiṃ vā tadbhogasādhanam // 24ab
malakṣayasya ko hetuḥ kīdṛk kṣīṇamalaḥ pumān // 24cd
vāyuruvāca //
kalā vidyā ca rāgaśca kālo niyatireva ca // 25ab
kalādayassamākhyātā yo bhoktā puruṣo bhavet // 25cd
puṇyapāpātmakaṃ karma sukhaduḥkhaphalaṃ tu yat // 26ab
anādimalabhogāntamajñānātmasamāśrayam // 26cd
bhogaḥ karmavināśāya bhogamavyaktamucyate // 27ab
bāhyāṃtaḥkaraṇadvāraṃ śarīraṃ bhogasādhanam // 27cd
bhāvātiśayalabdhena prasādena malakṣayaḥ // 28ab
kṣīṇe cātmamale tasmin pumāñcchivasamo bhavet // 28cd
munaya ūcuḥ //
kalādipaṃcatattvānāṃ kiṃ karma pṛthagucyate // 29ab
bhokteti puruṣaśceti yenātmā vyapadiśyate // 29cd
kimātmakaṃ tadavyaktaṃ kenākāreṇa bhujyate // 30ab
kiṃ tasya śaraṇaṃ bhuktau śarīraṃ ca kimucyate // 30cd
vāyuruvāca //
dikkriyāvyaṃjakā vidyā kālo rāgaḥ pravartakaḥ // 31ab
kālo .avacchedakastatra niyatistu niyāmikā // 31cd
avyaktaṃ kāraṇaṃ yattattriguṇaṃ prabhavāpyayam // 32ab
pradhānaṃ prakṛtiśceti yadāhustattvaciṃtakāḥ // 32cd
kalātastadabhivyaktamanabhivyaktalakṣaṇam // 33ab
sukhaduḥkhavimohātmā bhujyate guṇavāṃstridhā // 33cd
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ // 34ab
prakṛtau sūkṣmarūpeṇa tile tailamiva sthitāḥ // 34cd
sukhaṃ ca sukhahetuśca samāsātsāttvikaṃ smṛtam // 35ab
rājasaṃ tadviparyāsātstaṃbhamohau tu tāmasau // 35cd
sāttvikyūrdhvagatiḥ proktā tāmasī syādadhogatiḥ // 36ab
madhyamā tu gatiryā sā rājasī paripaṭhyate // 36cd
tanmātrāpañcakaṃ caiva bhūtapaṃcakameva ca // 37ab
jñāneṃdriyāṇi paṃcaikyaṃ paṃca karmendriyāṇi ca // 37cd
pradhānabuddhyahaṃkāramanāṃsi ca catuṣṭayam // 38ab
samāsādevamavyaktaṃ savikāramudāhṛtam // 38cd
tatkāraṇadaśāpannamavyaktamiti kathyate // 39ab
vyaktaṃ kāryadaśāpannaṃ śarīrādighaṭādivat // 39cd
507a

yathā ghaṭādikaṃ kāryaṃ mṛdādernātibhidyate // 40ab
śarīrādi tathā vyaktamavyaktānnātibhidyate // 40cd
tasmādavyaktamevaikyakāraṇaṃ karaṇāni ca // 41ab
śarīraṃ ca tadādhāraṃ tadbhogyaṃ cāpi netarat // 41cd
munaya ūcuḥ //
buddhīndriyaśarīrebhyo vyatirekasya kasyacit // 42ab
ātmaśabdābhidheyasya vastuto .api kutaḥ sthitiḥ // 42cd
vāyuruvāca //
buddhīndriyaśarīrebhyo vyatireko vibhorddhruvam // 43ab
astyeva kaścidātmeti hetustatra sudurgamaḥ // 43cd
buddhīndriyaśarīrāṇāṃ nātmatā sadbhiriṣyate // 44ab
smṛteraniyatajñānādayāvaddehavedanāt // 44cd
ataḥ smartānubhūtānāmaśeṣajñeyagocaraḥ // 45ab
antaryyāmīti vedeṣu vedāṃteṣu ca gīyate // 45cd
sarvaṃ tatra sa sarvatra vyāpya tiṣṭhati śāśvataḥ // 46ab
tathāpi kvāpi kenāpi vyaktameṣa na dṛśyate // 46cd
naivāyaṃ cakṣuṣā grāhyo nāparairindriyairapi // 47ab
manasaiva pradīptena mahānātmāvasīyate 1 // 47cd
na ca strī na pumāneṣa naiva cāpi napuṃsakaḥ // 48ab
naivorddhvaṃ nāpi tiryak nādhastānna kutaścana // 48cd
aśarīraṃ śarīreṣu caleṣu sthāṇumavyayam // 49ab
sadā paśyati taṃ dhīro naraḥ pratyavamarśanāt // 49cd
kimatra bahunoktena puruṣo dehataḥ pṛthak // 50ab
apṛthagye tu paśyaṃti hyasamyakteṣu darśanam // 50cd
yaccharīramidaṃ proktaṃ puruṣasya tataḥ param // 51ab
aśuddhamavaśaṃ duḥkhamadhruvaṃ na ca vidyate // 51cd
vipadāṃ vījabhūtena puruṣastena saṃyutaḥ // 52ab
sukhī duḥkhī ca mūḍhaśca bhavati svena karmaṇā // 52cd
adbhirāplavitaṃ kṣetraṃ janayatyaṃkuraṃ yathā // 53ab
ājñānātplāvitaṃ karma dehaṃ janayate tathā // 53cd
atyaṃtamasukhāvāsāssmṛtāścaikāṃtamṛtyavaḥ // 54ab
anāgatā atītāśca tanavo .asya sahasraśaḥ // 54cd
āgatyāgatya śīrṇeṣu śarīreṣu śarīriṇaḥ // 55ab
atyaṃtavasatiḥ kvāpi na kenāpi ca labhyate // 55cd
chāditaśca viyuktaśca śarīraireṣu lakṣyate // 56ab
caṃdrabiṃbavadākāśe taralairabhrasaṃcayaiḥ // 56cd
anekadehabhedena bhinnā vṛttirihātmanaḥ // 57ab
aṣṭāpadaparikṣepe hyakṣamudreva lakṣyate // 57cd
naivāsya bhavitā kaścinnāsau bhavati kasyacit // 58ab
pathi saṃgama evāyaṃ dāraiḥ putraiśca baṃdhubhiḥ // 58cd
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau // 59ab
sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ // 59cd
sa paśyati śarīraṃ taccharīraṃ tanna paśyati // 60ab
tau paśyati paraḥ kaścittāvubhau taṃ na paśyataḥ // 60cd


1 niścīyate /

507b


brahmādyāḥ sthāvarāṃtaśca paśavaḥ parikīrtitāḥ // 61ab
paśūnāmeva sarveṣāṃ proktametannidarśanam // 61cd
sa eṣa badhyate pāśaiḥ sukhaduḥkhāśanaḥ paśuḥ // 62ab
līlāsādhanabhūto ya īśvarasyeti sūrayaḥ // 62cd
ajño jaṃturanīśo .ayamātmanassukhaduḥkhayoḥ // 63ab
īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā // 63cd
sūta uvāca //
ityākarṇyānilavaco munayaḥ prītamānasāḥ // 64ab
procuḥ praṇamya taṃ vāyuṃ śaivāgamavicakṣaṇam // 64cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvajñānavarṇanaṃ nāma paṃcamo .adhyāyaḥ // 5 //

Chapter 6

munaya ūcuḥ //
yo .ayaṃ paśuriti prokto yaśca pāśa udāhṛtaḥ // 1ab
abhyāṃ vilakṣaṇaḥ kaścitkoyamasti tayoḥ patiḥ // 1cd
// vāyuruvāca //
asti kaścidaparyaṃtaramaṇīyaguṇāśrayaḥ // 2ab
patirviśvasya nirmātā paśupāśavimocanaḥ // 2cd
abhāve tasya viśvasya sṛṣṭireṣā kathaṃ bhavet // 3ab
acetanatvādajñānādanayoḥ paśupāśayoḥ // 3cd
pradhānaparamāṇvādi yāvatkiṃcidacetanam // 4ab
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā // 4cd
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ // 5ab
tasmātkāryasya kartṛtvaṃ patyurna paśupāśayoḥ // 5cd
paśorapi ca kartṛtvaṃ patyuḥ preraṇapūrvakam // 6ab
ayathākaraṇajñānamaṃdhasya gamanaṃ yathā // 6cd
ātmānaṃ ca pṛthaṅmatvā preritāraṃ tataḥ pṛthak // 7ab
asau juṣṭastatastena hyamṛtatvāya kalpate // 7cd
paśoḥ pāśasya patyuśca tattvato .asti padaṃ param // 8ab
brahmavittadviditvaiva yonimukto bhaviṣyati // 8cd
saṃyuktametaddvitayaṃ kṣaramakṣarameva ca // 9ab
vyaktāvyaktaṃ bibhartīśo viśvaṃ viśvavimocakaḥ // 9cd
bhoktā bhogyaṃ prerayitā maṃtavyaṃ trividhaṃ smṛtam // 10ab
nātaḥ paraṃ vijānadbhirveditavyaṃ hi kiṃcanaḥ // 10cd
tileṣu vā yathā tailaṃ dadhni vā sarpirarpitam // 11ab
yathāpaḥ srotasi vyāptā yathāraṇyāṃ hutāśanaḥ // 11cd
evameva mahātmānamātmanyātmavilakṣaṇam // 12ab
satyena tapasā caiva nityayukto .anupaśyati // 12cd
ya eko jālavānīśa īśānībhissvaśaktibhiḥ // 13ab
sarvāṃllokānimān kṛtvā eka eva sa īśate 1 // 13cd
eka eva tadā rudro na dvitīyo .asti kaścana // 14ab
saṃsṛjya viśvabhuvanaṃ goptā te saṃcukoca yaḥ // 14cd


1 śablugabhāva ārṣa /

508a


viśvataścakṣurevāyamutāyaṃ viśvatomukhaḥ // 15ab
tathaiva viśvatobāhuviśvataḥ pādasaṃyutaḥ // 15cd
dyāvābhūmī ca janayan deva eko maheśvaraḥ // 16ab
sa eva sarvadevānāṃ prabhavaścodbhavastathā // 16cd
hiraṇyagarbhaṃ devānāṃ prathamaṃ janayedayam // 17ab
viśvasmādadhiko rudro maharṣiriti hi śrutiḥ // 17cd
vedāhametaṃ puruṣaṃ mahāṃtamamṛtaṃ dhruvam // 18ab
ādityavarṇaṃ tamasaḥ parastātsaṃsthitaṃ prabhum // 18cd
asmānnāsti paraṃ kiṃcidaparaṃ paramātmanaḥ // 19ab
nāṇīyo .asti na ca jyāyastena pūrṇamidaṃ jagat // 19cd
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ // 20ab
sarvavyāpī ca bhagavāṃstasmātsarvagataśśivaḥ // 20cd
sarvataḥ pāṇipādo .ayaṃ sarvato .akṣiśiromukhaḥ // 21ab
sarvataḥ śrutim\tm{a}lloke sarvamāvṛtya tiṣṭhati // 21cd
sarvendriyaguṇābhāsassarvendriyavivarjitaḥ // 22ab
sarvasya prabhurīśānaḥ sarvasya śaraṇaṃ suhṛt // 22cd
acakṣurapi yaḥ paśyatyakarṇo .api śṛṇoti yaḥ // 23ab
sarvaṃ vetti na vettāsya tamāhuḥ puruṣaṃ param // 23cd
aṇoraṇīyānmahato mahīyānayamavyayaḥ // 24ab
guhāyāṃ nihitaścāpi jaṃtorasya maheśvaraḥ // 24cd
tamakratuṃ kratuprāyaṃ mahimātiśayānvitam // 25ab
dhātuḥ prasādādīśānaṃ vītaśokaḥ prapaśyati // 25cd
vedāhamenamajaraṃ purāṇaṃ sarvagaṃ vibhum // 26ab
nirodhaṃ janmano yasya vadaṃti brahmavādinaḥ // 26cd
eko .api trīnim\tm{a}llokān bahudhā śaktiyogataḥ // 27ab
vidadhāti vicetyaṃte 1 viśvamādau maheśvaraḥ // 27cd
viśvadhātrītyajākhyā ca śaivī citrā kṛtiḥ parā // 28ab
tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ tvajaḥ prajām // 28cd
janitrīmanuśete .anyojuṣamāṇassvarūpiṇīm // 29ab
tāmevājāmajo .anyastu bhaktabhogā jahāti ca // 29cd
dvau suparṇau ca sayujau samānaṃ vṛkṣamāsthitau // 30ab
eko .atti pippalaṃ svādu paro .anaśnan prapaśyati // 30cd
vṛkṣesmin puruṣo magno guhyamānaśca śocati // 31ab
juṣṭamanyaṃ yadā paśyedīśaṃ paramakāraṇam // 31cd
tadāsya mahimānaṃ ca vītaśokassukhī bhavet // 32ab
chaṃdāṃsi yajñāḥ ṛtavo yadbhūtaṃ bhavyameva ca // 32cd
māyī viśvaṃ sṛjatyasminniviṣṭo māyayā paraḥ // 33ab
māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram // 33cd
tasyāstvavayavaireva vyāptaṃ sarvamidaṃ jagat // 34ab
sūkṣmātisūkṣmamīśānaṃ kalalasyāpi madhyataḥ // 34cd


1 vicetoti prayogastvārṣatvena, `vyatyayo bahulam' iti smaraṇena sādhuḥ /

508b


sraṣṭāramapi viśvasya veṣṭitāraṃ ca tasya tu // 35ab
śivameveśvaraṃ jñātvā śāṃtimatyaṃtamṛcchati // 35cd
sa eva kālo goptā ca viśvasyādhipatiḥ prabhuḥ // 36ab
taṃ viśvādhipatiṃ jñātvā mṛtyupāśātpramucyate // 36cd
ghṛtātparaṃ maṃḍamiva sūkṣmaṃ jñātvā sthitaṃ prabhum // 37ab
sarvabhūteṣu gūḍhaṃ ca sarvapāpaiḥ pramucyate // 37cd
eṣa eva paro devo viśvakarmā maheśvaraḥ // 38ab
hṛdaye saṃniviṣṭaṃ taṃ jñātvaivāmṛtamaśnute // 38cd
yadā samastaṃ na divā na rātrirna sadapyasat // 39ab
kevalaśśiva evaiko yataḥ prajñā purātanī // 39cd
nainamūrddhvaṃ na tiryakca na madhyaṃ paryajigrahat // 40ab
na tasya pratimā cāsti yasya nāma mahadyaśaḥ // 40cd
ajātamimamevaike buddhā janmani bhīravaḥ // 41ab
rudrasyāsya prapadyaṃte rakṣārthaṃ dakṣiṇaṃ sukham // 41cd
dve akṣare brahmapare tvanaṃte samudāhṛte // 42ab
vidyāvidye samākhyāte nihite yatra gūḍhavat // 42cd
kṣaraṃ tvavidyā hyamṛtaṃ vidyeti parigīyate // 43ab
te ubhe īśate yastu so .anyaḥ khalu maheśvaraḥ // 43cd
ekaikaṃ bahudhā jālaṃ vikurvannekavacca yaḥ // 44ab
sarvādhipatyaṃ kurute sṛṣṭvā sarvān pratāpavān // 44cd
diśa ūrdhvamadhastiryak bhāsayan bhrājate svayam // 45ab
yo niḥsvabhāvādapyeko vareṇyastvadhitiṣṭhati // 45cd
svabhāvavācakān sarvān vācyāṃśca pariṇāmayan // 46ab
guṇāṃśca bhogyabhoktṛtve tadviśvamadhitiṣṭhati // 46cd
te vai guhyopaṇiṣadi gūḍhaṃ brahma parātparam // 47ab
brahmayoniṃ jagatpūrvaṃ vidurdevā maharṣayaḥ // 47cd
bhāvagrāhyamanīhākhyaṃ bhāvābhāvakaraṃ śivam // 48ab
kalāsargakaraṃ devaṃ ye viduste jahustanum // 48cd
svabhāvameke manyaṃte kālameke vimohitāḥ // 49ab
devasya mahimā hyeṣa yenedaṃ bhrāmyate jagat // 49cd
yenedamāvṛtaṃ nityaṃ kālakālātmanā yataḥ // 50ab
teneritamidaṃ karma bhūtaiḥ saha vivartate // 50cd
tatkarma bhūyaśaḥ kṛtvā vinivṛtya ca bhūyaśaḥ // 51ab
tattvasya saha tattvena yogaṃ cāpi sametya vai // 51cd
aṣṭābhiśca tribhiścaivaṃ dvābhyāṃ caikena vā punaḥ // 52ab
kālenātmaguṇaiścāpi kṛtsnameva jagat svayam // 52cd
guṇairārabhya karmāṇi svabhāvādīni yojayet // 53ab
teṣāmabhāve nāśaḥ syātkṛtasyāpi ca karmaṇaḥ // 53cd
karmakṣaye punaścānyattato yāti sa tattvataḥ // 54ab
sa evādissvayaṃ yoganimittaṃ bhoktṛbhogayoḥ // 54cd
parastrikālādakalassa eva parameśvaraḥ // 55ab
sarvavit triguṇādhīśo brahmasākṣātparātparaḥ // 55cd
taṃ viśvarūpamabhavaṃ bhavamīḍyaṃ prajāpatim // 56ab
509a

devadevaṃ jagatpūjyaṃ svacittasthamupāsmahe // 56cd
kālādibhiḥ paro yasmātprapaṃcaḥ parivartate // 57ab
dharmāvahaṃ pāpanudaṃ bhogeśaṃ viśvadhāma ca // 57cd
tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam // 58ab
patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśvareśvaram // 58cd
na tasya vidyeta kāryaṃ kāraṇaṃ ca na vidyate // 59ab
na tatsamo .adhikaścāpi kvacijjagati dṛśyate // 59cd
parāsya vividhā śaktiḥ śrutau svābhāvikī śrutā // 60ab
jñānaṃ balaṃ kriyā caiva yābhyo viśvamidaṃ kṛtam // 60cd
tasyāsti patiḥ kaścinnaiva liṃgaṃ na ceśitā // 61ab
kāraṇaṃ kāraṇānāṃ ca sa teṣāmadhipādhipaḥ // 61cd
na cāsya janitā kaścinna ca janma kutaścana // 62ab
na janmahetavastadvanmalamāyādisaṃjñakāḥ // 62cd
sa ekassarvabhūteṣu gūḍho vyāptaśca viśvataḥ // 63ab
sarvabhūtāṃtarātmā ca dharmādhyakṣassa kathyate // 63cd
sarvabhūtādhivāsaśca sākṣī cetā ca nirguṇaḥ // 64ab
eko vaśī niṣkriyāṇāṃ bahūnāṃ vivaśātmanām // 64cd
nityānāmapyasau nityaścetanānāṃ ca cetanaḥ // 65ab
eko bahūnāṃ cākāmaḥ kāmānīśaḥ prayacchati // 65cd
sāṃkhyayogādhigamyaṃ yatkāraṇaṃ jagatāṃ patim // 66ab
jñātvā devaṃ paśuḥ pāśaissarvaireva vimucyate // 66cd
viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī // 67ab
pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ // 67cd
brahmāṇaṃ vidadhe pūrvaṃ vedāṃścopādiśatsvayam // 68ab
yo devastamahaṃ buddhvā svātmabuddhiprasādataḥ // 68cd
mumukṣurasmātsaṃsārātprapadye śaraṇaṃ śivam // 69ab
niṣphalaṃ niṣkriyaṃ śāṃtaṃ niravadyaṃ niraṃjanam // 69cd
amṛtasya paraṃ setuṃ dagdheṃdhanamivānilam // 70ab
yadā carmavadākāśaṃ veṣṭayiṣyaṃti mānavāḥ // 70cd
tadā śivamavijñāya duḥkhasyāṃto bhaviṣyati // 71// 71ab
tapaḥprabhāvāddevasya prasādācca maharṣayaḥ // 72ab
atyāśramocitajñānaṃ pavitraṃ pāpanāśanam // 72cd
vedāṃte paramaṃ guhyaṃ purākalpapracoditam // 73ab
brahmaṇo vadanāllabdhaṃ mayedaṃ bhāgyagauravāt // 73cd
nāpraśāṃtāya dātavyametajjñānamanuttamam // 74ab
na putrāyāśuvṛttāya nāśiṣyāya ca sarvathā // 74cd
yasya deve parābhaktiryathā deve tathā gurau // 75ab
tasyaite kathitāhyarthāḥ prakāśaṃte mahātmanaḥ // 75cd
ataśca saṃkṣepamidaṃ śṛṇudhvaṃ śivaḥ parastātprakṛteśca puṃsaḥ // 76ab
sa sargakāle ca karoti sarvaṃ saṃhārakāle punarādadāti // 76cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho .adhyāyaḥ // 6 //
509b

Chapter 7

munaya ūcuḥ //
kālādutpadyate sarvaṃ kāladeva vipadyate // 1ab
na kālanirapekṣaṃ hi kvacitkiṃcana vidyate // 1cd
yadāsyāṃtargataṃ viśvaṃ śaśvatsaṃsāramaṇḍalam // 2ab
sargasaṃhṛtimudrābhyāṃ cakravatparivartate // 2cd
brahmā hariśca rudraśca tathānye ca surāsurāḥ // 3ab
yatkṛtāṃ niyatiṃ prāpya prabhavo nātivartitum // 3cd
bhūtabhavyabhaviṣyādyairvibhajya jarayan prajāḥ // 4ab
atiprabhuriti svairaṃ vartate .atibhayaṃkaraḥ // 4cd
ka eṣa bhagavān kālaḥ kasya vā vaśavartyayam // 5ab
ka evāsya vaśe na syātkathayaitadvicakṣaṇa // 5cd
vāyuruvāca //
kālakāṣṭhānimeṣādikalākalitavigraham // 6ab
kālātmeti samākhyātaṃ tejo māheśvaraṃ param // 6cd
yadalaṃghyamaśeṣasya sthāvarasya carasya ca // 7ab
niyogarūpamīśasya balaṃ viśvaniyāmakam // 7cd
tasyāṃśāṃśamayī muktiḥ kālātmani mahātmani // 8ab
tato niṣkramya saṃkrāṃtā visṛṣṭāgrerivāyasī // 8cd
tasmātkālavaśe viśvaṃ na sa viśvavaśe sthitaḥ // 9ab
śivasya tu vaśe kālo na kālasya vaśe śivaḥ // 9cd
yato .apratihataṃ śārvaṃ tejaḥ kāle pratiṣṭhitam // 10ab
mahatī tena kālasya maryādā hi duratyayā // 10cd
kālaṃ prajñāviśeṣeṇa ko .ativartitumarhati // 11ab
kālena tu kṛtaṃ karma na kaścidativartate // 11cd
ekacchatrāṃ mahīṃ kṛtsnāṃ ye parākramya śāsati // 12ab
te .api naivātivartaṃte kālavelāmivābdhayaḥ // 12cd
ye nigṛhyeṃdriyagrāmaṃ jayaṃti sakalaṃ jagat // 13ab
na jayaṃtyapi te kālaṃ kālo jayati tānapi // 13cd
āyurvedavido vaidyāstvanuṣṭhitarasāyanāḥ // 14ab
na mṛtyumativartaṃte kālo hi duratikramaḥ // 14cd
śriyā rūpeṇa śīlena balena ca kulena ca // 15ab
anyacciṃtayate jaṃtuḥ kālo .anyatkurute balāt // 15cd
apriyaiśca priyaiścaiva hyaciṃtitagamāgamaiḥ // 16ab
saṃyojayati bhūtāni viyojayati ceśvaraḥ // 16cd
yadaiva duḥkhitaḥ kaścittadaiva sukhitaḥ paraḥ // 17ab
durvijñeyasvabhāvasya kālāsyāho vicitratā // 17cd
yo yuvā sa bhavedvṛddho yo balīyānsa durbalaḥ // 18ab
yaḥ śrīmānso .api niḥśrīkaḥ kālaścitragatirdvijā // 18cd
nābhijātyaṃ na vai śīlaṃ na balaṃ na ca naipuṇam // 19ab
bhavetkāryāya paryāptaṃ kālaśca hyanirodhakaḥ // 19cd
ye sanāthāśca dātāro gītavādyairupasthitāḥ // 20ab
ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ // 20cd
phalaṃtyakāle na rasāyanāni samyakprayuktānyapi cauṣadhāni // 21ab
tānyeva kālena samāhṛtāni siddhiṃ prayāṃtyāśu sukhaṃ diśaṃti // 21cd
510a

nākālato .ayaṃ mriyate jāyate vā nākālataḥ puṣṭimagryāmupaiti // 22ab
nākālataḥ sukhitaṃ duḥkhitaṃ vā nākālikaṃ vastu samasti kiṃcit // 22cd
kālena śītaḥ prativāti vātaḥkālena vṛṣṭirjaladānupaiti // 23ab
kālena coṣmā praśamaṃ prayāti kālena sarvaṃ saphalatvameti // 23cd
kālaśca sarvasya bhavasya hetuḥ kālena sasyāni bhavaṃti nityam // 24ab
kālena sasyāni layaṃ prayāṃti kālena saṃjīvati jīvalokaḥ // 24cd
itthaṃ kālātmanastattvaṃ yo vijānāti tattvataḥ // 25ab
kālātmānamatikramya kālātītaṃ sa paśyati // 25cd
na yasya kālo na ca baṃdhamuktī na yaḥ pumānna prakṛtirna viśvam // 26ab
vicitrarūpāya śivāya tasmai namaḥparasmai parameśvarāya // 26cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe kālamahimavarṇanaṃ nāma saptamo .adhyāyaḥ // 7 //

Chapter 8

ṛṣaya ūcuḥ //
kena mānena kālesminnāyussaṃkhyā prakalpyate // 1ab
saṃkhyārūpasya kālasya kaḥ punaḥ paramo .avadhiḥ // 1cd
vāyuruvāca //
āyuṣo .atra nimeṣākhyamādyamānaṃ pracakṣate // 2ab
saṃkhyārūpasya kālasya śāṃttvatītakalāvadhi // 2cd
akṣipakṣmaparikṣepo nimeṣaḥ parikalpitaḥ // 3ab
tādṛśānāṃ nimeṣāṇāṃ kāṣṭhā daśa ca paṃca ca // 3cd
kāṣṭhāṃstriṃśatkalā nāma kalāṃstriṃśanmuhūrtakaḥ // 4ab
muhūrttānāmapi triṃśadahorātraṃ pracakṣate // 4cd
triṃśatsaṃkhyairahorātrairmāsaḥ pakṣadvayātmakaḥ // 5 // 5ab
jñeyaṃ pitryamahorātraṃ māsaḥ kṛṣṇasitātmakaḥ // 6// 6ab
māsaistairayanaṃ ṣaḍbhirvarṣaṃ dve cāyanaṃ matam // 7ab
laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ // 7cd
etaddivyamahorātramiti śāstrasya niścayaḥ // 8ab
dakṣiṇaṃ cāyanaṃ rātristathodagayanaṃ dinam // 8cd
māsastriṃśadahorātrairdivyo mānuṣavatsmṛtaḥ // 9ab
saṃvatsaro .api devānāṃ māsairdvādaśabhistathā // 9cd
trīṇi varṣaśatānyeva ṣaṣṭivarṣayutānyapi // 10ab
divyassaṃvatsaro jñeyo mānuṣeṇa prakīrtitaḥ // 10cd
divyenaiva pramāṇena yugasaṃkhyā pravartate // 11ab
catvāri bhārate varṣe yugāni kavayo viduḥ // 11cd
pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate // 12ab
dvāparaṃ ca kaliścaiva yugānyetāni kṛtsnaśaḥ // 12cd
catvāri tu sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam // 13ab
tasya tāvacchatīsaṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // 13cd
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu // 14ab
ekāpāyena vartaṃte sahasrāṇi śatāni ca // 14cd
etaddvādaśasāhasraṃ sādhikaṃ ca caturyugam // 15ab
510b

caturyugasahasraṃ yatsaṃkalpa iti kathyate // 15cd
caturyugaikasaptatyā manoraṃtaramucyate // 16ab
kalpe caturdaśaikasminmanūnāṃ parivṛttayaḥ // 16cd
etena kramayogena kalpamanvaṃtarāṇi ca // 17ab
saprajāni vyatītāni śataśo .atha sahasraśaḥ // 17cd
ajñeyatvācca sarveṣāmasaṃkhyeyatayā punaḥ // 18ab
śakyo naivānupūrvyādvai teṣāṃ vaktuṃ suvistaraḥ // 18cd
kalpo nāma divā prokto brahmaṇo .avyaktajanmanaḥ // 19ab
kalpānāṃ vai sahasraṃ ca brāhmaṃ varṣamihocyate // 19cd
varṣāṇāmaṣṭasāhasraṃ yacca tadbrahmaṇo yugam // 20ab
savanaṃ yugasāhasraṃ brahmaṇaḥ padmajanmanaḥ // 20cd
savanānāṃ sahasraṃ ca triguṇaṃ trivṛtaṃ tathā // 21ab
kalpyate sakalaḥ kālo brahmaṇaḥ parameṣṭhinaḥ // 21cd
tasya vai divase yāṃti caturdaśa puraṃdarāḥ // 22ab
śatāni māse catvāri viṃśatyā sahitāni ca // 22cd
abde paṃca sahasrāṇi catvāriṃśadyutāni ca // 23ab
catvāriṃśatsahasrāṇi paṃca lakṣāṇi cāyuṣi // 23cd
brahmā viṣṇordine caiko viṣṇū rudradine tathā // 24ab
īśvarasya dine rudrassadākhyasya tatheśvaraḥ // 24cd
sākṣācchivasya tatsaṃkhyastathā so .api sadāśivaḥ // 25ab
catvāriṃśatsahasrāṇi paṃcalakṣāṇi cāyuṣi // 25cd
tasminsākṣācchivenaiṣa kālātmā sampravartate // 26ab
yattatsṛṣṭessamākhyātaṃ kālāntaramiha dvijāḥ // 26cd
etatkālāntaraṃ jñeyamaharvai pārameśvaram // 26 // 26ef
rātriśca tāvatī jñeyā parameśasya kṛtsnaśaḥ // 26 // 26gh
ahastasya tu yā sṛṣṭī rātriśca pralayaḥ smṛtaḥ // 27ab
aharna vidyate tasya na rātririti dhārayet // 27cd
eṣopacāraḥ kriyate lokānāṃ hitakāmyayā // 28ab
prajāḥ prajānāṃ patayo mūrttayaśca surāsurāḥ // 28cd
indriyāṇīndriyārthāśca mahābhūtāni paṃca ca // 29ab
tanmātrāṇyatha bhūtādirbuddhiśca saha daivataḥ // 29cd
ahastiṣṭhaṃti sarvāṇi pārameśasya dhīmataḥ // 30ab
aharaṃte pralīyante rātryante viśvasaṃbhavaḥ // 30cd
yo viśvātmā karmakālasvabhāvādyarthe śaktiryasya nollaṃghanīyā // 31ab
yasyaivājñādhīnametatsamastaṃ namastasmai mahate śaṃkarāya // 31cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge kālaprabhāve tridevāyurvarṇanaṃ nāmāṣṭamo .adhyāyaḥ // 8 //

Chapter 9

munaya ūcuḥ //
kathaṃ jagadidaṃ kṛtsnaṃ vidhāya ca nidhāya ca // 1ab
ājñayā paramāṃ krīḍāṃ karoti parameśvaraḥ // 1cd
kiṃ tatprathamasaṃbhūtaṃ kenedamakhilaṃ tatam // 2ab
kenā vā punarevedaṃ grasyate pṛthukukṣiṇā // 2cd
// vāyuruvāca //
śaktiḥ prathamasambhūtā śāṃtyatītapadottarā // 3ab
tato māyā tato .avyaktaṃ śivācchaktimataḥ prabhoḥ // 3cd
511a

śāntyatītapadaṃ śaktestataḥ śāntipadakramāt // 4ab
tato vidyāpadaṃ tasmātpratiṣṭhāpadasaṃbhavaḥ // 4cd
nivṛttipadamutpannaṃ pratiṣṭhāpadataḥ kramāt // 5ab
evamuktā samāsena sṛṣṭirīśvaracoditā // 5cd
ānulomyāttathaiteṣāṃ pratilomyena saṃhṛtiḥ // 6ab
asmātpañcapadoddiṣṭātparassraṣṭā samiṣyate // 6cd
kalābhiḥ paṃcabhirvyāptaṃ tasmādviśvamidaṃ jagat // 7ab
avyaktaṃ kāraṇaṃ yattadātmanā samanuṣṭhitam // 7cd
mahadādiviśeṣāṃtaṃ sṛjatītyapi saṃmatam // 8ab
kiṃ tu tatrāpi kartṛtvaṃ nāvyaktasya na cātmanaḥ // 8cd
acetanatvātprakṛterajñatvātpuruṣasya ca // 9ab
pradhānaparamāṇvādi yāvatkiñcidacetanam // 9cd
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā // 10ab
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ // 10cd
tasmācchaktassvatantro yaḥ sarvaśaktiśca sarvavit // 11ab
anādinidhanaścāyaṃ mahadaiśvaryasaṃyutaḥ // 11cd
sa eva jagataḥ kartā mahādevo maheśvarāḥ // 12ab
pātā hartā ca sarvasya tataḥ pṛthagananvayaḥ // 12cd
pariṇāmaḥ pradhānasya pravṛttiḥ puruṣasya ca // 13ab
sarvaṃ satyavratasyaiva śāsanena pravartate // 13cd
itīyaṃ śāśvatī niṣṭhā satāṃ manasi vartate // 14ab
na cainaṃ pakṣamāśritya vartate svalpacetanaḥ // 14cd
yāvadādisamāraṃbho yāvadyaḥ pralayo mahān // 15ab
tāvadapyeti sakalaṃ brahmaṇaḥ śāradāṃ śatam // 15cd
paramityāyuṣo nāma brahmaṇo .avyaktajanmanaḥ // 16ab
tatparākhyaṃ tadarddhaṃ ca parārddhamabhidhīyate // 16cd
parārddhadvayakālāṃte pralaye samupasthite // 17ab
avyaktamātmanaḥ kāryamādāyātmani tiṣṭhati // 17cd
ātmanyavasthite .avyakte vikāre pratisaṃhṛte // 18ab
sādharmyeṇādhitiṣṭhete pradhānapuruṣāvubhau // 18cd
tamaḥ sattvaguṇāvetau samatvena vyavasthitau // 19ab
anudriktāvanantau tāvotaprotau parasparam // 19cd
guṇasāmye tadā tasminnavibhāge tamodaye // 20ab
śāṃtavātaikanīre ca na prājñāyata kiṃcana // 20cd
aprajñāte jagatyasminneka eva maheśvaraḥ // 21ab
upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tataḥ // 21cd
prabhātāyāṃ tu śarvaryāṃ pradhānapuruṣāvubhau // 22ab
praviśya kṣobhayāmāsa māyāyogānmaheśvaraḥ // 22cd
tataḥ punaraśeṣāṇāṃ bhūtānāṃ prabhavāpyayāt // 23ab
avyaktādabhavatsṛṣṭirājñayā parameṣṭhinaḥ // 23cd
viśvottarottaravicitramanorathasya yasyaikaśaktiśakale sakalassamāptaḥ // 24ab
ātmānamadhvapatimadhvavido vadaṃti tasmai namaḥ sakalalokavilakṣaṇāya // 24cd
511b


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge sṛṣṭipālanapralayakartṛtvavarṇanaṃ nāma navamo .adhyāyaḥ // 9 //

Chapter 10

vāyuruvāca //
puruṣādhiṣṭhitātpūrvamavyaktādīśvarājñayā // 1ab
buddhyādayo viśeṣāṃtā vikārāścābhavan kramāt // 1cd
tatastebhyo vikārebhyo rudro viṣṇuḥ pitāmahaḥ // 2ab
kāraṇatvena sarveṣāṃ trayo devāḥ prajajñire // 2cd
sarvato bhuvanavyāptiśaktimavyāhatāṃ kvacit // 3ab
jñānamapratimaṃ śaśvadaiśvaryaṃ cāṇimādikam // 3cd
sṛṣṭisthitilayākhyeṣu karmasu triṣu hetutām // 4ab
prabhutvena sahaiteṣāṃ prasīdati maheśvaraḥ // 4cd
kalpāntare punasteṣāmasparddhā buddhimohinām // 5ab
sargarakṣālayācāraṃ pratyekaṃ pradadau ca saḥ // 5cd
ete parasparotpannā dhārayanti parasparam // 6ab
paraspareṇa vardhaṃte parasparamanuvratāḥ // 6cd
kvacidbrahmā kvacidviṣṇuḥ kvacidrudraḥ praśasyate // 7ab
nānena teṣāmādhikyamaiśvaryaṃ cātiricyate // 7cd
mūrkhā niṃdaṃti tānvāgbhiḥ saṃraṃbhābhiniveśinaḥ // 8ab
yātudhānā bhavaṃtyeva piśācāśca na saṃśayaḥ // 8cd
devo guṇatrayātītaścaturvyūho maheśvaraḥ // 9ab
sakalassakalādhāraśakterutpattikāraṇam // 9cd
soyamātmā trayasyāsya prakṛteḥ puruṣasya ca // 10ab
līlākṛtajagatsṛṣṭirīśvaratve vyavasthitaḥ // 10cd
yassarvasmātparo nityo niṣkalaḥ parameśvaraḥ // 11ab
sa eva ca tadādhārastadātmā tadadhiṣṭhitaḥ // 11cd
tasmānmaheśvaraścaiva prakṛtiḥ puruṣastathā // 12ab
sadāśivabhavo viṣṇurbrahmā sarvaśivātmakam // 12cd
pradhānātprathamaṃ jajñe vṛddhiḥ khyātirmatirmahān // 13ab
mahattattvasya saṃkṣobhādahaṃkārastridhā .abhavat // 13cd
ahaṃkāraśca bhūtāni tanmātrānīṃdriyāṇi ca // 14ab
vaikārikādahaṃkārātsattvodriktāttu sāttvikaḥ // 14cd
vaikārikaḥ sa sargastu yugapatsaṃpravartate // 15ab
buddhīndriyāṇi paṃcaiva paṃcakarmeṃdriyāṇi ca // 15cd
ekādaśaṃ manastatra svaguṇenobhayātmakam // 16ab
tamoyuktādahaṃkārādbhūtatanmātrasaṃbhavaḥ // 16cd
bhūtānāmādibhūtatvādbhūtādiḥ kathyate tu saḥ // 17ab
bhūtādeśśabdamātraṃ syāttatra cākāśasaṃbhavaḥ // 17cd
ākāśātsparśa utpannaḥ sparśādvāyusamudbhavaḥ // 18ab
vāyo rūpaṃ tatastejastejaso rasasaṃbhavaḥ // 18cd
rasādāpassamutpannāstebhyo gandhasamudbhavaḥ // 19ab
gandhācca pṛthivī jātā bhūtebhyonyaccarācaram // 19cd
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca // 20ab
mahadādiviśeṣāntā hyaṇḍamutpādayanti te // 20cd
512a

tatra kāryaṃ ca karaṇaṃ saṃsiddhaṃ brahmaṇo yadā // 21ab
tadaṃḍe supravṛddho .abhūt kṣetrajño brahmasaṃjñitaḥ // 21cd
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate // 22ab
ādikartā sa bhūtānāṃ brahmāgre samavartata // 22cd
tasyeśvarasya pratimā jñānavairāgyalakṣaṇā // 23ab
dharmaiśvaryakarī buddhirbrāhmī yajñe .abhimāninaḥ // 23cd
avyaktājjāyate tasya manasā yadyadīpsitam // 24ab
vaśī vikṛtvāttraiguṇyātsāpekṣatvātsvabhāvataḥ // 24cd
tridhā vibhajya cātmānaṃ trailokye saṃpravarttate // 25ab
sṛjate grasate caiva vīkṣate ca tribhissvayam // 25cd
caturmukhastu brahmatve kālatve cāṃtakassmṛtaḥ // 26ab
sahasramūrddhā puruṣastisrovasthāssvayaṃbhuvaḥ // 26cd
sattvaṃ rajaśca brahmā ca kālatve ca tamo rajaḥ // 27ab
viṣṇutve kevalaṃ sattvaṃ guṇavṛddhistridhā vibhau // 27cd
brahmatve sṛjate lokān kālatve saṃkṣipatyapi // 28ab
puruṣatve .atyudāsīnaḥ karma ca trividhaṃ vibhoḥ // 28cd
evaṃ tridhā vibhinnatvādbrahmā triguṇa ucyate // 29ab
caturddhā pravibhaktatvāccāturvyūhaḥ prakīrtitaḥ // 29cd
āditvādādidevo .asāvajātatvādajaḥ smṛtaḥ // 30ab
pāti yasmātprajāḥ sarvāḥ prajāpatiriti smṛtaḥ // 30cd
hiraṇmayastu yo merustasyolbaṃ sumahātmanaḥ // 31ab
garbhodakaṃ samudrāśca jarāyuścā.api parvatāḥ // 31cd
tasminnaṃḍe tvime lokā aṃtarviśvamidaṃ jagat // 32ab
caṃdrādityau sanakṣatrau sagrahau saha vāyunā // 32cd
adbhirdaśaguṇābhistu bāhyatoṇḍaṃ samāvṛtam // 33ab
āpo daśaguṇenaiva tejasā bahirāvṛtāḥ // 33cd
tejo daśaguṇenaiva vāyunā bahirāvṛtam // 34ab
ākāśenāvṛto vāyuḥ khaṃ ca bhūtādināvṛtam // 34cd
bhūtādirmahatā tadvadavyaktenāvṛto mahān // 35ab
etairāvaraṇairaṇḍaṃ saptabhirbahirāvṛtam // 35cd
etadāvṛttya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ // 36ab
sṛṣṭipālanavidhvaṃsakarmakartryo dvijottamāḥ // 36cd
evaṃ parasparotpannā dhārayaṃti parasparam // 37ab
ādhārādheyabhāvena vikārāstu vikāriṣu // 37cd
kūrmoṃgāni yathā pūrvaṃ prasāryya viniyacchati // 38ab
vikārāṃśca tathā .avyaktaṃ sṛṣṭvā bhūyo niyacchati // 38cd
avyaktaprabhavaṃ sarvamānulomyena jāyate // 39ab
prāpte pralayakāle tu pratilomyenulīyate // 39cd
guṇāḥ kālavaśādeva bhavaṃti viṣamāḥ samāḥ // 40ab
guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate // 40cd
tadidaṃ brahmaṇo yoniretadaṃḍaṃ ghanaṃ mahat // 41ab
brahmaṇaḥ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyate // 41cd
itīdṛśānāmaṇḍānāṃ koṭyo jñeyāḥ sahasraśaḥ // 42ab
sarvagatvātpradhānasya tiryyagūrdhvamadhaḥ sthitāḥ // 42cd
512b

tatra tatra caturvaktrā brahmāṇo harayo bhavāḥ // 43ab
sṛṣṭā pradhānena tathā labdhvā śaṃbhostu sannidhim // 43cd
maheśvaraḥ parovyaktādaṃḍamavyaktasaṃbhavam // 44ab
aṇḍājjajñe vibhurbrahmā lokāstena kṛtāstvime // 44cd
abuddhipūrvaḥ kathito mayaiṣa pradhānasargaḥ prathamaḥ pravṛtaḥ // 45ab
ātyaṃtikaśca pralayontakāle līlākṛtaḥ kevalamīśvarasya // 45cd
yattatsmṛtaṃ kāraṇamaprameyaṃ brahmā pradhānaṃ prakṛteḥ prasūtiḥ // 46ab
anādimadhyāntamanantavīryaṃ śuklaṃ suraktaṃ puruṣeṇa yuktam // 46cd
utpādakatvādrajasotirekāllokasya saṃtānavivṛddhihetūn // 47ab
aṣṭau vikārānapi cādikāle sṛṣṭvā samaśnāti tathāṃtakāle // 47cd
prakṛtyavasthāpitakāraṇānāṃ yā ca sthitiryā ca punaḥ pravṛttiḥ // 48ab
tatsarvamaprākṛtavaibhavasya saṃkalpamātreṇa maheśvarasya // 48cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ brahmāṃḍasthitivarṇanaṃ nāma daśamo .adhyāyaḥ // 10 //

Chapter 11

munaya ūcuḥ //
manvaṃtarāṇi sarvāṇi kalpabhedāṃśca sarvaśaḥ // 1ab
teṣvevāṃtarasargaṃ ca pratisargaṃ ca no vada // 1cd
vāyuruvāca //
kālasaṃkhyāvivṛttasya parārddho brahmaṇassmṛtaḥ // 2ab
tāvāṃścaivāsya kālonyastasyāṃte pratisṛjyate // 2cd
divase divase tasya brahmaṇaḥ pūrvajanmanaḥ // 3ab
caturdaśamahābhāgā manūnāṃ parivṛttayaḥ // 3cd
anāditvādanaṃtatvādajñeyatvācca kṛtsnaśaḥ // 4ab
manvaṃtarāṇi kalpāśca na śakyā vacanātpṛthak // 4cd
ukteṣvapi ca sarveṣu śṛṇvatāṃ vo vaco mama // 5ab
kimihāsti phalaṃ tasmānna pṛthak vaktumutsahe // 5cd
ya eva khalu kalpeṣu kalpaḥ saṃprati vartate // 6ab
tatra saṃkṣipya vartaṃte sṛṣṭayaḥ pratisṛṣṭayaḥ // 6cd
yastvayaṃ vartate kalpo vārāho nāma nāmataḥ // 7ab
asminnapi dvijaśreṣṭhā manavastu caturdaśa // 7cd
svāyaṃbhuvādayassapta sapta sāvarṇikādayaḥ // 8ab
teṣu vaivasvato nāma saptamo vartate manuḥ // 8cd
manvaṃtareṣu sarveṣu sargasaṃhāravṛttayaḥ // 9ab
prāyaḥ samābhavaṃtīti tarkaḥ kāryo vijānatā // 9cd
pūrvakalpe parāvṛtte pravṛtte kālamārute // 10ab
samunmūlitamūleṣu vṛkṣeṣu ca vaneṣu ca // 10cd
jagaṃti tṛṇavaktrīṇi deve dahati pāvake // 11ab
vṛṣṭyā bhuvi niṣiktāyāṃ viveleṣvarṇaveṣu ca // 11cd
dikṣu sarvāsu magnāsu vāripūre mahīyasi // 12ab
tadadbhiścaṭulākṣepaistaraṃgabhujamaṇḍalaiḥ // 12cd
prārabdhacaṇḍanṛtyeṣu tataḥ pralayavāriṣu // 13ab
brahmā nārāyaṇo bhūtvā suṣvāpa salile sukham // 13cd
513a

imaṃ codāharanmaṃtraṃ ślokaṃ nārāyaṇaṃ prati // 14ab
taṃ śṛṇudhvaṃ muniśreṣṭhāstadarthaṃ cākṣarāśrayam // 14cd
āpo nārā iti proktā āpo vai narasūnavaḥ // 15ab
ayanaṃ tasya tā yasmāttena nārāyaṇaḥ smṛtaḥ // 15cd
śivayogamayīṃ nidrāṃ kurvantaṃ tridaśeśvaram // 16ab
baddhāṃjali puṭāssiddhā janalokanivāsinaḥ // 16cd
stotraiḥ prabodhayāmāsuḥ prabhātasamaye surāḥ // 17ab
yathā sṛṣṭyādisamaye īśvaraṃ śrutayaḥ purā // 17cd
tataḥ prabuddha utthāya śayanāttoyamadhyagāt // 18ab
udaikṣata diśaḥ sarvā yoganidrālasekṣaṇaḥ // 18cd
nāpaśyatsa tadā kiṃcitsvātmano vyatireki yat // 19ab
savismaya ivāsīnaḥ parāṃ ciṃtāmupāgamat // 19cd
kva sā bhagavatī yā tu manojñā mahatī mahī // 20ab
nānāvidhamahāśailanadīnagarakānanā // 20cd
evaṃ saṃciṃtayanbrahmā bubudhe naiva bhūsthitim // 21ab
tadā sasmāra pitaraṃ bhagavaṃtaṃ trilocanam // 21cd
smaraṇāddevadevasya bhavasyāmitatejasaḥ // 22ab
jñātavānsalile magnāṃ dharaṇīṃ dharaṇīpatiḥ // 22cd
tato bhūmessamuddhāraṃ kartukāmaḥ prajāpatiḥ // 23ab
jalakrīḍocitaṃ divyaṃ vārāhaṃ rūpamasmarat // 23cd
mahāparvatavarṣmāṇaṃ mahājaladaniḥsvanam // 24ab
nīlameghapratīkāśaṃ dīptaśabdaṃ bhayānakam // 24cd
pīnavṛttaghanaskaṃdhapīnonnatakaṭītaṭam // 25ab
hrasvavṛttorujaṃghāgraṃ sutīkṣṇapuramaṇḍalam // 25cd
padmarāgamaṇiprakhyaṃ vṛttabhīṣaṇalocanam // 26ab
vṛttadīrghamahāgātraṃ stabdhakarṇasthalojjvalam // 26cd
udīrṇocchvāsaniśvāsaghūrṇitapralayārṇavam // 27ab
visphuratsusaṭācchannakapolaskaṃdhabaṃdhuram // 27cd
maṇibhirbhūṣaṇaiścitrairmahāratnaiḥpariṣkṛtam // 28ab
virājamānaṃ vidyudbhirmeghasaṃghamivonnatam // 28cd
āsthāya vipulaṃ rūpaṃ vārāhamamitaṃ vidhiḥ // 29ab
pṛthivyuddharaṇārthāya praviveśa rasātalam // 29cd
sa tadā śuśubhe .atīva sūkaro girisaṃnibhaḥ // 30ab
liṃgākṛtermaheśasya pādamūlaṃ gato yathā // 30cd
tatassa salile magnāṃ pṛthivīṃ pṛthivīṃdharaḥ // 31ab
uddhṛtyāliṃgya daṃṣṭrābhyāmunmamajja rasātalāt // 31cd
taṃ dṛṣṭvā munayassiddhā janalokanivāsinaḥ // 32ab
mumudurnanṛturmūrdhni tasya puṣpairavākiran // 32cd
vapurmahāvarāhasya śuśubhe puṣpasaṃvṛtam // 33ab
patadbhiriva khadyotaiḥ prāśuraṃjanaparvataḥ // 33cd
tataḥ saṃsthānamānīya varāho mahatīṃ mahīm // 34ab
svameva rūpamāsthāya sthāpayāmāsa vai vibhuḥ // 34cd
pṛthivīṃ ca samīkṛtya pṛthivyāṃ sthāpayangirīn // 35ab
513b

bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat // 35cd
iti saha mahatīṃ mahīṃ mahīdhraiḥ pralayamahājaladheradhaḥsthamadhyāt // 36ab
upari ca viniveśya viśvakarmā caramacaraṃ ca jagatsasarja bhūyaḥ // 36cd


iti śrīśivamahāpurāṇe saptamyāṃ vā.. pū.. sṛṣṭyādivarṇanaṃ nāmaikādaśo .adhyāyaḥ // 11 //

Chapter 12

vāyuruvāca //
sargaṃ ciṃtayatastasya tadā vai buddhipūrvakam // 1ab
pradhyānakāle mohastu prādurbhūtastamomayaḥ // 1cd
tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ // 2ab
avidyā pañcamī caiṣā prādurbhūtā mahātmanaḥ // 2cd
paṃcadhā .avasthitaḥ sargo dhyāyatastvabhimāninaḥ // 3ab
sarvvatastamasātīva bījakumbhavadāvṛtaḥ // 3cd
bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca // 4ab
tasmātteṣāṃ vṛtā buddhirmukhāni karaṇāni ca // 4cd
tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ // 5ab
taṃ dṛṣṭvā.asādhakaṃ brahmā prathamaṃ sargamīdṛśam // 5cd
aprasannamanā bhūtvā dvitīyaṃ so .abhyamanyata // 6ab
tasyābhidhāyataḥ sargaṃ tiryyaksroto .abhyavarttata // 6cd
antaḥprakāśāstiryyaṃca āvṛtāśca bahiḥ punaḥ // 7ab
paśvātmānastato jātā utpathagrāhiṇaśca te // 7cd
tamapyasādhakaṃ jñātvā sargamanyamamanyata // 8ab
tadorddhvasrotaso vṛtto devasargastu sāttvikaḥ // 8cd
te sukhaprītibahulā bahirantaśca nāvṛtāḥ // 9ab
prakāśā bahirantaścasvabhāvādeva saṃjñitāḥ // 9cd
tato .abhidhyāyatovyaktādarvvāksrotastu sādhakaḥ // 10ab
manuṣyanāmā sañjātaḥ sargo duḥkhasamutkaṭaḥ // 10cd
prakāśābahirantaste tamodriktā rajo .adhikāḥ // 11ab
paṃcamonugrahaḥ sargaścaturdhā saṃvyavasthitaḥ // 11cd
viparyyayeṇa śaktyā ca tuṣṭyāsiddhyā tathaiva ca // 12ab
te .aparigrāhiṇaḥ sarvve saṃvibhāgaratāḥ punaḥ // 12cd
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrttitāḥ // 13ab
prathamo mahataḥ sargo brahmaṇaḥ parameṣṭhinaḥ // 13cd
tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate // 14ab
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ // 14cd
ityeṣa prakṛteḥ sargaḥ sambhṛto .abuddhipūrvakaḥ // 15ab
mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ // 15cd
tiryyaksrotastu yaḥ proktastiryagyoniḥ sa pacamaḥ // 16ab
tadūrddhvasrotasaḥ ṣaṣṭho devasargastu sa smṛtaḥ // 16cd
tato .arvāk srotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // 17ab
aṣṭamo .anugrahaḥ sargaḥ kaumāro navamaḥ smṛtaḥ // 17cd
prākṛtāśca trayaḥ pūrvve sargāste .abuddhipūrvakāḥ // 18ab
514a

buddhipūrvvaṃ pravarttante mukhyādyāḥ pañca vaikṛtāḥ // 18cd
agre sasarjja vai brahmā mānasānātmanaḥ samān // 19ab
sanandaṃ sanakañcaiva vidvāṃsañca sanātanam // 19cd
ṛbhuṃ sanatkumārañca pūrvvameva prajāpatiḥ // 20ab
sarvve te yogino jñeyā vītarāgā vimatsarāḥ // 20cd
iśvarāsaktamanaso na cakruḥ sṛṣṭaye matim // 21ab
teṣu sṛṣṭyanapekṣeṣu gateṣu sanakādiṣu // 21cd
sraṣṭukāmaḥ punarbrahmā tatāpa paramaṃ tapaḥ // 22ab
tasyaivaṃ tapyamānasya na kiṃcitsamavarttata // 22cd
tato dīrgheṇa kālena duḥkhātkrodho vyajāyata // 23ab
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ // 23cd
tatastebhyo .aśrubindubhyo bhūtāḥ pretāstadābhavan // 24ab
sarvāṃstānaśrujāndṛṣṭvā brahmātmānamaniṃdata // 24cd
tasya tīvrā .abhavanmūrcchā krodhāmarṣasamudbhavā // 25ab
mūrcchitastu jahau prāṇānkrodhāviṣṭaḥ prajāpatiḥ // 25cd
tataḥ prāṇeśvaro rudro bhagavānnīlalohitaḥ // 26ab
prasādamatulaṃ karttuṃ prādurāsītprabhormukhāt // 26cd
daśadhā caikadhā cakre svātmānaṃ prabhurīśvaraḥ // 27ab
te tenoktā mahātmāno daśadhā caikadhā kṛtāḥ // 27cd
yūyaṃ sṛṣṭā mayā vatsā lokānugrahakāraṇāt // 28ab
tasmātsarvvasya lokasya sthāpanāya hitāya ca // 28cd
prajāsantānahetośca prayatadhvamatandritāḥ // 29ab
evamuktāśca rurudurdudruvuśca samantataḥ // 29cd
rodanāddrāvaṇāccaiva te rudrā nāmataḥ smṛtāḥ // 30ab
ye rudrāste khalu prāṇā ye prāṇāste mahātmakāḥ // 30cd
tato mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ // 31ab
ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ // 31cd
prahṛṣṭavadano rudraḥ prāṇapratyāgamādvibhoḥ // 32ab
abhyabhāṣata viśveśo brahmāṇaṃ paramaṃ vacaḥ // 32cd
mābhairmābhairmahābhāga viriṃca jagatāṃ guro // 33ab
mayā te prāṇitāḥ prāṇāḥ sukhamuttiṣṭha suvrata // 33cd
svapnānubhūtamiva tacchrutvā vākyaṃ manoharam // 34ab
haraṃ nirīkṣya śanakairnetraiḥ phullāmbujaprabhaiḥ // 34cd
tathā pratyāgataprāṇaḥ snigdhagambhīrayā girā // 35ab
uvāca vacanaṃ brahmā tamuddiśya kṛtāñjaliḥ // 35cd
tvaṃ hi darśanamātreṇa cānandayasi me manaḥ // 36ab
ko bhavān viśvamūrtyā vā sthita ekādaśātmakaḥ // 36cd
tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ // 37ab
spṛśan kārābhyāṃ brahmāṇaṃ susukhābhyāṃ sureśvaraḥ // 37cd
māṃ viddhi paramātmānaṃ tava putratvamāgatam // 38ab
ete caikādaśa rudrāstvāṃ surakṣitumāgatāḥ // 38cd
tasmāttīvrāmimāmmūrcchāṃ vidhūya madanugrahāt // 39ab
prabuddhasva yathāpūrvaṃ prajā vai sraṣṭumarhasi // 39cd
514b

evaṃ bhagavatā prokto brahmā prītamanā hyabhūt // 40ab
nānāṣṭakena viśvātmā tuṣṭāva parameśvaram // 40cd
brahmovāca //
namaste bhagavan rudra bhāskarāmitatejase // 41ab
namo bhavāya devāya rasāyāmbumayātmane // 41cd
śarvāya kṣitirūpāya nandīsurabhaye namaḥ // 41 // 41ef
īśāya vasave tubhyaṃ namassparśamayātmane // 42ab
paśūnāṃ pataye caiva pāvakāyātitejase // 42cd
bhīmāya vyomarūpāya śabdamātrāya te namaḥ // 42 // 42ef
ugrāyograsvarūpāya yajamānātmane namaḥ // 43ab
mahādevāya somāya namostvamṛtamūrtaye // 43cd
evaṃ stutvā mahādevaṃ brahmā lokapitāmahaḥ // 44ab
prārthayāmāsa viśveśaṃ girā praṇatipūrvayā // 44cd
bhagavan bhūtabhavyeśa mama putra maheśvara // 45ab
sṛṣṭihetostvamutpanno mamāṃge .anaṃganāśanaḥ // 45cd
tasmānmahati kāryesmin vyāpṛtasya jagatprabho // 46ab
sahāyaṃ kuru sarvatra sraṣṭumarhasi sa prajāḥ // 46cd
tenaiṣāṃ pāvito devo rudrastripuramardanaḥ // 47ab
bāḍhamityeva tāṃ vāṇīṃ pratijagrāha śaṃkaraḥ // 47cd
tatassa bhagavān brahmā hṛṣṭaṃ tamabhinaṃdya ca // 48ab
sraṣṭuṃ tenābhyanujñātastathānyāścāsṛjatprajāḥ // 48cd
marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum // 49ab
dakṣamatriṃ vasiṣṭhaṃ ca so .asṛjanmanasaiva ca // 49cd
purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca // 49 // 49ef
ityete brahmaṇaḥ putrā dvādaśādau prakīrtitāḥ // 50ab
saha rudreṇa saṃbhūtāḥ purāṇā gṛhamedhinaḥ // 50cd
teṣāṃ dvādaśa vaṃśāḥ syurdivyā devagaṇānvitāḥ // 51ab
prajāvantaḥ kriyāvanto maharṣibhiralaṃkṛtāḥ // 51cd
atha devāsurapitṝn manuṣyāṃśca catuṣṭayam // 52ab
saha rudreṇa sisṛkṣuraṃbhasyetāni vai vidhiḥ // 52cd
sa sṛṣṭyarthaṃ samādhāya brahmātmānamayūyujat // 53ab
mukhādajanayaddevān pitṝṃścaivopapakṣataḥ // 53cd
jaghanādasurān sarvān prajanādapi mānuṣān // 54ab
avaskare kṣudhāviṣṭā rākṣasāstasya jajñire // 54cd
putrāstamorajaḥprāyā balinaste niśācarāḥ // 55ab
sarpā yakṣāstathā bhūtā gaṃdharvāḥ saṃprajajñire // 55cd
vayāṃsi pakṣataḥ sṛṣṭāḥ pakṣiṇo vakṣaso .asṛjat // 56ab
mukhatojāṃstathā pārśvāduragāṃśca vinirmame // 56cd
padbhyāṃ cāśvānsamātaṃgān śarabhān gavayān mṛgān // 57ab
uṣṭrānaśvatarāṃścaiva nyaṃkūnanyāśca jātayaḥ 1 // 57cd
auṣadhyaḥ phalamūlāni romabhyastasya jajñire // 58ab
gāyatrīṃ ca ṛcaṃ caiva trivṛtsāma rathaṃtaram // 58cd
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // 59ab
yajūṃṣi traiṣṭubhaṃ chaṃdaḥstomaṃ paṃcadaśaṃ tathā // 59cd


1 prathamārṣo /

515a


bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt // 60ab
sāmāni jagatīchaṃdaḥ stomaṃ saptadaśaṃ tathā // 60cd
vairūpyamatirātraṃ ca paścimādasṛjan mukhāt // 61ab
ekaviṃśamatharvāṇamāptoryāmāṇameva ca // 61cd
anuṣṭubhaṃ sa vairājamuttarādasṛjanmukhāt // 62ab
uccāvacāni bhūtāni gātrebhyastasya jajñire // 62cd
yakṣāḥ piśācā gaṃdharvāstathaivāpsarasāṃ gaṇāḥ // 63ab
narakinnararakṣāṃsi vayaḥpaśumṛgoragāḥ // 63cd
avyayaṃ caiva yadidaṃ sthāṇusthāvarajaṃgamam // 64ab
teṣāṃ vai yāni karmāṇi prāksṛṣṭāni prapedire // 64cd
tānyeva te prapadyaṃte sṛjyamānāḥ punaḥ punaḥ // 65ab
hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte // 65cd
tadbhāvitāḥ prapadyaṃte tasmāttattasya rocate // 66ab
mahābhūteṣu nānātvamiṃdriyārtheṣu muktiṣu // 66cd
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhatsvayam // 67ab
nāma rūpaṃ ca bhūtānāṃ prākṛtānāṃ prapaṃcanam // 67cd
vedaśabdebhya evādau nirmame .asau pitāmahaḥ // 68ab
ārṣāṇi caiva nāmāni yāśca vedeṣu vṛttayaḥ // 68cd
śarvaryyaṃte prasūtānāṃ tānyevaibhyo dadāvajaḥ // 69ab
yathartāvṛtuliṃgāni nānārūpāṇi paryyaye // 69cd
dṛśyaṃte tāni tānyeva tathā bhāvā yugādiṣu // 70ab
ityeṣa karaṇodbhūto lokasargassvayaṃbhuvaḥ // 70cd
mahadādyoviśeṣāṃto vikāraḥ prakṛteḥ svayam // 71ab
caṃdrasūryaprabhājuṣṭo grahanakṣatramaṃḍitaḥ // 71cd
nadībhiśca samudraiśca parvataiśca sa maṃḍitaḥ // 72ab
paraiśca vividhairamyaissphītairjanapadaistathā // 72cd
tasmin brahmavane .avyakto brahmā carati sarvavit // 73ab
avyaktabījaprabhava īśvarānugrahe sthitaḥ // 73cd
buddhiskaṃdhamahāśākha indriyāṃtarakoṭaraḥ // 74ab
mahābhūtapramāṇaśca viśeṣāmalapallavaḥ // 74cd
dharmādharmasupuṣpāḍhyaḥ sukhaduḥkhaphalodayaḥ // 75ab
ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ // 75cd
dyāṃ mūrddhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre // 76ab
diśaḥ śrotre caraṇau ca kṣitiṃ ca so .acintyātmā sarvabhūtapraṇetā // 76cd
vaktrāttasya brahmaṇāssaṃprasūtāstadvakṣasaḥ kṣatriyāḥ pūrvabhāgāt // 77ab
vaiśyā urubhyāṃ tasya padbhyāṃ ca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ // 77cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭivarṇanaṃ nāma dvādaśo .adhyāyaḥ // 12 //

Chapter 13

ṛṣaya ūcuḥ //
bhavatā kathitā sṛṣṭirbhavasya paramātmanaḥ // 1ab
caturmukhamukhāttasya saṃśayo naḥ prajāyate // 1cd
devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ // 2ab
kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ // 2cd
sabrahmakamimaṃ lokaṃ saviṣṇumapi pāvakam // 3ab
515b

yaḥ saṃharati saṃkruddho yugāṃte samupasthite // 3cd
yasya brahmā ca viṣṇuśca praṇāmaṃ kuruto bhayāt // 4ab
lokasaṃkocakasyāsya yasya tau vaśavartinau // 4cd
yo .ayaṃ devaḥ svakādaṃgādbrahmaviṣṇū purāsṛjat // 5ab
sa eva hi tayornityaṃ yogakṣemakaraḥ prabhuḥ // 5cd
sa kathaṃ bhagavān rudra ādidevaḥ purātanaḥ // 6ab
putratvamagamacchaṃbhurbrahmaṇo .avyaktajanmanaḥ // 6cd
prajāpatiśca viṣṇuśca rudrasyaitau parasparam // 7ab
sṛṣṭau parasparasyāṃgāditi prāgapi śuśruma // 7cd
kathaṃ punaraśeṣāṇāṃ bhūtānāṃ hetubhūtayoḥ // 8ab
guṇapradhānabhāvena prādurbhāvaḥ parasparāt // 8cd
nāpṛṣṭaṃ bhavatā kiṃcinnāśrutaṃ ca kathaṃcana // 9ab
bhagavacchiṣyabhūtena bhavatā sakalaṃ smṛtam // 9cd
tattvaṃ vada yathā brahmā munīnāmavadadvibhuḥ // 10ab
vayaṃ śraddhālavastāta śrotumīśvarasadyaśaḥ // 10cd
vāyuruvāca //
sthāne pṛṣṭamidaṃ viprā bhavadbhiḥ praśnakovidaiḥ // 11ab
idameva purā pṛṣṭo mama prāha pitāmahaḥ // 11cd
tadahaṃ sampravakṣyāmi yathā rudrasamudbhavaḥ // 12ab
yathā ca punarutpattirbrahmaviṣṇvoḥ parasparam // 12cd
trayaste kāraṇātmāno jatāssākṣānmaheśvarāt // 13ab
carācarasya viśvasya sargasthityaṃtahetavaḥ // 13cd
paramaiśvaryasaṃyuktāḥ parameśvarabhāvitāḥ // 14ab
tacchaktyādhiṣṭhitā nityaṃ tatkāryakaraṇakṣamāḥ // 14cd
pitrā niyamitāḥ pūrvaṃ trayopi triṣu karmasu // 15ab
brahmā sarge haristrāṇe rudraḥ saṃharaṇe tathā // 15cd
tathāpyanyonyamātsaryādanyonyātiśayāśinaḥ // 16ab
tapasā toṣayitvā svaṃ pitaraṃ parameśvaram // 16cd
labdhvā sarvātmanā tasya prasādātparameṣṭhinaḥ // 17ab
brahmanārāyaṇau pūrvaṃ rudraḥ kalpāntare .asṛjat // 17cd
kalpāntare punarbrahmā rudraviṣṇū jaganmayaḥ // 18ab
viṣṇuśca bhagavānrudraṃ brahmāṇamasṛjatpunaḥ // 18cd
nārāyaṇaṃ punarbrahmā brahmāṇamasṛjatpunaḥ // 19ab
evaṃ kalpeṣu kalpeṣu brahmaviṣṇumaheśvarāḥ // 19cd
paraspareṇa jāyaṃte parasparahitaiṣiṇaḥ // 20ab
tattatkalpāntavṛttāntamadhikṛtya maharṣibhiḥ // 20cd
prabhāvaḥ kathyate teṣāṃ parasparasamudbhavāt // 21ab
śṛṇu teṣāṃ kathāṃ citrāṃ puṇyāṃ pāpapramocinīm // 21cd
kalpe tatpuruṣe vṛttāṃ brahmaṇaḥ parameṣṭhinaḥ // 22ab
purā nārāyaṇo nāma kalpe vai meghavāhane // 22cd
divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharām // 23ab
tasya bhāvaṃ samālakṣya viṣṇorviśvajagadguruḥ // 23cd
sarvassarvātmabhāvena pradadau śaktimavyayām // 24ab
śaktiṃ labdhvā tu sarvātmā śivātsarveśvarāttadā // 24cd
sasarja bhagāvan viṣṇurviśvaṃ viśvasṛjā saha // 25ab
516a

viṣṇostadvaibhavaṃ dṛṣṭvā sṛṣṭastena pitāmahaḥ // 25cd
īrṣyayā parayā grastaḥ prahasannidamabravīt // 26ab
gaccha viṣṇo mayā jñātaṃ tava sargasya kāraṇam // 26cd
āvayoradhikaścāsti sa rudro nātra saṃśayaḥ // 26 // 26ef
tasya devādhidevasya prasādātparameṣṭhinaḥ // 27ab
sraṣṭā tvaṃ bhagavānādyaḥ pālakaḥ paramārthataḥ // 27cd
ahaṃ ca tapasārādhya rudraṃ tridaśanāyakam // 28ab
tvayā saha jagatsarvaṃ srakṣyāmyatra na saṃśayaḥ // 28cd
evaṃ viṣṇumupālabhya bhagavānabjasambhavaḥ // 29ab
evaṃ vijñāpayāmāsa tapasā prāpya śaṃkaram // 29cd
bhagavan devadeveśa viśveśvara maheśvara // 30ab
tava vāmāṃgajo viṣṇurdakṣiṇāṃgabhavo hyaham // 30cd
mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ // 31ab
sa matsarādupālabdhastvadāśrayabalānmayā // 31cd
madbhāvānnādhikasteti bhāvastvayi maheśvare // 32ab
tvatta eva samutpattirāvayossadṛśī yataḥ // 32cd
tasya bhaktyā yathāpūrvaṃ prasādaṃ kṛtavānasi // 33ab
tathā mamāpi tatsarvaṃ dātumarhasi śaṃkara // 33cd
iti vijñāpitastena bhagavān bhaganetrahā // 34ab
nyāyena vai dadau sarvaṃ tasyāpi sa ghṛṇānidhiḥ // 34cd
labdhvaivamīśvarādeva brahmā sarvātmatāṃ kṣaṇāt // 35ab
tvaramāṇotha saṃgamya dadarśa puruṣottamam // 35cd
kṣīrārṇavālaye śubhre vimāne sūryasaṃnibhe // 36ab
hemaratnānvite divye manasā tena nirmite // 36cd
anaṃtabhogaśayyāyāṃ śayānaṃ paṃkajekṣaṇam // 37ab
caturbhujamudārāṃgaṃ sarvābharaṇabhūṣitam // 37cd
śaṃkhacakradharaṃ saumyaṃ candrabiṃbasamānanam // 38ab
śrīvatsavakṣasaṃ devaṃ prasannamadhurasmitam // 38cd
dharāmṛdukarāṃbhojasparśaraktapadāṃbujam // 39ab
kṣīrārṇavāmṛtamiva śayānaṃ yoganidrayā // 39cd
tamasā kālarudrākhyaṃ rajasā kanakāṃḍajam // 40ab
sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram // 40cd
taṃ dṛṣṭvā puruṣaṃ brahmā pragalbhamidamabravīt // 41ab
grasāmi tvāmahaṃ viṣṇo tvamātmānaṃ yathā purā // 41cd
tasya tadvacanaṃ śrutvā pratibuddhya pitāmaham // 42ab
udaikṣata mahābāhussmitamīṣaccakāra ca // 42cd
tasminnavasare viṣṇurgrastastena mahātmanā // 43ab
sṛṣṭaśca brahmaṇā sadyo bhruvormadhyādayatnataḥ // 43cd
tasminnavasare sākṣādbhagavānindubhūṣaṇaḥ // 44ab
śaktiṃ tayorapi draṣṭumarūpo rūpamāsthitaḥ // 44cd
prasādamatulaṃ kartuṃ purā dattavarastayoḥ // 45ab
āgacchattatra yatremau brahmanārāyaṇau sthitau // 45cd
atha tuṣṭuvaturdevaṃ prītau bhītau ca kautukāt // 46ab
praṇematuśca bahuśo bahumānena dūrataḥ // 46cd
516b

bhavopi bhagavānetāvanugṛhya pinākadhṛk // 47ab
sādaraṃ paśyatoreva tayoraṃtaradhīyata // 47cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe brahmaviṣṇusṛṣṭikathanaṃ nāma trayodaśo .adhyāyaḥ // 13 //

Chapter 14

vāyuruvāca //
pratikalpaṃ pravakṣyāmi rudrāvirbhāvakāraṇam // 1ab
yato vicchinnasaṃtānā brahmasṛṣṭiḥ pravartate // 1cd
kalpekalpe prajāḥ sṛṣṭvā brahmā brahmāṃḍasaṃbhavaḥ // 2ab
avṛddhihetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ // 2cd
tasya duḥkhapraśāṃtyarthaṃ prajānāṃ ca vivṛddhaye // 3ab
tattatkalpeṣu kālātmā rudro rudragaṇādhipaḥ // 3cd
nirdiṣṭaḥ pamameśena maheśo nīlalohitaḥ // 4ab
putro bhūtvānugṛhṇāti brahmāṇaṃ brahmaṇonujaḥ // 4cd
sa eva bhagavānīśastejorāśiranāmayaḥ // 5ab
anādinidhanodhātā bhūtasaṃkocako vibhuḥ // 5cd
paramaiśvaryasaṃyuktaḥ parameśvarabhāvitaḥ // 6ab
tacchaktyādhiṣṭhitaśśaśvattaccihnairapi cihnitaḥ // 6cd
tannāmanāmā tadrūpastatkāryakaraṇakṣamaḥ // 7ab
tattulyavyavahāraśca tadājñāparipālakaḥ // 7cd
sahasrādityasaṃkāśaścandrāvayavabhūṣaṇaḥ // 8ab
bhujaṃgahārakeyūravalayo muṃjamekhalaḥ // 8cd
jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ // 9ab
gaṅgātuṃgataraṃgārddhapiṃgalānanamūrddhajaḥ // 9cd
bhagnadaṃṣṭrāṃkurākrāntaprāntakāntadharādharaḥ // 10ab
savyaśravaṇapārśvāṃtamaṃḍalīkṛtakuṇḍalaḥ // 10cd
mahāvṛṣabhaniryāṇo mahājaladaniḥsvanaḥ // 11ab
mahānalasamaprakhyo mahābalaparākramaḥ // 11cd
evaṃ ghoramahārūpo brahmaputrīṃ maheśvaraḥ // 12ab
vijñānaṃ brahmaṇe dattvā sarge sahakaroti ca // 12cd
tasmādrudraprasādena pratikalpaṃ prajāpateḥ // 13ab
pravāharūpato nityā prajāsṛṣṭiḥ pravartate // 13cd
kadācitprārthitaḥ sraṣṭuṃ brahmaṇā nīlalohitaḥ // 14ab
svātmanā sadṛśān sarvān sasarja manasā vibhuḥ // 14cd
kaparddino nirātaṃkānnīlagrīv\tm{a}strilocanān // 15ab
jarāmaraṇanirmuktān dīptaśūlavarāyudhān // 15cd
taistu saṃcchāditaṃ sarvaṃ caturdaśavidhaṃ jagat // 16ab
tāndṛṣṭā vividhānrudrān rudramāha pitāmahaḥ // 16cd
namaste devadeveśa māsrākṣīrīdṛśīḥ prajāḥ // 17ab
anyāḥ sṛja tvaṃ bhadraṃ te prajā mṛtyusamanvitāḥ // 17cd
ityuktaḥ prahasanprāha brahmāṇaṃ parameśvaraḥ // 18ab
nāsti me tādṛśassargassṛja tvamaśubhāḥ prajāḥ // 18cd
ye tvime manasā sṛṣṭā mahātmāno mahābalāḥ // 19ab
cariṣyaṃti mayā sārddhaṃ sarva eva hi yājñikāḥ // 19cd
ityuktvā viśvakarmāṇaṃ viśvabhūteśvaro haraḥ // 20ab
saha rudraiḥ prajāsargānnivṛttātmā vyatiṣṭhata // 20cd
tataḥ prabhṛti devo .asau na prasūte prajāḥ śubhāḥ // 21ab
517a

ūrddhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam // 21cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe rudrāvirbhāvavarṇanaṃ nāma caturdaśo .adhyāyaḥ // 14 //

Chapter 15

vāyuruvāca //
yadā punaḥ prajāḥ sṛṣṭā na vyavarddhanta vedhasaḥ // 1ab
tadā maithunajāṃ sṛṣṭiṃ brahmā kartumamanyata // 1cd
na nirgataṃ purā yasmānnārīṇāṃ kulamīśvarāt // 2ab
tena maithunajāṃ sṛṣṭiṃ na śaśāka pitāmahaḥ // 2cd
tatassa vidadhe buddhimarthaniścayagāminīm // 3ab
prajānameva vṛddhyarthaṃ praṣṭavyaḥ parameśvara // 3cd
prasādena vinā tasya na varddherannimāḥ prajāḥ // 4ab
evaṃ saṃcintya viśvātmā tapaḥ kartuṃ pracakrame // 4cd
tadādyā paramā śaktiranaṃtā lokabhāvinī // 5ab
ādyā sūkṣmatarā śuddhā bhāvagamyā manoharā // 5cd
nirguṇā niṣprapaṃcā ca niṣkalā nirupaplavā // 6ab
niraṃtaratarā nityā nityamīśvarapārśvagā // 6cd
tayā paramayā śaktyā bhagavaṃtaṃ triyambakam // 7ab
saṃcintya hṛdaye brahmā tatāpa paramaṃ tapaḥ // 7cd
tīvreṇa tapasā tasya yuktasya parameṣṭhinaḥ // 8ab
acireṇaiva kālena pitā saṃpratutoṣa ha // 8cd
tataḥ kenacidaṃśena mūrtimāviśya kāmapi // 9ab
arddhanārīśvaro bhūtvā yayau devassvayaṃ haraḥ // 9cd
taṃ dṛṣṭvā paramaṃ devaṃ tamasaḥ paramavyayam // 10ab
advitīyamanirdeśyamadṛśyamakṛtātmabhiḥ // 10cd
sarvalokavidhātāraṃ sarvalokeśvareśvaram // 11ab
sarvalokavidhāyinyā śaktyā paramayā yutam // 11cd
apratarkyamanābhāsamameyamajaraṃ dhruvam // 12ab
acalaṃ nirguṇaṃ śāṃtamanaṃtamahimāspadam // 12cd
sarvagaṃ sarvadaṃ sarvasadasadvyaktivarjitam // 13ab
sarvopamānanirmuktaṃ śaraṇyaṃ śāśvataṃ śivam // 13cd
praṇamya daṃḍavadbrahmā samutthāya kṛtāṃjaliḥ // 14ab
śraddhāvinayasaṃpannaiḥ śrāvyaiḥ saṃskarasaṃyutaiḥ // 14cd
yathārthayuktasarvārthairvedārthaparibṛṃhitaiḥ // 15ab
tuṣṭāva devaṃ devīṃ ca sūktaiḥ sūkṣmārthagocaraiḥ // 15cd
brahmovāca //
jaya deva mahādeva jayeśvara maheśvara // 16ab
jaya sarvaguṇa śreṣṭha jaya sarvasurādhipa // 16cd
jaya prakṛti kalyāṇi jaya prakṛtināyike // 17ab
jaya prakṛtidūre tvaṃ jaya prakṛtisundari // 17cd
jayāmoghamahāmāya jayāmogha manoratha // 18ab
jayāmoghamahālīla jayāmoghamahābala // 18cd
jaya viśvajaganmātarjaya viśvajaganmaye // 19ab
jaya viśvajagaddhātri jaya viśvajagatsakhi // 19cd
jaya śāśvatikaiśvarye jaya śāśvatikālaya // 20ab
jaya śāśvatikākāra jaya śāśvatikānuga // 20cd
jayātmatrayanirmātri jayātmatrayapālini // 21ab
517b

jayātmatrayasaṃhartri jayātmatrayanāyike // 21cd
jayāvalokanāyattajagatkāraṇabṛṃhaṇa // 22ab
jayopekṣākaṭākṣotthahutabhugbhuktabhautika // 22cd
jaya devādyavijñeye svātmasūkṣmadṛśojjvale // 23ab
jaya sthūlātmaśaktyeśejaya vyāptacarācare // 23cd
jaya nāmaikavinyastaviśvatattvasamuccaya // 24ab
jayāsuraśironiṣṭhaśreṣṭhānugakadaṃbaka // 24cd
jayopāśritasaṃrakṣāsaṃvidhānapaṭīyasi // 25ab
jayonmūlitasaṃsāraviṣavṛkṣāṃkurodgame // 25cd
jaya prādeśikaiśvaryavīryaśauryavijṛṃbhaṇa // 26ab
jaya viśvabahirbhūta nirastaparavaibhava // 26cd
jaya praṇītapaṃcārthaprayogaparamāmṛta // 27ab
jaya paṃcārthavijñānasudhāstotrasvarūpiṇi // 27cd
jayati ghorasaṃsāramahārogabhiṣagvara // 28ab
jayānādimalājñānatamaḥpaṭalacaṃdrike // 28cd
jaya tripurakālāgne jaya tripurabhairavi // 29ab
jaya triguṇanirmukte jaya triguṇamardini // 29cd
jaya prathamasarvajña jaya sarvaprabodhika // 30ab
jaya pracuradivyāṃga jaya prārthitadāyini // 30cd
kva deva te paraṃ dhāma kva ca tucchaṃ ca no vacaḥ // 31ab
tathāpi bhagavan bhaktyā pralapaṃtaṃ kṣamasva mām // 31cd
vijñāpyaivaṃvidhaiḥ sūktairviśvakarmā caturmukhaḥ // 32ab
namaścakāra rudrāya radrāṇyai ca muhurmuhuḥ // 32cd
idaṃ stotravaraṃ puṇyaṃ brahmaṇā samudīritam // 33ab
arddhanārīśvaraṃ nāma śivayorharṣavarddhanam // 33cd
ya idaṃ kīrttayedbhaktyā yasya kasyāpi śikṣayā // 34ab
sa tatphalamavāpnoti śivayoḥ prītikāraṇāt // 34cd
sakalabhuvanabhūtabhāvanābhyāṃ jananavināśavihīnavigrahābhyām // 35ab
naravarayuvatīvapurddharābhyāṃ satatamahaṃ praṇatosmi śaṃkarābhyām // 35cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pū.. śivaśivāstutivarṇanaṃ nāma paṃcadaśo .adhyāyaḥ // 15 //

Chapter 16

vāyuruvāca //
atha devo mahādevo mahājaladanādayā // 1ab
vācā madhuragaṃbhīraśivadaślakṣṇavarṇayā // 1cd
arthasaṃpannapadayā rājalakṣaṇayuktayā // 2ab
aśeṣaviṣayāraṃbharakṣāvimaladakṣayā // 2cd
manoharatarodāramadhurasmitapūrvayā // 3ab
saṃbabhāṣe susaṃpīto viśvakarmāṇamīśvaraḥ // 3cd
īśvara uvāca //
vatsa vatsa mahābhāga mama putra pitāmaha // 4ab
jñātameva mayā sarvaṃ tava vākyasya gauravam // 4cd
prajānāmeva bṛddhyarthaṃ tapastaptaṃ tvayādhunā // 5ab
tapasā .anena tuṣṭosmi dadāmi ca tavepsitam // 5cd
ityuktvā paramodāraṃ svabhāvamadhuraṃ vacaḥ // 6ab
sasarja vapuṣo bhāgāddevīṃ devavaro haraḥ // 6cd
yāmāhurbrahmavidvāṃso devīṃ divyaguṇānvitām // 7ab
parasya paramāṃ śaktiṃ bhavasya paramātmanaḥ // 7cd
518a

yasyāṃ na khalu vidyaṃte janma mṛtyujarādayaḥ // 8ab
yā bhavānī bhavasyāṃgātsamāvirabhavatkila // 8cd
yasyā vāco nivartante manasā ceṃdriyaiḥ saha // 9ab
sā bharturvapuṣo bhāgājjāteva samadṛśyata // 9cd
yā sā jagadidaṃ kṛtsnaṃ mahimnā vyāpya tiṣṭhati // 10ab
śarīriṇīva sa devī vicitraṃ samalakṣyata // 10cd
sarvaṃ jagadidaṃ caiṣā saṃmohayati māyayā // 11ab
īśvarātsaiva jātābhūdajātā paramārthataḥ // 11cd
na yasyā paramo bhāvaḥ surāṇāmapi gocaraḥ // 12ab
viśvāmareśvarī caiva vibhaktā bharturaṃgataḥ // 12cd
tāṃ dṛṣṭvā parameśānīṃ sarvalokamaheśvarīm // 13ab
sarvajñāṃ sarvagāṃ sūkṣmāṃ sadasadvyaktivarjitām // 13cd
paramāṃ nikhilaṃ bhāsā bhāsayantīmidaṃ jagat // 14ab
praṇipatya mahādevīṃ prārthayāmāsa vai virāṭ // 14cd
brahmovāca //
devi devena sṛṣṭo .ahamādau sarvajaganmayi // 15ab
prajāsarge niyuktaśca sṛjāmi sakalaṃ jagat // 15cd
manasā nirmitāḥ sarve devi devādayo mayā // 16ab
na vṛddhimupagacchanti sṛjyamānāḥ punaḥ punaḥ // 16cd
mithunaprabhavāmeva kṛtvā sṛṣṭimataḥ param // 17ab
saṃvardhayitumicchāmi sarvā eva mama prajāḥ // 17cd
na nirgataṃ purā tvatto nārīṇāṃ kulamavyayam // 18ab
tena nārīkulaṃ sraṣṭuṃ śaktirmama na vidyate // 18cd
sarvāsāmeva śaktīnāṃ tvattaḥ khalu samudbhavaḥ // 19ab
tasmātsarvatra sarveṣāṃ sarvaśaktipradāyinīm // 19cd
tvāmeva varadāṃ māyāṃ prārthayāmi sureśvarīm // 20ab
carācaravivṛddhyarthamaṃśenaikena sarvage // 20cd
dakṣasya mama putrasya putrī bhava bhavārdini // 21ab
evaṃ sā yācitā devī brahmaṇā brahmayoninā // 21cd
śaktimekāṃ bhruvormadhyātsasarjātmasamaprabhām // 22ab
tāmāha prahasanprekṣya devadevavaro haraḥ // 22cd
brahmāṇaṃ tapasārādhya kuru tasya yathepsitam // 23ab
tāmājñāṃ parameśasya śirasā pratigṛhya sā // 23cd
brahmaṇo vacanāddevī dakṣasya duhitābhavat // 24ab
dattvaivamatulāṃ śaktiṃ brahmaṇe brahmarūpiṇīm // 24cd
viveśa dehaṃ devasya devaścāṃtaradhīyata // 25ab
tadā prabhṛti loke .asmin striyāṃ bhogaḥ pratiṣṭhitaḥ // 25cd
prajāsṛṣṭiśca vipreṃdrā maithunena pravartate // 26ab
brahmāpi prāpa sānandaṃ santoṣaṃ munipuṃgavāḥ // 26cd
etadvassarvamākhyātaṃ devyāḥ śaktisamudbhavam // 27ab
puṇyavṛddhikaraṃ śrāvyaṃ bhūtasargānupaṃgataḥ // 27cd
ya idaṃ kīrtayennityaṃ devyāḥ śaktisamudbhavam // 28ab
puṇyaṃ sarvamavāpnoti putrāṃśca labhate śubhān // 28cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīśaktyudbhavo nāma ṣoḍaśo .adhyāyaḥ // 16 //
518b

Chapter 17

vāyuruvāca //
evaṃ labdhvā parāṃ śaktimīśvarādeva śāśvatīm // 1ab
maithunaprabhavāṃ sṛṣṭiṃ kartṛkāmaḥ prajāpatiḥ // 1cd
svayamapyadbhuto nārī cārddhena puruṣo .abhavat // 2ab
yārddhena nārī sā tasmācchatarūpā vyajāyata // 2cd
virājamasṛjadbrahmā so .arddhana puruṣo .abhavat // 3ab
sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate // 3cd
sā devī śatarūpā tu tapaḥ kṛtvā suduścaram // 4ab
bharttāraṃ dīptayaśasaṃ manumevānvapadyata // 4cd
tasmāttu śatarūpā sā putradvayamasūyata // 5ab
priyavratottānapādau putrau putravatāṃ varau // 5cd
kanye dve ca mahābhāge yābhyāṃ jātāstvimāḥ prajāḥ // 6ab
ākūtirekā vijñeyā prasūtiraparā smṛtā // 6cd
svāyaṃbhuvaḥ prasūtiṃ ca dadau dakṣāya tāṃ prabhuḥ // 7ab
ruceḥ prajāpatiścaiva cākūtiṃ samapādayat / 7cd
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham // 8ab
yajñaśca dakṣiṇā caiva yābhyāṃ saṃvartitaṃ jagat // 8cd
svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ 1 // 9ab
catasro viṃśatiḥ kanyā dakṣastvajanayatprabhuḥ // 9cd
śraddhā lakṣmīrdhṛtiḥ puṣṭistuṣṭirmedhā kriyā tathā // 10ab
buddhirlajjā vapuḥ śāṃtissiddhiḥ kīrtistrayodaśī // 10cd
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ // 11ab
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // 11cd
khyātiḥ satyarthasaṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā // 12ab
sannatiścānasūyā ca ūrjjā svāhā svadhā tathā // 12cd
bhṛguśśarvo marīciśca aṃgirāḥ pulahaḥ kratuḥ // 13ab
pulastyo .atrirviśiṣṭhaśca pāvakaḥ pitarastathā // 13cd
khyātyādyā jagṛhuḥ kanyāmunayo munisattamāḥ // 14ab
kāmādyāstu yaśoṃtā ye te trayodaśa sūnavaḥ // 14cd
dharmasya jajñire tāstu śraddhādyāssusukhottarāḥ // 15ab
duḥkhottarāśca hiṃsāyāmadharmasya ca saṃtatau // 15cd
nikṛtyādaya utpannāḥputrāśca dharmalakṣaṇāḥ // 16ab
naiṣāṃ bhāryāśca putrā vā sarve tvaniyamāḥ smṛtāḥ // 16cd
sa eṣa tāmasassargo jajñe dharmaniyāmakaḥ // 17ab
yā sā dakṣasya duhitā rudrasya dayitā satī // 17cd
bhartṛnindāprasaṃgena tyaktvā dākṣāyiṇīṃ tanum // 18ab
dakṣaṃ ca dakṣabhāryyāṃ ca viniṃdya saha bandhubhiḥ // 18cd
sā menāyāmāvirabhūtputrī himavato gireḥ // 19ab


1 prathamārṣī /

519a


rudrastu tāṃ satīṃ dṛṣṭvā rudrāṃstvātmasamaprabhān // 19cd
yathāsṛjadasaṃkhyātāṃstathā kathitameva ca // 20ab
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā // 20cd
devau dhātṛvidhātārau manvaṃtaravidhāriṇau // 21ab
tayorvai putrapautrādyāśśataśo .atha sahasraśaḥ // 21cd
svāyaṃbhuve .aṃtare nītāḥ sarve te bhārgavā matāḥ // 22ab
marīcerapi saṃbhūtiḥ paurṇamāsamasūyata // 22cd
kanyācatuṣṭayaṃ caiva mahīyāṃsastadanvayāḥ // 23ab
yeṣāṃ vaṃśe samutpanno bahuputrasya kaśyapaḥ // 23cd
smṛtiścāṃgirasaḥ patnī janayāmāsa vai sutau // 24ab
āgnīdhraṃ śarabhañcaiva tathā kanyācatuṣṭayam // 24cd
tadīyāḥ putrapautrāśca yetītāste sahasraśaḥ // 25ab
prītyāṃ pulastyabhāryāyāṃ dantognirabhavatsutaḥ // 25cd
pūrvajanmani yogastyassmṛtaḥ svāyaṃbhuve .aṃtare // 25 // 25ef
tatsaṃtatīyā bahavaḥ paulastyā iti viśrutāḥ // 26ab
kṣamā tu suṣuve putrānpulahasya prajāpateḥ // 26cd
kardamaśca suriścaiva sahiṣṇuśceti te trayaḥ // 27ab
tretāgnivarcasassarve yeṣāṃ vaṃśaḥ pratiṣṭhitaḥ // 27cd
kratoḥ kratusamānbhāryā sannatissuṣuve sutān // 28ab
naiṣāṃ bhāryāśca putrāśca sarve te hyūrdhvaretasaḥ // 28cd
ṣaṣṭistāni sahasrāṇi vālakhilyā iti smṛtāḥ // 29ab
anūroragrato yāṃti parivāryya divākaram // 29cd
atrerbhāryānusūyā ca pañcātreyānasūyata // 30ab
kanyakāṃ ca śrutiṃ nāma mātā śaṃkhapadasya ca // 30cd
satyanetraśca havyaśca āpomūrtiśśanaiścaraḥ // 31ab
somaśca paṃcamastvete paṃcātreyāḥ prakīrtitāḥ // 31cd
teṣāṃ putrāśca pautrāśca hyātreyāṇāṃ mahātmanām // 32ab
svāyaṃbhuve .aṃtare .atītāḥ śataśo .atha sahasraśaḥ // 32cd
ūrjāyāṃ tu vasiṣṭhasya putrā vai sapta jajñire // 33ab
jyāyasī ca svasā teṣāṃ puṃḍarīkā sumadhyamā // 33cd
rajo gātrorddhvabāhū ca savanaścānayaśca yaḥ // 34ab
sutapāśśukra ityete sapta saptarṣayaḥ smṛtāḥ // 34cd
gotrāṇi nāmabhisteṣāṃ vāsiṣṭhānāṃ mahātmanām // 35ab
svāyaṃbhuve .aṃtare .atītānyarbudāni śatāni ca // 35cd
ityeṣa ṛṣisargastu sānubaṃdhaḥ prakīrtitaḥ // 36ab
samāsādvistarādvaktumaśakyo .ayamiti dvijāḥ // 36cd
yo .asau rudrātmako bahnibrahmaṇo mānasassutaḥ // 37ab
svāhā tasya priyā lebhe putrāṃstrīnamitaujasaḥ // 37cd
pāvakaḥ pavamānaśca śucirityeṣa te trayaḥ // 38ab
nirmaṃthyaḥ pavamānassyādvaidyutaḥ pāvakassmṛtaḥ // 38cd
sūrye tapati yaścāsau śuciḥ saura udāhṛtaḥ // 39ab
havyavāhaḥ kavyavāhaḥ saharakṣā iti trayaḥ // 39cd
trayāṇāṃ kramaśaḥ putrā devapitṛsurāśca te // 40ab
519b

eteṣāṃ putrapautrāśca catvāriṃśannavaiva te // 40cd
kāmyanaimittikājasrakarmasu triṣu saṃsthitāḥ // 41ab
sarve tapasvino jñeyāḥ sarve vratabhṛtastathā // 41cd
sarve rudrātmakaścaiva sarve rudraparāyaṇāḥ // 42ab
tasmādagnimukhe yattaddhutaṃ syādeva kenacit // 42cd
tatsarvaṃ rudramuddiśya dattaṃ syānnātra saṃśayaḥ // 43ab
ityevaṃ niścayognīnāmanukrāṃto yathātatham // 43cd
nātivistarato viprāḥ pitṝnvakṣyāmyataḥ param // 44ab
yasmātṣaḍṛtavasteṣāṃ sthānaṃ sthānābhimāninām // 44cd
ṛtavaḥ pitarastasmādityeṣā vaidikī śrutiḥ // 45ab
yuṣmādṛtuṣu sarve hi jāyaṃte sthāsnujaṃgamā // 45cd
tasmādete pitara ārtavā iti ca śrutam // 46ab
evaṃ pitṝṇāmeteṣāmṛtukālābhimāninām // 46cd
ātmaiśvaryā mahātmānastiṣṭhaṃtīhābbhrasaṃgamāt // 47ab
āgniṣvāttā barhiṣadaḥ pitaro dvividhāḥ smṛtāḥ // 47cd
ayajvānaśca yajvānaḥ kramātte mṛhamedhinaḥ // 48ab
svadhāsūta pitṛbhyaśca dve kanye lokaviśrute // 48cd
menāṃ ca dharaṇīṃ caiva yābhyāṃ viśvamidaṃ dhṛtam // 49ab
agniṣvāttasutā menā dharaṇī barhiṣatsutā // 49cd
menā himavataḥ patnī mainākaṃ krauṃcameva ca // 50ab
gaurīṃ gaṃgāṃ ca suṣuve bhavāṃgāśleṣapāvanīm // 50cd
merostu dharaṇī patnī divyauṣadhisamanvitam // 51ab
maṃdaraṃ suṣuve putraṃ citrisundarakandharam // 51cd
sa eva maṃdaraḥ śrīmānmeruputrastapobalāt // 52ab
sākṣācchrīkaṃṭhanāthasya śivasyāvasathaṃ gataḥ // 52cd
sāsūtā dharaṇī bhūyastriṃśatkanyāśca viśrutāḥ // 53ab
velāṃ ca niyatiṃ caiva tṛtīyāmapi cāyatim // 53cd
āyatirniyatiścaiva patnyau dve bhṛguputrayoḥ // 54ab
svāyaṃbhuve .aṃtare pūrvaṃ kathitaste tadanvayaḥ // 54cd
suṣuve sāgarādvelā kanyāmekāmaniṃditām // 55ab
savarṇāṃ nāma sāmudrīṃ patnīṃ prācīnabarhiṣaḥ // 55cd
sāmudrī suṣuve putrāndaśa prācīnabarhiṣaḥ // 56ab
sarve prācetasā nāma dhanurvedasya pāragāḥ // 56cd
yeṣāṃ svāyaṃbhuve dakṣaḥ putratvamagamatpurā // 57ab
triyambakasya śāpena cākṣuṣasyāṃtare manoḥ // 57cd
ityete brahmaputrāṇāṃ dharmādīnāmmahātmanām // 58ab
nātisaṃkṣepato viprā nāti vistarataḥ kramāt // 58cd
varṇitā vai mayā vaṃśā divyā devagaṇānvitāḥ // 59ab
kriyāvaṃtaḥ prajāvaṃto maharddhibhiralaṃkṛtāḥ // 59cd
prajānāṃ saṃniveśo .ayaṃ prajāpatisamudbhavaḥ // 60ab
na hi śakyaḥ prasaṃkhyātuṃ varṣakoṭiśatairapi // 60cd
rājñāmapi ca yo vaṃśo dvidhā so .api pravartate // 61ab
sūryavaṃśassomavaṃśa iti puṇyatamaḥ kṣitau // 61cd
520a

ikṣvākurambarīṣaśca yayātirnāhuṣādayaḥ // 62ab
puṇyaślokāḥ śrutā ye .atra te pi tadvaṃśasaṃbhavāḥ // 62cd
anye ca rājaṛṣayo nānāvīryasamanvitā // 63ab
kiṃ taiḥ phalamanutkrāṃtairuktapūrvaiḥ purātanaiḥ // 63cd
kiṃ ceśvarakathā vṛttā yatra tatrānyakīrtanam // 64ab
na sadbhiḥ saṃmataṃ matvā notsahe bahubhāṣitum // 64cd
prasaṃgādīśvarasyaiva prabhāvadyotanādapi // 65ab
sargādayo .api kathitā ityatra tatpravistaraiḥ // 65cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭikathanaṃ nāma saptadaśo .adhyāyaḥ // 17 //

Chapter 18

ṛṣaya ūcuḥ //
devī dakṣasya tanayā tyaktvā dākṣāyaṇī tanum // 1ab
kathaṃ himavataḥ putrī menāyāmabhavatpurā // 1cd
kathaṃ ca nindito rudro dakṣeṇa ca mahātmanā // 2ab
nimittamapi kiṃ tatra yena syānniṃdito bhavaḥ // 2cd
utpannaśca kathaṃ dakṣo abhiśāpādbhavasya tu // 3ab
cākṣuṣasyāṃtare pūrvaṃ manoḥ prabrūhi māruta // 3cd
vāyuruvāva //
śṛṇvaṃtu kathayiṣyāmi dakṣasya laghucetasaḥ // 4ab
vṛttaṃ pāpātpramādācca viśvāmaravidūṣaṇam // 4cd
purā surāsurāḥ sarve siddhāśca paramarṣayaḥ // 5ab
kadāciddraṣṭumīśānaṃ himavacchikharaṃ yayuḥ // 5cd
tadā devaśca devī ca divyāsanagatāvubhau // 6ab
darśanaṃ dadatusteṣāṃ devādīnāṃ dvijottamāḥ // 6cd
tadānīmeva dakṣo .api gatastatra sahāmaraiḥ // 7ab
jāmātaraṃ haraṃ draṣṭuṃ draṣṭuṃ cātmasutāṃ satīm // 7cd
tadātmagauravāddevo devyā dakṣe samāgate // 8ab
devādibhyo viśeṣeṇa na kadācidabhūtsmṛtiḥ // 8cd
tasya tasyāḥ paraṃ bhāvamajñātuścāpi kevalam // 9ab
putrītyevaṃ vimūḍhasya tasyāṃ vairamajāyata // 9cd
tatastenaiva vaireṇa vidhinā ca pracoditaḥ // 10ab
nājuvāha bhavaṃ dakṣo dīkṣitastāmapi dviṣan // 10cd
anyāñ 1jāmātarassarvānāhūya sa yathākramam // 11ab
śataśaḥ puṣkalāmarcāñcakāra ca pṛthakpṛthak // 11cd
tathā tānsaṃgatāñchrutvā nāradasya mukhāttadā // 12ab
yayau rudrāya rudrāṇī vijñāpya bhavanaṃ pituḥ // 12cd
atha saṃnihitaṃ divyaṃ vimānaṃ viśvatomukham // 13ab
lakṣaṇāḍhyaṃ sukhārohamatimātramanoharam // 13cd
taptajāṃbūnadaprakhyaṃ citraratnapariṣkṛtam // 14ab
muktāmayavitānāgnyaṃ sragdāmasamalaṃkṛtam // 14cd
taptakaṃcananirvyūhaṃ ratnastaṃbhaśatāvṛtam // 15ab
vajrakalpitasopānaṃ vidrumastaṃbhatoraṇam // 15cd


1 prathamāntaḥ prayoga ārṣaḥ /

520b


puṣpapaṭṭaparistīrṇaṃ citraratnamahāsanam // 16ab
vajrajālakiracchidramacchidramaṇikuṭṭimam // 16cd
maṇidaṃḍamanojñena mahāvṛṣabhalakṣmaṇā // 17ab
alaṃkṛtapurobhāgamabbhraśubbhreṇa ketunā // 17cd
ratnakaṃcukaguptāṃgaiścitravetrakapāṇibhiḥ // 18ab
adhiṣṭhitamahādvāramapradhṛṣyairguṇeśvaraiḥ // 18cd
mṛdaṃgatālagītādiveṇuvīṇāviśāradaiḥ // 19ab
vidagdhaveṣabhāṣaiśca bahubhiḥ strījanairvṛtam // 19cd
āruroha mahādevī saha priyasakhījanaiḥ // 20ab
cāmāravyañjanaṃ tasyā vajradaṃḍamanohare // 20cd
gṛhītvā rudrakanye dve vivījaturubhe śubhe // 21ab
tadācāmarayormadhye devyā vadanamābabhau // 21cd
anyonyaṃ yudhyatormadhye haṃsayoriva paṃkajam // 22ab
chatraṃ śaśinibhaṃ tasyāścūḍopari sumālinī // 22cd
dhṛtamuktāparikṣiptaṃ babhāra premanirbharā // 23ab
tacchatramujjvalaṃ devyā ruruce vadanopari // 23cd
uparyamṛtabhāṃḍasya maṃḍalaṃ śaśino yathā // 24ab
atha cāgre samāsīnā susmitāsyā śubhāvatī // 24cd
akṣadyūtavinodena ramayāmāsa vai satīm // 25ab
suyaśāḥ pāduke devyāśśubhe ratnapariṣkṛte // 25cd
stanayoraṃtare kṛtvā tadā devīmasevataḥ // 26ab
anyā kāṃcanacārvaṃgī dīptaṃ jagrāha darpaṇam // 26cd
aparā tālavṛntaṃ ca parā tāṃbūlapeṭikām // 27ab
kācitkrīḍāśukaṃ cāru kare .akuruta bhāminī // 27cd
kācittu sumanojñāni puṣpāṇi surabhīṇi ca // 28ab
kācidābharaṇādhāraṃ babhāra kamalekṣaṇā // 28cd
kācicca punarālepaṃ suprasūtaṃ śubhāṃjanam // 29ab
anyāśca sadṛśāstāstā yathāsvamucitakriyāḥ // 29cd
āvṛttyā tāṃ mahādevīmasevaṃta samaṃtataḥ // 30ab
atīva śuśubhe tāsāmaṃtare parameśvarī // 30cd
tārāpariṣado madhye caṃdralekheva śāradī // 31ab
tataḥ śaṃkhasamutthasya nādasya samanaṃtaram // 31cd
prāsthāniko mahānādaḥ paṭahaḥ samatāḍyata // 32ab
tato madhuravādyāni saha tālodyataissvanaiḥ // 32cd
anāhatāni sanneduḥ kāhalānāṃ śatāni ca // 33ab
sāyudhānāṃ gaṇeśānāṃ maheśasamatejasām // 33cd
sahasrāṇi śatānyaṣṭau tadānīṃ purato yayuḥ // 34ab
teṣāṃ madhye vṛṣārūḍho gajārūḍho yathā guruḥ // 34cd
jagāma gaṇapaḥ śrīmān somanaṃdīśvarārcitaḥ // 35ab
devaduṃdubhayo nedurdivi divyasukhā ghanāḥ // 35cd
nanṛturmunayassarve mumuduḥ siddhayoginaḥ // 36ab
sasṛjuḥ puṣpavṛṣṭiṃ ca vitānopari vāridāḥ // 36cd
tadā devagaṇaiścānyaiḥ pathi sarvatra saṃgatā // 37ab
kṣaṇādiva piturgehaṃ praviveśa maheśvarī // 37cd
tāṃ dṛṣṭvā kupito dakṣaścātmanaḥ kṣayakāraṇāt // 38ab
tasyā yavīyasībhyo .api cakre pūjāma satkṛtām // 38cd
521a

tadā śaśimukhī devī pitaraṃ sadasi sthitam // 39ab
aṃbikā yuktamavyagramuvācākṛpaṇaṃ vacaḥ // 39cd
devyuvāca //
brahmādayaḥ piśācāṃtā yasyājñāvaśavartinaḥ // 40ab
sa devassāṃprataṃ tāta vidhinā nārcitaḥ kila // 40cd
tadāstāṃ mama jyāyasyāḥ putryāḥ pūjāṃ kimīdṛśīm // 41ab
asatkṛtāmavajñāya kṛtavānasi garhitam // 41cd
evamukto .abravīdenāṃ dakṣaḥ krodhādamarṣitaḥ // 42ab
tvattaḥ śreṣṭhā viśiṣṭāśca pūjyā bālāḥ sutā mama // 42cd
tāsāṃ tu ye ca bharttāraste me bahumatā mudā // 43ab
gunaiścāpyadhikāssarvairbhartuste tryaṃbakādapi // 43cd
stabdhātmā tāmasaśśarvastvamimaṃ samupāśritā // 44ab
tena tvāmavamanye .ahaṃ pratikūlo hi me bhavaḥ // 44cd
tathoktā pitaraṃ dakṣaṃ kruddhā devī tamabravīt // 45ab
śṛṇvatāmeva sarveṣāṃ ye yajñasadasi sthitāḥ // 45cd
akasmānmama bhartāramajātāśeṣadūṣaṇam // 46ab
vācā dūṣayase dakṣa sākṣāllokamaheśvaram // 46cd
vidyācauro gurudrohī vedeśvaravidūṣakaḥ // 47ab
ta ete bahupāpmānassarve daṃḍyā iti śrutiḥ // 47cd
tasmādatyutkaṭasyāsya pāpasya sadṛśo bhṛśam // 48ab
sahasā dāruṇo daṃḍastava daivādbhaviṣyati // 48cd
tvayā na pūjito yasmāddevadevastriyaṃbakaḥ // 49ab
tasmāttava kulaṃ duṣṭaṃ naṣṭamityavadhāraya // 49cd
ityuktvā pitaraṃ ruṣṭā satī saṃtyaktasādhvasā // 50ab
tadīyāṃ ca tanuṃ tyaktvā himavaṃtaṃ yayau girim // 50cd
sa parvataparaḥ śrīm\tm{a}llabdhapuṇyaphalodayaḥ // 51ab
tadarthameva kṛtavān suciraṃ duścaraṃ tapaḥ // 51cd
tasmāttamanugṛhṇāti bhūdhareśvaramīśvarī // 52ab
svecchayā pitaraṃ cakre svātmano yogamāyayā // 52cd
yadā gatā satī dakṣaṃ viniṃdya bhayavihvalā // 53ab
tadā tirohitā maṃtrā vihataśca tato .adhvaraḥ // 53cd
tadupaśrutya gamanaṃ devyāstripurumardanaḥ // 54ab
dakṣāya ca ṛṣibhyaśca cukopa ca śaśāpa tān // 54cd
yasmādavamatā dakṣamatkṛte .anāgasā satī // 55ab
pūjitāścetarāḥ sarvāḥ svasutā bhartṛbhiḥ saha // 55cd
vaivasvate .aṃtare tasmāttava jāmātarastvamī // 56ab
utpatsyaṃte samaṃ sarve brahmayajñeṣvayonijāḥ // 56cd
bhavitā mānuṣo rājā cākṣuṣasya tvamanvaye // 57ab
prācīnabarhiṣaḥ pautraḥ putraścāpi pracetasaḥ // 57cd
ahaṃ tatrāpi te vighnamācariṣyāmi durmate // 58ab
dharmārthakāmayukteṣu karmasvapi punaḥ punaḥ // 58cd
tenaivaṃ vyāhṛto dakṣo rudreṇāmitatejasā // 59ab
svāyaṃbhuvīṃ tanuṃ tyaktvā papāta bhuvi duḥkhitaḥ // 59cd
tataḥ prācetaso dakṣo jajñe vai cākṣuṣe .antare // 60ab
prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasām // 60cd
521b

bhṛgvādayo .api jātā vai manorvaivasvatasya tu // 61ab
aṃtare brahmaṇo yajñe vāruṇīṃ bibhratastanum // 61cd
tadā dakṣasya dharmārthaṃ yajñe tasya durātmanaḥ // 62ab
maheśaḥ kṛtavānvighnaṃ manā vavasvate sati // 62cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe satīdehatyāgo nāmāṣṭādaśo .adhyāyaḥ // 18 //

Chapter 19

ṛṣaya ūcuḥ //
kathaṃ dakṣasya dharmārthaṃ pravṛttasya durātmanaḥ // 1ab
maheśaḥ kṛtavān vighnametadicchāma veditum // 1cd
vāyuruvāca //
viśvasya jagato māturapi devyāstapobalāt // 2ab
pitṛbhāvamupāgamya mudite himavadgirau // 2cd
deve .api tatkṛtodvāhe himavacchikharālaye // 3ab
saṃkīḍati tayā sārddhaṃ kāle bahutare gate // 3cd
vaivasvate .aṃtare prāpte dakṣaḥ prācetasaḥ svayam // 4ab
aśvamedhena yajñena yakṣyamāṇo .anvapadyata // 4cd
tato himavataḥ pṛṣṭhe dakṣo vai yajñamāharat // 5ab
gaṃgādvāre śubhe deśe ṛṣisiddhaniṣevite // 5cd
tasya tasminmakhedevāḥ sarve śakra purogamāḥ // 6ab
gamanāya samāgamya buddhimāpedire tadā // 6cd
ādityā vasavo rudrāssādhyāssaha marudgaṇaiḥ // 7ab
ūṣmapāḥ somapāścaiva ājyapā dhūmapāstathā // 7cd
aśvinau pitaraścaiva tathā cānye maharṣayaḥ // 8ab
viṣṇunā sahitāḥ sarve svāgatā yajñabhāginaḥ // 8cd
dṛṣṭvā devakulaṃ sarvamīśvareṇa vināgatam // 9ab
dadhīco manyunāviṣṭo dakṣamevamabhāṣata // 9cd
dadhīca uvāca //
aprapūjye caiva pūjā pūjyānāṃ cāpya pūjane // 10ab
naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ // 10cd
asatāṃ saṃmatiryatra satāmavamatistathā // 11ab
daṃḍo devakṛtastatra sadyaḥ patati dāruṇaḥ // 11cd
evamuktvā tu viprarṣiḥ punardakṣamabhāṣata // 12ab
pūjyaṃ tu paśubhartāraṃ kasmānnārcayase prabhum // 12cd
dakṣa uvāca //
saṃti me bahavo rudrāḥ śūlahastāḥ kapardinaḥ // 13ab
ekādaśāvasthitā ye nānyaṃ vedmi maheśvaram // 13cd
dadhīca uvāca //
kimebhiramarairanyaiḥ pūjitairadhvare phalam // 14ab
rājā cedadhvarasyāsya na rudraḥ pūjyate tvayā // 14cd
brahmaviṣṇumaheśānāṃ sraṣṭā yaḥ prabhuravyayaḥ // 15ab
brahmādayaḥ piśācāṃtā yasya kaiṃkaryavādinaḥ // 15cd
prakṛtīnāṃ paraścaiva puruṣasya ca yaḥ paraḥ // 16ab
ciṃtyate yogavidvadbhi ṛṣibhistattvadarśibhiḥ // 16cd
akṣaraṃ paramaṃ brahma hyasacca sadasacca yat // 17ab
anādimadhyanidhanamapratarkyaṃ sanātanam // 17cd
yaḥ sraṣṭā caiva saṃhartā bhartā caiva maheśvaraḥ // 18ab
522a

tasmādanyaṃ na paśyāmi śaṃkarātmānamadhvare // 18cd
dakṣa uvāca //
etanmakheśasya suvarṇapātre haviḥ samastaṃ vidhimaṃtrapūtam // 19ab
viṣṇornayāmyapratimasya bhāgaṃ prabhorvibhajyāvahanīyamadya // 19cd
dadhīca uvāca //
yasmānnārādhito rudrassarvadeveśvareśvaraḥ // 20ab
tasmāddakṣa tavāśeṣo yajño .ayaṃ na bhaviṣyati // 20cd
ityuktvā vacanaṃ kruddho dadhīco munisattamaḥ // 21ab
nirgamya ca tato deśājjagāma svakamāśramam // 21cd
nirgate .api munau tasmindevā dakṣaṃ na tatyajuḥ // 22ab
avaśyamanubhāvitvādanarthasya tu bhāvinaḥ // 22cd
etasminneva kāle tu jñātvaitatsarvamīśvarāt // 23ab
dagdhuṃ dakṣādhvaraṃ viprā devī devamacodayat // 23cd
devyā saṃcodito devo dakṣādhvarajighāṃsayā // 24ab
sasarja sahasā vīraṃ vīrabhadraṃ gaṇeśvaram // 24cd
sahasravadanaṃ devaṃ sahasrakamalekṣaṇam // 25ab
sahasramudgaradharaṃ sahasraśarapāṇikam // 25cd
śūlaṭaṃkagadāhastaṃ dīptakārmukadhāriṇam // 26ab
cakravajradharaṃ ghoraṃ caṃdrārddhakṛtaśekharam // 26cd
kuliśodyotitakaraṃ taḍijjvalitamūrddhajam // 27ab
daṃṣṭrākarālaṃ bibhrāṇaṃ mahāvaktraṃ mahodaram // 27cd
vidyujjihvaṃ pralaṃboṣṭhaṃ meghasāgaraniḥsvanam // 28ab
vasānaṃ carma vaiyāghraṃ mahadrudhiranisravam // 28cd
gaṇḍadvitayasaṃsṛṣṭamaṇḍalīkṛtakuṇḍalam // 29ab
varāmaraśiromālāvalīkalitaśekharam // 29cd
raṇannūpurakeyūramahākanakabhūṣitam // 30ab
ratnasaṃcayasaṃdīptaṃ tārahārāvṛtorasam // 30cd
mahāśarabhaśārdūlasiṃhaiḥ sadṛśavikramam // 31ab
praśastamattamātaṃgasamānagamanālasam // 31cd
śaṃkhacāmarakuṃdendumṛṇālasadṛśaprabham // 32ab
satuṣāramivādrīndraṃ sākṣājjaṃgamatāṃ gatam // 32cd
jvālāmālāparikṣiptaṃ dīptamauktikabhūṣaṇam // 33ab
tejasā caiva dīvyaṃtaṃ yugāṃta iva pāvakam // 33cd
sa jānubhyāṃ mahīṃ gatvā praṇataḥ prāṃjalistataḥ // 34ab
pārśvato devadevasya paryyatiṣṭhadgaṇeśvaraḥ // 34cd
manyunā cāsṛjadbhadrāṃ bhadrakālīṃ maheśvarīm // 35ab
ātmanaḥ karmasākṣitve tena gaṃtuṃ sahaiva tu // 35cd
taṃ dṛṣṭvāvasthitaṃ vīrabhadraṃ kālāgnisannibham // 36ab
bhadrayā sahitaṃ prāha bhadramastviti śaṃkaraḥ // 36cd
sa ca vijñāpayāmāsa saha devyā maheśvaram // 37ab
ājñāpaya mahādeva kiṃ kāryaṃ karavāṇyaham // 37cd
tatastripurahā prāha haimavatyāḥ priyecchayā // 38ab
vīrabhadraṃ mahābāhuṃ vācā vipulanādayā // 38cd
devadeva uvāca //
prācetasasya dakṣasya yajñaṃ sadyo vināśaya // 39ab
bhadrakālyā sahāsi tvametatkṛtyaṃ gaṇeśvara // 39cd
522b

ahamapyanayā sārddhaṃ raibhyāśramasapīpataḥ // 40ab
sthitvā vīkṣe gaṇeśāna vikramaṃ tava duḥsaham // 40cd
vṛkṣā kanakhale ye tu gaṃgādvārasamīpagāḥ // 41ab
suvarṇaśṛṃgasya girermerumaṃdarasaṃnibhāḥ // 41cd
tasminpradeśe dakṣasya yujñaḥ saṃprati vartate // 42ab
sahasā tasya yajñasya vighātaṃ kuru mā ciram // 42cd
ityukte sati devena devī himagirīndrajā // 43ab
bhadraṃ bhadraṃ ca saṃprekṣya vatsaṃ dhenurivaurasam // 43cd
āliṃgya ca samāghrāya mūrdhni ṣaḍvadanaṃ yathā // 44ab
sasmitā vacanaṃ prāha madhuraṃ madhuraṃ svayam // 44cd
devyuvāca //
vatsa bhadra mahābhāga mahābalaparākrama // 45ab
matpriyārthaṃ tvamutpanno mama manyuṃ pramārjaka // 45cd
yajñeśvaramanāhūya yajñakarmarato .abhavat // 46ab
dakṣaṃ vaireṇa taṃ tasmādbhiṃdhi yajñaṃ gaṇeśvara // 46cd
yajñalakṣmīmalakṣmīṃ tvaṃ bhadra kṛtvā mamājñayā // 47ab
yajamānaṃ ca taṃ hatvā vatsa hiṃsaya bhadrayā // 47cd
aśeṣāmiva tāmājñāṃ śivayościtrakṛtyayoḥ // 48ab
mūrdhni kṛtvā namaskṛtya bhadro gaṃtuṃ pracakrame // 48cd
athaiṣa bhagavānkruddhaḥ pretāvāsakṛtālayaḥ // 49ab
vīrabhadro mahādevo devyā manyupramārjakaḥ // 49cd
sasarja romakūpebhyo romajākhyāngaṇeśvarān // 50ab
dakṣiṇādbhujadeśāttu śatakoṭigaviśvarān // 50cd
pādāttathorudeśācca pṛṣṭhātpārśvānmukhādgalāt // 51ab
guhyādgulphācchiromadhyātkaṃṭhādāsyāttathodarāt // 51cd
tadā gaṇeśvarairbhadrairbhadratulyaparākramaiḥ // 52ab
saṃchāditamabhūtsarvaṃ sākāśavivaraṃ jagat // 52cd
sarve sahasrahastāste sahasrāyudhapāṇayaḥ // 53ab
rudrasyānucarāssarve sarve rudrasamaprabhāḥ // 53cd
śūlaśaktigadāhastāṣṭaṃkopalaśilādharāḥ // 54ab
kālāgnirudrasadṛśāstrinetrāśca jaṭādharāḥ // 54cd
nipeturbhṛśamākāśe śataśassiṃhavāhanāḥ // 55ab
vineduśca mahānādāñjaladā iva bhadrajāḥ // 55cd
tairbhadrairbhagavānmadrastathā parivṛto babhau // 56ab
kālānalaśatairyukto yathāṃte kālabhairavaḥ // 56cd
teṣāṃ madhye samāruhya vṛṣeṃdraṃ vṛṣabhadhvajaḥ // 57ab
jagāma bhagavānbhadraśśubhamabhraṃ yathā bhavaḥ // 57cd
tasminvṛṣabhamārūḍhe bhadre tu bhasitaprabhaḥ // 58ab
babhāra mauktikaṃ chatraṃ gṛhītasitacāmaraḥ // 58cd
sa tadā śuśubhe pārśve bhadrasya bhasitaprabhaḥ // 59ab
bhagavāniva śailendraḥ pārśve viśvajagadguroḥ // 59cd
so .api tena babhau bhadraḥ śvetacāmarapāṇinā // 60ab
bālasomena saumyena yathā śūlavarāyudhaḥ // 60cd
dadhmau śaṃkhaṃ sitaṃ bhadraṃ bhadrasya purataḥ śubham // 61ab
bhānukaṃpo mahātejā hemaratnairalaṃkṛtaḥ // 61cd
devaduṃdubhayo nedurdivyasaṃkulaniḥsvanāḥ // 62ab
523a

vavṛṣuśśataśo mūrdhni puṣpavarṣaṃ balāhakāḥ // 62cd
phullānāṃ madhugarbhāṇāṃ puṣpāṇāṃ gaṃdhabaṃdhavaḥ // 63ab
mārgānukūlasaṃvāhā vabuśca pathi mārutāḥ // 63cd
tato gaṇeśvarāḥ sarve mattā yuddhabaloddhatāḥ // 64ab
nanṛturmumudur 1nedurjahasurjagadurjaguḥ // 64cd
tadā bhadragaṇāṃtaḥstho babhau bhadraḥ sa bhadrayā // 65ab
yathā rudragaṇāṃtaḥ sthastryambakoṃbikayā saha // 65cd
tatkṣaṇādeva dakṣasya yajñavāṭaṃ raṇmayam // 66ab
praviveśa mahābāhurvīrabhadro mahānugaḥ // 66cd
tatastu dakṣapratipāditasya kratupradhānasya gaṇapradhānaḥ // 67ab
prayogabhūmiṃ praviveśa bhadro rudro yathāṃte bhuvanaṃ didhakṣuḥ // 67cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vīrabhadrotpattivarṇanaṃ nāmaikonaviṃśo .adhyāyaḥ // 19 //

Chapter 20

vāyuruvāca //
tato viṣṇupradhānānāṃ surāṇāmamitaujasām // 1ab
dadarśa ca mahatsatraṃ citradhvajaparicchadam // 1cd
sudarbhaṛtusaṃstīrṇaṃ susamiddhahutāśanam // 2ab
kāṃcanairyajñabhāṃḍaiśca bhrājiṣṇubhiralaṃkṛtam // 2cd
ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ // 3ab
vidhinā vedadṛṣṭena svanuṣṭhitabahukramam // 3cd
devāṃganāsahasrāḍhyamapsarogaṇasevitam // 4ab
veṇuvīṇāravairjuṣṭaṃ vedaghoṣaiśca bṛṃhitam // 4cd
dṛṣṭvā dakṣādhvare vīro vīrabhadraḥ pratāpavān // 5ab
siṃhanādaṃ tadā cakre gaṃbhīro jalado yathā // 5cd
tataḥ kilakilāśabda ākāśaṃ pūrayanniva // 6ab
gaṇeśvaraiḥ kṛto jajñe mahānnyakkṛtasāgaraḥ // 6cd
tena śabdena mahatāḥ grastā sarvedivaukasaḥ // 7ab
dudruvuḥ parito bhītāḥ srastavastravibhūṣaṇāḥ // 7cd
kiṃsvidbhagno mahāmeruḥ kiṃsvitsaṃdīryate mahī // 8ab
kimidaṃ kimidaṃ veti jajalpustridaśā bhṛśam // 8cd
mṛgendrāṇāṃ yathā nādaṃ gajeṃdrā gahane vane // 9ab
śrutvā tathāvidhaṃ kecittatyajurjīvitaṃ bhayāt // 9cd
parvatāśca vyaśīryaṃta cakampe ca vasuṃdharā // 10ab
marutaśca vyaghūrṇaṃta cukṣubhe makarālayaḥ // 10cd
agnayo naiva dīpyaṃte na ca dīpyati bhāskaraḥ // 11ab
grahāśca na prakāśaṃte nakṣatrāṇi ca tārakāḥ // 11cd
etasminneva kāle tu yajñavāṭaṃ tadujjvalam // 12ab
saṃprāpa bhagavānbhadro bhadraiśca saha bhadrayā // 12cd
taṃ dṛṣṭvā bhītabhīto .api dakṣo dṛḍha iva sthitaḥ // 13ab
kruddhavadvacanaṃ prāha ko bhavān kimihecchasi // 13cd
tasya tadvacanaṃ śrutvā dakṣasya ca durātmanaḥ // 14ab
vīrabhadro mahātejā meghasaṃbhīranissvanaḥ // 14cd


1 parasmaipadamārṣam /

523b


smayanniva tamālokya dakṣaṃ devāśca ṛtvijaḥ // 15ab
arthagarbhamasaṃbhrāntamavocaducitaṃ vacaḥ // 15cd
vīrabhadra uvāca //
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ // 16ab
bhāgābhilipsayā prāptā bhāgo nassaṃpradīyatām // 16cd
atha cedadhvare .asmākaṃ na bhāgaḥ parikalpitaḥ // 17ab
kathyatāṃ kāraṇaṃ tatra yudhyatāṃ vā mayāmaraiḥ // 17cd
ityuktāste gaṇeṃdreṇa devā dakṣapurogamāḥ // 18ab
ūcurmantrāḥ pramāṇaṃ no na vayaṃ prabhavastviti // 18cd
mantrā ūcussurā yūyaṃ mohopahatacetasaḥ // 19ab
yena prathamabhāgārhaṃ na yajadhvaṃ maheśvaram // 19cd
maṃtroktā api te devāḥ sarve saṃmūḍhacetasaḥ // 20ab
bhadrāya na dadurbhāgaṃ tatprahāṇamabhīpsavaḥ // 20cd
yadā tathyaṃ ca pathyaṃ ca svavākyaṃ tadvṛthā .abhavat // 21ab
tadā tato yayurmaṃdā brahmalokaṃ sanātanam // 21cd
athovāca gaṇādhyakṣo devānviṣṇupurogamān // 22ab
mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ // 22cd
yasmādasmin makhe devairitthaṃ vayamasatkṛtāḥ // 23ab
tasmādvo jīvitaissārddhamapaneṣyāmi garvitam // 23cd
ityuktvā bhagavān kruddho vyadahannetravahninā // 24ab
yakṣavāṭaṃ mahākūṭaṃ yathātisraḥ puro haraḥ // 24cd
tato gaṇeśvarāssarve parvatodagravigrahāḥ // 25ab
yūpānutpāṭya hotṝṇāṃ kaṃṭheṣvābadhya rajjubhiḥ // 25cd
yajñapātrāṇi citrāṇi bhittvā saṃcūrṇya vāriṇi // 26ab
gṛhītvā caiva yajñāṃgaṃ gaṃgāsrotasi cikṣipuḥ // 26cd
tatra divyānnapānānāṃ rāśayaḥ parvatopamāḥ // 27ab
kṣīranadyo .amṛtasrāvāḥ susnigdhadadhikardamāḥ // 27cd
uccāvacāni māṃsāni bhakṣyāṇi surabhīṇi ca // 28ab
rasavanti ca pānāni lehyacoṣyāṇi tāni vai // 28cd
vīrāstadbhujate vaktrairviluṃpaṃti kṣipaṃti ca // 29ab
vajraiścakrairmahāśūlaiśśaktibhiḥ pāśapaṭṭiśaiḥ // 29cd
musalairasibhiṣṭaṃkairbhidhipālaiḥ paraśvadhaiḥ // 30ab
uddhatāṃstridaśānsarv\tm{a}llokapālapurassarān // 30cd
bibhidurbalino vīrā vīrabhadrāṃgasaṃbhavāḥ // 31ab
chiṃdhi bhiṃdhi kṣipa kṣipraṃ māryatāṃ dāryatāmiti // 31cd
harasva praharasveti pāṭayotpāṭayeti ca // 32ab
saṃraṃbhaprabhavāḥ krūrāśśabdāḥ śravaṇaśaṃkavaḥ // 32cd
yatratatra gaṇeśānāṃ jajñire samarocitāḥ // 33ab
vivṛttanayanāḥ keciddaṣṭadaṃṣṭroṣṭhatālavaḥ // 33cd
āśramasthānsamākṛṣya mārayanti tapodhanāt // 34ab
sruvānapaharantaśca kṣipantogniṃ jaleṣu ca // 34cd
kalaśānapi bhindaṃtaśchiṃdaṃto maṇivedikāḥ // 35ab
gāyaṃtaśca nadantaśca hasantaśca muhurmuhuḥ // 35cd
raktāsavaṃ pibantaśca nanṛturgaṇapuṃgavāḥ // 36ab
524a

nirmathya seṃdrānamarān gaṇendrānvṛṣendranāgendramṛgendrasārāḥ // 36cd
cakrurbahūnyapratimabhāvāḥ saharṣaromāṇi viceṣṭitāni // 37ab
nandaṃti kecitpraharanti keciddhāvanti kecitpralapanti kecit // 37cd
nṛtyanti kecidvihasanti kecidvalganti kecitpramathā balena // 38 // 38ab
kecijjighṛkṣaṃti ghanānsa toyānkecidgrahītuṃ ravimutpataṃti // 39ab
kecitprasartuṃ pavanena sārddhamicchaṃti bhīmāḥ pramathā viyatsthāḥ // 39cd
ākṣipya kecicca varāyudhāni mahā bhujaṃgāniva vainateyāḥ // 40ab
bhramaṃti devānapi vidravaṃtaḥ khamaṃḍale parvatakūṭakalpāḥ // 40cd
utpāṭya cotpāṭyagṛhāṇi kecitsajālavātāyanavedikāni // 41ab
vikṣipya vikṣipya jalasya madhye kālāṃbudābhāḥ pramathā nineduḥ // 41cd
udvartitadvārakapāṭakuḍyaṃ vidhvastaśālāvalabhīgavākṣam // 42ab
aho batābhajyata yajñavāṭamanāthavadvākyamivāyathārtham // 42cd
hā nātha tāteti pituḥ suteti bhratarmamāmbeti ca mātuleti // 43ab
utpāṭyamāneṣu gṛheṣu nāryo hyānāthaśabdānbahuśaḥ pracakruḥ // 43cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe yajñavidhvaṃsano nāma viṃśo .adhyāyaḥ // 20 //

Chapter 21

vāyuruvāca //
tatastridaśamukhyāste viṣṇuśakrapurogamāḥ // 1ab
sarve bhayaparitrastādudruvurbhayavihvalāḥ // 1cd
nijairadūṣitairaṃgairdṛṣṭvā devānupadrutān // 2ab
daṃḍyānadaṃḍitānmatvā cukopa gaṇapuṃgavaḥ // 2cd
tatastriśūlamādāya śarvaśaktinibarhaṇam // 3ab
ūrdhvadṛṣṭirmahābāhurmukhājjvālāḥ samutsṛjan // 3cd
amarānapi dudrāva dviradāniva kesarī // 4ab
tānabhidravatastasya gamanaṃ sumanoharam // 4cd
vārāṇasyeva mattasya jagāma prekṣaṇīyatām // 5ab
tatastatkṣobhayāmāsa mahatsurabalaṃ balī // 5cd
mahāsarovaraṃ yadvanmatto vāraṇayūthapaḥ // 6ab
vikurvanbahudhāvarṇānnīlapāṃḍuralohitān // 6cd
vibhradvyāghrājinaṃ vāso hemapravaratārakam // 7ab
chindanbhindannuda 1klindandārayanpramathannapi // 7cd
vyacaraddevasaṃgheṣu bhadro .agniriva kakṣagaḥ // 8ab
tatra tatra mahāvegāccaraṃtaṃ śūladhāriṇam // 8cd
tamekaṃ tridaśāḥ sarve sahasramiva menire // 9ab
bhadrakālī ca saṃkruddhā yuddhavṛddhamadoddhatā // 9cd
muktajvālena śūlena nirbibheda raṇe surān // 10ab
sa tayā ruruce bhadro rudrakopasamudbhavaḥ // 10cd
prabhayeva yugāṃtāgniścalayā dhūmadhūmrayā // 11ab
bhadrakālī tadāyuddhe vidrutatridaśābabhau // 11cd


1 nalopa ārṣaḥ /

524b


kalpe śeṣānalajvālādagdhāviśvajagadyathā // 12ab
tadā savājinaṃ sūryaṃ rudrānrudragaṇāgraṇīḥ // 12cd
bhadro mūrdhni jaghānāśu vāmapādena līlayā // 13ab
asibhiḥ pāvakaṃ bhadraḥ paṭṭiśaistu yamaṃ yamī // 13cd
rudrāndṛḍhena śūlena mudgarairvaruṇaṃ dṛḍhaiḥ // 14ab
parighairnirṛtiṃ vāyuṃ ṭaṃkaiṣṭaṃkadharaḥ svayam // 14cd
nirbibheda raṇe vīro līlayaiva gaṇeśvaraḥ // 15ab
sarvāndevagaṇānsadyo munīñchaṃbhorvirodhinaḥ // 15cd
tato devaḥ sarasvatyā nāsikāgraṃ suśobhanam // 16ab
ciccheda karajāgreṇa devamātustathaiva ca // 16cd
ciccheda ca kuṭhāreṇa bāhudaṃḍaṃ vibhāvasoḥ // 17ab
agrato dvyaṃgulāṃ jihvāṃ māturdevyā lulāva ca // 17cd
svāhādevyāstathā devo dakṣiṇaṃ nāsikāpuṭam // 18ab
cakarta karajāgreṇa vāmaṃ ca stanacūcukam // 18cd
bhagasya vipule netre śatapatrasamaprabhe // 19ab
prasahyotpāṭayāmāsa bhadraḥ paramavegavān // 19cd
pūṣṇo daśanarekhāṃ ca dīptāṃ muktāvalīmiva // 20ab
jaghāna dhanuṣaḥ koṭyā sa tenāspaṣṭavāgabhūt // 20cd
tataścaṃdramasaṃ devaḥ pādāṃguṣṭhena līlayā // 21ab
kṣaṇaṃ kṛmivadākramya gharṣayāmāsa bhūtale // 21cd
śiraściccheda dakṣasya bhadraḥ paramakopataḥ // 22ab
krośaṃtyāmeva vairiṇyāṃ bhadrakālyai dadau ca tat // 22cd
tatprahṛṣṭā samādāya śirastālaphalopamam // 23ab
sā devī kaṃḍukakrīḍāṃ cakāra samarāṃgaṇe // 23cd
tato dakṣasya yajñastrī kuśīlā bhartṛbhiryathā // 24ab
pādābhyāṃ caiva hastābhyāṃ hanyate sma gaṇeśvaraiḥ // 24cd
ariṣṭanemine somaṃ dharmaṃ caiva prajāpatim // 25ab
bahuputraṃ cāṃgirasaṃ kṛśāśvaṃ kaśyapaṃ tathā // 25cd
gale pragṛhya balino gaṇapāḥ siṃhavikramāḥ // 26ab
bhartsayaṃto bhṛśaṃ vāgbhirnirjaghnurmūrdhni muṣṭibhiḥ // 26cd
dharṣitā bhūtavetālairdārāssutaparigrahāḥ // 27ab
yathā kaliyuge jārairbalena kulayoṣitaḥ // 27cd
tacca vidhvastakalaśaṃ bhagnayūpaṃ gatotsavam // 28ab
pradīpitamahāśālaṃ prabhinnadvāratoraṇam // 28cd
utpāṭitasurānīkaṃ hanyamānaṃ tapodhanam // 29ab
praśāntabrahmanirghoṣaṃ prakṣīṇajanasaṃcayam // 29cd
krandamānāturastrīkaṃ hatāśeṣaparicchadam // 30ab
śūnyāraṇyanibhaṃ jajñe yajñavāṭaṃ tadārditam // 30cd
śūlavegaprarugṇāśca bhinnabāhūruvakṣasaḥ // 31ab
vinikṛttottamāṃgāśca petururvyāṃ surottamāḥ // 31cd
hateṣu teṣu deveṣu patiteṣuḥ sahasraśaḥ // 32ab
praviveśa gaṇeśānaḥ kṣaṇādāhavanīyakam // 32cd
praviṣṭamatha taṃ dṛṣṭvā bhadraṃ kālāgnisaṃnibham // 33ab
dudrāva maraṇādbhīto yajño mṛgavapurdharaḥ // 33cd
sa visphāryya mahaccāpaṃ dṛḍhajyāghoṣaṇabhīṣaṇam // 34ab
525a

bhadrastamabhidudrāva vikṣipanneva sāyakān // 34cd
ākarṇapūrṇamākṛṣṭaṃ dhanurambudasaṃnibham // 35ab
nādayāmāsa ca jyāṃ dyāṃ khaṃ ca bhūmiṃ ca sarvaśaḥ // 35cd
tamupaśritya sannādaṃ hato .asmītyeva vihvalam // 36ab
śaraṇārdhena vakreṇa sa vīro .adhvarapūruṣam // 36cd
mahābhayaskhalatpādaṃ vepantaṃ vigatatviṣam // 37ab
mṛgarūpeṇa dhāvantaṃ viśiraskaṃ tadākarot // 37cd
tamīdṛśamavajñātaṃ dṛṣṭvā vai sūryasaṃbhavam // 38ab
viṣṇuḥ paramasaṃkruddho yuddhāyābhavadudyataḥ // 38cd
tamuvāha mahāvegātskandhena natasaṃdhinā // 39ab
sarveṣāṃ vayasāṃ rājā garuḍaḥ pannagāśanaḥ / 39cd
devāśca hataśiṣṭā ye devarājapurogamāḥ // 40ab
pracakrustasya sāhāyyaṃ prāṇāṃstyaktumivodyatāḥ // 40cd
viṣṇunā sahitāndevānmṛgendraḥ kroṣṭukāniva // 41ab
dṛṣṭvā jahāsa bhūtendro mṛgendra iva vivyathaḥ // 41cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devadaṃḍavarṇanaṃ nāmaikaviṃśo .adhyāyaḥ // 21 //

Chapter 22

tasminnavasare vyomni samāvirabhavadrathaḥ // 1ab
sahasrasūryasaṃkāśaścārucīravṛṣadhvajaḥ // 1cd
aśvaratnadvayodāro rathacakracatuṣṭayaḥ // 2ab
sañcitānekadivyāstraśastraratnapariṣkṛtaḥ // 2cd
tasyāpi rathavaryasya syātsa eva hi sārathiḥ // 3ab
yathā ca traipure yuddhe pūrvaṃ śārvarathe sthitaḥ // 3cd
sa taṃ rathavaraṃ brahmā śāsanādeva śūlinaḥ // 4ab
haressamīpamānīya kṛtāñjalirabhāṣata // 4cd
bhagavanbhadra bhadrāṃga bhagavānindubhūṣaṇaḥ // 5ab
ājñāpayati vīrastvāṃ rathamāroḍhumavyayaḥ // 5cd
rebhyāśramasamīpasthastryaṃbako .aṃbikayā saha // 6ab
sampaśyate mahābāho dussahaṃ te parākramam // 6cd
tasya tadvacanaṃ śrutvā sa vīro gaṇakuñjaraḥ // 7ab
āruroha rathaṃ divyamanugṛhya pitāmaham // 7cd
tathā rathavare tasminsthite brahmaṇi sārathau // 8ab
bhadrasya vavṛdhe lakṣmī rudrasyeva puradviṣaḥ // 8cd
tataḥ śaṃkhavaraṃ dīptaṃ pūrṇacaṃdrasamaprabham // 9ab
pradadhmau vadane kṛtvā bhānukaṃpo mahābalaḥ // 9cd
tasya śaṃkhasya taṃ nādaṃ bhinnasārasasannibham // 10ab
śrutvā bhayena devānāṃ jajvāla jaṭharānalaḥ // 10cd
yakṣavidyādharāhīndraiḥ siddhairyuddhadidṛkṣubhiḥ // 11ab
kṣaṇena nibaḍībhūtāḥ sākāśavivarā diśāḥ // 11cd
tataḥ śārṅgeṇa cāpāṅkātsa nārāyaṇanīradaḥ // 12ab
mahatā bāṇavarṣeṇa tutoda gaṇagovṛṣam // 12cd
taṃ dṛṣṭvā viṣṇumāyāṃtaṃ śatadhā bāṇavarṣiṇam // 13ab
sa cādade dhanurjaitraṃ bhadro bāṇasahasramuk // 13cd
samādāya ca taddivyaṃ dhanussamarabhairavam // 14ab
525b

śanairvisphārayāmāsa meruṃ dhanuriveśvaraḥ // 14cd
tasya visphāryyamāṇasya dhanuṣo .abhūnmahāsvanaḥ // 15ab
tena svanena mahatā pṛthivīṃ samakaṃpayat // 15cd
tataḥ śaravaraṃ ghoraṃ dīptamāśīviṣopamam // 16ab
jagrāha gaṇapaḥ śrīmānsvayamugraparākramaḥ // 16cd
bāṇoddhāre bhujo hyasya tūṇīvadanasaṃgataḥ // 17ab
pratyadṛśyata valmīkaṃ vivekṣuriva pannagaḥ // 17cd
samuddhṛtaḥ kare tasya tatkṣaṇaṃ ruruce śareḥ // 18ab
mahābhujaṃgasaṃdaṣṭo yathā bālabhujaṅgamaḥ // 18cd
śareṇa ghanatīvreṇa bhadro rudraparākramaḥ // 19ab
vivyādha kupito gāḍhaṃ lalāṭe viṣṇumavyayam // 19cd
lalāṭe .abhihito viṣṇuḥ pūrvamevāvamānitaḥ // 20ab
cukopa gaṇapeṃdrāya mṛgeṃdrāyeva govṛṣaḥ // 20cd
tatastvaśanikalpena krūrāsyena maheṣuṇā // 21ab
vivyādha gaṇarājasya bhuje bhujagasannibhe // 21cd
so .api tasya bhuje bhūyaḥ sūryāyutasamaprabham // 22ab
visasarja śaraṃ vegādvīrabhadro mahābalaḥ // 22cd
sa ca viṣṇuḥ punarbhadraṃ bhadro viṣṇuṃ tathā punaḥ // 23ab
sa ca taṃ sa ca taṃ viprāśśaraistāvanujaghnatuḥ // 23cd
tayoḥ parasparaṃ vegāccharānāśu vimuṃcatoḥ // 24ab
dvayossamabhavadyuddhaṃ tumulaṃ romaharṣaṇam // 24cd
taddṛṣṭvā tumulaṃ yuddhaṃ tayoreva parasparam // 25ab
hāhākāro mahānāsīdākāśe khecareritaḥ // 25cd
tatastvanalatuṃḍena śareṇādityavarcasā // 26ab
vivyādha sudṛḍhaṃ bhadro viṣṇormahati vakṣasi // 26cd
sa tu tīvraprapātena śareṇa dṛḍhamāhataḥ // 27ab
mahatīṃ rujamāsādya nipapāta vimohitaḥ // 27cd
punaḥ kṣaṇādivotthāya labdhasaṃjñastadā hariḥ // 28ab
sarvāṇyapi ca divyāstrāṇyathainaṃ pratyavāsṛjat // 28cd
sa ca viṣṇurdhanurmuktānsarvāñcharvacamūpatiḥ // 29ab
sahasā vārayāmāsa ghoraiḥ pratiśaraiḥ śarān // 29cd
tato viṣṇussvanāmāṃkaṃ bāṇamavyāhataṃ kvacit // 30ab
sasarja krodharaktā kṣastamuddiśya gaṇeśvaram // 30cd
taṃ bāṇaṃ bāṇavaryeṇa bhadro bhadrāhvayeṇa tu // 30 // 30ef
aprāptameva bhagavāñciccheda śatadhā pathi // 31ab
athaikeneṣuṇā śārṅgaṃ dvābhyāṃ pakṣau garutmataḥ // 31cd
nimeṣādeva ciccheda tadadbhutamivābhavat // 32ab
tato yogabalādviṣṇurdehāddevānsudāruṇān // 32cd
śaṃkhacakragadāhastān visasarja sahasraśaḥ // 33ab
sarvāṃstānkṣaṇamātreṇa traipurāniva śaṃkaraḥ // 33cd
nirdadāha mahābāhurnetrasṛṣṭena vahninā // 34ab
tataḥ kruddhataro viṣṇuścakramudyamya satvaraḥ // 34cd
tasminvīro samutsraṣṭuṃ tadānīmudyato .abhavat // 35ab
taṃ dṛṣṭvā cakramudyamya purataḥ samupasthitam // 35cd
smayanniva gaṇeśāno vyaṣṭaṃbhayadayatnataḥ // 36ab
staṃbhitāṃgastu taccakraṃ ghoramapratimaṃ kvacit // 36cd
526a

icchannapi samutsraṣṭuṃ na viṣṇurabhavatkṣamaḥ // 37ab
śvasannivaikamuddhṛtya bāhuṃ cakrasamanvitam // 37cd
atiṣṭhadalaso bhūtvā pāṣāṇa iva niścalaḥ // 38ab
viśarīro yathājīvo viśṛṅgo vā yathā vṛṣaḥ // 38cd
vidaṃṣṭraśca yathā siṃhastathā viṣṇuravasthitaḥ // 39ab
taṃ dṛṣṭvā durdaśāpannaṃ viṣṇumiṃdrādayaḥ surāḥ // 39cd
samunnaddhā gaṇendreṇa mṛgeṃdreṇeva govṛṣāḥ // 39 // 39ef
pragṛhītāyudhā yauddhuṃkruddhāḥ samupatasthire // 40ab
tāndṛṣṭvā samare bhadraḥkṣudrāniva harirmṛgān // 40cd
sākṣādrudratanurvīro varavīragaṇāvṛtaḥ // 41ab
aṭṭahāsena ghoreṇa vyaṣṭaṃ bhayadaniṃditaḥ // 41cd
tathā śatamakhasyāpi savajro dakṣiṇaḥ karaḥ // 42ab
sisṛkṣoreva udvajraścitrīkṛta ivābhavat // 42cd
anyeṣāmapi sarveṣāṃ saraktā api bāhavaḥ // 43ab
alasānāmivāraṃbhāstādṛśāḥ pratiyāṃtyuta // 43cd
evaṃ bhagavatā tena vyāhatāśeṣavaibhavāt // 44ab
amarāḥ samare tasya purataḥ sthātumakṣamāḥ // 44cd
stabdhairavayavaireva dudruvurbhayavihvalāḥ // 45ab
sthitiṃ ca cakrire yuddhe vīratejobhayākulāḥ // 45cd
vidrutāṃstridaśānvīrānvīrabhadro mahābhujaḥ / 46ab
vivyādha niśitairbāṇairmagho varṣairivācalān // 46cd
bahavastasya vīrasya bāhavaḥ parighopamāḥ // 47ab
śastraiścakāśire dīptaiḥ sāgnijvālā ivoragāḥ // 47cd
astraśastrāṇyanekānisavīro visṛjanbabhau // 48ab
visṛjansarvabhūtāni yathādau viśvasaṃbhavaḥ // 48cd
yathā raśmibhirādityaḥ pracchādayati medinīm // 49ab
tathā vīraḥ kṣaṇādeva śaraiḥ prācchādayaddiśaḥ // 49cd
khamaṃḍale gaṇendrasya śarāḥ kanakabhūṣitāḥ // 50ab
utpataṃtastaḍidrūpairupamānapadaṃ yayuḥ // 50cd
mahāṃtaste suragaṇān maṃḍūkānivaḍuṃḍubhāḥ // 51ab
prāṇairviyojayāmāsuḥ papuśca rudhirāsavam // 51cd
nikṛttabāhavaḥ kecitkecillūnavarānanāḥ // 52ab
pārśve vidāritāḥ kecinnipeturamarā bhuvi // 52cd
viśikhonmathitairgātrairbahubhiśchinnasandhibhiḥ // 53ab
vivṛttanayanāḥ kecinnipeturbhūtale mṛtāḥ // 53cd
gāṃ praveṣṭumivecchaṃtaḥ khaṃ gaṃtumiva lipsavaḥ // 54 // 53ef
alabdhātmanirodhānāṃ vyalīyaṃtaḥ parasparam // 54ab
bhūmau kecitpraviviśuḥ parvatānāṃ guhāḥ pare // 54cd
apare jagmurākāśaṃ pare ca viviśurjalam // 55ab
tathā saṃchinnasarvāṃgaissa vīrastridaśairbabhau // 55cd
parigrastaprajāvargo bhagavāniva bhairavaḥ // 56ab
dagdhatripurasaṃvyūhastripurāriryathābhavat // 56cd
evaṃ devabalaṃ sarvaṃ dīnaṃ bībhatsadarśanam // 57ab
gaṇeśvarasamutpannaṃ kṛpaṇaṃ vapurādade // 57cd
tadā tridaśavīrāṇāmasṛksalilavāhinī // 58ab
526b

prāvartata nadī ghorā prāṇināṃ bhayaśaṃsinī // 58cd
rudhireṇa pariklinnā yajñabhūmistadā babhau // 59ab
raktārdravasanā śyāmā hataśuṃbheva kaiśikī // 59cd
tasminmahati saṃvṛtte samare bhṛśadāruṇe // 60ab
bhayeneva paritrastā pracacāla vasundharā // 60cd
mahormikalilāvartaścukṣubhe ca mahodadhiḥ // 61ab
petuścolkā mahotpātāḥ śākhāśca mumucurdrumāḥ // 61cd
aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau // 62ab
aho vidhiviparyāsastvaśvamedhoyamadhvaraḥ // 62cd
yajamānassvayaṃ dakṣau brahmaputraprajāpatiḥ // 62 // 62ef
dharmādayassadasyāśca rakṣitā garuḍadhvajaḥ // 63ab
bhāgāṃśca pratigṛhṇaṃti sākṣādiṃdrādayaḥ surāḥ // 63cd
tathāpi yajamānasya yajñasya ca sahartvijaḥ // 64ab
sadya eva śiraśchedassādhu saṃpadyate phalam // 64cd
tasmānnāvedanirdiṣṭaṃ na ceśvarabahiṣkṛtam // 65ab
nāsatparigṛhītaṃ ca karma kuryātkadācana // 65cd
kṛtvāpi sumahatpuṇyamiṣṭvā yajñaśatairapi // 66ab
na tatphalamavāpnoti bhaktihīno maheśvare // 66cd
kṛtvāpi sumahatpāpaṃ bhaktyā yajati yaśśivam // 67ab
mucyate pātakaiḥ sarvairnātra kāryā vicāraṇā // 67cd
bahunātra kimuktena vṛthā dānaṃ vṛthā tapaḥ // 68ab
vṛthā yajño vṛthā homaḥ śivanindāratasya tu // 68cd
tataḥ sanārāyaṇakāssarudrāḥ salokapālāssamare suraughāḥ // 69ab
gaṇeṃdracāpacyutabāṇaviddhāḥ pradudruvurgāḍharujābhibhūtāḥ // 69cd
celuḥ kvacitkecana śīrṇakeśāḥ seduḥ kvacitkecana dīrghagātrāḥ // 70ab
petuḥ kvacitkecana bhinnavaktrā neśuḥ kvacitkecana devavīrāḥ // 70cd
kecicca tatra tridaśā vipannā visrastavastrābharaṇāstraśastrāḥ // 71ab
nipeturudbhāsitadīnamudrā madaṃ ca darpaṃ ca balaṃ ca hitvā // 71cd
sasmutpathaprasthitamapradhṛṣyo vikṣipya dakṣādhvaramakṣatāstraiḥ // 72ab
babhau gaṇeśassa gaṇeśvarāṇāṃ madhye sthitaḥ siṃha ivarṣabhāṇām // 72cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrkhaṇḍe dakṣayajñavidhvaṃsavarṇanaṃ nāma dvāviṃśo .adhyāyaḥ // 22 //

Chapter 23

vāyuruvāca //
iti sañchinnabhinnāṃgā devā viṣṇupurogamāḥ // 1ab
kṣaṇātkaṣṭāṃ daśāmetya tresuḥ stokāvaśeṣitā // 1cd
trastāṃstānsamare vīrān devānanyāṃśca vai gaṇāḥ // 2ab
pramathāḥ paramakruddhā vīrabhadrapraṇoditāḥ // 2cd
pragṛhya ca tathā doṣaṃ nigaḍairāyasairdṛḍhaiḥ // 3ab
babandhuḥ pāṇipādeṣu kaṃdhareṣūdareṣu ca // 3cd
tasminnavasare brahmā bhadramadrīndrajānutam // 4ab
sārathyāllabdhavātsalyaḥ prārthayan praṇato .abravīt // 4cd
527a

alaṃ krodhena bhagavannaṣṭāścaite divaukasaḥ // 5ab
prasīda kṣamyatāṃ sarvaṃ romajaissaha suvrata // 5cd
evaṃ vijñāpitastena brahmaṇā parameṣṭhinā // 6ab
śamaṃ jagāma saṃprīto gaṇapastasya gauravāt // 6cd
devāśca labdhāvasarā devadevasya maṃtriṇaḥ // 7ab
dhārayanto .añjalīnmūrdhni tuṣṭuvurvividhaiḥ stavaiḥ // 7cd
devā ūcuḥ
namaḥ śivāya śāntāya yajñahantre triśūline // 8ab
rudrabhadrāya rudrāṇāṃ pataye rudrabhūtaye // 8cd
kālāgnirudrarūpāya kālakāmāṃgahāriṇe // 9ab
devatānāṃ śirohantre dakṣasya ca durātmanaḥ // 9cd
saṃsargādasya pāpasya dakṣasyākliṣṭakarmaṇaḥ // 10ab
śāsitāḥ samare vīra tvayā vayamaninditā // 10cd
dagdhāścāmī vayaṃ sarve tvatto bhītāśca bho prabho // 11ab
tvameva gatirasmākaṃ trāhi naśśaraṇāgatān // 11cd
vāyuruvāca //
tuṣṭastvevaṃ stuto devān visṛjya nigaḍātprabhuḥ // 12ab
ānayaddevadevasya samīpamamarāniha // 12cd
devopi tatra bhagavānantarikṣe sthitaḥ prabhuḥ // 13ab
sagaṇaḥ sarvagaḥ śarvassarvalokamaheśvaraḥ // 13cd
taṃ dṛṣṭvā parameśānaṃ devā viṣṇupurogamāḥ // 14ab
prītā api ca bhītāśca namaścakrurmaheśvaram // 14cd
dṛṣṭvā tānamarānbhītānpraṇatārtiharo haraḥ // 15ab
idamāha mahādevaḥ prahasan prekṣya pārvatīm // 15cd
mahādeva uvāca //
mābhaiṣṭa tridaśāssarve yūyaṃ vai māmikāḥ prajāḥ // 16ab
anugrahārthameveha dhṛto daṃḍaḥ kṛpālunā // 16cd
bhavatāṃ nirjjarāṇāṃ hi kṣānto .asmābhirvyatikramaḥ // 17ab
kruddheṣvasmāsu yuṣmākaṃ na sthitirna ca jīvitam // 17cd
vāyuruvāca //
ityuktāstridaśāssarve śarveṇāmitatejasā // 18ab
sadyo vigatasandehā nanṛturvibudhā mudā // 18cd
prasannamanaso bhūtvānandavihvalamānasāḥ // 19ab
stutimārebhire kartuṃ śaṃkarasya divaukasaḥ // 19cd
devā ūcuḥ //
tvameva devākhilalokakartā pātā ca hartā parameśvaro .asi // 20ab
kaviṣṇurudrākhyasvarūpabhedai rajastamassattvadhṛtātmamūrtte // 20cd
sarvamūrtte namaste .astu viśvabhāvana pāvana // 21ab
amūrtte bhaktahetorhi gṛhītākṛtisaukhyada // 21cd
caṃdro .agado hi deveśa kṛpātastava śaṃkara // 22ab
nimajjanānmṛtaḥ prāpa sukhaṃ mihirajājaliḥ // 22cd
sīmantinī hatadhavā tava pūjanataḥ prabho // 23ab
saubhāgyamatulaṃ prāpa somavāravratātsutān // 23cd
śrīkarāya dadau devaḥ svīyaṃ padamanuttamam // 24ab
sudarśanamarakṣastvaṃ nṛpamaṃḍalabhītitaḥ // 24cd
meduraṃ tārayāmāsa sadāraṃ ca ghṛṇānidhiḥ // 25ab
śāradāṃ vidhavāṃ cakre sadhavāṃ kriyayā bhavān // 25cd
bhadrāyuṣo vipattiṃ ca vicchidya tvamadāḥ sukham // 26ab
527b

sauminī bhavabandhādvai muktā .abhūttava sevanāt // 26cd
viṣṇuruvāca //
tvaṃ śaṃbho kaharīśāśca rajassattvatamoguṇaiḥ // 27ab
kartā pātā tathā hartā janānugrahakāṃkṣayā // 27cd
sarvagarvāpahārī ca sarvatejovilāsakaḥ // 28ab
sarvavidyādigūḍhaśca sarvānugrahakārakaḥ // 28cd
tvattaḥ sarvaṃ ca tvaṃ sarvaṃ tvayi sarvaṃ girīśvara // 29ab
trāhi trāhi punastrāhi kṛpāṃ kuru mamopari // 29cd
athāsminnantare brahmā praṇipatya kṛtāṃjaliḥ // 30ab
evaṃ tvavasaraṃ prāpya vyajñāpayata śūline // 30cd
brahmovāca //
jaya deva mahādeva praṇatārtivibhaṃjana // 31ab
īdṛśeṣvaparādheṣu ko .anyastvattaḥ prasīdati // 31cd
labdhamāno bhaviṣyaṃti ye purā nihitā mṛdhe // 32ab
pratyāpattirna kasya syātprasanne parameśvare // 32cd
yadidaṃ devadevānāṃ kṛtamantuṣu dūṣaṇam // 33ab
tadidaṃ bhūṣaṇaṃ manyeta aṃgīkāragauravāt // 33cd
iti vijñāpyamānastu brahmaṇā parameṣṭhinā // 34ab
vilokya vadanaṃ devyā devadevassmayanniva // 34cd
putrabhūtasya vātsalyādbrahmaṇaḥ padmajanmanaḥ // 35ab
devādīnāṃ yathāpūrvamaṃgāni pradadau prabhuḥ // 35cd
prathamādyaiśca yā devyo daṃḍitā devamātaraḥ // 36ab
tāsāmapi yathāpūrvāṇyaṃgāni giriśo dadau // 36cd
dakṣasya bhagavāneva svayaṃ brahmā pitāmahaḥ // 37ab
tatpāpānuguṇaṃ cakre jaracchāgamukhaṃ mukham // 37cd
so .api saṃjñāṃ tato labdhvā sa dṛṣṭvā jīvitaḥ sudhī // 38ab
bhītaḥ kṛtāñjaliḥ śaṃbhuṃ tuṣṭāva pralapanbahu // 38cd
dakṣa uvāca //
jaya deva jagannātha lokānugrahakāraka // 39ab
kṛpāṃ kuru maheśānāparādhaṃ me kṣamasva ha // 39cd
karttā bharttā ca hartā ca tvameva jagatāṃ prabho // 40ab
mayā jñātaṃ viśeṣeṇa viṣṇvādisakaleśvaraḥ // 40cd
tvayaiva vitataṃ sarvaṃ vyāptaṃ sṛṣṭaṃ na nāśitam // 41ab
na hi tvadadhikāḥ kecidīśāste .acyutakādayaḥ // 41cd
vāyuruvāca //
taṃ tathā vyākulaṃ bhītaṃ pralapaṃtaṃ kṛtāgasam // 42ab
smayannivāvadatprekṣya mā bhairiti 1 ghṛṇānidhiḥ // 42cd
tathoktvā brahmaṇastasya pituḥ priyacikīrṣayā // 43ab
gāṇapatyaṃ dadau tasmai dakṣāyākṣayamīśvaraḥ // 43cd
tato brahmādayo devā abhivaṃdya kṛta 2aṃjaliḥ // 44ab
tuṣṭuvuḥ praśrayā vācā śaṃkaraṃ girijādhipam // 44cd
brahmādaya ūcuḥ //
jaya śaṃkara deveśa dīnānātha mahāprabho // 45ab


1 sijlopa ārṣaḥ /
2 ekavacanamārṣam /

528a


kṛpāṃ kuru maheśānāparādhaṃ no kṣamasva vai // 45cd
makhapāla makhādhīśa makhavidhvaṃsakāraka // 46ab
kṛpāṃ kuru maśānāparādhaṃ naḥ kṣamasva vai // 46cd
devadeva pareśāna bhaktaprāṇaprapoṣaka // 47ab
duṣṭadaṇḍaprada svāminkṛpāṃ kuru namo .astu te // 47cd
tvaṃ prabho garvahartā vai duṣṭānāṃ tvāmajānatām // 48ab
rakṣako hi viśeṣeṇa satāṃ tvatsaktacetasām // 48cd
adbhutaṃ caritaṃ te hi niścitaṃ kṛpayā tava // 49ab
sarvāparādhaḥ kṣaṃtavyo vibhavo dīnavatsalāḥ // 49cd
vāyuruvāca //
iti stuto mahādevo brahmādyairamaraiḥ prabhuḥ // 50ab
sa bhaktavatsalassvāmī tutoṣa karuṇodadhiḥ // 50cd
cakārānugrahaṃ teṣāṃ brahmādīnāṃ divaukasām // 51ab
dadau narāṃśca suprītyā śaṃkaro dīnavatsalaḥ // 51cd
sa ca tatastridaśāñcharaṇāgatān paramakāruṇikaḥ parameśvaraḥ // 52ab
anugatasmitalakṣaṇayā girā śamitasarvabhayaḥ samabhāṣata // 52cd
śiva uvāca //
yadidamāga ihācaritaṃ surairvidhiniyogavaśādiva yantritaiḥ // 53ab
śaraṇameva gatānavalokya vastadakhilaṃ kila vismṛtameva naḥ // 53cd
tadiha yūyamapi prakṛtaṃ manasyavigaṇayya vimardamapatrapāḥ // 54ab
hariviriṃcisurendramukhāssukhaṃ vrajata devapuraṃ prati saṃprati // 54cd
iti surānabhidhāya sureśvaro nikṛtadakṣakṛtakraturakratuḥ // 55ab
sagirijānucarassaparicchadaḥ sthita ivāmbaratontaradhāddharaḥ // 55cd
atha surā api te vigatavyathāḥ kathitabhadrasubhadraparākramāḥ // 56ab
sapadi khena sukhena yathāsukhaṃ yayuranekamukhāḥ maghavanmukhāḥ // 56cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe giriśānunayo nāma trayoviṃśo .adhyāyaḥ // 23 //

Chapter 24

ṛṣaya ūcuḥ //
antardhānagato devyā saha sānucaro haraḥ // 1ab
kva yātaḥ kutra vāsaḥ kiṃ kṛtvā virarāma ha // 1cd
vāyuruvāca //
mahīdharavaraḥ śrīmān maṃdaraścitrakaṃdaraḥ // 2ab
dayito devadevasya nivāsastapaso .abhavat // 2cd
tapo mahatkṛtaṃ tena voḍhuṃ svaśirasā śivau // 3ab
cireṇa labdhaṃ tatpādapaṃkajasparśajaṃ sukham // 3cd
tasya śailasya saundaryyaṃ sahasravadanairapi // 4ab
na śakyaṃ vistarādvaktuṃ varṣakoṭiśatairapi // 4cd
śakyamapyasya saundaryyaṃ na varṇayitumutsahe // 5ab
parvatāntarasaundaryyaṃ sādhāraṇavidhāraṇāt // 5cd
idantu śakyate vaktumasminparvatasundare // 6ab
ṛddhyā kayāpi saundaryamīśvarāvāsayogyatā // 6cd
ata eva hi devena devyāḥ priyacikīrṣayā // 7ab
atīva ramaṇīyoyaṃ girirantaḥpurīkṛtaḥ // 7cd
528b

mekhalābhūmayastasya vimalopalapādapāḥ // 8ab
śivayornityasānnidhyānnyakkurvaṃtyakhilaṃjagat // 8cd
pitṛbhyāṃ jagato nityaṃ snānapānopayogataḥ // 9ab
avāptapuṇyasaṃskāraḥ prasaradbhiritastataḥ // 9cd
laghuśītalasaṃsparśairacchācchairnirjharāmbubhiḥ // 10ab
adhirājyena cādrīṇāmadrīreṣo .abhiṣicyate // 10cd
niśāsu śikharaprāntarvartinā sa śiloccayaḥ // 11ab
caṃdreṇācala sāmrājyacchatreṇeva virājate // 11cd
sa śailaścaṃcalībhūtairbālaiścāmarayoṣitām // 12ab
sarvaparvatasāmrājyacāmarairiva vījyate // 12cd
prātarabhyudite bhānau bhūdharo ratnabhūṣitaḥ // 13ab
darpaṇe dehasaubhāgyaṃ draṣṭukāma iva sthitaḥ // 13cd
kūjadvihaṃgavācālairvātoddhṛtalatābhujaiḥ // 14ab
vimuktapuṣpaiḥ satataṃ vyālambimṛdupallavaiḥ // 14cd
latāpratānajaṭilaistarubhistapasairiva // 15ab
jayāśiṣā sahābhyarcya niṣevyata ivādrirāṭ // 15cd
adhomukhairūrddhvamukhaiśśṛṃgaistiryaṅmukhaistathā // 16ab
prapatanniva pātāle bhūpṛṣṭhādutpatanniva // 16cd
parītaḥ sarvato dikṣu bhramanniva vihāyasi // 17ab
paśyanniva jagatsarvaṃ nṛtyanniva nirantaram // 17cd
guhāmukhaiḥ pratidinaṃ vyāttāsyo vipulodaraiḥ // 18ab
ajīrṇalāvaṇyatayā jṛṃbhamāṇa ivācalaḥ // 18cd
grasanniva jagatsarvaṃ pibanniva payonidhim // 19ab
vamanniva tamontasthaṃ mādyanniva khamambudaiḥ // 19cd
nivāsa bhūmayastāstā darpaṇapratimodarāḥ // 20ab
tiraskṛtātapāssnigdhāśramacchāyāmahīruhāḥ // 20cd
saritsarastaḍāgādisaṃparkaśiśirānilāḥ // 21ab
tatra tatra niṣaṇṇābhyāṃ śivābhyāṃ saphalīkṛtāḥ // 21cd
tamimaṃ sarvataḥ śreṣṭhaṃ smṛtvā sāmbastriyambakaḥ // 22ab
raibhyāśramasamīpasthaścāntardhānaṃ gato yayau // 22cd
tatrodyānamanuprāpya devyā saha maheśvaraḥ // 23ab
rarāma ramaṇīyāsu devyāntaḥpurabhūmiṣu // 23cd
tathā gateṣu kāleṣu pravṛddhāsu prajāsu ca // 24ab
daityau śuṃbhaniśuṃbhākhyau bhrātarau saṃbabhūvatuḥ // 24cd
tābhyāṃ tapo balāddattaṃ brahmaṇā parameṣṭinā // 25ab
avadhyatvaṃ jagatyasminpuruṣairakhilairapi // 25cd
ayonijā tu yā kanyā hyaṃbikāṃśasamudbhavā // 26ab
ajātapuṃsparśaratiravilaṃghyaparākramā // 26cd
tayā tu nau vadhaḥ saṃkhye tasyāṃ kāmābhibhūtayoḥ // 27ab
iti cābhyarthito brahmā tābhyāmprāha tathāstviti // 27cd
tataḥ prabhṛti śakrādīnvijitya samare surān // 28ab
niḥsvādhyāyavaṣaṭkāraṃ jagaccakraturakramāt // 28cd
tayorvadhāya deveśaṃ brahmābhyarthitavānpunaḥ // 29ab
viniṃdyāpi rahasyaṃ vāṃ krodhayitvā yathā tathā // 29cd
529a

tadvarṇakośajāṃ śaktimakāmāṃ kanyakātmikām // 30ab
niśumbhaśuṃbhayorhaṃtrīṃ surebhyo dātumarhasi // 30cd
evamabhyarthito dhātrā bhagavānnīlalohitaḥ // 31ab
kālītyāha rahasyaṃ vāṃ nindayanniva sasmitaḥ // 31cd
tataḥ kruddhā tadā devī suvarṇā varṇakāraṇāt // 32ab
smayantī cāha bhartāramasamādheyayā girā // 32cd
devyuvāca //
īdṛśo mama varṇesminna ratirbhavato .asti cet // 33ab
evāvantaṃ ciraṃ kālaṃ kathameṣā niyamyate // 33cd
aratyā vartamāno .api kathaṃ ca ramase mayā // 34ab
na hyaśakyaṃ jagatyasminnīśvarasya jagatprabhoḥ // 34cd
svātmārāmasya bhavato ratirna sukhasādhanam // 35ab
iti hetoḥ smaro yasmātprasabhaṃ bhasmasātkṛtaḥ // 35cd
yā ca nābhimatā bharturapi sarvāṃgasundarī // 36ab
sā vṛthaiva hi jāyeta sarvairapi guṇāntaraiḥ // 36cd
bharturbhogaikaśeṣo hi sarga evaiṣa yoṣitām // 37ab
tathāsatyanyathābhūtā nārī kutropayujyate // 37cd
tasmādvarṇamimaṃ tyaktvā tvayā rahasi ninditam // 38ab
varṇāntaraṃ bhajiṣye vā na bhajiṣyāmi vā svayam // 38cd
ityuktvotthāya śayanāddevī sācaṣṭa gadgadam // 39ab
yayāce .anumatiṃ bhartustapase kṛtaniścayā // 39cd
tathā praṇayabhaṃgena bhīto bhūtapatiḥ svayam // 40ab
pādayoḥ praṇamanneva bhavānīṃ pratyabhāṣata // 40cd
īśvara uvāca //
ajānatī ca krīḍoktiṃ priye kiṃ kupitāsi me // 41ab
ratiḥ kuto vā jāyeta tvattaścedaratirmama // 41cd
mātā tvamasya jagataḥ pitāhamadhipastathā // 42ab
kathaṃ tadutpapadyeta tvatto nābhiratirmama // 42cd
āvayorabhikāmo .api kimasau kāmakāritaḥ // 43ab
yataḥ kāmasamutpattiḥ prāgeva jagadudbhavaḥ // 43cd
pṛthagjanānāṃ rataye kāmātmā kalpito mayā // 44ab
tataḥ kathamupālabdhaḥ kāmadāhādahaṃ tvayā // 44cd
māṃ vai tridaśasāmānyaṃ manyamāno manobhavaḥ // 45ab
manākparibhavaṃ kurvanmayā vai bhasmasātkṛtaḥ // 45cd
vihāropyāvayorasya jagatastrāṇakāraṇāt // 46ab
tatastadarthaṃ tvayyadya krīḍoktiṃ kṛtavāhanam // 46cd
sa cāyamacirādarthastavaivāviṣkariṣyate // 47ab
krodhasya janakaṃ vākyaṃ hṛdi kṛtvedamabravīt // 47cd
devyuvāca //
śrutapūrvaṃ hi bhagavaṃstava cāṭu vaco mayā // 48ab
yenaivamatidhīrāhamapi prāgabhivaṃcitā // 48cd
prāṇānapyapriyā bharturnārī yā na parityajet // 49ab
kulāṃganā śubhā sadbhiḥ kutsitaiva hi gamyate // 49cd
bhūyasī ca tavāprītiragauramiti me vapuḥ // 50ab
krīḍoktirapi kālīti ghaṭate kathamanyathā // 50cd
sadbhirvigarhitaṃ tasmāttava kārṣṇyamasaṃmatam // 51ab
529b

anutsṛjya tapoyogātsthātumeveha notsahe // 51cd
śiva uvāca //
sa yadyevaṃvidhatāpaste tapasā kiṃ prayojanam // 52ab
mamecchayā svecchayā vā varṇāntaravatī bhava // 52cd
devyuvāca //
necchāmi bhavato varṇaṃ svayaṃ vā kartumanyathā // 53ab
brahmāṇaṃ tapasārādhya kṣipraṃ gaurī bhavāmyaham // 53cd
īśvara uvāca //
matprasādātpurā brahmā brahmatvaṃ prāptavānpurā // 54ab
tamāhūya mahādevi tapasā kiṃ kariṣyasi // 54cd
devyuvāca //
tvatto labdhapadā eva sarve brahmādayaḥ surāḥ // 55ab
tathāpyārādhya tapasā brahmāṇaṃ tvanniyogataḥ // 55cd
purā kila satī nāmnā dakṣasya duhitā .abhavam // 56ab
jagatāṃ patimevaṃ tvāṃ patiṃ prāptavatī tathā // 56cd
evamadyāpi tapasā toṣayitvā dvijaṃ vidhim // 57ab
gaurī bhavitumicchāmi ko doṣaḥ kathyatāmiha // 57cd
evamukto mahādevyā vāmadevaḥ smayanniva // 58ab
na tāṃ nirbaṃdhayāmāsa devakāryacikīrṣayā // 58cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivamandaragirinivāsakrīḍoktavarṇanaṃ nāma caturviṃśo .adhyāyaḥ // 24 //

Chapter 25

vāyuruvāca //
tataḥ pradakṣiṇīkṛtya patimambā pativratā // 1ab
niyamya ca viyogārtiṃ jagāma himavadgirim // 1cd
tapaḥkṛtavatī pūrvaṃ deśe yasminsakhījanaiḥ // 2ab
tameva deśamavṛnottapase praṇayātpunaḥ // 2cd
tataḥ svapitaraṃ dṛṣṭvā mātaraṃ ca tayorgṛhe // 3ab
praṇamya vṛttaṃ vijñāpya tābhyāṃ cānumatā satī // 3cd
punastapovanaṃ gatvā bhūṣaṇāni visṛjya ca // 4ab
snātvā tapasvino veṣaṃ kṛtvā paramapāvanam // 4cd
saṃkalpya ca mahātīvraṃ tapaḥ paramaduścaram // 5ab
sadā manasi sandhāya bhartuścaraṇapaṃkajam // 5cd
tameva kṣaṇike liṃge dhyātvā bāhyavidhānataḥ // 6ab
trisandhyamabhyarcayantī vanyaiḥ puṣpaiḥ phalādibhiḥ // 6cd
sa eva brahmaṇo mūrtimāsthāya tapasaḥ phalam // 7ab
pradāsyati mametyevaṃ nityaṃ kṛtvā .akarottapaḥ // 7cd
tathā tapaścarantīṃ tāṃ kāle bahutithe gate // 8ab
dṛṣṭaḥ kaścinmahāvyāghro duṣṭabhāvādupāgamat // 8cd
tathaivopagatasyāpi tasyātīvadurātmanaḥ // 9ab
gātraṃ citrārpitamiva stabdhaṃ tasyāssakāśataḥ // 9cd
taṃ dṛṣṭvāpi tathā vyāghraṃ duṣṭabhāvādupāgatam // 10ab
na pṛthagjanavaddevī svabhāvena vivicyate // 10cd
sa tu viṣṭabdhasarvāṃgo bubhukṣāparipīḍitaḥ // 11ab
mamāmiṣaṃ tato nānyaditi matvā nirantaram // 11cd
nirīkṣyamāṇaḥ satataṃ devīmeva tadā .aniśam // 12ab
atiṣṭhadagratastasyā upāsanamivācarat // 12cd
530a

devyāśca hṛdaye nityaṃ mamaivāyamupāsakaḥ // 13ab
trātā ca duṣṭasattvebhya iti pravavṛte kṛpā // 13cd
tasyā eva kṛpā yogātsadyonaṣṭamalatrayaḥ // 14ab
babhūva sahasā vyāghro devīṃ ca bubudhe tadā // 14cd
nyavartata bubhukṣā ca tasyāṃgastambhanaṃ tathā // 15ab
daurātmyaṃ janmasiddhaṃ ca tṛptiśca samajāyata // 15cd
tadā paramabhāvena jñātvā kārtārthyamātmanaḥ // 16ab
sadyopāsaka evaiṣa siṣeve parameśvarīm // 16cd
duṣṭānāmapi sattvānāṃ tathānyeṣāndurātmanām // 17ab
sa eva drāvako bhūtvā vicacāra tapovane // 17cd
tapaśca vavṛdhe devyāstīvraṃ tīvratarātmakam // 18ab
devāśca daityanirbandhādbrahmāṇaṃ śaraṇaṃ gatāḥ // 18cd
cakrurnivedanaṃ devāḥ svaduḥkhasyāripīḍanāt // 19ab
yathā ca dadatuḥ śumbhaniśumbhau varasammadāt // 19cd
so .api śrutvā vidhirduḥkhaṃ surāṇāṃ kṛpayānvitaḥ // 20ab
āsīddaityavadhāyaiva smṛtvā hetvāśrayāṃ kathām // 20cd
sāmaraḥ prārthito brahmā yayau devyāstapovanam // 21ab
saṃsmaranmanasā devaduḥkhamokṣaṃ svayatnataḥ // 21cd
dadarśa ca suraśreṣṭhaḥ śreṣṭhe tapasi niṣṭhitām // 22ab
pratiṣṭhāmiva viśvasya bhavānīṃ parameśvarīm // 22cd
nanāma cāsya jagato mātaraṃ svasya vai hareḥ // 23ab
rudrasya ca piturbhāryāmāryāmadrīśvarātmajām // 23cd
brahmāṇamāgataṃ dṛṣṭvā devī devagaṇaiḥ saha // 24ab
arghyaṃ tadarhaṃ dattvā .asmai svāgatādyairupācarat // 24cd
tāṃ ca pratyupacāroktiṃ puraskṛtyābhinaṃdya ca // 25ab
papraccha tapaso hetumajānanniva padmajaḥ // 25cd
brahmovāca //
tīvreṇa tapasānena devyā kimiha sādhyate // 26ab
tapaḥphalānāṃ sarveṣāṃ tvadadhīnā hi siddhayaḥ // 26cd
yaścaiva jagatāṃ bhartā tameva parameśvaram // 27ab
bhartāramātmanā prāpya prāptañca tapasaḥ phalam // 27cd
athavā sarvamevaitatkrīḍāvilasitaṃ tava // 28ab
idantu citraṃ devasya virahaṃ sahase katham // 28cd
devyuvāca //
sargādau bhavato devādutpattiḥ śrūyate yadā // 29ab
tadā prajānāṃ prathamastvaṃ me prathamajaḥ sutaḥ // 29cd
yadā punaḥ prajāvṛddhyai lalāṭādbhavato bhavaḥ // 30ab
utpanno .abhūttadā tvaṃ me guruḥ śvaśurabhāvataḥ // 30cd
yadā bhavadgirīndraste putro mama pitā svayam // 31ab
tadā pitāmahastvaṃ me jāto lokapitāmaha // 31cd
tadīdṛśasya bhavato lokayātrāvidhāyinaḥ // 32ab
vṛttavantaḥpure bhartā kathayiṣye kathaṃ punaḥ // 32cd
kimatra bahunā dehe yaścāyaṃ mama kālimā // 33ab
tyaktvā sattvavidhānena gaurī bhavitumutsahe // 33cd
530b

brahmovāca //
etāvatā kimarthena tīvraṃ devi tapaḥ kṛtam // 34ab
svecchaiva kimaparyāptā krīḍeyaṃ hi tavedṛśī // 34cd
krīḍā .api ca jaganmātastava lokahitāya vai // 35ab
ato mameṣṭamanayā phalaṃ kimapi sādhyatām // 35cd
niśuṃbhaśuṃbhanāmānau daityau dattavarau mayā // 36ab
dṛptau devānprabādhete tvatto labdhastayorvadhaḥ // 36cd
alaṃ vilaṃbanenātra tvaṃ kṣaṇena sthirā bhava // 37ab
śaktirvisṛjyamānā .adya tayormṛtyurbhaviṣyati // 37cd
brāhmaṇābhyarthitā caiva devī girivarātmajā // 38ab
tvakkośaṃ sahasotsṛjya gaurī sā samajāyata // 38cd
sā tvakkośātmanotsṛṣṭā kauśikī nāma nāmataḥ // 39ab
kālī kālāmbudaprakhyā kanyakā samapadyata // 39cd
sā tu māyātmikā śaktiryoganidrā ca vaiṣṇavī // 40ab
śaṃkhacakratriśūlādisāyudhāṣṭamahābhujā // 40cd
saumyā ghorā ca miśrā ca trinetrā candraśekharā // 41ab
ajātapuṃsparśaratiradhṛṣyā cātisundarī // 41cd
dattā ca brahmaṇe devyā śaktireṣā sanātanī // 42ab
niśuṃbhasya ca śuṃbhasya nihaṃtrī daityasiṃhayoḥ // 42cd
brahmaṇāpi prahṛṣṭena tasyai paramaśaktaye // 43ab
prabalaḥ kesarī datto vāhanatve samāgataḥ // 43cd
vindhye ca vasatiṃ tasyāḥ pūjāmāsavapūrvakaiḥ // 44ab
māṃsairmatsyairapūpaiśca nirvartyāsau samādiśat // 44cd
sā caiva saṃmatā śaktirbrahmaṇo viśvakarmaṇaḥ // 45ab
praṇamya mātaraṃ gaurīṃ brahmāṇaṃ cānupūrvaśaḥ // 45cd
śaktibhiścāpi tulyābhiḥ svātmajābhiranekaśaḥ // 46ab
parītā prayayau vindhyaṃ daityendrau hantumudyatā // 46cd
nihatau ca tayā tatra samare daityapuṃgavau // 47ab
tadbāṇaiḥ kāmabāṇaiśca cchinnabhinnāṃgamānasau // 47cd
tadyuddhavistaraścātra na kṛto .anyatra varṇanāt // 48ab
ūhanīyaṃ parasmācca prastutaṃ varṇayāmi vaḥ // 48cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīgauratvabhavanaṃ nāma paṃcaviṃśo .adhyāyaḥ // 25 //

Chapter 26

vāyuruvāca //
utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām // 1ab
tasya pratyupakārāya pitāmahamathābravīt // 1cd
devyuvāca //
dṛṣṭaḥ kimeṣa bhavatā śārdūlo madupāśrayaḥ // 2ab
anena duṣṭasattvebhyo rakṣitaṃ mattapovanam // 2cd
mayyarpitamanā eṣa bhajate māmananyadhīḥ // 3ab
asya saṃrakṣaṇādanyatpriyaṃ mama na vidyate // 3cd
bhavitavyamanenāto mamāntaḥpuracāriṇā // 4ab
gaṇeśvarapadaṃ cāsmai prītyā dāsyati śaṃkaraḥ // 4cd
enamagresaraṃ kṛtvā sakhībhirgantumutsahe // 5ab
pradīyatāmanujñā me prajānāṃ patinā 1 tvayā // 5cd


1 dhitvamārṣam /

531a


ityuktaḥ prahasanbrahmā devīmmugdhāmiva smayan // 6ab
tasya tīvraiḥ purāvṛttairdaurātmyaṃ samavarṇayat 1 // 6cd
brahmovāca //
paśau devi mṛgāḥ krūrāḥ kva ca te .anugrahaḥ śubhaḥ // 7ab
āśīviṣamukhe sākṣādamṛtaṃ kiṃ niṣicyate // 7cd
vyāghramātreṇa sanneṣa duṣṭaḥ ko .api niśācaraḥ // 8ab
anena bhakṣitā gāvo brāhmaṇāśca tapodhanāḥ // 8cd
tarpayaṃstānyathākāmaṃ kāmarūpī caratyasau // 9ab
avaśyaṃ khalu bhoktavyaṃ phalaṃ pāpasya karmaṇaḥ // 9cd
ataḥ kiṃ kṛpayā kṛtyamīdṛśeṣu durātmasu // 10ab
anena devyāḥ kiṃ kṛtyaṃ prakṛtyā kaluṣātmanā // 10cd
devyuvāca //
yaduktaṃ bhavatā sarvaṃ tathyamastvayamīdṛśaḥ // 11ab
tathāpi māṃ prapanno .abhūnna tyājyo māmupāśritaḥ // 11cd
brahmovāca //
asya bhaktimavijñāya prāgvṛttaṃ te niveditam // 12ab
bhaktiścedasya kiṃ pāpairna te bhaktaḥ praṇaśyati // 12cd
puṇyakarmāpi kiṃ kuryyāttvadīyājñānapekṣayā // 13ab
ajā prajñā purāṇī ca tvameva parameśvarī // 13cd
tvadadhīnā hi sarveṣāṃ baṃdhamokṣavyavasthitiḥ // 14ab
tvadṛte paramā śaktiḥ saṃsiddhiḥ kasya karmaṇā // 14cd
tvameva vividhā śaktiḥ bhavānāmatha vā svayam // 15ab
aśaktaḥ karmakaraṇe kartā vā kiṃ kariṣyati // 15cd
viṣṇośca mama cānyeṣāṃ devadānavarakṣasām // 16ab
tattadaiśvaryasamprāptyai tavaivājñā hi kāraṇam // 16cd
atītāḥ khalvasaṃkhyātā brahmāṇo harayo bhavāḥ // 17ab
anāgatāstvasaṃkhyātāstvadājñānuvidhāyinaḥ // 17cd
tvāmanārādhya deveśi puruṣārthacatuṣṭayam // 18ab
labdhuṃ na śakyamasmābhirapi sarvaiḥ surottamaiḥ // 18cd
vyatyāso .api bhavetsadyo brahmatvasthāvaratvayoḥ // 19ab
sukṛtaṃ duṣkṛtaṃ cāpi tvayeva sthāpitaṃ yataḥ // 19cd
tvaṃ hi sarvajagadbhartuśśivasya paramātmanaḥ // 20ab
anādimadhyanidhanā śaktirādyā sanātanī // 20cd
samastalokayātrārthaṃ mūrtimāviśya kāmapi // 21ab
krīḍase 2 vividhairbhāvaiḥ kastvāṃ jānāti tattvataḥ // 21cd
ato duṣkṛtakarmāpi vyāghro .ayaṃ tvadanugrahāt // 22ab
prāpnotu paramāṃ siddhimatra kaḥ pratibandhakaḥ // 22cd
ityātmanaḥ paraṃ bhāvaṃ smārayitvānurūpataḥ // 23ab
brahmaṇābhyarthitā gaurī tapaso .api nyavartata // 23cd
tato devīmanujñāpya brahmaṇyantarhite sati // 24ab
devīṃ ca mātaraṃ dṛṣṭvā menāṃ himavatā saha // 24cd
praṇamyāśvāsya bahudhā pitarau virahāsahau // 25ab


1 parasmaipadamārṣam /
2 ātmanepadamārṣam /

531b


tapaḥ praṇayino devī tapovanamahīruhān // 25cd
viprayogaśucevāgre puṣpabāṣpaṃ vimuṃcataḥ // 26ab
tattucchākhāsamārūḍhavihago dīritai rutaiḥ // 26cd
vyākulaṃ bahudhā dīnaṃ vilāpamiva kurvataḥ // 27ab
sakhībhyaḥ kathayaṃtyevaṃ sattvarā bhartṛdarśane // 27cd
puraskṛtya ca taṃ vyāghraṃ snehātputramivaurasam // 28ab
dehasya prabhayā caiva dīpayantī diśo daśa // 28cd
prayayau maṃdaraṃ gaurī yatra bhartā maheśvaraḥ // 29ab
sarveṣāṃ jagatāṃ dhātā kartā pātā vināśakṛt // 29cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vyāghragativarṇanaṃ nāma ṣaḍviṃśo .adhyāyaḥ // 26 //

Chapter 27

ṛṣaya ūcuḥ //
kṛtvā gauraṃ vapurdivyaṃ devī girivarātmajā // 1ab
kathaṃ dadarśa bhartāraṃ praviṣṭā manditaṃ satī // 1cd
praveśasamaye tasyā bhavanadvāragocaraiḥ // 2ab
gaṇeśaiḥ kiṃ kṛtaṃ devastāndṛṣṭvā kintadā .akarot // 2cd
vāyuruvāca //
pravaktumaṃjasā .aśakyaḥ tādṛśaḥ paramo rasaḥ // 3ab
yena praṇayagarbheṇa bhāvo bhāvavatāṃ hṛtaḥ // 3cd
dvāsthaissasaṃbhramaireva devo devyāgamotsukaḥ // 4ab
śaṃkamānā praviṣṭāntastañca sā samapaśyata // 4cd
taistaiḥ praṇayabhāvaiśca bhavanāntaravarttibhiḥ // 5ab
gaṇendrairvanditā vācā praṇanāma triyambakam // 5cd
praṇamya notthitā yāvattāvattāṃ parameśvaraḥ // 6ab
pragṛhya dorbhyāmāśliṣya paritaḥ parayā mudā // 6cd
svāṃke dhartuṃ pravṛtto .api sā paryyaṃke nyaṣīdata // 7ab
paryyaṃkato balāddevīṃ soṅkamāropya susmitām // 7cd
sasmito vivṛtairnetraistadvaktraṃ prapibanniva // 8ab
tayā saṃbhāṣaṇāyeśaḥ pūrvabhāṣitamabravīt // 8cd
devadeva uvāca //
sā daśā ca vyatītā kiṃ tava sarvāṃgasundari // 9ab
yasyāmanunayopāyaḥ ko .api kopānna labhyate // 9cd
svecchayāpi na kālīti nānyavarṇavatīti ca // 10ab
tvatsvabhāvāhṛtaṃ cittaṃ subhru ciṃtāvahaṃ mama // 10cd
vismṛtaḥ paramo bhāvaḥ kathaṃ svecchāṃgayogataḥ // 11ab
na sambhavanti ye tatra cittakāluṣyahetavaḥ // 11cd
pṛthagjanavadanyonyaṃ vipriyasyāpi kāraṇam // 12ab
āvayorapi yadyasti nāstyevaitaccarācaram // 12cd
ahamagniśironiṣṭhastvaṃ somaśirasi sthitā // 13ab
agnīṣomātmakaṃ viśvamāvābhyāṃ samadhiṣṭhitam // 13cd
jagaddhitāya caratoḥ svecchādhṛtaśarīrayoḥ // 14ab
āvayorviprayoge hi syānnirālambanaṃ jagat // 14cd
asti hetvantaraṃ cātra śāstrayuktiviniścitam // 15ab
vāgarthamiva me vaitajjagatsthāvarajaṃgamam // 15cd
tvaṃ hi vāgamṛtaṃ sākṣādahamarthāmṛtaṃ param // 16ab
dvayamapyamṛtaṃ kasmādviyuktamupapadyate // 16cd
532a

vidyāpratyāyikā tvaṃ me vedyo .ahaṃ pratyayāttava // 17ab
vidyāvedyātmanoreva viśleṣaḥ kathamāvayoḥ // 17cd
na karmaṇā sṛjāmīdaṃ jagatpratisṛjāmi ca // 18ab
sarvasyājñaikalabhyatvādājñātvaṃ hi garīyasī // 18cd
ājñaikasāramaiśvaryyaṃ yasmātsvātaṃtryalakṣaṇam // 19ab
ājñayā viprayuktasya caiśvaryyaṃ mama kīdṛśam // 19cd
na kadācidavasthānamāvayorviprayuktayoḥ // 20ab
devānāṃ kāryyamuddiśya līloktiṃ kṛtavānaham // 20cd
tvayāpyaviditaṃ nāsti kathaṃ kupitavatyasi // 21ab
tatastrilokarakṣārthe kopo mayyapi te kṛtaḥ // 21cd
yadanarthāya bhūtānāṃ na tadasti khalu tvayi // 22ab
iti priyaṃvade sākṣādīśvare parameśvare // 22cd
śṛṃgārabhāvasārāṇāṃ janmabhūmirakṛtrimā // 23ab
svabhartrā lalitantathyamuktaṃ matvā smitottaram // 23cd
lajjayā na kimapyūce kauśikī varṇanātparam // 24ab
tadeva varṇayāmyadya śṛṇu devyāśca varṇanam // 24cd
devyuvāca //
kiṃ devena na sā dṛṣṭā yā sṛṣṭā kauśikī mayā // 25ab
tādṛśī kanyakā loke na bhūtā na bhaviṣyati // 25cd
tasyā vīryyaṃ balaṃ vindhyanilayaṃ vijayaṃ tathā // 26ab
śuṃbhasya ca niśuṃbhasya māraṇe ca raṇe tayoḥ // 26cd
pratyakṣaphaladānaṃ ca lokāya bhajate sadā // 27ab
lokānāṃ rakṣaṇaṃ śaśvadbrahmā vijñāpayiṣyati // 27cd
iti saṃbhāṣamāṇāyā devyā evājñayā tadā // 28ab
vyāghraḥ sakhyā samānīya puro .avasthāpitastadā // 28cd
taṃ prekṣyāha punardevī devānītamupāyatam // 29ab
vyāghraṃ paśya na cānena sadṛśo madupāsakaḥ // 29cd
anena duṣṭasaṃghebhyo rakṣitaṃ mattapovanam // 30ab
atīva mama bhaktaśca viśrabdhaśca svarakṣaṇāt // 30cd
svadeśaṃ ca parityajya prasādārthaṃ samāgataḥ // 31ab
yadi prītirabhūnmattaḥ parāṃ prītiṃ karoṣi me // 31cd
nityamantaḥpuradvāri niyogānnandinaḥ svayam // 32ab
rakṣibhissaha taccihnairvartatāmayamīśvara // 32cd
vāyuruvāca //
madhuraṃ praṇayodarkaṃ śrutvā devyāḥ śubhaṃ vacaḥ // 33ab
prīto .asmītyāha taṃ devassa cādṛśyata tatkṣaṇāt // 33cd
bibhradvetralatāṃ haimīṃ ratnacitraṃ ca kaṃcukam // 34ab
churikāmuragaprakhyāṃ gaṇeśo rakṣaveṣadhṛk // 34cd
yasmātsomo mahādevo nandī cānena nanditaḥ // 35ab
somanandīti vikhyātastasmādeṣa samākhyayā // 35cd
itthaṃ devyāḥ priyaṃ kṛtvā devaścarddhendubhūṣaṇaḥ // 36ab
bhūṣayāmāsa tandivyairbhūṣaṇai ratnabhūṣitaiḥ // 36cd
tatassa gaurīṃ giriśo girīndrajāṃ sagauravāṃ sarvamanoharāṃ haraḥ // 37ab
532b

paryyaṃkamāropya varāṃgabhūṣaṇairvibhūṣayāmāsa śaśāṃkabhūṣaṇaḥ // 37cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe saptaviṃśo .adhyāyaḥ // 27 //

Chapter 28

ṛṣaya ūcuḥ //
devīṃ samādadhānena devenedaṃ kimīritam // 1ab
agniṣomātmakaṃ viśvaṃ vāgarthātmakamityapi // 1cd
ājñaikasāramaiśvaryyamājñā tvamiti coditam // 2ab
tadidaṃ śrotumicchāmo yathāvadanupūrvaśaḥ // 2cd
vāyuruvāca //
agnirityucyate raudrī ghorā yā taijasī tanuḥ // 3ab
somaḥ śākto .amṛtamayaḥ śakteḥ śāntikarī tanuḥ // 3cd
amṛtaṃ yatpratiṣṭhā sā tejo vidyā kalā svayam // 4ab
bhūtasūkṣmeṣu sarveṣu ta eva rasatejasī // 4cd
dvividhā tejaso vṛttisūryyātmā cānalātmikā // 5ab
tathaiva rasavṛttiśca somātmā ca jalātmikā // 5cd
vidyudādimayantejo madhurādimayo rasaḥ // 6ab
tejorasavibhedaistu dhṛtametaccarācaram // 6cd
agneramṛtaniṣpattiramṛtenāgniredhate // 7ab
ata eva hi vikrāntamagnīṣomaṃ jagaddhitam // 7cd
haviṣe sasyasampattirvṛṣṭiḥ sasyābhivṛddhaye // 8ab
vṛṣṭereva havistasmādagnīṣomadhṛtaṃ jagat // 8cd
agnirūrddhvaṃ jvalatyeṣa yāvatsaumyaṃ parāmṛtam // 9ab
yāvadagnyāspadaṃ saumyamamṛtaṃ ca sravatyadhaḥ // 9cd
ata eva hi kālāgniradhastācchaktirūrddhvataḥ // 10ab
yāvadādahanaṃ corddhvamadhaścāplāvanaṃ bhavet // 10cd
ādhāraśaktyaiva dhṛtaḥ kālāgnirayamūrddhvagaḥ // 11ab
tathaiva nimnagaḥ somaśśivaśaktipadāspadaḥ // 11cd
śivaścorddhvamadhaśśaktirūrddhvaṃ śaktiradhaḥ śivaḥ // 12ab
taditthaṃ śivaśaktibhyānnāvyāptamiha kiñcana // 12cd
asakṛccāgninā dagdhaṃ jagadyadbhasmasātkṛtam // 13ab
agnervīryamidaṃ cāhustadvīryaṃ bhasma yattataḥ // 13cd
yaścetthaṃ bhasmasadbhāvaṃ jñātvā snāti ca bhasmanā // 14ab
agnirityādibhirmantrairbaddhaḥ pāśātpramucyate // 14cd
agnervīryaṃ tu yadbhasma somenāplāvitampunaḥ // 15ab
ayogayuktyā prakṛteradhikārāya kalpate // 15cd
yogayuktyā tu tadbhasma plāvyamānaṃ samantataḥ // 16ab
śāktenāmṛtavarṣeṇa cādhikārānnivartayet // 16cd
ato mṛtyuṃjayāyetthamamṛtaplāvanaṃ sadā // 17ab
śivaśaktyamṛtasparśe labdhaṃ yena kuto mṛtiḥ // 17cd
yo veda dahanaṃ guhyaṃ plāvanaṃ ca yathoditam // 18ab
agnīṣomapadaṃ hitvā na sa bhūyo .abhijāyate // 18cd
śivāgninā tanuṃ dagdhvā śaktisaumyā mṛtena yaḥ // 19ab
plāvayedyogamārgeṇa so .amṛtatvāya kalpate // 19cd
hṛdi kṛtvemamarthaṃ vai devena samudāhṛtam // 20ab
agnīṣomātmakaṃ viśvaṃ jagadityanurūpataḥ // 20cd
533a


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe bhasmatattvavarṇanaṃ nāmāṣṭāviṃśo .adhyāyaḥ // 28 //

Chapter 29

vāyuruvāca //
nivedayāmi jagato vāgarthātmyaṃ kṛtaṃ yathā // 1ab
ṣaḍadhvavedanaṃ samyak samāsānna tu vistarāt // 1cd
nāsti kaścidaśabdārtho nāpi śabdo nirarthakaḥ // 2ab
tato hi samaye śabdassarvassarvārthabodhakaḥ // 2cd
prakṛteḥ pariṇāmo .ayaṃ dvidhā śabdārthabhāvanā // 3ab
tāmāhuḥ prākṛtīṃ mūrtiṃ śivayoḥ paramātmanoḥ // 3cd
śabdātmikā vibhūtiryā sā tridhā kathyate budhaiḥ // 4ab
sthūlā sūkṣmā parā ceti sthūlā yā śrutigocarā // 4cd
sūkṣmā cintāmayī proktā ciṃtayā rahitā parā // 5ab
yā śaktiḥ sā parā śaktiśśivatattvasamāśrayā // 5cd
jñānaśaktisamāyogādicchopodbalikā tathā // 6ab
sarvaśaktisamaṣṭyātmā śaktitattvasamākhyayā // 6cd
samastakāryajātasya mūlaprakṛtitāṃ gatā // 7ab
saiva kuṇḍalinī māyā śuddhādhvaparamā satī // 7cd
sā vibhāgasvarūpaiva ṣaḍadhvātmā vijṛṃbhate // 8ab
tatra śabdāstrayo .adhvānastrayaścārthāḥ samīritāḥ // 8cd
sarveṣāmapi vai puṃsāṃ naijaśuddhyanurūpataḥ // 9ab
layabhogādhikārāssyussarvatattvavibhāgataḥ // 9cd
kalābhistāni tattvāni vyāptānyeva yathātatham // 10ab
parasyāḥ prakṛterādau paṃcadhā pariṇāmataḥ // 10cd
kalāśca tā nivṛttyādyāḥ paryyāptā iti niścayaḥ // 11ab
maṃtrādhvā ca padādhvā ca varṇādhvā ceti śabdataḥ // 11cd
bhuvanādhvā ca tattvādhvā kalādhvā cārthataḥ kramāt // 12ab
atrānyonyaṃ ca sarveṣāṃ vyāpyavyāpakatocyate // 12cd
maṃtrāḥ sarvaiḥ padairvyāptā vākyabhāvātpadāni ca // 13ab
varṇairvarṇasamūhaṃ hi padamāhurvipaścitaḥ // 13cd
varṇāstu bhuvanairvyāptāsteṣāṃ teṣūpalaṃbhanāt // 14ab
bhuvanānyapi tattvaughairutpattyāṃtarbahiṣkramāt // 14cd
vyāptāni kāraṇaistattvairārabdhatvādanekaśaḥ // 15ab
aṃtarādutthitānīha bhuvanāni tu kānicit // 15cd
paurāṇikāni cānyāni vijñeyāni śivāgame // 16ab
sāṃkhyayogaprasiddhāni tattvānyapi ca kānicit // 16cd
śivaśāstraprasiddhāni tatonyānyapi kṛtsnaśaḥ // 17ab
kalābhistāni tattvāni vyāptānyeva yathātatham // 17cd
parasyāḥ prakṛterādau paṃcadhā pariṇāmataḥ // 18ab
kalāśca tā nivṛttyādyā vyāptāḥ paṃca yathottaram // 18cd
vyāpikātaḥ parā śaktiravibhaktā ṣaḍadhvanām // 19ab
paraprakṛtibhāvasya tatsattvācchivatattvataḥ // 19cd
śaktyādi ca pṛthivyantaṃ śivatattvasamudbhavam // 20ab
vyāptamekena tenaiva mṛdā kuṃbhādikaṃ yathā // 20cd
śaivaṃ tatparamaṃ dhāma yatprāpyaṃ ṣaḍbhiradhvabhiḥ // 21ab
533b

vyāpikā .avyāpikā śaktiḥ paṃcatattvaviśodhanāt // 21cd
nivṛttyā rudraparyyantaṃ sthitiraṇḍasya śodhyate // 22ab
pratiṣṭhayā tadūrdhvaṃ tu yāvadavyaktagocaram // 22cd
tadūrdhvaṃ vidyayā madhye yāvadviśveśvarāvadhi // 23ab
śāntyā tadūrdhvaṃ madhvānte viśuddhiḥ śāntyatītayā // 23cd
yāmāhuḥ paramaṃ vyoma paraprakṛtiyogataḥ // 24ab
etāni paṃcatattvāni yairvyāptamakhilaṃ jagat // 24cd
tatraiva sarvamevedaṃ draṣṭavyaṃ khalu sādhakaiḥ // 25ab
adhvavyāptimavijñāya śuddhiṃ yaḥ kartumicchati // 25cd
sa vipralambhakaḥ śuddhernālamprāpayituṃ phalam // 26ab
vṛthā pariśramastasya nirayāyaiva kevalam // 26cd
śaktipātasamāyogādṛte tattvāni tattvataḥ // 27ab
tadvyāptistadvivṛddhiśca jñātumevaṃ na śakyate // 27cd
śaktirājñā parā śaivī cidrūpā marameśvarī // 28ab
śivo .adhitiṣṭhatyakhilaṃ yayā kāraṇabhūtayā // 28cd
nātmano naiva māyaiṣā na vikāro vicārataḥ // 29ab
na baṃdho nāpi muktiśca baṃdhamuktividhāyinī // 29cd
sarvaiśvaryaparākāṣṭā śivasya vyabhicāriṇī // 30ab
samānadharmiṇī tasya taistairbhāvairviśeṣataḥ // 30cd
sa tayaiva gṛhī sāpi tenaiva gṛhiṇī sadā // 31ab
tayorapatyaṃ yatkāryaṃ paraprakṛtijaṃ jagat // 31cd
sa kartā kāraṇaṃ seti tayorbhedo vyavasthitaḥ // 32ab
eka eva śivaḥ sākṣāddvidhā .asau samavasthitaḥ // 32cd
strīpuṃsabhāvena tayorbheda ityapi kecana // 33ab
apare tu parā śaktiḥ śivasya samavāyinī // 33cd
prabheva bhānościdrūpā bhinnaiveti vyavasthitaḥ // 34ab
tasmācchivaḥ paro hetustasyājñā parameśvarī // 34cd
tayaiva preritā śaivī mūlaprakṛtiravyayā // 35ab
mahāmāyā ca māyā ca prakṛtistriguṇeti ca // 35cd
trividhā kāryavedhena sā prasūte ṣaḍadhvanaḥ // 36ab
sa vāgarthamayaścādhvā ṣaḍvidho nikhilaṃ jagat // 36cd
asyaiva vistaraṃ prāhuḥ śāstrajātamaśeṣataḥ // 37// 37ab


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāgarthakatattvavarṇanaṃ nāmaikonatriṃśo .adhyāyaḥ // 29 //

Chapter 30

ṛṣaya ūcuḥ //
caritāni vicitrāṇi gṛhyāṇi gahanāni ca // 1ab
durvijñeyāni devaiśca mohayaṃti manāṃsi naḥ // 1cd
śivayostattvasambandhe na doṣa upalabhyate // 2ab
caritaiḥ prākṛto bhāvastayorapi vibhāvyate // 2cd
brahmādayo .api lokānāṃ sṛṣṭisthityantahetavaḥ // 3ab
nigrahānugrahau prāpya śivasya vaśavartinaḥ // 3cd
śivaḥ punarna kasyāpi nigrahānugrahāspadam // 4ab
ato .anāyattamaiśvaryaṃ tasyaiveti viniścitam // 4cd
534a

yadyevamīdṛśaiśvaryyaṃ tattu svātantryalakṣaṇam // 5ab
svabhāvasiddhaṃ caitasya mūrtimattāspadaṃ bhavet // 5cd
na mūrtiśca svataṃtrasya ghaṭate mūlahetunā // 6ab
mūrterapi ca kāryatvāttatsiddhiḥ syādahaitukī // 6cd
sarvatra paramo bhāvo .aparamaścānya ucyate // 7ab
paramāparamau bhāvau kathamekatra saṃgatau // 7cd
niṣphalo hi svabhāvo .asya paramaḥ paramātmanaḥ // 8ab
sa eva sakalaḥ kasmātsvabhāvo hyaviparyayaḥ // 8cd
svabhāvo viparītaścetsvataṃtraḥ svecchayā yadi // 9ab
na karoti kimīśāno nityānityaviparyayam // 9cd
mūrtātmā sakalaḥ kaścitsa cānyo niṣphalaḥ śivaḥ // 10ab
śivenādhiṣṭhitaśceti sarvatra laghu kathyate // 10cd
mūrtyātmaiva tadā mūrtiḥ śivasyāsya bhavediti // 11ab
tasya mūrtau mūrtimatoḥ pārataṃtryaṃ hi niścitam // 11cd
anyathā nirapekṣeṇa mūrtiḥ svīkriyate katham // 12ab
mūrtisvīkaraṇaṃ tasmānmūrtau sādhyaphalepsayā // 12cd
na hi svecchāśarīratvaṃ svātaṃtryāyopapadyate // 13ab
svecchaiva tādṛśī puṃsāṃ yasmātkarmānusāriṇī // 13cd
svīkartuṃ svecchayā dehaṃ hātuṃ ca prabhavantyuta // 14ab
brahmādayaḥ piśācāṃtāḥ kiṃ te karmātivartinaḥ // 14cd
icchayā dehanirmāṇamindrajālopamaṃ viduḥ // 15ab
aṇimādiguṇaiśvaryyavaśīkārānatikramāt // 15cd
viśvarūpaṃ dadhadviṣṇurdadhīcena maharṣiṇā // 16ab
yudhyatā samupālabdhastadrūpaṃ dadhatā svayam // 16cd
sarvasmādadhikasyāpi śivasya paramātmanaḥ // 17ab
śarīravattayānyātmasādharmyaṃ pratibhāti naḥ // 17cd
sarvānugrāhakaṃ prāhuśśivaṃ paramakāraṇam // 18ab
sa nirgṛhṇāti devānāṃ sarvānugrāhakaḥ katham // 18cd
ciccheda bahuśo devo brahmaṇaḥ pañcamaṃ śiraḥ // 19ab
śivanindāṃ prakurvvaṃtaṃ putreti kumaterhaṭhāt // 19cd
viṣṇorapi nṛsiṃhasya rabhasā śarabhākṛtiḥ // 20ab
bibheda padbhyāmākramya hṛdayaṃ nakharaiḥ kharaiḥ // 20cd
devastrīṣu ca deveṣu dakṣasyādhvarakāraṇāt // 21ab
vīreṇa vīrabhadreṇa na hi kaścidadaṇḍitaḥ // 21cd
puratrayaṃ ca sastrīkaṃ sadaityaṃ saha bālakaiḥ // 22ab
kṣaṇenaikena devena netrāgneriṃdhanīkṛtam // 22cd
prajānāṃ ratihetuśca kāmo ratipatissvayam // 23ab
krośatāmeva devānāṃ huto netrahutāśane // 23cd
gāvaśca kaściddugdhaughaṃ sravantyo mūrdhni khecarāḥ // 24ab
saruṣā prekṣya devena tatkṣaṇe bhasmasātkṛtaḥ // 24cd
jalaṃdharāsuro dīrṇaścakrīkṛtya jalaṃ padā // 25ab
baddhvānaṃtena yo viṣṇuṃ cikṣepa śatayojanam // 25cd
tameva jalasaṃdhāyī śūlenaiva jaghāna saḥ // 26ab
taccakraṃ tapasā labdhvā labdhavīryyo harissadā // 26cd
534b

jighāṃsatāṃ surārīṇāṃ kulaṃ nirghṛṇacetasām // 27ab
triśūlenāndhakasyoraḥ śikhinaivopatāpitam // 27cd
kaṇṭhātkālāṃganāṃ sṛṣṭvā dārako .api nipātitaḥ // 28ab
kauśikīṃ janayitvā tu gauryyāstvakkośagocarām // 28cd
śuṃbhassaha niśuṃbhena prāpito maraṇaṃ raṇe // 29ab
śrutaṃ ca mahadākhyānaṃ skānde skandasamāśrayam // 29cd
vadhārthe tārakākhyasya daityendrasyendravidviṣaḥ // 30ab
brahmaṇābhyarthito devo mandarāntaḥpuraṃ gataḥ // 30cd
vihṛtya suciraṃ devyā vihārā .atiprasaṅgataḥ // 31ab
rasāṃ rasātalaṃ nītāmiva kṛtvābhidhāṃ tataḥ // 31cd
devīṃ ca vaṃcayaṃstasyāṃ svavīryamatidurvaham // 32ab
avisṛjya visṛjyāgnau haviḥ pūtamivāmṛtam // 32cd
gaṃgādiṣvapi nikṣipya vahnidvārā tadaṃśataḥ // 33ab
tatsamāhṛtya śanakaistokaṃstokamitastataḥ // 33cd
svāhayā kṛttikārūpātsvabhartrā ramamāṇayā // 34ab
suvarṇībhūtayā nyastaṃ merau śaravaṇe kvacit // 34cd
saṃdīpayitvā kālena tasya bhāsā diśo daśa // 35ab
rañjayitvā girīnsarvānkāṃcanīkṛtya meruṇā // 35cd
tataścireṇa kālena saṃjāte tatra tejasi // 36ab
kumāre sukumārāṃge kumārāṇāṃ nidarśane // 36cd
tacchaiśavaṃ svarūpaṃ ca tasya dṛṣṭvā manoharam // 37ab
saha devasurairlokairvismite ca vimohite // 37cd
devo .api svayamāyātaḥ putradarśanalālasaḥ // 38ab
saha devyāṃkamāropya tato .asya smeramānanam // 38cd
pītāmṛtamiva snehavivaśenāntarātmanā // 39ab
deveṣvapi ca paśyatsu vītarāgaistapasvibhiḥ // 39cd
svasya vakṣaḥsthale svairaṃ nartayitvā kumārakam // 40ab
anubhūya ca tatkrīḍāṃ saṃbhāvya ca parasparam // 40cd
stanyamājñāpayandevyāḥ pāyayitvāmṛtopamam // 41ab
tavāvatāro jagatāṃ hitāyetyanuśāsya ca // 41cd
svayandevaśca devī ca na tṛptimupajagmatuḥ // 42ab
tataḥ śakreṇa saṃdhāya bibhyatā tārakāsurāt // 42cd
kārayitvābhiṣekaṃ ca senāpatye divaukasām // 43ab
putramantarataḥ kṛtvā devena tripuradviṣā // 43cd
svayamaṃtarhitenaiva skandamindrādirakṣitam // 44ab
tacchaktyā krauñcabhedinyā yudhi kālāgnikalpayā // 44cd
cheditaṃ tārakasyāpi śiraśśakrabhiyā saha // 45ab
stutiṃ cakrurviśeṣeṇa haridhātṛmukhāḥ surāḥ // 45cd
tathā rakṣodhipaḥ sākṣādrāvaṇo balagarvitaḥ // 46ab
uddharansvabhujairdīrghaiḥ kailāsaṃ girimātmanaḥ // 46cd
tadāgo .asahamānasya devadevasya śūlinaḥ // 47ab
padāṃguṣṭhaparispandānmamajja mṛdito bhuvi // 47cd
baṭoḥ kenacidarthena svāśritasya gatāyuṣaḥ // 48ab
535a

tvarayāgatya devena pādāṃtaṃ gamitontakaḥ // 48cd
svavāhanamavijñāya vṛṣendraṃ vaḍavānalaḥ // 49ab
sagalagrahamānītastato .astyekodakaṃ jagat // 49cd
alokaviditaistaistairvṛttairānandasundaraiḥ // 50ab
aṃgahārasvasenedamasakṛccālitaṃ jagat // 50cd
śānta eva sadā sarvamanugṛhṇāti cecchivaḥ // 51ab
sarvāṇi pūrayedeva kathaṃ śaktena mocayet // 51cd
anādikarma vaicitryamapi nātra niyāmakam // 52ab
kāraṇaṃ khalu karmāpi bhavedīśvarakāritam // 52cd
kimatra bahunoktena nāstikyaṃ hetukārakam // 53ab
yathā hyāśu nivarteta tathā kathaya māruta // 53cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvapraśno nāma triṃśo .adhyāyaḥ // 30 //

Chapter 31

vāyuruvāca //
sthane saṃśayitaṃ viprā bhavadbhirhetucoditaiḥ // 1ab
jijñāsā hi na nāstikyaṃ sādhayetsādhubuddhiṣu // 1cd
pramaṇamatra vakṣyāmi satāmmohanivartakam // 2ab
asatāṃ tvanyathābhāvaḥ prasādena vinā prabhoḥ // 2cd
śivasya paripūrṇasya parānugrahamantarā // 3ab
na kiṃcidapi kartavyamiti sādhu viniścitam // 3cd
svabhāva eva paryyāptaḥ parānugrahakarmaṇi // 4ab
anyathā nissvabhavena na kimapyanugṛhyate // 4cd
paraṃ sarvamanugrāhyaṃ paśupāśātmakaṃ jagat // 5ab
parasyānugrahārthaṃ tu patyurājñāsamanvayaḥ // 5cd
patirājñāpakaḥ sarvamanugṛhṇāti sarvvadā // 6ab
tadarthamarthasvīkāre parataṃtraḥ kathaṃ śivaḥ // 6cd
anugrāhyanapekṣo .asti na hi kaścidanugrahaḥ // 7ab
ataḥ svātantryaśabdārthānanapekṣatvalakṣaṇaḥ // 7cd
etatpunaranugrāhyaṃ parataṃtraṃ tadiṣyate // 8ab
anugrahādṛte tasya bhuktimuktyorananvayāt // 8cd
mūrtātmano .apyanugrāhyā śivājñānanivartanāt // 9ab
ajñānādhiṣṭhitaṃ śambhorna kiṃcidiha vidyate // 9cd
yenopalabhyate .asmābhissakalenāpi niṣkalaḥ // 10ab
sa mūrtyātmā śivaḥ śaivamūrtirityupacaryate // 10cd
na hyasau niṣkalaḥ sākṣācchivaḥ paramakāraṇam // 11ab
sākāreṇānubhāvena kenāpyanupalakṣitaḥ // 11cd
pramāṇagamyatāmātraṃ tatsvabhāvopapādakam // 12ab
na tāvatātropekṣādhīrupalakṣaṇamaṃtarā // 12cd
ātmopamolvaṇaṃ sākṣānmūrtireva hi kācana // 13ab
śivasya mūrtirmūrtyātmā parastasyopalakṣaṇam // 13cd
yathā kāṣṭheṣvanārūḍho na vahnirupalabhyate // 14ab
evaṃ śivo .api mūrtyātmanyanārūḍha iti sthitiḥ // 14cd
yathāgnimānayetyukte jvalatkāṣṭhādṛte svayam // 15ab
nāgnirānīyate tadvatpūjyo mūrtyātmanā śivaḥ // 15cd
ata eva hi pūjādau mūrtyātmaparikalpanam // 16ab
535b

mūrtyātmani kṛtaṃ sākṣācchiva eva kṛtaṃ yataḥ // 16cd
liṃgādāvapi tatkṛtyamarcāyāṃ ca viśeṣataḥ // 17ab
tattanmūrtyātmabhāvena śivo .asmābhirupāsyate // 17cd
yathānugṛhyate so .api mūrtyātmā pārameṣṭhinā // 18ab
tathā mūrtyātmaniṣṭhena śivena paśavo vayam // 18cd
lokānugrahaṇāyaiva śivena parameṣṭhinā // 19ab
sadāśivādayassarve mūrtyātmano .apyadhiṣṭhitāḥ // 19cd
ātmanāmeva bhogāya mokṣāya ca viśeṣataḥ // 20ab
tattvātattvasvarūpeṣu mūrtyātmasu śivānvayaḥ // 20cd
bhogaḥ karmavipākātmā sukhaduḥkhātmako mataḥ // 21ab
na ca karma śivo .astīti tasya bhogaḥ kimātmakaḥ // 21cd
sarvaṃ śivo .anugṛhṇāti na nigṛhṇāti kiṃcana // 22ab
nigṛhṇatāṃ tu ye doṣāśśive teṣāmasaṃbhavāt // 22cd
ye punarnigrahāḥ kecidbrahmādiṣu nidarśitāḥ // 23ab
te .api lokahitāyaiva kṛtāḥ śrīkaṇṭhamūrtinā // 23cd
brahmāṇḍasyādhipatyaṃ hi śrīkaṇṭhasya na saṃśayaḥ // 24ab
śrīkaṇṭhākhyāṃ śivo mūrtiṃ krīḍatīmadhitiṣṭhati // 24cd
sadoṣā eva devādyā nigṛhītā yathoditam // 25ab
tatastepi vipāpmānaḥ prajāścāpi gatajvarāḥ // 25cd
nigraho .api svarūpeṇa viduṣāṃ na jugupsitaḥ // 26ab
ata eva hi daṇḍyeṣu daṇḍo rājñāṃ praśasyate // 26cd
yatsiddhirīśvaratvena kāryavargasya kṛtsnaśaḥ // 27ab
na sa cedīśatāṃ kuryājjagataḥ kathamīśvaraḥ // 27cd
īśecchā ca vidhātṛtvaṃ vidherājñāpanaṃ param // 28ab
ājñāvaśyamidaṃ kuryānna kuryāditi śāsanam // 28cd
tacchāsanānuvartitvaṃ sādhubhāvasya lakṣaṇam // 29ab
viparītasamādhoḥ syānna sarvaṃ tattu dṛśyate // 29cd
sādhu saṃrakṣaṇīyaṃ cedvinivartyamasādhu yat // 30ab
nivartate ca sāmāderaṃte daṇḍo hi sādhanam // 30cd
hitārthalakṣaṇaṃ cedaṃ daṇḍāntamanuśāsanam // 31ab
ato yadviparītaṃ tadahitaṃ saṃpracakṣate // 31cd
hite sadā niṣaṇṇānāmīśvarasya nidarśanam // 32ab
sa kathaṃ duṣyate sadbhirasatāmeva nigrahāt // 32cd
ayuktakāriṇo loke garhaṇīyāvivekitā // 33ab
yadudvejayate lokantadayuktaṃ pracakṣate // 33cd
sarvo .api nigraho loke na ca vidveṣapūrvakaḥ // 34ab
na hi dveṣṭi pitā putraṃ yo nigṛhyāti śikṣayet // 34cd
mādhyasthenāpi nigrāhyānyo nigṛhṇāti mārgataḥ // 35ab
tasyāpyavaśyaṃ yatkiṃcinnairghṛṇyamanuvartate // 35cd
anyathā na hinastyeva sadoṣānapyasau parān // 36ab
hinasti cāyamapyajñānparaṃ mādhyasthyamācaran // 36cd
tasmādduḥkhātmikāṃ hiṃsāṃ kurvāṇo yaḥ sanirghṛṇaḥ // 37ab
536a

iti nirbaṃdhayaṃtyeke niyamo neti cāpare // 37cd
nidānajñasya bhiṣajo rugṇo hiṃsāṃ prayuṃjataḥ // 38ab
na kiṃcidapi nairghṛṇyaṃ ghṛṇaivātra prayojikā // 38cd
ghṛṇāpi na guṇāyaiva hiṃsreṣu pratiyogiṣu // 39ab
tādṛśeṣu ghṛṇī bhrāntyā ghṛṇāntaritanirghṛṇaḥ // 39cd
upekṣāpīha doṣāha rakṣyeṣu pratiyogiṣu // 40ab
śaktau satyāmupekṣāto rakṣyassadyo vipadyate // 40cd
sarpasyā .a.asyagatampaśyanyastu rakṣyamupekṣate // 41ab
doṣābhāsānsamutprekṣya phalataḥ so .api nirghṛṇaḥ // 41cd
tasmād ghṛṇā guṇāyaiva sarvatheti na saṃmatam // 42ab
saṃmataṃ prāptakāmitvaṃ sarvaṃ tvanyadasammatam // 42cd
mūrtyātmasvapi rāgādyā doṣāḥ santyeva vastutaḥ // 43ab
tathāpi teṣāmevaite na śivasya tu sarvathā // 43cd
agnāvapi samāviṣṭaṃ tāmraṃ khalu sakālikam // 43 // 43ef
iti nāgnirasau duṣyettāmrasaṃsargakāraṇāt // 44ab
nāgneraśucisaṃsargādaśucitvamapekṣate // 44cd
aśucestvagnisaṃyogācchucitvamapi jāyate // 45ab
evaṃ śodhyātmasaṃsargānna hyaśuddhaḥ śivo bhavet // 45cd
śivasaṃsargatastveṣa śodhyātmaiva hi śudhyati // 46ab
ayasyagnau samāviṣṭe dāho .agnereva nāyasaḥ // 46cd
mūrttātmanyevamaiśvaryyamīśvarasyaiva nātmanām // 47ab
na hi kāṣṭhaṃ jvalatyūrddhvamagnireva jvalatyasau // 47cd
kāṣṭhasyāṃgāratā nāgnerevamatrāpi yojyatām // 48ab
ata eva jagatyasminkāṣṭhapāṣāṇamṛtsvapi // 48cd
śivāveśavaśādeva śivatvamupacaryate // 49ab
maitryādayo guṇā gauṇāstasmātte bhinnavṛttayaḥ // 49cd
tairguṇairuparaktānāṃ doṣāya ca guṇāya ca // 50ab
yattu gauṇamagauṇaṃ ca tatsarvamanugṛhṇataḥ // 50cd
na guṇāya na doṣāya śivasya guṇavṛttayaḥ // 50 // 50ef
na cānugrahaśabdārthaṃ gauṇamāhurvipaścitaḥ // 51ab
saṃsāramocanaṃ kiṃ tu śaivamājñāmayaṃ hitam // 51cd
hitaṃ tadājñākaraṇaṃ yaddhitaṃ tadanugrahaḥ // 52ab
sarvaṃ hite niyuñjāvaḥ sarvānugrahakārakaḥ // 52cd
yastūpakāraśabdārthastamapyāhuranugraham // 53ab
tasyāpi hitarūpatvācchivaḥ sarvopakārakaḥ // 53cd
hite sadā niyuktaṃ tu sarvaṃ cidacidātmakam // 54ab
svabhāvapratibandhaṃ tatsamaṃ na labhate hitam // 54cd
yathā vikāsayatyeva raviḥ padmāni bhānubhiḥ // 55ab
samaṃ na vikasantyeva svasvabhāvānurodhataḥ // 55cd
svabhāvo .api hi bhāvānāṃ bhāvino .arthasya kāraṇam // 56ab
na hi svabhāvo naśyantamarthaṃ kartṛṣu sādhayet // 56cd
suvarṇameva nāṃgāraṃ drāvayatyagnisaṃgamaḥ // 57ab
evaṃ pakvamalāneva mocayenna śivaparān // 57cd
536b

yadyathā bhavituṃ yogyaṃ tattathā na bhavetsvayam // 58ab
vinā bhāvanayā kartā svatantrassantato bhavet // 58cd
svabhāvavimalo yadvatsarvānugrāhakaśśivaḥ // 59ab
svabhāvamalināstadvadātmano jīvasaṃjñitāḥ // 59cd
anyathā saṃsarantyete niyamānna śivaḥ katham // 60ab
karmamāyānubandhosya saṃsāraḥ kathyate budhaiḥ // 60cd
anubandho .ayamasyaiva na śivasyeti hetumān // 61ab
sa heturātmanāmeva nijo nāgantuko malaḥ // 61cd
āgantukatve kasyāpi bhāvyaṃ kenāpi hetunā // 62ab
yo .ayaṃ heturasāvekastvavicitrasvabhāvataḥ // 62cd
ātmatāyāḥ samatve .api baddhā muktāḥ pare yataḥ // 63ab
baddheṣveva punaḥ kecillayabhogādhikārataḥ // 63cd
jñānaiśvaryādivaiṣamyaṃ bhajante sottarādharāḥ // 64ab
kecinmūrtyātmatāṃ yānti kecidāsannagocarāḥ // 64cd
mūrtyātmasu śivāḥ kecidadhvanāṃ mūrddhasu sthitāḥ // 65ab
madhye maheśvarā rudrāstvarvācīnapade sthitāḥ // 65cd
āsanne .api ca māyāyāḥ parasmātkāraṇāttrayam // 66ab
tatrāpyātmā sthito .adhastādantarātmā ca madhyataḥ // 66cd
parastātparamātmeti brahmaviṣṇumaheśvarāḥ // 67ab
vartante vasavaḥ kecitparamātmapadāśrayāḥ // 67cd
antarātmapade kecitkecidātmapade tathā // 68ab
śāntyatītapade śaivāḥ śānte māheśvare tataḥ // 68cd
vidyāyāntu yathā raudrāḥ pratiṣṭhāyāṃ tu vaiṣṇavāḥ // 69ab
nivṛttau ca tathātmāno brahmā brahmāṃgayonayaḥ // 69cd
devayonyaṣṭakaṃ mukhyaṃ mānuṣyamatha madhyamam // 70ab
pakṣyādayo .adhamāḥ paṃcayonayastāścaturdaśa // 70cd
uttarādharabhāvo .api jñeyassaṃsāriṇo malaḥ // 71ab
yathāmabhāvo muktasya pūrvaṃ paścāttu pakvatā // 71cd
malo .apyāmaśca pakvaśca bhavetsaṃsārakāraṇam // 72ab
āme tvadharatā puṃsāṃ pakve tūttaratā kramāt // 72cd
paśvātmānastridhābhinnā ekadvitrimalāḥ kramāt // 73ab
atrottarā ekamalā dvimalā madhyamā matāḥ // 73cd
trimalāstvadhamā jñeyā yathottaramadhiṣṭhitāḥ // 73 // 73ef
trimalānadhitiṣṭhaṃti dvimalaikamalāḥ kramāt // 74ab
itthamaupādhiko bhedo viśvasya parikalpitaḥ // 74cd
ekadvitrimalānsarvāñchiva eko .adhitiṣṭhati // 75ab
aśivātmakamapyetacchivenādhiṣṭhitaṃ yathā // 75cd
arudrātmakamityevaṃ rudrairjagadadhiṣṭhitam // 76ab
aṇḍāntā hi mahābhūmiśśatarudrādyadhiṣṭhitā // 76cd
māyāntamantarikṣaṃ tu hyamareśādibhiḥ kramāt // 77ab
aṃguṣṭhamātraparyantaissamaṃtātsaṃtataṃ tatam // 77cd
mahāmāyāvasānā dyaurvāyvādyairbhuvanādhipaiḥ // 78ab
537a

anāśritāntairadhvāntarvarttibhissamadhiṣṭhitāḥ // 78cd
te hi sākṣāddiviṣadastvantarikṣasadastathā // 79ab
pṛthivīpada ityevaṃ devā devavrataiḥ stutā // 79cd
evantribhirmalairāmaiḥ pakvaireva pṛthakpṛthak // 80ab
nidānabhūtaissaṃsārarogaḥ puṃsāṃ pravartate // 80cd
asya rogasya bhaiṣajyaṃ jñānameva na cāparam // 81ab
bhiṣagājñāpakaḥ śambhuśśivaḥ paramakāraṇam // 81cd
aduḥkhenā .api śakto .asau paśūnmocayituṃ śivaḥ // 82ab
kathaṃ duḥkhaṃ karotīti nātra kāryā vicāraṇā // 82cd
duḥkhameva hi sarvo .api saṃsāra iti niścitam // 83ab
kathaṃ duḥkhamaduḥkhaṃ syātsvabhāvo hyaviparyayaḥ // 83cd
na hi rogī hyarogī syādbhiṣagbhaiṣajyakāraṇāt // 84ab
rogārtaṃ tu bhiṣagrogādbhaiṣajaissukhamuddharet // 84cd
evaṃ svabhāvamalinānsvabhāvādduḥkhinaḥ paśūn // 85ab
svājñauṣadhavidhānena duḥkhānmocayate śivaḥ // 85cd
na bhiṣakkāraṇaṃ roge śivaḥ saṃsārakāraṇam // 86ab
ityetadapi vaiṣamyaṃ na doṣāyāsya kalpate // 86cd
duḥkhe svabhāvasaṃsiddhe kathantatkāraṇaṃ śivaḥ // 87ab
svābhāviko malaḥ puṃsāṃ sa hi saṃsārayatyamūn // 87cd
saṃsārakāraṇaṃ yattu malaṃ māyādyacetanam // 88ab
tatsvayaṃ na pravarteta śivasānnidhyamantarā // 88cd
yathā maṇirayaskāṃtassānnidhyādupakārakaḥ // 89ab
ayasaścalatastadvacchivo .apyasyeti sūrayaḥ // 89cd
na nivartayituṃ śakyaṃ sānnidhyaṃ sadakāraṇam // 90ab
adhiṣṭhātā tato nityamajñāto jagataśśivaḥ // 90cd
na śivena vinā kiṃcitpravṛttamiha vidyate // 91ab
tatpreritamidaṃ sarvaṃ tathāpi na sa muhyati // 91cd
śaktirājñātmikā tasya niyantrī viśvatomukhī // 92ab
tayā tatamidaṃ śaśvattathāpi sa na duṣyati // 92cd
anidaṃ prathamaṃ sarvamīśitavyaṃ sa īśvaraḥ // 93ab
īśanācca tadīyājñā tathāpi sa na duṣyati // 93cd
yo .anyathā manyate mohātsa vinaṣyati durmatiḥ // 94ab
tacchaktivaibhavādeva tathāpi sa na duṣyati // 94cd
etasminnaṃtare vyomnaḥ śrutāḥ vāgarīriṇī // 95ab
satyamomamṛtaṃ saumyamityāvirabhavatsphuṭam // 95cd
tato hṛṣṭatarāḥ sarvve vinaṣṭāśeṣasaṃśayāḥ // 96ab
munayo vismayāviṣṭāḥ preṇemuḥ pavanaṃ prabhum // 96cd
tathā vigatasandehānkṛtvāpi pavano munīn // 97ab
naite pratiṣṭhitajñānā iti matvaivamabravīt // 97cd
vāyuruvācva //
parokṣamaparokṣaṃ ca dvividhaṃ jñānamiṣyate // 98ab
parokṣamasthiraṃ prāhuraparokṣaṃ tu susthiram // 98cd
hetūpadeśagamyaṃ yattatparokṣaṃ pracakṣate // 99ab
537b

aparokṣaṃ punaḥ śreṣṭhādanuṣṭhānādbhaviṣyati // 99cd
nāparokṣādṛte mokṣa iti kṛtvā viniścayam // 100ab
śreṣṭhānuṣṭhānasiddhyarthaṃ prayatadhvamatandritāḥ // 100cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe jñānopadeśo nāmaikatriṃśo .adhyāyaḥ // 31 //

Chapter 32

ṛṣaya ūcuḥ //
kiṃ tacchreṣṭamanuṣṭhānaṃ mokṣo yenaparokṣitaḥ // 1ab
tattasya sādhanaṃ cādya vaktumarhasi māruta // 1cd
vāyuruvāca //
śaivo hi paramo dharmaḥ śreṣṭhānuṣṭhānaśabditaḥ // 2ab
yatrāparokṣo lakṣyeta sākṣānmokṣapradaḥ śivaḥ // 2cd
sa tu paṃcavidho jñeyaḥ paṃcabhiḥ parvabhiḥ kramāt // 3ab
kriyātapojapadhyānajñānātmabhiranuttaraiḥ // 3cd
taireva sottaraissiddho dharmastu paramo mataḥ // 4ab
parokṣamaparokṣaṃ ca jñānaṃ yatra ca mokṣadam // 4cd
paramo .aparamaścobhau dharmau hi śruticoditau // 5ab
dharmaśabdābhidheyerthe pramāṇaṃ śrutireva naḥ // 5cd
paramo yogaparyanto dharmaḥ śrutiśirogataḥ // 6ab
dharmastvaparamastadvadadhaḥ śrutimukhotthitaḥ // 6cd
apaśvātmādhikāratvādyo dharamaḥ paramo mataḥ // 7ab
sādhāraṇastato .anyastu sarveṣāmadhikārataḥ // 7cd
sa cāyaṃ paramo dharmaḥ paradharmasya sādhanam // 8ab
dharmaśāstrādibhissamyak sāṃga evopabṛṃhitaḥ // 8cd
śaivo yaḥ paramo dharmaḥ śreṣṭhānuṣṭhānaśabditaḥ // 9ab
itihāsapurāṇābhyāṃ kathaṃcidupabṛṃhitaḥ // 9cd
śaivāgamaistu saṃpannaḥ sahāṃgopāṃvistaraḥ // 10ab
tatsaṃskārādhikāraiśca samyagevopabṛṃhitaḥ // 10cd
śaivāgamo hi dvividhaḥ śrauto .aśrautaśca saṃskṛtaḥ // 11ab
śrutisāramayaḥ śrautassvataṃtra itaro mataḥ // 11cd
svataṃtro daśadhā pūrvaṃ tathāṣṭādaśadhā punaḥ // 12ab
kāmikādisamākhyābhissiddhaḥ siddhāntasaṃjñitaḥ // 12cd
śrutisāramayo yastu śatakoṭipravistaraḥ // 13ab
paraṃ pāśupataṃ yatra vrataṃ jñānaṃ ca kathyate // 13cd
yugāvarteṣu śiṣyeta yogācāryyasvarūpiṇā // 14ab
tatratatrāvatīrṇena śivenaiva pravartyate // 14cd
saṃkṣipyāsya pravaktāraścatvāraḥ paramarṣaya // 15ab
rururdadhīco .agastyaśca upamanyurmahāyaśāḥ // 15cd
te ca pāśupatā jñeyāssaṃhitānāṃ pravartakāḥ // 16ab
tatsaṃtatīyā guravaḥ śataśo .atha sahasraśaḥ // 16cd
tatroktaḥ paramo dharmaścaryādyātmā caturvidhaḥ // 17ab
teṣu pāśupato yogaḥ śivaṃ pratyakṣayeddṛḍham // 17cd
tasmācchreṣṭhamanuṣṭhānaṃ yogaḥ pāśupato mataḥ // 18ab
tatrāpyupāyako yukto brahmaṇā sa tu kathyate // 18cd
nāmāṣṭakamayo yogaśśivena parikalpitaḥ // 19ab
tena yogena sahasā śaivī prajñā prajāyate // 19cd
prajñayā paramaṃ jñānamacirāllabhate sthiram // 20ab
538a

prasīdati śivastasya yasya jñānaṃ pratiṣṭhitam // 20cd
prasādātparamo yogo yaḥ śivaṃ cāparokṣayet // 21ab
śivāparokṣātsaṃsārakāraṇena viyujyate // 21cd
tataḥ syānmuktasaṃsāro muktaḥ śivasamo bhavet // 22ab
brahmaprokta ityupāyaḥ sa eva pṛthagucyate // 22cd
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ // 23ab
saṃsāravaidyaḥ sarvajñaḥ paramātmeti mukhyataḥ // 23cd
nāmāṣṭakamidaṃ mukhyaṃ śivasya pratipādakam // 24ab
ādyantu pañcakaṃ jñeyaṃ śāntyatītādyanukramāt // 24cd
saṃjñā sadāśivādīnāṃ paṃcopādhiparigrahāt // 25ab
upādhivinivṛttau tu yathāsvaṃ vinivartate // 25cd
padameva hi tannityamanityāḥ padinaḥ smṛtāḥ // 26ab
padānāṃ pratikṛttau tu mucyante padino yataḥ // 26cd
parivṛttyantare bhūyastatpadaprāptirucyate // 27ab
ātmāntarābhidhānaṃ syādyadādyaṃ nāma pañcakam // 27cd
anyattu tritayaṃ nāmnāmupādānādiyogataḥ // 28ab
trividhopādhivacanācchiva evānuvartate // 28cd
anādimalasaṃśleṣaḥ prāgabhāvātsvabhāvataḥ // 29ab
atyaṃtaṃ pariśuddhātmetyato .ayaṃ śiva ucyate // 29cd
athavāśeṣakalyāṇaguṇaikadhana īśvaraḥ // 30ab
śiva ityucyate sadbhiśśivatattvārthavādibhiḥ // 30cd
trayoviṃśatitattvebhyaḥ prakṛtirhi parā matā // 31ab
prakṛtestu paraṃ prāhuḥ puruṣaṃ pañcaviṃśakam // 31cd
yaṃ vedādau svaraṃ prāhurvācyavācakabhāvataḥ // 32ab
vedaikavedyayāthātmyādvedānte ca pratiṣṭhitaḥ // 32cd
tasya prakṛtilīnasya yaḥ parassa maheśvaraḥ // 33ab
tadadhīnapravṛttitvātprakṛteḥ puruṣasya ca // 33cd
athavā triguṇaṃ tattvamupeyamidamavyayam // 34ab
māyāntu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram // 34cd
māyāvikṣobhako .anaṃto maheśvarasamanvayāt // 35ab
kālātmā paramātmādiḥ sthūlaḥ sūkṣmaḥ prakīrtitaḥ // 35cd
rudduḥkhaṃ duḥkhaheturvā tadrāvayati naḥ prabhuḥ // 36ab
rudra ityucyate sadbhiḥ śivaḥ paramakāraṇam // 36cd
tattvādibhūtaparyantaṃ śarīrādiṣvatandritaḥ // 37ab
vyāpyādhitiṣṭhati śivastato rudra itastataḥ // 37cd
jagataḥ pitṛbhūtānāṃ śivo mūrtyātmanāmapi // 38ab
pitṛbhāvena sarveṣāṃ pitāmaha udīritaḥ // 38cd
nidānajño yathā vaidyo rogasya vinivartakaḥ // 39ab
upāyairbheṣajaistadvallayabhogādhikārataḥ // 39cd
saṃsārasyeśvaro nityaṃ samūlasya nivartakaḥ // 40ab
saṃsāravaidya ityuktaḥ sarvatattvārthavedibhiḥ // 40cd
daśārthajñānasiddhyarthamindriyeṣveṣu satsvapi // 41ab
trikālabhāvino bhāvānsthūlānsūkṣmānaśeṣataḥ // 41cd
aṇavo naiva jānanti māyayaiva malāvṛtāḥ // 42ab
asatsvapi ca sarveṣu sarvārthajñānahetuṣu // 42cd
538b

yadyathāvasthitaṃ vastu tattathaiva sadāśivaḥ // 43ab
ayatnenaiva jānāti tasmātsarvajña ucyate // 43cd
sarvātmā paramairebhirguṇairnityasamanvayāt // 44ab
svasmātparātmavirahātparamātmā śivaḥ svayam // 44cd
nāmāṣṭakamidaṃ caiva labdhvācāryaprasādataḥ // 45ab
nivṛttyādikalāgranthiṃ śivādyaiḥ paṃcanāmabhiḥ // 45cd
yathāsvaṃ kramaśaśchitvā śodhayitvā yathāguṇam // 46ab
guṇitaireva soddhātairaniruddhairathāpi vā // 46cd
hṛtkaṇṭhatālubhrūmadhyabrahmarandhrasamanvitām // 47ab
chittvā paryaṣṭakākāraṃ svātmānaṃ ca suṣumṇayā // 47cd
dvādaśāṃtaḥsthitasyendornītvopari śivaujasi // 48ab
saṃhṛtyaṃ vadanaṃ paścādyathāsaṃskaraṇaṃ layāt // 48cd
śāktenāmṛtavarṣeṇa saṃsiktāyāṃ tanau punaḥ // 49ab
avatārya svamātmānamamṛtātmākṛtiṃ hṛdi // 49cd
dvādaśāṃtaḥsthitasyendoḥ parastācchvetapaṃkaje // 50ab
samāsīnaṃ mahādevaṃ śaṃkarambhaktavatsalam // 50cd
arddhanārīśvaraṃ devaṃ nirmalaṃ madhurākṛtim // 51ab
śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim // 51cd
dhyātvā hi mānase devaṃ svasthacitto .atha mānavaḥ // 52ab
śivanāmāṣṭakenaiva bhāvapuṣpaissamarcayet // 52cd
abhyarccanānte tu punaḥ prāṇānāyamya mānavaḥ // 53ab
samyakcittaṃ samādhāya śārvaṃ nāmāṣṭakaṃ japet // 53cd
nābhau cāṣṭāhutīrhutvā pūrṇāhutyā namastataḥ // 54ab
aṣṭapuṣpapradānena kṛtvābhyarccanamaṃtimam // 54cd
nivedayetsvamātmānaṃ culukodakavartmanā // 55ab
evaṃ kṛtvā cirādeva jñānaṃ pāśupataṃ śubham // 55cd
labhate tatpratiṣṭhāṃ ca vṛttaṃ cānuttamaṃ tathā // 56ab
yogaṃ ca paramaṃ labdhvā mucyate nātra saṃśayaḥ // 56cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śreṣṭhānuṣṭhānavarṇanaṃ nāma dvātriṃśo .adhyāyaḥ // 32 //

Chapter 33

ṛṣaya ūcuḥ //
bhagavañchrotumicchāmo vrataṃ pāśupataṃ param // 1ab
brahmādayo .api yatkṛtvā sarve pāśupatāḥ smṛtāḥ // 1cd
vāyuruvāca //
rahasyaṃ vaḥ pravakṣyāmi sarvapāpanikṛntanam // 2ab
vrataṃ pāśupataṃ śrautamatharvaśirasi śrutam // 2cd
kālaścaitrī paurṇamāsī deśaḥ śivaparigrahaḥ // 3ab
kṣetrārāmādyaraṇyaṃ vā praśastaśśubhalakṣaṇaḥ // 3cd
tatra pūrvaṃ trayodaśyāṃ susnātaḥ sukṛtāhnikaḥ // 4ab
anujñāpya svamācāryaṃ saṃpūjya praṇipatya ca // 4cd
pūjāṃ vaiśeṣikīṃ kṛtvā śuklāṃbaradharaḥ svayam // 5ab
śuklayajñopavītī ca śuklamālyānulepanaḥ // 5cd
darbhāsane samāsīno darbhamuṣṭiṃ pragṛhya ca // 6ab
539a

prāṇāyāmatrayaṃ kṛtvā prāṅmukho vāpyudaṅmukhaḥ // 6cd
dhyātvā devaṃ ca devīṃ ca tadvijñāpanavartmanā // 6 // 6ef
vratametatkaromīti bhavetsaṃkalpya dīkṣitaḥ // 7ab
yāvaccharīrapātaṃ vā dvādaśābdamathāpi vā // 7cd
tadardhaṃ vā tadardhaṃ vā māsadvādaśakaṃ tu vā // 8ab
tadardhaṃ vā tadardhaṃ vā māsamekamathāpi vā // 8cd
dinadvādaśakaṃ vā .atha dinaṣaṭkamathāpi vā // 9ab
tadardhaṃ dinamekaṃ vā vratasaṃkalpanāvadhi // 9cd
agnimādhāya vidhivadvirajāhomakāraṇāt // 10ab
hutvājyena samidbhiśca caruṇā ca yathākramam // 10cd
pūrṇāmāpūrya tāṃ bhūyastattvānāṃ śuddhimuddiśan// 11ab
juhuyānmūlamantreṇa taireva samidādibhiḥ // 11cd
tattvānyetāni maddehe śuddhyaṃtām 1ityanusmaran // 12ab
pañcabhūtāni tanmātrāḥ pañcakarmendriyāṇi ca // 12cd
jñānakarmavibhedena pañcakarmavibhāgaśaḥ // 13ab
tvagādidhātavassapta pañca prāṇādivāyavaḥ // 13cd
manobuddhirahaṃ khyātirguṇāḥ prakṛtipūruṣau // 14ab
rāgo vidyākale caiva niyatiḥ kāla eva ca // 14cd
māyā ca śuddhividyā ca maheśvarasadāśivau // 15ab
śaktiśca śivatattvaṃ ca tattvāni kramaśo viduḥ // 15cd
mantraistu virajairhutvā hotāsau virajā bhavet // 16ab
śivānugrahamāsādya jñānavānsa hi jāyate // 16cd
atha gomayamādāya piṇḍīkṛtyābhimaṃtrya ca // 17ab
vinyasyāgnau ca samprokṣya dine tasminhaviṣyabhuk // 17cd
prabhāte tu caturdaśyāṃ kṛtvā sarvaṃ puroditam // 18ab
dine tasminnirāhāraḥ kālaṃ śeṣaṃ samāpayet // 18cd
prātaḥ parvaṇi cāpyevaṃ kṛtvā homā vasānataḥ // 19ab
upasaṃhṛtya rudrāgniṃ gṛhṇīyādbhasma yatnataḥ // 19cd
tataśca jaṭilo muṇḍī śikhaikajaṭa eva vā // 20ab
bhūtvā snātvā tato vītalajjaścetsyāddigambaraḥ // 20cd
api kāṣāyavasanaścarmacīrāmbaro .atha vā // 21ab
ekāmbaro valkalī vā bhaveddaṇḍī ca mekhalī // 21cd
prakṣālya caraṇau paścāddvirācamyātmanastanum // 22ab
saṃkulīkṛtya tadbhasma virajānalasaṃbhavam // 22cd
agnirityādibhirmaṃtraiḥ ṣaḍbhirātharvaṇaiḥ kramāt // 23ab
vibhṛjyāṃgāni mūrddhādicaraṇāṃtāni taisspṛśet // 23cd
tatastena krameṇaiva samuddhṛtya ca bhasmanā // 24ab
sarvāṃgoddhūlanaṃ kuryātpraṇavena śivena vā // 24cd
tatastripuṇḍraṃ racayettriyāyuṣasamāhvayam // 25ab
śivabhāvaṃ samāgamya śivayogamathācaret // 25cd
kuryātstrisandhyamapyevametatpāśupataṃ vratam // 26ab


1 ātmanepadamārṣam /

539b


bhuktimuktipradaṃ caitatpaśutvaṃ vinivartayet // 26cd
tatpaśutvaṃ parityajya kṛtvā pāśupataṃ vratam // 27ab
pūjanīyo mahādevo liṃgamūrtissanātanaḥ // 27cd
padmamaṣṭadalaṃ haimaṃ navaratnairalaṃkṛtam // 28ab
karṇikākeśaropetamāsanaṃ parikalpayet // 28cd
vibhave tadabhāve tu raktaṃ sitamathāpi vā // 29ab
padmaṃ tasyāpyabhāve tu kevalaṃ bhāvanāmayam // 29cd
tatpadmakarṇikāmadhye kṛtvā liṃgaṃ kanīyasam // 30ab
sphīṭikaṃ pīṭhikopetaṃ pūjayedvidhivatkramāt // 30cd
pratiṣṭhāpya vidhānena talliṃgaṃ kṛtaśodhanam // 31ab
parikalpyāsanaṃ mūrtiṃ paṃcavaktraprakārataḥ // 31cd
paṃcagavyādibhiḥ pūrṇairyathāvibhavasaṃbhṛtaiḥ // 32ab
snāpayetkalaśaiḥ pūrṇairaṣṭāpadasamudbhavaiḥ // 32cd
gaṃdhadravyaissakarpūraiścandanādyaissakuṃkumaiḥ // 33ab
savedikaṃ samālipya liṃgaṃ bhūṣaṇabhūṣitam // 33cd
bilvapatraiśca padmaiśca raktaiḥ śvetaistathotpalaiḥ // 34ab
nīlotpalaistathānyaiśca puṣpaistaistaissugaṃdhibhiḥ // 34cd
puṇyaiḥ praśastaiḥ patraiśca citrairdūrvākṣatādibhiḥ // 35ab
samabhyarcya yathālābhaṃ mahāpūjāvidhānataḥ // 35cd
dhūpaṃ dīpaṃ tathā cāpi naivedyaṃ ca samādiśet // 36ab
nivedayitvā vibhave kalyāṇaṃ ca samācaret // 36cd
iṣṭāni ca viśiṣṭāni nyāyenopārjitāni ca // 37ab
sarvadravyāṇi deyāni vrate tasminviśeṣataḥ // 37cd
śrīpatrotpalapadmānāṃ saṃkhyā sāhasrikī matā // 38ab
pratyekamaparā saṃkhyā śatamaṣṭottaraṃ dvijāḥ // 38cd
tatrāpi ca viśeṣeṇa na tyajedbilvapatrakam // 39ab
haimamekaṃ paraṃ prāhuḥ padmaṃ padmasahasrakāt // 39cd
nīlotpalādiṣvapyetatsamānaṃ bilbapatrakaiḥ // 40ab
puṣpāntare na niyamo yathālābhaṃ nivedayet // 40cd
aṣṭāṅgamarghyamutkṛṣṭaṃ dhūpālepau viśeṣataḥ // 41ab
candanaṃ vāmadevākhye haritālaṃ ca pauruṣe // 41cd
īśāne bhasitaṃ kecidālepanamitīdṛśām // 42ab
na dhūpamiti manyante dhūpāntaravidhānataḥ // 42cd
sitāgurumaghorākhye mukhe kṛṣṇāguruṃ punaḥ // 42 // 42ef
pauruṣe guggulaṃ savye saumye saugaṃdhikaṃ mukhe // 43ab
īśāne .api hyuśīrādi deyāddhūpaṃ viśeṣataḥ // 43cd
śarkarāmadhukarpūrakapilāghṛtasaṃyutam // 44ab
caṃdanāgurukāṣṭhādyaṃ sāmānyaṃ saṃpracakṣate // 44cd
karpūravartirājyāḍhyā deyā dīpāvalistataḥ // 45ab
arghyamācamanaṃ deyaṃ prativaktramataḥ param // 45cd
prathamāvaraṇe pūjyo kramāddherambaṣaṇmukhau // 46ab
brahmāṃgāni tataścaiva prathamāvaraṇercite // 46cd
dvitīyāvaraṇe pūjyā vighneśāścakravartinaḥ // 47ab
tṛtīyāvaraṇe pūjyā bhavādyā aṣṭamūrtayaḥ // 47cd
540a

mahādevādayastatra tathaikādaśamūrtayaḥ // 48ab
caturthāvaraṇe pūjyāḥ sarva eva gaṇeśvarāḥ // 48cd
bahireva tu padmasya paṃcamāvaraṇe kramāt // 49ab
daśadikpatayaḥ pūjyāḥ sāstrāḥ sānucarāstathā // 49cd
brahmaṇo mānasāḥ putrāḥ sarve .api jyotiṣāṃ gaṇāḥ // 50ab
sarvā devyaśca devāśca sarve sarve ca khecarāḥ // 50cd
pātālavāsinaścānye sarve munigaṇā api // 51ab
yogino hi sakhāssarve pataṃgā mātarastathā // 51cd
kṣetrapālāśca sagaṇāḥ sarvaṃ caitaccarācaram // 52ab
pūjanīyaṃ śivaprītyā mattvā śaṃbhuvibhūtimat // 52cd
athāvaraṇapūjāṃte saṃpūjya parameśvaram // 53ab
sājyaṃ savyaṃ janaṃ hṛdyaṃ havirbhaktyā nivedayet // 53cd
mukhavāsādikaṃ dattvā tāmbūlaṃ sopadaṃśakam // 54ab
alaṃkṛtya ca bhūyo .api nānāpuṣpavibhūṣaṇaiḥ // 54cd
nīrājanāṃte vistīrya pūjāśeṣaṃ samāpayet // 55ab
caṣakaṃ sopakāraṃ ca śayanaṃ ca samarpayet // 55cd
candrasaṃkāśahāraṃ ca śayanīyaṃ samarpayet // 56ab
ādyaṃ nṛpocitaṃ hṛdyaṃ tatsarvamanurūpataḥ // 56cd
kṛtvā ca kārayitvā ca hitvā ca pratipūjanam // 57ab
stotraṃ vyapohanaṃ japtvā vidyāṃ paṃcākṣarīṃ japet // 57cd
pradakṣiṇāṃ praṇāmaṃ ca kṛtvātmānaṃ samarpayet // 58ab
tataḥ purastāddevasya guruviprau ca pūjayet // 58cd
dattvārghyamaṣṭau puṣpāṇi devamudvāsya liṃgataḥ // 59ab
agneścāgniṃ susaṃyamya hyudvāsya ca tamapyuta // 59cd
pratyahaṃ ca janastvevaṃ kuryātsevāṃ puroditām // 60ab
tatastatsāmbujaṃ liṃgaṃ sarvopakaraṇānvitam // 60cd
samarpayetsvagurave sthāpayedvā śivālaye // 61ab
saṃpūjya ca gurūnviprānvratinaśca viśeṣataḥ // 61cd
bhaktāndvijāṃśca śaktaśceddīnānāthāṃśca toṣayet // 62ab
svayaṃ cānaśane śaktaḥ phalamūlāśane .atha vā // 62cd
payovrato vā bhikṣāśī bhavedekāśanastathā // 63ab
naktaṃ yuktāśano nityaṃ bhūśayyānirataḥ śuciḥ // 63cd
bhasmaśāyī tṛṇeśāyī cīrājinadhṛto .athavā // 64ab
brahmacaryavrato nityaṃ vratametatsamācaret // 64cd
arkavāre tathārdrāyāṃ paṃcadaśyāṃ ca pakṣayoḥ // 65ab
aṣṭamyāṃ ca caturdaśyāṃ śaktastūpavasedapi // 65cd
pākhaṇḍipatitodakyāssūtakāntyajapūrvakān // 66ab
varjayetsarvayatnena manasā karmaṇā girā // 66cd
kṣamadānadayāsatyāhiṃsāśīlaḥ sadā bhavet // 67ab
saṃtuṣṭaśca praśāntaśca japadhyānaratastathā // 67cd
kuryāttriṣavaṇasnānaṃ bhasmasnānamathāpi vā // 68ab
pūjāṃ vaiśeṣikīṃ caiva manasā vacasā girā // 68cd
bahunātra kimuktena nācaredaśivaṃ vratī // 69ab
pramādāttu tathācāre nirūpya gurulāghave // 69cd
540b

ucitāṃ niṣkṛtiṃ kuryātpūjāhomajapādibhiḥ // 70ab
āsamāptervratasyaivamācarenna pramādataḥ // 70cd
godānaṃ ca vṛṣotsargaṃ kuryātpūjāṃ ca saṃpadā // 71ab
bhaktaśca śivaprītyarthaṃ sarvakāmavivarjitaḥ // 71cd
sāmānyametatkathitaṃ vratasyāsya samāsataḥ // 72ab
pratimāsaṃ viśeṣaṃ ca pravadāmi yathāśrutam // 72cd
vaiśākhe vajraliṃgaṃ tu jyeṣṭhe mārakataṃ śubham // 73ab
āṣāḍhe mauktikaṃ vidyācchrāvaṇe nīlanirmitam // 73cd
māse bhādrapade caiva padmarāgamayaṃ param // 74ab
āśvine māsi vidyādvai liṃgaṃ gomedakaṃ varam // 74cd
kārtikyāṃ vaidrumaṃ liṃgaṃ vaidūryaṃ mārgaśīrṣake // 75ab
puṣparāgamayaṃ pauṣe māghe dyumaṇijantathā // 75cd
phālguṇe candrakāntotthaṃ caitre tadvyatyayo .athavā // 76ab
sarvamāseṣu ratnānāmalābhe haimameva vā // 76cd
haimābhāve rājataṃ vā tāmrajaṃ śailajantathā // 77ab
mṛnmayaṃ vā yathālābhaṃ jātuṣaṃ cānyadeva vā // 77cd
sarvagaṃdhamayaṃ vātha liṃgaṃ kuryādyathāruci // 78ab
vratāvasānasamaye samācaritanityakaḥ // 78cd
kṛtvā vaiśeṣikīṃ pūjāṃ hutvā caiva yathā purā // 79ab
saṃpūjya ca tathācāryaṃ vratinaśca viśeṣataḥ // 79cd
deśikenāpyanujñātaḥ prāṅmukho vāpyudaṅmukhaḥ // 80ab
darbhāsano darbhapāṇiḥ prāṇāpānau niyamya ca // 80cd
japitvā śaktito mūlaṃ dhyātvā sāmbaṃ triyambakam // 81ab
anujñāpya yathāpūrvaṃ namaskṛtya kṛtāñjaliḥ // 81cd
samutsṛjāmi bhagavanvratametattvadājñayā // 82ab
ityuktvā liṃgamūlasthāndarbhānuttaratastyajet // 82cd
tato daṇḍajaṭācīramekhalā api cotsṛjet // 83ab
punarācamya vidhivatpaṃcākṣaramudīrayet // 83cd
yaḥ kṛtvātyaṃtikīṃ dīkṣāmādehāntamanākulaḥ // 84ab
vratametatprakurvīta sa tu vai naiṣṭhikaḥ smṛtaḥ // 84cd
so .atyāśramī ca vijñeyo mahāpāśupatastathā // 85ab
sa eva tapatāṃ śreṣṭha sa eva ca mahāvratī // 85cd
na tena sadṛśaḥ kaścitkṛtakṛtyo mumukṣuṣu // 86ab
yo yatirnaiṣṭhiko jātastamāhurnaiṣṭhikottamam // 86cd
yo .anvahaṃ dvādaśāhaṃ vā vratametatsamācaret // 87ab
so .api naiṣṭhikatulyaḥ syāttīvravratasamanvayāt // 87cd
ghṛtākto yaścaredetadvrataṃ vrataparāyaṇaḥ // 88ab
dvitraikadivasaṃ vāpi sa ca kaścana naiṣṭhikaḥ // 88cd
kṛtyamityeva niṣkāmo yaścaredvratamuttamam // 89ab
śivārpitātmā satataṃ na tena sadṛśaḥ kvacit // 89cd
bhasmacchanno dvijo vidvānmahāpātakasaṃbhavaiḥ // 90ab
pāpaissudāruṇaissadyo mucyate nātra saṃśayaḥ // 90cd
rudrāgniryatparaṃ vīryyantadbhasma parikīrtitam // 91ab
tasmātsarveṣu kāleṣu vīryavānbhasmasaṃyutaḥ // 91cd
541a

bhasmaniṣṭhasya naśyanti deṣā bhasmāgnisaṃgamāt // 92ab
bhasmasnānaviśuddhātmā bhasmaniṣṭha iti smṛtaḥ // 92cd
bhasmanā digdhasarvāṃgo bhasmadīptatripuṃḍrakaḥ // 93ab
bhasmasnāyī ca puruṣo bhasmaniṣṭha iti smṛtaḥ // 93cd
bhūtapretapiśāsāśca rogāścātīva dussahāḥ // 94ab
bhasmaniṣṭhasya sānnidhyādvidravaṃti na saṃśayaḥ // 94cd
bhāsanādbhāsitaṃ proktaṃ bhasma kalmaṣabhakṣaṇāt // 95ab
bhūtibhūtikarī caiva rakṣā rakṣākarī param // 95cd
kimanyadiha vaktavyaṃ bhasmamāhātmyakāraṇam // 96ab
vratī ca bhasmanā snātassvayaṃ devo maheśvaraḥ // 96cd
paramāstraṃ ca śaivānāṃ bhasmaitatpārameśvaram // 97ab
dhaumyāgrajasya tapasi vyāpado yannivāritāḥ // 97cd
tasmātsarvaprayatnena kṛtvā pāśupatavratam // 98ab
dhanavadbhasma saṃgṛhya bhasmasnānarato bhavet // 98cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe paśupativratavidhānavarṇanaṃ nāma trayastriṃśo .adhyāyaḥ // 33 //

Chapter 34

ṛṣaya ūcuḥ //
dhaumyāgrajena śuśunā kṣīrārthaṃ hi tapaḥ kṛtam // 1ab
tasmāt kṣīrārṇavo dattastasmai devena śūlinā // 1cd
sa kathaṃ śiśuko lebhe śivaśāstrapravaktṛtām // 2ab
kathaṃ vā śivasadbhāvaṃ jñātvā tapasi niṣṭhitaḥ // 2cd
kathaṃ ca labdhavijñānastapaścaraṇaparvaṇi // 3ab
rudrāgneryatparaṃ vīryaṃ labhe bhasma svarakṣakam // 3cd
vāyuruvāca //
na hyeṣa śiśukaḥ kaścitprākṛtaḥ kṛtavāṃstapaḥ // 4ab
munivaryasya tanayo vyāghrapādasya dhīmataḥ // 4cd
janmāntareṇa saṃsiddhaḥ kenāpi khalu hetunā // 5ab
svapadapracyuto diṣṭyā prāpto munikumāratām // 5cd
mahādevaprasādasya bhāgyāpannasya bhāvinaḥ // 6ab
dugdhābhilāṣaprabhavadvāratāmagamattapaḥ // 6cd
ataḥ sarvagaṇeśatvaṃ kumāratvaṃ ca śāśvatam // 7ab
saha dugdhābdhinā tasmai pradadau śaṃkaraḥ svayam // 7cd
tasya jñānāgamopyasya prasādādeva śāṃkarāt // 8ab
kaumāraṃ hi paraṃ sākṣājjñānaṃ śaktimayaṃ viduḥ // 8cd
śivaśāstrapravaktṛtvamapi tasya hi tatkṛtam // 9ab
kumāro munito labdhajñānābdhiriva nandanaḥ // 9cd
dṛṣṭaṃ tu kāraṇaṃ tasya śivajñānasamanvaye // 10ab
svamātṛvacanaṃ sākṣācchokajaṃ kṣīrakāraṇāt // 10cd
kadācitkṣīramatyalpaṃ pītavānmātulāśrame // 11ab
īrṣayayā mātulasutaṃ saṃtṛptakṣīramuttamam / 11cd
pītvā sthitaṃ yathākāmaṃ dṛṣṭvā vai mātulātmajam // 12ab
upamanyurvyāghrapādiḥ prītyā provāca mātaram // 12cd
upamanyuruvāca //
mātarmātarmahābhāge mama dehi tapasvini // 13ab
541b

gavyaṃ kṣīramatisvādu nālpamuṣṇaṃ pibāmyaham // 13cd
vāyuruvāca //
tacchrutvā putravacanaṃ tanmātā ca tapasvinī // 14ab
vyāghrapādasya mahiṣī duḥkhamāpattadā ca sā // 14cd
upalālyātha suprītyā putramāliṃgya sādaram // 15ab
duḥkhitā vilalāpātha smṛtvā nairdhanyamātmanaḥ // 15cd
smṛtvāsmṛtvā punaḥ kṣīramupamanyussa bālakaḥ // 16ab
dehi dehīti tāmāha rudranbhūyo mahādyutiḥ // 16cd
taddhaṭhaṃ sā parijñāya dvijapatnī tapasvinī // 17ab
śāntaye taddhaṭhasyātha śubhopāyamarīracat // 17cd
uñchavṛttyārjitānbījānsvayaṃ dṛṣṭvā ca sā tadā // 18ab
bījapiṣṭamathāloḍya toyena kalabhāṣiṇī // 18cd
ehyehi mama putreti sāmapūrvaṃ tatassutam // 19ab
āliṃgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ // 19cd
pītvā ca kṛtrimaṃ kṣīraṃ mātrāṃ dattaṃ sa bālakaḥ // 20ab
naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ // 20cd
duḥkhitā sā tadā prāha saṃprekṣyāghrāya mūrddhani // 21ab
samārjya netra putrasya karābhyāṃ kamalāyate // 21cd
jananyuvāca //
taṭinī ratnapūrṇāstāssvargapātālagocarāḥ // 22ab
bhāgyahīnā na paśyanti bhaktihīnāśca ye śive // 22cd
rājyaṃ svargaṃ ca mokṣaṃ ca bhojanaṃ kṣīrasaṃbhavam // 23ab
na labhante priyāṇyeṣāṃ na tuṣyati yadā śivaḥ // 23cd
bhavaprasādajaṃ sarvaṃ nānyaddevaprasādajam // 24ab
anyadeveṣu niratā duḥkhārtā vibhramanti ca // 24cd
kṣīraṃ tatra kuto .asmākaṃ vane nivasatāṃ sadā // 25ab
kva dugdhasādhanaṃ vatsa kva vayaṃ vanavāsinaḥ // 25cd
kṛtsnābhāvena dāridryānmayā te bhāgyahīnayā // 26ab
mithyādugdhamidaṃ dattampiṣṭamāloḍya vāriṇā // 26cd
tvaṃ mātulagṛhe svalpaṃ pītvā svādu payaḥ śṛtam // 27ab
jñātvā svādu tvayā pītaṃ tajjātīyamanusmaran // 27cd
dattaṃ na paya ityuktvā rudan duḥkhīkaroṣi mām // 28ab
prasādena vinā śaṃbho payastava na vidyate // 28cd
pādapaṃkajayostasya sāmbasya sagaṇasya ca // 29ab
bhaktyā samarpitaṃ yattatkāraṇaṃ sarvasampadām // 29cd
adhunā vasudosmābhirmahādevo na pūjitaḥ // 30ab
sakāmānāṃ yathākāmaṃ yathoktaphaladāyakaḥ // 30cd
dhanānyuddiśya nāsmābhiritaḥ prāgarcitaḥ śivaḥ // 31ab
ato daridrāssaṃjātā vayaṃ tasmānna te payaḥ // 31cd
pūrvajanmani yaddattaṃ śivamuddiśya vai sutaḥ // 32ab
tadeva labhyate nānyadviṣṇumuddiśya vā prabhum // 32cd
vāyuruvāca //
iti mātṛvacaḥ śrutvā tathyaṃ śokādisūcakam // 33ab
bālo .apyanutapannaṃtaḥ pragalbhamidamabravīt // 33cd
542a

upamanyuruvāca //
śokenālamito mataḥ sāṃbo yadyasti śaṃkaraḥ // 34ab
tyaja śokaṃ mahābhāge sarvaṃ bhadraṃ bhaviṣyati // 34cd
śṛṇu mātarvaco medya mahādevo .asti cetkvacit // 35ab
cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham // 35cd
vāyuruvāca //
iti śrutvā vacastasya bālakasya mahāmateḥ // 36ab
praytuvāca tadā mātā suprasannā manasvinī // 36cd
mātovāca //
śubhaṃ vicāritaṃ tāta tvayā matprītivarddhanam // 37ab
vilaṃbaṃ mā kathāstvaṃ hi bhaja sāṃbaṃ sadāśivam // 37cd
sarvasmādadhiko .astyeva śivaḥ paramakāraṇam // 38ab
tatkṛtaṃ hi jagatsarvaṃ brahmādyāstasya kiṃkarāḥ // 38cd
tatprasādakṛtaiśvaryā dāsāstasya vayaṃ prabhoḥ // 39ab
taṃ vinānyaṃ na jānīmaśśaṃkaraṃ lokaśaṃkaram // 39cd
anyāndevānparityajya karmaṇā manasā girā // 40ab
tameva sāṃbaṃ sagaṇaṃ bhaja bhāvapurassaram // 40cd
tasya devādhidevasya śivasya varadāyinaḥ // 41ab
sākṣānnamaśśivāyeti maṃtro .ayaṃ vācakaḥ smṛtaḥ // 41cd
saptakoṭimahāmaṃtrāḥ sarve sapraṇavāḥ pare // 42ab
tasminneva vilīyaṃte punastasmādvinirgatāḥ // 42cd
saprasādāśca te maṃtrāḥ svādhikārādyapekṣayā // 43ab
sarvādhikārastveko .ayaṃ maṃtra eveśvarājñayā // 43cd
yathā nikṛṣṭānutkṛṣṭānsarvānapyātmanaḥ śivaḥ // 44ab
kṣamate rakṣituṃ tadvanmaṃtro .ayamapi sarvadā // 44cd
prabalaśca tathā hyeṣa maṃtro mantrāntarādapi // 45ab
sarvarakṣākṣamo .apyeṣa nāparaḥ kaścidiṣyate // 45cd
tasmānmantrāntarāṃstyaktvā paṃcākṣaraparo bhava // 46ab
tasmiñjihvāṃtaragate na kiṃcidiha durlabham // 46cd
adhorāstraṃ ca śaivānāṃ rakṣāheturanuttamam // 47ab
tacca tatprabhavaṃ matvā tatparo bhava nānyathā // 47cd
bhasmedantu mayā labdhaṃ pitureva tavottamam // 48ab
virajānalasaṃsiddhaṃ mahāvyāpannivāraṇam // 48cd
maṃtraṃ ca te mayā dattaṃ gṛhāṇa madanujñayā // 49ab
anenaivāśu japtena rakṣā tava bhaviṣyati // 49cd
vāyuruvāca //
evaṃ mātrā samādiśya śivamastvityudīrya ca // 50ab
visṛṣṭastadvaco mūrdhni kurvanneva tadā muniḥ // 50cd
tāṃ praṇamyaivamuktvā ca tapaḥ kartuṃ pracakrame // 51ab
tamāha ca tadā mātā śubhaṃ kurvaṃtu te surāḥ // 51cd
anujñātastayā tatra tapastepe sa duścaram // 52ab
himavatparvataṃ prāpya vāyubhakṣaḥ samāhitaḥ // 52cd
aṣṭeṣṭakābhiḥ prasādaṃ kṛtvā liṃgaṃ ca mṛnmayam // 53ab
tatrāvāhya mahādevaṃ sāṃbaṃ sagaṇamavyayam // 53cd
542b

bhaktyā pañcākṣareṇaiva putraiḥ puṣpairvanodbhavaiḥ // 54ab
samabhyarcya ciraṃ kālaṃ cacāra paramaṃ tapaḥ // 54cd
tatastapaścarattaṃ taṃ bālamekākinaṃ kṛśam // 55ab
upamanyuṃ dvijavaraṃ śivasaṃsaktamānasam // 55cd
purā marīcinā śaptāḥ kecinmunipiśācakāḥ // 56ab
saṃpīḍya rākṣasairbhāvaistapasovighnamācaran // 56cd
sa ca taiḥ pīḍyamāno .api tapaḥ kurvankathañcana // 57ab
sadā namaḥ śivāyeti krośati smārtanādavat // 57cd
tannādaśravaṇādeva tapaso vighnakāriṇaḥ // 58ab
te taṃ bālaṃ samutsṛjya munayassamupācaran // 58cd
tapasā tasya viprasya copamanyormahātmanaḥ // 59ab
carācaraṃ ca munayaḥ pradīpitamabhūjjagat // 59cd


iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe upamanyutapovarṇanaṃ nāma catustriṃśo .adhyāyaḥ // 34 //

Chapter 35

vāyuruvāca //
atha sarve pradīptāṃgā vaikuṇṭhaṃ prayayurdrutam // 1ab
praṇamyāhuśca tatsarvaṃ haraye devasattamāḥ // 1cd
śrutvā teṣāṃ tadā vākyaṃ bhagavānpuruṣottamaḥ // 2ab
kimidantviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ // 2cd
jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā // 3ab
dṛṣṭvā devaṃ praṇamyaivaṃ provāca sukṛtāṃjaliḥ // 3cd
viṣṇuruvāca //
bhagavanbrāhmaṇaḥ kaścidupamanyuriti śrutaḥ // 4ab
kṣīrārthamadahatsarvaṃ tapasā tannivāraya // 4cd
vāyuruvāca //
iti śrutvā vaco viṣṇoḥ prāha devo maheśvaraḥ // 5ab
śiśuṃ nivārayiṣyāmi tattvaṃ gaccha svamāśramam // 5cd
tacchrutvā śaṃbhuvacanaṃ sa viṣṇurdevavallabhaḥ // 6ab
jagāmāśvāsya tānsarvānsvalokamamarādikān // 6cd
etasminnaṃtare devaḥ pinākī parameśvaraḥ // 7ab
śakrasya rūpamāsthāya gantuṃ cakre matiṃ tataḥ // 7cd
atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ // 8ab
saha surāsurasiddhamahoragairamararājatanuṃ svayamāsthitaḥ // 8cd
sa vāraṇaścāru tadā vibhuṃ taṃ nivījya vālavyajanena divyam // 9ab
dadhāra śacyā sahitaṃ sureṃdraṃ kareṇa vāmena śitātapatram // 9cd
rarāja bhagavānsomaḥ śakrarūpī sadāśivaḥ // 10ab
tenātapatreṇa yathā candrabiṃbena mandaraḥ // 10cd
āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ // 11ab
jagāmānugrahaṃ kartumupamanyostadāśramam // 11cd
taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam // 12ab
praṇamya śirasā prāha mahāmunivaraḥ svayam // 12cd
upamanyuruvāca //
pāvitaścāśramasso .ayaṃ mama deveśvara svayam // 13ab
prāpto yattvaṃ jagannātha bhagavandevasattama // 13cd
vāyuruvāca //
evamuktvā sthitaṃ prekṣya kṛtāṃjalipuṭaṃ dvijam // 14ab
543a

prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ // 14cd
śakra uvāca //
tuṣṭo .asmi te varaṃ brūhi tapasānena suvrata // 15ab
dadāmi cepsitānsarvāndhaumyāgraja mahāmune // 15cd
vāyuruvāca //
evamuktastadā tena śakreṇa munipuṃgavaḥ // 16ab
vārayāmi śive bhaktimityuvāca kṛtāñjaliḥ // 16cd
tanniśamya hariḥ 1 prāha māṃ na jānāsi lekhapam // 17ab
trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam // 17cd
madbhakto bhava viprarṣe māmevārcaya sarvadā // 18ab
dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam // 18cd
rudreṇa nirguṇenāpi kiṃ te kāryaṃ bhaviṣyati // 19ab
devapaṅktibahirbhūto yaḥ piśācatvamāgataḥ // 19cd
vāyuruvāca //
tacchrutvā prāha sa munirjapanpaṃcākṣaraṃ manum // 20ab
manyamāno dharmavighnaṃ prāha taṃ kartumāgatam // 20cd
upamanyuruvāca //
tvayaivaṃ kathitaṃ sarvaṃ bhavaniṃdāratena vai // 21ab
prasaṃgādeva devasya nirguṇatvaṃ mahātmanaḥ // 21cd
tvaṃ na jānāmi vai rudraṃ sarvadeveśvareśvaram // 22ab
brahmaviṣṇumaheśānāṃ janaka prakṛteḥ param // 22cd
sadasadvyaktamavyaktaṃ yamāhurbrahmavādinaḥ // 23ab
nityamekamanekaṃ ca varaṃ tasmādvṛṇomyaham // 23cd
hetuvādavinirmuktaṃ sāṃkhyayogārthadamparam // 24ab
upāsate yaṃ tattvajñā varaṃ tasmādvṛṇomyaham // 24cd
nāsti śaṃbhoḥ paraṃ tattvaṃ sarvakāraṇakāraṇāt // 25ab
brahmaviṣṇvādidevānāṃ sraṣṭurguṇaparādvibhoḥ // 25cd
bahunātra kimuktena mayādyānumitaṃ mahat // 26ab
bhavāṃtare kṛtaṃ pāpaṃ śrutā nindā bhavasya cet // 26cd
śrutvā niṃdāṃ bhavasyātha tatkṣaṇādeva santyajet // 27ab
svadehaṃ tannihatyāśu śivalokaṃ sa gacchati // 27cd
āstāṃ tāvanmameccheyaṃ kṣīraṃ prati surādhama // 28ab
nihatya tvāṃ śivāstreṇa tyajāmyetaṃ kalevaram // 28cd
vāyuruvāca //
evamuktvopamanyustaṃ martuṃ vyavasitassvayam // 29ab
kṣīre vāñchāmapi tyaktvā nihantuṃ śakramudyataḥ // 29cd
bhasmādāya tadā ghoramaghorāstrābhimaṃtritam // 30ab
visṛjya śakramuddiśya nanāda sa munistadā // 30cd
smṛtvā śaṃbhupadadvaṃdvaṃ svadehaṃ dugdhumudyataḥ // 31ab
āgneyīṃ dhāraṇāṃ bibhradupamanyuravasthitaḥ // 31cd
evaṃ vyavasite vipre bhagavānbhaganetrahā // 32ab
vārayāmāsa saumyena dhāraṇāṃ tasya yoginaḥ // 32cd
tadvisṛṣṭamaghorāstraṃ naṃdīśvaraniyogataḥ // 33ab
jagṛhe madhyataḥ kṣiptaṃ nandī śaṃkaravallabhaḥ // 33cd


1 indraḥ /

543b


svaṃ rūpameva bhagavānāsthāya parameśvaraḥ // 34ab
darśayāmāsa śiprāya bālendukṛtaśekharam // 34cd
kṣīrārṇavasahasraṃ ca pīyūṣārṇavameva vā // 35ab
dadhyāderarṇavāṃścaiva ghṛtodārṇavameva ca // 35cd
phalārṇavaṃ ca bālasya bhakṣya bhojyārṇavaṃ tathā // 36ab
apūpānāṃ giriṃ caiva darśayāmāsa sa prabhuḥ // 36cd
evaṃ sa dadṛśe devo devyā sārddhaṃ vṛṣopari // 37ab
gaṇeśvaraistriśūlādyairdivyāstrairapi saṃvṛtaḥ // 37cd
divi duṃdubhayo neduḥ puṣpavṛṣṭiḥ papāta ca // 38ab
viṣṇubrahmendrapramukhairdevaiśchannā diśo daśa // 38cd
athopamanyurānandasamudrormibhirāvṛtaḥ // 39ab
papāta daṇḍavadbhūmau bhaktinamreṇa cetasā // 39cd
etasminsamaye tatra sasmito bhagavānbhavaḥ // 40ab
ehyehīti tamāhūya mūrdhnyāghrāya dadau varān // 40cd
śiva uvāca //
bhakṣyabhojyānyathākāmaṃ bāndhavairbhukṣva sarvadā // 41ab
sukhī bhava sadā duḥkhānnirmuktā bhaktimānmama // 41cd
upamanyo mahābhāga tavāmbaiṣā hi pārvatī // 42ab
mayā putrīkṛto hyadya dattaḥ kṣīrodakārṇavaḥ // 42cd
madhunaścārṇavaścaiva dadhyannārṇava eva ca // 43ab
ājyaudanārṇavaścaiva phalādyarṇava eva ca // 43cd
apūpagirayaścaiva bhakṣyabhojyārṇavastathā // 44ab
ete dattā mayā te hi tvaṃ gṛhṇīṣva mahāmune // 44cd
pitā tava mahādevo mātā vai jagadambikā // 45ab
amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam // 45cd
varānvaraya suprītyā mano .abhilaṣitānparān // 46ab
prasanno .ahaṃ pradāsyāmi nātra kāryā vicāraṇā // 46cd
vāyuruvāca //
evamuktvā mahādevaḥ karābhyāmupagṛhyatam // 47ab
mūrdhnyāghrāya sutaste .ayamiti devyai nyavedayat // 47cd
devī ca guhavatprītyā mūrdhni tasya karāmbujam // 48ab
vinyasya pradadau tasmai kumārapadamavyayam // 48cd
kṣīrābdhirapi sākāraḥ kṣīraṃ svādu kare dadhat // 49ab
upasthāya dadau piṇḍībhūtaṃ kṣīramanaśvaram // 49cd
yogaiśvaryaṃ sadā tuṣṭiṃ brahmavidyāmanaśvarām // 50ab
samṛddhiṃ paramāntasmai dadau saṃtuṣṭamānasaḥ // 50cd
atha śaṃbhuḥ prasannātmā dṛṣṭvā tasya tapomahaḥ // 51ab
punardadau varaṃ divyaṃ munaye hyupamanyave // 51cd
vrataṃ pāśupataṃ jñānaṃ vratayogaṃ ca tattvataḥ // 52ab
dadau tasmai pravaktṛtvapāṭavaṃ suciraṃ param // 52cd
so .api labdhvā varāndivyānkumāratvaṃ ca sarvadā // 53ab
tasmācchivācca tasyāśca śivāyā mudito .abhavat // 53cd
tataḥ prasannacetaskaḥ supraṇamya kṛtāṃjaliḥ // 54ab
yayāce sa varaṃ vipro devadevānmaheśvarāt // 54cd
upamanyuruvāca //
prasīda devadeveśa prasīda parameśvara // 55ab
svabhaktindehi paramāndivyāmavyabhicāriṇīm // 55cd
544a

śraddhāndehi mahādeva dvasambandhiṣu me sadā // 56ab
svadāsyaṃ paramaṃ snehaṃ sānnidhyaṃ caiva sarvadā // 56cd
evamuktvā prasannātmāharṣagadgadayā girā // 57ab
satuṣṭāva mahādevamupamanyurdvijottamaḥ // 57cd
upamanyuruvāca //
devadeva mahādeva śaraṇāgatavatsala // 58ab
prasīda karuṇāsiṃdho sāmba śaṃkara sarvadā // 58cd
vāyuruvāca
evamukto mahādevaḥ sarveṣāṃ ca varapradaḥ // 59ab
pratyuvāca prasannātmopamanyuṃ munisattamam // 59cd
śiva uvāca //
vatsopamanyo tuṣṭo .asmi sarvaṃ dattaṃ mayā hi te // 60ab
dṛḍhabhakto .asi viprarṣe mayā vijñāsito hyasi // 60cd
ajaraścāmaraścaiva bhava tvanduḥkhavarjitaḥ // 61ab
yaśasvī tejasā yukto divyajñānasamanvitaḥ // 61cd
akṣayā bāndhavāścaiva kulaṃ gotraṃ ca te sadā // 62ab
bhaviṣyati dvijaśreṣṭha mayi bhaktiśca śāśvatī // 62cd
sānnidhyaṃ cāśrame nityaṃ kariṣyāmi dvijottama // 63ab
upakaṃṭhaṃ mama tvaṃ vai sānandaṃ vihariṣyasi // 63cd
evamuktvā sa bhagavānsūryakoṭisamaprabhaḥ // 64ab
īśānassa varāndattvā tatraivāntardadhe haraḥ // 64cd
upamanyuḥ prasannātmā prāpya tasmādvarādvarān // 65ab
jagāma jananīsthānaṃ sukhaṃ prāpādhikaṃ ca saḥ // 65cd


iti śrīśivamahāpurāṇe vaiyāsikyāṃ caturviṃśatisāhasryāṃ saṃhitāyāṃ tadantargatāyāṃ saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe upamanyucaritavarṇanaṃ nāma pañcatriṃśo .adhyāyaḥ // 35 //
samāpto .ayaṃ saptamyā vāyavīyasaṃhitāyāḥ pūrvakhaṇḍaḥ // śrīḥ //
544b

śrīgaṇeśāya namaḥ // śrīgaurīśaṃkarābhyāṃ namaḥ // atha saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍaḥ prārabhyate //

Chapter 1

.o
namassamastasaṃsāracakrabhramaṇahetave // 1ab
gaurīkucataṭadvandvakuṃkumāṃkitavakṣase // 1cd
sūta uvāca //
uktvā bhagavato labdhaprasādādupamanyunā // 2ab
niyamādutthito vāyurmadhye prāpte divākare // 2cd
ṛṣayaścāpi te sarve naimiṣāraṇyavāsinaḥ // 3ab
athāyamarthaḥ praṣṭavya iti kṛtvā viniścayam // 3cd
kṛtvā yathā svakaṃ kṛtyaṃ pratyahaṃ te yathā purā // 4ab
bhagavaṃtamupāyāṃtaṃ samīkṣya samupāviśan // 4cd
athāsau niyamasyāṃte bhagavānambarodbhavaḥ // 5ab
madhye munisabhāyāstu bheje kḷptaṃ varāsanam // 5cd
sukhāsanopaviṣṭaśca vāyurlokanamaskṛtaḥ // 6ab
śrīmadvibhūtimīśasya hṛdi kṛtvedamabravīt // 6cd
taṃ prapadye mahādevaṃ sarvajñamaparājitam // 7ab
vibhūtissakalaṃ yasya carācaramidaṃ jagat // 7cd
ityākarṇya śubhāṃ vāṇīmṛṣayaḥ kṣīṇakalmaṣāḥ // 8ab
vibhūtivistaraṃ śrotumūcuste paramaṃ vacaḥ // 8cd
ṛṣaya ūcuḥ //
uktaṃ bhagavatā vṛttamupamanyormahātmanaḥ // 9ab
kṣīrārthenāpi tapasā yatprāptaṃ parameśvarāt // 9cd
dṛṣṭo .asau vāsudevena kṛṣṇenākliṣṭakarmaṇā // 10ab
dhaumyāgrajastatastena kṛtvā pāśupataṃ vratam // 10cd
prāptaṃ ca paramaṃ jñānamiti prāgeva śuśruma // 11ab
kathaṃ sa labdhavān kṛṣṇo jñānaṃ pāśupataṃ param // 11cd
vāyuruvāca //
svecchayā hyavatīrṇopi vāsudevassanātanaḥ // 12ab
niṃdayanniva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ // 12cd
putrārthaṃ hi tapastaptuṃ gatastasya mahāmuneḥ // 13ab
āśramaṃ munibhirdṛṣṭaṃ dṛṣṭavāṃstatra vai munim // 13cd
bhasmāvadātasarvāṃgaṃ tripuṃḍrāṃkitamastakam // 14ab
rudrākṣamālābharaṇaṃ jaṭāmaṃḍalamaṃḍitam // 14cd
tacchiṣyabhūtairmunibhiśśāstrairvedamivāvṛtam // 15ab
śivadhyānarataṃ śāṃtamupamanyuṃ mahādyutim // 15cd
namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ // 16ab
bahumānena kṛṣṇo .asau triḥ kṛtvā tu pradakṣiṇām // 16cd
stutiṃ cakāra suprītyā nataskaṃdhaḥ kṛtāñjaliḥ // 16 // 16ef
tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ // 17ab
naṣṭamāsīnmalaṃ sarvaṃ māyājaṃ kārmameva ca // 17cd
tapaḥkṣīṇamalaṃ kṛṣṇamupamanyuryathāvidhiḥ // 18ab
bhasmanoddhūlya taṃ mantrairagnirityādibhiḥ kramāt // 18cd
atha pāśupataṃ sākṣādvrataṃ dvādaśamāsikam // 19ab
kārayitvā munistasmai pradadau jñānamuttamam // 19cd
tadāprabhṛti taṃ kṛṣṇaṃ munayaśśaṃsitavratāḥ // 20ab
divyāḥ pāśupatāḥ sarve parivṛtyopatasthire // 20cd
tato guruniyogādvai kṛṣṇaḥ paramaśaktimān // 21ab
545a

tapaścakāra putrārthaṃ sāṃbamuddiśya śaṃkaram // 21cd
tapaso tena varṣāṃte dṛṣṭo .asau parameśvaraḥ // 22ab
śriyā paramayā yuktassāṃbaśca sagaṇaśśivaḥ // 22cd
varārthamāvirbhūtasya harasya subhagākṛteḥ // 23ab
stutiṃ cakāra natvāsau kṛṣṇaḥ samyakkṛtāṃjaliḥ // 23cd
sāṃbaṃ samagaṇavyagro labdhavānputramātmanaḥ // 24ab
tapasā tuṣṭacittena dattaṃ viṣṇośśivena vai // 24cd
yasmātsāṃbo mahādevaḥ pradadau putramātmanaḥ // 25ab
tasmājjāṃbavatīsūnuṃ sāṃbaṃ cakre sa nāmataḥ // 25cd
tadetatkathitaṃ sarvaṃ kṛṣṇasyāmitakarmaṇaḥ // 26ab
maharṣerjñānalābhaśca putralābhaśca śaṃkarāt // 26cd
ya idaṃ kīrtayennityaṃ śṛṇuyācchrāvayettathā // 27ab
sa viṣṇorjñānamāsādya tenaiva saha modate // 27cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kṛṣṇaputraprāptivarṇanaṃ nama prathamo .adhyāyaḥ // 1 //

Chapter 2

ṛṣaya ūcuḥ //
kiṃ tatpāśupataṃ jñānaṃ kathaṃ paśupatiśśivaḥ // 1ab
kathaṃ dhaumyāgrajaḥ pṛṣṭaḥ kṛṣṇenākliṣṭakarmaṇā // 1cd
etatsarvaṃ samācakṣva vāyo śaṃkaravigraha // 2ab
tatsamo na hi vaktāsti trailokyeṣvaparaḥ prabhuḥ // 2cd
sūta uvāca //
ityākarṇya vacasteṣāṃ maharṣīṇāṃ prabhaṃjanaḥ // 3ab
saṃsmṛtya śivamīśānaṃ pravaktumupacakrame // 3cd
vāyuruvāca //
purā sākṣānmaheśena śrīkaṃṭhākhyena mandare // 4ab
devyai devena kathitaṃ jñānaṃ pāśupataṃ param // 4cd
tadeva pṛṣṭaṃ kṛṣṇena viṣṇunā viśvayoninā // 5ab
paśutvaṃ ca surādīnāṃ patitvaṃ ca śivasya ca // 5cd
yathopadiṣṭaṃ kṛṣṇāya muninā hyupamanyunā // 6ab
tathā samāsato vakṣye tacchṛṇudhvamataṃdritāḥ // 6cd
puropamanyumāsīnaṃ viṣṇuḥkṛṣṇavapurdharaḥ // 7ab
praṇipatya yathānyāyamidaṃ vacanamabravīt // 7cd
śrīkṛṣṇa uvāca //
bhagavañchrotumicchāmi devyai devena bhāṣitam // 8ab
divyaṃ pāśupataṃ jñānaṃ vibhūtiṃ vāsya kṛtsnaśaḥ // 8cd
kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ // 9ab
kaiḥ pāśaiste nibadhyaṃte vimucyaṃte ca te katham // 9cd
iti saṃcoditaḥ śrīmānupamanyurmahātmanā // 10ab
praṇamya devaṃ devīṃ ca prāha puṣṭo yathā tathā // 10cd
upamanyuruvāca //
brahmādyāḥ sthāvarāṃtāśca devadevasya śūlinaḥ // 11ab
paśavaḥ parikīrtyaṃte saṃsāravaśavartinaḥ // 11cd
teṣāṃ patitvāddeveśaḥ śivaḥ paśupatiḥ smṛtaḥ // 12ab
malamāyādibhiḥ pāśaiḥ sa badhnāti paśūnpatiḥ // 12cd
sa eva mocakasteṣāṃ bhaktyā samyagupāsitaḥ // 13ab
caturviṃśatitattvāni māyākarmaguṇā amī // 13cd
viṣayā iti kathyante pāśā jīvanibandhanāḥ // 14ab
brahmādistambaparyaṃtān paśūnbaddhvā maheśvaraḥ // 14cd
545b

pāśairetaiḥ patirdevaḥ kāryaṃ kārayati svakam // 15ab
tasyājñayā maheśasya prakṛtiḥ puruṣocitām // 15cd
buddhiṃ prasūte sā buddhirahaṃkāramahaṃkṛtiḥ // 16ab
indriyāṇi daśaikaṃ ca tanmātrāpañcakaṃ tathā // 16cd
śāsanāddevadevasya śivasya śivadāyinaḥ // 17ab
tanmātrāṇyapi tasyaiva śāsanena mahīyasā // 17cd
mahābhūtānyaśeṣāṇi bhāvayaṃtyanupūrvaśaḥ // 18ab
brahmādīnāṃ tṛṇāntānāṃ dehināṃ dehasaṃgatim // 18cd
mahābhūtānyaśeṣāṇi janayaṃti śivājñayā // 19ab
adhyavasyati vai buddhirahaṃkārobhimanyate // 19cd
cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi // 20ab
śrotrādīni ca gṛhṇanti śabdādīnviṣayān pṛthak // 20cd
svāneva nānyāndevasya divyenājñābalena vai // 21ab
vāgādīnyapi yānyāsaṃstāni karmendriyāṇi ca // 21cd
yathā svaṃ karma kurvanti nānyatkiṃcicchivājñayā // 22ab
śabdādayopi gṛhyaṃte kriyante vacanādayaḥ // 22cd
avilaṃghyā hi sarveṣāmājñā śaṃbhorgarīyasī // 23ab
avakāśamaśeṣāṇāṃ bhūtānāṃ saṃprayacchati // 23cd
ākāśaḥ parameśasya śāsanādeva sarvagaḥ // 24ab
prāṇādyaiśca tathā nāmabhedairaṃtarbahirjagat // 24cd
bibharti sarvaṃ śarvasya śāsanena prabhañjanaḥ // 25ab
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi // 25cd
pākādyaṃ ca karotyagniḥ parameśvaraśāsanāt // 26ab
saṃjīvanādyaṃ sarvasya kurvatyāpastadājñayā // 26cd
viśvambharā jagannityaṃ dhatte viśveśvarājñayā // 27ab
devānpātyasurān haṃti trilokamabhirakṣati / 27cd
ājñayā tasya devendraḥ sarvairdevairalaṃghyayā // 28ab
ādhipatyamapāṃ nityaṃ kurute varuṇassadā // 28cd
pāśairbadhnāti ca yathā daṃḍyāṃstasyaiva śāsanāt // 29ab
dadāti nityaṃ yakṣendro draviṇaṃ draviṇeśvaraḥ // 29cd
puṇyānurūpaṃ bhūtebhyaḥ puruṣasyānuśāsanāt // 30ab
karoti saṃpadaḥ śaśvajjñānaṃ cāpi sumedhasām // 30cd
nigrahaṃ cāpyasādhūnāmīśānaśśivaśāsanāt // 31ab
dhatte tu dharaṇīṃ mūrdhnā śeṣaḥ śivaniyogataḥ // 31cd
yāmāhustāmasīṃ raudrīṃ mūrtimaṃtakarīṃ hareḥ // 32ab
sṛjatyaśeṣamīśasya śāsanāccaturānanaḥ // 32cd
anyābhirmūrtibhiḥ svābhiḥ pāti cāṃte nihanti ca // 33ab
viṣṇuḥ pālayate viśvaṃ kālakālasya śāsanāt // 33cd
sṛjate trasate cāpi svakābhistanubhistribhiḥ // 34ab
haratyaṃte jagatsarvaṃ harastasyaiva śāsanāt // 34cd
sṛjatyapi ca viśvātmā tridhā bhinnastu rakṣati // 35ab
kālaḥ karoti sakalaṃ kālassaṃharati prajāḥ // 35cd
kālaḥ pālayate viśvaṃ kālakālasya śāsanāt // 36ab
546a

tribhiraṃśairjagadbibhrattejobhirvṛṣṭimādiśan // 36cd
divi varṣatyasau bhānurdevadevasya śāsanāt // 37ab
puṣṇātyoṣadhijātāni bhūtānyāhlādayatyapi // 37cd
devaiśca pīyate caṃdraścandrabhūṣaṇaśāsanāt // 38ab
ādityā vasavo rudrā aśvinau marutastathā // 38cd
khecarā ṛṣayassiddhā bhogino manujā mṛgāḥ // 39ab
paśavaḥ pakṣiṇaścaiva kīṭādyāḥ sthāvarāṇi ca // 39cd
nadyassamudrā girayaḥ kānanāni sarāṃsi ca // 40ab
vedāḥ sāṃgāśca śāstrāṇi maṃtrastomamakhādayaḥ // 40cd
kālāgnyādiśivāṃtāni bhuvanāni sahādhipaiḥ // 41ab
brahmāṃḍānyapyasaṃkhyāni teṣāmāvaraṇāni ca // 41cd
vartamānānyatītāni bhaviṣyantyapi kṛtsnaśaḥ // 42ab
diśaśca vidiśaścaiva kālabhedāḥ kalādayaḥ // 42cd
yacca kiṃcijjagatyasmin dṛśyate śrūyate .api vā // 43ab
tatsarvaṃ śaṃkarasyājñā balena samadhiṣṭhitam // 43cd
ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ // 44ab
jyotirgaṇāḥ śakramukhāśca devāḥ sthiraṃ ciraṃ vā cidacidyadasti // 44cd
upamanyuruvāca //
atyāścaryamidaṃ kṛṣṇa śaṃbhoramitakarmaṇaḥ // 45ab
ājñākṛtaṃ śṛṇuṣvaitacchrutaṃ śrutimukhe mayā // 45cd
purā kila surāḥ seṃdrā vivadaṃtaḥ parasparam // 46ab
asurānsamare jitvā jetāhamahamityuta // 46cd
tadā maheśvarasteṣāṃ madhyato varaveṣadhṛk // 47ab
svalakṣaṇairvihīnāṃgaḥ svayaṃ yakṣa ivābhavat // 47cd
sa tānāha surānekaṃ tṛṇamādāya bhūtale // 48ab
ya etadvikṛtaṃ kartuṃ kṣamate sa tu daityajit // 48cd
yakṣasya vacanaṃ śrutvā vajrapāṇiḥ śacīpatiḥ // 49ab
kiṃcitkruddho vihasyainaṃ tṛṇamādātumudyataḥ // 49cd
na tattṛṇamupadātuṃ manasāpi ca śakyate // 50ab
yathā tathāpi tacchettuṃ vajraṃ vajradharo .asṛjat // 50cd
tadvajraṃ nijavajreṇa saṃsṛṣṭamiva sarvataḥ // 51ab
tṛṇenābhihataṃ tena tiryagagraṃ papāta ha // 51cd
tataścānye susaṃrabdhā lokapālā mahābalāḥ // 52ab
sasṛjustṛṇamuddiśya svāyudhāni sahasraśaḥ // 52cd
prajajjvāla mahāvahniḥ pracaṃḍaḥ pavano vavau // 53ab
pravṛddho .apāṃpatiryadvatpralaye samupasthite // 53cd
evaṃ devaissamārabdhaṃ tṛṇamuddiśya yatnataḥ // 54ab
vyarthamāsīdaho kṛṣṇa yakṣasyātmabalena vai // 54cd
tadāha yakṣaṃ deveṃdraḥ ko bhavānityamarṣitaḥ // 55ab
tatassa paśyatāmeva teṣāmaṃtaradhādatha // 55cd
tadaṃtare haimavatī devī divyavibhūṣaṇā // 56ab
āvirāsīnnabhoraṃge śobhamānā śucismitā // 56cd
tāṃ dṛṣṭvā vismayāviṣṭā devāḥ śakrapurogamāḥ // 57ab
546b

praṇamya yakṣaṃ papracchuḥ ko .asau yakṣo vilakṣaṇaḥ // 57cd
sā .abravītsasmitaṃ devī sa yuṣmākamagocaraḥ // 58ab
tenedaṃ bhramyate cakraṃ saṃsārākhyaṃ carācaram // 58cd
tenādau kriyate viśvaṃ tena saṃhriyate punaḥ // 59ab
na tanniyantā kaścitsyāttena sarvaṃ niyamyate // 59cd
ityuktvā sā mahādevī tatraivāṃtaradhatta vai // 60ab
devāśca vismitāḥ sarve tāṃ praṇamya divaṃ yayuḥ // 60cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe dvitīyo .adhyāyaḥ // 2 //

Chapter 3

upamanyuruvāca //
śṛṇu kṛṣṇa maheśasya śivasya paramātmanaḥ // 1ab
mūrtyātmabhistataṃ kṛtsnaṃ jagadetaccarācaram // 1cd
sa śivassarvamevedaṃ svakīyābhiśca mūrtibhiḥ // 2ab
adhitiṣṭhatyameyātmā hyetatsarvamanusmṛtam // 2cd
brahmā viṣṇustathā rudro maheśānassadāśivaḥ // 3ab
mūrttayastasya vijñeyā yābhirviśvamidaṃ tatam // 3cd
athānyāścāpi tanavaḥ paṃca brahmasamāhvayāḥ // 4ab
tanūbhistābhirāvyāptamiha kiṃcinna vidyate // 4cd
īśānaḥ puruṣo .aghoro vāmaḥ sadyastathaiva ca // 5ab
brahmāṇyetāni devasya mūrttayaḥ paṃca viśrutāḥ // 5cd
īśānākhyā tu yā tasya mūrttirādyā garīyasī // 6ab
bhoktāraṃ prakṛteḥ sākṣātkṣetrajñamadhitiṣṭhati // 6cd
sthāṇostatpuruṣākhyā yā mūrttirmūrttimataḥ prabhoḥ // 7ab
guṇāśrayātmakaṃ bhogyamavyaktamadhitiṣṭhati // 7cd
dharmādyaṣṭāṃgasaṃyuktaṃ buddhitattvaṃ pinākinaḥ // 8ab
adhitiṣṭhatyaghorākhyā mūrttiratyaṃtapūjitā // 8cd
vāmadevāhvayāṃ mūrttiṃ mahādevasya vedhasaḥ // 9ab
ahaṃkṛteradhiṣṭhātrīmāhurāgamavedinaḥ // 9cd
sadyo jātāhvayāṃ mūrttiṃ śambhoramitavarcasaḥ // 10ab
mānasaḥ samadhiṣṭhātrīṃ matimaṃtaḥ pracakṣate // 10cd
śrotrasya vācaḥ śabdasya vibhorvyomnastathaiva ca // 11ab
īśvarīmīśvarasyemāmīśākhyāṃ hi vidurbudhāḥ // 11cd
tvakpāṇisparśavāyūnāmīśvarīṃ mūrtimaiśvarīm // 12ab
puruṣākhyaṃ vidussarve purāṇārthaviśāradāḥ // 12cd
cakṣuṣaścaraṇasyāpi rūpasyāgnestathaiva ca // 13ab
aghorākhyāmadhiṣṭhātrīṃ mūrtimāhurmanīṣiṇaḥ // 13cd
ramanāyāśca pāyośca rasasyāpāṃ tathaiva ca // 14ab
īśvarīṃ vāmadevākhyāṃ mūrttiṃ tanniratāṃ viduḥ // 14cd
ghrāṇasya caivopasthasya gaṃdhasya ca bhuvastathā // 15ab
sadyo jātāhvayāṃ mūrtimīśvarīṃ saṃpracakṣate // 15cd
mūrtayaḥ paṃca devasya vaṃdanīyāḥ prayatnataḥ // 16ab
śreyorthibhirnarairnityaṃ śreyasāmekahetavaḥ // 16cd
tasya devādidevasya mūrttyaṣṭakamayaṃ jagat // 17ab
tasminvyāpya sthitaṃ viśvaṃ sūtre maṇigaṇā iva // 17cd
śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ 1 // 18ab


1 aluksamāsa ārṣaḥ /

547a


īśānaśca mahādevo mūrttayaścāṣṭa viśrutāḥ // 18cd
bhūmyaṃbhognimarudvyomakṣetrajñārkaniśākarāḥ // 19ab
adhiṣṭhitā maheśasya śarvādyairaṣṭamūrttibhiḥ // 19cd
carācarātmakaṃ viśvaṃ dhatte viśvaṃbharātmikā // 20ab
śārvīrśivāhvayā mūrtiriti śāstrasya niścayaḥ // 20cd
saṃjīvanaṃ samastasya jagatassalilātmikā // 21ab
bhāvīti gīyate mūrttibhavasya paramātmanaḥ // 21cd
bahiraṃtargatā viśvaṃ vyāpya tejomayī śubhā // 22ab
raudrī rudrāvyayā mūrtirāsthitā ghorarūpiṇī // 22cd
spaṃdayatyanilātmadaṃ bibharti spaṃdate svayam // 23ab
augrīti kathyate sadbhirmūrtirugrasya vedhasaḥ // 23cd
sarvāvakāśadā sarvavyāpikā gaganātmikā // 24ab
mūrtirbhīmasya bhīmākhyā bhūtavṛṃdasya bhedikā // 24cd
sarvātmanāmadhiṣṭhātrī sarvakṣetranivāsinī // 25ab
mūrtiḥ paśupaterjñeyā paśupāśanikṛṃtanī // 25cd
dīpayaṃtī jagatsarvaṃ divākarasamāhvayā // 26ab
īśānākhyamaheśasya mūrtirdivi visarpati // 26cd
āpyāyayati yo viśvamamṛtāṃśurniśākaraḥ // 27ab
mahādevasya sā mūrtirmahādevasamāhvayā // 27cd
ātmā tasyāṣṭamī mūrtiḥ śivasya paramātmanaḥ // 28ab
vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam // 28cd
vṛkṣasya mūlasekena śākhāḥ puṣyaṃti vai yathā // 29ab
śivasya pūjayā tadvatpuṣyatyasya vapurjagat // 29cd
sarvābhayapradānaṃ ca sarvānugrahaṇaṃ tathā // 30ab
sarvopakārakaraṇaṃ śivasyārādhanaṃ viduḥ // 30cd
yatheha putrapautrādeḥ prītyā prīto bhavetpitā // 31ab
tathā sarvasya saṃprītyā prīto bhavati śaṃkaraḥ // 31cd
dehino yasya kasyāpi kriyate yadi nigrahaḥ // 32ab
aniṣṭamaṣṭamūrtestatkṛtameva na saṃśayaḥ // 32cd
aṣṭamūrtyātmanā viśvamadhiṣṭhāya sthitaṃ śivam // 33ab
bhajasva sarvabhāvena rudraḥ paramakāraṇam // 33cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe tṛtīyo .adhyāyaḥ // 3 //

Chapter 4

kṛṣṇa uvāca //
bhagavanparameśasya śarvasyāmitatejasaḥ // 1ab
mūrtibhirviśvamevedaṃ yathā vyāptaṃ tathā śrutam // 1cd
athaitajjñātumicchāmi yāthātmyaṃ pameśayoḥ // 2ab
strīpuṃbhāvātmakaṃ cedaṃ tābhyāṃ kathamadhiṣṭhitam // 2cd
upamanyuruvāca //
śrīmadvibhūtiṃ śivayoryāthātmyaṃ ca samāsataḥ // 3ab
vakṣye tadvistarādvaktuṃ bhavenāpi na śakyate // 3cd
śaktiḥ sākṣānmahādevī mahādevaśca śaktimān // 4ab
tayorvibhūtileśo vai sarvametaccarācaram // 4cd
vastu kiṃcidacidrūpaṃ kiṃcidvastu cidātmakam // 5ab
547b

dvayaṃ śuddhamaśuddhaṃ ca paraṃ cāparameva ca // 5cd
yatsaṃsarati ciccakramaciccakrasamanvitam // 6ab
tadevāśuddhamaparamitaraṃ tu paraṃ śubham // 6cd
aparaṃ ca paraṃ caiva dvayaṃ cidacidātmakam // 7ab
śivasya ca śivāyāśca svāmyaṃ caitatsvabhāvataḥ // 7cd
śivayorvai vaśe viśvaṃ na viśvasya vaśe śivau // 8ab
īśitavyamidaṃ yasmāttasmādviśveśvarau śivau // 8cd
yathā śivastathā devī yathā devī tathā śivaḥ // 9ab
nānayoraṃtaraṃ vidyāccaṃdracandrikayoriva // 9cd
caṃdro na khalu bhātyeṣa yathā caṃdrikayā vinā // 10ab
na bhāti vidyamāno .api tathā śaktyā vinā śivaḥ // 10cd
prabhayā hi vināyadvadbhānureṣa na vidyate // 11ab
prabhā ca bhānunā tena sutarāṃ tadupāśrayā // 11cd
evaṃ parasparāpekṣā śaktiśaktimatoḥ sthitā // 12ab
na śivena vinā śaktirna śaktyā ca vinā śivaḥ // 12cd
śaktauyayā śivo nityaṃ bhaktau muktau ca dehinām // 13ab
ādyā saikā parā śaktiścinmayī śivasaṃśrayā // 13cd
yāmāhurakhileśasya taistairanuguṇairguṇaiḥ // 14ab
samānadharmiṇīmeva śivasya paramātmanaḥ // 14cd
saikā parā ca cidrūpā śaktiḥ prasavadharmiṇī // 15ab
vibhajya bahudhā viśvaṃ vidadhāti śivecchayā // 15cd
sā mūlaprakṛtirmāyā triguṇā ca tridhā smṛtā // 16ab
śivayā ca viparyastaṃ yayā tatamidaṃ jagat // 16cd
ekadhā ca dvidhā caiva tathā śatasahasradhā // 17ab
śaktayaḥ khalu bhidyaṃte bahudhā vyavahārataḥ // 17cd
śivecchayā parāśaktiḥ śivatattvaikatāṃ gatā // 18ab
tataḥ parisphuratyādau sarge tailaṃ tilādiva // 18cd
tataḥ kriyākhyayā śaktyā śaktau śaktimadutthayā // 19ab
tasyāṃ vikṣobhyamāṇāyāmādau nādaḥ samudbabhau // 19cd
nādādviniḥsṛto biṃdurbiṃdodevassadāśivaḥ // 20ab
tasmānmaheśvaro jātaḥ śuddhavidyā maheśvarāt // 20cd
sā vācāmīśvarī śaktirvāgīśākhyā hi śūlinaḥ // 21ab
yā sā varṇasvarūpeṇa mātṛkepi vijṛmbhate // 21cd
athānaṃtasamāveśānmāyā kālamavāsṛjat // 22ab
niyatiñca kalāṃ vidyāṃ kalātorāgapūruṣau // 22cd
māyātaḥ punarevābhūdavyaktaṃ triguṇātmakam // 23ab
triguṇācca tato vyaktādvibhaktāḥ syustrayo guṇāḥ // 23cd
sattvaṃ rajastamaśceti yairvyāptamakhilaṃ jagat // 24ab
guṇebhyaḥ kṣobhyamāṇebhyo guṇeśākhyāstrimūrttayaḥ // 24cd
abhavanmahadādīni tattvāni ca yathākramam // 25ab
tebhyassyuraṇḍapiṇḍāni tvasaṃkhyāni śivājñayā // 25cd
548a

adhiṣṭhitānyanantādyairvidyeśaiścakravartibhiḥ // 25// 25cd
śarīrāṃtarabhedena śakterbhedāḥ prakīrtitāḥ // 26ab
nānārūpāstu vijñeyāḥ sthūlasūkṣmavibhedataḥ // 26cd
rudrasya raudrī sā śaktirviṣṇaurvai vaiṣṇavī matā // 27ab
brahmāṇī brahmaṇaḥ proktā cendrasyaiṃdrīti kathyate // 27cd
kimatra bahunoktena yadviśvamiti kīrtitam // 28ab
śakyātmanaiva tadvyāptaṃ yathā dehe .aṃtarātmanā // 28cd
tasmācchaktimayaṃ sarvaṃ jagatsthāvarajaṃgamam // 29ab
kalā yā paramā śaktiḥ kathitā paramātmanaḥ // 29cd
evameṣā parā śaktirīśvarecchānuyāyinī // 30ab
sthiraṃ caraṃ ca yadviśvaṃ sṛjatīti viniścayaḥ // 30cd
jñānakriyā cikīrṣābhistisṛbhissvātmaśaktibhiḥ // 31ab
śaktimānīśvaraḥ śaśvadviśvaṃ vyāpyādhitiṣṭhati // 31cd
idamitthamidaṃ netthaṃ bhavedityevamātmikā // 32ab
icchāśaktirmaheśasya nityā kāryyaniyāmikā // 32cd
jñānaśaktistu tatkāryaṃ karaṇaṃ kāraṇaṃ tathā // 33ab
prayojanaṃ ca tattvena buddhirūpādhyavasyati // 33cd
yathepsitaṃ kriyāśaktiryathādhyavasitaṃ jagat // 34ab
kalpayatyakhilaṃ kāryaṃ kṣaṇātsaṃkalparūpiṇī // 34cd
yathā śaktitrayotthānaṃ śaktiprasavadharmiṇī // 35ab
śaktyā paramayā nunnā prasūte sakalaṃ jagat // 35cd
evaṃ śaktisamāyogācchaktimānucyate śivaḥ // 36ab
śaktiśaktimadutthaṃ tu śāktaṃ śaivamidaṃ jagat // 36cd
yathā na jāyate putraḥ pitaraṃ mātaraṃ vinā // 37ab
tathā bhavaṃ bhavānīṃ ca vinā naitaccarācaram // 37cd
strīpuṃsaprabhavaṃ viśvaṃ strīpuṃsātmakameva ca // 37 // 37ef
strīpuṃsayorvibhūtiśca strīpuṃsābhyāmadhiṣṭhitam // 38ab
paramātmā śivaḥ proktaśśivā sā ca prakīrtitā // 38cd
śivassadāśivaḥ proktaḥ śivā sā ca manonmanī // 39ab
śivo maheśvaro jñeyaḥ śivā māyeti kathyate // 39cd
puruṣaḥ parameśānaḥ prakṛtiḥ parameśvarī // 40ab
rudro maheśvarassākṣādrudrāṇī rudravallabhā // 40cd
viṣṇurviśveśvaro devo lakṣmīrviśveśvarapriyā // 41ab
brahmā śivo yadā sraṣṭā brahmāṇī brahmaṇaḥ priyā // 41cd
bhāskaro bhagavāñchaṃbhuḥ prabhā bhagavatī śivā // 42ab
maheṃdro manmathārātiḥ śacī śailendrakanyakā // 42cd
jātavedā mahādevaḥ svāhā śarvārddhadehinī // 43ab
yamastriyaṃbako devastatpriyā girikanyakā // 43cd
nirṛtirbhagavānīśo nairṛtī naganaṃdanī // 44ab
varuṇo bhagavānrudro vāruṇī bhūdharātmajā // 44cd
bāleṃduśekharo vāyuḥ śivā śivamanoharā // 45ab
yakṣo yajñaśirohartā ṛddhirhimagirīndrajā // 45cd
548b

caṃdrārdhaśekharaścaṃdro rohiṇī rudravallabhā // 46ab
īśānaḥ parameśānastadāryā parameśvarī // 46cd
anaṃtavalayo .anaṃto hyanaṃtānaṃtavallabhā // 47ab
kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā // 47cd
puruṣākhyo manuśśaṃbhuḥ śatarūpā śivapriyā // 48ab
dakṣassākṣānmahādevaḥ prasūtiḥ parameśvarī // 48cd
rucirbhavo bhavānī ca budhairākūtirucyate // 49ab
bhṛgurbhagākṣihā devaḥ khyātistrinayanapriyā // 49cd
marīcibhagavānrudraḥ saṃbhūtiśśarvavallabhā // 50ab
gaṃgādharo .aṃgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā // 50cd
pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāṃtā pinākinaḥ // 51ab
pulahastripuradhvaṃsī tatpriyā tu śivapriyā // 51cd
kratudhvaṃsī kratuḥ proktaḥ saṃnatirdayitā vibhoḥ // 52ab
trinetro .atrirumā sākṣādanasūyā smṛtā budhaiḥ // 52cd
kaśyapaḥ kālahā devo devamātā maheśvarī // 53ab
vasiṣṭho manmathārātirdevī sākṣādaruṃdhatī // 53cd
śaṃkaraḥ puruṣāssarve striyassarvā maheśvarī // 54ab
sarve strīpuruṣāstasmāttayoreva vibhūtayaḥ // 54cd
viṣayī bhagavānīśo viṣayaḥ parameśvarī // 55ab
śrāvyaṃ sarvamumārūpaṃ śrotā śūlavarāyudhaḥ // 55cd
praṣṭavyaṃ vastujātaṃ tu dhatte śaṃkaravallabhā // 56ab
praṣṭā sa eva viśvātmā bālacandrāvataṃsakaḥ // 56cd
draṣṭavyaṃ vasturūpaṃ tu bibhartti vaktavallabhā // 57ab
draṣṭā viśveśvaro devaḥ śaśikhaṃḍaśikhāmaṇiḥ // 57cd
rasajātaṃ mahādevī devo rasayitā śivaḥ // 58ab
preyajātaṃ ca girijā preyāṃścaiva garāśanaḥ // 58cd
maṃtavyavastutāṃ dhatte sadā devī maheśvarī // 59ab
maṃtā sa eva viśvātmā mahādevo maheśvaraḥ // 59cd
boddhavyavasturūpaṃ tu bibhartti bhavavallabhā // 60ab
devassa eva bhagavānboddhā mugdhenduśekharaḥ // 60cd
prāṇaḥ pinākī sarveṣāṃ prāṇināṃ bhagavānprabhuḥ // 61ab
prāṇasthitistu sarveṣāmaṃbikā cāṃburūpiṇī // 61cd
bibharti kṣetratāṃ devī tripurāṃtakavallabhā // 62ab
kṣetrajñatvaṃ tadā dhatte bhagavānaṃtakāṃtakaḥ // 62cd
ahaḥ śūlāyudho devaḥ śūlapāṇipriyā niśā // 63ab
ākāśaḥ śaṃkaro devaḥ pṛthivī śaṃkarapriyā // 63cd
samudro bhagavānīśo velā śailendrakanyakā // 64ab
vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā // 64cd
puṃlliṃgamakhilaṃ dhatte bhagavānpuraśāsanaḥ // 65ab
striliṃgaṃ cākhilaṃ dhatte devī devamanoramā // 65cd
śabdajālamaśeṣaṃ tu dhatte sarvasya vallabhā // 66ab
arthasvarūpamakhilaṃ dhatte mugdhenduśekharaḥ // 66cd
yasya yasya padārthasya yā yā śaktirudāhṛtā // 67ab
sā sā viśveśvarī devī sa sa sarvo maheśvaraḥ // 67cd
549a

yatparaṃ yatpavitraṃ ca yatpuṇyaṃ yacca maṃgalam // 68ab
tattadāha mahābhāgāstayostejovijṛṃbhitam // 68cd
yathā dīpasya dīptasya śikhā dīpayate gṛham // 69ab
tathā tejastayoretadvyāpya dīpayate jagat // 69cd
tṛṇādiśivamūrtyaṃtaṃ viśvakhyātiśayakramaḥ // 70ab
sannikarṣakramavaśāttayoriti parā śrutiḥ // 70cd
sarvākārātmakāvetau sarvaśreyovidhāyinau // 71ab
pūjanīyau namaskāryau ciṃtanīyau ca sarvadā // 71cd
yathāprajñamidaṃ kṛṣṇa yāthātmyaṃ parameśayoḥ // 72ab
kathitaṃ hi mayā te .adya na tu tāvadiyattayā // 72cd
tatkathaṃ śakyate vaktuṃ yāthātmyaṃ parameśayoḥ // 73ab
mahatāmapi sarveṣāṃ manaso .api bahirgatam // 73cd
aṃtargatamananyānāmīśvarārpitacetasām // 74ab
anyeṣāṃ buddhyanārūḍhamārūḍhaṃ ca yathaiva tat // 74cd
yeyamuktā vibhūtirvai prākṛtī sā parā matā // 75ab
aprākṛtāṃ parāmanyāṃ guhyāṃ guhyavido viduḥ // 75cd
yato vāco nivarttaṃte manasā cendriyaissaha // 76ab
aprākṛtī parā caiṣā vibhūtiḥ pārameśvarī // 76cd
saiveha paramaṃ dhāma saiveha paramā gatiḥ // 77ab
saiveha paramā kāṣṭhā vibhūtiḥ parameṣṭhinaḥ // 77cd
tāṃ prāptuṃ prayataṃte .atra jitaśvāsā jiteṃdriyāḥ // 78ab
garbhakārā gṛhadvāraṃ niśchidraṃ ghaṭituṃ yathā // 78cd
saṃsārāśīviṣālīḍhamṛtasaṃjīvanauṣadham // 79ab
vibhūtiṃ śivayorvidvānna bibheti kutaścana // 79cd
yaḥ parāmaparāṃ caiva vibhūtiṃ vetti tattvataḥ // 80ab
so .aparo bhūtimullaṃghya parāṃ bhūtiṃ samaśnute // 80cd
etatte kathitaṃ kṛṣṇa yāthātmyaṃ paramātmanoḥ // 81ab
rahasyamapi yogyo .asi bhargabhakto bhavāniti // 81cd
nāśiṣyebhyo .apyaśaivebhyo nābhaktebhyaḥ kadācana // 82ab
vyāharedīśayorbhūtimiti vedānuśāsanam // 82cd
tasmāttvamatikalyāṇaparebhyaḥ kathayenna hi // 83ab
tvādṛśebhyo .anurūpebhyaḥ kathayaitanna cānyathā // 83cd
vibhūtimetāṃ śivayoryogyebhyo yaḥ pradāpayet // 84ab
saṃsārasāgarānmuktaḥ śivasāyujyamāpnuyāt // 84cd
kīrtanādasya naśyaṃti mahāntyaḥ pāpakoṭayaḥ // 85ab
triścaturdhāsamabhyastairvinaśyaṃti tato .adhikāḥ // 85cd
naśyaṃtyaniṣṭaripavo varddhante suhṛdastathā // 86ab
vidyā ca varddhate śaivī matissatye pravartate // 86cd
bhaktiḥ parāḥ śive sāmbe sānuge saparicchide // 87ab
yadyadiṣṭatamaṃ cānyattattadāpnotyasaṃśayam // 87cd
antaḥśuciḥ śive bhakto visrabdhaḥ kīrtayedyadi // 88ab
prabalaiḥ karmabhiḥ pūrvaiḥ phalaṃ cetpratibadhyate // 88cd
punaḥ punaḥ samabhyasyettasya nāstīha durllabham // 88 // 88ef
549b

e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe gaurīśaṃkaravibhūtiyogo nāma caturtho .adhyāyaḥ // 4 //

Chapter 5

upamanyuruvāca //
vigrahaṃ devadevasya viśvametaccarācaram // 1ab
tadevaṃ na vijānaṃti paśavaḥ pāśagauravāt // 1cd
tamekameva bahudhā vadaṃti yadunaṃdana // 2ab
ajānantaḥ paraṃ bhāvamavikalpaṃ maharṣayaḥ // 2cd
aparaṃ brahmarūpaṃ ca paraṃ brahmātmakaṃ tathā // 3ab
kecidāhurmahādevamanādinidhanaṃ param // 3cd
bhūteṃdriyāṃtaḥkaraṇapradhānaviṣayātmakam // 4ab
aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam // 4cd
bṛhattvādbṛhaṇatvādvā brahma cetyabhidhīyate // 5ab
ubhe te brahmaṇo rūpe brahmaṇo .adhipateḥ prabhoḥ // 5cd
vidyā .avidyāsvarūpīti kaiścidīśo nigadyate // 5 // 5ef
vidyāṃ tu cetanāṃ prāhustathāvidyāmacetanām // 6ab
vidyā .avidyātmakaṃ caiva viśvaṃ viśvagurorvibhoḥ // 6cd
rūpameva na saṃdeho viśvaṃ tasya vaśe yataḥ // 7ab
bhrāṃtirvidyā parā ceti śārvaṃ rūpaṃ paraṃ viduḥ // 7cd
ayathābuddhirartheṣu bahudhā bhrāṃtirucyate // 8ab
yathārthākārasaṃvittirvidyeti parikīrtyate // 8cd
vikalparahitaṃ tattvaṃ paramityabhidhīyate // 9ab
vaiparītyādasacchabdaḥ kathyate vedavādibhiḥ // 9cd
tayoḥ patitvāttu śivaḥ sadasatpatirucyate // 10ab
kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ pare // 10cd
kṣarassarvāṇi bhūtāni kūṭastho .akṣara ucyate // 11ab
ubhe te parameśasya rūpe tasya vaśe yataḥ // 11cd
tayoḥ paraḥ śivaḥ śāṃtaḥ kṣarākṣarāparassmṛtaḥ // 12ab
samaṣṭivyaṣṭhirūpaṃ ca samaṣṭivyaṣṭikāraṇam // 12cd
vadaṃti munayaḥ kecicchivaṃ paramakāraṇam // 13ab
samaṣṭimāhuravyaktaṃ vyaṣṭiṃ vyaktaṃ tathaiva ca // 13cd
te rūpe parameśasya tadicchāyāḥ pravartanāt // 14ab
tayoḥ kāraṇabhāvena śivaṃ paramakāraṇam // 14cd
kāraṇārthavidaḥ prāhuḥ samaṣṭivyaṣṭikāraṇam // 15ab
jātivyaktisvarūpīti kathyate kaiścidīśvaraḥ // 15cd
yā piṃḍepyanuvarteta sā jātiriti kathyate // 16ab
vyaktirvyāvṛttirūpaṃ taṃ piṇḍajāteḥ samāśrayam // 16cd
jātayo vyaktayaścaiva tadājñāparipālitāḥ // 17ab
yatastato mahādevo jātivyaktivapuḥ smṛtaḥ // 17cd
pradhānapuruṣavyaktakālātmā kathyate śivaḥ // 18ab
pradhānaṃ prakṛtiṃ prāhuḥkṣetrajñaṃ puruṣaṃ tathā // 18cd
trayoviṃśatitattvāni vyaktamāhurmanīṣiṇaḥ // 19ab
kālaḥ kāryyaprapaṃcasya pariṇāmaikakāraṇam // 19cd
eṣāmīśo .adhipo dhātā pravartakanivartakaḥ // 20ab
āvirbhāvatirobhāvaheturekaḥ svarāḍajaḥ // 20cd
tasmātpradhānapuruṣavyaktakālasvarūpavān // 21ab
550a

heturnetādhipasteṣāṃ dhātā coktā maheśvaraḥ // 21cd
virāḍḍhiraṇyagarbhātmā kaiścidīśo nigadyate // 22ab
hiraṇyagarbho lokānāṃ heturviśvātmako virāṭ // 22cd
aṃtaryāmī paraśceti kathyate kavibhiśśivaḥ // 23ab
prājñastaijasaviśvātmetyapare saṃpracakṣate // 23cd
turīyamapare prāhuḥ saumyameva pare viduḥ // 24ab
mātā mānaṃ ca meyaṃ ca matiṃ cāhurathāpare // 24cd
kartā kriyā ca kāryyaṃ ca karaṇaṃ kāraṇaṃ pare // 25ab
jāgratsvapnasuṣuptyātmetyapare saṃpracakṣate // 25cd
turīyamapare prāhusturyātītamitītare // 26ab
tamāhurviguṇaṃ kecidguṇavantaṃ pare viduḥ // 26cd
kecitsaṃsāriṇaṃ prāhustamasaṃsāriṇaṃ pare // 27ab
svataṃtramapare prāhurasvataṃtraṃ pare viduḥ // 27cd
ghoramityapare prāhuḥ saumyameva pare viduḥ // 28ab
rāgavaṃtaṃ pare prāhurvītarāgaṃ tathā pare // 28cd
niṣkriyaṃ ca pare prāhuḥ sakriyaṃ cetare janāḥ // 29ab
niriṃdriyaṃ pare prāhuḥ seṃdriyaṃ ca tathāpare // 29cd
dhruvamityapare prāhustamadhruvāmitīrate // 30ab
arūpaṃ kecidāhurvai rūpavaṃtaṃ pare viduḥ // 30cd
adṛśyamapare prāhurdṛśyamityapare viduḥ // 31ab
vācyamityapare prāhuravācyamiti cāpare // 31cd
śabdātmakaṃ pare prāhuśśabdātītamathāpare // 31 // 31ef
keciccintāmayaṃ prāhuścintayā rahitaṃ pare // 32ab
jñānātmakaṃ pare prāhurvijñānamiti cāpare // 32cd
kecicjñeyamiti prāhurajñeyamiti kecana // 33ab
parameke tamevāhuraparaṃ ca tathā pare // 33cd
evaṃ vikalpyamānaṃ tu yāthātmyaṃ parameṣṭhinaḥ // 34ab
nādhyavasyaṃti munayo nānāpratyayakāraṇāt // 34cd
ye punassarvabhāvena prapannāḥ parameśvaram // 35ab
te hi jānaṃtyayatnena śivaṃ paramakāraṇam // 35cd
yāvatpaśurnaiva paśyatyanīśaṃ 1 purāṇaṃ bhuvanasyeśitāram // 36ab
tāvadduḥkhe vartate baddhapāśaḥ saṃsāre .asmiñcakranemikrameṇa // 36cd
yadā 2 paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim // 37ab
tadāvidvānpuṇyapāpe vidhūya niraṃjanaḥ paramamupaiti sāmyam // 37cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe paśupatitvajñānayogo nāma paṃcamo .adhyāyaḥ // 5 //


1 nāstīśo yasmātso .anīśa iti bahuvrīhiḥ parantu kliṣṭakalpanāpekṣayā yāvatpaśuśceśvaraṃ na prapaśyediti pāṭhe .arthassugamaḥ /
2 yadā paśyo vīkṣate rukmeti pāṭhe tu bhagnaprakramastasmādātmanepadamārṣamityeva samādhiḥ /
550b


Chapter 6

upamanyuruvāca //
naśivasyāṇavo baṃdhaḥ kāryo māyeya eva vā // 1ab
prākṛto vātha boddhā vā hyahaṃkārātmakastathā // 1cd
naivāsya mānaso baṃdho na caitto neṃdriyātmakaḥ // 2ab
na ca tanmātrabaṃdho .api bhūtabaṃdho na kaścana // 2cd
na ca kālaḥ kalā caiva na vidyā niyatistathā // 3ab
na rāgo na ca vidveṣaḥ śaṃbhoramitatejasaḥ // 3cd
na cāstyabhiniveśo .asya kuśalā .akuśalānyapi // 4ab
karmāṇi tadvipākaśca sukhaduḥkhe ca tatphale // 4cd
āśayairnāpi saṃbandhaḥ saṃskāraiḥ karmaṇāmapi // 5ab
bhogaiśca bhogasaṃskāraiḥ kālatritayagocaraiḥ // 5cd
na tasya kāraṇaṃ kartā nādiraṃtastathāṃtaram // 6ab
na karma karaṇaṃ vāpi nākāryaṃ kāryameva ca // 6cd
nāsya baṃdhurabaṃdhurvā niyaṃtā prerako .api vā // 7ab
na patirna gurustrātā nādhiko na samastathā // 7cd
na janmamaraṇe tasya na kāṃkṣitamakāṃkṣitam // 8ab
na vidhirna niṣedhaśca na muktirna ca bandhanam // 8cd
nāsti yadyadakalyāṇaṃ tattadasya kadācana // 9ab
kalyāṇaṃ sakalaṃ cāsti paramātmā śivo yataḥ // 9cd
sa śivassarvamevedamadhiṣṭhāya svaśaktibhiḥ // 10ab
apracyutassvato bhāvaḥ sthitaḥ sthāṇurataḥ smṛtaḥ // 10cd
śivenādhiṣṭhitaṃ yasmājjagatsthāvarajaṃgamam // 11ab
sarvarūpaḥ smṛtaśśarvastathā jñātvā na muhyati // 11cd
śarvo rudro namastasmai puruṣaḥ satparo mahān // 12ab
hiraṇyabāhurbhagavānhiraṇyapatirīśvaraḥ // 12cd
aṃbikāpatirīśānaḥ pinākī vṛṣavāhanaḥ // 13ab
eko rudraḥ paraṃ brahma puruṣaḥ kṛṣṇapiṃgalaḥ // 13cd
bālāgramātro hṛnmadhye viciṃtyo daharāṃtare // 14ab
hiraṇyakeśaḥ padmākṣo hyaruṇastāmra eva ca // 14cd
yo .avasarpatya sau devo nīlagrīvo hiraṇmayaḥ // 15ab
saumyo ghorastathā miśraścākṣāraścāmṛto .avyayaḥ // 15cd
sa puṃviśeṣaḥ paramo bhagavānantakāṃtakaḥ // 16ab
cetanacetanonmuktaḥ prapaṃcācca parātparaḥ // 16cd
śivenātiśayatvena jñānaiśvarye vilokite // 17ab
lokeśātiśayatvena sthitaṃ prāhurmanīṣiṇaḥ // 17cd
pratisargaprasūtānāṃ brahmaṇāṃ śāstravistaram // 18ab
upadeṣṭā sa evādau kālāvacchedavartinām // 18cd
kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ // 19ab
sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ // 19cd
śuddhā svābhāvikī tasya śaktissarvātiśāyinī // 20ab
jñānamapratimaṃ nityaṃ vapuratyantanirmitam // 20cd
aiśvaryamapratidvaṃdvaṃ sukhamātyantikaṃ balam // 21ab
tejaḥprabhāvo vīryaṃ ca kṣamā kāruṇyameva ca // 21cd
paripūrṇasya sargādyairnātmano .asti prayojanam // 22ab
parānugraha evāsya phalaṃ sarvasya karmaṇaḥ // 22cd
551a

praṇavo vācakastasya śivasya paramātmanaḥ // 23ab
śivarudrādiśabdānāṃ praṇavo hi parassmṛtaḥ // 23cd
śaṃbho praṇavavācyasya bhavanāttajjapādapi // 24ab
yā siddhissā parā prāpyā bhavatyeva na saṃśayaḥ // 24cd
tasmādekākṣaraṃ devamāhurāgamapāragāḥ // 25ab
vācyavācakayoraikyaṃ manyamānā manasvinaḥ // 25cd
asya mātrāḥ samākhyātāścatasro vedamūrddhani // 26ab
akāraścāpyukāraśca makāro nāda ityapi // 26cd
akāraṃ bahvṛcaṃ prāhurukāro yajurucyate // 27ab
makāraḥ sāmanādosya śrutirātharvaṇī smṛtāḥ // 27cd
akāraśca mahābījaṃ rajaḥ sraṣṭā caturmukhaḥ // 28ab
ukāraḥ prakṛtiryoniḥ sattvaṃ pālayitā hariḥ // 28cd
makāraḥ puruṣo bījaṃ tamaḥ saṃhārako haraḥ // 29ab
nādaḥ paraḥ pumānīśo nirguṇo niṣkriyaḥ śivaḥ // 29cd
sarvaṃ tisṛbhirevedaṃ mātrābhirnikhilaṃ tridhā // 30ab
abhidhāya śivātmānaṃ bodhayatyardhamātrayā // 30cd
yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyo na jyāyo .asti kiṃcit // 31ab
vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam // 31cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho .adhyāyaḥ // 6 //

Chapter 7

upamanyuruvaca //
śaktissvābhavikī tasya vidyā viśvavilakṣaṇā // 1ab
ekānekasya rūpeṇa bhāti bhānoriva prabhā // 1cd
anaṃtāḥ śaktayo yasyā icchājñānakriyādayaḥ // 2ab
māyādyāścābhavanvahnorvisphuliṃgā yathā tathā // 2cd
sadāśiveśvarādyā hi vidyā .avidyeśvarādayaḥ // 3ab
abhavanpuruṣāścāsyāḥ prakṛtiśca parātparā // 3cd
mahadādiviśeṣāṃtāstvajādyāścāpi mūrttayaḥ // 4ab
yaccānyadasti tatsarvaṃ tasyāḥ kāryyaṃ na saṃśayaḥ // 4cd
sā śaktissarvagā sūkṣmā prabodhānaṃdarūpiṇī // 5ab
śaktimānucyate devaśśivaśśītāṃśubhūṣaṇaḥ // 5cd
vedyaśśivaśśivā vidyā prajñā caiva śrutiḥ smṛtiḥ // 6ab
dhṛtireṣā sthitirniṣṭhā jñānecchākarmaśaktayaḥ // 6cd
ājñā caiva paraṃ brahma dve vidye ca parāpare // 7ab
śuddhavidyā śuddhakalā sarvaṃ śaktikṛtaṃ yataḥ // 7cd
māyā ca prakṛtirjīvo vikāro vikṛtistathā // 8ab
asacca sacca yatkiṃcittayā sarvamidaṃ tatam // 8cd
sā devī māyayā sarvaṃ brahmāṃḍaṃ sacarācaram // 9ab
mohayatyaprayatnena mocayatyapi līlayā // 9cd
anayā saha sarveśaḥ saptaviṃśaprakārayā // 10ab
viśvaṃ vyāpya sthitastasmānmuktiratra pravartate // 10cd
mumukṣavaḥ purā kecinmunayo brahmavādinaḥ // 11ab
saṃśayāviṣṭamanaso vismṛśaṃti yathātatham // 11cd
551b

kiṃ kāraṇaṃ kuto jātā jīvāmaḥ kena vā vayam // 12ab
kutrāsmākaṃ saṃpratiṣṭhā kena vādhiṣṭhitā vayam // 12cd
kena vartāmahe śaśvatsukheṣvanyeṣu cāniśam // 13ab
avilaṃghyā ca viśvasya vyavasthā kena vā kṛtā // 13cd
kālasya bhāvo niyatiryadṛcchā nātra yujyate // 14ab
bhūtāni yoniḥ puruṣo yogī caiṣāṃ paro .atha vā // 14cd
acetanatvātkālādeścetanatvepi cātmanaḥ // 15ab
sukhaduḥkhāni bhūtatvādanīśatvādvicāryate // 15cd
taddhyānayogānugatāṃ prapaśyañchaktimaiśvarīm // 16ab
pāśavicchedikāṃ sākṣānnigūḍhāṃ svaguṇairbhṛśam // 16cd
tayā vicchinnapāśāste sarvakāraṇakāraṇam // 17ab
śaktimaṃtaṃ mahādevamapaśyandivyacakṣuṣā // 17cd
yaḥ kāraṇānyaśeṣāṇi kālātmasahitāni ca // 18ab
aprameyo .anayā śaktyā sakalaṃ yo .adhitiṣṭhati // 18cd
tataḥ prasādayogena yogena parameṇa ca // 19ab
dṛṣṭena bhaktiyogena divyaḥ gatimavāpnuyuḥ // 19cd
tasmātsaha tathā śaktyā hṛdi paśyaṃti ye śivam // 20ab
teṣāṃ śāśvatikī śāṃtirnaitareṣāmiti śrutiḥ // 20cd
na hi śaktimataśśaktyā viprayogo .asti jātucit // 21ab
tasmācchakteḥ śaktimatastādātmyānnirvṛtirdvayoḥ // 21cd
kramo vivakṣito nūnaṃ vimuktau jñānakarmaṇoḥ // 22ab
prasāde sati sā mūrtiryasmātkaratale sthitā // 22cd
devo vā dānavo vāpi paśurvā vihago .api vā // 23ab
kīro vātha kṛmirvāpi mucyate tatprasādataḥ // 23cd
garbhastho jāyamāno vā bālo vā taruṇo.pi vā // 24ab
vṛddho vā mriyamāṇo vā svargastho vātha nārakī // 24cd
patito vāpi dharmātmā paṃḍito mūḍha eva vā // 25ab
prasāde tatkṣaṇādeva mucyate nātra saṃśayaḥ // 25cd
ayogyānāṃ ca kāruṇyādbhaktānāṃ parameśvaraḥ // 26ab
prasīdati na saṃdeho vigṛhya vividhānmalān // 26cd
prasadādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ // 27ab
avasthābhedamutprekṣya vidvāṃstatra na muhyati // 27cd
prasādapūrvikā yeyaṃ bhuktimuktividhāyinī // 28ab
naiva sā śakyate prāptuṃ narairekena janmanā // 28cd
anekajanmasiddhānāṃ śrautasmārtānuvartinām // 29ab
viraktānāṃ prabuddhānāṃ prasīdati maheśvaraḥ // 29cd
prasanne sati deveśa paśau tasminpravartate // 30ab
asti nātho mametyalpā bhaktirbuddhipurassarā // 30cd
tapasā vividhaiśśaivairdharmaissaṃyujyate naraḥ // 31ab
tatra yoge tadabhyāsastato bhaktiḥ parā bhavet // 31cd
parayā ca tayā bhaktyā prasādo labhyate paraḥ // 32ab
prasādātsarvapāśebhyo muktirmuktasya nirvṛtiḥ // 32cd
552a

alpabhāvo .api yo martyasso .api janmatrayātparam // 33ab
nayoniyaṃtrapīḍāyai bhavennaivātra saṃśayaḥ // 33cd
sāṃgā .anaṃgā ca yā sevā sā bhaktiriti kathyate // 34ab
sā punarbhidyate tredhā manovākkāyasādhanaiḥ // 34cd
śivarūpādiciṃtā yā sā sevā mānasī smṛtā // 35ab
japādirvācikī sevā karmapūjādi kāyikī // 35cd
seyaṃ trisādhanā sevā śivadharmaśca kathyate // 36ab
sa tu paṃcavidhaḥ proktaḥ śivena paramātmanā // 36cd
tapaḥ karma japo dhyānaṃ jñānaṃ ceti samāsataḥ // 37ab
karmaliṅgārcanādyaṃ ca tapaścāndrāyaṇādikam // 37cd
japastridhā śivābhyāsaścintā dhyānaṃ śivasya tu // 38ab
śivāgamoktaṃ yajjñānaṃ tadatra jñānamucyate // 38cd
śrīkaṃṭhena śivenoktaṃ śivāyai ca śivāgamaḥ // 39ab
śivāśritānāṃ kāruṇyācchreyasāmekasādhanam // 39cd
tasmādvivardhayedbhaktiṃ śive paramakāraṇe // 40ab
tyajecca viṣayāsaṃgaṃ śreyo .arthī matimānnaraḥ // 40cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvakathanaṃ nāma saptamo .adhyāyaḥ // 7 //

Chapter 8

kṛṣṇa uvāca //
bhagavañchrotumicchāmi śivena paribhāṣitam // 1ab
vedasāre śivajñānaṃ svāśritānāṃ vimuktaye // 1cd
abhaktānāmabuddhīnāmayuktānāmagocaram // 2ab
arthairdaśarddhaiḥ saṃyuktaṃ gūḍhamaprājñaniṃditam // 2cd
varṇāśramakṛtairddharmairviparītaṃ kvacitsamam // 3ab
vedātṣaḍaṃgāduddhṛtya sāṃkhyādyogācca kṛtsnaśaḥ // 3cd
śatakoṭipramāṇena vistīrṇaṃ graṃthasaṃkhyayā // 4ab
kathitaṃ parameśena tatra pūjā kathaṃ prabhoḥ // 4cd
kasyādhikāraḥ pūjādau jñānayogādayaḥ katham // 5ab
tatsarvaṃ vistarādeva vaktumarhasi suvrata // 5cd
upamanyuruvāca //
śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam // 6ab
stutiniṃdādirahitaṃ sadyaḥ pratyayakāraṇam // 6cd
guruprasādajaṃ divyamanāyāsena muktidam // 7ab
kathayiṣye samāsena tasya śakyo na vistaraḥ // 7cd
sisṛkṣayā purāvyaktācchivaḥ sthāṇurmaheśvaraḥ // 8ab
satkāryakāraṇopetassvayamāvirabhūtprabhuḥ // 8cd
janayāmāsa ca tadā ṛṣirviśvādhikaḥ prabhuḥ // 9ab
devānāṃ prathamaṃ devaṃ brahmāṇaṃ brahmaṇaspatim // 9cd
brahmāpi pitaraṃ devaṃ jāyamānaṃ nyavaikṣata // 10ab
taṃ jāyamānaṃ janako devaḥ prāpaśyadājñayā // 10cd
dṛṣṭo rudreṇa devo .asāvasṛjadviśvamīśvaraḥ // 11ab
varṇāśramavyavasthāṃ ca cakāra sa pṛthakpṛthak // 11cd
somaṃ sasarja yajñārthe somāddyaussamajāyata // 12ab
dharā ca vahniḥ sūryaśca yajño viṣṇuśśacīpatiḥ // 12cd
552b

te cānye ca surā rudraṃ rudrādhyāyena tuṣṭuvuḥ // 13ab
prasannavadanastasthau devānāmagrataḥ prabhuḥ // 13cd
apahṛtya svalīlārthaṃ teṣāṃ jñānaṃ maheśvaraḥ // 14ab
tamapṛcchaṃstato devāḥ ko bhavāniti mohitāḥ // 14cd
so .abravīdbhagavānrudro hyahamekaḥ purātanaḥ // 15ab
āsaṃ prathamamevāhaṃ vartāmi 1 ca surottamāḥ // 15cd
bhaviṣyāmi ca mattonyo vyatirikto na kaścana // 16ab
ahameva jagatsarvaṃ tarpayāmi svatejasā // 16cd
matto .adhikaḥ samo nāsti māṃ yo veda sa mucyate // 17ab
ityuktvā bhagavānrudrastatraivāṃtaradhatta sa // 17cd
apaśyaṃtastamīśānaṃ stuvaṃtaścaiva sāmabhiḥ // 17 // 17ef
vrataṃ pāśupataṃ kṛtvā tvatharvaśirasi sthitam // 18ab
bhasmasaṃchannasarvāṃgā babhūvuramarāstadā // 18cd
atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ // 19 // 19ab
sagaṇaścomayā sārddhaṃ sānnidhyamakarotprabhuḥ // 20ab
yaṃ vinidrā jitaśvāsā yogino dagdhakilbiṣāḥ // 20cd
hṛdi paśyaṃti taṃ devaṃ dadṛśurdevapuṃgavāḥ // 21ab
yāmāhuḥ paramāṃ śaktimīśvarecchānuvartinīm // 21cd
tāmapaśyanmaheśasya vāmato vāmalocanām // 22ab
ye vinirdhūtasaṃsārāḥ prāptāḥ śaivaṃ paraṃ padam // 22cd
nityasiddhāśca ye vānyaṃ te ca dṛṣṭā gaṇeśvarāḥ // 23ab
atha taṃ tuṣṭuvurdevā devyā saha maheśvaram // 23cd
stotrairmāheśvarairdivyaiḥ śrotaiḥ paurāṇikairapi // 24ab
devo .api devānālokya ghṛṇayā vṛṣabhadhvajaḥ // 24cd
tuṣṭo .asmītyāha suprītassvabhāvamadhurāṃ giram // 25ab
atha suprītamanasaṃ praṇipatya vṛṣadhvajam // 25cd
arthamahattamaṃ devāḥ papracchurimamādarāt // 25 // 25ef
devā ūcuḥ //
bhagavankena mārgeṇa pūjanīyo .asi bhūtale // 26ab
kasyādhikāraḥ pūjāyāṃ vaktumarhasi tattvataḥ // 26cd
tataḥ sasmitamālokya devīṃ devavaroharaḥ // 27ab
svarūpaṃ darśayāmāsa ghoraṃ sūryātmakaṃ param // 27cd
sarvaiśvaryaguṇopetaṃ sarvatejomayaṃ param // 28ab
śaktibhirmūrtibhiścāṃgairgrahairdevaiśca saṃvṛtam // 28cd
aṣṭabāhuṃ caturvaktramarddhanārīkamadbhutam // 29ab
dṛṣṭvaivamadbhutākāraṃ devā viṣṇupurogamāḥ // 29cd
buddhvā divākaraṃ devaṃ devīṃ caiva niśākaram // 30ab
pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram // 30cd
evamuktvā namaścakrustasmai cārghyaṃ pradāya vai // 31// 31ab
siṃdūravarṇāya sumaṇḍalāya suvarṇavarṇābharaṇāya tubhyam // 32ab
padmābhanetrāya sapaṃkajāya brahmendranārāyaṇakāraṇāya // 32cd
suratnapūrṇaṃ sasuvarṇatoyaṃ sukuṃkumādyaṃ sakuśaṃ sapuṣpam // 33ab
pradattamādāya sahemapātraṃ praśastamarghyaṃ bhagavanprasīda // 33cd
namaśśivāya śāṃtāya sagaṇāyādihetave // 34ab


1 parasmaipadamārṣam /

553a


rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye // 34cd
yaśśivaṃ maṇḍale saure saṃpūjyaiva samāhitaḥ // 35ab
prātarmadhyāhnasāyāhne pradadyādarghyamuttamam // 35cd
praṇamedvā paṭhedetāñchlokāñchrutimukhānimān // 36ab
na tasya durllabhaṃ kiṃcidbhaktaścenmucyate dṛḍham // 36cd
tasmādabhyarcayenityaṃ śivamādityarūpiṇam // 37ab
dharmakāmārthamuktyarthaṃ manasā karmaṇā girā // 37cd
atha devānsamālokya maṇḍalastho maheśvaraḥ // 38ab
sarvāgamottaraṃ dattvā śāstramaṃtaradhāddharaḥ // 38cd
tatra pūjādhikāro .ayaṃ brahmakṣatraviśāmiti // 39ab
jñātvā praṇamya deveśaṃ devā jagmuryathāgatam // 39cd
atha kālena mahatā tasmiñchāstre tirohite // 40ab
bhartāraṃ paripapraccha tadaṃkasthā maheśvarī // 40cd
tayā sa codito devo devyā candravibhūṣaṇaḥ // 41ab
avadatkaramuddhṛtya śāstraṃ sarvāgamottaram // 41cd
pravartitaṃ ca talloke niyogātparameṣṭhinaḥ // 42ab
mayāgastyena guruṇā dadhīcena maharṣiṇā // 42cd
svayamapyavatīryorvyāṃ yugāvarteṣu śūladhṛk // 43ab
svāśritānāṃ vimuktyarthaṃ kurute jñānasaṃtatim // 43cd
ṛbhussatyo bhārgavaśca hyaṃgirāḥ savitā dvijāḥ // 44ab
mṛtyuḥ śatakraturdhīmānvasiṣṭho munipuṃgavaḥ // 44cd
sārasvatastridhāmā ca trivṛto munipuṃgavaḥ // 45ab
śatatejāssvayaṃ dharmo nārāyaṇa iti śrutaḥ // 45cd
svarakṣaścāruṇirdhīmāṃstathā caiva kṛtaṃjayaḥ // 46ab
kṛtaṃjayo bharadvājo gautamaḥ kaviruttamaḥ // 46cd
vācaḥsravā munissākṣāttathā sūkṣmāyaṇiḥ śuciḥ // 47ab
tṛṇabiṃdurmuniḥ kṛṣṇaḥ śaktiḥ śākteya uttaraḥ // 47cd
jātūkarṇyo harissākṣātkṛṣṇadvaipāyano muniḥ // 48ab
vyāsāvatārāñchṛṇvaṃtu kalpayogeśvarānkramāt // 48cd
laiṃge vyāsāvatārā hi dvāparāṃ teṣu suvratāḥ // 49ab
yogācāryāvatārāśca tathā śiṣyeṣu śūlinaḥ // 49cd
tatra tatra vibhoḥ śiṣyāścatvāraḥ syurmahaujasaḥ // 50ab
śiṣyāsteṣāṃ praśiṣyāśca śataśo .atha sahasraśaḥ // 50cd
teṣāṃ saṃbhāvanālloke śaivājñākaraṇādibhiḥ // 51ab
bhāgyavaṃto vimucyaṃte bhaktyā cātyaṃtabhāvitāḥ // 51cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvajñāne vyāsāvatāravarṇanaṃ nāmāṣṭamo .adhyāyaḥ // 8 //

Chapter 9

kṛṣṇa uvāca //
yugāvarteṣu sarveṣu yogācāryacchalena tu // 1ab
avatārānhi śarvasya śiṣyāṃśca bhagavanvada // 1cd
upamanyuruvāca //
śvetaḥ sutāro madanaḥ suhotraḥ kaṅka eva ca // 2ab
laugākṣiśca mahāmāyo jaigīṣavyastathaiva ca // 2cd
dadhivāhaśca ṛṣabho munirugro .atrireva ca // 3ab
553b

supālako gautamaśca tathā vedaśirā muniḥ // 3cd
gokarṇaśca guhāvāsī śikhaṇḍī cāparaḥ smṛtaḥ // 4ab
jaṭāmālī cāṭṭahāso dāruko lāṃgulī tathā // 4cd
mahākālaśca śūlī ca ḍaṃḍī muṇḍīśa eva ca // 5ab
saviṣṇussomaśarmā ca lakulīśvara eva ca // 5cd
ete vārāha kalpe .asminsaptamasyāṃtaro manoḥ // 6ab
aṣṭāviṃśatisaṃkhyātā yogācāryā yugakramāt // 6cd
śiṣyāḥ pratyekameteṣāṃ catvāraśśāṃtacetasaḥ // 7ab
śvetādayaśca ruṣyāṃtāṃstānbravīmi yathākramam // 7cd
śvetaśśvetaśikhaścaiva śvetāśvaḥ śvetalohitaḥ // 8ab
dundubhiśśatarūpaśca ṛcīkaḥ ketumāṃstathā // 8cd
vikośaśca vikeśaśca vipāśaḥ pāśanāśanaḥ // 9ab
sumukho durmukhaścaiva durgamo duratikramaḥ // 9cd
sanatkumārassanakaḥ sanaṃdaśca sanātanaḥ // 10ab
sudhāmā virajāścaiva śaṃkhaścāṃḍaja eva ca // 10cd
sārasvataśca meghaśca meghavāhassuvāhakaḥ // 11ab
kapilaścāsuriḥ paṃcaśikho bāṣkala eva ca // 11cd
parāśarāśca gargaśca bhārgavaścāṃgirāstathā // 12ab
balabandhurnirāmitrāḥ ketuśṛṃgastapodhanaḥ // 12cd
laṃbodaraśca laṃbaśca lambātmā laṃbakeśakaḥ // 13ab
sarvajñassamabuddhiśca sādhyasiddhistathaiva ca // 13cd
sudhāmā kaśyapaścaiva vasiṣṭho virajāstathā // 14ab
atrirugro guruśreṣṭhaḥ śravanotha śraviṣṭakaḥ // 14cd
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ // 15ab
kāśyapo hyuśanāścaiva cyavanaśca bṛhaspatiḥ // 15cd
utathyo vāmadevaśca mahākālo mahā .anilaḥ // 16ab
vācaḥśravāḥ suvīraśca śyāvakaśca yatīśvaraḥ // 16cd
hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā // 17ab
sumanturjaiminiścaiva kubandhaḥ kuśakandharaḥ // 17cd
plakṣo dārbhāyaṇiścaiva ketumāngautamastathā // 18ab
bhallavī madhupiṃgaśca śvetaketustathaiva ca // 18cd
uśijo bṛhadaśvaśca devalaḥ kavireva ca // 19ab
śālihotraḥ suveṣaśca yuvanāśvaḥ śaradvasuḥ // 19cd
akṣapādaḥ kaṇādaśca ulūko vatsa eva ca // 20ab
kulikaścaiva gargaśca mitrako ruṣya eva ca // 20cd
ete śiṣyā maheśasya yogācāryasvarūpiṇaḥ // 21ab
saṃkhyā ca śatameteṣāṃ saha dvādaśasaṃkhyayā // 21cd
sarve pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ // 22ab
sarvaśāstrārthatattvajñā vedavedāṃgapāragāḥ // 22cd
śivāśramaratāssarve śivajñānaparāyaṇāḥ // 23ab
sarve saṃgavinirmuktāḥ śivaikāsaktacetasaḥ // 23cd
sarvadvaṃdvasahā dhīrāḥ sarvabhūtahite ratāḥ // 24ab
ṛjavo mṛdavaḥ svasthā jitakrodhā jiteṃdriyāḥ // 24cd
rudrākṣamālābharaṇāstripuṃḍrāṃkitamastakāḥ // 25ab
śikhājaṭāssarvajaṭā ajaṭā muṃḍaśīrṣakāḥ // 25cd
phalamūlāśanaprāyāḥ prāṇāyāmaparāyaṇāḥ // 26ab
554a

śivābhimānasaṃpannāḥ śivadhyānaikatatparāḥ // 26cd
samunmathitasaṃsāraviṣavṛkṣāṃkurodgamāḥ // 27ab
prayātumeva sannaddhāḥ paraṃ śivapuraṃ prati // 27cd
sadeśikānimānmatvā nityaṃ yaśśivamarcayet // 28ab
sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā // 28cd
e: iti śrīśivamahāpu.. saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivasya yogāvatāravarṇanaṃ nāma navamo .adhyāyaḥ // 9 //

Chapter 10

kṛṣṇa uvāca //
bhagavansarvayogīṃdra gaṇeśvara munīśvara // 1ab
ṣaḍānanasamaprakhya sarvajñānanidhe guro // 1cd
prāyastvamavatīryorvyāṃ pāśavicchittaye nṛṇām // 2ab
maharṣivapurāsthāya sthito .asi parameśvara // 2cd
anyathā hi jagatyasmin devo vā dānavo .api vā // 3ab
tvattonyaḥ paramaṃ bhāvaṃ ko jānīyācchivātmakam // 3cd
tasmāttava mukhodgīrṇaṃ sākṣādiva pinākinaḥ // 4ab
śivajñānāmṛtaṃ pītvā na me tṛptamabhūnmanaḥ // 4cd
sākṣātsarvajagatkarturbharturaṃkaṃ samāśritā // 5ab
bhagavankinnu papraccha bhartāraṃ parameśvarī // 5cd
upamanyuruvāca //
sthāne pṛṣṭaṃ tvayā kṛṣṇa tadvakṣyāmi yathātatham // 6ab
bhavabhaktasya yuktasya tava kalyāṇacetasaḥ // 6cd
mahīdharavare divye maṃdare cārukaṃdare // 7ab
devyā saha mahādevo divyo dhyānagato .abhavat // 7cd
tadā devyāḥ priyasakhī susmitāsyā śubhāvatī // 8ab
phullānyatimanojñāni puṣpāṇi samudāharat // 8cd
tataḥ svamaṃkamāropya devīṃ devavarorahaḥ // 9ab
alaṃkṛtya ca taiḥ puṣpairāste hṛṣṭataraḥ svayam // 9cd
athāṃtaḥpuracāriṇyo devyo divyavibhūṣaṇāḥ // 10ab
aṃtaraṃgā gaṇendrāśca sarvalokamaheśvarīm // 10cd
bhartāraṃ paripūrṇaṃ ca sarvalokamaheśvaram // 11ab
cāmarāsaktahastāśca devīṃ devaṃ siṣevire // 11cd
tataḥ priyāḥ kathā vṛttā vinodāya maheśayoḥ // 12ab
trāṇāya ca nṛṇāṃ loke ye śivaṃ śaraṇaṃ gatāḥ // 12cd
tadāvasaramālokya sarvalokamaheśvarī // 13ab
bhartāraṃ paripapraccha sarvalokamaheśvaram // 13cd
devyuvāca //
kena vaśyo mahādevo martyānāṃ maṃdacetasām // 14ab
ātmatattvādyaśaktānāmātmanāmakṛtātmanām // 14cd
īśvara uvāca //
na karmaṇā na tapasā na japairnāsanādibhiḥ // 15ab
na jñānena na cānyena vaśyo .ahaṃ śraddhayā vinā // 15cd
śraddhā mayyasti cetpuṃsāṃ yena kenāpi hetunā // 16ab
vaśyaḥ spṛśyaśca dṛśyaśca pūjyassaṃbhāṣya eva ca // 16cd
sādhyā tasmānmayi śaddhā māṃ vaśīkartumicchatā // 17ab
śraddhā hetussvadharmasya rakṣaṇaṃ varṇināmiha // 17cd
svavarṇāśramadharmeṇa vartate yastu mānavaḥ // 18ab
tasyaiva bhavati śraddhā mayi nānyasya kasyacit // 18cd
554b

āmnāyasiddhamakhilaṃ dharmamāśramiṇāmiha // 19ab
brahmaṇā kathitaṃ pūrvaṃ mamaivājñāpurassaram // 19cd
sa tu paitāmaho dharmo bahuvittakriyānvitaḥ // 20ab
nātyanta phalabhūyiṣṭhaḥ kleśāyā sasamanvitaḥ // 20cd
tena dharmeṇa mahatāṃ śraddhāṃ prāpya sudurllabhām // 20 // 20ef
varṇino ye prapadyaṃte māmananyasamāśrayāḥ // 21ab
teṣāṃ sukhena mārgeṇa dharmakāmārthamuktayaḥ // 21cd
varṇāśramasamācāro mayā bhūyaḥ prakalpitaḥ // 22ab
tasminbhaktimatāmeva madīyānāṃ tu varṇinām // 22cd
adhikāro na cānyeṣāmityājñā naiṣṭhikī mama // 23ab
tadājñaptena mārgeṇa varṇino madupāśrayāḥ // 23cd
malamāyādipāśebhyo vimuktā matprasādataḥ // 24ab
paraṃ madīyamāsādya punarāvṛttidurlabham // 24cd
paramaṃ mama sādharmyaṃ prāpya nirvṛtimāyayuḥ // 24 // 24ef
tasmāllabdhvāpyalabdhvā vā varṇadharmaṃ mayeritam // 25ab
āśritya mama bhaktaścetsvātmanātmānamuddharet // 25cd
alabdhalābha evaiṣa koṭikoṭiguṇādhikaḥ // 26ab
tasmānme mukhato labdhaṃ varṇadharmaṃ samācaret // 26cd
mamāvatārā hi śubhe yogācāryacchalena tu // 27ab
sarvāṃtareṣu santyārye saṃtatiśca sahasraśaḥ // 27cd
ayuktānāmabuddhīnāmabhaktānāṃ sureśvari // 28ab
durlabhaṃ saṃtatijñānaṃ tato yatnātsamāśrayet // 28cd
sā hānistanmahacchidraṃ sa mohassāṃdhamūkatā // 29ab
yadanyatra śramaṃ kuryyānmokṣamārgabahiṣkṛtaḥ // 29cd
jñānaṃ kriyā ca caryā ca yogaśceti sureśvari // 30ab
catuṣpādaḥ samākhyāto mama dharmassanātanaḥ // 30cd
paśupāśapatijñānaṃ jñānamityabhidhīyate // 31ab
ṣaḍadhvaśuddhirvidhinā gurvadhīnā kriyocyate // 31cd
varṇāśramaprayuktasya mayaiva vihitasya ca // 32ab
mamārccanādidharmasya caryyā caryyeti kathyate // 32cd
maduktenaiva mārgeṇa mayyavasthitacetasaḥ // 33ab
vṛttyaṃtaranirodho yo yoga ityabhidhīyate // 33cd
aśvamedhagaṇācchreṣṭhaṃ devi cittaprasādhanam // 34ab
muktidaṃ ca tathā hyetadduṣprāpyaṃ viṣayaiṣiṇām // 34cd
vijiteṃdriyavargasya yamena niyamena ca // 35ab
pūrvapāpaharo yogo viraktasyaiva kathyate // 35cd
vairāgyājjāyate jñānaṃ jñānādyogaḥ pravartate // 36// 36ab
yogajñaḥ patito vāpi mucyate nātra saṃśayaḥ // 37ab
dayā kāryātha satatamahiṃsā jñānasaṃgrahaḥ // 37cd
satyamasteyamāstikyaṃ śraddhā ceṃdriyanigrahaḥ // 38ab
adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā // 38cd
dhyānamīśvarabhāvaśca satataṃ jñānaśīlatā // 39ab
ya evaṃ varttate vipro jñānayogasya siddhaye // 39cd
acirādeva vijñānaṃ labdhvā yogaṃ ca viṃdati // 40ab
555a

dagdhvā dehamimaṃ jñānī kṣaṇājjñānāgninā priye // 40cd
prasādānmama yogajñaḥ karmabaṃdhaṃ prahāsyati // 41ab
puṇyaḥpuṇyātmakaṃ karmamuktestatpratibaṃdhakam // 41cd
tasmānniyogato yogī puṇyāpuṇyaṃ vivarjayet // 41 // 41ef
phalakāmanayā karmakaraṇātpratibadhyate // 42ab
na karmamātrakaraṇāttasmātkarmaphalaṃ tyajet // 42cd
prathamaṃ karmayajñena bahiḥ sampūjya māṃ priye // 43ab
jñānayogarato bhūtvā paścādyogaṃ samabhyaset // 43cd
vidite mama yāthātmye karmayajñena dehinaḥ // 44ab
na yajaṃti hi māṃ yuktāḥ samaloṣṭāśmakāṃcanāḥ // 44cd
nityayukto muniḥ śreṣṭho madbhaktaśca samāhitaḥ // 45ab
jñānayogarato yogī mama sāyujyamāpnuyāt // 45cd
athāviraktacittā ye varṇino madupāśritāḥ // 46ab
jñānacaryākriyāsveva te .adhikuryyustadarhakāḥ // 46cd
dvidhā matpūjanaṃ jñeyaṃ bāhyamābhyaṃtaraṃ tathā // 47ab
vāṅmanaḥkāyabhedācca tridhā madbhajanaṃ viduḥ // 47cd
tapaḥ karma japo dhyānaṃ jñānaṃ vetyanupūrvaśaḥ // 48ab
paṃcadhā kathyate sadbhistadeva bhajanaṃ punaḥ // 48cd
anyātmaviditaṃ bāhyamasmadabhyarcanādikam // 49ab
tadeva tu svasaṃvedyamābhyaṃtaramudāhṛtam // 49cd
manomatpravaṇaṃ cittaṃ na manomātramucyate // 50ab
mannāmaniratā vāṇī vāṅmatā khalu netarā // 50cd
liṃgairmacchāsanādiṣṭaistripuṃḍrādibhiraṃkitaḥ // 51ab
mamopacāranirataḥ kāyaḥ kāyo na cetaraḥ // 51cd
madarcākarma vijñeyaṃ bāhye yāgādinocyate // 52ab
madarthe dehasaṃśoṣastapaḥ kṛcchrādi no matam // 52cd
japaḥ paṃcākṣarābhyāsaḥ praṇavābhyāsa eva ca // 53ab
rudrādhyāyādikābhyāso na vedādhyayanādikam // 53cd
dhyānammadrūpaciṃtādyaṃ nātmādyarthasamādhayaḥ // 54ab
mamāgamārthavijñānaṃ jñānaṃ nānyārthavedanam // 54cd
bāhye vābhyaṃtare vātha yatra syānmanaso ratiḥ // 55ab
prāgvāsanāvaśāddevi tattvaniṣṭhāṃ samācaret // 55cd
bāhyādābhyaṃtaraṃ śreṣṭhaṃ bhavecchataguṇādhikam // 56ab
asaṃkaratvāddoṣāṇāṃ dṛṣṭānāmapyasambhavāt // 56cd
śaucamābhyaṃtaraṃ vidyānna bāhyaṃ śaucamucyate // 57ab
aṃtaḥ śaucavimuktātmā śucirapyaśuciryataḥ // 57cd
bāhyamābhyaṃrtaraṃ caiva bhajanaṃ bhavapūrvakam // 58ab
na bhāvarahitaṃ devi vipralaṃbhaikakāraṇam // 58cd
kṛtakṛtyasya pūtasya mama kiṃ kriyate naraiḥ // 59ab
bahirvābhyaṃtaraṃ vātha mayā bhāvo hi gṛhyate // 59cd
bhāvaikātmā kriyā devi mama dharmassanātanaḥ // 60ab
manasā karmaṇā vācā hyanapekṣya phalaṃ kvacit // 60cd
phaloddeśena deveśi laghurmama samāśrayaḥ // 61ab
phalārthī tadabhāve māṃ parityaktuṃ kṣamo yataḥ // 61cd
555b

phalārthino .api yasyaiva mayi cittaṃ pratiṣṭhitam // 62ab
bhāvānurūpaphaladastasyāpyahamanindite // 62cd
phalānapekṣayā yeṣāṃ mano matpravaṇaṃ bhavet // 63ab
prārthayeyuḥ phalaṃ paścādbhaktāste .api mama priyāḥ // 63cd
prāk saṃskāravaśādeva ye viciṃtya phalāphale // 64ab
vivaśā māṃ prapadyaṃte mama priyatamā matāḥ // 64cd
mallābhānna paro lābhasteṣāmasti yathātatham // 65ab
mamāpi lābhastallābhānnāparaḥ parameśvari // 65cd
madanugrahatasteṣāṃ bhāvo mayi samarpitaḥ // 66ab
phalaṃ paramanirvāṇaṃ prayacchati balādiva // 66cd
mahātmanāmananyānāṃ mayi saṃnyastacetasām // 67ab
aṣṭadhā lakṣaṇaṃ prāhurmama dharmādhikāriṇām // 67cd
madbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam // 68ab
svayamabhyarcanaṃ caiva madarthe cāṃgaceṣṭitam // 68cd
matkathāśravaṇe bhaktiḥ svaranetrāṃgavikriyāḥ // 69ab
mamānusmaraṇaṃ nityaṃ yaśca māmupajīvati // 69cd
evamaṣṭavidhaṃ cihnaṃ yasmin mlecche .api vartate // 70ab
sa viprendro muniḥ śrīmānsa yatissa ca paṃḍitaḥ // 70cd
na me priyaścaturvedī madbhakto śvapaco .api yaḥ // 71ab
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hyaham // 71cd
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati // 72ab
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati // 72cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivabhaktivarṇanaṃ nāma daśamo .adhyāyaḥ // 10 //

Chapter 11

īśvara uvāca //
atha vakṣyāmi deveśi bhaktānāmadhikāriṇām // 1ab
viduṣāṃ dvijamukhyānāṃ varṇadharmasamāsataḥ // 1cd
triḥ snānaṃ cāgnikāryaṃ ca liṃgārcanamanukramam // 2ab
dānamīśrarabhāvaśca dayā sarvatra sarvadā // 2cd
satyaṃ saṃtoṣamāstikyamahiṃsā sarvajaṃtuṣu // 3ab
hrīśraddhādhyayanaṃ yogassadādhyāpanameva ca // 3cd
vyākhyānaṃ brahmacaryaṃ ca śravaṇaṃ ca tapaḥ kṣamā // 4ab
śaucaṃ śikhopavītaṃ ca uṣṇīṣaṃ cottarīyakam // 4cd
niṣiddhāsevanaṃ caiva bhasmarudrākṣadhāraṇam // 5ab
parvaṇyabhyarcanaṃ devi caturdaśyāṃ viśeṣataḥ // 5cd
pānaṃ ca brahmakūrcasya māsi māsi yathāvidhi // 6ab
abhyarcanaṃ viśeṣeṇa tenaiva snāpya māṃ priye // 6cd
sarvakriyānna santyāgaḥ śraddhānnasya ca varjanam // 7ab
tathā paryuṣitānnasya yāvakasya viśeṣataḥ // 7cd
madyasya madyagandhasya naivedyasya ca varjanam // 8ab
sāmānyaṃ sarvavarṇānāṃ brāhmaṇānāṃ viśeṣataḥ // 8cd
kṣamā śāṃtiśca santoṣassatyamasteyameva ca // 9ab
brahmacaryaṃ mama jñānaṃ vairāgyaṃ bhasmasevanam // 9cd
556a

sarvasaṃganivṛttiśca daśaitāni viśeṣataḥ // 10ab
liṃgāni yogināṃ bhūyo divā bhikṣāśanaṃ tathā // 10cd
vānaprasthāśramasthānāṃ samānamidamiṣyate // 11ab
rātrau na bhojanaṃ kāryaṃ sarveṣāṃ brahmacāriṇām // 11cd
adhyāpanaṃ yājanaṃ ca kṣatriyasyāpratigrahaḥ // 12ab
vaiśyasya ca viśeṣeṇa mayā nātra vidhīyate // 12cd
rakṣaṇaṃ sarvavarṇānāṃ yuddhe śatruvadhastathā // 13ab
duṣṭapakṣimṛgāṇāṃ ca duṣṭānāṃ śātanaṃ nṛṇām // 13cd
aviśvāsaśca sarvatra viśvāso mama yogiṣu // 14ab
strīsaṃsargaśca kāleṣu camūrakṣaṇameva ca // 14cd
sadā saṃcāritaiścārairlokavṛttāṃtavedanam // 15ab
sadāstradhāraṇaṃ caiva bhasmakaṃcukadhāraṇam // 15cd
rājñāṃ mamāśramasthānāmeṣa dharmasya saṃgrahaḥ // 16ab
gorakṣaṇaṃ ca vāṇijyaṃ kṛṣirvaiśyasya kathyate // 16cd
śuśrūṣetaravarṇānāṃ dharmaḥ śūdrasya kathyate // 17ab
udyānakaraṇaṃ caiva mama kṣetrasamāśrayaḥ // 17cd
dharmapatnyāstu gamanaṃ gṛhasthasya vidhīyate // 18ab
brahmacaryaṃ vanasthānāṃ yatīnāṃ brahmacāriṇām // 18cd
strīṇāṃ tu bhartṛśuśrūṣā dharmo nānyassanātanaḥ // 19ab
mamārcanaṃ ca kalyāṇi niyogo bharturasti cet // 19cd
yā nārī bhartṛśuśrūṣāṃ vihāya vratatatparā // 20ab
sā nārī narakaṃ yāti nātra kāryā vicāraṇā // 20cd
atha bhartṛvihīnāyā vakṣye dharmaṃ sanātanam // 21ab
vrataṃ dānaṃ tapaḥ śaucaṃ bhūśayyānaktabhojanam // 21cd
brahmacaryaṃ sadā snānaṃ bhasmanā salilena vā // 22ab
śāṃtirmaunaṃ kṣamā nityaṃ saṃvibhāgo yathāvidhi // 22cd
aṣṭābhyāṃ ca caturdaśyāṃ paurṇamāsyāṃ viśeṣataḥ // 23ab
ekādaśyāṃ ca vidhivadupavāsomamārcanam // 23cd
iti saṃkṣepataḥ prokto mayāśramaniṣeviṇām // 24ab
brahmakṣatraviśāṃ devi yatīnāṃ brahmacāriṇām // 24cd
tathaiva vānaprasthānāṃ gṛhasthānāṃ ca sundari // 25ab
śūdrāṇāmatha nārīṇāṃ dharma eṣa sanātanaḥ // 25cd
dhyeyastvayāhaṃ deveśi sadā jāpyaḥ ṣaḍakṣaraḥ // 26ab
vedoktamakhilaṃ dharmamiti dharmārthasaṃgrahaḥ // 26cd
atha ye mānavā loke svecchayā dhṛtavigrahāḥ // 27ab
bhāvātiśayasaṃpannāḥ pūrvasaṃskārasaṃyutāḥ // 27cd
viraktā vānuraktā vā stryādīnāṃ viṣayeṣvapi // 28ab
pāpairna te viliṃpaṃte 1 padmapatramivāṃbhasā // 28cd
teṣāṃ mamātmavijñānaṃ viśuddhānāṃ vivekinām // 29ab
matprasādādviśuddhānāṃ duḥkhamāśramarakṣaṇāt // 29cd
nāsti kṛtyamakṛtyaṃ ca samādhirvā parāyaṇam // 30ab
na vidhirna niṣedhaśca teṣāṃ mama yathā tathā // 30cd


1 ātmanepadamārṣam /

556b


tatheha paripūrṇasya sādhyaṃ mama na vidyate // 31ab
tathaiva kṛtakṛtyānāṃ teṣāmapi na saṃśayaḥ // 31cd
madbhaktānāṃ hitārthāya mānuṣaṃ bhāvamāśritāḥ // 32ab
rudralokātparibhraṣṭāste rudrā nātra saṃśayaḥ // 32cd
mamānuśāsanaṃ yadvadbrahmādīnāṃ pravartakam // 33ab
tathā narāṇāmanyeṣāṃ tanniyogaḥ pravartakaḥ // 33cd
mamājñādhārabhāvena sadbhāvātiśayena ca // 34ab
tadālokanamātreṇa sarvapāpakṣayo bhavet // 34cd
pratyayāśca pravartaṃte praśastaphalasūcakāḥ // 35ab
mayi bhāvavatāṃ puṃsāṃ prāgadṛṣṭārthagocarāḥ // 35cd
kaṃpasvedo .aśrupātaśca kaṇṭhe ca svaravikriyā // 36ab
ānaṃdādyupalabdhiśca bhavedākasmikī muhuḥ // 36cd
sa tairvyastaissamastairvā liṃgairavyabhicāribhiḥ // 37ab
maṃdamadhyottamairbhāvairvijñeyāste narottamāḥ // 37cd
yathāyognisamāveśānnāyo bhavati kevalam // 38ab
sa tathaiva mama sānnidhyānna te kevalamānuṣāḥ // 38cd
hastapādādisādharmyādrudrānmartyavapurdharān // 39ab
prākṛtāniva manvāno nāvajānīta paṃḍitaḥ // 39cd
avajñānaṃ kṛtaṃ teṣu narairvyāmūḍhacetanaiḥ // 40ab
āyuḥ śriyaṃ kulaṃ śīlaṃ hitvā nirayamāvahet // 40cd
brahmaviṣṇusureśānāmapi tūlāyate padam // 41ab
mattonyadanapekṣāṇāmuddhṛtānāṃ mahātmanām // 41cd
aśuddhaṃ bauddhamaiśvaryaṃ prākṛtaṃ pauruṣaṃ tathā // 42ab
guṇeśānāmatastyājyaṃ guṇātītapadaiṣiṇām // 42cd
atha kiṃ bahunoktena śreyaḥ prāptyaikasādhanam // 43ab
mayi cittasamāsaṃgo yena kenāpi hetunā // 43cd
upamanyuruvāca //
itthaṃ śrīkaṇṭhanāthena śivena paramātmanā // 44ab
hitāya jagatāmukto jñānasārārthasaṃgrahaḥ // 44cd
vijñānasaṃgrahasyāsya vedaśāstrāṇi kṛtsnaśaḥ // 45ab
setihāsapurāṇāni vidyā vyākhyānavistaraḥ // 45cd
jñānaṃ jñeyamanuṣṭheyamadhikāro .atha sādhanam // 46ab
sādhyaṃ ceti ṣaḍarthānāṃ saṃgrahatveṣa saṃgrahaḥ // 46cd
guroradhikṛtaṃ jñānaṃ jñeyaṃ pāśaḥ paśuḥ patiḥ // 47ab
liṃgārcanādyanuṣṭheyaṃ bhaktastvadhikṛto .api yaḥ // 47cd
sādhanaṃ śivamaṃtrādyaṃ sādhyaṃ śivasamānatā // 48ab
ṣaḍarthasaṃgrahasyāsya jñānātsarvajñatocyate // 48cd
prathamaṃ karma yajñāderbhaktyā vittānusārataḥ // 49ab
bāhyebhyarcya śivaṃ paścādaṃtaryāgarato bhavet // 49cd
ratirabhyaṃtare yasya na bāhye puṇyagauravāt // 50ab
na karma karaṇīyaṃ hi bahistasya mahātmanāḥ // 50cd
jñānāmṛtena tṛptasya bhaktyā śaivaśivātmanaḥ // 51ab
nāṃtarna ca bahiḥ kṛṣṇa kṛtyamasti kadācana // 51cd
tasmātkrameṇa saṃtyajya bāhyamābhyaṃtaraṃ tathā // 52ab
jñānena jñeyamālokyājñānaṃ cāpi parityajet // 52cd
naikāgraṃ cecchive cittaṃ kiṃ kṛtenāpi karmaṇā // 53ab
557a

ekāgrameva ceccittaṃ kiṃ kṛtenāpi karmaṇā // 53cd
tasmātkarmāṇyakṛtvā vā kṛtvā vāṃtarbahiḥkramāt // 54ab
yena kenāpyupāyena śive cittaṃ niveśayet // 54cd
śive niviṣṭacittānāṃ pratiṣṭhitadhiyāṃ satām // 55ab
paratreha ca sarvatra nirvṛtiḥ paramā bhavet // 55cd
ihonnamaḥ śivāyeti maṃtreṇānena siddhayaḥ // 56ab
sa tasmādadhigaṃtavyaḥ parāvaravibhūtaye // 56cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śivajñānavarṇanaṃ nāmaikādaśo .adhyāyaḥ // 11 //

Chapter 12

śrīkṛṣṇa uvāca //
maharṣivara sarvajña sarvajñānamahodadhe // 1ab
paṃcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ // 1cd
upamanyuruvāca //
paṃcākṣarasya māhātmyaṃ varṣakoṭiśatairapi // 2ab
aśakyaṃ vistarādvaktuṃ tasmātsaṃkṣepataḥ śṛṇu // 2cd
vede śivāgame cāyamubhayatra ṣaḍakṣareḥ // 3ab
sarveṣāṃ śivabhaktānāmaśeṣārthasādhakaḥ // 3cd
tadalpākṣaramarthāḍhyaṃ vedasāraṃ vimuktidam // 4ab
ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam // 4cd
nānāsiddhiyutaṃ divyaṃ lokacittānuraṃjakam // 5ab
suniścitārthaṃ gaṃbhīraṃ vākyaṃ tatpārameśvaram // 5cd
mantraṃ sukhamukoccāryamaśeṣārthaprasiddhaye // 6ab
prāhonnamaḥ śivāyeti sarvajñassarvadehinām // 6cd
tadbījaṃ sarvavidyānāṃ maṃtramādyaṃ ṣaḍakṣaram // 7ab
atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat // 7cd
devo guṇatrayātītaḥ sarvajñaḥ sarvakṛtprabhuḥ // 8ab
omityekākṣare mantre sthitaḥ sarvagataḥ śivaḥ // 8cd
iśānādyāni sūkṣmāṇi brahmāṇyekākṣarāṇi tu // 9ab
maṃtre namaśśivāyeti saṃsthitāni yathākramam // 9cd
maṃtre ṣaḍakṣare sūkṣme paṃcabrahmatanuḥ śivaḥ // 9 // 9ef
vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ // 10ab
vācyaśśivoprameyatvānmaṃtrastadvācakassmṛtaḥ // 10cd
vācyavācakabhāvo .ayamanādisaṃsthitastayoḥ // 11ab
yathā .anādipravṛttoyaṃ ghorasaṃsārasāgaraḥ // 11cd
śivo .api hi tathānādisaṃsārānmocakaḥ sthitaḥ // 12ab
vyādhīnāṃ bheṣajaṃ yadvatpratipakṣaḥ svabhāvataḥ // 12cd
tadvatsaṃsāradoṣāṇāṃ pratipakṣaḥ śivassmṛtaḥ // 13ab
asatyasmin jagannāthe tamobhūtamidaṃ bhavet // 13cd
acetanatvātprakṛterajñatvātpuraṣasya ca // 14ab
pradhānaparamāṇvādi yāvatkiṃcidacetanam // 14cd
na tatkartṛ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā // 15ab
dharmādharmopadeśaśca baṃdhamokṣau vicāraṇāt // 15cd
na sarvajñaṃ vinā puṃsāmādisargaḥ prasiddhyati // 16ab
vaidyaṃ vinā nirānaṃdāḥ kliśyaṃte rogiṇo yathā // 16cd
557b

tasmādanādiḥ sarvajñaḥ paripūrṇassadāśivaḥ // 17ab
asti nāthaḥ paritrātā puṃsāṃ saṃsārasāgarāt // 17cd
ādimadhyāṃtanirmuktassvabhāvavimalaḥ prabhuḥ // 18ab
sarvajñaḥ paripūrṇaśca śivo jñeyaśśivāgame // 18cd
tasyābhidhānamantro .ayamabhidheyaśca sa smṛtaḥ // 19ab
abhidhānābhidheyatvānmaṃtrassiddhaḥ paraśśivaḥ // 19cd
etāvattu śivajñānametāvatparamaṃ padam // 20ab
yadoṃnamaśśivāyeti śivavākyaṃ ṣaḍakṣaram // 20cd
vidhivākyamidaṃ śaivaṃ nārthavādaṃ śivātmakam // 21ab
yassarvajñassusaṃpūrṇaḥ svabhāvavimalaḥ śivaḥ // 21cd
lokānugrahakarttā ca sa mṛṣārthaṃ kathaṃ vadet // 22ab
yadyathāvasthitaṃ vastu guṇadoṣaiḥ svabhāvataḥ // 22cd
yāvatphalaṃ ca tatpūrṇaṃ sarvajñastu yathā vadet // 23ab
rāgājñānādibhirdoṣairgrastatvādanṛtaṃ vadet // 23cd
te ceśvare na vidyete brūyātsa kathamanyathā // 24ab
ajñātāśeṣadoṣeṇa sarvajñeya śivena yat // 24cd
praṇītamamalaṃ vākyaṃ tatpramāṇaṃ na saṃśayaḥ // 24 // 24ef
tasmādīśvaravākyāni śraddheyāni vipaścitā // 25ab
yathārthapuṇyapāpeṣu tadaśraddho vrajatyadhaḥ // 25cd
svargāpavargasiddhyarthaṃ bhāṣitaṃ yatsuśobhanam // 26ab
vākyaṃ munivaraiḥ śāṃtaistadvijñeyaṃ subhāṣitam // 26cd
rāgadveṣānṛtakrodhakāmatṛṣṇānusāri yat // 27ab
vākyaṃ nirayahetutvāttaddurbhāṣitamucyate // 27cd
saṃskṛtenāpi kiṃ tena mṛdunā lalitena vā // 28ab
avidyārāgavākyena saṃsārakleśahetunā // 28cd
yacchrutvā jāyate śreyo rāgādīnāṃ ca saṃśayaḥ // 29ab
virūpamapi tadvākyaṃ vijñeyamiti śobhanam // 29cd
bahutvepi hi maṃtrāṇāṃ sarvajñena śivena yaḥ // 30ab
praṇīto vimalo mantro na tena sadṛśaḥ kvacit // 30cd
sāṃgāni vedaśāstrāṇi saṃsthitāni ṣaḍakṣare // 31ab
na tena sadṛśastasmānmantro .apyastyaparaḥ kvacit // 31cd
saptakoṭimahāmantrairupamantrairanekadhā // 32ab
mantraḥ ṣaḍakṣaro bhinnassūtraṃ vṛtyātmanā yathā // 32cd
śivajñānāni yāvaṃti vidyāsthānāpi yāni ca // 33ab
ṣaḍakṣarasya sūtrasya tāni bhāṣyaṃ samāsataḥ // 33cd
kiṃ tasya bahubhirmaṃtraiśśāstrairvā bahuvistaraiḥ // 34ab
yasyonnamaḥ śivāyeti mantro .ayaṃ hṛdi saṃsthitaḥ // 34cd
tenādhītaṃ śrutaṃ tena kṛtaṃ sarvamanuṣṭhitam // 35ab
yenonnamaśśivāyeti maṃtrābhyāsaḥ sthirīkṛtaḥ // 35cd
namaskārādisaṃyuktaṃ śivāyetyakṣaratrayam // 36ab
jihvāgre vartate yasya saphalaṃ tasya jīvitam // 36cd
aṃtyajo vādhamo vāpi mūrkho vā paṃḍito .api vā // 37ab
paṃcākṣarajape niṣṭho mucyate pāpapaṃjarāt // 37cd
558a

ityuktaṃ parameśena devyā pṛṣṭena śūlinā // 38ab
hitāya sarvamartyānāṃ dvijānāṃ tu viśeṣataḥ // 38cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe paṃcākṣaramāhātmyavarṇanaṃ nāma dvādaśo .adhyāyaḥ // 12 //

Chapter 13

devyuvāca //
kalau kaluṣite kāle durjaye duratikrame // 1ab
apuṇyatamasācchanne loke dharmaparāṅmukhe // 1cd
kṣīṇe varṇāśramācāre saṃkaṭe samupasthite // 2ab
sarvādhikāre saṃdigdhe niścite vāpi paryaye // 2cd
tadopadeśe vihate guruśiṣyakrame gate // 3ab
kenopāyena mucyaṃte bhaktāstava maheśvara // 3cd
īśvara uvāca //
āśritya paramāṃ vidyāṃ hṛdyāṃ paṃcākṣarīṃ mama // 4ab
bhaktyā ca bhāvitātmāno mucyaṃte kalijā narāḥ // 4cd
manovākkāyajairdoṣairvaktuṃ smartumagocaraiḥ // 5ab
dūṣitānāṃ kṛtaghnānāṃ niṃdakānāṃ chalātmanām // 5cd
lubdhānāṃ vakramanasāmapi matpravaṇātmanām // 6ab
mama paṃcākṣarī vidyā saṃsārabhayatāriṇī // 6cd
mayaivamasakṛddevi pratijñātaṃ dharātale // 7ab
patito .api vimucyeta madbhakto vidyayānayā // 7cd
devyuvāca //
karmāyogyo bhavenmartyaḥ patito yadi sarvathā // 8ab
karmāyogena yatkarma kṛtaṃ ca narakāya hi // 8cd
tataḥ kathaṃ vimucyeta patito vidyayā .anayā // 8 // 8ef
īśvara uvāca //
tathyametattvayā proktaṃ tathā hi śṛṇu sundari // 9ab
rahasyamiti matvaitadgopitaṃ yanmayā purā // 9cd
samaṃtrakaṃ māṃ patitaḥ pūjayedyadi mohitaḥ // 10ab
nārakī syānna sandeho mama paṃcākṣaraṃ vinā // 10cd
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ // 11ab
teṣāmetairvratairnāsti mama lokasamāgamaḥ // 11cd
bhaktyā paṃcākṣareṇaiva yo hi māṃ sakṛdarcayet // 12ab
so .api gacchenmama sthānaṃ mantrasyāsyaiva gauravāt // 12cd
tasmāttapāṃsi yajñāśca vratāni niyamāstathā // 13ab
paṃcākṣarārcanasyaite koṭyaṃśenāpi no samaḥ // 13cd
baddho vāpyatha mukto vā pāśātpaṃcākṣareṇa yaḥ // 14ab
pūjayenmāṃ sa mucyeta nātra kāryā vicāraṇā // 14cd
arudro vā sarudro vā sakṛtpaṃcākṣareṇa yaḥ // 15ab
pūjayetpatito vāpi mūḍho vā mucyate naraḥ // 15cd
ṣaḍakṣareṇa vā devi tathā paṃcākṣareṇa vā // 16ab
sa brahmāṃgena māṃ bhaktyā pūjayedyadi mucyate // 16cd
patito .apatito vāpi mantreṇānena pūjayet // 17ab
mama bhakto jitakrodho salabdho .alabdha eva vā // 17cd
alabdhālabdha eveha koṭikoṭiguṇādhikaḥ // 18ab
tasmāllabdhvaiva māṃ devi mantreṇānena pūjayet // 18cd
labdhvā saṃpūjayedyastu maitryādiguṇasaṃyutaḥ // 19ab
brahmacaryarato bhaktyā matsādṛśyamavāpnuyāt // 19cd
558b

kimatra bahunoktena bhaktāssarvedhikāriṇaḥ // 20ab
mama paṃcākṣare maṃtre tasmācchreṣṭhataro hi saḥ // 20cd
paṃcākṣaraprabhāveṇa lokavedamaharṣayaḥ // 21ab
tiṣṭhaṃti śāśvatā dharmā devāssarvamidaṃ jagat // 21cd
pralaye samanuprāpte naṣṭe sthāvarajaṃgame // 22ab
sarvaṃ prakṛtimāpannaṃ tatra saṃlayameṣyati // 22cd
eko .ahaṃ saṃsthito devi na dvitīyo .asti kutracit // 23ab
tadā vedāśca śāstrāṇi sarve paṃcākṣare sthitāḥ // 23cd
te nāśaṃ naiva saṃprāptā macchaktyā hyanupālitāḥ // 24ab
tatassṛṣṭirabhūnmattaḥ prakṛtyātmaprabhedataḥ // 24cd
guṇamūrtyātmanāṃ caiva tatovāṃtarasaṃhṛtiḥ // 25ab
tadā nārāyaṇaśśete devo māyāmayīṃ tanum // 25cd
āsthāya bhogiparyaṃkaśayane toyamadhyagaḥ // 26ab
tannābhipaṃkajājjātaḥ paṃcavaktraḥ pitāmahaḥ // 26cd
sisṛkṣamāṇo lokāṃstrīnna sakto hyasahāyavān // 27ab
munīndaśa sasarjādau mānasānamitaujasaḥ // 27cd
teṣāṃ siddhivivṛddhyarthaṃ māṃ provāca pitāmahaḥ // 28ab
matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara // 28cd
ityevaṃ prārthitastena pañcavaktradharo hyaham // 29ab
pañcākṣarāṇi kramaśaḥ proktavānpadmayonaye // 29cd
sa pañcavadanaistāni gṛhṇ\~{a}llokapitāmahaḥ // 30ab
vācyavācakabhāvena jñātavānmāṃ maheśvaram // 30cd
jñātvā prayogaṃ vividhaṃ siddhamaṃtraḥ prajāpatiḥ // 31ab
putrebhyaḥ pradadau maṃtraṃ maṃtrārthaṃ ca yathātatham // 31cd
te ca labdhvā maṃtraratnaṃ sākṣāllokapitāmahāt // 32ab
tadājñaptena mārgeṇa madārādhanakāṃkṣiṇaḥ // 32cd
merostu śikhare ramye muṃjavānnāma parvataḥ // 33ab
matpriyaḥ satataṃ śrīmānmadbhaktai rakṣitassadā // 33cd
tasyābhyāśe tapastīvraṃ lokaṃ sraṣṭuṃ samutsukāḥ // 34ab
divyaṃ varṣasahasraṃ tu vāyubhakṣāssamācaran // 34cd
teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām // 35ab
ṛṣiṃ chaṃdaśca kīlaṃ ca bījaśaktiṃ ca daivatam // 35cd
nyāsaṃ ṣaḍaṃgaṃ digbaṃdhaṃ viniyogamaśeṣataḥ // 36ab
proktavānahamāryāṇāṃ jagatsṛṣṭivivṛddhaye // 36cd
tataste maṃtramāhātmyādṛṣayastapasedhitāḥ // 37ab
sṛṣṭiṃ vitanvate samyaksadevāsuramānuṣīm // 37cd
asyāḥ paramavidyāyāssvarūpamadhunocyate // 38ab
ādau namaḥ prayoktavyaṃ śivāya tu tataḥ param // 38cd
saiṣā pañcākṣarī vidyā sarvaśrutiśirogatā // 39ab
sarvajātasya sarvasya bījabhūtā sanātanī // 39cd
prathamaṃ manmukhodgīrṇā sā mamaivāsti vācikā // 40ab
taptacāmīkaraprakhyā pīnonnatapayodharā // 40cd
caturbhujā trinayanā bāleṃdukṛtaśekharā // 41ab
padmotpalakarā saumyā varadābhayapāṇikā // 41cd
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā // 42ab
sitapadmāsanāsīnā nīlakuṃcitamūrddhajā // 42cd
559a

asyāḥ pañcavidhā varṇāḥ prasphuradraśmimaṃḍalāḥ // 43ab
pītaḥ kṛṣṇastathā dhūmraḥ svarṇābho rakta eva ca // 43cd
pṛthakprayojyā yadyete biṃdunādavibhūṣitāḥ // 44ab
arddhacandranibho biṃdurnādo dīpaśikhākṛtiḥ // 44cd
bījaṃ dvitīyaṃ bījeṣu maṃtrasyāsya varānane // 45ab
dīrghapūrvaṃ turīyasya pañcamaṃ śaktimādiśet // 45cd
vāmadevo nāma ṛṣiḥ paṃktiśchanda udāhṛtam // 46ab
devatā śiva evāhaṃ mantrasyāsya varānane // 46cd
gautamo .atrirvarārohe viśvāmitrastathāṃgirāḥ // 47ab
bharadvājaśca varṇānāṃ kramaśaścarṣayaḥ smṛtāḥ // 47cd
gāyatryanuṣṭup triṣṭup ca chaṃdāṃsi bṛhatī virāṭ // 48ab
indro rudro harirbrahmā skaṃdasteṣāṃ ca devatāḥ // 48cd
mama paṃcamukhānyāhuḥ sthāne teṣāṃ varānane // 49ab
pūrvādeścorddhvaparyaṃtaṃ nakārādi yathākramam // 49cd
adāttaḥ prathamo varṇaścaturthaśca dvitīyakaḥ // 50ab
paṃcamaḥ svaritaścaiva tṛtīyo nihataḥ smṛtaḥ // 50cd
mūlavidyā śivaṃ śaivaṃ sūtraṃ paṃcākṣaraṃ tathā // 51ab
nāmānyasya vijānīyācchaivaṃ me hṛdayaṃ mahat // 51cd
nakāraśśira ucyeta makārastu śikhocyate // 52ab
śikāraḥ kavacaṃ tadvadvakāro netramucyate // 52cd
yakāro .astraṃ namassvāhā vaṣaṭ huṃvauṣaḍityapi // 53ab
phaḍityapi ca varṇānāmante .aṅgatvaṃ yadā tadā // 53cd
tatrāpi mūlamaṃtro .ayaṃ kiṃcidbhedasamanvayāt // 54ab
tatrāpi paṃcamo varṇo dvādaśasvarabhūṣitaḥ // 54cd
tāsmādanena maṃtreṇa manovākkāyabhedataḥ // 55ab
āvayorarcanaṃ kuryyājjapahomādikaṃ tathā // 55cd
yathāprajñaṃ yathākālaṃ yathāśāstraṃ yathāmati // 56ab
yathāśakti yathāsaṃpadyathāyogaṃ yathārati // 56cd
yadā kadāpi vā bhaktyā yatra kutrāpi vā kṛtā // 57ab
yena kenāpi vā devi pūjā muktiṃ nayiṣyate // 57cd
mayyāsaktena manasā yatkṛtaṃ mama sundari // 58ab
matpriyaṃ ca śivaṃ caiva krameṇāpyakrameṇa vā // 58cd
tathāpi mama bhaktā ye nātyaṃtavivaśāḥ punaḥ // 59ab
teṣāṃ sarveṣu śāstreṣu mayeva niyamaḥ kṛtaḥ // 59cd
tatrādau saṃpravakṣyāmi mantrasaṃgrahaṇaṃ śubham // 60ab
yaṃ vinā niṣphalaṃ jāpyaṃ yena vā saphalaṃ bhavet // 60cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe paṃcākṣaramāhātmyavarṇanaṃ nāma trayodaśo .adhyāyaḥ // 13 //

Chapter 14

īśvara uvāca //
ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnaṃ varānane // 1ab
ājñārthaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam // 1cd
ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ mamātmakam // 2ab
evaṃ ceddakṣiṇāyuktaṃ maṃtrasiddhirmahatphalam // 2cd
559b

upagamya guruṃ vipramācāryaṃ tattvavedinam // 3ab
jāpitaṃ sadguṇopetaṃ dhyānayogaparāyaṇam // 3cd
toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ // 4ab
vācā ca manasā caiva kāyena draviṇena ca // 4cd
ācāryaṃ pūjayedvipraḥ sarvadātiprayatnataḥ // 5ab
hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca // 5cd
bhūṣaṇāni ca vāsāṃsi dhānyāni ca dhanāni ca // 6ab
etāni gurave dadyādbhaktyā ca vibhave sati // 6cd
vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ // 7ab
paścānnivedya svātmānaṃ gurave saparicchadam // 7cd
evaṃ saṃpūjya vidhivadyathāśaktitvavaṃcayan // 8ab
ādadīta gurormaṃtraṃ jñānaṃ caiva krameṇa tu // 8cd
evaṃ tuṣṭo guruḥ śiṣyaṃ pūjakaṃ vatsaroṣitam // 9ab
śuśrūṣumanahaṃkāraṃ snātaṃ śucimupoṣitam // 9cd
snāpayitvā viśuddhyarthaṃ pūrṇakuṃbhaghṛtena vai // 10ab
jalena mantraśuddhena puṇyadravyayutena ca // 10cd
alaṃkṛtya suveṣaṃ ca gaṃdhasragvastrabhūṣaṇaiḥ // 11ab
puṇyāhaṃ vācayitvā ca brāhmaṇānabhipūjya ca // 11cd
samudratīre nadyāṃ ca goṣṭhe devālaye .api vā // 12ab
śucau deśe gṛhe vāpi kāle siddhikare tithau // 12cd
nakṣatre śubhayoge ca sarvadoṣavivarjite // 13ab
anugṛhya tato dadyājjñānaṃ mama yathāvidhi // 13cd
svareṇoccārayetsamyagekāṃte .atiprasannadhīḥ // 14ab
uccāryoccārayitvā tamāvayormaṃtramuttamam // 14cd
śivaṃ cāstu śubhaṃ cāstu śobhano .astu priyo .astviti // 15ab
evaṃ dadyādgururmaṃtramājñāṃ caiva tataḥ param // 15cd
evaṃ labdhvā gurormaṃtramājñāṃ caiva samāhitaḥ // 16ab
saṃkalpya ca japennityaṃ puraścaraṇapūrvakam // 16cd
yāvajjīvaṃ japennityamaṣṭottarasahasrakam // 17ab
ananyastatparo bhūtvā sa yāti paramāṃ gatim // 17cd
japedakṣaralakṣaṃ vai caturguṇitamādarāt // 18ab
naktāśī saṃyamī yassa pauraścaraṇikaḥ smṛtaḥ // 18cd
yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavetpunaḥ // 19ab
tasya nāsti samo loke sa siddhaḥ siddhado bhavet // 19cd
snānaṃ kṛtvā śucau deśe baddhvā ruciramānasam // 20ab
tvayā māṃ hṛdi saṃciṃtya saṃciṃtya svaguruṃ tataḥ // 20cd
udaṅmukhaḥ prāṅmukho vā maunī caikāgramānasaḥ // 21ab
viśodhya paṃcatattvāni dahanaplāvanādibhiḥ // 21cd
mantranyāsādikaṃ kṛtvā saphalīkṛtavigrahaḥ // 22ab
āvayorvigrahau dhyāyanprāṇāpānau niyamya ca // 22cd
vidyāsthānaṃ svakaṃ rūpamṛṣiñchando .adhidaivatam // 23ab
bījaṃ śaktiṃ tathā vākyaṃ smṛtvā paṃcākṣarīṃ japet // 23cd
uttamaṃ mānasaṃ jāpyamupāṃśuṃ caivamadhyamam // 24ab
adhamaṃ vācikaṃ prāhurāgamārthaviśāradāḥ // 24cd
560a

uttamaṃ rudradaivatyaṃ madhyamaṃ viṣṇudaivatam // 25ab
adhamaṃ brahmadaivatyamityāhuranupūrvaśaḥ // 25cd
yaduccanīcasvaritaiḥspaṣṭāspaṣṭapadākṣaraiḥ // 26ab
maṃtramuccārayedvācā vāciko .ayaṃ japassmṛtaḥ // 26cd
jihvāmātraparispaṃdādīṣaduccārito .api vā // 27ab
aparairaśrutaḥ kiṃcicchruto vopāṃśurucyate // 27cd
dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam // 28ab
śabdārthaciṃtanaṃ bhūyaḥ kathyate mānaso japaḥ // 28cd
vācikastveka eva syādupāṃśuḥ śatamucyate // 29ab
sāhasraṃ mānasaḥ proktaḥ sagarbhastu śatādhikaḥ // 29cd
prāṇāyāmasamāyuktassagarbho japa ucyate // 30ab
ādyaṃtayoragarbho .api prāṇāyāmaḥ praśasyate // 30cd
catvāriṃśatsamāvṛttīḥ prāṇānāyamya saṃsmaret // 31ab
maṃtraṃ maṃtrārthaviddhīmānaśaktaḥ śaktito japet // 31cd
paṃcakaṃ trikamekaṃ vā prāṇāyāmaṃ samācaret // 32ab
agarbhaṃ vā sagarbhaṃ vā sagarbhastatra śasyate // 32cd
sagarbhādapi sāhasraṃ sadhyāno japa ucyate // 33ab
eṣu paṃcavidheṣvekaḥ karttavyaḥ śaktito japaḥ // 33cd
aṅgulyā japasaṃkhyānamekamevamudāhṛtam // 34ab
rekhayāṣṭaguṇaṃ vidyātputrajīvairdaśādhikam // 34cd
śataṃ syācchaṃkhamaṇibhiḥ pravālaistu sahasrakam // 35ab
sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate // 35cd
padmākṣairdaśalakṣantu sauvarṇaiḥ koṭirucyate // 36ab
kuśagraṃthyā ca rudrākṣairanaṃtaguṇitaṃ bhavet // 36cd
triṃśadakṣaiḥ kṛtā mālā dhanadā japakarmaṇi // 37ab
saptaviṃśatisaṃkhyātairakṣaiḥ puṣṭipradā bhavet // 37cd
paṃcaviṃśatisaṃkhyātaiḥ kṛtā muktiṃ prayacchati // 38ab
akṣaistu paṃcadaśabhirabhicāraphalapradā // 38cd
aṃguṣṭhaṃ mokṣadaṃ vidyāttarjjanīṃ śatrunāśinīm // 39ab
madhyamāṃ dhanadāṃ śāṃtiṃ karotyeṣā hyanāmikā // 39cd
aṣṭottaraśataṃ mālā tatra syāduttamottamā // 40ab
śatasaṃkhyottamā mālā paṃcāśadbhistu madhyamā // 40cd
catuḥ paṃcāśadakṣaistu hṛcchreṣṭhā hi prakīrtitā // 41ab
ityevaṃ mālayā kuryājjapaṃ kasmai na darśayet // 41cd
kaniṣṭhā kṣariṇī proktā japakarmaṇi śobhanā // 42ab
aṃguṣṭhena japejjapyamanyairaṃgulibhissaha // 42cd
aṃguṣṭhena vinā japyaṃ kṛtaṃ tadaphalaṃ yataḥ // 43ab
gṛhe japaṃ samaṃ vidyādgoṣṭhe śataguṇaṃ viduḥ // 43cd
puṇyāraṇye tathārāme sahasraguṇamucyate // 44ab
ayutaṃ parvate puṇye nadyāṃ lakṣamudāhṛtam // 44cd
koṭiṃ devālaye prāhuranantaṃ mama sannidhau // 45ab
sūryasyāgnerguroriṃdordīpasya ca jalasya ca // 45cd
viprāṇāṃ ca gavāṃ caiva sannidhau śasyate japaḥ // 46ab
560b

tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam // 46cd
paścimaṃ dhanadaṃ vidyādauttaraṃ śātidaṃ bhavet // 47ab
sūryyāgnivipradevānāṃ gurūṇāmapi sannidhau // 47cd
anyeṣāṃ ca prasaktānāṃ mantraṃ na vimukho japet // 48ab
uṣṇīṣī kuṃcukī namro muktakeśo galāvṛtaḥ // 48cd
apavitrakaro .aśuddho vilapanna japetkvacit // 49ab
krodhaṃ madaṃ kṣutaṃ trīṇi niṣṭhīvanavijṛṃbhaṇe // 49cd
darśanaṃ ca śvanīcānāṃ varjayejjapakarmaṇi // 50ab
ācametsaṃbhave teṣāṃ smaredvā māṃ tvayā saha // 50cd
jyotīṃṣi ca prapaśyedvā kuryādvā prāṇasaṃyamam // 51ab
anāsanaḥ śayāne vā gacchannutthita eva vā // 51cd
rathyāyāmaśive sthāne na japettimirāntare // 52ab
prasāryya na japetpādau kukkuṭāsana eva vā // 52cd
yānaśayyādhirūḍho vā ciṃtāvyākulito .atha vā // 53ab
śaktaścetsarvamevaitadaśaktaḥ śaktito japet // 53cd
kimatra bahunoktena samāsena vacaḥ śṛṇu // 54ab
sadācāro japañchuddhaṃ dhyāyanbhadraṃ samaśnute // 54cd
ācāraḥ paramo dharma ācāraḥ paramaṃ dhanaṃ // 55ab
ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ // 55cd
ācārahīnaḥ puruṣo loke bhavati niṃditaḥ // 56ab
paratra ca sukhī na syāttasmādācāravānbhavet // 56cd
yasya yadvihitaṃ karma vede śāstre ca vaidikaiḥ // 57ab
tasya tena samācāraḥ sadācāro na cetaraḥ // 57cd
sadbhirācaritatvācca sadācāraḥ sa ucyate // 58ab
sadācārasya tasyāhurāstikyaṃ mūlakāraṇam // 58cd
āstikaścetpramādādyaiḥ sadācārādavicyutaḥ // 59ab
na duṣyati naro nityaṃ tasmādāstikatāṃ vrajet // 59cd
yathehāsti sukhaṃ duḥkhaṃ sukṛtairduṣkṛtairapi // 60ab
tathā paratra cāstīti matirāstikyamucyate // 60cd
rahasyamanyadvakṣyāmi gopanīyamidaṃ priye // 61ab
na vācyaṃ yasya kasyāpi nāstikasyātha vā paśoḥ // 61cd
sadācāravihīnasya patitasyāntyajasya ca // 62ab
paṃcākṣarātparaṃ nāsti paritrāṇaṃ kalau yuge // 62cd
gacchatastiṣṭhato vāpi svecchayā karma kurvataḥ // 63ab
aśucervā śucervāpi mantro .ayanna ca niṣphalaḥ // 63cd
anācāravatāṃ puṃsāmaviśuddhaṣaḍadhvanām // 64ab
anādiṣṭo .api guruṇā mantro .ayaṃ na ca niṣphalaḥ // 64cd
antyajasyāpi mūrkhasya mūḍhasya patitasya ca // 65ab
nirmaryādasya nīcasya maṃtro .ayaṃ na ca niṣphalaḥ // 65cd
sarvāvasthāṃ gatasyāpi mayi bhaktimataḥ param // 66ab
sidhyatyeva na saṃdeho nāparasya tu kasyacit // 66cd
na lagnatithinakṣatravārayogādayaḥ priye // 67ab
asyātyaṃtamavekṣyāḥ syurnaiṣa saptassadoditaḥ // 67cd
561a

na kadācinna kasyāpi ripureṣa mahāmanuḥ // 68ab
susiddho vāpi siddho vā sādhyo vāpi bhaviṣyati // 68cd
siddhena guruṇādiṣṭassusiddha iti kathyate // 69ab
asiddhenāpi vā dattassiddhasādhyastu kevalaḥ // 69cd
asādhitassādhito vā sidhyatvena na saṃśayaḥ // 70ab
śraddhātiśayayuktasya mayi maṃtre tathā gurau // 70cd
tasmānmaṃtrāntarāṃstyaktvā sāpāyān 1adhikārataḥ // 71ab
āśrametparamāṃ vidyāṃ sākṣātpaṃcākṣarīṃ budhaḥ // 71cd
maṃtrāntareṣu siddheṣu maṃtra eṣa na sidhyati // 72ab
siddhe tvasminmahāmaṃtre te ca siddhā bhavaṃtyuta // 72cd
yathā deveṣvalabdho .asmi labdheṣvapi maheśvari // 73ab
mayi labdhe tu te labdhā maṃtreṣveṣu samo vidhiḥ // 73cd
ye doṣāssarvamaṃtrāṇāṃ na te .asminsaṃbhavaṃtyapi // 74ab
asya maṃtrasya jātyādīnanapekṣya pravartanāt // 74cd
tathāpi naiva kṣudreṣu phaleṣu prati yogiṣu // 75ab
sahasā viniyuṃjīta tasmādeṣa mahābalaḥ // 75cd
upamanyuruvāca //
evaṃ sākṣānmahādevyai mahādevena śūlinā // 76ab
hitā ya jagatāmuktaḥ pañcākṣaravidhiryathā // 76cd
ya idaṃ kīrttayedbhaktyā śṛṇuyādvā samāhitaḥ // 77ab
sarvapāpavinirmuktaḥ prayāti paramāṃ gatim // 77cd


1 nāśayuktānityarthaḥ /

e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe paṃcākṣaramahimavarṇanaṃ nāma caturdaśodhyāyaḥ // 14 //

Chapter 15

śrīkṛṣṇa uvāca //
bhagavānmaṃtramāhātmyaṃ bhavatā kathitaṃ prabho // 1ab
tatprayogavidhānaṃ ca sākṣācchrutisamaṃ yathā // 1cd
idānīṃ śrotumicchāmi śivasaṃskāramuttamam // 2ab
maṃtrasaṃgrahaṇe kiṃcitsūcitanna tu vismṛtam // 2cd
upamanyuruvāca //
hanta te kathayiṣyāmi sarvapāpaviśodhanam // 3ab
saṃskāraṃ paramaṃ puṇyaṃ śivena patibhāṣitam // 3cd
samyak kṛtādhikāraḥ syātpūjādiṣu naro yataḥ // 4ab
saṃskāraḥ kathyate tena ṣaḍadhvapariśodhanam // 4cd
dīyate yena vijñānaṃ kṣīyate pāśabaṃdhanam // 5ab
tasmātsaṃskāra evāyaṃ dīkṣetyapi ca kathyate // 5cd
śāṃbhavī caiva śāktī ca māṃtrī caiva śivāgame // 6ab
dīkṣopadiśyate tredhā śivena paramātmanā // 6cd
gurorālokamātreṇa sparśātsaṃbhāṣaṇādapi // 7ab
sadyassaṃjñā bhavejjaṃtoḥ pāśopakṣayakāriṇī // 7cd
sā dīkṣā śāṃbhavī proktā sā punarbhidyate dvidhā // 8ab
tīvrā tīvratarā ceti pāśo pakṣayabhedataḥ // 8cd
yayā syānnirvṛtiḥ sadyassaiva tīvratarā matā // 9ab
561b


tīvrā tu jīvatotyaṃtaṃ puṃsaḥ pāpaviśodhikā // 9cd
śaktī jñānavatī dīkṣā śiṣyadehaṃ praviśya tu // 10ab
guruṇā yogamārgeṇa kriyate jñānacakṣuṣā // 10cd
māṃtrī kriyāvatī dīkṣā kuṃḍamaṃḍalapūrvikā // 11ab
maṃdamaṃdataroddeśātkartavyā guruṇā bahiḥ // 11cd
śaktipātānusāreṇa śiṣyo .anugrahamarhati // 12ab
śaivadharmānusārasya tanmūlatvātsamāsataḥ // 12cd
yatra śaktirna patitā tatra śuddhirna jāyate // 13ab
na vidyā na śivācāro na muktirna ca siddhayaḥ // 13cd
tasmālliṃgāni saṃvīkṣya śaktipātasya bhūyasaḥ // 14ab
jñānena kriyayā vātha guruśśiṣyaṃ viśodhayet // 14cd
yo .anyathā kurute mohātsa vinaśyati durmatiḥ // 15ab
tasmātsarvaprakāreṇa guruḥ śiṣyaṃ parīkṣayet // 15cd
lakṣaṇaṃ śaktipātasya prabodhānaṃdasaṃbhavaḥ // 16ab
sā yasmātparamā śaktiḥ prabodhānaṃdarūpiṇī // 16cd
ānaṃdabodhayorliṃgamaṃtaḥkaraṇavikriyāḥ // 17ab
yathā syātkaṃparomāṃcasvaranetrāṃgavikriyāḥ // 17cd
śiṣyopi lakṣaṇairebhiḥ kuryyādguruparīkṣaṇam // 18ab
tatsaṃparkaiḥ śivārcādau saṃgatairvātha tadgataiḥ // 18cd
śiṣyastu śikṣaṇīyatvādgurorgauravakāraṇāt // 19ab
tasmātsarvaprayatnena gurorgauravamācaret // 19cd
yo gurussa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ // 20ab
gururvā śiva evātha vidyākāreṇa saṃsthitaḥ // 20cd
yathā śivastathā vidyā yathā vidyā tathā guruḥ // 21ab
śivavidyā gurūṇāṃ ca pūjayā sadṛśaṃ phalam // 21cd
sarvadevātmakaścāsau sarvamaṃtramayo guruḥ // 22ab
tasmātsarvaprayatnena yasyājñāṃ śirasā vahet // 22cd
śreyo .arthī yadi gurvājñāṃ manasāpi na laṃghayet // 23ab
gurvājñāpālako yasmājjñānasaṃpattimaśnute // 23cd
gacchaṃstiṣṭhansvapanbhuṃjannānyatkarma samācaret // 24ab
samakṣaṃ yadi kurvīta sarvaṃ cānujñayā guroḥ // 24cd
gurorgṛhe samakṣaṃ vā na yatheṣṭāsano bhavet // 25ab
gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram // 25cd
pāpināṃ ca yathā saṃgāttatpāpātpatito bhavet // 26ab
yatheha vahnisaṃparkānmalaṃ tyajati kāṃcanam // 26cd
tathaiva gurusaṃparkkātpāpaṃ tyajati mānavaḥ // 27ab
yathā vahnisamīpastho ghṛtakumbho vilīyate // 27cd
tathā pāpaṃ vilīyeta hyācāryasya samīpataḥ // 28ab
yathā prajvalito vahniḥ śuṣkamārdraṃ ca nirdahet // 28cd
tathāyamapi saṃtuṣṭo guruḥ pāpaṃ kṣaṇāddahet // 29ab
manasā karmaṇā vācā guroḥ krodhaṃ na kārayet // 29cd
tasya krodhena dahyaṃte hyāyuḥśrījñānasatkriyāḥ // 30ab
tatkrodhakāriṇo ye syusteṣāṃ yajñāśca niṣphalāḥ // 30cd
562a

yamaśca niyamāścaiva nātra kāryyā vicāraṇā // 31ab
gurorviruddhaṃ yadvākyaṃ na vadejjātucinnaraḥ // 31cd
vadedyadi mahāmohādrauravaṃ narakaṃ vrajet // 32ab
manasā karmaṇā vācā gurumuddiśya yatnataḥ // 32cd
śreyorthī cennaro dhīmānna mithyācāramācaret // 33ab
gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā // 33cd
asamakṣaṃ samakṣaṃ vā tasya kāryaṃ samācaret // 34ab
itthamācāravānbhakto nityamudyuktamānasaḥ // 34cd
gurupriyakaraḥ śiṣyaḥ śaivadharmāṃstato .arhati // 35ab
guruścedguṇavānprājñaḥ paramānaṃdabhāsakaḥ // 35cd
tattvavicchivasaṃsakto muktido na tu cāparaḥ // 36ab
saṃvitsaṃjananaṃ tattvaṃ paramānaṃdasaṃbhavam // 36cd
tattattvaṃ viditaṃ yena sa evānaṃdadarśakaḥ // 37ab
na punarnāmamātreṇa saṃvidārahitastu yaḥ // 37cd
anyonyaṃ tārayennaukā kiṃ śilā tārayecchilām // 38ab
etasyā nāmamātreṇa muktirvai nāmamātrikā // 38cd
yaiḥ punarviditaṃ tattvaṃ te muktā mocayantyapi // 39ab
tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ // 39cd
parigrahavinirmuktaḥ paśurityabhidhīyate // 40ab
paśubhiḥ preritaścāpi paśutvaṃ nātivartate // 40cd
tasmāttattvavideveha mukto mocaka iṣyate // 41ab
sarvalakṣaṇasaṃyuktaḥ sarvaśāstravidapyayam // 41cd
sarvopāyavidhijño .api tattvahīnastu niṣphalaḥ // 42ab
yasyānubhavaparyaṃtā buddhistattve pravartate // 42cd
tasyāvalokanādyaiśca parānando .abhijāyate // 43ab
tasmādyasyaiva saṃparkātprabodhānaṃdasaṃbhavaḥ // 43cd
guruṃ tameva vṛṇuyānnāparaṃ matimānnaraḥ // 44ab
sa śiṣyairvinayācāracaturairucito guruḥ // 44cd
yāvadvijñāyate tāvatsevanīyo mumukṣubhiḥ // 45ab
jñāte tasminsthirā bhaktiryāvattattvaṃ samāśrayet // 45cd
na tu tattvaṃ tyajejjātu nopekṣeta kathaṃcana // 46ab
yatrānaṃdaḥ prabodho vā nālpamapyupalabhyate // 46cd
vatsarādapi śiṣyeṇa so .anyaṃ gurumupāśrayet // 47ab
gurumanyaṃ prapanne .api nāvamanyeta paurvikam // 47cd
gurorbhrātṝṃstathā putrānbodhakānprerakānapi // 47 // 47ef
tatrādāvupasaṃgamya brāhmaṇaṃ vedapāragam // 48ab
gurumārādhayetprājñaṃ śubhagaṃ priyadarśanam // 48cd
sarvābhayapradātāraṃ karuṇākrāṃtamānasam // 49ab
toṣayettaṃ prayatnena manasā karmaṇā girā // 49cd
tāvadārādhayecchiṣyaḥ prasannosau bhavedyathā // 50ab
tasminprasanne śiṣyasya sadyaḥ pāpakṣayo bhavet // 50cd
tasmāddhanāni ratnāni kṣetrāṇi ca gṛhāṇi ca // 51ab
bhūṣaṇāni ca vāsāṃsi yānaśayyāsanāni ca // 51cd
etāni gurave dadyādbhaktyā vittānusārataḥ // 52ab
562b

vittaśāṭhyaṃ na kurvīta yadīcchetparamāṃ gatim // 52cd
sa eva janako mātā bhartā bandhurdhanaṃ sukham // 53ab
sakhā mitraṃ ca yattasmātsarvaṃ tasmai nivedayet // 53cd
nivedya paścātsvātmānaṃ sānvayaṃ saparigraham // 54ab
samarpya sodakaṃ tasmai nityaṃ tadvaśago bhavet // 54cd
yadā śivāya svātmānaṃ dattavān deśikātmane // 55ab
tadā śaivo bhaveddehī na tato .asti punarbhavaḥ // 55cd
guruśca svāśritaṃ śiṣyaṃ varṣamekaṃ parīkṣayet // 56ab
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ dvivarṣaṃ ca trivarṣakam // 56cd
prāṇadravyapradānādyairādeśaiśca samāsamaiḥ // 57ab
uttamāṃścādhame kṛtvā nīcānuttamakarmaṇi // 57cd
ākruṣṭāstāḍitā vāpi ye viṣādaṃ na yāntyapi // 58ab
te yogyāḥ saṃyatāḥ śuddhāḥ śivasaṃskārakarmaṇi // 58cd
ahiṃsakā dayāvaṃto nityamudyuktacetasaḥ // 59ab
amānino buddhimaṃtastyaktasparddhāḥ priyaṃvadāḥ // 59cd
ṛjavo mṛdavaḥ svacchā vinītāḥ sthiracetasaḥ // 60ab
śaucācārasamāyuktāḥ śivabhaktā dvijātayaḥ // 60cd
evaṃ vṛttasamopetā vāṅmanaḥkāyakarmabhiḥ // 61ab
śodhyā bodhyā yathānyāyamiti śāstreṣu niścayaḥ // 61cd
nādhikāraḥ svato nāryyāḥ śivasaṃskārakarmaṇi // 62ab
niyogādbharturastyeva bhaktiyuktā yadīśvare // 62cd
tathaiva bhartṛhīnāyā putrāderabhyanujñayā // 63ab
adhikāro bhavatyeva kanyāyāḥ piturājñayā // 63cd
śūdrāṇāṃ martyajātīnāṃ patitānāṃ viśeṣataḥ // 63 // 63ef
tathā saṃkarajātīnāṃ nādhvaśuddhirvidhīyate // 64ab
taipyakṛtrimabhāvaścecchive paramakāraṇe // 64cd
pādodakapradānādyaiḥ kuryuḥ pāpaviśodhanam // 65ab
atrānulomajātā ye yuktā eva dvijātiṣu // 65cd
teṣāmadhvaviśuddhyādi kuryānmātṛkulocitam // 66ab
yā tu kanyā svapitrādyaiśśivadharme niyojitā // 66cd
sā bhaktāya pradātavyā nāparāya virodhine // 67ab
dattā cetpratikūlāya pramādādbodhayetpatim // 67cd
aśaktā taṃ parityajya manasā dharmamācaret // 68ab
yathā munivaraṃ tyaktvā patimatriṃ pativratā // 68cd
kṛtakṛtyā .abhavatpūrvaṃ tapasārādhya śaṅkaram // 69ab
yathā nārāyaṇaṃ devaṃ tapasārādhya pāṃḍavān // 69cd
pat\tm{\i}llabdhavatī dharme gurubhirna niyojitā // 70ab
asvātantryakṛto doṣo nehāsti paramārthataḥ // 70cd
śivadharme niyuktāyāśśivaśāsanagauravāt // 71ab
bahunātra kimuktena yo .api ko .api śivāśrayaḥ // 71cd
saṃskāryo gurvadhīnaścetsaṃskriyā na prabhidyate // 72ab
gurorālokanādeva sparśātsaṃbhāṣaṇādapi // 72cd
563a

yasya saṃjāyate prajñā tasya nāsti parājayaḥ // 73ab
manasā yastu saṃskāraḥ kriyate yogavartmanā // 73cd
sa neha kathito guhyo guruvaktraikagocaraḥ // 74ab
kriyāvānyastu saṃskāraḥ kuṃḍamaṃḍapapūrvakaḥ // 74cd
sa vakṣyate samāsena tasya śakyo na vistaraḥ // 74 // 74ef
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe dīkṣāvidhāne gurumāhātmyaṃ nāma pañcadaśo .adhyāyaḥ // 15 //

Chapter 16

upamanyuruvāca //
puṇye .ahani śucau deśe bahudoṣavivarjite // 1ab
deśikaḥ prathamaṃ kuryātsaṃskāraṃ samayāhvayam // 1cd
parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ // 2ab
śilpiśāstroktamārgeṇa maṇḍapaṃ tatra kalpayet // 2cd
kṛtvā vediṃ ca tanmadhye kuṇḍāni parikalpayet // 3ab
aṣṭadikṣu tathā dikṣu tatraiśānyāṃ punaḥ kramāt // 3cd
pradhānakuṃḍaṃ kurvīta yadvā paścimabhāgataḥ // 4ab
pradhānamekamevātha kṛtvā śobhāṃ prakalpayet // 4cd
vitānadhvajamālābhirvividhābhiranekaśaḥ // 5ab
vedimadhye tataḥ kuryānmaṃḍalaṃ śubhalakṣaṇam // 5cd
raktahemādibhiścūrṇairīśvarāvāhanocitam // 6ab
siṃdūraśālinīvāracūrṇairevātha nirddhanaḥ // 6cd
ekahastaṃ dvihastaṃ vā sitaṃ vā raktameva vā // 7ab
ekahastasya padmasya karṇikāṣṭāṃgulā matā // 7cd
kesarāṇi tadarddhāni śeṣaṃ cāṣṭadalādikam // 8ab
dvihastasya tu padmasya dviguṇaṃ karṇikādikam // 8cd
kṛtvā śobhopaśobhāḍhyamaiśānyāṃ tasya kalpayet // 9ab
ekahastaṃ tadarddhaṃ vā punarvedyaḥ tu maṃḍalam // 9cd
vrīhitaṃdulasiddhārthatilapuṣpakuśāstṛte // 10ab
tatra lakṣaṇasaṃyuktaṃ śivakuṃbhaṃ prasādhayet // 10cd
sauvarṇaṃ rājataṃ vāpi tāmrajaṃ mṛnmayaṃ tu vā // 11ab
gandhapuṣpākṣatākīrṇaṃ kuśadūrvāṃkurācitam // 11cd
sitasūtrāvṛtaṃ kaṃṭhe navavastrayugāvṛtam // 12ab
śuddhāmbupūrṇamutkūrcaṃ sadravyaṃ sapidhānakam // 12cd
bhṛṅgāraṃ vardhanīṃ cāpi śaṃkhaṃ ca cakrameva vā // 13ab
vinā sūtrādikaṃ sarvaṃ padmapatramathāpi vā // 13cd
tasyāsanāraviṃdasya kalpayeduttare dale // 14ab
agrataścaṃdanāṃbhobhirastrarājasya vardhanīm // 14cd
maṇḍalasya tataḥ prācyāṃ maṃtrakuṃbhe ca pūrvavat // 15ab
kṛtvā vidhivadīśasya mahāpūjāṃ samācaret // 15cd
athārṇavasya tīre vā nadyāṃ goṣṭhe .api vā girau // 16ab
devāgare gṛhe vāpi deśe .anyasminmanohare // 16cd
kṛtvā pūrvoditaṃ sarvaṃ vinā vā maṃḍapādikam // 17ab
maṃḍalaṃ pūrvavatkṛtvā sthaṃḍilaṃ ca vibhāvasoḥ // 17cd
praviśya pūjābhavanaṃ prahṛṣṭavadano guruḥ // 18ab
sarvamaṃgalasaṃyuktaḥ samācaritanaityakaḥ // 18cd
563b

mahāpūjāṃ maheśasya kṛtvā maṇḍalamadhyataḥ // 19ab
śivakuṃbhe tathā bhūyaḥ śivamāvāhya pūjayet // 19cd
paścimābhimukhaṃ dhyātvā yajñarakṣakamīśvaram // 20ab
arcayedastravarddhanyāmastramīśasya dakṣiṇe // 20cd
mantrakumbhe ca vinyasya mantraṃ mantraviśāradaḥ // 21ab
kṛtvā mudrādikaṃ sarvaṃ mantrayāgaṃ samācaret // 21cd
tataśśivānale homaṃ kuryāddeśikasattamaḥ // 22ab
pradhānakuṇḍe parito juhuyuścāpare dvijāḥ // 22cd
ācāryātpādamarddhaṃ vā homasteṣāṃ vidhīyate // 23ab
pradhānakuṇḍa evātha juhuyāddeśikottamaḥ // 23cd
svādhyāyamapare kuryuḥ stotraṃ maṃgalavācanam// 24ab
japaṃ ca vidhivaccānye śivabhaktiparāyaṇāḥ // 24cd
nṛtyaṃ gītaṃ ca vādyaṃ ca maṃgalānyaparāṇi ca // 25ab
pūjanaṃ ca sadasyānāṃ kṛtvā samyagvidhānataḥ // 25cd
puṇyāhaṃ kārayitvātha punaḥ saṃpūjya śaṃkaram // 26ab
prārthayeddeśiko devaṃ śiṣyānugrahakāmyayā // 26cd
prasīda devadeveśa dehamāviśya māmakam // 27ab
vimocayainaṃ viśveśa ghṛṇayā ca ghṛṇānidhe // 27cd
atha caivaṃ karomīti labdhānujñastu deśikaḥ // 28ab
ānīyopoṣitaṃ śiṣyaṃ haviṣyāśinameva vā // 28cd
ekāśanaṃ vā virataṃ snātaṃ prātaḥkṛtakriyam // 29ab
japaṃtaṃ praṇavaṃ devaṃ dhyāyaṃtaṃ kṛtamaṃgalam // 29cd
dvārasya paścimasyāgramaṇḍale dakṣiṇasya vā // 30ab
darbhāsane samāsīnaṃ vidhāyodaṅmukhaṃ śiśum // 30cd
svayaṃ prāgvadanastiṣṭhannūrdhvakāyaṃ kṛtāṃjalim // 31ab
saṃprokṣya prokṣaṇautoyairmūrddhanyastreṇa mudrayā // 31cd
puṣpakṣepeṇa saṃtāḍya badhnīyāllocanaṃ guruḥ // 32ab
dukūlārddhena vastreṇa maṃtritena navena ca // 32cd
tataḥ praveśayecchiṣyaṃ gururdvāreṇa maṃḍalam // 33ab
so .api teneritaḥ śaṃbhorācarettriḥ pradakṣiṇam // 33cd
tatassuvarṇasaṃmiśraṃ dattvā puṣpāṃjaliṃ prabhoḥ // 34ab
prāṅmukhaścodaṅmukho vā praṇameddaṃḍavatkṣito // 34cd
tatassaṃprokṣya mūlena śirasyastreṇa pūrvavat // 35ab
saṃtāḍya deśikastasya mocayennetrabaṃdhanam // 35cd
sa dṛṣṭvā maṃḍalaṃ bhūyaḥ praṇametsāñjaliḥ prabhum // 36ab
athāsīnaṃ śivācāryo maṃḍalasya tu dakṣiṇe // 36cd
upaveśyātmanassavye śiṣyaṃ darbhāsane guruḥ // 37ab
ārādhya ca mahādevaṃ śivahastaṃ pravinyaset // 37cd
śivatejomayaṃ pāṇiṃ śivamaṃtramudīrayet // 38ab
śivābhimānasaṃpanno nyasecchiṣyasya mastake // 38cd
sarvāṃgālaṃbanaṃ caiva kuryāttenaiva deśikaḥ // 39ab
śiṣyo .api praṇamedbhūmau deśikākṛtamīśvaram // 39cd
tataśśivānale devaṃ samabhyarcya yathāvidhi // 40ab
hutāhutitrayaṃ śiṣyamupaveśya yathā purā // 40cd
564a

darbhāgraiḥ saṃspṛśaṃstaṃ ca vidyayātmānamāviśet // 41ab
namaskṛtya mahādevaṃ nāḍīsaṃdhānamācaret // 41cd
śivaśāstroktamārgeṇa kṛtvā prāṇasya nirgamam // 42ab
śiṣyadehapraveśaṃ ca smṛtvā maṃtrāṃstu tarpayet // 42cd
saṃtarpaṇāya mūlasya tenaivāhutayo daśa // 43ab
deyāstisrastathāṃgānāmaṃgaireva yathākramam // 43cd
tataḥ pūrṇāhutiṃ dattvā prāyaścittāya deśikaḥ // 44ab
punardaśāhutīnkuryānmūlamaṃtreṇa maṃtravit // 44cd
punaḥ saṃpūjya deveśaṃ samyagācamya deśikaḥ // 45ab
hutvā caiva yathānyāyaṃ svajātyā vaiśyamuddharet // 45cd
tasyaivaṃ janayetkṣātramuddhāraṃ ca tataḥ punaḥ // 46ab
kṛtvā tathaiva vipratvaṃ janayedasya deśikaḥ // 46cd
rājanyaṃ caivamuddhṛtya kṛtvā vipraṃ punastayoḥ // 47ab
rudratvaṃ janayedvipre rudranāmaiva sādhayet // 47cd
prokṣaṇaṃ tāḍanaṃ kṛtvā śiśossvātmānamātmani // 48ab
śivātmakamanusmṛtya sphuraṃtaṃ visphuliṃgavat // 48cd
nāḍyā yathoktayā vāyuṃ recayenmaṃtrato guruḥ // 49ab
nirgamya praviśennāḍyā śiṣyasya hṛdayaṃ tathā // 49cd
praviśya tasya caitanyaṃ nīlabindunibhaṃ smaran // 50ab
svatejasāpāstamalaṃ jvalaṃtamanuciṃtayet // 50cd
tamādāya tayā nāḍyā maṃtrī saṃhāramudrayā // 51ab
na pūrakeṇa niveśyainamekībhāvārthamātmanaḥ // 51cd
kuṃbhakena tathā nāḍyā recakena yathā purā // 52ab
tasmādādāya śiṣyasya hṛdaye tanniveśayet // 52cd
tamālabhya śivāllabdhaṃ tasmai dattvopavītakam // 53ab
hutvā .a.ahutitrayaṃ paścāddadyātpūrṇāhutiṃ tataḥ // 53cd
devasya dakṣiṇe śiṣyamupaveśyavarāsane // 54ab
kuśapuṣpaparistīrṇe baddhāṃjalirudaṅmukham // 54cd
svastikāsanamārūḍhaṃ vidhāya prāṅmukhaḥ svayam // 55ab
varāsanasthito maṃtrairmahāmaṃgalaniḥsvanaiḥ // 55cd
samādāya ghaṭaṃ pūrṇaṃ pūrṇameva prasāditam // 56ab
dhyāyamānaḥ śivaṃ śiṣyamābhiṣiṃceta deśikaḥ // 56cd
athāpanudya snānāṃbu paridhāya sitāṃbaram // 57ab
ācāntolaṃkṛtaśśiṣyaḥ prāṃjalirmaṃḍapaṃ vrajet // 57cd
upaveśya yathāpūrvaṃ taṃ gururdarbhaviṣṭare // 58ab
saṃpūjya maṃḍalaṃ devaṃ karanyāsaṃ samācaret // 58cd
tatastu bhasmanā devaṃ dhyāyanmanasi deśikaḥ // 59ab
samālabheta pāṇibhyāṃ śiśuṃ śivamudīrayet // 59cd
atha tasya śivācāryo dahanaplāvanādikam // 60ab
sakalīkaraṇaṃ kṛtvā mātṛkānyāsavartmanā // 60cd
tataḥ śivāsanaṃ dhyātvā śiṣyamūrddhni deśikaḥ // 61ab
tatrāvāhya yathānyāyamarcayenmanasā śivam // 61cd
prārthayetprāṃjalirdevaṃ nityamatra sthito bhava // 62ab
iti vijñāpya taṃ śaṃbhostejasā bhāsuraṃ smaret // 62cd
564b

saṃpūjyātha śivaṃ śaivīmājñāṃ prāpya śivātmikām // 63ab
karṇe śiṣyasya śanakaiśśivamantramudīrayet // 63cd
sa tu baddhāṃjaliḥ śrutvā mantraṃ tadgatamānasaḥ // 64ab
śanaistaṃ vyāharecchiṣyaśivācāryasya śāsanāt // 64cd
tataḥ śāktaṃ ca saṃdiśya mantraṃ mantravicakṣaṇaḥ // 65ab
uccārayitvā ca sukhaṃ tasmai maṃgalamādiśet // 65cd
tatassamāsānmantrārthaṃ vācyavācakayogataḥ // 66ab
samadiśyeśvaraṃ rūpaṃ yogamāsanamādiśet // 66cd
atha gurvājñayā śiṣyaḥ śivāgnigurusannidhau // 67ab
bhaktyaivamabhisaṃdhāya dīkṣāvākyamudīrayet // 67cd
varaṃ prāṇaparityāgaśchedanaṃ śiraso .api vā // 68ab
na tvanabhyarcya bhuṃjīya bhagavantaṃ trilocanam // 68cd
sa eva dadyānniyato yāvanmohaviparyayaḥ // 69ab
tāvadārādhayeddevaṃ tanniṣṭhastatparāyaṇaḥ // 69cd
tataḥ sa samayo nāma bhaviṣyati śivāśrame // 70ab
labdhādhikāro gurvājñāpālakastadvaśo bhavet // 70cd
ataḥ paraṃ nyastakaro bhasmādāya svahastataḥ // 71ab
dadyācchiṣyāya mūlena rudrākṣaṃ cābhimaṃtritam // 71cd
pratimā vāpi devasya gūḍhadehamathāpi vā // 72ab
pūjāhomajapadhyānasādhanāni ca saṃbhave// 72cd
sopi śiṣyaḥ śivācāryāllabdhāni bahumānataḥ // 73ab
ādadītājñayā tasya deśikasya na cānyathā // 73cd
ācāryādāptamakhilaṃ śirasyādhāya bhaktitaḥ // 74ab
rakṣayetpūjayecchaṃbhuṃ maṭhe vā gṛha evavā // 74cd
ataḥ paraṃ śivācāramādiśedasya deśikaḥ // 75ab
bhaktiśraddhānusāreṇa prajñāyāścānusārataḥ // 75cd
yaduktaṃ yatsamājñātaṃ yaccaivānyatprakīrtitam // 76ab
śivācāryeṇa samaye tatsarvaṃ śirasā vahet // 76cd
śivāgamasya grahaṇaṃ vācanaṃ śravaṇaṃ tathā // 77ab
deśikadeśataḥ kuryānna svecchāto na cānyataḥ // 77cd
iti saṃkṣepataḥ proktaḥ saṃskāraḥ samayāhvayaḥ // 78ab
sākṣācchivapuraprāptau nṛṇāṃ paramasādhanam // 78cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śiṣyasaṃskāravarṇanaṃ nāma ṣoḍaśo .adhyāyaḥ // 16 //

Chapter 17

upamanyuruvāca //
ataḥ paraṃ samāvekṣya guruḥ śiṣyasya yogyatām // 1ab
ṣaḍadhvaśuddhiṃ kurvīta sarvabaṃdhavimuktaye // 1cd
kalāṃ tattvaṃ ca bhuvanaṃ varṇaṃ padamataḥ param // 2ab
maṃtraśceti samāsena ṣaḍadhvā paripaṭhyate // 2cd
nivṛttyādyāḥ kalāḥ paṃca kalādhvā kathyate budhaiḥ // 3ab
vyāptāḥ kalābhiritare tvadhvānaḥ paṃca paṃcabhiḥ // 3cd
565a

śivatattvādibhūmyaṃtaṃ tattvādhvā samudāhṛtaḥ // 4ab
ṣaḍviṃśatsaṃkhyayopetaḥ śuddhāśuddhobhayātmakaḥ // 4cd
ādhārādyunmanāṃtaśca bhuvanādhvā prakīrtitaḥ // 5ab
vinā bhedopabhedābhyāṃ ṣaṣṭisaṃkhyāsamanvitaḥ // 5cd
paṃcāśadrudrarūpāstu varṇā varṇādhvasaṃjñitāḥ // 6ab
anekabhedasaṃpannaḥ padādhvā samudāhṛtaḥ // 6cd
sarvopamaṃtrairmaṃtrādhvā vyāptaḥ paramavidyayā // 7ab
yathā śivo na tattveṣu gaṇyate tattvanāyakaḥ // 7cd
maṃtrādhvani na gaṇyeta tathāsau maṃtranāyakaḥ // 8ab
kalādhvano vyāpakatvaṃ vyāpyatvaṃ cetarādhvanām // 8cd
na vetti tattvato yasya naivārhatyadhvaśodhanam // 9ab
ṣaḍvidhasyādhvano rūpaṃ na yena viditaṃ bhavet // 9cd
vyāpyavyāpakatā tena jñātumeva na śakyate // 10ab
tasmādadhvasvarūpaṃ ca vyāpyavyāpakatāṃ tathā // 10cd
yathāvadavagamyaiva kuryyādadhvaviśodhanam // 11ab
kuṃḍamaṃḍalaparyaṃtaṃ tatra kṛtvā yathā purā // 11cd
dvihastamānaṃ kurvīta prācyāṃ kalaśamaṃḍalam // 12ab
tataḥ snātaśśivācāryaḥ saśiṣyaḥ kṛtanaityakaḥ // 12cd
praviśya maṃḍalaṃ śaṃbhoḥ pūjāṃ pūrvavadācaret // 13ab
tatrāḍhakāvaraissiddhaṃ taṃdulaiḥ pāyasaṃ prabhoḥ // 13cd
arddhaṃ nivedya homārthaṃ śeṣaṃ samupakalpayet // 14ab
purataḥ kalpite vātha maṃḍale varṇimaṃḍite // 14cd
sthāpayetpaṃcakalaśāndikṣu madhye ca deśikaḥ // 15ab
teṣu brahmāṇi mūlārṇairbindunādasamanvitaiḥ // 15cd
namaādyairyakarāṃtaiḥ kalpayetkalpavittamaḥ // 16ab
īśānaṃ madhyame kuṃbhe puruṣaṃ purataḥ sthite // 16cd
aghoraṃ dakṣiṇe vāme vāmaṃ sadyaṃ ca paścime // 17ab
rakṣāṃ vidhāya mudrā ca baddhvā kuṃbhābhimaṃtraṇam // 17cd
kṛtvā śivānalairhomaṃ prārabhet yathā purā // 18ab
yadarddhaṃ pāyasaṃ pūrvaṃ homārthaṃ parikalpitam // 18cd
hutvā śiṣyasya taccheṣaṃ bhoktuṃ samupakalpayet // 19ab
tarpaṇāṃtaṃ ca maṃtrāṇāṃ kṛtvā karma yathā purā // 19cd
hutvā pūrṇāhutiṃ teṣāṃ tataḥ kuryyātpradīpanam // 20ab
.okārādanu huṃkāraṃ tato mūlaṃ phaḍaṃtakam // 20cd
svāhāṃtaṃ dīpane prāhuraṃgāni ca yathākramam // 21ab
teṣāmāhutayastisro deyā dīpanakarmaṇi // 21cd
maṃtrairekaikaśastaistu vicintyā dīptamūrtayaḥ // 22ab
triguṇaṃ triguṇī kṛtya dvijakanyākṛtaṃ sitam // 22cd
sūtraṃ sūtreṇa saṃmaṃtrya śikhāgre baṃdhayecchiśoḥ // 23ab
caraṇāṃguṣṭhaparyyaṃtamūrddhvakāyasya tiṣṭhataḥ // 23cd
laṃbayitvā tu tatsūtraṃ suṣumṇāṃ tatra yojayet // 24ab
śāṃtayā mudrayādāya mūlamaṃtreṇa maṃtravit // 24cd
hutvāhutitrayaṃ tasyāssānnidhyamupakalpayet // 25ab
hṛdi saṃtāḍya śiṣyasya puṣpakṣepeṇa pūrvavat // 25cd
565b

caitanyaṃ samupādāya dvādaśāṃte nivedya ca // 26ab
sūtraṃ sūtreṇa saṃyojya saṃrakṣyāstreṇa varmaṇā // 26cd
avaguṃṭhyātha tatsūtraṃ śiṣyadehaṃ viciṃtayet // 27ab
mūlatrayamayaṃ pāśaṃ bhogabhogyatvalakṣaṇam // 27cd
viṣayendriyadehādijanakaṃ tasya bhāvayet // 28ab
vyomādibhūtarūpiṇyaḥ śāṃtyatītādayaḥ kalāḥ // 28cd
sūtre svanāmabhiryojyaḥ pūjyaścaiva namoyutaiḥ // 29ab
athavā bījabhūtaistatkṛtvā pūrvoditaṃ kramāt // 29cd
tato malādestattvādau vyāptiṃ samalokayet // 30ab
kalāvyāptiṃ malādau ca hutvā saṃdīpayetkalāḥ // 30cd
śiṣyaṃ śirasi saṃtāḍya sūtraṃ dehe yathākramam // 31ab
śāṃtyatītapade sūtraṃ lāñchayenmaṃtramuccaran // 31cd
evaṃ kṛtvā nivṛttyantaṃ śāṃtyatītamanukramāt // 32ab
hutvāhutitrayaṃ paścānmaṇḍale ca śivaṃ yajet // 32cd
devasya dakṣiṇe śiṣyamupaveśyottarāmukham // 33ab
sadarbhe maṇḍale dadyāddhomaśiṣṭaṃ caruṃ guruḥ // 33cd
śiṣyastadguruṇā dattaṃ satkṛtya śivapūrvakam // 34ab
bhuktvā paścāddvirācamya śivamantramudīrayet // 34cd
apare maṇḍale dadyātpaṃcagavyaṃ tathā guruḥ // 35ab
so .api tacchaktitaḥ pītvā dvirācamya śivaṃ smaret // 35cd
tṛtīye maṇḍale śiṣyamupaveśya yathā purā // 36ab
pradadyāddaṃtapavanaṃ yathāśāstroktalakṣaṇam // 36cd
agreṇa tasya mṛdunā prāṅmukho vāpyudaṅmukhaḥ // 37ab
vācaṃ niyamya cāsīnaśśiṣyo daṃtānviśodhayet // 37cd
prakṣālya daṃtapavanaṃ tyaktvācamya śivaṃ smaret // 38ab
praviśeddeśikādiṣṭaḥ prāṃjaliḥ śivamaṇḍalam // 38cd
tyaktaṃ taddantapavanaṃ dṛśyate guruṇā yadi // 39ab
prāgudakpaścime vāgre śivamanyacchivetaram // 39cd
aśastāśāmukhe tasmingurustaddoṣaśāṃtaye // 40ab
śatamarddhaṃ tadarddhaṃ vājuhuyānmūlamantrataḥ // 40cd
tataḥ śiṣyaṃ samālabhya japitvā karṇayoḥ śivam // 41ab
devasya dakṣiṇe bhāge taṃ śiṣyamadhivāsayet // 41cd
ahatāstaraṇāstīrṇe sa darbhaśayane śuciḥ // 42ab
maṃtrite .antaḥ śivaṃ dhyāyañśayīta prākchirā niśi // 42cd
śikhāyāṃ baddhasūtrasya śikhayā tacchikhāṃ guruḥ // 43ab
ābadhyāhatavastreṇa tamācchādya ca varmaṇā // 43cd
rekhātrayaṃ ca parito bhasmanā tilasarṣapaiḥ // 44ab
kṛtvāstrajaptaistadvāhye digīśānāṃ baliṃ haret // 44cd
śiṣyo .api parato .anaśnankṛtvaivamadhivāsanam // 45ab
prabudhyotthāya gurave svapnaṃ dṛṣṭaṃ nivedayet // 45cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivadīkṣāvidhānavarṇanaṃ nāma saptadaśo .adhyāyaḥ // 17 //
566a

Chapter 18

upamanyuruvāca //
tataḥ snānādikaṃ sarvaṃ samāpyācāryacoditaḥ // 1ab
gacchedbaddhāṃjalirdhyāyañchivamaṇḍalapārśvataḥ // 1cd
atha pūjāṃ vinā sarvaṃ kṛtvā pūrvadine yathā // 2ab
netrabaṃdhanaparyyaṃtaṃ darśayenmaṇḍalaṃ guruḥ // 2cd
baddhanetreṇa śiṣyeṇa puṣpāvakiraṇe kṛte // 3ab
yatrāpataṃti puṣṇāṇi tasya nāmā .asya saṃdiśet // 3cd
taṃ copanīya nirmālyamaṇḍale .asminyathā purā // 4ab
pūjayeddevamīśānaṃ juhuyācca śivānale // 4cd
śiṣyeṇa yadi duḥsvapno dṛṣṭastaddoṣaśāṃtaye // 5ab
śatamarddhaṃ tadarddhaṃ vā juhuyānmūlavidyayā // 5cd
tataḥ sūtraṃ śikhābaddhaṃ laṃbayitvā yathā purā // 6ab
ādhārapūjāprabhṛti yannivṛttikalāśrayam // 6cd
vāgīśvarīpūjanāṃtaṃ kuryāddhomapurassaram // 7ab
atha praṇamya vāgīśaṃ nivṛttervyāpikāṃ satīm // 7cd
maṇḍale devamabhyarcya hutvā caivāhutitrayam // 8ab
prāpayecca śiśoḥ prāptiṃ yugapatsarvayoniṣu // 8cd
sūtradehe .atha śiṣyasya tāḍanaprokṣaṇādikam // 9ab
kṛtvātmānaṃ samādāya dvādaśāṃte nivedya ca // 9cd
tato .apyādāya mūlena mudrayā śāstradṛṣṭayā // 10ab
yojayenmanasācāryo yugapatsarvayoniṣu // 10cd
devānāṃ jātayaścāṣṭau tiraścāṃ paṃca jātayaḥ // 11ab
jātyaikayā ca mānuṣyā yonayaśca caturdaśa // 11cd
tāsu sarvāsu yugapatpraveśāya śiśorddhiyā // 12ab
vāgīśānyāṃ yathānyāyaṃ śiṣyātmānaṃ niveśayet // 12cd
garbhaniṣpattaye devaṃ saṃpūjya praṇipatya ca // 13ab
hutvā caiva yathānyāyaṃ niṣpannaṃ tadanusmaret // 13cd
niṣpannasyaivamutpattimanuvṛttiṃ ca karmaṇā // 14ab
ārjavaṃ bhoganiṣpattiḥ kuryātprītiṃ parāṃ tathā // 14cd
niṣkṛtyarthaṃ ca jātyāyurbhogasaṃskārasiddhaye // 15ab
hutvāhutitrayaṃ devaṃ prārthayeddeśikottamaḥ // 15cd
bhoktṛtvaviṣayāsaṃgamalaṃ 1 tatkāyaśodhanam // 16ab
kṛtvaivameva śiṣyasya chiṃdyātpāśatrayaṃ tataḥ // 16cd
nikṛtyā pari baddhasya pāśasyātyaṃtabhedataḥ // 17ab
kṛtvā śiṣyasya caitanyaṃ svacchaṃ manyeta kevalam // 17cd
hutvā pūrṇāhutiṃ vahnau brahmāṇaṃ pūjayettataḥ // 18ab
hutvāhutitrayaṃ tasmai śivājñāmanusaṃdiśet // 18cd
pitāmaha tvayā nāsya yātuḥ śaivaṃ paraṃ padam // 19ab
pratibandho vidhātavyaḥ śaivājñaiṣā garīyasī // 19cd
ityādiśya tamabhyarcya visṛja ca vidhānataḥ // 20ab


1 tyājayitveti śeṣaḥ /

566b


samabhyarcya mahādevaṃ juhuyādāhutitrayam // 20cd
nivṛttyā śuddhamuddhṛtya śiṣyātmānaṃ yathā purā // 21ab
niveśyātmani sūtre ca vāgīśaṃ pūjayettataḥ // 21cd
hutvāhutitrayaṃ tasmai praṇamya ca visṛjya tām // 22ab
kuryānnivṛttaḥ saṃdhānaṃ pratiṣṭhāṃ kalayā saha // 22cd
saṃdhāne yugapatpūjāṃ kṛtvā hutvāhutitrayam // 23ab
śiṣyātmanaḥ pratiṣṭhāyāṃ praveśaṃ tvatha bhāvayet // 23cd
tataḥ pratiṣṭhāmāvāhya kṛtvāśeṣaṃ puroditam // 24ab
tadvyāptiṃ vyāpikāṃ tasya vāgīśānīṃ ca bhāvayet // 24cd
pūrṇedumaṃḍalaprakhyāṃ kṛtvā śeṣaṃ ca pūrvavat // 25ab
viṣṇave saṃviśedājñāṃ śivasya paramātmanaḥ // 25cd
viṣṇorvisarjanādyaṃ ca kṛtvā śeṣaṃ ca vidyayā // 26ab
pratiṣṭhāmanusaṃdhāya tasyāṃ cāpi yathā purā // 26cd
kṛtvānucintya tadvyāptiṃ vāgīśāṃ ca yathākramam // 27ab
dīptāgnau pūrṇahomāntaṃ kṛtvā śeṣaṃ ca pūrvavat // 27cd
nīlarudramupasthāpya tasmai pūjādikaṃ tathā // 28ab
kṛtvā karma śivājñāṃ ca dadyātpūrvoktavartmanā // 28cd
tapastamapi codvāsya kṛtvā tasyātha śāṃtaye // 29ab
vidyākalāṃ samādhāya tadvyāptiṃ cāvalokayet // 29cd
svātmano vyāpikāṃ tadvadvāgīśīṃ ca yathā purā // 30ab
bālārkasadṛśākārāṃ bhāsayaṃtīṃ diśo daśa // 30cd
tataḥ śeṣaṃ yathāpūrvaṃ kṛtvā devaṃ maheśvaram // 31ab
āvāhyārādhya hutvāsmai śivājñāṃ manasā diśet // 31cd
maheśvaraṃ tathotsṛjya kṛtvānyāṃ ca kalāmimām // 32ab
śāṃtyatītāṃ kalāṃ nītvā tadvyāptimavalokayet // 32cd
svātmano vyāpikāṃ tadvadvāgīśāṃ ca viciṃtayet // 33ab
nabhomaṃḍalasaṃkāśāṃ pūrṇāṃtaṃ cāpi pūrvavat // 33cd
kṛtvā śeṣavidhānena samabhyarcya sadāśivam // 34ab
tasmai samādiśedājñāṃ śaṃbhoramitakarmaṇaḥ // 34cd
tatrāpi ca yathāpūrvaṃ śivaṃ śirasi pūrvavat // 35ab
samabhyarcya ca vāgīśaṃ praṇamya ca visarjayet // 35cd
tataśśivena samprokṣya śiṣyaṃ śirasi pūrvavat // 36ab
vilayaṃ śāṃtyatītāyāḥ śaktitattve .atha ciṃtayet // 36cd
ṣaḍadhvanaḥ pare pāre sarvādhvavyāpinī parām // 37ab
koṭisūryapratīkāśaṃ śaivīṃ śaktiñca cintayet // 37cd
tadagre śiṣyamānīya śuddhasphaṭikanirmalam // 38ab
prakṣālya karttarīṃ paścācchivaśāstroktamārgataḥ // 38cd
kuryāttasya śikhācchedaṃ saha sūtreṇa deśikaḥ // 39ab
tatastāṃ gomaye nyasya śivāgnau juhuyācchikhām // 39cd
vauṣaḍaṃtena mūlena punaḥ prakṣālya kartarīm // 40ab
haste śiṣyasya caitanyaṃ taddehe vinivartayet // 40cd
567a

tataḥ snātaṃ samācāṃtaṃ kṛtasvastyayanaṃ śiśum // 41ab
praveśya maṃḍalābhyāsaṃ praṇipatya ca daṃḍavat // 41cd
pūjāṃ kṛtvā yathānyāyaṃ kriyāvaikalyaśuddhaye // 42ab
vācakenaiva maṃtreṇa juhuyādāhutitrayam // 42cd
upāṃśūccārayogena juhuyādāhutitrayam // 43ab
punassaṃpūjya deveśaṃ mantravaikalyaśuddhaye // 43cd
mānasoccārayogena juhuyādāhutitrayam // 44ab
tatra śaṃbhuṃ samārādhya maṃḍalasthaṃ sahāṃbayā // 44cd
hutvāhutitrayaṃ paścātprārthayetprāṃjalirguruḥ // 44 // 44ef
bhagavaṃstvatprasādena śuddhirasya ṣaḍadhvanaḥ // 45ab
kṛtā tasmātparaṃ dhāma gamayainaṃ tavāvyayam // 45cd
iti vijñāpya devāya nāḍīsaṃdhānapūrvakam // 46ab
pūrṇāṃtaṃ pūrvavatkṛtvā tato bhūtāni śodhayet // 46cd
sthirāsthire tataḥ śuddhyai śītoṣṇe ca tataḥ pade // 47ab
dhyāyedvyāptyaikatākāre bhūtaśodhanakarmaṇi // 47cd
bhūtānāṃ graṃthivicchedaṃ kṛtvā tyaktvā sahādhipaiḥ // 48ab
bhūtāni sthitayogena yo japetparame śive // 48cd
viśodhyāsya tanuṃ dagdhvā plāvayitvā sudhākaṇaiḥ // 49ab
sthāpyātmānaṃ tataḥ kuryādviśuddhādhvamayaṃ vapuḥ // 49cd
tatrādau śāntyatītāṃ tu vyāpikāṃ svādhvanaḥ kalām // 50ab
śuddhāmeva śiśormūrdhni nyasecchāntimukhe tathā // 50cd
vidyāṃ galādinābhyaṃtaṃ pratiṣṭhāṃ tadadhaḥ kramāt // 51ab
jānvaṃtaṃ tadadho nyasyennivṛttiṃ cānuciṃtayet // 51cd
svabījaissūtramaṃtraṃ ca nyasyāṃ gaistaṃ śivātmakam // 52ab
buddhvā taṃ hṛdayāṃbhoje devamāvāhya pūjayet // 52cd
āśāsya nityasāṃnidhyaṃ śivasvātmyaṃ śiśau guruḥ // 53ab
śivatejomayasyāsya śiśorāpādayedguṇān // 53cd
aṇimādīnprasīdeti pradadyādāhutitrayam // 54ab
tathaiva tu guṇāneva punarasyopapādayet // 54cd
sarvajñātāṃ tathā tṛptiṃ bodhaṃ cādyantavarjitam // 55ab
aluptaśaktiṃ svātantryamanaṃtāṃ śaktimeva ca // 55cd
tato devamanujñāpya sadyādikalaśaistu tam // 56ab
abhiṣiṃceta deveśaṃ dhyāyanhṛdi yathākramam // 56cd
athopaveśya taṃ śiṣyaṃ śivamabhyarcya pūrvavat // 57ab
labdhānujñaḥ śivācchaivīṃ vidyāmasmai samādiśet // 57cd
oṃkārapūrvikāṃ tatra saṃpuṭāntu namo .aṃtagām // 58ab
śivaśaktiyutāñcaiva śaktividyāṃ ca tādṛśīm // 58cd
ṛṣiṃ chandaśca devaṃ ca śivatāṃ śivayostathā // 59ab
pūjāṃ sāvaraṇāṃ śambhorāsanāni ca sandiśet // 59cd
punaḥ saṃpūjya deveśaṃ yanmayā samanuṣṭhitam // 60ab
sukṛtaṃ kuru tatsarvamiti vijñāpayecchivam // 60cd
sahaśiṣyo gururdevaṃ daṇḍavatkṣitimaṃḍale // 61ab
praṇamyodvāsayettasmānmaṃḍalātpāvakādapi // 61cd
567b

tataḥ sadasikāḥ sarve pūjyāḥ pūjārhakāḥ kramāt // 62// 62ab
sevyā vittānusāreṇa sadasyāśca sahartvijaḥ // 63ab
vittaśāṭhyaṃ na kurvīta yadīcchecchivamātmanaḥ // 63cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ṣaḍadhvaśuddhyādikathanaṃ nāmāṣṭādaśo .adhyāyaḥ // 18 //

Chapter 19

upamanyuruvāca //
ataḥ paraṃ pravakṣyāmi sādhakaṃ nāma nāmataḥ // 1ab
saṃskāramantramāhātmyaṃ kathane sūcitaṃ mayā // 1cd
saṃpūjya maṃḍale devaṃ sthāpya kumbhe ca pūrvavat // 2ab
hutvā śiṣyamanuṣṇīṣaṃ prāpayedbhuvi maṃḍale // 2cd
pūrvāṃtaṃ pūrvavatkṛtvā hutvāhutiśataṃ tathā // 3ab
saṃtarpya mūlamantreṇa kalaśairdeśikottamaḥ // 3cd
sandīpya ca yathāpūrvaṃ kṛtvā pūrvoditaṃ kramāt // 4ab
abhiṣicya yathāpūrvaṃ pradadyānmantramuttamam // 4cd
tatra vidyopadeśāṃtaṃ kṛtvā vistaraśaḥ kramāt // 5ab
puṣpāmbunā śiśoḥ pāṇau vidyāṃ śaivīṃ samarpayet // 5cd
tavaihikāmuṣmikayoḥ sarvasiddhiphalapradaḥ // 6ab
bhavatyeva mahāmantraḥ prasādātparameṣṭhinaḥ // 6cd
ityutvā devamabhyarcya labdhānujñaḥ śivādguruḥ // 7ab
sādhanaṃ śivayogaṃ ca sādhakāya samādiśet // 7cd
tacchrutvā gurusaṃdeśaṃ kramaśo maṃtrasādhakaḥ // 8ab
purato viniyogasya mantrasādhanamācaret // 8cd
sādhanaṃ mūlamantrasya puraścaraṇamucyate // 9ab
purataścaraṇīyatvādviniyogākhyakarmaṇaḥ // 9cd
nātyantaṃ karaṇīyantu mumukṣormantrasādhanam // 10ab
kṛtantu tadihānyatra tāsyāpi śubhadaṃ bhavet // 10cd
śubhe .ahani śubhe deśe kāle vā doṣavarjite // 11ab
śukladantanakhaḥ snātaḥ kṛtapūrvāhṇikakriyaḥ // 11cd
alaṃkṛtya yathā labdhairgaṃdhamālyavibhūṣaṇaiḥ // 12ab
soṣṇīṣaḥ sottarāsaṃgaḥ sarvaśuklasamāhitaḥ // 12cd
devālaye gṛhe .anyasmindeśe vā sumanohare // 13ab
sukhenābhyastapūrveṇa tvāsanena kṛtāsanaḥ // 13cd
tanuṃ kṛtvātmanaḥ śaivīṃ śivaśāstroktavartmanā // 14ab
saṃpūjya devadeveśaṃ nakulīśvaramīśvaram // 14cd
nivedya pāyasaṃ tasmai samapyārādhanaṃ kramāt // 15ab
praṇipatya ca taṃ devaṃ prāptānujñaśca tanmukhāt // 15cd
koṭivāraṃ tadarddhaṃ vā tadarddhaṃ vā japecchivam // 16ab
lakṣaviṃśatikaṃ vāpi daśalakṣamathāpi vā // 16cd
tataśca pāyasākṣāralavaṇaikamitāśanaḥ // 17ab
ahiṃsakaḥ kṣamī śāṃto dāṃtaścaiva sadā bhavet // 17cd
alābhe pāyasasyāśnanphalamūlādikāni vā // 18ab
vihitāni śivenaiva viśiṣṭānyuttarottaram // 18cd
caruṃ bhakṣyamatho saktukaṇānyāvakameva ca // 19ab
568a

śākaṃ payo dadhi ghṛtaṃ mūlaṃ phalamathodakam // 19cd
abhimaṃtrya ca mantreṇa bhakṣyabhojyādikāni ca // 20ab
sādhane .asminviśeṣeṇa nityaṃ bhuñjīta vāgyataḥ // 20cd
mantrāṣṭaśatapūtena jalena śucinā vratī // 21ab
snāyānnadīnadotthena prokṣayedvātha śaktitaḥ // 21cd
tarpayecca tathā nityaṃ juhuyācca śivānale // 22ab
saptabhiḥ pañcabhirdravyaistribhirvātha ghṛtena vā // 22cd
itthaṃ bhaktyā śivaṃ śaivo yaḥ sādhayati sādhakaḥ // 23ab
tasyehāmutra duṣprāpaṃ na kiṃcidapi vidyate // 23cd
athavā .aharaharmaṃtraṃ japedekāgramānasaḥ // 24ab
anaśnanneva sāhasraṃ vinā mantrasya sādhanam // 24cd
na tasya durlabhaṃ kiṃcinna tasyāstyaśubhaṃ kvacit // 25ab
iha vidyāṃ śriyaṃ saukhyaṃ labdhvā muktiṃ ca viṃdati // 25cd
sādhane viniyoge ca nitye naimittike tathā // 26ab
japejjalairbhasmanā ca snātvā mantreṇa ca kramāt // 26cd
śucirbaddhaśikhassūtrī sapavitrakarastathā // 27ab
dhṛtatripuṃḍrarudrākṣo vidyāṃ pañcākṣarīṃ japet // 27cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe sādhakasaṃskāramantramāhātmyaṃ nāmaikonaviṃśo .adhyāyaḥ // 19 //

Chapter 20

upamanyuruvāca //
athaivaṃ saṃskṛtaṃ śiṣyaṃ kṛtapāśupatavratam // 1ab
ācāryatve .abhiṣiṃceta tadyogatvena cānyathā // 1cd
maṇḍalaṃ pūrvavatkṛttvā saṃpūjya parameśvaram // 2ab
sthāpayatpaṃcakalaśāndikṣu madhye ca pūrvavat // 2cd
nivṛttiṃ purato nyasya pratiṣṭhāṃ paścime ghaṭe // 3ab
vidyāṃ dakṣiṇataḥ śāṃtimuttare madhyataḥ parām // 3cd
kṛtvā rakṣādikaṃ tatra baddhvā mudrāṃ ca dhainavīm // 4ab
abhimaṃtrya ghaṭānhutvā pūrṇāṃtaṃ ca yathā purā // 4cd
praveśya maṃḍale śiṣyamanuṣṇīṣaṃ ca deśikaḥ // 5ab
tarpaṇādyaṃ tu maṃtrāṇāṃ kuryātpūrvāvasānakam // 5cd
tataḥ saṃpūjya deveśamanujñāpya ca pūrvavat // 6ab
abhiṣekāya taṃ śiṣyamāsanaṃ tvadhirohayet // 6cd
sakalīkṛtya taṃ paścātkalāpaṃcakarūpiṇam // 7ab
nyastamaṃtratanuṃ baddhvā śivaṃ śiṣyaṃ samarpayet // 7cd
tato nivṛttikuṃbhādighaṭānuddhṛtya vai kramāt // 8ab
madhyamāntācchivenaiva śiṣyaṃ tamabhiṣecayat // 8cd
śivahastaṃ samarpyātha śiśoḥ śirasi deśikaḥ // 9ab
śivabhāvasamāpannaḥ śivācāryaṃ tamādiśet // 9cd
athālaṃkṛtya taṃ devamārādhya śivamaṇḍale // 10ab
śatamaṣṭottaraṃ hutvā dadyātpūrṇāhutiṃ tataḥ // 10cd
punaḥ sampūjya deveśaṃ praṇamya bhuvi daṃḍavat // 11ab
śirasyaṃjalimādhāya śivaṃ vijñāpayedguruḥ // 11cd
bhagavaṃstvatprasādena deśiko.yaṃ mayā kṛtaḥ // 12ab
anugṛhya tvayā deva divyājñāsmai pradīyatām // 12cd
evaṃ vijñāpya śiṣyeṇa saha bhūyaḥ praṇamya ca // 13ab
568b

śivaṃ śivāgamaṃ divyaṃ pūjayecchivavadguruḥ // 13cd
punaḥ śivamanujñāpya śivajñānasya pustakam // 14ab
ubhābhyāmatha pāṇibhyāṃ dadyācchiṣyāya deśikaḥ // 14cd
sa tāmmūrdhni samādhāya vidyāṃ vidyāsanopari // 15ab
adhiropya yathānyāyamabhivaṃdya samarcayet // 15cd
atha tasmai gururdadyādrājopakaraṇānyapi // 16ab
ācāryapadavīṃ prāpto rājyaṃ cāpi yato .arhati // 16cd
athānuśāsanaṃ kuryātpūrvairācaritaṃ yathā // 17ab
yathā ca śivaśāstroktaṃ yathā lokeṣu pūjyate // 17cd
śiṣyānparikṣya yatnena śivaśāstroktalakṣaṇaiḥ // 18ab
saṃskṛtya ca śivajñānaṃ tebhyo dadyācca deśikaḥ // 18cd
evaṃ sarvamanāyāsaṃ śaucaṃ kṣāṃtiṃ dayāṃ tathā // 19ab
aspṛhāmapyasūyāṃ ca yatnena ca vibhāvayet // 19cd
itthamādiśya taṃ śiṣyaṃ śivamudvāsya maṃḍalāt // 20ab
śivakuṃbhānalādīṃśca sadasyānapi pūjayet // 20cd
yugapadvātha saṃskārānkurvīta sagaṇo guruḥ // 21ab
tatra yatra dvayaṃ vāpi prayogasyopadiśyate // 21cd
tadādāveva kalaśānkalpayedadhvaśuddhivat // 22ab
kṛtvā samayasaṃskāramabhiṣekaṃ vinākhilam // 22cd
samabhyarcya śivaṃ bhūyaḥ kṛtvā cādhvaviśodhanam // 23ab
tasminparisamāpte tu punardevaṃ prapūjayet // 23cd
hutvā maṃtrantu saṃtarpya saṃdīpyāśāsya ceśvaram // 24ab
samarpya maṃtraṃ śiṣyasya pāṇau śeṣaṃ samāpayet // 24cd
athavā maṃtrasaṃskāramanuciṃtyākhilaṃ kramāt // 25ab
adhvaśuddhiṃ guruḥ kuryādabhiṣekāvasānikam // 25cd
tatra yaḥ śāntyatītādikalāsu vihito vidhiḥ // 26ab
sa sarvo .api vidhātavyastattvatrayaviśodhane // 26cd
śivavidyātmatattvākhyaṃ tattvatrayamudāhṛtam // 27ab
śaktau śivastato vidyāttasyāstvātmā samudbabhau // 27cd
śivena śāṃtyatītādhvā vyāptastadaparaḥ paraḥ // 28ab
vidyayā pariśiṣṭo .adhvā hyātmanā nikhilaḥ kramāt // 28cd
durlabhaṃ śāṃbhavaṃ matvā maṃtramūlaṃ manīṣiṇaḥ // 29ab
śāktaṃ śaṃsīta saṃskāraṃ śivaśāstrārthapāragāḥ // 29cd
iti te sarvamākhyātaṃ saṃskārākhyasya karmaṇaḥ // 30ab
cāturvidhyamidaṃ kṛṣṇa kiṃ bhūya śrotumicchasi // 30cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe viśeṣādisaṃskṛtirnāma viṃśo .adhyāyaḥ // 20 //

Chapter 21

kṛṣṇa uvāca //
bhagavañchrotumicchāmi śivāśramaniṣeviṇām // 1ab
śivaśāstroditaṃ karma nityanaimittikaṃ tathā // 1cd
upamanyuruvāca //
prātarutthāya śayanāddhyātvā devaṃ sahāmbayā // 2ab
vicārya kāryaṃ nirgacchedgṛhādabhyudite .aruṇe // 2cd
abādhe vijane deśe kuryādāvaśyakaṃ tataḥ // 3ab
569a

kṛtvā śaucaṃ vidhānena daṃtadhāvanamācaret // 3cd
alābhe daṃtakāṣṭhānāmaṣṭamyādidineṣu ca // 4ab
apāṃ dvādaśagaṇḍūṣaiḥ kuryādāsyaviśodhanam // 4cd
ācamya vidhivatpaścādvāruṇaṃ snānamācaret // 5ab
nadyāṃ vā devakhāte vā hrade vātha gṛhe .api vā // 5cd
snānadravyāṇi tattīre sthāpayitvā bahirmalam // 6ab
vyāpohya mṛdamālipya snātvā gomayamālipet // 6cd
snātvā punaḥ punarvastraṃ tyaktvāvātha viśodhya ca // 7ab
susnāto nṛpavadbhūyaḥ śuddhaṃ vāso vasīta ca // 7cd
malasnānaṃ sugaṃdhādyaiḥ snānaṃ dantaviśodhanam // 8ab
na kuryādbrahmacārī ca tapasvī vidhavā tathā // 8cd
sopavītaśśikhāṃ baddhā praviśya ca jalāṃtaram // 9ab
avagāhya samācāṃto jale nyasyettrimaṃḍalam // 9cd
saumye magnaḥ punarmaṃtraṃ japecchaktyā śivaṃ smaret // 10ab
utthāyācamya tenaiva svātmānamabhiṣecayet // 10cd
gośṛṃgeṇa sadarbheṇa pālāśena dalena vā // 11ab
pādmena vātha pāṇibhyāṃ paṃcakṛtvastrireva vā // 11cd
udyānādau gṛhe caiva varddhanyā kalaśena vā // 12ab
avagāhanakāle .adbhirmaṃtritairabhiṣecayet // 12cd
atha cedvāruṇaṃ kartumaśaktaḥ śuddhavāsasā // 13ab
ārdreṇa śodhayeddehamāpādatalamastakam // 13cd
āgneyaṃ vātha vā māṃtraṃ kuryātsnānaṃ śivena vā // 14ab
śivaciṃtāparaṃ snānaṃ yuktasyātmīyamucyate // 14cd
svasūtroktavidhānena maṃtrācamanapūrvakam // 15ab
ācaredbrahmayajñāṃtaṃ kṛtvā devāditarpaṇam // 15cd
maṃḍalasthaṃ mahādevaṃ dhyātvābhyarcya yathāvidhi // 16ab
dadyādarghyaṃ tatastasmai śivāyādityarūpiṇe // 16cd
atha vaitatsvasūtroktaṃ kṛtvā hastau viśodhayet // 17ab
karanyāsaṃ tataḥ kṛtvā sakalīkṛtavigrahaḥ // 17cd
vāmahastagatāṃbhobhirgaṃdhasiddhārthakānvitaiḥ // 18ab
kuśapuṃjena vābhyukṣya mūlamaṃtrasamanvitaiḥ // 18cd
āpohiṣṭhādibhirmantraiḥ śeṣamāghrāya vai jalam // 19ab
vāmanāsāpuṭenaiva devaṃ saṃbhāvayetsitam // 19cd
arghamādāya dehasthaṃ savyanāsāpuṭena ca // 20ab
kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam // 20cd
tarpayedatha devebhya ṛṣibhiśca viśeṣataḥ // 21ab
bhūtebhyaśca pitṛbhyaśca dadyādarghyaṃ yathāvidhi // 21cd
raktacaṃdanatoyena hastamātreṇa maṃḍalam // 22ab
suvṛttaṃ kalpayedbhūmau raktacūrṇādyalaṃkṛtam // 22cd
tatra saṃpūjayedbhānuṃ svakīyāvaraṇaiḥ saha // 23ab
svakholkāyeti maṃtreṇa sāṃgatassukhasiddhaye // 23cd
punaśca maṃḍalaṃ kṛtvā tadaṃgaiḥ paripūjya ca // 24ab
tatra sthāpya hemapātraṃ māgadhaprasthasaṃmitam // 24cd
569b

pūrayedgaṃdhatoyena raktacaṃdanayoginā // 25ab
raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ // 25cd
dūrvāpāmārgagavyaiśca kevalena jalena vā // 26ab
jānubhyāṃ dharaṇīṃ gatvā natvā devaṃ ca maṃḍale // 26cd
kṛtvā śirasi tatpātraṃ dadyādarghyaṃ śivāya tat // 27ab
athavāṃjalinā toyaṃ sadarbhaṃ mūlavidyayā // 27cd
utkṣipedambarasthāya śivāyādityamūrtaye // 28ab
kṛtvā punaḥ karanyāsaṃ karaśodhanapūrvakam // 28cd
buddhveśānādisadyāṃtaṃ paṃcabrahmamayaṃ śivam // 29ab
gṛhītvā bhasitaṃ mantrairvimṛjyāṅgāni saṃspṛśet // 29cd
yā dināṃtaiśśirovaktrahṛdguhyacaraṇānkramāt // 30ab
tato mūlena sarvāṃgamālabhya vasanāntaram // 30cd
paridhāya dvirācamya prokṣyaikādaśamantritaiḥ // 31ab
jalairācchādya vāso .ayaddvirācamya śivaṃ smaret // 31cd
punarnyastakaro mantrī tripuṃḍraṃ bhasmanā likhet // 32ab
avakramāya taṃ vyaktaṃ lalāṭe gandhavāriṇā // 32cd
vṛttaṃ vā caturasraṃ vā bindumarddhendumeva vā // 33ab
lalāṭe yādṛśaṃ puṇḍraṃ likhitaṃ bhasmanā punaḥ // 33cd
tādṛśaṃ bhujayormūrdhni stanayoraṃtare likhet // 34ab
sarvāṃgoddhūlanaṃ caiva na samānaṃ tripuṇḍrakaiḥ // 34cd
tasmāttripuṇḍramevaikaṃ likheduddhūlanaṃ vinā // 35ab
rudrākṣāndhārayedmūrdhni kaṃṭhe śrote kare tathā // 35cd
suvarṇavarṇamacchinnaṃ śubhaṃ nānyairdhṛtaṃ śubham // 36ab
viprādīnāṃ kramācchreṣṭhaṃ pītaṃ raktamathāsitam // 36cd
tadalābhe yathālābhaṃ dhāraṇīyamadūṣitam // 37ab
tatrāpi nottaraṃ nīcairdhāryaṃ nīcamathottaraiḥ // 37cd
nāśucirdhārayedakṣaṃ sadā kāleṣu dhārayet // 38ab
itthaṃ trisaṃdhyamathavā dvisaṃdhyaṃ sakṛdeva vā // 38cd
kṛtvā snānādikaṃ śaktyā pūjayetparameśvaram // 39ab
prajāsthānaṃ samāsādya baddhvā ruciramāsanam // 39cd
dhyāyeddevaṃ ca devīṃ ca prāṅmukho vāpyudaṅmukhaḥ // 40ab
śvetādīnnakulīśāṃtāṃstacchiṣyānpraṇamedgurum // 40cd
punardevaṃ śivaṃ natvā tato nāmāṣṭakaṃ japet // 41ab
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ // 41cd
saṃsāravaidyassarvajñaḥ paramātmeti cāṣṭakam // 42ab
athavā śivamevaikaṃ japitvaikādaśādhikam // 42cd
jihvāgre tejaso rāśiṃ dhyātvāvyādhyādiśāṃtaye // 43ab
prakṣālya caraṇau kṛtvā karau caṃdanacarcitau // 43cd
prakurvīta karanyāsaṃ karaśodhanapūrvakam // 43 // 43ef
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikakarmavarṇanaṃ nāmaikaviṃśo .adhyāyaḥ // 21 //

Chapter 22

upamanyuruvāca //
nyāsastu trividhaḥ proktaḥ sthityutpattilayakramāt // 1ab
sthitirnyāso gṛhasthānāmutpattirbrahmacāriṇām // 1cd
570a

yatīnāṃ saṃhṛtinyāso vanasthānāṃ tathaiva ca // 2ab
sa eva bhartṛhīnāyāḥ kuṭuṃbinyāḥ sthitirbhavet // 2cd
kanyāyāḥ punarutpattiṃ vakṣye nyāsasya lakṣaṇam // 3ab
aṃguṣṭhādikaniṣṭhāṃtaṃ sthitinyāsa udāhṛtaḥ // 3cd
dakṣiṇāṃguṣṭhamārabhya vāmāṃguṣṭhāntameva ca // 4ab
utpattinyāsa ākhyāto viparītastu saṃhṛtiḥ // 4cd
sabiṃdukānnakārādīnvarṇānnyasyedanukramāt // 5ab
aṃgulīṣu śivaṃ nyasyettalayorapyanāmayoḥ // 5cd
astranyāsaṃ tataḥ kṛtvā daśadikṣvastramaṃtrataḥ // 6ab
nivṛttyādikalāḥ paṃca paṃcabhūtasvarūpiṇīḥ // 6cd
paṃcabhūtādhipaissārddhaṃ tataccihnasamanvitāḥ // 7ab
hṛtkaṇṭatālubhrūmadhyabrahmarandhrasamāśrayāḥ// 7cd
tadtadbījena saṃgraṃthīstadtadbījeṣu bhāvayet // 8ab
tāsāṃ viśodhanārthāya vidyāṃ paṃcākṣarīṃ japet // 8cd
niruddhvā prāṇavāyuṃ ca guṇasaṃkhyānusārataḥ // 9ab
bhūtagraṃthiṃ tataśchidyādastreṇaivāstramudrayā // 9cd
nāḍyā suṣumnayātmānaṃ preritaṃ prāṇavāyunā // 10ab
nirgataṃ brahmarandhreṇa yojayecchivatejasā // 10cd
viśoṣya vāyunā paścāddehaṃ kālāgninā dahet // 11ab
tataścoparibhāvena kalāssaṃhṛtya vāyunā // 11cd
dehaṃ saṃhṛtya vai dagdhaṃ kalāsspṛṣṭvā sahābdhinā // 12ab
plāvayitvāmṛtairdehaṃ yathāsthānaṃ niveśayet // 12cd
atha saṃhṛtya vai dagdhaḥ kalāsargaṃ vinaiva tu // 13ab
amṛtaplāvanaṃ kuryādbhasmībhūtasya vai tataḥ // 13cd
tato vidyāmaye tasmindehe dīpaśikhākṛtim // 14ab
śivānnirgatamātmānaṃ brahmaraṃdhreṇa yojayet // 14cd
dehasyāntaḥ praviṣṭaṃ taṃ dhyātvā hṛdayapaṃkaje // 15ab
punaścāmṛtavarṣeṇa siṃcedvidyāmayaṃ vapuḥ // 15cd
tataḥ kuryātkaranyāsaṃ karaśodhanapūrvakam // 16ab
dehanyāsaṃ tataḥ paścānmahatyā mudrayā caret // 16cd
aṃganyāsaṃ tataḥ kṛtvā śivoktena tu vartmanā // 17ab
varṇanyāsaṃ tataḥ kuryyāddhastapādādisaṃdhiṣu // 17cd
ṣaḍaṃgāni tato nyasya jātiṣaṭkayutāni ca // 18ab
digbaṃdhamācaretpaścādāgneyādi yathākramam // 18cd
yadvā mūrddhādipaṃcāṃgaṃ nyāsameva samācaret // 19ab
tathā ṣaḍaṃganyāsaṃ ca bhūtaśuddhyādikaṃ vinā // 19cd
evaṃ samāsarūpeṇa kṛtvā dehātmaśodhanam // 20ab
śivabhāvamupāgamya pūjayetparameśvaram // 20cd
atha yasyāstyavasaro nāsti vā mativibhramaḥ // 21ab
sa vistīrṇena kalpena nyāsakarma samācaret // 21cd
tatrādyo mātṛkānyāso brahmanyāsastataḥ paraḥ // 22ab
tṛtīyaḥ praṇavanyāso haṃsanyāsastaduttaraḥ // 22cd
paṃcamaḥ kathyate sadbhirnyāsaḥ paṃcākṣarātmakaḥ // 23ab
570b

eteṣvekamanekaṃ vā kuryātpūjādi karmasu // 23cd
akāraṃ mūrdhni vinyasya ākāraṃ ca lalāṭake // 24ab
iṃ īṃ ca netrayostadvat uṃ ūṃ śravaṇayostathā // 24cd
ṛṃ ṝṃ kapolayoścaiva ḷṃ ḹṃ nāsāpuṭadvaye // 25ab
ememoṣṭhadvayoromauṃ daṃtapaṃktidvayoḥ kramāt // 25cd
aṃ jihvāyāmatho tālunyaḥ prayojyo yathākramam // 26ab
kavargaṃ dakṣiṇe haste nyasetpaṃcasu saṃdhiṣu // 26cd
cavargaṃ ca tathā vāmahastasaṃdhiṣu vinyaset // 27ab
ṭavargaṃ ca tavargaṃ ca pādayorubhayorapi // 27cd
paphau tu pārśvayoḥ pṛṣṭhe nābhau cāpi babhau tataḥ // 28ab
nyasenmakāraṃ hṛdaye tvagādiṣu yathākramam // 28cd
yakarādisakārāṃtānnyasetsaptasu dhātuṣu // 29ab
haṃkāraṃ hṛdayasyāṃtaḥ kṣakāraṃ bhrūyugāṃtare // 29cd
evaṃ varṇānpravinyasya pañcāśadrudravartmanā // 30ab
aṃgavaktrakalābhedātpaṃca brahmāṇi vinyaset // 30cd
karanyāsādyamapi taiḥ kṛtvā vātha na vā kramāt // 31ab
śirovadanahṛdguhyapādeṣvetāni kalpayet // 31cd
tataścorddhvādivaktrāṇi paścimāṃtāni kalpayet // 32ab
īśānasya kalāḥ pañca pañcasveteṣu ca kramāt // 32cd
tataścaturṣu vaktreṣu puruṣasya kalā api // 33ab
catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ // 33cd
hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi // 34ab
aghorasya kalāścāṣṭau pādayorapi hastayoḥ // 34cd
paścāttrayoḥdaśakalāḥ pāyumeḍhrorujānuṣu // 35ab
jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet // 35cd
ghrāṇe śirasi bāhvośca kalpayetkalpavittamaḥ // 36ab
aṣṭatriṃśatkalānyāsamevaṃ kṛtvānupūrvaśaḥ // 36cd
paścātpraṇavaviddhīmānpraṇavanyāsamācaret // 37ab
bāhudvaye kūrparayostathā ca maṇibandhayoḥ // 37cd
pārśvodarorujaṃgheṣu pādayoḥ pṛṣṭhatastathā // 38ab
itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ // 38cd
haṃsanyāsaṃ prakurvīta śivaśāstre yathoditam // 39ab
bījaṃ vibhajya haṃsasya netrayorghrāṇayorapi // 39cd
vibhajya bāhunetrāsyalalāṭe ghrāṇayorapi // 40ab
kakṣayoḥ skandhayoścaiva pārśvayostanayostathā // 40cd
kaṭhyoḥ pāṇyorgulphayośca yadvā paṃcāṃgavartmanā // 41ab
haṃsanyāsamimaṃ kṛtvā nyasetpañcākṣarīṃ tataḥ // 41cd
yathā pūrvoktamārgeṇa śivatvaṃ yena jāyate // 42ab
nāśivaḥ śivamabhyasyennāśivaḥ śivamarcayet // 42cd
nāśivastu śivaṃ dhyāyennāśivamprāpnuyācchivam // 43ab
tasmācchaivīṃ tanuṃ kṛtvā tyaktvā ca paśubhāvanām // 43cd
śivo .ahamiti saṃcintya śaivaṃ karma samācaret // 44ab
karmayajñastapoyajño japayajñastaduttaraḥ // 44cd
dhyānayajño jñānayajñaḥ pañca yajñāḥ prakīrtitāḥ // 44 // 44ef
571a

karmayajñaratāḥ kecittapoyajñaratāḥ pare // 45ab
japayajñaratāścānye dhyānayajñaratāstathā // 45cd
jñānayajñaratāścānye viśiṣṭāścottarottaram // 46ab
kramayajño dvidhā proktaḥ kāmākāmavibhedataḥ // 46cd
kāmānkāmī tato bhuktvā kāmāsaktaḥ punarbhavet // 47ab
akāme rudrabhavane bhogānbhuktvā tataścyutaḥ // 47cd
tapoyajñarato bhūtvā jāyate nātra saṃśayaḥ // 48ab
tapasvī ca punastasminbhogān bhuktvā tataścyutaḥ // 48cd
japadhyānarato bhūtvā jāyate bhuvi mānavaḥ // 49ab
japadhyānarato martyastadvaiśiṣṭyavaśādiha // 49cd
jñānaṃ labdhvācirādeva śivasāyujyamāpnuyāt // 50ab
tasmānmukto śivājñaptaḥ karmayajño .api dehinām // 50cd
akāmaḥ kāmasaṃyukto bandhāyaiva bhaviṣyati // 51ab
tasmātpañcasu yajñeṣu dhyānajñānaparo bhavet // 51cd
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ // 52ab
hiṃsādidoṣanirmukto viśuddhaścittasādhanaḥ // 52cd
dhyānayajñaḥ parastasmādapavargaphalapradaḥ // 53ab
bahiḥ karmakarā yadvannātīva phalabhāginaḥ // 53cd
dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ // 54ab
dhyānināṃ hi vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram // 54cd
yatheha karmaṇāṃ sthūlaṃ mṛtkāṣṭhādyaiḥ prakalpitam // 55ab
dhyānayajñaratāstasmāddevānpāṣāṇamṛṇmayān // 55cd
nātyaṃtaṃ pratipadyaṃte śivayāthātmyavedanāt // 56ab
ātmasthaṃ yaḥ śivaṃ tyaktvā bahirabhyarcayennaraḥ // 56cd
hastasthaṃ phalamutsṛjya lihetkūrparamātmanaḥ // 57ab
jñānāddhyānaṃ bhaveddhyānājjñānaṃ bhūyaḥ pravartate // 57cd
tadubhābhyāṃ bhavenmuktistasmāddhyānarato bhavet // 58ab
dvādaśānte tathā mūrdhni lalāṭe bhrūyugāntare // 58cd
nāsāgre vā tathāsye vā kandhare hṛdaye tathā // 59ab
nābhau vā śāśvatasthāne śraddhāviddhena cetasā // 59cd
bahiryāgopacāreṇa devaṃ devīṃ ca pūjayet // 60ab
athavā pūjayennityaṃ liṃge vā kṛtakepi vā // 60cd
vahnau vā sthaṇḍile vātha bhaktyā vittānusārataḥ // 61ab
athavāṃtarbahiścaiva pūjayetparameśvaram // 61cd
aṃtaryāgarataḥ pūjāṃ bahiḥ kurvīta vā na vā // 61 // 61ef
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktanityanaimittikakarmavarṇanaṃ nāma dvāviṃśo .adhyāyaḥ // 22 //

Chapter 23

upamanyuruvāca //
vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ // 1ab
śivaśāstre śivenaiva śivāyai kathitasya tu // 1cd
aṃgamabhyaṃtaraṃ yāgamagnikāryāvasānakam // 2ab
vidhāya vā na vā paścādbahiryāgaṃ samācaret // 2cd
tatra dravyāṇi manasā kalpayitvā viśodhya ca // 3ab
571b

dhyātvā vināyakaṃ devaṃ pūjayitvā vidhānataḥ // 3cd
dakṣiṇe cottare caiva naṃdīśaṃ suyaśaṃ tathā // 4ab
ārādhya manasā samyagāsanaṃ kalpayedbudhaḥ // 4cd
ārādhanādikairyuktassiṃhayogāsanādikam // 5ab
padmāsanaṃ vā vimalaṃ tattvatrayasamanvitam // 5cd
tasyopari śivaṃ dhyāyetsāṃbaṃ sarvamanoharam // 6ab
sarvalakṣaṇasaṃpannaṃ sarvāvayavaśobhanam // 6cd
sarvātiśayasaṃyuktaṃ sarvābharaṇabhūṣitam // 7ab
raktāsyapāṇicaraṇaṃ kuṃdacaṃdrasmitānanam // 7cd
śuddhasphaṭikasaṃkāśaṃ phullapadmatrilocanam // 8ab
caturbhujamudārāṅgaṃ cārucaṃdrakalādharam // 8cd
varadābhayahastaṃ ca mṛgaṭaṃkadharaṃ haram // 9ab
bhujaṃgahāravalayaṃ cārunīlagalāṃtaram // 9cd
sarvopamānarahitaṃ sānugaṃ saparicchadam // 10ab
tataḥ saṃciṃtayettasya vāmabhāge maheśvarīm // 10cd
praphullotpalapatrābhāṃ vistīrṇāyatalocanām // 11ab
pūrṇacaṃdrābhavadanāṃ nīlakuṃcitamūrdhajām // 11cd
nīlotpaladalaprakhyāṃ candrārddhakṛtaśekharām // 12ab
ativṛttaghanottuṃgasnigdhapīnapayodharām // 12cd
tanumadhyāṃ pṛthuśroṇīṃ pītasūkṣmavarāmbarām // 13ab
sarvābharaṇasaṃpannāṃ lalāṭatilakojjvalām // 13cd
vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām // 14ab
sarvato .anuguṇākārāṃ kiṃcillajjānatānanām // 14cd
hemāraviṃdaṃ vilasaddadhānāṃ dakṣiṇe kare // 15ab
daṃḍavaccāparaṃ haste nyasyāsīnāṃ mahāsane // 15cd
pāśavicchedikāṃ sākṣātsaccidānaṃdarūpiṇīm // 16ab
evaṃ devaṃ ca devīṃ ca dhyātvāsanavare śubhe // 16cd
sarvopacāravadbhaktyā bhāvapuṣpaissamarcayet // 17ab
athavā parikalpyaivaṃ mūrtimanyatamāṃ vibhoḥ // 17cd
śaivīṃ sadāśivākhyāṃ vā tathā māheśvarīṃ parām // 18ab
ṣaḍviṃśakābhidhānāṃ vā śrīkaṃṭhākhyāmathāpi vā // 18cd
mantranyāsādikāṃ cāpi kṛtvā svasyāṃ tanau yathā // 19ab
asyāṃ mūrtau mūrtimaṃtaṃ śivaṃ sadasataḥ param // 19cd
dhyātvā bāhyakrameṇaiva pūjāṃ nirvarttayeddhiyā // 20ab
samidājyādibhiḥ paścānnābhau homaṃ ca bhāvayet // 20cd
bhrūmadhye ca śivaṃ dhyāyecchuddhadīpaśikhākṛtim // 21ab
itthamaṃge svataṃtre vā yoge dhyānamaye śubhe // 21cd
agnikāryyāvasānaṃ ca sarvatraiva samo vidhiḥ // 22ab
atha ciṃtāmayaṃ sarvaṃ samāpyārādhanakramam // 22cd
liṃge ca pūjayeddevaṃ sthaṃḍile vānale .api vā // 23ab
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pūjāvidhānavyākhyānavarṇanaṃ nāma trayoviṃśo .adhyāyaḥ // 23 //
572a

Chapter 24

upamanyuruvāca //
prokṣayenmūlamaṃtreṇa pūjāsthānaṃ viśuddhaye // 1ab
gandhacandanatoyena puṣpaṃ tatra vinikṣipet // 1cd
astreṇotsārya vai vighnānavaguṇṭhya ca varmaṇā // 2ab
astraṃ dikṣu pravinyasya kalpayedarcanābhuvam // 2cd
tatra darbhānparistīrya kṣālayetprokṣaṇādibhiḥ // 3ab
saṃśodhya sarvapātrāṇi dravyaśuddhiṃ samācaret // 3cd
prokṣaṇīmardhyapātraṃ ca pādyapātramataḥ param // 4ab
tathaivācamanīyasya pātraṃ ceti catuṣṭayam // 4cd
prakṣālya prokṣya vīkṣyātha kṣipetteṣu jalaṃ śivam // 5ab
puṇyadravyāṇi sarvāṇi yathālābhaṃ vinikṣipet // 5cd
ratnāni rajataṃ hema gandhapuṣpākṣatādayaḥ // 6ab
phalapallavadarbhāṃśca puṇyadravyāṇyanekadhā // 6cd
snānodake sugandhādi pānīye ca viśeṣataḥ // 7ab
śītalāni manojñānī kusumādīni nikṣipet // 7cd
uśīraṃ candanaṃ caiva pādye tu parikalpayet // 8ab
jātikaṃkolakarpūrabahumūlatamālakān // 8cd
kṣipedācamanīye ca cūrṇayitvā viśeṣataḥ // 9ab
elāṃ pātreṣu sarveṣu karpūraṃ candanaṃ tathā // 9cd
kuśāgrāṇyakṣatāṃścaiva yavavrīhitilānapi // 10ab
ājyasiddhārthapuṣpāṇi bhasitañcārghyapātrake // 10cd
kuśapuṣpayavavrīhibahumūlatamālakān // 11ab
prakṣipetprokṣaṇīpātre bhasitaṃ ca yathākramam // 11cd
sarvatra mantraṃ vinyasya varmaṇāveṣṭya bāhyataḥ // 12ab
paścādastreṇa saṃrakṣya dhenumudrāṃ pradarśayet // 12cd
pūjādravyāṇi sarvāṇi prokṣaṇīpātravāriṇā // 13ab
samprokṣya mūlamaṃtreṇa śodhayedvidhivattataḥ // 13cd
pātrāṇāṃ prokṣaṇīmekāmalābhe sarvakarmasu // 14ab
sādhayedarghyamadbhistatsāmānyaṃ sādhakottamaḥ // 14cd
tato vināyakaṃ devaṃ bhakṣyabhojyādibhiḥ kramāt // 15ab
pūjayitvā vidhānena dvārapārśve .atha dakṣiṇe // 15cd
antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet // 16ab
cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam // 16cd
bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam // 17ab
dīptaśūlamṛgīṭaṃkatigmavetradharaṃ prabhum // 17cd
candrabimbābhavadanaṃ harivaktramathāpi vā // 18ab
uttare dvārapārśvasya bhāryyāṃ ca marutāṃ sutām // 18cd
suyaśāṃ suvratāmambāṃ pādamaṇḍanatatparām // 19ab
pūjayitvā praviśyāntarbhavanaṃ parameṣṭhinaḥ // 19cd
saṃpūjya liṅgaṃ tairdravyairnirmālyamapanodayet // 20ab
prakṣālya puṣpaṃ śirasi nyasettasya viśuddhaye // 20cd
puṣpahasto japecchaktyā mantraṃ mantraviśuddhaye // 21ab
aiśānyāṃ caṇdamārādhya nirmālyaṃ tasya dāpayet // 21cd
kalpayedāsanaṃ paścādādhārādi yathākramam // 22ab
ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi // 22cd
572b

tasyāḥ purastādutkaṃṭhamanaṃtaṃ kuṇḍalākṛtim // 23ab
dhavalaṃ paṃcaphaṇinaṃ lelihānamivāmbaram // 23cd
tasyoparyāsanaṃ bhadraṃ kaṇṭhīravacatuṣpadam // 24ab
dharmmo jñānaṃ ca vairāgyamaiśvaryañca padāni vai // 24cd
āgneyādiśvetaraktapītaśyāmāni varṇataḥ // 25ab
adharmādīni pūrvādīnyuttarāṃtānyanukramāt // 25cd
rājāvartamaṇiprakhyānnyasya gātrāṇi bhāvayet // 26ab
asyordhvacchādanaṃ padmamāsanaṃ vimalaṃ sitam // 26cd
aṣṭapatrāṇi tasyāhuraṇimādiguṇāṣṭakam // 27ab
kesarāṇi ca vāmādyā rudrāvāmādiśaktibhiḥ // 27cd
bījānyapi ca tā eva śaktayoṃtarmanonmanīḥ // 28ab
karṇikāparavairāgyaṃ nālaṃ jñānaṃ śivātmakam // 28cd
kandaśca śivadharmātmā karṇikānte trimaṇḍale // 29ab
trimaṇḍaloparyātmādi tattvatritayamāsanam // 29cd
sarvāsanopari sukhaṃ vicitrāstaraṇāstṛtam // 30ab
āsanaṃ kalpayeddivyaṃ śuddhavidyāsamujjvalam // 30cd
āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam // 31ab
namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak // 31cd
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ tataḥ param // 32ab
dhūpaṃ dīpaṃ ca tāṃbūlaṃ dattvātha svāpayecchivau // 32cd
athavā parikalpyaivamāsanaṃ mūrtimeva ca // 33ab
sakalīkṛtya mūlena brahmābhiścāparaistathā // 33cd
āvāhayettato devyā śivaṃ paramakāraṇam // 34ab
śuddhasphaṭikasaṃkāśaṃ devaṃ niścalamakṣaram // 34cd
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param // 35ab
aṃtarbahiḥsthitaṃ vyāpya hyaṇoraṇu 1 mahattaram 2 // 35cd
bhaktānāmaprayatnena dṛśyamīśvaramavyayam // 36ab
brahmeṃdraviṣṇurudrādyairapi devairagocaram // 36cd
devasāraṃ ca vidvadbhiragocaramiti śrutam // 37ab
ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām // 37cd
śivatattvamiti khyātaṃ śivārthaṃ jagati sthiram // 38ab
paṃcopacāravadbhaktyā pūjayelliṃgamuttamam // 38cd
liṃgamūrttirmaheśasya śivasya paramātmanaḥ // 39ab
snānakāle prakurvīta jayaśabdādimaṃgalam // 39cd
pañcagavyaghṛtakṣīradadhimadhvādipūrvakaiḥ // 40ab
mūlaiḥ phalānāṃ sāraiśca tilasarṣapasaktubhiḥ // 40cd
bījairyavādibhiśśastaiścūrṇairmāṣādisaṃbhavaiḥ // 41ab
saṃsnāpyālipya piṣṭādyaiḥ snāpayeduṣṇavāribhiḥ // 41cd
gharṣayedvilvapatrādyairlepagaṃdhāpanuttaye // 42ab
punaḥ saṃsnāpya salilaiścakravarttyupacārataḥ // 42cd


1 klībatvamārṣam /
2 mahata iti kṣeṣa- /

573a


sugaṃdhāmalakaṃ dadyāddharidrāṃ ca yathākramam // 43ab
tataḥ saṃśodhya salilairliṃgaṃ beramathāpi vā // 43cd
snāpayedgaṃdhatoyena kuśapuṣpodakena ca // 44ab
hiraṇyaratnatoyaiśca maṃtrasiddhairyathākramam // 44cd
asaṃbhave tu dravyāṇāṃ yathāsaṃbhavasaṃbhṛtaiḥ // 45ab
kevalairmaṃtratoyairvā snāpayecchraddhayā śivam // 45cd
kalaśenātha śaṃkhena varddhanyā pāṇinā tathā // 46ab
sakuśena sapuṣpeṇa snāpayenmaṃtrapūrvakam // 46cd
pavamānena rudreṇa nīlena tvaritena ca // 47ab
liṃgasūktādisūktaiśca śirasātharvaṇena ca // 47cd
ṛgbhiśca sāmabhiḥ śaivairbrahmabhiścāpi paṃcabhiḥ // 48ab
snāpayeddevadeveśaṃ śivena praṇavena ca // 48cd
yathā devasya devyāśca kuryātsnānādikaṃ tathā // 49ab
na tu kaścidviśeṣo .asti tatra tau sadṛśau yataḥ // 49cd
prathamaṃ devamuddiśya kṛtvā snānādikāḥ kriyāḥ // 50ab
devyaiḥ praścātprakurvīta devadevasya śāsanāt // 50cd
arddhanārīśvare pūjye paurvāparyaṃ na vidyate // 51ab
tatra tatropacārāṇāṃ liṃge vānyatra vā kvacit // 51cd
kṛtvā .abhiṣekaṃ liṃgasya śucinā ca sugaṃdhinā // 52ab
saṃmṛjya vāsasā dadyādaṃbaraṃ copavītakam // 52cd
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ ca bhūṣaṇam // 53ab
dhūpaṃ dīpaṃ ca naivedyaṃ pānīyaṃ mukhaśodhanam // 53cd
punaścācamanīyaṃ ca mukhavāsaṃ tataḥ param // 54ab
mukuṭaṃ ca śubhaṃ bhadraṃ sarvaratnairalaṃkṛtam // 54cd
bhūṣaṇāni pavitrāṇi mālyāni vividhāni ca // 55ab
vyajane cāmare chatraṃ tālavṛṃtaṃ ca darpaṇam // 55cd
dattvā nīrājanaṃ kuryātsarvamaṃgalanisvanaiḥ // 56ab
gītanṛtyādibhiścaiva jayaśabdasamanvitaḥ // 56cd
haime ca rājate tāmre pātre vā mṛnmaye śubhe // 57ab
padmakaiśśobhitaiḥ puṣpairbījairdadhyakṣatādibhiḥ // 57cd
triśūlaśaṃkhayugmābjanandyāvartaiḥ karīṣajaiḥ // 58ab
śrīvatsasvastikādarśavajrairvahnyādicihnitaiḥ // 58cd
aṣṭau pradīpānparito vidhāyaikaṃ tu madhyame // 59ab
teṣu vāmādikāścintyāḥ pūjyāśca nava śaktayaḥ // 59cd
kavacena samācchādya saṃrakṣyāstreṇa sarvataḥ // 60ab
dhenumudrāṃ ca saṃdarśya pāṇibhyāṃ pātramuddharet // 60cd
athavāropayetpātre paṃcadīpānyathākramam // 61ab
vidikṣvapi ca madhye ca dīpamekamathāpi vā // 61cd
tatastatpātramuddhṛtya liṃgāderupari kramāt // 62ab
triḥ pradakṣiṇayogena bhrāmayenmūlavidyayā // 62cd
dadyādarghyaṃ tato mūrdhni bhasitaṃ ca sugaṃdhitam // 63ab
kṛtvā puṣpāṃjaliṃ paścādupahārānnivedayet // 63cd
pānīyaṃ ca tato dadyāddattvā vācamanaṃ punaḥ // 64ab
573b

paṃcasaugaṃdhikopetaṃ tāmbūlaṃ ca nivedayet // 64cd
prokṣayetprokṣaṇīyāni gānanāṭyāni kārayet // 65ab
liṃgādau śivayościntāṃ kṛtvā śaktyajapecchivam // 65cd
pradakṣiṇaṃ praṇāmaṃ ca stavaṃ cātmasamarpaṇam // 66ab
vijñāpanaṃ ca kāryāṇāṃ kuryādvinayapūrvakam // 66cd
arghyaṃ puṣpāṃjaliṃ dattvā baddhvā mudrāṃ yathāvidhi // 67ab
paścātkṣamāpayeddevamudvāsyātmani ciṃtayet // 67cd
pādyādimukhavāsāṃtamarghyādyaṃ cātisaṃkaṭe // 68ab
puṣpavikṣepamātraṃ vā kuryādbhāvapurassaram // 68cd
tāvataiva paro dharmo bhāvane sukṛto bhavet // 69ab
asaṃpūjya na bhuñjīta śivamāprāṇasaṃcarāt // 69cd
yadi pāpastu bhuṃjīta svairaṃ taysa na niṣkṛtiḥ // 70ab
pramādena tu bhuṃkte cettadudgīrya prayatnataḥ // 70cd
snātvā dviguṇamabhyarcya devaṃ devīmupoṣya ca // 71ab
śivasyāyutamabhyasyedbrahmacaryapurassaram // 71cd
paredyuśśaktito dattvā suvarṇādyaṃ śivāya ca // 72ab
śivabhaktāya vā kṛtvā mahāpūjāṃ śucirbhavet // 72cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śāstroktaśivapūjanavarṇanaṃ nāma caturviṃśo .adhyāyaḥ // 24 //

Chapter 25

upamanyuruvāca //
anuktaṃ cātra pūjāyāḥ kamalopabhayādiva // 1ab
yattadanyatpravakṣyāmi samāsānna tu vistarāt // 1cd
havirnivedanātpūrvaṃ dīpadānādanantaram // 2ab
kuryādāvaraṇābhyarcāṃ prāpte nīrājane .atha vā // 2cd
tatreśānādisadyāṃtaṃ rudrādyastrāṃtameva ca // 3ab
śivasya vā śivāyāśca prathamāvaraṇe japet // 3cd
aiśānyāṃ pūrvabhāge ca dakṣiṇe cottare tathā // 4ab
paścime ca tathāgneyyāmaiśānyāṃ nairṛte tathā // 4cd
vāyavyāṃ punaraiśānyāṃ caturdikṣu tataḥ param // 5ab
garbhāvaraṇamākhyātaṃ mantrasaṃghātameva vā // 5cd
hṛdayādyastraparyaṃtamathavāpi samarcayet // 6ab
tadbahiḥ pūrvataḥ śakraṃ yamaṃ dakṣiṇato yajet // 6cd
varuṇaṃ vāruṇe bhāge dhanadaṃ cottare budhaḥ // 7ab
īśamaiśe .analaṃ svīye nairṛte nirṛtiṃ yajet // 7cd
mārute mārutaṃ viṣṇuṃ nairṛte vidhimaiśvare // 8ab
bahiḥpadmasya vajrādyānyabjāṃtānyāyudhānyapi // 8cd
prasiddharūpāṇyāśāsu lokeśānāṃ kramādyajet // 9ab
devaṃ devīṃ ca saṃprekṣya sarvāvaraṇadevatāḥ // 9cd
baddhāṃjalipuṭā dhyeyāḥ samāsīnā yathāsukham // 10ab
sarvāvaraṇadevānāṃ svābhidhānairnamoyutaiḥ // 10cd
puṣpaiḥ saṃpūjanaṃ kuryānnatvā sarvānyathākramam // 11ab
garbhāvaraṇamevāpi yajetsvāvaraṇena vā // 11cd
yoge dhyāne jape home vāhye vābhyaṃtare .api vā // 12ab
haviśca ṣaḍvidhaṃ deyaṃ śuddhaṃ mudgānnameva ca // 12cd
pāyasaṃ dadhisaṃmiśraṃ gauḍaṃ ca madhunāplutam // 13ab
574a

eteṣvekamanekaṃ vā nānāvyaṃjanasaṃyutam // 13cd
guḍakhaṃḍanvitaṃ dadyānmathitaṃ dadhi cottamam // 14ab
bhakṣyāṇyapūpamukhyāni svādumaṃti phalāni ca// 14cd
raktacandanapuṣpāḍhyaṃ pānīyaṃ cātiśītalam // 15ab
mṛdu elārasāktaṃ ca khaṇḍaṃ pūgaphalasya ca// 15cd
dalāni nāgavallyāśca yuktāni khadirādibhiḥ // 16ab
gaurāṇi svarṇavarṇāni vihitāni śivāni ca // 16cd
śailameva sitaṃ cūrṇaṃ nātirūkṣaṃ na dūṣitam // 16 // 16ef
karpūraṃ cātha kaṃkolaṃ jātyādi ca navaṃ śubham // 17ab
ālepanaṃ candanaṃ syānmūlakāṣṭhaṃrajomayam // 17cd
kastūrikā kuṃkumaṃ ca raso mṛgamadātmakaḥ // 18ab
puṣpāṇi surabhīṇyeva pavitrāṇi śubhāni ca // 18cd
nirgaṃdhānyugragaṃdhāni dūṣitānyuṣitāni ca // 19ab
svayameva viśīrṇāni na deyāni śivārcane // 19cd
vāsāṃsi ca mṛdūnyeva tapanīyamayāni ca // 20ab
vidyudvalayakalpāni bhūṣaṇāni viśeṣataḥ // 20cd
sarvāṇyetāni karpūraniryāsāgurucandanaiḥ // 21ab
ādhūpitāni puṣpaughairvāsitāni samaṃtataḥ // 21cd
candanāgurukarpūrakāṣṭhaguggulucūrṇikaiḥ // 22ab
ghṛtena madhunā caiva siddho dhūpaḥ praśasyate // 22cd
kapilāsambhavenaiva ghṛtenātisugandhinā // 23ab
nityaṃ pradīpitā dīpāḥ śastāḥ karpūrasaṃyutāḥ // 23cd
pañcagavyaṃ ca madhuraṃ payo dadhi ghṛtaṃ tathā // 24ab
kapilāsambhavaṃ śambhoriṣṭaṃ snāne ca pānake // 24cd
āsanāni ca bhadrāṇi gajadaṃtamayāni ca // 25ab
suvarṇaratnayuktāni citrāṇyāstaraṇāni ca // 25cd
mṛdūpadhānayuktāni sūkṣmatūlamayāni ca // 26ab
uccāvacāni ramyāṇi śayanāni sukhāni ca // 26cd
nadyassamudragāminyā naṭādvāmbhaḥ samāhṛtam // 27ab
śītañca vastrapūtaṃ tadviśiṣṭaṃ snānapānayoḥ // 27cd
chatraṃ śaśinibhaṃ cāru muktādāmavirājitam // 28ab
navaratnacitaṃ divyaṃ hemadaṇḍamanoharam // 28cd
cāmare ca site sūkṣme cāmīkarapariṣkṛte // 29ab
rājahaṃsadvayākāre ratnadaṃḍopaśobhite // 29cd
darpaṇaṃ cāpi susnigdhaṃ divyagandhānulepanam // 30ab
samaṃtādratnasañchannaṃ sragvairaiścāpi bhūṣitam // 30cd
gambhīraninadaḥ śaṃkho haṃsakuṃdendusannibhaḥ // 31ab
āsvapṛṣṭhādideśeṣu ratnacāmīkarācitaḥ // 31cd
kāhalāni ca ramyāṇi nānānādakarāṇi ca // 32ab
suvarṇanirmitānyeva mauktikālaṃkṛtāni ca // 32cd
bherīmṛdaṃgamurajatimicchapaṭahādayaḥ // 33ab
samudrakalpasannādāḥ kalpanīyāḥ prayatnataḥ // 33cd
bhāṃḍānyapi ca ramyāṇi patrāṇyapi ca kṛtsnaśaḥ // 34ab
574b

tadādhārāṇi 1 sarvāṇi sauvarṇānyeva sādhayet // 34cd
ālayaṃ ca maheśasya śivasya paramātmanaḥ // 35ab
rājāvasathavatkalpyaṃ śilpaśāstroktalakṣaṇam // 35cd
uccaprākārasaṃbhinnaṃ bhūdharākāragopuram // 36ab
anekaratnasaṃcchannaṃ hemadvārakapāṭakam // 36cd
taptajāṃbūnadamayaṃ ratnastambhaśatāvṛtam // 37ab
muktādāmavitānāḍhyaṃ vidrumadvāratoraṇam // 37cd
cāmīkaramayairdivyairmukuṭaiḥ kumbhalakṣaṇaiḥ // 38ab
alaṃkṛtaśirobhāgamastra 2rājena cihnitam // 38cd
rājanyārhanivāsaiśca rājavīthyādiśobhitaiḥ // 39ab
procchritaprāṃśuśikharaiḥ prāsādaiśca samaṃtataḥ // 39cd
āsthānasthānavaryaiśca sthitairdikṣu vidikṣu ca // 40ab
atyantālaṃkṛtaprāṃtamaṃtarāvaraṇairiva // 40cd
uttamastrīsahasraiśca nṛtyageyaviśāradaiḥ // 41ab
veṇuvīṇāvidagdhaiśca puruṣairbahubhiryutam // 41cd
rakṣitaṃ rakṣibhirvīrairgajavājirathānvitaiḥ // 42ab
anekapuṣpavāṭībhiranekaiśca sarovaraiḥ // 42cd
dīrghikābhiranekābhirdigvidikṣu virājitam // 43ab
vedavedāṃtatattvajñaiśśivaśāstraparāyaṇaiḥ // 43cd
śivāśramaratairbhaktaiḥ śivaśāstroktalakṣaṇaiḥ // 44ab
śāṃtaiḥ smitamukhaiḥ sphītaiḥ sadācāraparāyaṇaiḥ // 44cd
śaivairmāheśvaraiścaiva śrīmadbhissevitadvijaiḥ // 45ab
evamaṃtarbahirvāthayathāśaktivinirmitaiḥ // 45cd
sthāne śilāmaye dāṃte dārave ceṣṭakāmaye // 46ab
kevalaṃ mṛnmaye vāpi puṇyāraṇye .atha vā girau // 46cd
nadyāṃ devālaye .anyatra deśe vātha gṛhe śubhe // 47ab
āḍhyo vātha daridro vā svakāṃ śaktimavaṃcayan // 47cd
dravyairnyāyārjitaireva bhaktyā devaṃ samarccayet // 47 // 47ef
athānyāyārjjitaiścāpi bhaktyā cecchivamarccayet // 48ab
na tasya pratyavāyo .asti bhāvavaśyo yataḥ prabhuḥ // 48cd
nyāyārjitairapi dravyairabhaktyā pūjayedyadi // 49ab
na tatphalamavāpnoti bhaktirevātra kāraṇam // 49cd
bhaktyā vittānusāreṇa śivamuddiśya yatkṛtam // 50ab
alpe mahati vā tulyaṃ phalamāḍhyadaridrayoḥ // 50cd
bhaktyā pracoditaḥ kuryādalpavittopi mānavaḥ // 51ab
mahāvibhavasāropi na kuryādbhaktivarjitaḥ // 51cd
sarvasvamapi yo dadyācchive bhaktivivarjitaḥ // 52ab
na tena phalabhāksa syādbhaktirevātra kāraṇam // 52cd
na tattapobhiratyugrairna ca sarvairmahāmakhaiḥ // 53ab
gacchecchivapuraṃ divyaṃ muktvā bhaktiṃ śivātmakam // 53cd


1 sambandhamanuvartate iti bhāṣyātkvacidghañāntasyāpi klībatāta eva śeṣaṃ rāmavadityādi saṃgacchate /
2 triśūleneti bhāvaḥ /

575a


guhyādguhyataraṃ kṛṣṇa sarvatra parameśvare // 54ab
śive bhaktirna saṃdehastayā bhakto vimucyate // 54cd
śivamaṃtrajapo dhyānaṃ homo yajñastapaḥśrutam // 55ab
dānamadhyayanaṃ sarve bhāvārthaṃ nātra saṃśayaḥ // 55cd
bhāvahīno narassarvaṃ kṛtvāpi na vimucyate // 56ab
bhāvayuktaḥ punassarvamakṛtvāpi vimucyate // 56cd
cāṃdrāyaṇasahasraiśca prājāpatyaśataistathā // 57ab
māsopavāsaiścānyaiśca śivabhaktasya kiṃ punaḥ // 57cd
abhaktā mānavāścāsmiṃlloke giriguhāsu ca // 58ab
tapaṃti cālpabhogārthaṃ bhakto bhāvena mucyate // 58cd
sāttvikaṃ muktidaṃ karma sattve vai yoginaḥ sthitāḥ // 59ab
rājasaṃ siddhidaṃ kuryuḥ karmiṇo rajasāvṛtāḥ // 59cd
asurā rākṣasāścaiva tamoguṇasamanvitāḥ // 60ab
aihikārthaṃ yajantīśaṃ narāścānye .api tādṛśāḥ // 60cd
tāmasaṃ rājasaṃ vāpi sāttvikaṃ bhāvameva ca // 61ab
āśritya bhaktyā pūjādyaṃ kurvanbhadraṃ samaśnute // 61cd
yataḥ pāpārṇavāttrātuṃ bhaktirnauriva nirmitā // 62ab
tasmādbhaktyupapannasya rajasā tamasā ca kim // 62cd
antyajo vādhamo vāpi mūrkho vā patito .api vā // 63ab
śivaṃ prapannaścetkṛṣṇa pūjyassarvasurāsuraiḥ // 63cd
tasmātsarvaprayatnena bhaktyaiva śivamarcayet // 64ab
abhuktānāṃ kvacidapi phalaṃ nāsti yatastataḥ // 64cd
vakṣyāmyatirahasyaṃ te śṛṇu kṛṣṇa vaco mama // 65ab
vedaiśśāstrairvedavidbhirvicārya suviniścitam // 65cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktapūjanavarṇanaṃ nāma paṃcaviṃśo .adhyāyaḥ // 25 //

Chapter 26

upamanyuruvāca //
brahmaghno vā surāpo vā steyīvā gurutalpagaḥ // 1ab
mātṛhā pitṛhā vāpi vīrahā bhrūṇahāpi vā // 1cd
saṃpūjyāmantrakaṃ bhaktyā śivaṃ paramakāraṇam // 2ab
taistaiḥ pāpaiḥ pramucyeta varṣairdvādaśabhiḥ kramāt // 2cd
tasmātsarvaprayatnena patito .api yajecchivam // 3ab
bhaktaścennāparaḥ kaścidbhikṣāhāro jiteṃdriyaḥ // 3cd
kṛtvāpi sumahatpāpaṃ bhaktyā paṃcākṣareṇa tu // 4ab
pūjayedyadi deveśaṃ tasmātpāpātpramucyate // 4cd
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ // 5ab
teṣāmetairvratairnāsti śivalokasamāgamaḥ // 5cd
bhaktyā paṃcākṣareṇaiva yaḥ śivaṃ sakṛdarcayet // 6ab
sopi gacchecchivasthānaṃ śivamantrasya gauravāt // 6cd
tasmāttapāṃsi yajñāṃśca sarve sarvasvadakṣiṇāḥ // 7ab
śivamūrtyarcanasyaite koṭyaṃśenāpi no samāḥ // 7cd
baddho vāpyatha mukto vā paścātpañcākṣareṇa cet // 8ab
pūjayanmucyate bhakto nātra kāryā vicāraṇā // 8cd
arudro vā sarudro vā sūktena śivamarcayet // 9ab
yaḥ sakṛtpatito vāpimūḍho vā mucyate naraḥ // 9cd
575b

ṣaḍakṣareṇa vā devaṃ sūktamantreṇa pūjayet // 10ab
śivabhakto jitakrodho hyalabdho labdha eva ca // 10cd
alabdhāllabdha evātra viśiṣṭo nātra saṃśayaḥ // 11ab
sa brahmāṃgena vā tena sahaṃsena vimucyate // 11cd
tasmānnityaṃ śivaṃ bhaktyā sūktamantreṇa pūjayet // 12ab
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā // 12cd
ye .arcayaṃti mahādevaṃ vijñeyāste maheśvarāḥ // 13ab
jñānenātmasahāyena nārcito bhagavāñchivaḥ // 13cd
sa ciraṃ saṃsaratyasminsaṃsāre duḥkhasāgare // 14ab
durllabhaṃ prāpya mānuṣyaṃ mūḍho nārcayate śivam // 14cd
niṣphalaṃ tasya tajjanma mokṣāya na bhavedyataḥ // 15ab
durllabhaṃ prāpya mānuṣyaṃ ye .arcayanti pinākinam // 15cd
teṣāṃ hi saphalaṃ janma kṛtārthāste narottamāḥ // 16ab
bhavabhaktiparā ye ca bhavapraṇatacetasaḥ // 16cd
bhavasaṃsmaraṇodyuktā na te duḥkhasya bhāginaḥ // 17ab
bhavanāni manojñāni vibhramābharaṇāḥ striyaḥ // 17cd
dhanaṃ cātṛptiparyyantaṃ śivapūjāvidheḥ phalam // 18ab
ye vāñchanti mahābhogānrājyaṃ ca tridaśālaye // 18cd
te vāñchanti sadākālaṃ harasya caraṇāmbujam // 19ab
saubhāgyaṃ kāntimadrūpaṃ sattvaṃ tyāgārdrabhāvatā // 19cd
śauryaṃ vai jagati khyātiśśivamarcayato bhavet // 20ab
tasmātsarvaṃ parityajya śivaikāhitamānasaḥ // 20cd
śivapūjāvidhiṃ kuryādyadīcchecchivamātmanaḥ // 21ab
tvaritaṃ jīvitaṃ yāti tvaritaṃ yāti yauvanam // 21cd
tvaritaṃ vyādhirabhyeti tasmātpūjyaḥ pinākadhṛk // 22ab
yāvannāyāti maraṇaṃ yāvannākramate jarā // 22cd
yāvannendriyavaikalyaṃ tāvatpūjaya śaṃkaram // 23ab
na śivārcanatulyo .asti dharmo .anyo bhuvanatraye // 23cd
iti vijñāya yatnena pūjanīyassadāśivaḥ // 24ab
dvārayāgaṃ javanikāṃ parivārabalikriyām // 24cd
nityotsavaṃ ca kurvīta prasāde yadi pūjayet // 25ab
havirnivedanādūrddhvaṃ svayaṃ cānucaro .api vā // 25cd
prasādaparivārebhyo baliṃ dadyādyathākramam // 26ab
nirgamya saha vāditraistadāśābhimukhaḥ sthitaḥ // 26cd
puṣpaṃ dhūpaṃ ca dīpañca dadyādannaṃ jalaiḥ saha // 27ab
tato dadyānmahāpīṭhe tiṣṭhanbalimudaṅmukhaḥ // 27cd
tato niveditaṃ deve yattadannādikaṃ purā // 28ab
tatsarvaṃ sāvaśeṣaṃ vā caṇḍāya vinivedayet // 28cd
hutvā ca vidhivatpaścātpūjāśeṣaṃ samāpayet // 29ab
kṛtvā prayogaṃ vidhivadyāvanmantraṃ japaṃ tataḥ // 29cd
nityotsavaṃ prakurvīta yathoktaṃ śivaśāsane // 30ab
576a

vipule taijase pātre raktapadmopaśobhite // 30cd
astraṃ pāśupataṃ divyaṃ tatrāvāhya samarcayet // 31ab
śivasyāropyaḥ tatpātraṃ dvijasyālaṃkṛtasya ca // 31cd
nyastāstravapuṣā tena dīptayaṣṭidharasya ca // 32ab
prāsādaparivārebhyo bahirmaṃgalaniḥsvanaiḥ // 32cd
nṛtyageyādibhiścaiva saha dīpadhvajādibhiḥ // 33ab
pradakṣiṇatrayaṃ kṛtvā na drutaṃ cāvilambitam // 33cd
mahāpīṭhaṃ samāvṛtya triḥpradakṣiṇayogataḥ // 34ab
punaḥ praviṣṭo dvārastho yajamānaḥ kṛtāñjaliḥ // 34cd
ādāyābhyaṃtaraṃ nītvā hyastramudvāsayet tataḥ // 34 // 34ef
pradakṣiṇādikaṃ kṛtvā yathāpūrvoditaṃ kramāt // 35ab
ādāya cāṣṭapuṣpāṇi pūjāmatha samāpayet // 35cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe sāṃgopāṃgapūjāvidhānavarṇanaṃ nāma ṣaḍviṃśo .adhyāyaḥ // 26 //

Chapter 27

upamanyuruvāca //
athāgnikāryaṃ vakṣyāmi kuṇḍe vā sthaṃḍile .api vā // 1ab
vedyāṃ vā hyāyase pātre mṛnmaye vā nave śubhe // 1cd
ādhāyāgniṃ vidhānena saṃskṛtya ca tataḥ param // 2ab
tatrārādhya mahādevaṃ homakarma samācaret // 2cd
kuṇḍaṃ dvihastamānaṃ vā hastamātramathāpi vā // 3ab
vṛttaṃ vā caturasraṃ vā kuryādvediṃ ca maṇḍalam // 3cd
kuṇḍaṃ vistāravannimnaṃ tanmadhye .aṣṭadalāmbujam // 4ab
caturaṃgulamutsedhaṃ tasya dvyaṃgulameva vā // 4cd
vitastidviguṇonnatyā nābhimantaḥ pracakṣate // 5ab
madhyaṃ ca madhyamāṃgulyā madhyamottamaparvaṇoḥ // 5cd
aṃgulaiḥ kathyate sadbhiścaturviṃśatibhiḥ karaḥ // 6ab
mekhalānāṃ trayaṃ vāpi dvayamekamathāpi vā // 6cd
yathāśobhaṃ prakurvīta ślakṣṇamiṣṭaṃ mṛdā sthiram // 7ab
aśvatthapatravadyoniṃ gajādhāravadeva vā // 7cd
mekhalāmadhyataḥ kuryātpaścime dakṣiṇe .api vā // 8ab
śobhanāmagnitaḥ kiṃcinnimnāmunmīlikāṃ śanaiḥ // 8cd
agreṇa kuṇḍābhimukhīṃ kiṃcidutsṛjya mekhalām // 9ab
notsedhaniyamo vedyāḥ sā mārdī vātha saikatī // 9cd
maṃḍalaṃ gośakṛttoyairmānaṃ pātrasya noditam // 10ab
kuṇḍaṃ ca mṛnmayaṃ vedimālipedgomayāṃbunā // 10cd
prakṣālya tāpayetpātraṃ prokṣayedanyadaṃbhasā // 11ab
svasūtroktaprakāreṇa kuṇḍādau villikhettataḥ // 11cd
saṃprokṣya kalpayeddarbhaiḥ puṣpairvā vahniviṣṭaram // 12ab
arcanārthaṃ ca homārthaṃ sarvadravyāṇi sādhayet // 12cd
prakṣālyakṣālanīyāni prokṣaṇyā prokṣya śodhayet // 13ab
maṇijaṃ kāṣṭhajaṃ vātha śrotriyāgārasambhavam // 13cd


1 adantatvamārṣam /

576b


anyaṃ vābhyarhitaṃ vahniṃ tataḥ sādhāramānayet // 14ab
triḥ pradakṣiṇamāvṛtya kuṇḍāderupari kramāt // 14cd
vahnibījaṃ samuccārya tvādadhītāgnimāsane // 15ab
yonimārgeṇa vā tadvadātmanaḥ saṃmukhena vā // 15cd
niyogaḥ pradeśa sarvaṃ kuṃḍaṃ kuryādvicakṣaṇaḥ // 16ab
svanābhyaṃtaḥsthitaṃ vahniṃ tadraṃdhrādvisphuliṃgavad // 16cd
nirgamya pāvake bahye līnaṃ biṃbākṛti smaret // 17ab
ājyasaṃskāraparyaṃtamanvādhānapurassaram // 17cd
svasūtroktakramātkuryānmūlamantreṇa mantravit // 18ab
śivamūrtiṃ samabhyarcya tato dakṣiṇapārśvataḥ // 18cd
nyasya mantraṃ ghṛte mudrāṃ darśayeddhenusaṃjñitām // 19ab
sruksruvau taijasau grāhyau na kāṃsyāyasasaisakau // 19cd
yajñadārumayau vāpi smārtau vā śilpasammatau // 20ab
parṇe vā brahmavṛkṣāderacchidre madhya utthite // 20cd
saṃsṛjya darbhaistau vahnau saṃtāpya prokṣayetpunaḥ // 21ab
pārārṣarcyasvasūtroktakrameṇa śivapūrvakaiḥ // 21cd
juhuyādaṣṭabhirbījairagnisaṃskārasiddhaye // 22ab
bhruṃstuṃbruśruṃ krameṇaiva puṃḍraṃdramityataḥ param // 22cd
bījāni sapta saptānāṃ jihvānāmanupūrvaśaḥ // 23ab
triśikhā madhyamā jihvā bahurūpasamāhvayā // 23cd
raktāgneyī nairṛtī ca kṛṣṇānyā suprabhā matā // 24ab
atiriktā marujjihvā svanāmānuguṇaprabhā // 24cd
svabijānantaraṃ vācyā svāhāṃtañca yathākramam // 25ab
jihvāmaṃtraistu tairhutvājyaṃ jihvāstvekaikaśa kramāt // 25cd
raṃ vahnayeti svāheti madhye hutvāhutitrayam // 26ab
sarpiṣā vā samidbhirvā pariṣecanamācaret // 26cd
evaṃ kṛte śivāgniḥ syātsmarettatra śivāsanam // 27ab
tatrāvāhya yajeddevamardhanārīśvaraṃ śivam // 27cd
dīpāntaṃ pariṣicyātha samiddhomaṃ samācaret // 27 // 27ef
tāḥ pālāśyaḥ parā vāpi yājñiyā dvādaśāṃgulāḥ // 28ab
avakrā na svayaṃ śuṣkāssatvaco nirvraṇāḥ samāḥ // 28cd
daśāṃgulā vā vihitāḥ kaniṣṭhāṃgulisaṃmitāḥ // 29ab
prādeśamātrā vālābhe hotavyāḥ sakalā api // 29cd
dūrvāpatrasamākārāṃ caturaṃgulamāyatām // 30ab
dadyādājyāhutiṃ paścādannamakṣapramāṇataḥ // 30cd
lājāṃstathā sarṣapāṃśca yavāṃścaiva tilāṃstathā // 31ab
sarpiṣāktāni bhakṣyāṇi lehyacoṣyāṇi sambhave // 31cd
daśaivāhutayastatra pañca vā tritayaṃ ca vā // 32ab
hotavyāḥ śaktito dadyādekamevātha vāhutim // 32cd
śruveṇājyaṃ samityādyāsrucāśeṣātkareṇa vā // 33ab
tatra divyena hotavyaṃ tīrthenārṣeṇa vā tathā // 33cd
dravyeṇaikena vā .alābhe juhuyācchraddhayā punaḥ // 34ab
prāyaścittāya juhuyānmaṃtrayitvāhutitrayam // 34cd
577a

tato homaviśiṣṭena ghṛtenāpūryya vai srucam // 35ab
nidhāya puṣpaṃ tasyāgre śruveṇādhomukhena tām // 35cd
sadarbhena samācchādya mūlenāṃjalinotthitaḥ // 36ab
vauṣaḍaṃtena juhuyāddhārāṃ tu yavasaṃmitām // 36cd
itthaṃ pūrṇāhutiṃ kṛtvā pariṣiṃcecca pūrvavat // 37ab
tata udvāsya deveśaṃ gopayettu hutāśanam // 37cd
tamapyudvāsya vā nābhau yajetsaṃdhāya nityaśaḥ // 38ab
athavā vahnimānīya śivaśāstroktavartmanā // 38cd
vāgīśīgarbhasaṃbhūtaṃ saṃskṛtya vidhivadyajet // 39ab
anvādhānaṃ punaḥ kṛtvā paridhīn paridhāya ca // 39cd
pātrāṇi dvandvarūpeṇa nikṣipyeṣṭvā śivaṃ tataḥ // 40ab
saṃśodhya prokṣaṇīpātraṃ prokṣyatāni tadaṃbhasā // 40cd
praṇītāpātramaiśānyāṃ vinyasyā pūritaṃ jalaiḥ // 41ab
ājyasaṃskāraparyaṃtaṃ kṛtvā saṃśodhya sraksruvau // 41cd
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ // 42ab
kṛtvā pṛthakpṛthagghutvā jātamagniṃ vicintayet // 42cd
tripādaṃ saptahastaṃ ca catuḥśṛṃgaṃ dviśīrṣakam // 43ab
madhupiṃgaṃ trinayanaṃ sakapardenduśekharam // 43cd
raktaṃ raktāmbarālepaṃ mālyabhūṣanabhūṣitam // 44ab
sarvalakṣaṇasaṃpannaṃ sopavītaṃ trimekhalam // 44cd
śaktimantaṃ sruksruvau ca dadhānaṃ dakṣiṇe kare // 45ab
tomaraṃ tālavṛṃtaṃ ca ghṛtapātraṃ tathetaraiḥ // 45cd
jātaṃ dhyātvaivamākāraṃ jātakarma samācaret // 46ab
nālāpanayanaṃ kṛtvā tataḥ saṃśodhya sūtakam // 46cd
śivāgnirucināmāsya kṛtvāhutipurassaram // 47ab
pitrorvisarjanaṃ kṛtvā caulopanayanādikam // 47cd
aptoryāmāvasānāntaṃ kṛtvā saṃskāramasya tu // 48ab
ājyadhārādihomaṃ ca kṛtvā sviṣṭakṛtaṃ tataḥ // 48cd
ramityanena bījena pariṣiṃcettataḥ param // 49ab
brahmaviṣṇuśiveśānāṃ lokeśānāṃ tathaiva ca // 49cd
tadastrāṇāṃ ca paritaḥ kṛtvā pūjāṃ yathākramam // 50ab
dhūpadīpādisiddhyarthaṃ vahnimuddhṛtya kṛtyavit // 50cd
sādhayitvājyapūrvāṇi dravyāṇi punareva ca // 51ab
kalpayitvāsanaṃ vahnau tatrāvāhya yathāpurā // 51cd
saṃpūjya devaṃ devīṃ ca tataḥ pūrṇāṃtamācaret // 52ab
atha vā svāśramoktaṃ tu vahnikarma śivārpaṇam // 52cd
buddhvā śivāśramī kuryānna ca tatrāparo vidhiḥ // 53ab
śivāgnerbhasmasaṃgrāhyamagnihotrodbhavaṃ tu vā // 53cd
vaivāhognibhavaṃ vāpi pakvaṃ śuci sugaṃdhi ca // 54ab
kapilāyāḥ śakṛcchastaṃ gṛhītaṃ gagane patat // 54cd
na klinnaṃ nātikaṭhinaṃ na durgandhaṃ na śoṣitam // 55ab
uparyadhaḥ parityajya gṛhṇīyātpatitaṃ yadi // 55cd
piṃḍīkṛtya śivāgnyādau tatkṣipenmūlamaṃtrataḥ // 56ab
577b

apakvamatipākvaṃ ca saṃtyajya bhasitaṃ sitam // 56cd
ādāya vā samāloḍya bhasmādhāre vinikṣipet // 57ab
taijasaṃ dāravaṃ vāpi mṛnmayaṃ śailameva ca // 57cd
anyadvā śobhanaṃ śuddhaṃ bhasmādhāraṃ prakalpayet // 58ab
same deśe śubhe śuddhe dhanavadbhasma nikṣipet // 58cd
na cāyuktakare dadyānnaivāśucitale kṣipet // 59ab
na saṃspṛśecca nīcāṃgairnopekṣeta na laṃghayet // 59cd
tasmādbhasitamādāya viniyuṃjīta mantrataḥ // 60ab
kāleṣūkteṣu nānyatra nāyogyebhyaḥ pradāpayet // 60cd
bhasmasaṃgrahaṇaṃ kuryāddeve .anudvāsite sati // 61ab
udvāsane kṛte yasmāccaṇḍabhasma prajāpate // 61cd
agnikārye kṛte paścācchivaśāstroktamārgataḥ // 62ab
svasūtroktaprakārādvā balikarma samācaret // 62cd
atha vidyāsanaṃ nyasya supralipte tu maṇdale // 63ab
vidyākośaṃ pratiṣṭhāpya yajetpuṣpādibhiḥ kramāt // 63cd
vidyāyāḥ purataḥ kṛtvā gurorapi ca maṇḍalam // 64ab
tatrāsanavaraṃ kṛtvā puṣpādyai gurumarcayet // 64cd
tatonupūjayetpūjyān bhojayecca bubhukṣitān // 65ab
tatassvayaṃ ca bhuṃjīta śuddhamannaṃ yathāsukham // 65cd
niveditaṃ ca vā deve taccheṣaṃ cātmaśuddhaye // 66ab
śraddadhāno na lobhena na caṇḍāya samarpitam // 66cd
gandhamālyādi yaccānyattatrāpyeṣa samo vidhiḥ // 67ab
na tu tatra śivosmīti buddhiṃ kuryādvicakṣaṇaḥ // 67cd
bhuktvācamya śivaṃ dhyātvā hṛdaye mūlamuccaret // 68ab
kālaśeṣaṃ nayedyogyaiḥ śivaśāstrakathādibhiḥ // 68cd
rātrau vyatīte pūrvāṃśe kṛtvā pūjāṃ manoharām // 69ab
śivayoḥ śayanaṃ tvekaṃ kalpayedatiśobhanam // 69cd
bhakṣyabhojyāṃbarālepapuṣpamālādikaṃ tathā // 70ab
manasā karmaṇā vāpi kṛtvā sarvaṃ manoharam // 70cd
tato devasya devyāśca pādamūle śucissvapet // 71ab
gṛhastho bhāryayā sārddhaṃ tadanye .api tu kevalāḥ // 71cd
pratyūṣasamayaṃ buddhvā mātrāmādyāmudīrayet // 72ab
praṇamya manasāṃ devaṃ sāṃbaṃ sagaṇamavyayam // 72cd
deśakālocitaṃ kṛtvā śaucādyamapi śaktitaḥ // 73ab
śaṃkhādininadairdivyairdevaṃ devīṃ ca bodhayet // 73cd
tatastatsamayonnidraiḥ puṣpairatisugaṃdhibhiḥ // 74ab
nirvartya śivayoḥ pūjāṃ prārabheta puroditam // 74cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe agnikāryavarṇanaṃ nāma saptaviṃśo .adhyāyaḥ // 27 //

Chapter 28

upamanyuruvāca //
ataḥ paraṃ pravakṣyāmi śivāśramaniṣeviṇām // 1ab
śivaśāstroktamārgeṇa naimittikavidhikramam // 1cd
sarveṣvapi ca māseṣu pakṣayorubhayorapi // 2ab
578a

aṣṭābhyāṃ ca caturdaśyāṃ tathā parvāṇi ca kramāt // 2cd
ayane viṣuve caiva grahaṇeṣu viśeṣataḥ // 3ab
kartavyā mahatī pūjā hyadhikā vāpi śaktitaḥ // 3cd
māsimāsi yathānyāyaṃ brahmakūrcaṃ prasādhya tu // 4ab
snāpayitvā śivaṃ tena pibeccheṣamupoṣitaḥ // 4cd
brahmahatyādidoṣāṇāmatīva mahatāmapi // 5ab
niṣkṛtirbrahmakūrcasya pānānnānyā viśiṣyate // 5cd
pauṣe puṣyanakṣatre kuryānnīrājanaṃ vibhoḥ // 6ab
māghe maghākhye nakṣatre pradadyād ghṛtakaṃbalam // 6cd
phālgune cottarānte vai prārabheta mahotsavam // 7ab
caitre citrāpaurṇamāsyāṃ dolāṃ kuryādyathāvidhi // 7cd
vaiśākhyāṃ tu viśākhāyāṃ kuryātpuṣpamahālayam // 8ab
jyeṣṭhe mūlākhyanakṣatre śītakumbhaṃ pradāpayet // 8cd
āṣāḍhe cottarāṣāḍhe pavitrāropaṇaṃ tathā // 9ab
śrāvaṇe prākṛtānyāpi maṇḍalāni prakalpayet // 9cd
śraviṣṭhākhye tu nakṣatre prauṣṭhapadyāṃ tataḥ param // 10ab
prokṣayecca jalakrīḍāṃ pūrvāṣāḍhāśraye dine // 10cd
āśvayujyāṃ tato dadyātpāyasaṃ ca navodanam // 11ab
agnikāryaṃ ca tenaiva kuryācchatabhiṣagdine // 11cd
kārtikyāṃ kṛtikāyoge dadyāddīpasahasrakam // 12ab
mārgaśīrṣe tathārdrāyāṃ ghṛtena snāpayecchivam // 12cd
aśaktasteṣu kāleṣu kuryādutsavameva vā // 13ab
āsthānaṃ vā mahāpūjāmadhikaṃ vā samarcanam // 13cd
āvṛtte .api ca kalyāṇe praśasteṣvapi karmasu // 14ab
daurmanasye durācāre duḥsvapne duṣṭadarśane // 14cd
utpāte vāśubhenyasminroge vā prabale .atha vā // 15ab
snānapūjājapadhyānahomadānādikāḥ kriyaḥ // 15cd
nirmitānuguṇāḥ kāryyāḥ puraścaraṇapūrvikāḥ // 16ab
śivānale ca vihate punassandhānamācaret // 16cd
ya evaṃ śarvadharmiṣṭho vartate nityamudyataḥ // 17ab
tasyaikajanmanā muktiṃ prayacchati maheśvaraḥ // 17cd
etadyathottaraṃ kuryānnityanaimittikeṣu yaḥ // 18ab
divyaṃ śrīkaṃṭhanāthasya sthānamādyaṃ sa gacchati // 18cd
tatra bhuktvā mahābhogānkalpakoṭiśatannaraḥ // 19ab
kālāṃtarecyutastasmādaumaṃ kaumārameva ca // 19cd
saṃprāpya vaiṣṇavaṃ brāhmaṃ rudralokaṃ viśeṣataḥ // 20ab
tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathoditān // 20cd
punaścordhvaṃ gatastasmādatītya sthānapañcakam // 21ab
śrīkaṇṭhājjñānamāsādya tasmācchaivapuraṃ vrajet // 21cd
arddhacaryyārataścāpi dvirāvṛttyaivameva tu // 22ab
paścājjñānaṃ samāsādya śivasāyujyamāpnuyāt // 22cd
arddhārddhacarito yastu dehī dehakṣayātparam // 23ab
aṃḍāṃtaṃ vorddhvamavyaktamatītya bhuvanadvayam // 23cd
saṃprāpya pauruṣaṃ raudrasthānamadrīndrajāpateḥ // 24ab
578b

anekayugasāhasraṃ bhuktvā bhogānanekadhā // 24cd
puṇyakṣaye kṣitiṃ prāpya kule mahati jāyate // 25ab
tatrāpi pūrvasaṃskāravaśena sa mahādyutiḥ // 25cd
paśudharmānparityajya śivadharmarato bhavet // 26ab
taddharmagauravādeva dhyātvā śivapuraṃ vrajet // 26cd
bhogāṃśca vividhānbhuktvā vidyeśvarapadaṃ vrajet // 27ab
tatra vidyeśvaraissārddhaṃ bhuktvā bhogānbahūnkramāt // 27cd
aṇḍasyāṃtarbahirvātha sakṛdāvartate punaḥ // 28ab
tato labdhvā śivajñānaṃ parāṃ bhaktimavāpya ca // 28cd
śivasādharmyamāsādya na bhūyo vinivartate // 29ab
yaścātīva śive bhakto viṣayāsaktacittavat // 29cd
śivadarmānaso kurvannakurvanvāpi mucyate // 30ab
ekāvṛtto dvirāvṛttastrirāvṛtto nivartakaḥ // 30cd
na punaścakravartī syācchivadharmādhikāravān // 31ab
tasmāccchivāśrito bhūtvā yena kenāpi hetunā // 31cd
śivadharme matiṃ kuryācchreyase cetkṛtodyamaḥ // 32ab
nātra nirbaṃdhayiṣyāmo vayaṃ kecana kenacit // 32cd
nirbandhebhyo .ativādebhyaḥ prakṛtyaitanna rocate // 33ab
rocate vā parebhyastu puṇyasaṃskāragauravāt // 33cd
saṃsārakāraṇaṃ yeṣāṃ na praroḍhumalaṃ bhavet // 34ab
prakṛtyanuguṇaṃ tasmādvimṛśyaitadaśeṣataḥ // 34cd
śivadharme .adhikurvīta yadīcchecchivamātmanaḥ // 35// 35ab
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikavidhivarṇanaṃ nāmāṣṭāviṃśo .adhyāyaḥ // 28 //

Chapter 29

śrīkṛṣṇa uvāca //
bhagavaṃstvanmukhādeva śrutaṃ śrutisamaṃ mayā // 1ab
svāśritānāṃ śivaproktaṃ nityanaimittikaṃ tathā // 1cd
idānīṃ śrotumicchāmi śivadharmādhikāriṇām // 2ab
kāmyamapyasti cetkarma vaktumarhasi sāmpratam // 2cd
upamanyuruvāca //
astyaihikaphalaṃ kiñcidāmuṣmikaphalaṃ tathā // 3ab
aihikāmuṣmikañcāpi tacca pañcavidhaṃ punaḥ // 3cd
kiṃcitkriyāmayaṃ karma kiṃcitkarma tapo mayam // 4// 4ab
japadhyānamayaṃ kiṃcitkiṃcitsarvamayaṃ tathā // 5ab
kriyāmayaṃ tathā bhinnaṃ homadānārcanakramāt // 5cd
sarvaśaktimatāmeva nānyeṣāṃ saphalaṃ bhavet // 6ab
śaktiścājñā madeśasya śivasya paramātmanaḥ // 6cd
tasmātkāmyāni karmāṇi kuryādājñādharodvijaḥ // 7ab
atha vakṣyāmi kāmyaṃ hi cehāmutra phalapradam // 7cd
śaivairmāheśvaraiścaiva kāryamaṃtarbahiḥ kramāt // 8ab
śivo maheśvaraśceti nātyaṃtamiha bhidyate // 8cd
yathā tathā na bhidyaṃte śaivā māheśvarā api // 9ab
śivāśritā hi te śaivā jñānayajñaratā narāḥ // 9cd
māheśvarāssamākhyātā karmayajñaratā bhuvi // 10ab
579a

tasmādābhyantare kuryuḥ śaivā māheśvarā vahiḥ // 10cd
na tu prayogo bhidyeta vakṣyamāṇasya karmaṇaḥ // 11ab
parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ // 11cd
manobhilaṣite tatra vitānavitatāṃbare // 12ab
supralipte mahīpṛṣṭhe darpaṇodarasaṃnibhe // 12cd
prācīmutpādayetpūrvaṃ śāstradṛṣṭena vartmanā // 13ab
ekahastaṃ dvihastaṃ vā maṇḍalaṃ parikalpayet // 13cd
ālikhedvimalaṃ padmamaṣṭapatraṃ sakarṇikam // 14ab
ratnahemādibhiścūrṇairyathāsaṃbhavasaṃbhṛtaiḥ // 14cd
pañcāvaraṇasaṃyuktaṃ bahuśobhāsamanvitam // 15ab
daleṣu siddhayaḥ kalpyāḥ kesareṣu saśaktikāḥ // 15cd
rudrā vāmādayastvaṣṭau pūrvādidalataḥ kramāt // 16ab
karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ // 16cd
skande śivātmako dharmo nāle jñānaṃ śivāśrayam // 17ab
karṇikopari cāgneyaṃ maṃḍalaṃ sauramaindavam // 17cd
śivavidyātmatattvākhyaṃ tattvatrayamataḥ param // 18ab
sarvāsanopari sukhaṃ vicitrakusumānvitam // 18cd
paṃcāvaraṇasaṃyuktaṃ pūjayedaṃbayā saha // 19ab
śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim // 19cd
vidyudvalayasaṃkāśajaṭāmukuṭabhūṣitam // 20ab
śārdūlacarmavasanaṃ kiñcitsmitamukhāṃbujam // 20cd
raktapadmadalaprakhyapādapāṇitalādharam // 21ab
sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam // 21cd
divyāyudhavarairyuktaṃ divyagaṃdhānulepanam // 22ab
paṃcavaktraṃ daśabhujaṃ candrakhaṇḍaśikhāmaṇim // 22cd
asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham // 23ab
trilocanāraviṃdāḍhyaṃ kṛtabāleṃduśekharam // 23cd
dakṣiṇaṃ nīlajīmūtasamānaruciraprabham // 24ab
bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttekṣaṇatrayam // 24cd
daṃṣṭrākarālaṃ durddharṣaṃ sphuritādharapallavam // 25ab
uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam // 25cd
savilāsaṃ trinayanaṃ candrābharaṇaśekharam // 26ab
paścimaṃ pūrṇacandrābhaṃ locanatritayojjvalam // 26cd
candrarekhādharaṃ saumyaṃ maṃdasmitamanoharam // 27ab
paṃcamaṃ sphaṭikaprakhyamiṃdurekhāsamujjvalam // 27cd
atīva saumyamutphullalocanatritayojjvalam // 28ab
dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam // 28cd
savye ca nāganārācaghaṇṭāpāśāṃkuśojjvalam // 29ab
nivṛttyājānusaṃbaddhamānābheśca pratiṣṭhayā // 29cd
ākaṃṭhaṃ vidyayā tadvadālalāṭaṃ tu śāṃtayā // 30ab
tadūrddhvaṃ śāṃtyatītākhyakalayā parayā tathā // 30cd
paṃcādhvavyāpinaṃ sākṣātkalāpaṃcakavigraham // 31ab
īśānamukuṭaṃ devaṃ puruṣākhyaṃ purātanam // 31cd
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram // 32ab
579b

sadyapādaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam // 32cd
mātṛkāmayamīśānaṃ paṃcabrahmamayaṃ tathā // 33ab
.okārākhyamayaṃ caiva haṃsaśaktyā samanvitam // 33cd
tathecchātmikayā śaktyā samārūḍhāṃkamaṃḍalam // 34ab
jñānākhyayā dakṣiṇato vāmataśca kriyākhyayā // 34cd
tattvatrayamayaṃ sākṣādvidyāmūrtiṃ sadāśivam // 35ab
mūrtimūlena saṃkalpya sakalīkṛtya ca kramāt // 35cd
saṃpūjya ca yathānyāyamarghāntaṃ mūlavidyayā // 36ab
mūrtimantaṃ śivaṃ sākṣācchaktyā paramayā saha // 36cd
tatrāvāhya mahādevaṃ sadasadvyaktivarjitam // 37ab
paṃcopakaraṇaṃ kṛtvā pūjayetparameśvaram // 37cd
brahmabhiśca ṣaḍaṅgaiśca tato mātṛkayā saha // 38ab
praṇavena śivenaiva śaktiyuktena ca kramāt // 38cd
śāṃtena vā tathānyaiśca vedamantraiśca kṛtsnaśaḥ // 39ab
pūjayetparamaṃ devaṃ kevalena śivena vā // 39cd
pādyādimukhavāsāṃtaṃ kṛtvā prasthāpanaṃ vinā // 40ab
paṃcāvaraṇapūjāṃ tu hyārabheta yathākramam // 40cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kāmyakarmavarṇanaṃ nāmaikonatriṃśattamo .adhyāyaḥ // 29 //

Chapter 30

tatrādau śivayoḥ pārśve dakṣiṇe vāmataḥ kramāt // 1ab
gaṃdhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau // 1cd
tato brahmāṇi parita īśānādi yathākramam // 2ab
saśaktikāni sadyāṃtaṃ prathamāvaraṇe yajet // 2cd
ṣaḍaṃgānyapi tatraiva hṛdayādīnyanukramāt // 3ab
śivasya ca śivāyāśca vāhneyādi samarcayet // 3cd
tatra vāmādikānrudrānaṣṭau vāmādiśaktibhiḥ // 4ab
arcayedvā na vā paścātpūrvādiparitaḥ kramāt // 4cd
prathamāvaraṇaṃ proktaṃ mayā te yadunaṃdana // 5ab
dvitīyāvaraṇaṃ prītyā procyate śraddhayā śṛṇu // 5cd
anaṃtaṃ pūrvādikpatre tacchaktiṃ tasya vāmataḥ // 6ab
sūkṣmaṃ dakṣiṇadikpatre saha śaktyā samarcayet // 6cd
tataḥ paścimadikpatre saha śaktyā śivottamam // 7ab
tathaivottaradikpatre caikanetraṃ samarcayet // 7cd
ekarudraṃ ca tacchaktiṃ paścādīśadale .arcayet // 8ab
trimūrtiṃ tasya śaktiṃ ca pūjayedagnidigdale // 8cd
śrīkaṇṭhaṃ nairṛte patre tacchaktiṃ tasya vāmataḥ // 9ab
tathaiva mārute patre śikhaṃḍīśaṃ samarcayet // 9cd
dvitīyāvaraṇe cejyāssarvartaścakravarttinaḥ // 10ab
tṛtīyāvaraṇe pūjyāḥ śaktibhiścāṣṭamūrtayaḥ // 10cd
aṣṭasu kramaśo dikṣu pūrvādiparitaḥ kramāt // 11ab
bhavaḥ śarvastatheśāno rudraḥ paśupatistataḥ // 11cd
ugro bhīmo mahādeva ityaṣṭau mūrtayaḥ kramāt // 12ab
anaṃtaraṃ tataścaiva mahādevādayaḥ kramāt // 12cd
śaktibhissaha saṃpūjyāstatraikādaśamūrttayaḥ // 12 // 12ef
580a

mahādevaḥ śivo rudraḥ śaṃkaro nīlalohitaḥ // 13ab
īśāno vijayo bhīmo devadevo bhavodbhavaḥ // 13cd
kapardīśaśca kathyaṃte tathaikādaśaśaktayaḥ // 14ab
tatrāṣṭau prathamaṃ pūjyāḥ vāhneyādi yathākramam // 14cd
devadevaḥ pūrvapatre īśānaṃ cāgnigocare // 15ab
bhavodbhavastayormadhye kapālīśastataḥ param // 15cd
tasminnāvaraṇe bhūyo vṛṣendraṃ purato yajet // 16ab
naṃdinaṃ dakṣiṇe tasya mahākālaṃ tathottare // 16cd
śāstāraṃ vahnidikpatre mātṝrdakṣiṇadigdale // 17ab
gajāsyaṃ nairṛte patre ṣaṇmukhaṃ vāruṇe punaḥ // 17cd
jyeṣṭhāṃ vāyudale gaurīmuttare caṃḍamaiśvare // 18ab
śāstṛnandīśayormadhye munīndraṃ vṛṣabhaṃ yajet // 18cd
mahākālasyottarataḥ piṃgalaṃ tu samarcayet // 19ab
śāstṛmātṛsamūhasya madhye bhṛṃgīśvaraṃ tataḥ // 19cd
mātṛvighneśamadhye tu vīrabhadraṃ samarcayet // 20ab
skandavighneśayormadhye yajeddevīṃ sarasvatīm // 20cd
jyeṣṭhākumārayormadhye śriyaṃ śivapadārccitām // 21ab
jyeṣṭhāgaṇāmbayormadhye mahāmoṭīṃ samarcayet // 21cd
gaṇāmbācaṇḍayormadhye devīṃ durgāṃ prapūjayet // 22ab
atraivāvaraṇe bhūyaḥ śivānucarasaṃhatim // 22cd
rudraprathamabhūtākhyāṃ vividhāṃ ca saśaktikām // 23ab
śivāyāśca sakhīvarggaṃ japeddhyātvā samāhitaḥ // 23cd
evaṃ tṛtīyāvaraṇe vitate pūjite sati // 24ab
caturthāvaraṇaṃ dhyātvā bahistasya samarccayet // 24cd
bhānuḥ pūrvadale pūjyo dakṣiṇe caturānanaḥ // 25ab
rudro varuṇadikpatre viṣṇuruttaradigdale // 25cd
caturṇāmapi devānāṃ pṛthagāvaraṇānyatha // 26ab
tasyāṃgāni ṣaḍevādau dīptādyābhiśca śaktibhiḥ // 26cd
dīptā sūkṣmā jayā bhadrā vibhūtirvimalā kramāt // 27ab
amoghā vidyutā caiva pūrvādi paritaḥ sthitāḥ // 27cd
dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt // 28ab
pūrvādyuttaraparyaṃtāḥ śaktayaśca tataḥ param // 28cd
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ // 29ab
arko brahmā tathā rudro viṣṇuścaite vivasvataḥ // 29cd
vistārā pūrvadigbhāge sutarāṃ dakṣiṇe sthitāḥ // 30ab
bodhanī paścime bhāge āpyāyinyuttare punaḥ // 30cd
uṣāṃ prabhāṃ tathā prājñāṃ sandhyāmapi tataḥ param // 31ab
aiśānādiṣu vinyasya dvitīyāvaraṇe yajet // 31cd
somamaṃgārakaṃ caiva budhaṃ buddhimatāṃ varam // 32ab
bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim // 32cd
śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ bhayaṃkaram // 33ab
samaṃtato yajedetāṃstṛtīyāvaraṇe kramāt // 33cd
athavā dvādaśādityā dvitīyāvaraṇe yajet // 34ab
580b

tṛtīyāvaraṇe caiva rāśīndvādaśa pūjayet // 34cd
saptasapta gaṇāṃścaiva bahistasya samaṃtataḥ // 35ab
ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān // 35cd
grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān // 36ab
saptacchaṃdomayāṃścaiva vālakhilyāṃśca pūjayet // 36cd
evaṃ tṛtīyāvaraṇe samabhyarcya divākaram // 37ab
brahmāṇamarcayetpaścāttribhirāvaraṇaiḥ sahaḥ // 37cd
hiraṇyagarbhaṃ pūrvasyāṃ virājaṃ dakṣiṇe tataḥ // 38ab
kālaṃ paścimadigbhāge puruṣaṃ cottare yajet // 38cd
hiraṇyagarbhaḥ prathamo brahmā kamalasannibhaḥ // 39ab
kālo jātyaṃjanaprakhyaḥ puruṣaḥ sphaṭikopamaḥ // 39cd
triguṇo rājasaścaiva tāmasaḥ sāttvikastathā // 40ab
catvāra ete kramaśaḥ prathamāvaraṇe sthitāḥ // 40cd
dvitīyāvaraṇe pūjyāḥ pūrvādiparitaḥ kramāt // 41ab
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ // 41cd
tṛtīyāvaraṇe paścādarcayecca prajāpatīn // 42ab
aṣṭau pūrvāṃśca pūrvvādau trīnprākpaścādanukramāt // 42cd
dakṣo rucirbhṛguścaiva marīciśca tathāṃgirāḥ // 43ab
pulastyaḥ pulahaścaiva kraturatriśca kaśyapaḥ // 43cd
vasiṣṭhaśceti vikhyātāḥ prajānāṃ patayastvime // 44ab
teṣāṃ bhāryyāśca taissārddhaṃ pūjanīyā yathākramam // 44cd
prasūtiśca tathā .a.akūtiḥ khyātiḥ sambhūtireva ca // 45ab
dhṛtiḥ smṛtiḥ kṣamā caiva sannatiścānasūyakā // 45cd
devamātārundhatī ca sarvāḥ khalu pativratāḥ // 46ab
śivārcanarato nityaṃ śrīmatyaḥ priyadarśanāḥ // 46cd
prathamāvaraṇe vedāṃścaturo vā prapūjayet // 47ab
itihāsapurāṇāni dvitīyāvaraṇe punaḥ // 47cd
tṛtīyāvaraṇe paścāddharmaśāstrapurassarāḥ // 48ab
vaidikyo nikhilā vidyāḥ pūjyā eva samaṃtataḥ // 48cd
pūrvādipurato vedāstadanye tu yathāruci // 49ab
aṣṭadhā vā caturdhā vā kṛtvā pūjāṃ samaṃtataḥ // 49cd
evaṃ brahmāṇamabhyarcya tribhirāvaraṇairyutam // 50ab
dakṣiṇe paścime paścādrudraṃ sāvaraṇaṃ yajet // 50cd
tasya brahmaṣaḍaṃgāni prathamāvaraṇaṃ smṛtam // 51ab
dvitīyāvaraṇe caiva vidyeśvaramayaṃ tathā // 51cd
tṛtīyāvaraṇe bhedo vidyate sa tu kathyate // 52ab
catasro mūrtayastasya pūjyāḥ pūrvāditaḥ kramāt // 52cd
triguṇāssakalo devaḥ purastācchivasaṃjñakaḥ // 53ab
rājaso dakṣiṇe brahmā sṛṣṭikṛtpūjyate bhavaḥ // 53cd
tāmasaḥ paścime cāgniḥ pūjyassaṃhārako haraḥ // 54ab
sāttvikassukhakṛtsaumye viṣṇurviśvapatirmṛḍaḥ // 54cd
evaṃ paścimadigbhāge śambhoḥ ṣaḍviṃśakaṃ śivam // 55ab
samabhyarcyottare pārśve tato vaikuṃṭhamarcayet // 55cd
vāsudevaṃ puraskṛtvā prathamāvaraṇe yajet // 56ab
581a

aniruddhaṃ dakṣiṇataḥ pradyumnaṃ paścime tataḥ // 56cd
saumye saṃkarṣaṇaṃ paścādvyatyastau vā yajedimau // 57ab
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śubham // 57cd
matsyaḥ kūrmo varāhaśca narasiṃhotha vāmanaḥ // 58ab
rāmaścānyatamaḥ kṛṣṇo bhavānaśvamukhopi ca // 58cd
tṛtīyāvaraṇe cakruḥ pūrvabhāge samarcayet // 59ab
nārāyaṇākhyāṃ yāmyestraṃ kvacidavyāhataṃ yajet // 59cd
paścime pāṃcajanyaṃ ca śārṅgaṃdhanurathottare // 60ab
evaṃ tryāvaraṇaiḥ sākṣādviśvākhyāṃ paramaṃ harim // 60cd
mahāviṣṇuṃ sadāviṣṇuṃ mūrtīkṛtya samarcayet // 61ab
itthaṃ viṣṇoścaturvyūhakramānmūrticatuṣṭayam // 61cd
pūjayitvā ca tacchaktīścatasraḥ pujayetkramāt // 61 // 61ef
prabhāmāgneyadigbhāge nairṛte tu sarasvatīm // 62ab
gaṇāṃbikā ca vāyavye lakṣmīṃ raudre samarcayet // 62cd
evaṃ bhānvādimūrttīnāṃ tacchaktīnāmanaṃtaram // 63ab
pūjāṃ vidhāya lokeśāṃstatraivāvaraṇe yajet // 63cd
indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā // 64ab
vāyuṃ somaṃ kuberaṃ ca paścādīśānamarcayet // 64cd
evaṃ caturthāvaraṇaṃ pūjayitvā vidhānataḥ // 65ab
āyudhāni maheśasya paścādbāṃhyaṃ samarcayet // 65cd
śrīmantriśūlamaiśāne vajraṃ māhendradiṅmukhe // 66ab
paraśuṃ vahnidigbhāge yāmye sāyakamarcayet // 66cd
nairṛte tu yajetkhaḍgaṃ pāśaṃ vāruṇagocare // 67ab
aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet // 67cd
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet // 68ab
pañcamāvaraṇaṃ caiva sampūjyānantaraṃ bahiḥ // 68cd
sarvāvaraṇadevānāṃ bahirvā pañcame .athavā // 69ab
pañcame mātṛbhissārddhaṃ mahokṣa purato yajet // 69cd
tataḥ samaṃtataḥ pūjyāssarvā vai devayonayaḥ // 70ab
khecarā ṛṣayassiddhā daityā yakṣāśca rākṣasāḥ // 70cd
anaṃtādyāśca nāgeṃdrā nāgaistattatkulodbhavaiḥ // 71ab
ḍākinībhūtavetālapretabhairavanāyakāḥ // 71cd
pātālavāsinaścānye nānāyonisamudbhavāḥ // 72ab
nadyassamudrā girayaḥ kānanāni sarāṃsi ca // 72cd
paśavaḥ pakṣiṇo vṛkṣāḥ kīṭādyāḥ kṣudrayonayaḥ // 73ab
narāśca vividhākārā mṛgāśca kṣudrayonayaḥ // 73cd
bhuvanānyantaraṇḍasya tato brahmāṇḍakoṭayaḥ // 74ab
bahiraṃḍānyasaṃkhyāni bhuvanāni sahādhipaiḥ // 74cd
brahmāṃḍādhārakā rudrā daśadikṣu vyavasthitāḥ // 75ab
yadgauḍa yacca māmeyaṃ yadvā śāktaṃ tataḥ param // 75cd
yatkiñcidasti śabdasya vācyaṃ cidacidātmakam // 76ab
tatsarvaṃ śivayoḥ pārśve buddhvā sāmānyato yajet // 76cd
kṛtāṃjalipuṭāḥ sarve .aciṃtyāḥ smitamukhāstathā // 77ab
581b

prītyā saṃprekṣamāṇāśca devaṃ devīṃ ca sarvadā // 77cd
itthamāvaraṇābhyarcāṃ kṛtvāvikṣepaśāṃtaye // 78ab
punarabhyarcya deveśaṃ paktvākṣaramudīrayet // 78cd
nivedayettataḥ paścācchivayoramṛtopamam // 79ab
suvyañjanasamāyuktaṃ śuddhaṃ cāru mahācarum // 79cd
dvātriṃśadāḍhakairmukhyamadhamaṃ tvāḍhakāvaram // 80ab
sādhayitvā yathāsaṃpacchraddhayā vinivedayet // 80cd
tato nivedya pānīyaṃ tāṃbūlaṃ copadaṃśakaiḥ // 81ab
nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet // 81cd
bhogopayogyadravyāṇi viśiṣṭānyeva sādhayet // 82ab
vittaśāṭhyaṃ na kurvīta bhaktimānvibhave sati // 82cd
śaṭhasyopekṣakasyāpi vyaṃgyaṃ caivānutiṣṭhataḥ // 83ab
na phalaṃtyeva karmāṇi kāmyānīti satāṃ kathā // 83cd
tasmātsamyagupekṣāṃ ca tyaktvā sarvāṃgayogataḥ // 84ab
kuryātkāmyāni karmāṇi phalasiddhiṃ yadīcchati // 84cd
itthaṃ pūjāṃ samāpyātha devaṃ devīṃ praṇamya ca // 85ab
bhaktyā manassamādhāya paścātstotramudīrayet // 85cd
tataḥ stotramupāsyānte tvaṣṭottaraśatāvarām // 86ab
japetpañcākṣarīṃ vidyāṃ sahasrottaramutsukaḥ // 86cd
vidyāpūjāṃ guroḥ pūjāṃ kṛtvā paścādyathākramam // 87ab
yathodayaṃ yathāśrāddhaṃ sadasyānapi pūjayet // 87cd
tataḥ udvāsya deveśaṃ sarvairāvaraṇaiḥ saha // 88ab
maṇḍalaṃ gurave dadyādyāgopakaraṇaissaha // 88cd
śivāśritebhyo vā dadyātsarvamevānupūrvaśaḥ // 89ab
athavā tacchivāyaiva śivakṣetre samarpayet // 89cd
śivāgnau vā yajeddevaṃ homadravyaiśca saptabhiḥ // 90ab
samabhyarcya yathānyāyaṃ sarvāvaraṇadevatāḥ // 90cd
eṣa yogeśvaro nāma triṣu lokeṣu viśrutaḥ // 91ab
na tasmādadhikaḥ kaścidyāgo .asti bhuvane kvacit // 91cd
na tadasti jagatyasminnasadhyaṃ yadanena tu // 92ab
aihikaṃ vā phalaṃ kiṃcidāmuṣmikaphalaṃ tu vā // 92cd
idamasya phalaṃ nedamiti naiva niyamyate // 93ab
śreyorūpasya kṛtsnasya tadidaṃ śreṣṭasādhanam // 93cd
idaṃ na śakyate vaktuṃ puruṣeṇa yadarcyate // 94ab
ciṃtāmaṇerivaitasmāttattena prāpyate phalam // 94cd
tathāpi kṣudramuddiśya phalaṃ naitatprayojayet // 95ab
laghvarthī mahato yasmātsvayaṃ laghutaro bhavet // 95cd
mahadvā phalamalpaṃ vā kṛtaṃ cetkarma sidhyati // 96ab
mahādevaṃ samuddiśya kṛtaṃ karma prayujyatām // 96cd
tasmādananyalabhyeṣu śatrumṛtyuṃjayādiṣu // 97ab
phaleṣu dṛṣṭādṛṣṭeṣu kuryyādetadvicakṣaṇaḥ // 97cd
mahatsvapi ca pāteṣu mahārāgabhayādiṣu // 98ab
durbhikṣādiṣu śāṃtyarthaṃ śāṃtiṃ kuryyādanena tu // 98cd
bahunā kiṃ pralāpena mahāvyāpannivārakam // 99ab
ātmīyamastraṃ śaivānāmidamāha maheśvaraḥ // 99cd
582a

tasmāditaḥ paraṃ nāsti paritrāṇamihātmanaḥ // 100ab
iti matvā prayuṃjānaḥ karmedaṃ śubhamaśnute // 100cd
stotramātraṃ śucirbhūtvā yaḥ paṭhetsusamāhitaḥ // 101ab
sopyabhīṣṭatamādarthādaṣṭāṃśaphalamāpnuyāt // 101cd
arthaṃ tasyānusandhāya parvaṇyanaśanaḥ paṭhet // 102ab
aṣṭābhyāṃ vā caturdaśyāṃ phalamarddhaṃ samāpnuyāt // 102cd
yastvarthamanusaṃdhāya parvādiṣu tathā vratī // 103ab
māsamekaṃ japetstotraṃ sa kṛtsnaṃ phalamāpnuyāt // 103cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivānāṃ kāmyakavarṇanaṃ nāma triṃśo .adhyāyaḥ // 30 //

Chapter 31

upamanyuruvāca //
stotraṃ vakṣyāmi te kṛṣṇa paṃcāvaraṇamārgataḥ // 1ab
yogeśvaramidaṃ puṇyaṃ karma yena samāpyate // 1cd
jaya jaya jagadekanātha śaṃbho prakṛtimanohara nityacitsvabhāva // 2ab
atigatakaluṣaprapañcavācāmapi manasāṃ padavīmatītatattvam // 2cd
svabhāvanirmalābhoga jaya sundaraceṣṭita // 3ab
svātmatulyamahāśakte jaya śuddhaguṇārṇava // 3cd
anantakāṃtisaṃpanna jayāsadṛśavigraha // 4ab
atarkyamahimādhāra jayānākulamaṃgala // 4cd
niraṃjana nirādhāra jaya niṣkāraṇodaya // 5ab
nirantaraparānanda jaya nirvṛtikāraṇa // 5cd
jayātiparamaiśvarya jayātikaruṇāspada // 6ab
jaya svataṃtrasarvasva jayāsadṛśavaibhava // 6cd
jayāvṛtamahāviśva jayānāvṛta kenacit // 7ab
jayottara samastasya jayātyantaniruttara // 7cd
jayādbhuta jayākṣudra jayākṣata jayāvyaya // 8ab
jayāmeya jayāmāya jayābhāva jayāmala // 8cd
mahābhuja mahāsāra mahāguṇa mahākatha // 9ab
mahābala mahāmāya mahārasa mahāratha // 9cd
namaḥ paramadevāya namaḥ paramahetave // 10ab
namaśśivāya śāṃtāya namaśśivatarāya te // 10cd
tvadadhīnamidaṃ kṛtsnaṃ jagaddhi sasurāsuram // 11ab
atastvadvihitāmājñāṃ kṣamate ko .ativartitum // 12ab
ayaṃ punarjano nityaṃ bhavadekasamāśrayaḥ // 13ab
bhavānato .anugṛhyāsmai prārthitaṃ saṃprayacchatu // 13cd
jayāṃbike jaganmātarjaya sarvajaganmayi // 14ab
jayānavadhikaiśvarye jayānupamavigrahe // 14cd
jaya vāṅmanasātīte jayāciddhvāṃtabhaṃjike // 15ab
jaya janmajarāhīne jaya kālottarottare // 15cd
jayānekavidhānasthe jaya viśveśvarapriye // 16ab
jaya viśvasurārādhye jaya viśvavijṛṃbhiṇi // 16cd
jaya maṃgaladivyāṃgi jaya maṃgaladīpike // 17ab
jaya maṃgalacāritre jaya maṃgaladāyini // 17cd
namaḥ paramakalyāṇaguṇasaṃcayamūrtaye // 18ab
tvattaḥ khalu samutpannaṃ jagattvayyeva līyate // 18cd
582b

tvadvinātaḥ phalaṃ dātumīśvaropi na śaknuyāt // 19ab
janmaprabhṛti deveśi janoyaṃ tvadupāśritaḥ // 19cd
ato .asya tava bhaktasya nirvartaya manoratham // 20ab
paṃcavaktro daśabhujaḥ śuddhasphaṭikasannibhaḥ // 20cd
varṇabrahmakalādeho devassakalaniṣkalaḥ // 21ab
śivabhaktisamārūḍhaḥ śāṃtyatītassadāśivaḥ // 21cd
bhaktyā mayārcito mahyaṃ prārthitaṃ śaṃ prayacchatu // 21 // 21ef
sadāśivāṃkamārūḍhā śaktiricchā śivāhvayā // 22ab
jananī sarvalokānāṃ prayacchatu manoratham // 22cd
śivayordayitā putrau devau heraṃbaṣaṇmukhau // 23ab
śivānubhāvau sarvajñau śivajñānāmṛtāśinau // 23cd
tṛptau parasparaṃ snigdhau śivābhyāṃ nityasatkṛtau // 24ab
satkṛtau ca sadā devau brahmādyaistridaśairapi // 24cd
sarvalokaparitrāṇaṃ kartumabhyuditau sadā // 25ab
svecchāvatāraṃ kurvaṃtau svāṃśabhedairanekaśaḥ // 25cd
tāvimau śivayoḥ pārśve nityamitthaṃ mayārcitau // 26ab
tayorājñāṃ puraskṛtya prārthitaṃ me prayacchatām // 26cd
śuddhasphaṭikasaṃkāśamīśānākhyaṃ sadāśivam // 27ab
mūrddhābhimāninī mūrtiḥ śivasya paramātmanaḥ // 27cd
śivārcanarataṃ śāṃtaṃ śāṃtyatītaṃ makhāsthitam // 28ab
paṃcākṣarāṃtimaṃ bījaṃ kalābhiḥ paṃcabhiryutam // 28cd
prathamāvaraṇe pūrvaṃ śaktyā saha samarcitam // 29ab
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // 29cd
bālasūryapratīkāśaṃ puruṣākhyaṃ purātanam // 30ab
pūrvavaktrābhimānaṃ ca śivasya parameṣṭhinaḥ // 30cd
śāṃtyātmakaṃ marutsaṃsthaṃ śambhoḥ pādārcane ratam // 31ab
prathamaṃ śivabījeṣu kalāsu ca catuṣkalam // 31cd
pūrvabhāge mayā bhaktyā śaktyā saha samarcitam // 32ab
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // 32cd
añjanādipratīkāśamaghoraṃ ghoravigraham // 33ab
devasya dakṣiṇaṃ vaktraṃ devadevapadārcakam // 33cd
vidyāpādaṃ samārūḍhaṃ vahnimaṇḍalamadhyagam // 34ab
dvitīyaṃ śivabījeṣu kalāsvaṣṭakalānvitam // 34cd
śaṃbhordakṣiṇadigbhāge śaktyā saha samarcitam // 35ab
pavitraṃ madhyamaṃ brahma prārthitaṃ me prayacchatu // 35cd
kuṃkumakṣodasaṃkāśaṃ vāmākhyaṃ varaveṣadhṛk // 36ab
vaktramuttaramīśasya pratiṣṭhāyāṃ pratiṣṭhitam // 36cd
vārimaṃḍalamadhyasthaṃ mahādevārcane ratam // 37ab
turīyaṃ śivabījeṣu trayodaśakalānvitam // 37cd
devasyottaradigbhāge śaktyā saha samarcitam // 38ab
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // 38cd
śaṃkhakuṃdeṃdudhavalaṃ saṃdhyākhyaṃ saumyalakṣaṇam // 39ab
śivasya paścimaṃ vaktraṃ śivapādārcane ratam // 39cd
nivṛttipadaniṣṭhaṃ ca pṛthivyāṃ samavasthitam // 40ab
tṛtīyaṃ śivabījeṣu kalābhiścāṣṭabhiryutam // 40cd
583a

devasya paścime bhāge śaktyā saha samarcitam // 41ab
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu// 41cd
śivasya tu śivāyāśca hṛnmūrtiśivabhāvite // 42ab
tayorājñāṃ puraskṛtya te me kāmaṃ prayacchatām // 42cd
śivasya ca śivāyāśca śikhāmūrtiśivāśrite // 43ab
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // 43cd
śivasya ca śivāyāśca varmaṇā śivabhāvite // 44ab
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // 44cd
śivasya ca śivāyāśca netramūrtiśivāśrite // 45ab
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // 45cd
astramūrtī ca śivayornityamarcanatatpare // 46ab
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // 46cd
vāmau jyeṣṭhastathā rudraḥ kālo vikaraṇastathā // 47ab
balo vikaraṇaścaiva balapramathanaḥ paraḥ // 47cd
sarvabhūtasya damanastādṛśāścāṣṭaśaktayaḥ // 48ab
prārthitaṃ me prayacchaṃtu śivayoreva śāsanāt // 48cd
athānaṃtaśca sūkṣmaśca śivaścāpyekanetrakaḥ // 49ab
eka rudrākhyamartiśca śrīkaṇṭhaśca śikhaṃḍakaḥ // 49cd
tathāṣṭau śaktayasteṣāṃ dvitīyāvaraṇe .arcitāḥ // 50ab
te me kāmaṃ prayacchaṃtu śivayoreva śāsanāt // 50cd
bhavādyā mūrtayaścāṣṭau tāsāmapi ca śaktayaḥ // 51ab
mahādevādayaścānye tathaikādaśamūrtayaḥ // 51cd
śaktibhissahitāssarve tṛtīyāvaraṇe sthitāḥ // 52ab
satkṛtya śivayorājñāṃ diśaṃtu phalamīpsitam // 52cd
vṛkṣarājo mahātejā mahāmeghasamasvanaḥ // 53ab
merumaṃdarakailāsahimādriśikharopamaḥ // 53cd
sitābhraśikharākāraḥ kakudā pariśobhitaḥ // 54ab
mahābhogīṃdrakalpena vālena ca virājitaḥ // 54cd
raktāsyaśṛṃgacaraṇau raktaprāyavilocanaḥ // 55ab
pīvaronnatasarvāṃgassucārugamanojjvalaḥ // 55cd
praśastalakṣaṇaḥ śrīmānprajvalanmaṇibhūṣaṇaḥ // 56ab
śivapriyaḥ śivāsaktaḥ śivayordhvajavāhanaḥ // 56cd
tathā taccaraṇanyāsapāvitāparavigrahaḥ // 57ab
gorājapuruṣaḥ śrīmāñchrīmacchūlavarāyudhaḥ // 57cd
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu // 57 // 57ef
nandīśvaro mahātejā nagendratanayātmajaḥ // 58ab
sanārāyaṇakairdevairnityamabhyarcya vaṃditaḥ // 58cd
śarvasyāṃtaḥpuradvāri sārddhaṃ parijanaiḥ sthitaḥ // 59ab
sarveśvarasamaprakhyassarvāsuravimardanaḥ // 59cd
sarveṣāṃ śivadharmāṇāmadhyakṣatve .abhiṣecitaḥ // 60ab
śivapriyaśśivāsaktaśśrīmacchūlavarāyudhaḥ // 60cd
śivāśriteṣu saṃsaktastvanuraktaśca tairapi // 61ab
satkṛtya śivayorājñāṃ sa me kāmaṃ prayacchatu // 61cd
mahākālo mahābāhurmahādeva ivāparaḥ // 62ab
583b

mahādevāśritānāṃ 1 tu nityamevābhirakṣatu // 62cd
śivapriyaḥ śivāsaktaśśivayorarcakassadā // 63ab
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // 63cd
sarvaśāstrārthatattvajñaḥ śāstā viṣnoḥ parā tanuḥ // 64ab
mahāmohātmatanayo madhumāṃsāsavapriyaḥ // 64cd
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu // 64 // 64ef
brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā // 65ab
vārāhī caiva māheṃdrī cāmuṃḍā caṃḍavikramā // 65cd
etā vai mātaraḥ sapta sarvalokasya mātaraḥ // 66ab
prārthitaṃ me prayacchaṃtu parameśvaraśāsanāt // 66cd
mattamātaṃgavadano gaṃgomāśaṃkarātmajaḥ // 67ab
ākāśadeho digbāhussomasūryāgnilocanaḥ // 67cd
airāvatādibhirdivyairdiggajairnityamarcitaḥ // 68ab
śivajñānamadodbhinnarstridaśānāmavighnakṛt // 68cd
vighnakṛccāsurādīnāṃ vighneśaḥ śivabhāvitaḥ // 69ab
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // 69cd
ṣaṇmukhaśśivasambhūtaḥ śaktivajradharaḥ prabhuḥ // 70ab
agneśca tanayo devo hyaparṇātanayaḥ punaḥ // 70cd
gaṃgāyāśca gaṇāṃbāyāḥ kṛttikānāṃ tathaiva ca // 71ab
viśākhena ca śākhena naigameyena cāvṛtaḥ // 71cd
iṃdrajiccaṃdrasenānīstārakāsurajittathā // 72ab
śailānāṃ merumukhyānāṃ vedhakaśca svatejasā // 72cd
taptacāmīkaraprakhyaḥ śatapatradalekṣaṇaḥ // 73ab
kumārassukumārāṇāṃ rūpodāharaṇaṃ mahat // 73cd
śivapriyaḥ śivāsaktaḥ śivapadārcakassadā // 74ab
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // 74cd
jyeṣṭhā variṣṭhā varadā śivayoryajaneratā // 75ab
tayorājñāṃ puraskṛtya sā me diśatu kāṃkṣitam // 75cd
trailokyavaṃditā sākṣādulkākārā gaṇāṃbikā // 76ab
jagatsṛṣṭivivṛddhyarthaṃ brahmaṇā .abhyarthitā śivāt // 76cd
śivāyāḥ pravibhaktāyā bhruvorantaranissṛtāḥ // 77ab
dakṣāyaṇī satī menā tathā haimavatī hyumā // 77cd
kauśikyāścaiva jananī bhadrakālyāstathaiva ca // 78ab
aparṇāyāśca jananī pāṭalāyāstathaiva ca // 78cd
śivārcanaratā nityaṃ rudrāṇī rudravallabhā // 79ab
satkṛṭya śivayorājñāṃ sā me diśatu kāṃkṣitam // 79cd
caṃḍaḥ sarvagaṇeśānaḥ śaṃbhorvadanasaṃbhavaḥ // 80ab
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // 80cd
piṃgalo gaṇapaḥ śrīmāñchivāsaktaḥ śivapriyaḥ // 81ab
ājñayā śivayoreva sa me kāmaṃ prayacchatu // 81cd
bhṛṃgīśo nāma gaṇapaḥ śivarādhanatatparaḥ // 82ab


1 sambandhasāmānyavivakṣayā karmaṇi paṣṭhī /

584a


prayacchatu sa me kāmaṃ patyurājñā puraḥsaram // 82cd
vīrabhadro mahātejā himakuṃdeṃdusannibhaḥ // 83ab
bhadrakālīpriyo nityaṃ mātṝṇāṃ cābhirakṣitā // 83cd
yajñasya ca śirohartā dakṣasya ca durātmanaḥ // 84ab
upeṃdreṃdrayamādīnāṃ devānāmaṃgatakṣakaḥ // 84cd
śivasyānucaraḥ śrīmāñchivaśāsanapālakaḥ // 85ab
śivayoḥ śāsanādeva sa me diśatu kāṃkṣitam // 85cd
sarasvatī maheśasya vāksarojasamudbhavā // 86ab
śivayoḥ pūjane saktā sa me diśatu kāṃkṣitam // 86cd
viṣṇorvakṣaḥsthitā lakṣmīḥ śivayoḥ pūjane ratā // 87ab
śivayoḥ śāsanādeva sā me diśatu kāṃkṣitam // 87cd
mahāmoṭī mahādevyāḥ pādapūjāparāyaṇā // 88ab
tasyā eva niyogena sā me diśatu kāṃkṣitam // 88cd
kauśikī siṃhamārūḍhā pārvatyāḥ paramā sutā // 89ab
viṣṇornidrāmahāmāyā mahāmahiṣamardinī // 89cd
niśaṃbhaśuṃbhasaṃhatrī madhumāṃsāsavapriyā // 90ab
satkṛtya śāsanaṃ mātussā me diśatu kāṃkṣitam // 90cd
rudrā rudrasamaprakhyāḥ prathamāḥ prathitaujasaḥ // 91ab
bhūtākhyāśca mahāvīryyā mahādevasamaprabhāḥ // 91cd
nityamuktā nirupamā nirdvandvā nirupaplavāḥ // 92ab
saśaktayassānucarāssarvalokanamaskṛtāḥ // 92cd
sarveṣāmeva lokānāṃ sṛṣṭisaṃharaṇakṣamāḥ // 93ab
parasparānuraktāśca parasparamanuvratāḥ // 93cd
parasparamatisnigdhāḥ parasparanamaskṛtāḥ // 94ab
śivapriyatamā nityaṃ śivalakṣaṇalakṣitāḥ // 94cd
saumyādhārāstathā miśrāścāṃtarāladvayātmikāḥ // 95ab
virūpāśca surūpāśca nānārūpadharāstathā // 95cd
satkṛtya śivayorājñāṃ te me kāmaṃ diśaṃtu vai // 96ab
devyā priyasakhīvargo devīlakṣaṇalakṣitaḥ // 96cd
sahito rudrakanyābhiḥ śaktibhiścāpyanekaśaḥ // 97ab
tṛtīyāvaraṇe śaṃbhorbhaktyā nityaṃ samarcitaḥ // 97cd
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam // 98ab
divākaro maheśasya mūrtirdīptisumaṃḍalaḥ // 98cd
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ // 99ab
avikārātmakaścādya ekassāmānyavikriyaḥ // 99cd
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt // 100ab
evaṃ tridhā caturddhā ca vibhaktāḥ paṃcadhā punaḥ // 100cd
caturthāvaraṇe śaṃbhoḥ pūjitaścānugaiḥ saha // 101ab
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ // 101cd
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam // 102ab
divākaraṣaḍaṃgāni dīptādyāścāṣṭaśaktayaḥ // 102cd
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ // 103ab
arko brahmā tathā rudro viṣnuścādityamūrtayaḥ // 103cd
vistarāsutarābodhinyāpyāyinyaparāḥ punaḥ // 104ab
584b

uṣā prabhā tathā prājñā saṃdhyā cetyapi śaktayaḥ // 104cd
somādiketuparyaṃtā grahāśca śivabhāvitāḥ // 105ab
śivayorājñayānunnā maṃgalaṃ pradiśaṃtu me // 105cd
athavā dvādaśādityāstathā dvādaśa śaktayaḥ // 106ab
ṛṣayo devagaṃdharvāḥ pannagāpsarasāṃ gaṇāḥ // 106cd
grāmaṇyaśca tathā yakṣā rākṣasāścāsurāstathā // 107ab
saptasaptagaṇāścaite saptacchaṃdomayā hayāḥ // 107cd
vālakhilyā dayaścaiva sarve śivapadārcakāḥ // 108ab
satkṛtyaśivayorājñāṃ maṃgalaṃ pradiśaṃtu me // 108cd
brahmātha devadevasya mūrtirbhūmaṇḍalādhipaḥ // 109ab
catuḥṣaṣṭiguṇaiśvaryo buddhitattve pratiṣṭhitaḥ // 109cd
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ // 110ab
avikārātmako devastatassādhāraṇaḥ puraḥ // 110cd
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt // 111ab
bhuvaṃ tridhā caturddhā ca vibhaktaḥ paṃcadhā punaḥ // 111cd
caturthāvaraṇe śaṃbho pūjitaśca sahānugaiḥ // 112ab
śivapriyaḥ śivāsaktaśśivapādārcane rataḥ // 112cd
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam // 113ab
hiraṇyagarbho lokeśo virāṭ kālaśca pūruṣaḥ // 113cd
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ // 114ab
prajānāṃ patayaścaiva dakṣādyā brahmasūnavaḥ // 114cd
ekādaśa sapatnīkā dharmassaṃkalpa eva ca // 115ab
śivārcanaratāścaite śivabhaktiparāyaṇāḥ // 115cd
śivājñāvaśagāssarve diśaṃtu mama maṃgalam // 116ab
catvāraśca tathā vedāssetihāsapurāṇakāḥ // 116cd
dharmaśāstrāṇi vidyābhirvaidikībhissamanvitāḥ // 117ab
parasparaviruddhārthāḥ śivaprakṛtipādakāḥ // 117cd
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me // 118ab
atha rudro mahādevaḥ śaṃbhormūrtirgarīyasī // 118cd
vāhneyamaṇḍalādhīśaḥ pauruṣaiśvaryavānprabhuḥ // 119ab
śivābhimānasaṃpanno nirguṇastriguṇātmakaḥ // 119cd
kevalaṃ sāttvikaścāpi rājasaścaiva tāmasaḥ // 120ab
avikārarataḥ pūrvaṃ tatastu samavikriyaḥ // 120cd
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak // 121ab
brahmaṇopi śiraśchettā janakastasya tatsutaḥ // 121cd
janakastanayaścāpi viṣṇorapi niyāmakaḥ // 122ab
bodhakaśca tayornityamanugrahakaraḥ prabhuḥ // 122cd
aṃḍasyāṃtarbahirvartī rudro lokadvayādhipaḥ // 123ab
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ // 123cd
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam // 124ab
tasya brahma ṣaḍaṃgāni vidyeśāṃtaṃ tathāṣṭakam // 124cd
catvāro mūrtibhedāśca śivapūrvāḥ śivārcakāḥ // 125ab
śivo bhavo haraścaiva mṛḍaścaiva tathāparaḥ // 125cd
585a

śivasyājñāṃ puraskṛtya maṃgalaṃ pradiśaṃtu me // 125 // 125ef
atha viṣṇurmaheśasya śivasyaiva parā tanuḥ // 126ab
vāritattvādhipaḥ sākṣādavyaktapadasaṃsthitaḥ // 126cd
nirguṇassattvabahulastathaiva guṇakevalaḥ // 127ab
avikārābhimānī ca trisādhāraṇavikriyaḥ // 127cd
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak // 128ab
dakṣiṇāṃgabhavenāpi sparddhamānaḥ svayaṃbhuvā // 128cd
ādyena brahmaṇā sākṣātsṛṣṭaḥ sraṣṭā ca tasya tu // 129ab
aṃḍasyāṃtarbahirvartī viṣṇurlokadvayādhipaḥ // 129cd
asurāṃtakaraścakrī śakrasyāpi tathānujaḥ // 130ab
prādurbhūtaśca daśadhā bhṛguśāpacchalādiha // 130cd
bhūbhāranigrahārthāya svecchayāvātarakṣitau // 131ab
aprameyabalo māyī māyayā mohayañjagat // 131cd
mūrtiṃ kṛtvā mahāviṣṇuṃ sadāśiṣṇumathāpi vā // 132ab
vaiṣṇavaiḥ pūjito nityaṃ mūrtitrayamayāsane // 132cd
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ // 133ab
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam // 133cd
vāsudevo .aniruddhaśca pradyumnaśca tataḥ paraḥ // 134ab
saṃkarṣaṇassamākhyātāścatasro mūrtayo hareḥ // 134cd
matsyaḥ kūrmo varāhaśca nārasiṃho .atha vāmanaḥ // 135ab
rāmatrayaṃ tathā kṛṣṇo viṣṇusturagavaktrakaḥ // 135cd
cakraṃ nārāyaṇasyāstraṃ pāṃcajanyaṃ ca śārṅgakam // 136ab
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me // 136cd
prabhā sarasvatī gaurī lakṣmīśca śivabhāvitā // 137ab
śivayoḥ śāsanādetā maṃgalaṃ pradiśaṃtu me // 137cd
indro .agniśca yamaścaiva nirṛtirvaruṇastathā // 138ab
vāyuḥ somaḥ kuberaśca tatheśānastriśūladhṛk // 138cd
sarve śivārcanaratāḥ śivasadbhāvabhāvitāḥ // 139ab
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me // 139cd
triśūlamatha vajraṃ ca tathā paraśusāyakau // / 140ab
khaḍgapāśāṃkuśāścaiva pinākaścāyudhottamaḥ // 140cd
divyāyudhāni devasya devyāścaitāni nityaśaḥ // 141ab
satkṛtya śivayorājñāṃ rakṣāṃ kurvaṃtu me sadā // 141cd
vṛṣarūpadharo devaḥ saurabheyo mahābalaḥ // 142ab
vaḍavākhyānalasparddhāṃ pañcagomātṛbhirvṛtaḥ // 142cd
vāhanatvamanuprāptastapasā parameśayoḥ // 143ab
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu // 143cd
naṃdā sunaṃdā surabhiḥ suśīlā sumanāstathā // 144ab
paṃcagomātarastvetāśśivaloke vyavasthitāḥ // 144cd
śivabhaktiparā nityaṃ śivārcanaparāyaṇāḥ // 145ab
śivayoḥ śāsanādeva diśaṃtu mama vāṃchitam // 145cd
kṣetrapālo mahātejā nīla jīmūtasannibhaḥ // 146ab
daṃṣṭrākarālavadanaḥ sphuradraktādharojjvalaḥ // 146cd
raktorddhvamūrddhajaḥ śrīmānbhrukuṭīkuṭilekṣaṇaḥ // 147ab
585b

raktavṛttatrinayanaḥ śaśipannagabhūṣaṇaḥ // 147cd
nagnastriśūlapāśāsikapālodyatapāṇikaḥ // 148ab
bhairavo bhairavaiḥ siddhairyoginībhiśca saṃvṛtaḥ // 148cd
kṣetrekṣetre samāsīnaḥ sthito yo rakṣakassatām // 149ab
śivapraṇāmaparamaḥ śivasadbhāvabhāvitaḥ // 149cd
śivaśritānviśeṣeṇa rakṣanputrānivaurasān // 150ab
satkṛtya śivayorājñāṃ sa me diśatu maṅgalam // 150cd
tālajaṅghādayastasya prathamāvaraṇercitāḥ // 151ab
satkṛtya śivayorājñāṃ catvāraḥ samavantu mām // 151cd
bhairavādyāśca ye cānye samaṃtāttasya veṣṭitāḥ // 152ab
te .api māmanugṛhṇaṃtu śivaśāsanagauravāt // 152cd
nāradādyāśca munayo divyā devaiśca pūjitāḥ // 153ab
sādhyā māgāśca ye devā janalokanivāsinaḥ // 153cd
vinivṛttādhikārāśca maharlokanivāsinaḥ // 154ab
saptarṣayastathānye vai vaimānikaguṇaissaha // 154cd
sarve śivārcanaratāḥ śivājñāvaśavartinaḥ // 155ab
śivayorājñayā mahyaṃ diśaṃtu mama kāṃkṣitam 1 // 155cd
gaṃdharvādyāḥ piśācāṃtāścatasro devayonayaḥ // 156ab
siddhā vidyādharādyāśca ye .api cānye nabhaścarāḥ // 156cd
asurā rākṣasāścaiva pātālatalavāsinaḥ // 157ab
anaṃtādyāśca nāgendrā vainateyādayo dvijāḥ // 157cd
kūṣmāṃḍāḥ pretavetālā grahā bhūtagaṇāḥ pare // 158ab
ḍākinyaścāpi yoginyaḥ śākinyaścāpi tādṛśāḥ // 158cd
kṣetrārāmagṛhādīni tīrthānyāyatanāni ca // 159ab
dvīpāḥ samudrā nadyaśca nadāścānye sarāṃsi ca // 159cd
girayaśca sumervādyāḥ kananāni samaṃtataḥ // 160ab
paśavaḥ pakṣiṇo vṛkṣāḥ kṛmikīṭādayo mṛgāḥ // 160cd
bhuvanānyapi sarvāṇi bhuvanānāmadhīśvaraḥ // 161ab
aṇḍānyāvaraṇaissārddhaṃ māsāśca daśa diggajāḥ // 161cd
varṇāḥ padāni maṃtrāśca tattvānyapi sahādhipaiḥ // 162ab
brahmāṃḍadhārakā rudrā rudrāścānye saśaktikāḥ // 162cd
yacca kiṃcijjagatyasmindṛṣṭaṃ cānumitaṃ śrutam // 163ab
sarve kāmaṃ prayacchantu śivayoreva śāsanāt // 163cd
atha vidyā parā śaivī paśupāśavimocinī // 164ab
paṃcārthasaṃjñitā divyā paśuvidyābahiṣkṛtā // 164cd
śāstraṃ ca śivadharmākhyaṃ dharmākhyaṃ ca taduttaram // 165ab
śaivākhyaṃ śivadharmākhyaṃ purāṇaṃ śrutisaṃmitam // 165cd
śaivāgamāśca ye cānye kāmikādyāścaturvidhāḥ // 166ab
śivābhyāmaviśeṣeṇa satkṛtyeha samarcitāḥ // 166cd


1 sarvābhilāṣamityarthaḥ /

586a


tābhyāmeva samājñātā mamābhipretasiddhaye // 167ab
karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam // 167cd
śvetādyā nakulīśāṃtāḥ saśiṣyāścāpi deśikāḥ // 168ab
tatsaṃtatīyā guravo viśeṣādguravo mama // 168cd
śaivā māheśvarāścaiva jñānakarmaparāyaṇāḥ // 169ab
karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam // 169cd
laukikā brāhmaṇāssarve kṣatriyāśca viśaḥ kramāt // 170ab
vedavedāṃgatattvajñāḥ sarvaśāstraviśāradāḥ // 170cd
sāṃkhyā vaiśeṣikāścaiva yaugā naiyāyikā narāḥ // 171ab
saurā brahmāstathā raudrā vaiṣṇavāścāpare narāḥ // 171cd
śiṣṭāḥ sarve viśiṣṭā ca śivaśāsanayaṃtritāḥ // 172ab
karmedamanumanyaṃtāṃ mamābhipretasādhakam // 172cd
śaivāḥ siddhāṃtamārgasthāḥ śaivāḥ pāśupatāstathā // 173ab
śaivā mahāvratadharāḥ śaivāḥ kāpālikāḥ pare // 173cd
śivājñāpālakāḥ pūjyā mamāpi śivaśāsanāt // 174ab
sarve mamānugṛhṇaṃtu śaṃsaṃtu saphalakriyām // 174cd
dakṣiṇajñānaniṣṭhāśca dakṣiṇottaramārgagāḥ // 175ab
avirodhena vartaṃtāṃ maṃtraśreyo .arthino mama // 175cd
nāstikāśca śaṭhāścaiva kṛtaghnāścaiva tāmasāḥ // 176ab
pāṣaṃḍāścātipāpāśca vartaṃtāṃ dūrato mama // 176cd
bahubhiḥ kiṃ stutairatra ye .api ke .apicidāstikāḥ // 177ab
sarve māmanugṛhṇaṃtu saṃtaḥ śaṃsaṃtu maṃgalam // 177cd
namaśśivāya sāṃbāya sasutāyādihetave // 178ab
paṃcāvaraṇarūpeṇa prapaṃcenāvṛtāya te // 178cd
ityuktvā daṃḍavadbhūmau praṇipatya śivaṃ śivām // 179ab
japetpaṃcākṣarīṃ vidyāmaṣṭottaraśatāvarām // 179cd
tathaiva śaktividyāṃ ca japitvā tatsamarpaṇam // 180ab
kṛtvā taṃ kṣamayitveśaṃ pūjāśeṣaṃ samāpayet // 180cd
etatpuṇyatamaṃ stotraṃ śivayorhṛdayaṃgamam // 181ab
sarvābhīṣṭapradaṃ sākṣādbhuktimuktyaikasādhanam // 181cd
ya idaṃ kīrtayennityaṃ śṛṇuyādvā samāhitaḥ // 182ab
sa vidhūyāśu pāpāni śivasāyujyamāpnuyāt // 182cd
goghnaścaiva kṛtaghnaśca vīrahā bhrūṇahāpi vā // 183ab
śaraṇāgataghātī ca mitraviśraṃbhaghātakaḥ // 183cd
duṣṭapāpasamācāro mātṛhā pitṛhāpi vā // 184ab
stavenānena japtena tattatpāpātpramucyate // 184cd
duḥsvapnādimahānarthasūcakeṣu bhayeṣu ca // 185ab
yadi saṃkīrtayedetanna tato nārthabhāgbhavet // 185cd
āyurārogyamaiśvaryaṃ yaccānyadapi vāñchitam // 186ab
stotrasyāsya jape tiṣṭhaṃstatsarvaṃ labhate naraḥ // 186cd
asaṃpūjya śivastotraṃ japātphalamudāhṛtam // 187ab
saṃpūjya ca jape tasya phalaṃ vaktuṃ na śakyate // 187cd
586b

āstāmiyaṃ phalāvāptirasminsaṃkīrtite sati // 188ab
sārddhamaṃbikayā devaḥ śrutyaivaṃ divi tiṣṭhati // 188cd
tasmānnabhasi saṃpūjya devaṃ devaṃ sahomayā // 189ab
kṛtāṃjalipuṭastiṣṭhaṃstotrametadudīrayet // 189cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivamahāstotravarṇanaṃ nāmaikatriṃśo .adhyāyaḥ // 31 //

Chapter 32

upamanyuruvāca //
etatte kathitaṃ kṛṣṇa karmehāmutra siddhidam // 1ab
kriyātapojapadhyānasamuccayamayaṃ param // 1cd
atha vakṣyāmi śaivānāmihaiva phaladaṃ nṛṇām // 2ab
pūjāhomajapadhyānatapodānamayaṃ mahat // 2cd
tatra saṃsādhayetpūrvaṃ mantraṃ mantrārthavittamaḥ // 3ab
dṛṣṭasiddhikaraṃ karma nānyathā phaladaṃ yataḥ // 3cd
siddhamantro .apyadṛṣṭena prabalena tu kenacit // 4ab
pratibandhaphalaṃ karma na kuryātsahasā budhaḥ // 4cd
tasya tu pratibandhasya kartuṃ śakyeha niṣkṛtiḥ // 5ab
parīkṣya śakunādyaistadādau niṣkṛtimācaret // 5cd
yo .anyathā kurute mohātkarmaihikaphalaṃ naraḥ // 6ab
na tena phalabhāksa syātprāpnuyāccopahāsyatām // 6cd
abisrabdho na kurvīta karma dṛṣṭaphalaṃ kvacit // 7ab
sa khalvaśraddhadhānaḥ syānnāśraddhaḥ phalamṛcchati // 7cd
nāparādhosti devasya karmaṇyapi tu niṣphale // 8ab
yathoktakāriṇāṃ puṃsāmihaiva phaladarśanāt // 8cd
sādhakaḥ siddhamaṃtraśca nirastapratibaṃdhakaḥ // 9ab
viśvastaḥ śraddhadhānaśca kurvannāpnoti tatphalam // 9cd
athavā tatphalāvāptyai brahmacaryarato bhavet // 10ab
rātrau haviṣyamaśnīyātpāyasaṃ vā phalāni vā // 10cd
hiṃsādi yanniṣiddhaṃ syānna kuryānmanasāpi tat // 11ab
sadā bhasmānuliptāṃ gassuveṣaśca śucirbhavet // 11cd
itthamācāravānbhūtvā svānukūle śubhe .ahani // 12ab
pūrvoktalakṣaṇe deśe puṣpadāmādyalaṃkṛte // 12cd
ālipya śakṛtā 1 bhūmiṃ hastamānāvarāṃ yathā // 13ab
vilikhetkamale bhadre dīpyamānaṃ svatejasā // 13cd
taptajāṃbūnadamayamaṣṭapatraṃ sakesaram // 14ab
madhye karṇikayā yuktaṃ sarvaratnairalaṃkṛtam // 14cd
svākārasadṛśenaiva nālena ca samanvitam // 15ab
tādṛśe svarṇanirmāṇe kaṃde samyagvidhānataḥ // 15cd
tatrāṇimādikaṃ sarvaṃ saṃkalpya manasā punaḥ // 16ab
ratnajaṃ vātha sauvarṇaṃ sphaṭikaṃ vā salakṣaṇam // 16cd
liṅgaṃ savedikaṃ caiva sthāpayitvā vidhānataḥ // 16 // 16ef
tatrāvāhya yajeddevaṃ sāṃbaṃ sagaṇamavyayam // 17ab
tatra māheśvarī kalpyā mūrtirmūrtimataḥ prabhoḥ // 17cd


1 goriti śeṣaḥ /

587a


caturbhujā caturvaktrā sarvābharaṇabhūṣitā // 18ab
śārdūlacarmavasanā kiṃcidvihasitānanā // 18cd
varadābhayahastā ca mṛgaṭaṃkadharā tathā // 19ab
atha vāṣṭabhujā ciṃtyā ciṃtakasya yathāruci // 19cd
tadā triśūlaparaśukhaḍgavajrāṇi dakṣiṇe // 20ab
vāme pāśāṃkuśau tadvatkheṭaṃ nāgaṃ ca bibhratī // 20cd
bālārkasadṛśaprakhyā prativaktraṃ trilocanā // 21ab
tasyāḥ pūrvamukhaṃ saumyaṃ svākārasadṛśaprabham // 21cd
dakṣiṇaṃ nīlajīmūtasadṛśaṃ ghoradarśanam // 22ab
uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam // 22cd
paścimaṃ pūrṇacaṃdrābhaṃ saumyamiṃdukalādharam // 23ab
tadaṃkamaṃḍalārūḍhā śaktirmāheśvarī parā // 23cd
mahālakṣmīriti khyātā śyāmā sarvamanoharā // 24ab
mūrtiṃ kṛtvaivamākārāṃ sakalīkṛtya ca kramāt // 24cd
mūrtimaṃtamathāvāhya yajetparamakāraṇam // 25ab
snānārthe kalpayettatra paṃcagavyaṃ tu kāpilam // 25cd
paṃcāmṛtaṃ ca pūrṇāni bījāni ca viśeṣataḥ // 26ab
purastānmaṇḍalaṃ kṛtvā ratnacūrṇādyalaṃkṛtam // 26cd
karṇikāyāṃ pravinyasyedīśānakalaśaṃ punaḥ // 27ab
sadyādikalaśānpaścātparitastasya kalpayet // 27cd
tato vidyeśakalaśānaṣṭau pūrvādivatkramāt // 28ab
tīrthāmbupūritānkṛtvā sūtreṇāveṣṭya pūrvavat // 28cd
puṇyadravyāṇi nikṣipya samantraṃ savidhānakam // 29ab
dukūlādyena vastreṇa samācchādya samaṃtataḥ // 29cd
sarvatra maṃtraṃ vinyasya tattanmaṃtrapurassaram // 30ab
snānakāle tu saṃprāpte sarvamaṅgalanisvanaiḥ // 30cd
paṃcagavyādibhiścaiva snāpayetparameśvaram // 31ab
tataḥ kuśodakādyāni svarṇaratnodakānyapi // 31cd
gaṃdhapuṣpādisiddhāni mantrasiddhāni ca kramāt // 32ab
uddhṛtyoddhṛtya mantreṇa taistaissnāpya maheśvaram // 32cd
gaṃdhaṃ puṣpādidīpāṃśca pūjākarma samācaret // 33ab
palāvaraḥ syādālepa ekādaśapalottaraḥ // 33cd
suvarṇaratnapuṣpāṇi śubhāni surabhīṇi ca // 34ab
nīlotpalādyutpalāni bilvapatrāṇyanekaśaḥ // 34cd
kamalāni ca raktāni śvetānyapi ca śaṃbhave // 35ab
kṛṣṇāgurūdbhavo dhūpaḥ sakarpūrājyaguggulaḥ // 35cd
kapilāghṛtasaṃsiddhā dīpāḥ karpūravartijāḥ // 36ab
paṃcabrahmaṣaḍaṃgāni pūjyānyāvaraṇāni ca // 36cd
naivedyaḥ payasā siddhaḥ sa guḍājyo mahācaruḥ // 37ab
pāṭalotpalapadmādyaiḥ pānīyaṃ ca sugandhitam // 37cd
paṃcasaugaṃdhikopetaṃ tāṃbūlaṃ ca susaṃskṛtam // 38ab
suvarṇaratnasiddhāni bhūṣaṇāni viśeṣataḥ // 38cd
587b

vāsāṃsi ca vicitrāṇi sūkṣmāṇi ca navāni ca // 39ab
darśanīyāni deyāni gānavādyādibhissaha // 39cd
japaśca mūlamaṃtrasya lakṣaḥ paramasaṃkhyayā // 40ab
ekāvarā tryuttarā ca pūjā phalavaśādiha // 40cd
daśasaṃkhyāvaro homaḥ pratidravyaṃ śatottaraḥ // 41ab
ghorarūpaśśivaściṃtyo māraṇoccāṭanādiṣu // 41cd
śivaliṃge śivāgnau ca hyanyāsu pratimāsu ca // 42ab
ciṃtyassaumyatanuśśaṃbhuḥ kārye śāṃtikapauṣṭike // 42cd
āyasau sruksruvau kāryau māraṇādiṣu karmasu // 43ab
tadanyatra tu sauvarṇau śāṃtikādyeṣu kṛtsnaśaḥ // 43cd
dūrvayā ghṛtagokṣīramiśrayā madhunā tathā // 44ab
caruṇā saghṛtenaiva kevalaṃ payasāpi vā // 44cd
juhuyānmṛtyuvijaye tilai rogopaśāṃtaye // 45ab
ghṛtena payasā caiva kamalairvātha kevalaiḥ // 45cd
samṛddhikāmo juhuyānmahādāridryaśāṃtaye // 46ab
jātīpuṣpeṇa vaśyārthī juhuyātsaghṛtena tu // 46cd
ghṛtena karavīraiśca kuryādākarṣaṇaṃ dvijaḥ // 47ab
tailenoccāṭanaṃ kuryātstaṃbhanaṃ madhunā punaḥ // 47cd
staṃbhanaṃ sarṣapeṇāpi laśunena tu pātanam // 48ab
tāḍanaṃ rudhireṇa syātkharasyoṣṭrasya cobhayoḥ // 48cd
māraṇoccāṭane kuryādrohibījaistilānvitaiḥ // 49ab
vidveṣaṇaṃ ca tailena kuryāllāṃgalakasya tu // 49cd
baṃdhanaṃ rohibījena senāstaṃbhanameva ca // 50ab
raktasarṣapasaṃmiśrairhomadravyairaśeṣataḥ // 50cd
hastayaṃtrodbhavaistailairjuhuyādābhicārike // 51ab
kaṭukītuṣasaṃyuktaiḥ kārpāsāsthibhireva ca // 51cd
sarṣapaistailasaṃmiśrairjuhuyādābhicārike // 52ab
jvaropaśāṃtidaṃ kṣīraṃ saubhāgyaphaladaṃ tathā // 52cd
sarvasiddhikaro homaḥ kṣaudrājyadadhibhiryutaiḥ // 53ab
kṣīreṇa taṃdulaiścaiva caruṇā kevalena vā // 53cd
śāṃtikaṃ pauṣṭikaṃ vāpi saptabhiḥ samidādibhiḥ // 54ab
dravyairviśeṣato home vaśyamākarṣaṇaṃ tathā / 54cd
vaśyamākarṣaṇaṃ caiva śrīpadaṃ ca viśeṣataḥ // 55ab
bilvapatraistu havanaṃ śatrorvijayadaṃ tathā // 55cd
samidhaḥ śāṃtikāryeṣu pālāśakhadirādikāḥ // 56ab
karavīrārkajāḥ kraurye kaṇṭakinyaśca vigrahe // 56cd
praśāṃtaḥ śāṃtikaṃ kuryātpauṣṭikaṃ ca viśeṣataḥ // 57ab
nirghṛṇaḥ kruddhacittastu prakuryādābhicārikam // 57cd
atīvaduravasthāyāṃ pratīkārāṃtaraṃ na cet // 58ab
ātatāyinamuddiśya prakuryādābhicārikam // 58cd
svarāṣṭrapatimuddiśya na kuryādābhicārikam // 59ab
yadyāstikassudharmiṣṭho mānyo vā yo .api kopi vā // 59cd
tamuddiśyāpi no kuryādātatāyinamapyuta // 60ab
manasā karmmaṇā vācā yo .api kopi śivāśritaḥ // 60cd
588a

svarāṣṭrapatimuddiśya śivā śritamathāpi vā // 61ab
kṛtvābhicārikaṃ karma sadyo vinipatennaraḥ // 61cd
svarāṣṭrapālakaṃ tasmācchivabhaktaṃ ca kañcana // 62ab
na hiṃsyādabhicārādyairyadīcchetsukhamātmanaḥ // 62cd
anyaṃ kamapi coddiśya kṛtvā vai māraṇādikam // 63ab
paścāttāpena saṃyuktaḥ prāyaścittaṃ samācaret // 63cd
bāṇaliṃge .api vā kuryānnirdhano dhanavānapi // 64ab
svayaṃbhūte .atha vā liṃge ārṣake vaidike .api vā // 64cd
abhāve hemaratnānāmaśaktau ca tadarjane // 65ab
manasaivācaredetaddravyairvā pratirūpakaiḥ // 65cd
kvacidaṃśe tu yaḥ śaktastvaśaktaḥ kvacidaṃśake // 66ab
so .api śaktyanusāreṇa kurvaṃścetphalamṛcchati // 66cd
karmaṇyanuṣṭhite .apyasminphalaṃ yatra na dṛśyate // 67ab
dvistrirvāvarttayettatra sarvathā dṛśyate phalam // 67cd
pūjopayuktaṃ yaddravyaṃ hemaratnādyanuttamam // 68ab
tatsarvaṃ gurave dadyāddakṣiṇāṃ ca tataḥ pṛthak // 68cd
sa cennecchati tatsarvaṃ śivāya vinivedayet // 69ab
athavā śivabhaktebhyo nānyebhyastu pradīyate // 69cd
yaḥ svayaṃ sādhayecchaktyā gurvādinirapekṣayā // 70ab
so .apyevamācaredatra na gṛhṇīyātsvayaṃ punaḥ // 70cd
svayaṃ gṛhṇāti yo lobhātpūjāṃgadravyamuttamam // 71ab
kāṃkṣitaṃ na labhenmūḍho nātra kāryā vicāraṇā // 71cd
arcitaṃ yattu talliṃgaṃ gṛhṇīyādvā navā svayam // 72ab
gṛhṇīyādyadi tannityaṃ svayaṃ vānyo .api vārcayet // 72cd
yathoktameva karmaitadācaredyo .anapāyataḥ // 73ab
phalaṃ vyabhicarennaivamityataḥ kiṃ prarocakam // 73cd
tathāpyuddeśato vakṣye karmaṇaḥ siddhimuttamam // 74ab
api śatrubhirākrāṃto vyādhibhirvāpyanekaśaḥ // 74cd
mṛtyorāsyagataścāpi mucyate nirapāyataḥ // 75ab
pūjāyate .atikṛpaṇo rikto vaiśravaṇāyate // 75cd
kāmāyate virūpo .api vṛddho .api taruṇāyate // 76ab
śatrurmitrāyate sadyo virodhī kiṃkarāyate // 76cd
viṣāyate yadamṛtaṃ viṣamapyamṛtāyate // 77ab
sthalāyate samudro .api sthalamapyarṇavāyate // 77cd
mahīdharāyate śvabhraṃ sa ca śvabhrāyate giriḥ // 78ab
padmākarāyate vahniḥ saro vaiśvānarāyate // 78cd
vanāyate yadudyānaṃ tadudyānāyate vanam // 79ab
siṃhāyate mṛgaḥ kṣudraḥ siṃhaḥ krīḍāmṛgāyate // 79cd
striyo .abhisārikāyante lakṣmīḥ sucaritāyate // 80ab
svairapreṣyāyate vāṇī kīrtistu gaṇikāyate // 80cd
svairācārāyate medhā vajrasūcīyate manaḥ // 81ab
mahāvātāyate śaktirbalaṃ mattagajāyate // 81cd
588b

stambhāyate samudyogaiḥ śatrupakṣe sthitā kriyā // 82ab
śatrupakṣāyate .arīṇāṃ sarva eva suhṛjjanaḥ // 82cd
śatravaḥ kuṇapāyante jīvantopi sabāṃdhavāḥ // 83ab
āpanno .api gatāriṣṭaḥ svayaṃ khalvamṛtāyate // 83cd
rasāya nāyate nityamapathyamapi sevitam // 84ab
aniśaṃ kriyamāṇāpi ratistvabhinavāyate // 84cd
anāgatādikaṃ sarvaṃ karasthāmalakāyate // 85ab
yādṛcchikaphalāyante siddhayo .apyaṇimādayaḥ // 85cd
bahunātra kimuktena sarvakāmārthasiddhiṣu // 86ab
asminkarmaṇi nirvṛtte tvanavāpyaṃ na vidyate // 86cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe aihikasiddhikarmavarṇanaṃ nāma dvātriṃśo .adhyāyaḥ // 32 //

Chapter 33

upamanyuruvāca //
ataḥ paraṃ pravakṣyāmi kevalāmuṣmikaṃ vidhim // 1ab
naitena sadṛśaṃ kiṃcitkarmāsti bhuvanatraye // 1cd
puṇyātiśayasaṃyuktaḥ sarvairdevairanuṣṭhitaḥ // 2ab
brahmaṇā viṣṇunā caiva rudreṇa ca viśeṣataḥ // 2cd
iṃdrādilokapāraiśca sūryādyairnavabhirgrahaiḥ // 3ab
viśvāmitravasiṣṭhādyairbrahmavidbhirmaharṣibhiḥ // 3cd
śvetāgastyadadhīcādyairasmābhiśca śivāśritaiḥ // 4ab
naṃdīśvaramahākālabhṛṃgīśādyairgaṇeśvaraiḥ // 4cd
pātālavāsibhirdaityaiḥ śeṣādyaiśca mahoragaiḥ // 5ab
siddhairyakṣaiśca gaṃdharvai rakṣobhūtapiśācakaiḥ // 5cd
svaṃsvaṃ padamanuprāptaṃ sarvairayamanuṣṭhitaḥ // 6ab
anena vidhinā sarve devā devatvamāgatāḥ // 6cd
brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ // 7ab
rudro rudratvamāpanna iṃdraścendratvamāgataḥ // 7cd
gaṇeśaśca gaṇeśatvamanena vidhinā gataḥ // 8ab
sitacaṃdanatoyena liṃgaṃ snāpya śivaṃ śivām // 8cd
śvetairvikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca // 8 // 8ef
tatra padmāsanaṃ ramyaṃ kṛtvā lakṣaṇasaṃyutam // 9ab
vibhave sati hemādyai ratnādyairvā svaśaktitaḥ // 9cd
madhye kesarajālāsya sthāpya liṃgaṃ kanīyasam // 10ab
aṃguṣṭhapratimaṃ ramyaṃ sarvagandhamayaṃ śubham // 10cd
dakṣiṇe sthāpayitvā tu bilvapatraiḥ samarcayet // 11ab
aguruṃ dakṣiṇe pārśve paścime tu manaḥśilām // 11cd
uttare caṃdanaṃ dadyāddharitālaṃ tu pūrvataḥ // 12ab
sugandhaiḥ kusumai ramyairvicitraiścāpi pūjayet // 12cd
dhūpaṃ kṛṣṇāguruṃ dadyātsarvataśca saguggulam // 13ab
vāsāṃsi cātisūkṣmāṇi vikāśāni nivedayet // 13cd
pāyasaṃ ghṛtasaṃmiśraṃ ghṛtadīpāṃśca dāpayet // 14ab
sarvaṃ nivedya mantreṇa tato gacchetpradakṣiṇām // 14cd
praṇamya bhaktyā deveśaṃ stutvā cānte kṣamāpayet // 15ab
sarvopahārasaṃmiśraṃ tato liṃgaṃ nivedayet // 15cd
śivāya śivamantreṇa dakṣiṇāmūrtimāśritaḥ // 16ab
evaṃ yo .arcayate nityaṃ pañcagandhamayaṃ śubham // 16cd
589a

sarvapāpavinirmuktaḥ śivaloke mahīyate // 17ab
etadvratottamaṃ guhyaṃ śivaliṃgamahāvratam // 17cd
bhaktasya te samākhyātaṃ na deyaṃ yasya kasyacit // 18ab
deyaṃ ca śivabhaktebhyaḥ śivena kathitaṃ purā // 18cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe āmuṣmikakarmavidhivarṇanaṃ nāma trayastriṃśo .adhyāyaḥ // 33 //

Chapter 34

upamanyuruvāca //
nityanaimittikātkāmyādyā siddhiriha kīrtitā // 1ab
sā sarvā labhyeta sadyo liṃgaberapratiṣṭhayā // 1cd
sarvo liṃgamayo lokassarvaṃ liṃge pratiṣṭhitam // 2ab
tasmātpratiṣṭhite liṃge bhavetsarvaṃ patiṣṭhitam // 2cd
brahmaṇā viṣṇunā vāpi rudreṇānyena kena vā // 3ab
liṃgapratiṣṭhāmutsṛjya kriyate svapadasthitiḥ // 3cd
kimanyadiha vaktavyaṃ pratiṣṭhāṃ prati kāraṇam // 4ab
partiṣṭhitaṃ śivenāpi liṃgaṃ vaiśveśvaraṃ yataḥ // 4cd
tasmātsarvaprayatnena paratreha ca śarmaṇe // 5ab
sthāpayetparameśasya liṃgaṃ beramathāpi vā // 5cd
śrīkṛṣṇa uvāca //
kimidaṃ liṃgamākhyātaṃ kathaṃ liṃgī maheśvaraḥ // 6ab
kathaṃ ca liṃgabhāvo .asya kasmādasmiñchivo .arcyate // 6cd
upamanyuruvāca //
avyaktaṃ liṃgamākhyātaṃ triguṇaprabhavāpyayam // 7ab
anādyanaṃtaṃ viśvasya yadupādānakāraṇam // 7cd
tadeva mūlaprakṛtirmāyā ca gaganātmikā // 8ab
tata eva samutpannaṃ jagadetaccarācaram // 8cd
aśuddhaṃ caiva śuddhaṃ yacchuddhāśuddhaṃ ca tattridhā // 9ab
tataḥ śivo maheśaśca rudro viṣṇuḥ pitāmahaḥ // 9cd
bhūtāni cendriyairjātā līyante .atra śivājñayā // 10ab
ata eva śivo liṃgo liṃgamājñāpayedyataḥ // 10cd
yato na tadanājñātaṃ kāryāya prabhavetsvataḥ // 11ab
tato jātasya viśvasya tatraiva vilayo yataḥ // 11cd
anena liṃgatāṃ tasya bhavennānyena kenacit // 12ab
liṃgaṃ ca śivayordehastābhyāṃ yasmādadhiṣṭhitam // 12cd
atastatra śivaḥ sāmbo nityameva samarcayet // 13ab
liṃgavedī mahādevī liṃgaṃ sākṣānmaheśvaraḥ // 13cd
tayoḥ saṃpūjanādeva sa ca sā ca samarcitau // 14ab
na tayorliṃgadehatvaṃ vidyate paramārthataḥ // 14cd
yatastvetau viśuddhau tau dehastadupacārataḥ // 15ab
tadeva paramā śaktiḥ śivasya paramātmanaḥ // 15cd
śaktirājñāṃ yadādatte prasūte taccarācaram // 16ab
na tasya mahimā śakyo vaktuṃ varṣaśatairapi // 16cd
yenādau mohitau syātāṃ brahmanārāyaṇāvapi // 17ab
purā tribhuvanasyāsya pralaye samupasthite // 17cd
vāriśayyāgato viṣṇuḥ suṣvāpānākulaḥ sukham // 18ab
589b

yadṛcchayā gatastatra brahmā lokapitāmahaḥ // 18cd
dadarśa puṇḍarīkākṣaṃ svapantaṃ tamanākulam // 19ab
māyayā mohitaḥ śambhorviṣṇumāha pitāmahaḥ // 19cd
kastvaṃ vadetyamarṣeṇa prahṛtyotthāpya mādhavam // 20ab
sa tu hastaprahāreṇa tīvreṇābhihataḥ kṣaṇāt // 20cd
prabuddhotthāya śayanāddadarśa parameṣṭhinam // 21ab
tamāha cāṃtassaṃkruddhaḥ svayamakruddhavaddhariḥ // 21cd
kutastvamāgato vatsa kasmāttvaṃ vyākulo vada // 22ab
iti viṣṇuvacaḥ śrutvā prabhutvaguṇasūcakam // 22cd
rajasā baddhavairastaṃ brahmā punarabhāṣata // 23ab
vatseti māṃ kuto brūṣe guruḥ śiṣyamivātmanaḥ // 23cd
māṃ na jānāsi kiṃ nāthaṃ prapaṃco yasya me kṛtiḥ // 24ab
tridhātmānaṃ vibhajyedaṃ sṛṣṭvātha paripālyate // 24cd
saṃharāmi name kaścitsraṣṭā jagati vidyate // 25ab
ityukte sati so .apyāha brahmāṇaṃ viṣṇuravyayaḥ // 25cd
ahamevādikartāsya hartā ca paripālakaḥ // 26ab
bhavānapi mamaivāṃgādavatīrṇaḥ purāvyayāt // 26cd
manniyogāttvamātmānaṃ tridhā kṛtvā jagattrayam // 27ab
sṛjasyavasi cāṃte tatpunaḥ pratisṛjasyapi// 27cd
vismṛtosi jagannāthaṃ nārāyaṇamanāmayam // 28ab
tavāpi janakaṃ sākṣānmāmevamavamanyase // 28cd
tavāparādho nāstyatra bhrāṃtosi mama māyayā // 29ab
matprasādādiyaṃ bhrāṃtirapaiṣyati tavācirāt // 29cd
śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyaham // 30ab
kartā bhartā ca hartā ca na mayāsti samo vibhuḥ // 30cd
evameva vivādobhūdbrahmaviṣṇvoḥ parasparam // 31ab
abhavacca mahāyuddhaṃ bhairavaṃ romaharṣaṇam // 31cd
muṣṭibhirnnighnatostīvraṃ rajasā baddhavairayoḥ // 32ab
tayordarpāpahārāya prabodhāya ca devayoḥ // 32cd
madhye samāvirabhavalliṃgamaiśvaramadbhutam // 33ab
jvālāmālāsahasrāḍhyamaprameyamanaupamam // 33cd
kṣayavṛddhivinirmuktamādimadhyāṃtavarjitam // 34ab
tasya jvālāsahasreṇa brahmaviṣṇū vimohitau // 34cd
visṛjya yuddhaṃ kiṃ tvetadityaciṃtayatāṃ tadā // 35ab
na tayostasya yāthātmyaṃ prabuddhamabhavadyadā // 35cd
tadā samudyatau syātāṃ tasyādyaṃtaṃ parīkṣitum // 36// 36ab
tatra haṃsākṛtirbrahmā viśvataḥ pakṣasaṃyutaḥ// 37ab
manonilajavo bhūtvā gatastūrddhvaṃ prayatnataḥ // 37cd
nārāyaṇopi viśvātmā līlāñjanacayopamam // 38ab
vārāhamamitaṃ rūpamasthāya gatavānadhaḥ // 38cd
evaṃ varṣasahasraṃ tu tvaran viṣṇuradhogataḥ // 39ab
nāpaśyadalpamapyasya mūlaṃ liṃgasya sūkaraḥ // 39cd
tāvatkālaṃ gataścorddhvaṃ tasyāṃtaṃ jñātumicchayā // 40ab
śrāṃtotyaṃtamadṛṣṭvāṃtaṃ pāpatādhaḥ pitāmahaḥ // 40cd
590a

tathaiva bhagavān viṣṇuḥ śrāṃtaḥ saṃvignalocanaḥ // 41ab
kleśena mahatā tūrṇamadhastādutthito .abhavat // 41cd
samāgatāvathānyonyaṃ vismayasmeravīkṣaṇau // 42ab
māyayā mohitau śaṃbhoḥ kṛtyākṛtyaṃ na jagmatuḥ // 42cd
pṛṣṭhataḥ pārśvatastasya cāgrataśca sthitāvubhau // 43ab
praṇipatya kimātmedamityaciṃtayatāṃ tadā // 43cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohavarṇanaṃ nāma catustriṃśo .adhyāyaḥ // 34 //

Chapter 35

upamanyuruvāca //
athāvirabhavattatra sanādaṃ śabdalakṣaṇam // 1ab
omityekākṣaraṃ brahma brahmaṇaḥ pratipādakam // 1cd
tadapyaviditaṃ tāvadbrahmaṇā viṣṇunā tathā // 2ab
rajasā tamasā cittaṃ tayoryasmāttiraskṛtam // 2cd
tadā vibhaktamabhavaccaturddhaikaṃ tadakṣaram // 3ab
a u meti trimātrābhiḥ parastāccārddhamātrayā // 3cd
tatrākāraḥ śrito bhāge jvalalliṃgasya dakṣiṇe // 4ab
ukāraścottare tadvanmakārastasya madhyataḥ // 4cd
arddhamātrātmako nādaḥ śrūyate liṃgamūrddhani // 5ab
vibhakte .api tadā tasminpraṇave paramākṣare // 5cd
vibhāvārthaṃ ca tau devau na kiṃcidavajagmatuḥ // 6ab
vedātmanā tadāvyaktaḥ praṇavo vikṛtiṃ gataḥ // 6cd
tatrākāro ṛgabhavadukāro yajuravyayaḥ // 7ab
makārassāma saṃjāto nādastvātharvaṇī śrutiḥ // 7cd
ṛgayaṃ sthāpayāmāsa samāsāttvarthamātmanaḥ // 8ab
rajoguṇeṣu brahmāṇaṃ mūrtiṣvādyaṃ kriyāsvapi // 8cd
sṛṣṭiṃ lokeṣu pṛthivīṃ tattveṣvātmānamavyayam // 9ab
kalādhvani nivṛttiṃ ca sadyaṃ brahmasu paṃcasu // 9cd
liṃgabhāgeṣvadhobhāgaṃ bījākhyaṃ kāraṇatraye // 10ab
catuḥṣaṣṭiguṇaiśvaryaṃ bauddhaṃ yadaṇimādiṣu // 10cd
taditthamarthairdaśabhirvyāptaṃ viśvamṛcā jagat // 11ab
athopasthāpayāmāsa svārthaṃ daśavidhaṃ yajuḥ // 11cd
sattvaṃ guṇeṣu viṣṇuṃ ca mūrtiṣvādyaṃ kriyāsvapi // 12ab
sthitiṃ lokeṣvaṃtarikṣaṃ vidyāṃ tattveṣu ca triṣu // 12cd
kalādhvasu pratiṣṭhāṃ ca vāmaṃ brahmasu paṃcasu // 13ab
madhyaṃ tu liṃgabhāgeṣu yoniṃ ca triṣu hetuṣu // 13cd
prākṛtaṃ ca yathaiśvaryaṃ tasmādviśvaṃ yajurmayam // 14ab
tatopasthāpayāmāsa sāmārthaṃ daśadhātmanaḥ // 14cd
tamoguṇeṣvatho rudraṃ mūrtiṣvādyaṃ kriyāsu ca // 15ab
saṃhṛtiṃ triṣu lokeṣu tattveṣu śivamuttamam // 15cd
vidyākalāsvaghoraṃ ca tathā brahmasu paṃcasu // 16ab
liṃgabhāgeṣu pīṭhorddhvaṃ bījinaṃ kāraṇatraye // 16cd
pauruṣaṃ ca tathaiśvaryamitthaṃ sāmnā tataṃ jagat // 17ab
athātharvāha nairguṇyamarthaṃ prathamamātmanaḥ // 17cd
tato maheśvaraṃ sākṣānmūrtiṣvapi sadāśivam // 18ab
590b

kriyāsu niṣkriyasyāpi śivasya paramātmanaḥ // 18cd
bhūtānugrahaṇaṃ caiva mucyaṃte yena jaṃtavaḥ // 19ab
lokeṣvapi yato vāco nivṛttā manasā saha // 19cd
tadūrddhvamunmanā lokātsomalokamalaukikam // 20ab
somassahomayā yatra nityaṃ nivasatīśvaraḥ // 20cd
tadūrddhvamunmanā lokādyaṃ prāpto na nivartate // 21ab
śāṃtiṃ ca śāṃtyatītāṃ ca vyāpikāṃ cai kalāsvapi // 21cd
tatpūruṣaṃ tatheśānaṃ brahma brahmasu paṃcasu // 22ab
mūrddhānamapi liṃgasya nādabhāgeṣvanuttamam // 22cd
yatrāvāhya samārādhyaḥ kevalo niṣkalaḥ śivaḥ // 23ab
tatteṣvapi tadā biṃdornādācchaktestataḥ parāt // 23cd
tattvādapi paraṃ tattvamatattvaṃ paramārthataḥ // 24ab
kāraṇeṣu trayātītānmāyāvikṣobhakāraṇāt // 24cd
anaṃtācchuddhavidyāyāḥ parastācca maheśvarāt // 25ab
sarvavidyeśvarādhīśānna parācca sadāśivāt // 25cd
sarvamaṃtratanordevācchaktitrayasamanvitāt // 26ab
paṃcavaktrāddaśabhujātsākṣātsakalaniṣkalāt // 26cd
tasmādapi parādbiṃdorarddhedośca tataḥ parāt // 27ab
tataḥ parānniśādhīśānnādākhyācca tataḥ parāt // 27cd
tataḥ parātsuṣumneśādbrahmaraṃdhreśvarādapi // 28ab
tataḥ parasmācchakteśca parastācchivatattvataḥ // 28cd
paramaṃ kāraṇaṃ sākṣātsvayaṃ niṣkāraṇaṃ śivam // 29ab
kāraṇānāṃ ca dhātāraṃ dhyātārāṃ dhyeyamavyayam // 29cd
paramākāśamadhyasthaṃ paramātmopari sthitaṃ // 30ab
sarvaiśvaryeṇa saṃpannaṃ sarveśvaramanīśvaram // 30cd
aiśvaryāccāpi māyeyādaśuddhānmānuṣādikāt // 31ab
aparācca parāttyājyādadhiśuddhādhvagocarāt // 31cd
tatparācchuddhavidyādyādunmanāṃtātparātparāt // 32ab
paramaṃ paramaiśvaryamunmanādyamanādi ca // 32cd
apāramaparādhīnaṃ nirastātiśayaṃ sthiram // 33ab
itthamarthairdaśavidhairiyamātharvaṇī śrutiḥ // 33cd
yasmādgarīyasī tasmādviśvaṃ vyāptamatharvaṇāt // 34ab
ṛgvedaḥ punarāhedaṃ jāgradrūpaṃ mayocyate // 34cd
yenāhamātmatattvasya nityamasmyabhidhāyakaḥ // 35ab
yajurvedo .avadattadvatsvapnāvasthā mayocyate // 35cd
bhogyātmanā pariṇatā vidyāvedyā yato mayi // 36ab
sāma cāha suṣuptyākhyamevaṃ sarvaṃ mayocyate // 36cd
mamārthena śivenedaṃ tāmasenābhidhīyate // 37ab
atharvāha turāyākhyaṃ turīyātītameva ca // 37cd
mayābhidhīyate tasmādadhvātītapadosmyaham // 38ab
adhvātmakaṃ tu tritayaṃ śivavidyātmasaṃjñitam // 38cd
tattraiguṇyaṃ trayīsādhyaṃ saṃśodhyaṃ ca padaiṣiṇā // 39ab
591a

adhvātītaṃ turīyākhyaṃ nirvāṇaṃ paramaṃ padam // 39cd
tadatītaṃ ca nairguṇyādadhvanosya viśodhakam // 40ab
dvayoḥ pramāpako nādo nadāṃtaśca madātmakaḥ // 40cd
tasmānmamārthasvātaṃtryātpradhānaḥ parameśvaraḥ // 41ab
yadasti vastu tatsarvaṃ guṇapradhānyayogataḥ // 41cd
samastaṃ vyastamapi ca praṇavārthaṃ pracakṣate // 42ab
savārthavācakaṃ tasmādekaṃ brahmaitadakṣaram // 42cd
tenomiti jagatkṛtsnaṃ kurute prathamaṃ śivaḥ // 43ab
śivo hi praṇavo hyeṣa praṇavo hi śivaḥ smṛtaḥ // 43cd
vācyavācakayorbhedo nātyaṃtaṃ vidyate yataḥ // 44ab
ciṃtayā rahito rudro vācoyanmanasā saha // 44cd
aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ // 45ab
ekākṣarādakārākhyādātmā brahmābhidhīyate // 45cd
ekākṣarādukārākhyāddvidhā viṣṇurudīryate // 46ab
ekākṣarānmakārākhyācchivo rudra udāhṛtaḥ // 46cd
dakṣiṇāṃgānmaheśasya jāto brahmātmasaṃjñikaḥ // 47ab
vāmāṃgādabhavadviṣṇustato vidyeti saṃjñitaḥ // 47cd
hṛdayānnīlarudro bhūcchivasya śivasaṃjñikaḥ // 48ab
sṛṣṭeḥ pravartako brahmā sthiterviṣṇurvimohakaḥ // 48cd
saṃhārasya tathā rudrastayornityaṃ niyāmakaḥ // 49// 49ab
tasmāttrayaste kathyaṃte jagataḥ kāraṇāni ca // 50ab
kāraṇatrayahetuśca śivaḥ paramakāraṇam // 50cd
arthametamavijñāya rajasā baddhavairayoḥ // 51ab
yuvayoḥ pratibodhāya madhye liṃgamupasthitam // 51cd
evamomiti māṃ prāhuryadihoktamatharvaṇā // 52ab
ṛco yajūṃṣi sāmāni śākhāścānyāḥ sahasraśaḥ // 52cd
vedeṣvevaṃ svayaṃ vaktrairvyaktamityavadatsvapi // 53ab
svapnānubhūtamiva tattābhyāṃ nādhyavasīyate // 53cd
tayostatra prabodhāya tamopanayanāya ca // 54ab
liṃgepi mudritaṃ sarvaṃ yathā vedairudāhṛtam // 54cd
taddṛṣṭvā mudritaṃ liṃge prasādālliṃginastadā // 55ab
praśāṃtamanasau devau prabuddhau saṃbabhūvatuḥ // 55cd
utpattiṃ vilayaṃ caiva yathātmyaṃ ca ṣaḍadhvanām // 56ab
tataḥ parataraṃ dhāma dhāmavaṃtaṃ ca pūruṣam // 56cd
niruttarataraṃ brahma niṣkalaṃ śivamīśvaram // 57ab
paśupāśamayasyāsya prapaṃcasya sadā patim // 57cd
akutobhayamatyaṃtamavṛddhikṣayamavyayam // 58ab
vāhyamābhyaṃtaraṃ vyāptaṃ vāhyābhyaṃtaravarjitam // 58cd
nirastātiśayaṃ śaśvadviśvalokavilakṣaṇam // 59ab
alakṣaṇamanirdeśyamavāṅmanasagocaram // 59cd
prakāśaikarasaṃ śāṃtaṃ prasannaṃ satatoditam // 60ab
sarvakalyāṇanilayaṃ śaktyā tādṛśayānvitam // 60cd
jñātvā devaṃ virūpākṣaṃ brahmanārāyaṇau tadā // 61ab
racayitvāṃjaliṃ mūrdhni bhītau tau vācamūcatuḥ // 61cd
591b

brahmovāca //
ajño vāhamabhijño vā tvayādau deva nirmitaḥ // 62ab
īdṛśīṃ bhrāṃtimāpanna iti ko .atrāparādhyati // 62cd
āstāṃ mamedamajñānaṃ tvayi sannihate prabho // 63ab
nirbhayaḥ ko .abhibhāṣeta kṛtyaṃ svasya parasya vā // 63cd
āvayordevadevasya vivādo .api hi śobhanaḥ // 64ab
pādapraṇāmaphalado nāthasya bhavato yataḥ // 64cd
viṣṇuruvāca //
stotuṃ deva na vāgasti mahimnaḥ sadṛśī tava // 65ab
prabhoragre vidheyānāṃ tūṣṇīṃbhāvo vyatikramaḥ // 65cd
kimatra saṃghaṭetkṛtyamityevāvasarocitam // 66ab
ajānannapi yatkiṃcitpralapya tvāṃ nato .asmyaham // 66cd
kāraṇatvaṃ tvayā dattaṃ vismṛtaṃ tava māyayā // 67ab
mohito .ahaṃkṛtaścāpi punarevāsmi śāsitaḥ // 67cd
vijñāpitaiḥ kiṃ bahubhirbhītosmi bhṛśamīśvara // 68ab
yato .ahamaparicchedyaṃ tvāṃ paricchettumudyataḥ // 68cd
tvāmuśaṃti mahādevaṃ bhītānāmārtināśanam // 69ab
ato vyatikramaṃ me .adya kṣaṃtumarhasi śaṃkara // 69cd
iti vijñāpitastābhyāmīśvarābhyāṃ maheśvaraḥ // 70ab
prīto .anugṛhya tau devau smitapūrvamabhāṣata // 70cd
īśvara uvāca //
vatsavatsa vidhe viṣṇo māyayā mama mohitau // 71ab
yuvāṃ prabhutve .ahaṃkṛtya buddhavairo parasparam // 71cd
vivādaṃ yuddhaparyaṃtaṃ kṛtvā noparatau kila // 72ab
tataścchinnā prajāsṛṣṭirjagatkāraṇabhūtayoḥ // 72cd
ajñānamānaprabhavādvaimatyādyuvayorapi // 73ab
tannivartayituṃ yuṣmaddarppamohau mayaiva tu // 73cd
evaṃ nivāritāvadyaliṃgāvirbhāvalīlayā // 74ab
tasmādbhūyo vivādaṃ ca vrīḍāṃ cotsṛjya kṛtsnaśaḥ // 74cd
yathāsvaṃ karma kuryātāṃ bhavaṃtau vītamatsarau // 75ab
purā mamājñayā sārddhaṃ samastajñānasaṃhitāḥ // 75cd
yuvābhyāṃ hi mayā dattā kāraṇatvaprasiddhaye // 76ab
maṃtraratnaṃ ca sūtrākhyaṃ paṃcākṣaramayaṃ param // 76cd
mayopadiṣṭaṃ sarvaṃ tadyuvayoradya vismṛtam // 77ab
dadāmi ca punaḥ sarvaṃ yathāpūrvaṃ mamājñayā // 77cd
yato vinā yuvāṃ tena na kṣamau sṛṣṭirakṣaṇe // 78ab
evamuktvā mahādevo nārāyaṇapitāmahau // 78cd
maṃtrarājaṃ dadau tābhyāṃ jñānasaṃhitayā saha // 79ab
tau labdhvā mahatīṃ divyāmājñāṃ māheśvarīṃ parām // 79cd
mahārthaṃ maṃtraratnaṃ ca tathaiva sakalāḥ kalāḥ // 80ab
daṃḍavatpraṇatiṃ kṛtvā devadevasya pādayoḥ // 80cd
atiṣṭhatāṃ vītabhayāvānaṃdāstimitau tadā // 81ab
etasminnaṃtare citramiṃdrajālavadaiśvaram // 81cd
liṃgaṃ kvāpi tirobhūtaṃ na tābhyāmupalabhyate // 82ab
tato vilapya hāheti sadyaḥpraṇayabhaṃgataḥ // 82cd
kimasatyamidaṃ vṛttamiti coktvā parasparam // 83ab
aciṃtyavaibhavaṃ śaṃbhorviciṃtya ca gatavyathau // 83cd
592a

abhyupetya parāṃ maitrīmāliṃgya ca parasparam // 84ab
jagadvyāpāramuddiśya jagmaturdevapuṃgavau // 84cd
tataḥ prabhṛti śakrādyāḥ sarva eva surāsurāḥ // 85ab
ṛṣayaśca narā nāgā nāryaścāpi vidhānataḥ // 85cd
liṃgapratiṣṭhā kurvaṃti liṃge taṃ pūjayaṃti ca // 85 // 85ef
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohanivāraṇaṃ nāma paṃcatriṃśo .adhyāyaḥ // 35 //

Chapter 36

śrīkṛṣṇa uvāca //
bhagavañchrotumicchāmi pratiṣṭhāvidhimuttamam // 1ab
liṃgasyāpi ca berasya śivena vihitaṃ yathā // 1cd
upamanyuruvāca //
anātmapratikūle tu divase śuklapakṣake // 2ab
śivaśāstroktamārgeṇa kuryālliṃgaṃ pramāṇavat // 2cd
svīkṛtyātha śubhasthānaṃ bhūparīkṣāṃ vidhāya ca // 3ab
daśopacārānkurvīta lakṣaṇoddhārapūrvakān // 3cd
teṣāṃ daśopacārāṇāṃ pūrvaṃ pūjya 1 vināyakam // 4ab
sthānaśuddhyādikaṃ kṛtvāliṃgaṃ snānālayaṃ nayet // 4cd
śalākayā kāṃcanayā 2 kuṃkumādirasāktayā // 5ab
lakṣitaṃ lakṣaṇaṃ śilpaśāstreṇa vilikhettataḥ // 5cd
aṣṭamṛtsalilairvātha paṃcamṛtsalilaistathā // 6ab
liṅgaṃ piṃḍikayā sārddhaṃ paṃcagavyaiśca śodhayet // 6cd
savedikaṃ samabhyarcya divyādyaṃ tu jalāśayam // 7ab
nītvādhivāsayettatra liṃgaṃ piṃḍikayā saha // 7cd
adhivāsālaye śuddhe sarvaśobhāsamanvite // 8ab
satoraṇe sāvaraṇe darbhamālāsamāvṛte // 8cd
diggajāṣṭakasaṃpanne dikpālāṣṭaghaṭānvite // 9ab
aṣṭamaṃgalakairyukte kṛtadikpālakārcite // 9cd
tejasaṃ dāravaṃ vāpi kṛtvā padmāsanāṃkitam // 10ab
vinyasenmadhyatastatra vipulaṃ pīṭhakālayam // 10cd
dvārapālānsamabhyarcya bhadrādīṃścaturaḥkramāt // 11ab
samudraśca vibhadraśca sunaṃdaśca vinaṃdakaḥ // 11cd
snāpayitvā samabhyarcya liṃgaṃ vedikayā saha // 12ab
sakūrcābhyāṃ tu vastrābhyāṃ samāveṣṭyaṃ samaṃtataḥ // 12cd
prāpayya śanakaistoyaṃ pīṭhikopari śāyayet // 13ab
prākśiraskamadhaḥsūtraṃ piṃḍikāṃ cāsya paścime // 13cd
sarvamaṃgalasaṃyuktaṃ liṃgaṃ tatrādhivāsayet // 14ab
paṃcarātraṃ trirātraṃ vāpyekarātramathāpi vā // 14cd
visṛjya pūjitaṃ tatra śodhayitvā ca pūrvavat // 15ab
saṃpūjyotsavamārgeṇa śayanālayamānayet // 15cd
tatrāpi śayanasthānaṃ kuryānmaṃḍalamadhyataḥ // 16ab
śuddhairjalaiḥ snāpayitvā liṃgamabhyarcayetkramāt // 16cd
aiśānyāṃ padmamālikhya śuddhalipte mahītale // 17ab


1 lyabārṣaḥ /
2 ḍiḍhḍhaṇañiti .ṛībabhāva ārṣaḥ /

592b


śivakuṃbhaṃ śodhayitvā tatrāvāhya śivaṃ yajet // 17cd
vedīmadhye sitaṃ padmaṃ parikalpya vidhānataḥ // 18ab
tasya paścimataścāpi caṃḍikāpadmamālikhet // 18cd
kṣaumādyairvāhatairvastraiḥ puṣpairdarbhairathāpi vā // 19ab
prakalpya śayanaṃ tasminhemapuṣpaṃ vinikṣipet // 19cd
tatra liṃgaṃ samānīya sarvamaṃgalaniḥsvanaiḥ // 20ab
raktena vastrayugmena sakūrcena samaṃtataḥ // 20cd
saha piṃḍikayāveṣṭya śāyayecca yathā purā // 21ab
purastātpadmamālikhya taddaleṣu yathākramam // 21cd
vidyeśakalaśānnyasyenmadhye śaivīṃ ca varddhanīm // 22ab
parītya padmatritayaṃ juhuyurdvijasattamāḥ // 22cd
te cāṣṭamūrttayaḥ kalpyāḥ pūrvādiparitaḥ sthitāḥ // 23ab
catvāraścātha vā dikṣu svadhyetārassajāpakāḥ // 23cd
juhuyuste viraṃcyādyāścatasro mūrtayaḥ smṛtāḥ // 24ab
daiśikaḥ prathamaṃ teṣāmaiśānyāṃ paścime .atha vā // 24cd
pradhānahomaṃ kurvīta saptadravyairyathākramam // 25ab
ācāryyātpādamarddhaṃ vā juhuyuścāpare dvijāḥ // 25cd
pradhānamekamevātra juhuyādatha vā guruḥ // 26ab
pūrvaṃ pūrṇāhutiṃ hutvā ghṛtenāṣṭottaraṃ śatam // 26cd
mūrdhni mūlena liṃgasya śivahastaṃ pravinyaset // 27ab
śatamarddhaṃ tadarddhaṃ vā kramāddravyaiśca saptabhiḥ // 27cd
hutvāhutvā spṛśelliṃgaṃ vedikāṃ ca punaḥ punaḥ // 28ab
pūrṇāhutiṃ tato hutvā kramāddadyācca dakṣiṇām // 28cd
ācāryātpādamarddhaṃ vā hotṝṇāṃ sthapaterapi // 29ab
tadarddhaṃ deyamanyebhyaḥ sadasyebhyaśca śaktitaḥ // 29cd
tataḥ śvabhre vṛṣaṃ haimaṃ kūrcaṃ vāpi niveśya ca // 30ab
mṛdaṃbhasā paṃcagavyaiḥ punaḥ śuddhajalena ca // 30cd
śodhitāṃ caṃdanāliptāṃ śvabhre brahmaśilāṃ kṣipet // 31ab
karanyāsaṃ tataḥ kṛtvā navabhiḥ śaktināmabhiḥ // 31cd
haritālādidhātūṃśca bījagaṃdhauṣadhairapi // 32ab
śivaśāstroktavidhinā kṣipedbrahmaśilopari // 32cd
pratiliṃgaṃ tu saṃsthāpya kṣīraṃ vṛkṣasamudbhavam // 33ab
sthitaṃ buddhvā tadutsṛjya liṃgaṃ brahmaśilopari // 33cd
prāgudakpravarāṃ kiṃcitsthāpayenmūlavidyayā // 34ab
piṃḍikāṃ cātha saṃyojya śāktaṃ mūlamanusmaran // 34cd
bandhanaṃ baṃdhakadravyaiḥ kṛtvā sthānaṃ viśodhya ca // 35ab
dattvā cārghyaṃ ca puṣpāṇi kuryuryavanikāṃ punaḥ // 35cd
yathāyogyaṃ niṣekādi liṃgasya puratastadā // 36ab
ānīya śayanasthānātkalaśānvinyasetkramāt // 36cd
mahāpūjāmathārabhya saṃpūjya kalaśāndaśa // 37ab
śivamaṃtramanusmṛtya śivakuṃbhajalāṃtare // 37cd
aṃguṣṭhānāmikāyogādādāya tamudīrayet // 38ab
nyasedīśānabhāgasya madhye liṃgasya maṃtravit // 38cd
593a

śaktiṃ nyasettathā vidyāṃ vidyeśāṃśca yathākramam // 39ab
liṅgamūle śivajalaistato liṃgaṃ niṣecayet // 39cd
varddhanyāṃ piṃḍikāliṃgaṃ vidyeśakalaśaiḥ punaḥ // 40ab
abhiṣicyāsanaṃ paścādādhārādyaṃ prakalpayet // 40cd
kṛtvā paṃcakalānyāsaṃ dīptaṃ liṃgamanusmaret // 41ab
āvāhayecchivau sākṣātprāñjaliḥ prāgudaṅmukhaḥ // 41cd
vṛṣādhirājamāruhya vimānaṃ vā nabhastalāt // 42ab
alaṃkṛtaṃ sahāyāṃtaṃ devyā devamanusmaran // 42cd
sarvābharaṇaśobhāḍhyaṃ sarvamaṃgalanisvanaiḥ // 42 // 42ef
brahmaviṣṇumaheśārkaśakrādyairdevadānavaiḥ // 43ab
ānaṃdaklinnasarvāṃgairvinyastāṃjalimastakaiḥ // 43cd
stuvadbhireva nṛtyadbhirnāmadbhirabhito vṛtam // 44ab
tataḥ paṃcopacārāṃśca kṛtvā pūjāṃ samāpayet // 44cd
nātaḥ parataraḥ kaścidvidhiḥ pañcopacārakāt // 45ab
pratiṣṭhāṃ liṃgavatkuryātpratimāsvapi sarvataḥ // 45cd
lakṣaṇoddhārasamaye kāryaṃ nayanamocanam // 46ab
jalādhivāse śayane śāyayettāntvadhomukhīm // 46cd
kumbhodaśāyitāṃ maṃtrairhṛdi tāṃ sanniyojayet // 47ab
kṛtālayāṃ parāmāhuḥ pratiṣṭhāmakṛtālayāt // 47cd
śaktaḥ kṛtālayaḥ paścātpratiṣṭhāvidhimācaret // 48ab
aśaktaścetpratiṣṭhāpya liṃgaṃ beramathāpi vā // 48cd
śakteranuguṇaṃ paścātprakurvīta śivālayam // 49ab
gṛhārcāṃ ca punarvakṣye pratiṣṭhāvidhimuttamam // 49cd
kṛtvā kanīyasaṃberaṃ liṃgaṃ vā lakṣaṇānvitam // 50ab
ayane cottare prāpte śuklapakśe śubhe dine // 50cd
devīṃ kṛtvā śubhe deśe tatrābjaṃ pūrvavallikhet // 51ab
vikīrya patrapuṣpādyairmadhye kuṃbhaṃ nidhāya ca // 51cd
paritastasya caturaḥ kalaśān dikṣu vinyaset // 52ab
paṃca brahmāṇi tadbījaisteṣu paṃcasu paṃcabhiḥ // 52cd
nyasya saṃpūjya mudrādi darśayitvābhirakṣya ca // 53ab
viśodhya liṃgaṃ beraṃ vā mṛttoyādyairyathā purā // 53cd
sthāpayetpuṣpasaṃchannamuttarasthe varāsane // 54ab
nidhāya puṣpaṃ śirasi prokṣayetprokṣaṇījalaiḥ // 54cd
samabhyarcya punaḥ puṣpairjayaśabdādipūrvakam // 55ab
kumbhairīśānavidyāṃtaiḥ snāpayenmūlavidyayā // 55cd
tataḥ paṃcakalānyāsaṃ kṛtvā pūjāṃ ca pūrvavat // 56ab
nityamārādhayettatra devyā devaṃ trilocanam // 56cd
ekamevātha vā kuṃbhaṃ mūrtimantrasamanvitam // 57ab
nyasya padmāṃtare sarvaṃ śeṣaṃ pūrvavadācaret // 57cd
atyaṃtopahataṃ liṃgaṃ viśodhya sthāpayetpunaḥ // 58ab
saṃprokṣayedupahatamanāgupahataṃ yajet // 58cd
liṃgāni bāṇasaṃjñāni sthāpanīyāni vā na vā // 59ab
tāni pūrvaṃ śivenaiva saṃskṛtāni yatastataḥ // 59cd
śeṣāṇi sthāpanīyāni yāni dṛṣṭāni bāṇavat // 60ab
svayamudbhūtaliṃge ca divye cārṣe tathaiva ca // 60cd
593b

apīṭhe pīṭhamāveśya kṛtvā saṃprokṣaṇaṃ vidhim // 61ab
yajettatra śivaṃ teṣāṃ pratiṣṭhā na vidhīyate // 61cd
dagdhaṃ ślathaṃ kṣatāṃgaṃ ca kṣipelliṃgaṃ jalāśaye // 62ab
saṃdhānayogyaṃ saṃdhāya pratiṣṭhāvidhimācaret // 62cd
berādvā vikalālliṃgāddevapūjāpurassaram // 63ab
udvāsya hṛdi saṃdhānaṃ tyāgaṃ vā yuktamācaret // 63cd
ekāhapūjāvihatau kuryāddviguṇamarcanam // 64ab
dvirātre ca mahāpūjāṃ saṃprokṣaṇamataḥ param // 64cd
māsādūrdhvamanekāhaṃ pūjā yadi vihanyate // 65ab
pratiṣṭhā procyate kaiścitkaiścitsaṃprokṣaṇakramaḥ // 65cd
saṃprokṣaṇe tu liṃgāderdevamudvāsya pūrvavat // 66ab
aṣṭapañcakrameṇaiva snāpayitvā mṛdaṃbhasā // 66cd
gavāṃ rasaiśca saṃsnāpya darbhatoyairviśodhya ca // 67ab
prokṣayetprokṣaṇītoyairmūlenāṣṭottaraṃ śatam // 67cd
sapuṣpaṃ sakuśaṃ pāṇiṃ nyasya liṃgasya mastake // 68ab
paṃcavāraṃ japenmūlamaṣṭottaraśataṃ tataḥ // 68cd
tato mūlena mūrddhādipīṭhāṃtaṃ saṃspṛśedapi // 69ab
pūjāṃ ca mahatīṃ kuryāddevamāvāhya pūrvavat // 69cd
alabdhe sthāpite liṃge śivasthāne jale .atha vā // 70ab
vahnau ravau tathā vyomni bhagavaṃtaṃ śivaṃ yajet // 70cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ptatiṣṭhāvidhivarṇanaṃ nāma ṣaṭtriṃśo .adhyāyaḥ // 36 //

Chapter 37

śīkṛṣṇa uvāca //
jñāne kriyāyāṃ caryāyāṃ sāramuddhṛtya saṃgrahāt // 1ab
uktaṃ bhagavatā sarvaṃ śrutaṃ śrutisamaṃ mayā // 1cd
idānīṃ śrotumicchāmi yogaṃ paramadurlabham // 2ab
sādhikāraṃ ca sāṃgaṃ ca savidhiṃ saprayojanam // 2cd
yadyasti maraṇaṃ pūrvaṃ yogādyanupamardataḥ // 3ab
sadyaḥ sādhayituṃ śakyaṃ yena syānnātmahā naraḥ // 3cd
tacca tatkāraṇaṃ caiva tatkālakaraṇāni ca // 4ab
tadbhedatāratamyaṃ ca vaktumarhasi tattvataḥ // 4cd
upamanyuruvāca //
sthāne pṛṣṭaṃ tvayā kṛṣṇa sarvapraśnārthavedinā // 5ab
tataḥ krameṇa tatsarvaṃ vakṣye śṛṇu samāhitaḥ // 5cd
niruddhavṛttyaṃtarasyaṃ śive cittasya niścalā // 6ab
yā vṛttiḥ sa samāsena yogaḥ sa khalu paṃcadhā // 6cd
maṃtrayogaḥsparśayogo bhāvayogastathāparaḥ // 7ab
abhāvayogassarvebhyo mahāyogaḥ paro mataḥ // 7cd
maṃtrābhyāsavaśenaiva maṃtravācyārthagocaraḥ // 8ab
avyākṣepā manovṛttirmaṃtrayoga udāhṛtaḥ // 8cd
prāṇāyāmamukhā saiva sparśe yogobhidhīyate // 9ab
sa maṃtrasparśanirmukto bhāvayogaḥ prakīrtitaḥ // 9cd
vilīnāvayavaṃ viśvaṃ rūpaṃ saṃbhāvyate yataḥ // 10ab
594a

abhāvayogaḥ saṃprokto .anābhāsādvastunaḥ sataḥ // 10cd
śivasvabhāva evaikaściṃtyate nirupādhikaḥ // 11ab
yathā śaivamanovṛttirmahāyoga ihocyate // 11cd
dṛṣṭe tathānuśravike viraktaṃ viṣaye manaḥ // 12ab
yasya tasyādhikārosti yoge nānyasya kasyacit // 12cd
viṣayadvayadoṣāṇāṃ guṇānāmīśvarasya ca // 13ab
darśanādeva satataṃ viraktaṃ jāyate manaḥ // 13cd
aṣṭāṃgo vā ṣaḍaṃgo vā sarvayogaḥ samāsataḥ // 14ab
yamaśca niyamaścaiva svastikādyaṃ tathāsanam // 14cd
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca // 15ab
samādhiriti yogāṃgānyaṣṭāvuktāni sūribhiḥ // 15cd
āsanaṃ prāṇasaṃrodhaḥ pratyāhārotha dhāraṇā // 16ab
dhyānaṃ samādhiryogasya ṣaḍaṃgāni samāsataḥ // 16cd
pṛthaglakṣaṇameteṣāṃ śivaśāstre samīritam // 17ab
śivāgameṣu cānyeṣu viśeṣātkāmikādiṣu // 17cd
yogaśāstreṣvapi tathā purāṇeṣvapi keṣu ca // 18ab
ahiṃsā satyamasteyaṃ brahmacaryāparigrahaḥ // 18cd
yama ityucyate sadbhiḥ paṃcāvayavayogataḥ // 18 // 18ef
śaucaṃ tuṣṭistapaścaiva japaḥ praṇidhireva ca // 19ab
iti paṃcaprabhedassyānniyamaḥ svāṃśabhedataḥ // 19cd
svastikaṃ padmamadhyeṃduṃ vīraṃ yogaṃ prasādhitam // 20ab
paryaṃkaṃ ca yatheṣṭaṃ ca proktamāsanamaṣṭadhā // 20cd
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanam // 21ab
tadrocakaṃ pūrakaṃ ca kuṃbhakaṃ ca tridhocyate // 21cd
nāsikāpuṭamaṃgulyā pīḍyaikamapareṇa tu // 22ab
audaraṃ recayedvāyuṃ tathāyaṃ recakaḥ smṛtaḥ // 22cd
bāhyena marutā dehaṃ dṛtivatparipūrayet // 23ab
nāsāpuṭenāpareṇa pūraṇātpūrakaṃ matam // 23cd
na muṃcati na gṛhṇāti vāyumaṃtarbahiḥ sthitam // 24ab
saṃpūrṇaṃ kuṃbhavattiṣṭhedacalaḥ sa tu kuṃbhaka // 24cd
recakādyaṃ trayamidaṃ na drutaṃ na vilaṃbitam // 25ab
tadyataḥ kramayogena tvabhyasedyogasādhakaḥ // 25cd
recakādiṣu yobhyāso nāḍīśodhanapūrvakaḥ // 26ab
svecchotkramaṇaparyaṃtaḥ prokto yogānuśāsane // 26cd
kanyakādikramavaśātprāṇāyāmanirodhanam // 27ab
taccaturddhopadiṣṭaṃ syānmātrāguṇavibhāgataḥ // 27cd
kanyakastu caturddhā syātsa ca dvādaśamātrakaḥ // 28ab
madhyamastu dviruddhātaścaturviṃśatimātrakaḥ // 28cd
uttamastu triruddhātaḥ ṣaḍviṃśanmātrakaḥ paraḥ // 29ab
svedakaṃpādijanakaḥ prāṇāyāmastaduttaraḥ // 29cd
ānaṃdodbhavaromāṃcanetrāśrūṇāṃ vimocanam // 30ab
jalpabhramaṇamūrcchādyaṃ jāyate yoginaḥ param // 30cd
jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilaṃbitam // 31ab
aṃgulīsphoṭanaṃ kuryātsā mātreti prakīrtitā // 31cd
594b

mātrākrameṇa vijñeyāścodvātakramayogataḥ // 32ab
nāḍīviśuddhipūrvaṃ tu prāṇāyāmaṃ samācaret // 32cd
agarbhaśca sagarbhaśca prāṇāyāmo dvidhā smṛtaḥ // 33ab
japaṃ dhyānaṃ vināgarbhaḥ sagarbhastatsamanvayāt // 33cd
agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥśatādhikaḥ // 34ab
tasmātsagarbhaṃ kurvanti yoginaḥ prāṇasaṃyamam // 34cd
prāṇasya vijayādeva jīyaṃte deha 1vāyavaḥ // 35ab
prāṇo .apānaḥ samānaśca hyudāno vyāna eva ca // 35cd
nāgaḥ kūrmaśca kṛkalo devadatto dhanaṃjayaḥ // 36ab
prayāṇaṃ kurute yasmāttasmātprāṇo .abhidhīyate // 36cd
avāṅnayatyapānākhyo yadāhārādi bhujyate // 37ab
vyāno vyānaśayatyaṃgānyaśeṣāṇi vivardhayan // 37cd
udvejayati marmāṇītyudāno vāyurīritaḥ // 38ab
samaṃ nayati sarvāṃgaṃ samānastena gīyate // 38cd
udgāre nāga ākhyātaḥ kūrma unmīlane sthitaḥ // 39ab
kṛkalaḥ kṣavathau jñeyo devadatto vijṛṃbhaṇe // 39cd
na jahāti mṛtaṃ cāpi sarvavyāpī dhanaṃjayaḥ // 40ab
krameṇābhyasyamānoyaṃ prāṇāyāmapramāṇavān // 40cd
nirdahatyakhilaṃ doṣaṃ karturdehaṃ ca rakṣati // 41ab
prāṇe tu vijite samyak taccihnānyupalakṣayet // 41cd
viṇmūtraśleṣmaṇāṃ tāvadalpabhāvaḥ prajāyate // 42ab
bahubhojanasāmarthyaṃ cirāducchvāsanaṃ tathā // 42cd
laghutvaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam // 43ab
sarvarogakṣayaścaiva balaṃ tejaḥ surūpatā // 43cd
dhṛtirmedhā yuvatvaṃ ca sthiratā ca prasannatā // 44ab
tapāṃsi pāpakṣayatā yajñadānavratādayaḥ // 44cd
prāṇāyāmasya tasyaite kalāṃ nārhanti ṣoḍaśīm // 45ab
indriyāṇi prasaktāni yathāsvaṃ viṣayeṣviha // 45cd
āhatya yannigṛhṇāti sa pratyāhāra ucyate // 46ab
namaḥpūrvāṇīṃdriyāṇi svargaṃ narakameva ca // 46cd
nigṛhītanisṛṣṭāni svargāya narakāya ca // 47ab
tasmātsukhārthī matimāñjñānavairāgyamāsthitaḥ // 47cd
iṃdriyāśvānnigṛhyāśu svātmanātmānamuddharet // 48ab
dhāraṇā nāma cittasya sthānabandhassamāsataḥ // 48cd
sthānaṃ ca śiva evaiko nānyaddoṣatrayaṃ yataḥ // 49ab
kālaṃ kaṃcāvadhīkṛtya sthāne .avasthāpitaṃ manaḥ // 49cd
na tu pracyavate lakṣyāddhāraṇā syānna cānyathā // 50ab
manasaḥ prathamaṃ sthairyaṃ dhāraṇātaḥ prajāyate // 50cd
tasmāddhīraṃ manaḥ kuryāddhāraṇābhyāsayogataḥ // 51ab
dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ // 51cd
avyākṣiptena manasā dhyānaṃ nāma taducyate // 52ab
dhyeyāvasthitacittasya sadṛśaḥ pratyayaśca yaḥ // 52cd


1 daśa vāyava iti pāṭhāntaram /

595a


pratyayāntaranirmuktaḥ pravāho dhyānamucyate // 53ab
sarvamanyatparityajya śiva eva śivaṃkaraḥ // 53cd
paro dhyeyo .adhideveśaḥ samāptātharvaṇī śrutiḥ // 54ab
tathā śivā parā dhyeyā sarvabhūtagatau śivau // 54cd
tau śrutau smṛtiśāstrebhyaḥ sarvagau sarvadoditau // 55ab
sarvajñau satataṃ dhyeyau nānārūpavibhedataḥ // 55cd
vimuktiḥ pratyayaḥ pūrvaḥ pratyayaścāṇimādikam // 56ab
ityetaddvividhaṃ jñeyaṃ dhyānasyāsya prayojanam // 56cd
dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanam // 57ab
etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta yogavit // 57cd
jñānavairāgyasaṃpannaḥ śraddadhānaḥ kṣamānvitaḥ // 58ab
nirmamaśca sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ // 58cd
japācchrāṃtaḥ punardhyāyeddhyānācchrāṃtaḥ punarjapet // 59ab
japadhyanābhiyuktasya kṣipraṃ yogaḥ prasiddhyati // 59cd
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇam // 60ab
dhyānadvādaśakaṃ yāvatsamādhirabhidhīyate // 60cd
samādhirnnāma yogāṃgamantimaṃ parikīrtitam // 61ab
samādhinā ca sarvatra prajñālokaḥ pravartate // 61cd
yadarthamātranirbhāsaṃ stimito dadhivatsthitam // 62ab
svarūpaśūnyavadbhānaṃ samādhirabhidhīyate // 62cd
dhyeye manaḥ samāveśya paśyedapi ca susthiram // 63ab
nirvāṇānalavadyogī samādhisthaḥ pragīyate // 63cd
na śṛṇoti na cāghrāti na jalpati na paśyati // 64ab
na ca sparśaṃ vijānāti na saṃkalpayate manaḥ // 64cd
navābhimanyate kiṃcidbadhyate na ca kāṣṭavat // 65ab
evaṃ śive vilīnātmā samādhistha ihocyate // 65cd
yathā dīpo nivātasthaḥ spandate na kadācana // 66ab
tathā samādhiniṣṭho .api tasmānna vicaletsudhīḥ // 66cd
evamabhyasataścāraṃ yogino yogamuttamam // 67ab
tadantarāyā naśyaṃti vighnāḥ sarve śanaiḥśanaiḥ // 67cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ vāyunaimiṣeyarṣisaṃvāde uttarakhaṇḍe yogagativarṇanaṃ nāma saptatriṃśo .adhyāyaḥ // 37 //

Chapter 38

upamanyuruvāca //
ālasyaṃ vyādhayastīvrāḥ pramādaḥ sthānasaṃśayaḥ // 1ab
anavasthitacittatvamaśraddhā bhrāṃtidarśanam // 1cd
duḥkhāni daurmanasyaṃ ca viṣayeṣu ca lolatā // 2ab
daśaite yuñjatāṃ puṃsāmantarāyāḥ prakīrtitāḥ // 2cd
ālasyamalasattvaṃ tu yogināṃ dehacetanoḥ // 3ab
dhātuvaiṣamyajā doṣā vyādhayaḥ karmadoṣajāḥ // 3cd
pramādo nāma yogasya sādhanā nāma bhāvanā // 4ab
idaṃ vetyubhayākrāntaṃ vijñānaṃ sthānasaṃśayaḥ // 4cd
apratiṣṭhā hi manasastvanavasthitirucyate // 5ab
595b

aśraddhā bhāvarahitā vṛttirvai yogavartmani // 5cd
viparyastā matiryā sā bhrāṃtirityabhidhīyate // 6ab
duḥkhamajñānajaṃ puṃsāṃ cittasyādhyātmikaṃ viduḥ // 6cd
ādhibhautikamaṃgotthaṃ yacca duḥkhaṃ purā kṛtaiḥ // 7ab
ādhidaivikamākhyātamaśanyastraviṣādikam // 7cd
icchāvighātajaṃ mokṣaṃ daurmanasyaṃ pracakṣate // 8ab
viṣayeṣu vicitreṣu vibhramastatra lolatā // 8cd
śānteṣveteṣu vighneṣu yogāsaktasya yoginaḥ // 9ab
upasargāḥ pravartaṃte divyāste siddhisūcakāḥ // 9cd
pratibhā śravaṇaṃ vārtā darśanāsvādavedanāḥ // 10ab
upasargāḥ ṣaḍityete vyaye yogasya siddhayaḥ // 10cd
sūkṣme vyavahite .atīte viprakṛṣṭe tvanāgate // 11ab
pratibhā kathyate yo .arthe pratibhāso yathātatham // 11cd
śravaṇaṃ sarvaśabdānāṃ śravaṇe cāprayatnataḥ // 12ab
vārttā vārttāsu vijñānaṃ sarveṣāmeva dehinām // 12cd
darśanaṃ nāma divyānāṃ darśanaṃ cāprayatnataḥ // 13ab
tathāsvādaśca divyeṣu raseṣvāsvāda ucyate // 13cd
sparśanādhigamastadvadvedanā nāma viśrutā // 14ab
gandhādīnāṃ ca divyānāmābrahmabhuvanādhipāḥ // 14cd
saṃtiṣṭhante ca ratnāni prayacchaṃti bahūni ca // 15ab
svacchandamadhurā vāṇī vividhāsyātpravartate // 15cd
rasāyanāni sarvāṇi divyāścauṣadhayastathā // 16ab
sidhyaṃti praṇipatyainaṃ diśaṃti surayoṣitaḥ // 16cd
yogasiddhyaikadeśe .api dṛṣṭe mokṣe bhavenmatiḥ // 17ab
dṛṣṭametanmayā yadvattadvanmokṣo bhavediti // 17cd
kṛśatā sthūlatā bālyaṃ vārddhakyaṃ caiva yauvanam // 18ab
nānācātisvarūpaṃ ca caturṇāṃ dehadhāraṇam // 18cd
pārthivāṃśaṃ vinā nityaṃ surabhirgandhasaṃgrahaḥ // 19ab
evamaṣṭaguṇaṃ prāhuḥ paiśācaṃ pārthivaṃ padam // 19cd
jale nivasanaṃ caiva bhūmyāmevaṃ vinirgamaḥ // 20ab
icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ // 20cd
yatrecchati jagatyasmiṃstatraiva jaladarśanam // 21ab
vinā kumbhādikaṃ pāṇau jalasañcayadhāraṇam // 21cd
yadvastu virasañcāpi bhoktumicchati tatkṣaṇāt // 22ab
rasādikaṃ bhaveccānyattrayāṇāṃ dehadhāraṇam // 22cd
nirvraṇatvaṃ śarīrasya pārthivaiśca samanvitam // 23ab
tadidaṃ ṣoḍaśaguṇamāpyamaiśvaryamadbhutam // 23cd
śarīrādagninirmāṇaṃ tattāpabhayavarjjanam // 24ab
śaktirjagadidaṃ dagdhuṃ yadīcchedaprayatnataḥ // 24cd
sthāpanaṃ vānalasyā .apsu pāṇau pāvakadhāraṇam // 25ab
dagdhe sarge yathāpūrvvaṃ mukhe cānnādipācanam // 25cd
dvābhyāṃ dehavinirmāṇamāpyaiśvaryasamanvitam // 25 // 25ef
etaccaturviṃśatidhā taijasaṃ paricakṣate // 26ab
manojavatvaṃ bhūtānāṃ kṣaṇādantaḥpraveśanam // 26cd
596a

parvvatādimahābhāradhāraṇañcāprayatnataḥ // 27ab
gurutvañca laghutvañca pāṇāvaniladhāraṇam // 27cd
aṃgulyagranipātādyairbhūmerapi ca kampanam // 28ab
ekena dehaniṣpattiryuktaṃ bhogaiśca taijasaiḥ // 28cd
dvātriṃśadguṇamaiśvaryyaṃ mārutaṃ kavayo viduḥ // 29ab
chāyāhīnaviniṣpattirindriyāṇāmadarśanam // 29cd
khecaratvaṃ yathākāmamindriyārthasamanvayaḥ // 30ab
ākāśalaṃghanaṃ caiva svadehe tanniveśanam // 30cd
ākāśapiṇḍīkaraṇamaśarīratvameva ca // 31ab
anilaiśvaryasaṃyuktaṃ catvāriṃśadguṇaṃ mahat // 31cd
aindramaiśvaryamākhyātamāmbaraṃ tatpracakṣate // 32ab
yathākāmopalabdhiśca yathākāmavinirgamaḥ // 32cd
sarvasyābhibhavaścaiva sarvaguhyārthadarśanam // 33ab
karmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam // 33cd
saṃsāradarśanaṃ caiva bhogairaindraissamanvitam // 34ab
etaccāṃdramasaiśvaryaṃ mānasaṃ guṇato .adhikam // 34cd
chedanaṃ tāḍanaṃ caiva baṃdhanaṃ mocanaṃ tathā // 35ab
grahaṇaṃ sarvabhūtānāṃ saṃsāravaśavartinām // 35cd
prasādaścāpi sarveṣāṃ mṛtyukālajayastathā // 36ab
ābhimānikamaiśvaryaṃ prājāpatyaṃ pracakṣate // 36cd
etaccāndramasairbhogaiḥ ṣaṭpañcāśadguṇaṃ mahat // 37ab
sargaḥ saṃkalpamātreṇa trāṇaṃ saṃharaṇaṃ tathā // 37cd
svādhikāraśca sarveṣāṃ bhūtacittapravartanam // 38ab
asādṛśyaṃ ca sarvasya nirmāṇaṃ jagataḥ pṛthak // 38cd
śubhāśubhasya karaṇaṃ prājāpatyaiśca saṃyutam // 39ab
catuṣṣaṣṭhiguṇaṃ brāhmamaiśvaryaṃ ca pracakṣate // 39cd
bauddhādasmātparaṃ gauṇamaiśvaryaṃ prākṛtaṃ viduḥ // 40ab
vaiṣṇavaṃ tatsamākhyātaṃ tasyaiva bhuvanasthitiḥ // 40cd
brahmaṇā tatpadaṃ sarvaṃ vaktumanyairna śakyate // 40 // 40ef
tatpauruṣaṃ ca gauṇaṃ ca gaṇeśaṃ padamaiśvaram // 41ab
viṣṇunā tatpadaṃ kiṃcijjñātumanyairna śakyate // 41cd
vijñānasiddhayaścaiva sarvā evaupasargikāḥ // 42ab
niroddhavyā prayatnena varrāgyeṇa pareṇa tu // 42cd
pratibhāseṣvaśuddheṣu guṇeṣvāsaktacetasaḥ // 43ab
na sidhyetparamaiśvaryamabhayaṃ sārvakāmikam // 43cd
tasmādguṇāṃśca bhogāṃśca devāsuramahībhṛtām // 44ab
tṛṇavadyastyajettasya yogasiddhiḥ parā bhavet // 44cd
athavānugrahecchāyāṃ jagato vicarenmuniḥ // 45ab
yathākāmaṃguṇānbhogānbhuktvā muktiṃ prayāsyati // 45cd
atha prayogaṃ yogasya vakṣye śṛṇu samāhitaḥ // 46ab
śubhe kāle śubhe deśe śivakṣetrādike punaḥ // 46cd
vijane jaṃturahite niḥśabde bādhavarjite // 46 // 46ef
supralipte sthale saumye gandhadhūpādivāsite // 47ab
muktapuṣpasamākīrṇe vitānādi vicitrite // 47cd
kuśapuṣpasamittoyaphalamūlasamanvite // 48ab
nāgnyabhyāśe jalābhyāśe śuṣkaparṇacaye .api vā // 48cd
596b

na daṃśamaśakākīrṇe sarpaśvāpadasaṃkule // 49ab
na ca duṣṭamṛgākīrṇe na bhaye durjanāvṛte // 49cd
śmaśāne caityavalmīke jīrṇāgāre catuṣpathe // 50ab
nadīnadasamudrāṇāṃ tīre rathyāṃtare .api vā // 50cd
na jīrṇodyānagoṣṭhādau nāniṣṭe na ca niṃdite // 51ab
nājīrṇāmlarasodgāre na ca viṇmūtradūṣite // 51cd
nacchardyāmātisāre vā nātibhuktau śramānvite // 52ab
na cāticiṃtākulito na cātikṣutpipāsitaḥ // 52cd
nāpi svagurukarmādau prasakto yogamācaret // 53ab
yuktāhāravihāraśca yuktaceṣṭaśca karmasu // 53cd
yuktanidrāprabodhaśca sarvāyāsavivarjitaḥ // 54ab
āsanaṃ mṛdulaṃ ramyaṃ vipulaṃ susamaṃ śuci // 54cd
padmakasvastikādīnāmabhyasedāsaneṣu ca // 55ab
abhivaṃdya svagurvaṃtānabhivādyānanukramāt // 55cd
ṛjugrīvaśirovakṣā nātiṣṭhecchiṣṭalocanaḥ // 56ab
kiṃcidunnāmitaśirā daṃtairdaṃtānna saṃspṛśet // 56cd
daṃtāgrasaṃsthitā jihvāmacalāṃ sanniveśya ca // 57ab
pārṣṇibhyāṃ vṛṣaṇau rakṣaṃstathā prajananaṃ punaḥ // 57cd
ūrvorupari saṃsthāpya bāhū tiryagayatnataḥ // 58ab
dakṣiṇaṃ karapṛṣṭhaṃ tu nyasya vāmatalopari // 58cd
unnāmya śanakaiḥ pṛṣṭhamuro viṣṭabhya cāgrataḥ // 59ab
saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan // 59cd
saṃbhṛtaprāṇasaṃcāraḥ pāṣāṇa iva niścalaḥ // 60ab
svadehāyatanasyāṃtarviciṃtya śivamaṃbayā // 60cd
hṛtpadmapīṭhikāmadhye dhyānayajñena pūjayet // 61ab
mūle nāsāgrato nābhau kaṃṭhe vā tāluraṃdhrayoḥ // 61cd
bhrūmadhye dvāradeśe vā lalāṭe mūrdhni vā smaret // 62ab
parikalpya yathānyāyaṃ śivayoḥ paramāsanam // 62cd
tatra sāvaraṇaṃ vāpi nirāvaraṇameva vā // 63ab
dvidaleṣoḍaśāre vā dvādaśāre yathāvidhi // 63cd
daśāre vā ṣaḍasre vā caturasre śivaṃ smaret // 64ab
bhruvoraṃtarataḥ padmaṃ dvidalaṃ taḍidujjvalam // 64cd
bhrūmadhyasthāravindasya kramādvai dakṣiṇottare // 65ab
vidyutsamānavarṇe ca parṇe varṇāvasānake // 65cd
ṣoḍaśārasya patrāṇi svarāḥ ṣoḍaśa tāni vai // 66ab
pūrvādīni kramādetatpadmaṃ kandasya mūlataḥ // 66cd
kakārādiṭakārāṃtā varṇāḥ parṇānyanukramāt // 67ab
bhānuvarṇasya padmasya dhyeyaṃ tad 1dhṛdayāntare // 67cd
gokṣīradhavalasyoktā ḍādiphāntā yathākramam // 68ab
adho dalasyāmbujasya etasya 2 ca dalāni ṣaṭ // 68cd
vidhūmāṃgāravarṇasya varṇā vādyāśca lāntimāḥ // 69ab
mūlādhārāraviṃdasya hemābhasya yathākramam // 69cd


1 rūpamiti śeṣaḥ /
2 sandhyabhāva ārṣaḥ /

597a


vakārādisakārāntā varṇāḥ parṇamayāḥ sthitāḥ // 69 // 69ef
eteṣvathāraviṃdeṣu yatraivābhirataṃ manaḥ // 70ab
tatraiva devaṃ devīṃ ca ciṃtayeddhīrayā dhiyā // 70cd
aṃguṣṭhamātramamalaṃ dīpyamānaṃ samaṃtataḥ // 71ab
śuddhadīpaśikhākāraṃ svaśaktyā pūrṇamaṇḍitam // 71cd
indurekhāsamākāraṃ tārārūpamathāpi vā // 72ab
nīvāraśūkassadṛśaṃ bisasutrābhameva vā // 72cd
kadambagolakākāraṃ tuṣārakaṇikopamam // 73ab
kṣityāditattvavijayaṃ dhyātā yadyapi vāñchati // 73cd
tattattattvādhipāmeva mūrtiṃ sthūlāṃ viciṃtayet // 74ab
sadāśivāṃtā brahmādyabhavādyāścāṣṭamūrtayaḥ // 74cd
śivasya mūrtayaḥ sthūlāḥ śivaśāstre viniścitāḥ // 75ab
ghorā miśrā praśāntāśca mūrtayastā munīśvaraiḥ // 75cd
phalābhilāṣarahitaiścintyāścintāviśāradaiḥ // 76ab
ghorāścecciṃtitāḥ kuryuḥ pāparogaparikṣayam // 76cd
cireṇa miśre saumye tu na sadyo na cirādapi // 77ab
saumye muktirviśeṣeṇa śāṃtiḥ prajñā prasidhyati // 77cd
sidhyaṃti siddhayaścātra kramaśo nātra saṃśayaḥ // 78// 78ab
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe yogagatau vighnotpattivarṇanaṃ nāmāṣṭatriṃśo .adhyāyaḥ // 38 //

Chapter 39

upamanyuruvāca //
śrīkaṃṭhanāthaṃ smaratāṃ sadyaḥ sarvārthasiddhayaḥ // 1ab
prasidhyaṃtīti matvaike taṃ vai dhyāyaṃti yoginaḥ // 1cd
sthityarthaṃ manasaḥ kecitsthūladhyānaṃ prakurvate // 2ab
sthūlaṃ tu niścalaṃ ceto bhavetsūkṣme tu tatsthiram // 2cd
śive tu ciṃtite sākṣātsarvāḥ sidhyanti siddhayaḥ // 3ab
mūrtyaṃtareṣu dhyāteṣu śivarūpaṃ viciṃtayet // 3cd
lakṣayenmanasaḥ sthairyaṃ tattaddhyāyetpunaḥ punaḥ // 4ab
dhyānamādau saviṣayaṃ tato nirviṣayaṃ jaguḥ // 4cd
tatra nirviṣayaṃ dhyānaṃ nāstītyeva satāṃ matam // 5ab
buddherhi santatiḥ kāciddhyānamityabhidhīyate // 5cd
tena nirviṣayā buddhiḥ kevaleha pravartate // 6ab
tasmātsaviṣayaṃ dhyānaṃ bālārkakiraṇāśrayam // 6cd
sūkṣmāśrayaṃ nirviṣayaṃ nāparaṃ paramārthataḥ // 7ab
yadvā saviṣayaṃ dhyānaṃ tatsākārasamāśrayam // 7cd
nirākārātmasaṃvittirdhyānaṃ nirviṣayaṃ matam // 8ab
nirbījaṃ ca sabījaṃ ca tadeva dhyānamucyate // 8cd
nirākāraśrayatvena sākārāśrayatastathā // 9ab
tasmātsaviṣayaṃ dhyānamādau kṛtvā sabījakam // 9cd
aṃte nirviṣayaṃ kuryānnirbījaṃ sarvasiddhaye // 10ab
prāṇāyāmena sidhyaṃti devyāḥ śāṃtyādayaḥ kramāt // 10cd
śāṃtiḥ praśāṃtirdīptiśca prasādaśca tataḥ param // 11ab
śamaḥ sarvāpadāṃ caiva śāṃtirityabhidhīyate // 11cd
597b

tamaso .antabahirnāśaḥ praśāntiḥ parigīyate // 12ab
bahirantaḥprakāśo yo dīptirityabhidhīyate // 12cd
svasthatā yā tu sā buddhaḥ prasādaḥ parikīrtitaḥ // 13ab
kāraṇāni ca sarvāṇi sabāhyābhyaṃtarāṇi ca // 13cd
buddheḥ prasādataḥ kṣipraṃ prasannāni bhavantyuta // 14ab
dhyātā dhyānaṃ tathā dhyeyaṃ yadvā dhyānaprayojanam // 14cd
etaccatuṣṭayaṃ jñātvā dhyātā dhyānaṃ samācaret // 14 / 14ef
jñānavairāgyasaṃpanno nityamavyagramānasaḥ // 15ab
śraddadhānaḥ prasannātmā dhyātā sadbhirudāhṛtaḥ // 15cd
dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ // 16// 16ab
yogābhyāsastathālpe .api yathā pāpaṃ vināśayet // 17ab
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram // 17cd
avyākṣiptena manasā dhyānamityabhidhīyate // 18ab
buddhipravāharūpasya dhyānasyāsyāvalaṃbanam // 19ab
dhyeyamityucyate sadbhistacca sāṃbaḥ svayaṃ śivaḥ // 19cd
vimuktipratyayaṃ pūrṇamaiśvaryaṃ cāṇimādikam // 20ab
śivadhyānasya pūrṇasya sākṣāduktaṃ prayojanam // 20cd
yasmātsaukhyaṃ ca mokṣaṃ ca dhyānādabhayamāpnuyāt // 21ab
tasmātsarvaṃ parityajya dhyānayukto bhavennaraḥ // 21cd
nāsti dhyānaṃ vinā jñānaṃ nāsti dhyānamayoginaḥ // 22ab
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ // 22cd
jñānaṃ prasannamekāgramaśeṣopādhivarjjitam // 23ab
yogābhyāsena yuktasya yoginastveva sidhyati // 23cd
prakṣīṇāśeṣapāpānāṃ jñāne dhyāne bhavenmatiḥ // 24ab
pāpopahatabuddhīnāṃ tadvārtāpi sudurlabhā // 24cd
yathāvahnirmahādīptaḥ śuṣkamārdraṃ ca nirdahet // 25ab
tathā śubhāśubhaṃ karma dhyānāgnirdahate kṣaṇāt // 25cd
atyalpo .api yathā dīpaḥ sumahannāśayettamaḥ // 26ab
yogābhyāsastathālpo .api mahāpāpaṃ vināśayet // 26cd
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram // 27ab
yadbhavetsumahacchreyastasyāṃto naiva vidyate // 27cd
nāsti dhyānasamaṃ tīrthaṃ nāsti dhyānasamaṃ tapaḥ // 28ab
nāsti dhyānasamo yajñastasmāddhyānaṃ samācaret // 28cd
tīrthāni toyapūrṇāni devānpāṣāṇamṛnmayān // 29ab
yogino na prapadyaṃte svātmapratyayakāraṇāt // 29cd
yogināṃ ca vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram // 30ab
yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam // 30cd
yathehāṃtaścarā rājñaḥ priyāḥ syurna bahiścarāḥ // 31ab
tathāṃtardhyānaniratāḥ priyāśśaṃbhorna karmiṇaḥ // 31cd
bahiskarā yathā loke nātīva phalabhoginaḥ // 32ab
598a

dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ // 32cd
yadyaṃtarā vipadyaṃte jñānayogārthamudyataḥ // 33ab
yogasyodyogamātreṇa rudralokaṃ gamiṣyati // 33cd
anubhūya sukhaṃ tatra sa jāto yogināṃ kule // 34ab
jñānayogaṃ punarlabdhvā saṃsāramativarttate // 34cd
jijñāsurapi yogasya yāṃ gatiṃ labhate naraḥ // 35ab
na tāṃ gatimavāpnoti sarvairapi mahāmakhaiḥ // 35cd
dvijānāṃ vedaviduṣāṃ koṭiṃ saṃpūjya yatphalam // 36ab
bhikṣāmātrapradānena tatphalaṃ śivayogine // 36cd
yajñāgnihotradānena tīrthahomeṣu yatphalam // 37ab
yogināmannadānena tatsamastaṃ phalaṃ labhet // 37cd
ye cāpavādaṃ kurvaṃti vimūḍhāśśivayoginām // 38ab
śrotṛbhiste prapadyante narakeṣvāmahīkṣayāt // 38cd
sati śrotari vaktāsyādapavādasya yoginām // 39ab
tasmācchrotā ca pāpīyāndaṇḍyassumahatāṃ mataḥ // 39cd
ye punaḥ satataṃ bhaktyā bhajaṃti śavayoginaḥ // 39 // 39ef
te vidaṃti mahābhogānaṃte yogaṃ ca śāṃkaram // 40ab
bhogārthibhirnaraistasmātsaṃpūjyāḥ śivayoginaḥ // 40cd
pratiśrayānnapānādyaiḥ śayyāprāvaraṇādibhiḥ // 41ab
yogadharmaḥ sasāratvādabhedyaḥ pāpamudgaraiḥ // 41cd
vajrataṃdulavajjñeyaṃ tathā pāpena yoginaḥ // 42ab
na lipyaṃte ca tāpaughaiḥ padmapatraṃ yathāṃbhasā // 42cd
yasmindeśe vasennityaṃ śivayogarato muniḥ // 43ab
so .api deśo bhavetpūtaḥ sapūta iti kiṃ punaḥ // 43cd
tasmātsarvaṃ parityajya kṛtyamanyadvicakṣaṇaḥ // 44ab
sarvaduḥkhaprahāṇāya śivayogaṃ samabhyaset // 44cd
siddhayogaphalo yogī lokānāṃ hitakāmyayā // 45ab
bhogānbhuktvā yathākāmaṃ viharedvātra vartatām // 45cd
athavā kṣudramityeva matvā vaiṣayikaṃ sukham // 46ab
tyaktvā virāgayogena svecchayā karma mucyatām // 46cd
yastvāsannāṃ mṛtiṃ martyo dṛṣṭāriṣṭaṃ ca bhūyasā // 47ab
sa yogārambhanirataḥ śivakṣetraṃ samāśrayet // 47cd
sa tatra nivasanneva yadi dhīramanā naraḥ // 48ab
prāṇānvināpi rogādyaiḥ svayameva parityajet // 48cd
kṛtvāpyanaśanaṃ caiva hutvā cāṃgaṃ śivānale // 49ab
kṣiptvā vā śivatīrtheṣu svadehamavagāhanāt // 49cd
śivaśāstroktavidhivatprāṇānyastu parityajet // 50ab
sadya eva vimucyeta nātra kāryā vicāraṇā 2 // 50cd
rogādyairvātha vivaśaḥ śivakṣetraṃ samāśritaḥ // 51ab
mriyate yadi sopyevaṃ mucyate nātra saṃśayaḥ // 51cd


1 udyogaṃ kurvata ityarthaḥ /
2 na cāsāvātmaghātaka iti pāṭhāntaram /

598b


yathā hi maraṇaṃ śreṣṭhamuśaṃtyanaśanādibhiḥ // 52ab
śāstraviśraṃbhadhīreṇa manasā kriyate yataḥ // 52cd
śivanindārataṃ hatvā pīḍitaḥ svayameva vā // 53ab
yastyajeddustyajānprāṇānna sa bhūyaḥ prajāyate // 53cd
śivanindārataṃ haṃtumaśakto yaḥ svayaṃ mṛtaḥ // 54ab
sadya eva pramucyeta triḥ saptakulasaṃyutaḥ // 54cd
śivārthe yastyajetprāṇāñchivabhaktārthameva vā // 55ab
na tena sadṛśaḥ kaścinmuktimārgasthito naraḥ // 55cd
tasmācchīghratarā muktistasya saṃsāramaṃḍalāt // 56ab
eteṣvanyatamopāyaṃ kathamapyavalambya vā // 56cd
ṣaḍadhvaśuddhiṃ vidhivatprāpto vā mriyate yadi // 57ab
paśūnāmiva tasyeha na kuryādaurdhvadaihikam // 57cd
naivāśaucaṃ prapadyeta tatputrādiviśeṣataḥ // 58ab
śivacārārthamathavā śivavidyārthameva vā // 58cd
khanedvā bhuvi taddehaṃ dahedvā śucināgninā // 58 // 58ef
kṣipedvāpsu śivāsveva tyajedvā kāṣṭhaloṣṭavat // 59ab
athainamapi coddiśya karma cetkartumīpsitam // 59cd
kalyāṇameva kurvīta śaktyā bhaktāṃśca tarpayet // 60ab
dhanaṃ tasya bhajecchaivaḥ śaivī cetasya santatiḥ // 60cd
nāsti cettacchive dadyānnadadyātpaśusantatiḥ // 60 // 60ef
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivayogavarṇanaṃ nāmaikonacatvāriṃśo .adhyāyaḥ // 39 //

Chapter 40

śrīsūta uvāca
iti sa vijitamanyoryādavenopamanyoradhigatamabhidhāya jñānayogaṃ munibhyaḥ // 1ab
praṇatimupagatebhyastebhya udbhāvitātmā sapadi viyati vāyuḥ sāyamantarhito .abhūt // 1cd
tataḥ prabhātasamaye naimiṣīyāstapodhanāḥ // 2ab
satrānte .avabhṛthaṃ kartuṃ sarva eva samudyayuḥ // 2cd
tadā brahmasamādeśāddevī sākṣātsarasvatī // 3ab
prasannā svādusalilā prāvartata nadīśubhā // 3cd
sarasvatīṃ nadīṃ dṛṣṭvā munayo hṛṣṭamānasāḥ // 4ab
samāpya satraṃ prārabdhaṃ cakrustatrāvagāhanam // 4cd
atha saṃtarpya devādīṃstadīyaiḥ salilaiḥ śivaiḥ // 5ab
smarantaḥ pūrvavṛttāntaṃ yayurvārāṇasīṃ prati // 5cd
tadā te himavatpādātpaṃtatīṃ dakṣiṇāmukhīm // 6ab
dṛṣṭvā bhāgīrathī tatra snātvā tattīrato yayuḥ // 6cd
tato vārāṇasīṃ prāpya muditāssarva eva te // 7ab
tadottarapravāhāyāṃ gaṃgāyāmavagāhya ca // 7cd
avimukteśvaraṃ liṃgaṃ dṛṣṭvābhyarcya vidhānataḥ // 8ab
prayātumudyatāstatra dadṛśurdivi bhāsvaram // 8cd
sūryakoṭipratīkāśaṃ tejodivyaṃ mahādbhutam // 9ab
ātmaprabhāvitānena vyāptasarvadigantaram // 9cd
atha pāśupatāḥ siddhāḥ bhasmasañchannavigrahāḥ // 10ab
munayo .abhyetya śataśo līnāḥ syustatra tejasi // 10cd
599a

tathā vilīyamāneṣu tapasviṣu mahātmasu // 11ab
sadyastirodadhe tejastadadbhutamivābhavat // 11cd
taddṛṣṭvā mahadāścaryaṃ naimiṣīyā maharṣayaḥ // 12ab
kimetadityajānanto yayurbrahmavanaṃ prati // 12cd
prāgevaiṣāṃ tu gamanātpavano lokapāvanaḥ // 13ab
darśanaṃ naimiṣīyāṇāṃ saṃvādastairmahātmanaḥ // 13cd
śaddhāṃ buddhiṃ tatasteṣāṃ sāṃbe sānucare śive // 14ab
samāptiṃ cāpi satrasya dīrghapūrvasya satriṇām // 14cd
vijñāpya jagatāṃ dhātre brahmaṇe brahmayonaye // 15ab
svakārye tadanujñāto jagāma svapuraṃ prati // 15cd
atha sthānagato brahmā tumburornāradasya ca // 16ab
paraspara sparddhitayorgāne vivadamānayoḥ // 16cd
tadudbhāvitagānottharasairmādhyasthamācaran // 17ab
gandharvairapsarobhiśca sukhamāste niṣevitaḥ // 17cd
tadānavasarādeva dvāḥsthairdvāri nivāritāḥ // 18ab
munayo brahmabhavanādbahiḥ pārśvamupāviśan // 18cd
atha tumburuṇā gāne samatāṃ prāpya nāradaḥ // 19ab
sāhacaryeṣvanujñāto brahmaṇā parameṣṭhinā // 19cd
tyaktvā parasparasparddhāṃ maitrīṃ ca paramāṃ gataḥ // 20ab
saha tenāpsarobhiśca gandharvaiśca samāvṛtaḥ // 20cd
upavīṇayituṃ devaṃ nakulīśvaramīśvaram // 21ab
bhavanānniryayau dhāturjaladādaṃśumāniva // 21cd
taṃ dṛṣṭvā ṣaṭkulīyāste nāradaṃ munigovṛṣam // 22ab
praṇamyāvasaraṃ śaṃbhoḥ papracchuḥ paramādarāt // 22cd
sa cāvasara evāyamitoṃtargamyatāmiti // 23ab
vadanyayāvanyaparastvarayā parayā yutaḥ // 23cd
tato dvāri sthitā ye vai brahmaṇe tānnyavedayan // 24ab
tena te viviśurveśma piṃḍībhūyāṃḍajanmanaḥ // 24cd
praviśya dūrato devaṃ praṇamya bhuvi daṃḍavat // 25ab
samīpe tadanujñātāḥ parivṛtyopatasthire // 25cd
tāṃstatrāvasthitān pṛṣṭvā kuśalaṃ kamalāsanaḥ // 26ab
vṛttāṃtaṃ vo mayā jñātaṃ vāyurevāha no yataḥ // 26cd
bhavadbhiḥ kiṃ kṛtaṃ paścānmāruteṃtarhite sati // 27ab
ityuktavati deveśe munayo .avabhṛthātparam // 27cd
gaṃgātīrthesya gamanaṃ yātrāṃ vārāṇasīṃ prati // 28ab
darśanaṃ tatra liṃgānāṃ sthāpitānāṃ sureśvaraiḥ // 28cd
avimukteśvarasyāpi liṃgasyābhyarcanaṃ sakṛt // 29ab
ākāśe mahatastasya tejorāśeśca darśanam // 29cd
munīnāṃ vilayaṃ tatra nirodhaṃ tejasastataḥ // 30ab
yāthātmyavedanaṃ tasya ciṃtitasyāpi cātmabhiḥ // 30cd
sarvaṃ savistaraṃ tasmai praṇamyāhurmuhurmuhuḥ // 31ab
munibhiḥ kathitaṃ śrutvā viśvakarmā caturmukhaḥ // 31cd
kaṃpayitvā śiraḥ kiṃcitprāha gaṃbhīrayā girā // 32ab
pratyāsīdati yuṣmākaṃ siddhirāmuṣmikī parā // 32cd
599b

bhavadbhirdīrghasatreṇa ciramārādhitaḥ prabhuḥ // 33ab
prasādābhimukho bhūta iti bhutārthasūcitam // 33cd
vārāṇasyāṃ tu yuṣmābhiryaddṛṣṭaṃ divi dīptimat // 34ab
talliṃgasaṃjñitaṃ sākṣāttejo māheśvaraṃ param // 34cd
tatra līnāśca munayaḥ śrautapāśupatavratāḥ // 35ab
muktā babhūvuḥ svasthāśca naiṣṭhikā dagdhakilbiṣāḥ // 35cd
prāpyānena yathā muktiracirādbhavatāmapi // 36ab
sa cāyamarthaḥ sūcyeta yuṣmaddṛṣṭena tejasā // 36cd
tatra vaḥ kāla evaiṣa daivādupanataḥ svayam // 37ab
prayāta dakṣiṇaṃ meroḥ śikharaṃ devasevitam // 37cd
sanatkumāro yatrāste mama putraḥ paro muniḥ // 38ab
pratīkṣyāgamanaṃ sākṣādbhūtanāthasya naṃdinaḥ // 38cd
purā sanatkumāropi dṛṣṭvāpi parameśvaram // 39ab
ajñānātsarvayogīndramānī vinayadūṣitaḥ // 39cd
abhyutthānādikaṃ yuktamakurvannatinirbhayaḥ // 40ab
tato .aparādhātkruddhena mahoṣṭro naṃdinā kṛtaḥ // 40cd
atha kālena mahatā tadarthe śocatā mayā // 41ab
upāsya devaṃ devīñca naṃdinaṃ cānunīya vai // 41cd
kathaṃciduṣṭratā tasya prayatnena nivāritā // 42ab
prāpito hi yathāpūrvaṃ sanatpūrvāṃ kumāratām // 42cd
tadāha ca mahādevaḥ smayanniva gaṇādhipam // 43ab
avajñāya hi māmeva tathāhaṃkṛtavānmuniḥ // 43cd
atastvameva yāthātmyaṃ mamāsmai kathayānagha // 44ab
brahmaṇaḥ pūrvajaḥ putro māṃ mūḍha iva saṃsmaran // 44cd
mayaiva śiṣyate datto mama jñānapravartakaḥ // 45ab
dharmādhyakṣābhiṣekaṃ ca tava nirvarttayiṣyati // 45cd
sa evaṃ vyāhṛto bhūyassarvabhūtagaṇāgraṇīḥ // 46ab
yatparājñāpanaṃ mūrdhnā prātaḥ pratigṛhītavān // 46cd
tathā sanatkumāro .api merau madanuśāsanāt // 47ab
prasādārthaṃ gaṇasyāsya tapaścarati duścaram // 47cd
draṣṭavyaśceti yuṣmābhiḥ prāggaṇeśasamāgamāt // 48ab
tatprasādārthamacirānnaṃdī tatrāgamiṣyati // 48cd
iti satvaramādiśya preṣitā viśvayoginā // 49ab
kumāraśikharaṃ merordakṣiṇaṃ munayo yayuḥ // 49cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe naimiṣarṣiyātrāvarṇanaṃ nāma catvāriṃśo .adhyāyaḥ // 40 //

Chapter 41

sūta uvāca //
tatra skaṃdasaro nāma sarassāgarasannibham // 1ab
amṛtasvāduśiśirasvacchā gādhalaghūdakam // 1cd
samaṃtataḥ saṃghaṭitaṃ sphaṭiko palasaṃcayaiḥ // 2ab
sarvartukusumaiḥ phullaiśchāditākhiladiṅmukham // 2cd
śaivalairutpalaiḥ padmaiḥ kumudaistārakopamaiḥ // 3ab
taraṃgairabhrasaṃkāśairākāśamiva bhūmigam // 3cd
sukhāvataraṇārohaiḥ sthalairnīlaśilāmayaiḥ // 4ab
sopānamārgau ruciraiśśobhamānāṣṭadiṅmukham // 4cd
600a

tatrāvatīrṇaiśca yathā tatrottīrṇaśca bhūyasā // 5ab
snātaiḥ sitopavītaiśca śuklākaupīnavalkalaiḥ // 5cd
jaṭāśikhāyanairmuṃḍaistripuṃḍrakṛtamaṃḍanaiḥ // 6ab
virāgavivaśasmeramukhairmunikumārakaiḥ // 6cd
ghaṭaiḥ kamalinīpatrapuṭaiśca kalaśaiḥ śivaiḥ // 7ab
kamaṇḍalubhiranyaiśca tādṛśaiḥ karakādibhiḥ // 7cd
ātmārthaṃ ca parārthaṃ ca devatārthaṃ viśeṣataḥ // 8ab
ānīyamānasalilamāttapuṣpaṃ ca nityaśaḥ // 8cd
aṃtarjalaśilārūḍhairnīcānāṃ sparśaśaṃkayā // 9ab
ācāravadbhirmunibhiḥ kṛtabhasmāṃgadhūsaraiḥ // 9cd
itastato .apsu majjadbhiriṣṭaśiṣṭaiḥ śilāgataiḥ // 10ab
tilaiśca sākṣataiḥ puṣpaistyaktadarbhapavitrakaiḥ // 10cd
devādyamṛṣimadhyaṃ ca nirvartya pitṛtarpaṇam // 11ab
nivedayedabhijñebhyo nityasnānagatān dvijān// 11cd
sthānesthāne kṛtānekabalipuṣpasamīraṇaiḥ // 12ab
saurārghyapūrvaṃ kurvadbhiḥsthaṃḍalebhyarcanādikam // 12cd
kvacinnimajjadunmajjatprasrastagajayūthapam // 13ab
kvacicca tṛṣayāyātamṛgīmṛgaturaṃgamam // 13cd
kvacitpītajanottīrṇamayūravaravāraṇam // 14ab
kvacitkṛtataṭāghātavṛṣaprativṛṣojjvalam // 14cd
kvacitkāraṃḍavaravaiḥ kvacitsārasakūjitaiḥ // 15ab
kvacicca kokaninadaiḥ kvacidbhramaragītibhiḥ // 15cd
snānapānādikaraṇaiḥ svasaṃpaddrumajīvibhiḥ // 16ab
praṇayātprāṇibhistaistairbhāṣamāṇamivāsakṛt // 16cd
kūlaśākhiśikhālīnakokilākulakūjitaiḥ // 17ab
ātapopahatānsarvānnāmaṃtrayadivāniśam // 17cd
uttare tasya sarasastīre kalpataroradhaḥ // 18ab
vedyāṃ vajraśilāmayyāṃ mṛdule mṛgacarmaṇi // 18cd
sanatkumāramāsīnaṃ śaśvadbālavapurddharam // 19ab
tatkālamātroparataṃ samādheracalātmanaḥ // 19cd
upāsyamānaṃ munibhiryogīṃdrairapi pūjitam // 20ab
dadṛśurnaimiṣeyāste praṇatāścopatasthire // 20cd
yāvatpṛṣṭavate tasmai procuḥ svāgatakāraṇam // 21ab
tumulaḥ śuśruve tāvaddivi duṃdubhinisvanaḥ // 21cd
dadṛśe tatkṣaṇe tasminvimānaṃ bhānusannibham // 22ab
gaṇeśvarairasaṃkhyeyaiḥ saṃvṛtaṃ ca samaṃtataḥ // 22cd
apsarogaṇasaṃkīrṇaṃ rudrakanyābhirāvṛtam // 23ab
mṛdaṃgamurajodghuṣṭaṃ veṇuvīṇāravānvitam // 23cd
citraratnavitānāḍhyaṃ muktādāmavirājitam // 24ab
munibhissiddhagaṃdharvairyakṣacāraṇakinnaraiḥ // 24cd
nṛtyadbhiścaiva gāyadbhirvādayadbhiśca saṃvṛtam // 25ab
vīragovṛṣacihnena vidramadrumayaṣṭinā // 25cd
kṛtagopurasatkāraṃ ketunā mānyahetunā // 26ab
tasya madhye vimānasya cāmaradvitayāṃtare // 26cd
chattrasya maṇidaṃḍasya caṃdrasyeva śuceradhaḥ // 27ab
divyasiṃhāsanārūḍhaṃ devyā suyaśayā saha // 27cd
600b

śriyā ca vapuṣā caiva tribhiścāpi vilocanaiḥ // 28ab
prākārairabhikṛtyānāṃ pratyabhijñāpakaṃ prabhoḥ // 28cd
avilaṃghya jagatkarturājñāpanamivāgatam // 29ab
sarvānugrahaṇaṃ śaṃbhoḥ sākṣādiva puraḥsthitam // 29cd
śilādatanayaṃ sākṣācchrīmacchūlavarāyudham // 30ab
viśveśvaragaṇādhyakṣaṃ viśveśvaramivāparam // 30cd
viśvasyāpi vidhātṝṇāṃ nigrahānugrahakṣamam // 31ab
caturbāhumudārāṃgaṃ candrarekhāvibhūṣitam // 31cd
kaṃṭhe nāgena maulau ca śaśāṃkenāpyalaṃkṛtam // 32ab
savigrahamivaiśvaryaṃ sāmarthyamiva sakriyam // 32cd
samāptamiva nirvāṇaṃ sarvajñamiva saṃgatam // 33ab
dṛṣṭvā prahṛṣṭavadano brahmaputraḥ saharṣibhiḥ // 33cd
tasthau prāñjalirutthāya tasyātmānamivārpayan // 34ab
atha tatrāṃtare tasminvimāne cāvaniṃ gate // 34cd
praṇamya daṇḍavaddevaṃ stutvā vyajñāpayanmunīm // 35ab
ṣaṭkulīyā ime dīrghaṃ naimiṣe satramāsthitāḥ // 35cd
āgatā brahmaṇādiṣṭāḥ pūrvamevābhikāṃkṣayā // 35 // 35ef
śrutvā vākyaṃ brahmaputrasya naṃdīchittvā pāśāndṛṣṭipātena sadyaḥ // 36ab
śaivaṃ dharmaṃ caiśvaraṃ jñānayogaṃ dattvā bhūyo devapārśvaṃ jagāma // 36cd
sanatkumāreṇa ca tatsamastaṃ vyāsāya sākṣādgurave mamoktam // 37ab
vyāsena coktaṃ mahitena mahyaṃ mayā ca tadvaḥ kathitaṃ samāsāt // 37cd
nāvedavidbhyaḥ kathanīyametatpurāṇaratnaṃ puraśāsanasya // 38ab
nābhaktaśiṣyāya ca nāstikebhyo dattaṃ hi mohānnirayaṃ dadāti // 38cd
mārgeṇa sevānugatena yaistaddattaṃ gṛhītaṃ paṭhitaṃ śrutaṃ vā // 39ab
tebhyaḥ sukhaṃ dharmamukhaṃ trivargaṃ nirvāṇamaṃte niyataṃ dadāti // 39cd
parasparasyopakṛtaṃ bhavadbhirmayā ca paurāṇikamārggayogāt // 40ab
ato gamiṣye .ahamavāptakāmaḥ samastamevāstu śivaṃ sadā naḥ // 40cd
sūte kṛtāśiṣi gate munayaḥ suvṛttā yāge ca paryavasite mahati prayoge // 41ab
kāle kalau ca viṣayaiḥ kaluṣāyamāṇe vārāṇasīparisare vasatiṃ vinetuḥ // 41cd
atha ca te paśupāśamumukṣayākhilatayā kṛtapāśupatavratāḥ // 42ab
adhikṛtākhilabodhasamādhayaḥ paramanirvṛtimāpuraniṃditāḥ // 42cd
vyāsa uvāca //
etacchivapurāṇaṃ hi samāptaṃ hitamādarāt // 43ab
paṭhitavyaṃ prayatnena śrotavyaṃ ca tathaiva hi // 43cd
nāstikāya na vaktavyamaśraddhāya śaṭhāya ca // 44ab
abhaktāya maheśasya tathā dharmadhvajāya ca // 44cd
etacchrutyā hyekavāraṃ bhavetpāpaṃ hi bhasmasāt // 45ab
abhakto bhaktimāpnoti bhakto bhaktisamṛddhibhāk // 45cd
punaḥ śrute ca sadbhaktirmuktissyācca śruteḥ punaḥ // 46ab
tasmātpunaḥpunaścaiva śrotavyaṃ hi mumukṣubhiḥ // 46cd
601a

pañcāvṛttiḥ prakartavyā purāṇasyāsya saddhiyā // 47ab
paraṃ phalaṃ samuddiśya tatprāpnoti na saṃśayaḥ // 47cd
purātanāśca rājāno viprā vaiśyāśca sattamāḥ // 48ab
saptakṛtvastadāvṛttyālabhanta śivadarśanam // 48cd
śroṣyatyathāpi yaścedaṃ mānavo bhaktitatparaḥ // 49ab
iha bhuktvākhilānbhogānaṃte muktiṃ labhecca saḥ // 49cd
etacchivapurāṇaṃ hi śivasyātipriyaṃ param // 50ab
bhuktimuktipradaṃ brahmasaṃmitaṃ bhaktivarddhanam // 50cd
etacchivapurāṇasya vaktuḥ śrotuśca sarvadā // 51ab
sagaṇassasutassāṃbaśśaṃ karotu sa śaṃkaraḥ // 51cd
e: iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe vyāsopadeśaśrīśivamahāpurāṇamāhātmyavarṇanaṃ nāmaikacatvāriṃśo .adhyāyaḥ // 41 //
samāpto .ayaṃ granthaḥ //
601b