śrīśivamahāpurāṇam

atha śrīśivamahāpurāṇaṃ vidyeśvarasaṃhitā prārabhyate //

asya pustakasya punarmudraṇādayassarve .adhikārāḥ `śrīveṅkaṭeśvara' mudraṇālayādhyakṣeṇa svayatīkṛtāḥ santi
śrīgaṇeśāya namaḥ // śrīgurubhyo namaḥ // śrisarasvatyai namaḥ // atha śivapuraṇe prathamā vidyeśvarasaṃhitāprārabhyate // ādyantamaṃgalamajātasamānabhāvamāryaṃ tamīśamajarāmaramātmadevam //
paṃcānanaṃ prabalapaṃcavinodaśīlaṃ saṃbhāvaye manasiśaṃkaramambikeśam // 1 //

Chapter 1

vyāsa uvāca //
dharmakṣetre mahākṣetre gaṃgākālindisaṃgame // 1ab
prayāge parame puṇye brahmalokasya vartmani // 1cd
munayaḥ śaṃsitātmanassatyavrataparāyaṇāḥ // 2ab
mahaujaso mahābhāgā mahāsatraṃ vitenire // 2cd
tatra satraṃ samākarṇya vyāsaśiṣyo mahāmuniḥ // 3ab
ājagāma munīndraṣṭuṃ sūtaḥ paurāṇikottamaḥ // 3cd
taṃ dṛṣṭvā sūtamāyāṃtaṃ harṣitā munayastadā // 4ab
cetasā suprasannena pūjāṃ cakruryathāvidhi // 4cd
tato vinayasaṃyuktā procuḥ sāṃjalayaścate // 5ab
suprasannā mahātmānaḥ stutiṃ kṛtvāyathāvidhi // 5cd
romaharṣaṇa sarvajña bhavānvai bhāgyagauravāt // 6ab
purāṇavidyāmakhilāṃ vyāsātpratyarthamīyivān // 6cd
tasmādāścaryyabhūtānāṃ kathānāṃ tvaṃ hi bhājanam // 7ab
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ // 7cd
yacca bhūtaṃ ca bhavyaṃ ca yaccānyadvastu vartate // 8ab
na tvayā .aviditaṃ kiṃcittriṣu lokeṣu vidyate // 8cd
tvaṃ maddiṣṭavaśādasya darśanārthamihāgataḥ // 9ab
kurvankimapi naḥ śreyo na vṛthā gaṃtumarhasi // 9cd
tattvaṃ śrutaṃ sma naḥ sarvaṃ pūrvameva śubhāśubham // 10ab
na tṛptimadhigacchāmaḥ śravaṇecchā muhurmuhuḥ // 10cd
idānīmekamevāsti śrotavyaṃ sūta sanmate // 11ab
tadrahasyamapi brūhi yadi te .anugraho bhavet // 11cd
prāpte kaliyuge ghore narāḥ puṇyavivarjitāḥ // 12ab
durācāraratāḥ sarve satyavārtāparāṅmukhāḥ // 12cd
parāpavādaniratāḥ paradravyābhilāṣiṇaḥ // 13ab
parastrīsaktamanasaḥ parahiṃsāparāyaṇāḥ // 13cd
dehātmadṛṣṭayā mūḍhā nāstikāḥ paśubuddhayaḥ // 14ab
mātṛpitṛkṛtadveṣāḥ strīdevāḥ kāmakiṃkarāḥ // 14cd
viprā lobhagrahagrastā vedavikrayajīvinaḥ // 15ab
dhanārjanārthamabhyastavidyā madavimohitāḥ // 15cd
tyaktasvajātikarmāṇaḥ prāyaśaḥparavaṃcakāḥ // 16ab
trikālasaṃdhyayā hīnā brahmabodhavivarjitāḥ // 16cd
adayāḥ paṃḍitaṃmanyāssvācāravratalopakāḥ // 17ab
kṛṣyudyamaratāḥ krūrasvabhāvā malināśayāḥ // 17cd
kṣatriyāśca tathā sarve svadharmatyāgaśīlinaḥ // 18ab
asatsaṃgāḥ pāparatā vyabhicāraparāyaṇāḥ // 18cd
aśūrā araṇaprītāḥ palāyanaparāyaṇāḥ // 19ab
kucauravṛttayaḥ śūdrāḥ kāmakiṃkaracetasaḥ // 19cd
śastrāstravidyayā hīnā dhenuviprāvanojjhitāḥ // 20ab
śaraṇyāvanahīnāśca kāminyūtimṛgāssadā // 20cd
prajāpālanasaddharmavihīnā bhogatatparāḥ // 21ab
1a

prajāsaṃhārakā duṣṭā jīvahiṃsākarā mudā // 21cd
vaiśyāḥ saṃskārahīnāste svadharmatyāgaśīlinaḥ // 22ab
kupathāḥ svārjanaratāstulākarmakuvṛttayaḥ // 22cd
gurudevadvijātīnāṃ bhaktihīnāḥ kubuddhayaḥ // 23ab
abhojitadvijāḥ prāyaḥ kṛpaṇā baddhamuṣṭayaḥ // 23cd
kāminījārabhāveṣu suratā malināśayāḥ // 24ab
lobhamohavicetaskāḥ pūrtādisuvṛṣojjhitāḥ // 24cd
tadvacchūdrāśca ye kecidbrāhmaṇācāratatparāḥ // 25ab
ujjvalākṛtayo mūḍhāḥ svadharmatyāgaśīlinaḥ // 25cd
kartārastapasāṃ bhūyo dvijatejopahārakāḥ // 26ab
śiśvalpamṛtyukārāśca maṃtroccāraparāyaṇāḥ // 26cd
śāligrāmaśilādīnāṃ pūjakāhomatatparāḥ // 27ab
pratikūlavicārāśca kuṭilā dvijadūṣakāḥ // 27cd
dhanavaṃtaḥ kukarmmāṇo vidyāvanto vivādinaḥ // 28ab
ākhyāyopāsanā dharmavaktāro dharmalopakāḥ // 28cd
subhūpākṛtayo daṃbhāḥ sudātāro mahāmadāḥ // 29ab
viprādīnsevakānmatvā manyamānā nijaṃ prabhum // 29cd
svadharmarahitā mūḍhāḥ saṃkarāḥ krūrabuddhayaḥ // 30ab
mahābhimānino nityaṃ caturvarṇavilopakāḥ // 30cd
sukulīnānnijānmatvā caturvarṇairvivartanāḥ // 31ab
sarvavarṇabhraṣṭakarā mūḍhāssatkarmakāriṇaḥ // 31cd
striyaśca prāyaśo bhraṣṭā bhartravajñānakārikāḥ // 32ab
śvaśuradrohakāriṇyo nirbhayā malināśanāḥ // 32cd
kuhāvabhāvaniratāḥ kuśīlāssmaravihvalāḥ // 33ab
jārasaṃgaratā nityaṃ svasvāmivimukhāstathā // 33cd
tanayā mātṛpitrośca bhaktihīnā durāśayāḥ // 34ab
avidyāpāṭhakā nityaṃ rogagrasitadehakāḥ // 34cd
eteṣāṃ naṣṭabuddhīnāṃ svadharmatyāgaśīlinām // 35ab
paralokepīha loke kathaṃ sūta gatirbhavet // 35cd
iti ciṃtākulaṃ cittaṃ jāyate satataṃ hi naḥ // 36ab
paropakārasadṛśo nāsti dharmo paraḥ khalu // 36cd
laghūpāyena yenaiṣāṃ bhavetsadyoghanāśanam // 37ab
sarvvasiddhāntavittvaṃ hi kṛpayā tadvadādhunā // 37cd
vyāsa uvāca //
ityākarṇya vacasteṣāṃ munīnāṃ bhāvitātmanām // 38ab
manasā śaṃkaraṃ smṛtvā sūtaḥ provāca tānmunīn // 38cd


iti śrīśaivemahāpurāṇe vidyeśvarasaṃhitāyāṃ munipraśnavarṇanonāmaprathamo .adhyāyaḥ // 1 //

Chapter 2

sūta uvāca //
sādhupṛṣṭaṃ sādhavo vastrailokyahitakārakam // 1ab
guruṃ smṛtvā bhavatsnehādvakṣye tacchṛṇutādarāt // 1cd
vedāṃtasārasarvasvaṃ purāṇaṃ śaivamuttamam // 2ab
sarvāghaughoddhārakaraṃ paratra paramārthadam // 2cd
kalikalmaṣavidhvaṃsi yasmiñchivayaśaḥ param // 3ab
vijṛmbhate sadā viprāścaturvargaphalapradam // 3cd
tasyādhyayanamātreṇa purāṇasya dvijottamāḥ // 4ab
sarvottamasya śaivasya te yāsyaṃti susadgatim // 4cd
tāvadvijṛṃbhate pāpaṃ brahmahatyāpurassaram // 5ab
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // 5cd
1b

tāvatkalimahotpātāḥ saṃcariṣyaṃti nirbhayāḥ // 6ab
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // 6cd
tāvatsarvāṇi śāstrāṇi vivadaṃti parasparam // 7ab
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // 7cd
tāvatsvarūpaṃ durbodhaṃ śivasya mahatāmapi // 8ab
yāvacchivapurāṇaṃ hi no deṣyati jagatyaho // 8cd
tāvadyamabhaṭāḥ krūrāḥ saṃcariṣyaṃti nirbhayāḥ // 9ab
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // 9cd
tāvatsarvapurāṇāni pragarjaṃti mahītale // 10ab
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // 10cd
tāvatsarvāṇi tīrthāni vivadaṃti mahītale // 11ab
yāvachivapurāṇaṃ hi nodeṣyati jagatyaho // 11cd
tāvatsarvāṇi maṃtrāṇi vivadaṃti mahītale // 12ab
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // 12cd
tāvatsarvāṇi kṣetrāṇi vivadaṃti mahītale // 13ab
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // 13cd
tāvatsarvāṇi pīṭhāni vivadaṃti mahītale // 14ab
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // 14cd
tāvatsarvāṇi dānāni vivadaṃti mahītale // 15ab
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // 15cd
tāvatsarve ca te devā vivadaṃti mahītale // 16ab
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // 16cd
tāvatsarve ca siddhāntā vivadaṃti mahītale // 17ab
yāvacchivapurāṇaṃ hi nodeṣyati mahītale // 17cd
asya śaivapurāṇasya kīrtanaśravaṇāddvijāḥ // 18ab
phalaṃ vaktuṃ na śaknomi kārtsnyena munisattamāḥ // 18cd
tathāpi tasya māhātmyaṃ vakṣye kiṃcittu vonaghāḥ // 19ab
cittamādhāya śṛṇuta vyāsenoktaṃ purā mama // 19cd
etacchivapurāṇaṃ hi ślokaṃ ślokārddhameva ca // 20ab
yaḥ paṭhedbhaktisaṃyuktassa pāpānmucyate kṣaṇāt // 20cd
etacchivapurāṇaṃ hi yaḥ pratyahamataṃdritaḥ // 21ab
yathāśakti paṭhedbhaktyā sa jīvanmukta ucyate // 21cd
etacchivapurāṇaṃ hi yo bhaktyārcayate sadā // 22ab
dine dine .aśvamedhasya phalaṃ prāpnotyasaṃśayam / 22cd
etacchivapurāṇaṃ yassādhāraṇapadecchayā // 23ab
anyataḥ śṛṇuyātso .api matto mucyeta pātakāt // 23cd
etacchivapurāṇaṃ yo namaskuryādadūrataḥ // 24ab
sarvadevārcanaphalaṃ sa prāpnoti na saṃśayaḥ // 24cd
etacchivapurāṇaṃ vai likhitvā pustakaṃ svayam // 25ab
yo dadyācchivabhaktebhyastasya puṇyaphalaṃ śṛṇu // 25cd
adhīteṣu ca śāstreṣu vedeṣu vyākṛteṣu ca // 26ab
yatphalaṃ durlabhaṃ loke tatphalaṃ tasya saṃbhavet // 26cd
etacchivapurāṇaṃ hi caturdaśyāmupoṣitaḥ // 27ab
śivabhaktasabhāyāṃ yo vyākaroti sa uttamaḥ // 27cd
pratyakṣaraṃ tu gāyatrīpuraścaryyāphalaṃ labhet // 28ab
2a

iha bhuktvākhilānkāmānaṃte nirvāṇatāṃ vrajet // 28cd
upoṣitaścaturdaśyāṃ rātrau jāgaraṇānvitaḥ // 29ab
yaḥ paṭhecchṛṇuyādvāpi tasya puṇyaṃ vadāmyaham // 29cd
kurukṣetrādinikhilapuṇyatīrtheṣvanekaśaḥ // 30ab
ātmatulyadhanaṃ sūryyagrahaṇe sarvatomukhe // 30cd
viprebhyo vyāsamukhyebhyo dattvāyatphalamaśnute // 31ab
tatphalaṃ saṃbhavettasya satyaṃ satyaṃ na saṃśayaḥ // 31cd
etacchivapurāṇaṃ hi gāyate yopyaharniśam // 32ab
ājñāṃ tasya pratīkṣerandevā indrapurogamāḥ // 32cd
etacchivapurāṇaṃ yaḥ paṭhañchṛṇvanhi nityaśaḥ // 33ab
yadyatkaroti satkarma tatkoṭiguṇitaṃ bhavet // 33cd
samāhitaḥ paṭhedyastu tatra śrīrudrasaṃhitām // 34ab
sa brahmaghno.api pūtātmā tribhireva dinairbhavet // 34cd
tāṃ rudrasaṃhitāṃ yastu bhairavapratimāṃtike // 35ab
triḥ paṭhetpratyahaṃ maunī sa kāmānakhil\tm{a}llabhet // 35cd
tāṃ rudrasaṃhitāṃ yastu sapaṭhedvaṭabilvayoḥ // 36ab
pradakṣiṇāṃ prakurvāṇo brahmahatyā nivartate // 36cd
kailāsasaṃhitā tatra tato.api paramasmṛtā // 37ab
brahmasvarūpiṇī sākṣātpraṇavārthaprakāśikā // 37cd
kailāsasaṃhitāyāstu māhātmyaṃ vetti śaṃkaraḥ // 38ab
kṛtsnaṃ tadarddhaṃ vyāsaśca tadarddhaṃ vedmyahaṃ dvijāḥ // 38cd
tatra kiṃcitpravakṣyāmi kṛtsnaṃ vaktuṃ na śakyate // 39ab
yajjñātvā tatkṣaṇāllokaścittaśuddhimavāpnuyāt // 39cd
na nāśayati yatpāpaṃ sā raudrī saṃhitā dvijāḥ // 40ab
tanna paśyāmyahaṃ loke mārgamāṇo.api sarvadā // 40cd
śivenopaniṣatsiṃdhumanthanotpāditāṃ mudā // 41ab
kumārāyārpitāṃ tāṃ vai sudhāṃ pītvā .amaro bhavet // 41cd
brahmahatyādipāpānāṃ niṣkṛtiṃ kartumudyataḥ // 42ab
māsamātraṃ saṃhitāṃ tāṃ paṭhitvā mucyate tataḥ // 42cd
duṣpratigrahadurbhojyadurālāpādisaṃbhavam // 43ab
pāpaṃ sakṛtkīrtanena saṃhitā sā vināśayet // 43cd
śivālaye bilvavane saṃhitāṃ tāṃ paṭhettu yaḥ // 44ab
sa tatphalamavāpnoti yadvāco .api na gocare // 44cd
saṃhitāṃ tāṃ paṭhanbhaktyā yaḥ śrāddhe bhojayeddvijān // 45ab
tasya ye pitaraḥ sarve yāṃti śaṃbhoḥ paraṃ padam // 45cd
caturdaśyāṃ nirāhāro yaḥ paṭhetsaṃhitāṃ ca tām // 46ab
bilvamūle śivaḥ sākṣātsa devaiśca prapūjyate // 46cd
anyāpi saṃhitā tatra sarvakāmaphalapradā // 47ab
ubhe viśiṣṭe vijñeye līlāvijñānapūrite // 47cd
tadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam // 48ab
nirmitaṃ tacchivenaiva prathamaṃ brahmasaṃmitam // 48cd
vidyeśaṃca tathāraudraṃ vaināyakamathaumikam // 49ab
mātraṃ rudraikādaśakaṃ kailāsaṃ śatarudrakam // 49cd
koṭirudrasahasrādyaṃ koṭirudraṃ tathaiva ca // 50ab
vāyavīyaṃ dharmasaṃjñaṃ purāṇamiti bhedataḥ // 50cd
saṃhitā dvādaśamitā mahāpuṇyatarā matā // 51ab
2b

tāsāṃ saṃkhyāṃ bruve viprāḥ śṛṇutādaratokhilam // 51cd
vidyeśaṃ daśāsāhasraṃ rudraṃ vaināyakaṃ tathā // 52ab
aumaṃ mātṛpurāṇākhyaṃ pratyekāṣṭasahasrakam // 52cd
trayodaśasahasraṃ hi rudraikādaśakaṃ dvijāḥ // 53ab
ṣaṭsahasraṃ ca kailāsaṃ śatarudraṃ tadarddhakam // 53cd
koṭirudraṃ triguṇitamekādaśasahasrakam // 54ab
sahasrakoṭirudrākhyamuditaṃ graṃthasaṃkhyayā // 54cd
vāyavīyaṃ khābdhiśataṃ gharmaṃ ravisahasrakam // 55ab
tadevaṃ lakṣasaṃkhyākaṃ śaivasaṃkhyāvibhedataḥ // 55cd
vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam // 56ab
śaivaṃ tatra caturthaṃ vai purāṇaṃ saptasaṃhitam // 56cd
śive saṃkalpitaṃ pūrvaṃ purāṇaṃ granthasaṃkhyayā // 57ab
śatakoṭipramāṇaṃ hi purā sṛṣṭau suvismṛtam // 57cd
vyasteṣṭādaśadhā caiva purāṇe dvāparādiṣu // 58ab
caturlakṣeṇa saṃkṣipte kṛte dvaipāyanādibhiḥ // 58cd
proktaṃ śivapurāṇaṃ hi caturviṃśatsahasrakam // 59ab
ślokānāṃ saṃkhyayā saptasaṃhitaṃ brahmasaṃmitam // 59cd
vidyeśvarākhyā tatrādyā raudrī jñeyā dvitīyikā // 60ab
tṛtīyā śatarudrākhyā koṭirudrā caturthikā // 60cd
paṃcamī caiva maumākhyā ṣaṣṭhī kailāsasaṃjñikā // 61ab
saptamī vāyavīyākhyā saptaivaṃ saṃhitāmatāḥ // 61cd
sasaptasaṃhitaṃ divyaṃ purāṇaṃ śivasaṃjñakam // 62ab
varīvarti brahmatulyaṃ sarvopari gatipradam // 62cd
etacchivapurāṇaṃ hi saptasaṃhitamādarāt // 63ab
paripūrṇaṃ paṭhedyastu sa jīvanmukta ucyate // 63cd
śrutismṛtipurāṇetihāsāgamaśatāni ca // 64ab
etacchivapurāṇasya nārhaṃtyalpāṃ kalāmapi // 64cd
śaivaṃ purāṇamamalaṃ śivakīrtitaṃ tadvyāsena śaivapravaṇena na saṃgṛhītam // 65ab
saṃkṣepataḥ sakalajīvaguṇopakāre tāpatrayaghnamatulaṃ śivadaṃ satāṃ hi // 65cd
vikaitavo dharma iha pragīto vedāṃtavijñānamayaḥ pradhānaḥ // 66ab
amatsarāṃtarbudhavedyavastu satkḷptamatraiva trivargayuktam // 66cd
śaivaṃ purāṇatilakaṃ khalu satpurāṇaṃ vedāṃtavedavilasatparavastugītam // 67ab
yo vai paṭhecca śṛṇuyātparamādareṇa śaṃbhupriyaḥ sa hi labhetparamāṃ gatiṃ vai // 67cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvidīyo .adhyāyaḥ // 2 //

Chapter 3

vyāsa uvāca //
ityākarṇya vacaḥ sautaṃ procuste paramarṣayaḥ // 1ab
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayādbhutam // 1cd
iti śrutvā munīnāṃ sa vacanaṃ supraharṣitaḥ // 2ab
saṃsmarañchaṃkaraṃ sūtaḥ provāca munisattamān // 2cd
sūta uvāca //
śṛṇvaṃtu ṛṣayaḥ sarve smṛtvā śivamanāmayam // 3ab
purāṇapravaṇaṃ śaivaṃ purāṇaṃ vedasārajam // 3cd
yatra gītaṃ trikaṃ prītyā bhaktijñānavirāgakam // 4// 4ab
3a

vedāṃtavedyaṃ sadvastu viśeṣeṇa pravarṇitam // 5// 5ab
sūta uvāca //
śṛṇvaṃtu ṛṣayaḥ sarve purāṇaṃ vedasārajam // 6ab
purā kālena mahatā kalpe .atīte punaḥpunaḥ // 6cd
asminnupasthite kalpe pravṛtte sṛṣṭikarmaṇi // 7ab
munīnāṃ ṣaṭkulīnānāṃ bruvatāmitaretaram // 7cd
idaṃ paramidaṃ neti vivādaḥ sumahānabhūt // 8ab
te .abhijagmurvidhātāraṃ brahmāṇaṃ praṣṭumavyayam // 8cd
vāgbhirvinayagarbhābhiḥ sarve prāṃjalayo .abruvan // 9ab
tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam // 9cd
kaḥ pumānsarvatattvebhyaḥ purāṇaḥ parataḥ paraḥ // 10ab
brahmovāca //
yato vāco nivartaṃte aprāpya manasā saha // 10cd
yasmātsarvamidaṃ brahmaviṣṇurudreṃdrapūrvakam // 11ab
sahabhūteṃdriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate // 11cd
eṣa devo mahādevaḥ sarvajño jagadīśvaraḥ // 12ab
ayaṃ tu parayā bhaktyā dṛśyate nā .anyathā kvacit // 12cd
rudro harirharaścaiva tathānye ca sureśvarāḥ // 13ab
bhaktyā paramayā tasya nityaṃ darśanakāṃkṣiṇaḥ // 13cd
bahunātra kimuktena śive bhaktyā vimucyate // 14ab
prasādāddevatābhaktiḥ prasādo bhaktisaṃbhavaḥ // 14cd
yathehāṃkurato bījaṃ bījato vā yathāṃkuraḥ // 14// 14ef
tasmādīśaprasādārthaṃ yūyaṃ gatvā bhuvaṃ dvijāḥ // 15ab
dīrghasatraṃ samākṛdhvaṃ yūyaṃ varṣasahasrakam // 15cd
amuṣyaivādhvareśasya śivasyaiva prasādataḥ // 16ab
vedoktavidyāsāraṃ tu jñāyate sādhyasādhanaṃ // 16cd
munaya ūcuḥ //
atha kiṃ paramaṃ sādhyaṃ kiṃvā tatsādhanaṃ param // 17ab
sādhakaḥ kīdṛśastatra tadidaṃ brūhi tattvataḥ // 17cd
brahmovāca //
sādhyaṃ śivapadaprāptiḥ sādhanaṃ tasya sevanam // 18ab
sādhakastatprasādādyo.anityādiphalaniḥspṛhaḥ // 18cd
karma kṛtvā tu vedoktaṃ tadarpitamahāphalam // 19ab
parameśapadaprāptaḥ sālokyādikramāttataḥ // 19cd
tattadbhaktyanusāreṇa sarveṣāṃ paramaṃ phalam // 20ab
tatsādhanaṃ bahuvidhaṃ sākṣādīśena bodhitam // 20cd
saṃkṣipya tatra vaḥ sāraṃ sādhanaṃ prabravīmyaham // 21ab
śrotreṇa śravaṇaṃ tasya vacasā kīrtanaṃ tathā // 21cd
manasā mananaṃ tasya mahāsādhanamucyate // 22ab
śrotavyaḥ kīrtitavyaśca mantavyaśca maheśvaraḥ // 22cd
iti śrutipramāṇaṃ naḥ sādhanenā.amunā param // 23ab
sādhyaṃ vrajata sarvārthasādhanaikaparāyaṇāḥ // 23cd
pratyakṣaṃ cakṣuṣā dṛṣṭvā tatra lokaḥ pravartate // 24ab
apratyakṣaṃ hi sarvatra jñātvā śrotreṇa ceṣṭate // 24cd
tasmācchravaṇamevādau śrutvā gurumukhādbudhaḥ // 25ab
tataḥ saṃsādhayedanyatkīrtanaṃ mananaṃ sudhīḥ // 25cd
kramānmananaparyaṃte sādhane .asminsusādhite // 26ab
śivayogo bhavettena sālokyādikramācchanaiḥ // 26cd
3b

sarvāṃgavyādhayaḥ paścātsarvānaṃdaśca līyate // 27ab
abhyāsātkleśametadvai paścādādyaṃtamaṃgalam // 27cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe tṛtīyo .adhyāyaḥ // 3 //

Chapter 4

munaya ūcuḥ //
mananaṃ kīdṛśaṃ brahmañchravaṇaṃ cāpi kīdṛśam // 1ab
kīrtanaṃ vā kathaṃ tasya kīrtayaitadyathāyatham // 1cd
brahmovaca //
pūjājapeśaguṇarūpavilāsanāmnāṃ yuktipriyeṇa manasā pariśodhanaṃ yat // 2ab
tatsaṃtataṃ mananamīśvaradṛṣṭilabhyaṃ sarveṣu sādhanavareṣvapi mukhyamukhyam // 2cd
gītātmanā śrutipadena ca bhāṣayā vā śaṃbhupratāpaguṇarūpavilāsanāmnām // 3ab
vācā sphuṭaṃ tu rasavatstavanaṃ yadasya tatkīrtanaṃ bhavati sādhanamatra madhyam // 3cd
yenāpi kena karaṇena ca śabdapuṃjaṃ yatra kvacicchivaparaṃ śravaṇeṃdriyeṇa // 4ab
strīkelivaddṛḍhataraṃ praṇidhīyate yattadvai budhāḥ śravaṇamatra jagatprasiddham // 4cd
satsaṃgamena bhavati śravaṇaṃ purastātsaṃkīrtanaṃ paśupateratha taddṛḍhaṃ syāt // 5ab
sarvottamaṃ bhavati tanmananaṃ tadaṃte sarvaṃ hi saṃbhavati śaṃkaradṛṣṭipāte // 5cd
sūta uvāca //
asminsādhanamāhatmye purā vṛttaṃ munīśvarāḥ // 6ab
yuṣmadarthaṃ pravakṣyāmi śṛṇudhvamavadhānataḥ // 6cd
purā mama gururvyāsaḥ parāśaramuneḥ sutaḥ // 7ab
tapaścacāra saṃbhrāṃtaḥ sarasvatyāstaṭe śubhe // 7cd
gacchanyadṛchayā tatra vimānenārkarociṣā // 8ab
sanatkumāro bhagavāndadarśa mama deśikam // 8cd
dhyānārūḍhaḥ prabuddho .asau dadarśa tamajātmajam // 9ab
praṇipatyāha saṃbhrāṃtaḥ paraṃ kautūhalaṃ muniḥ // 9cd
dattvārghyamasmai pradadau devayogyaṃ ca viṣṭiram 10ab
prasannaḥ prāha taṃ prahvaṃ prabhurgaṃbhīrayā girā // 10cd
sanatkumāra uvāca //
satyaṃ vastu mune dadhyāḥ sākṣātkaraṇagocaraḥ // 11ab
sa śivothāsahāyotra tapaścarasi kiṃ kṛte // 11cd
evamuktaḥ kumāreṇa provāca svāśayaṃ muniḥ // 12ab
dharmārthakāmamokṣāśca vedamārge kṛtādarāḥ // 12cd
bahudhā sthāpitā loke mayā tvatkṛpayā tathā // 13ab
evaṃ bhutasya mepyevaṃ gurubhūtasya sarvataḥ // 13cd
muktisādhanakaṃ jñānaṃ nodeti paramādbhutam // 14ab
tapaścarāmi muktyarthaṃ na jāne tatra kāraṇam // 14cd
itthaṃ kumāro bhagavānvyāsena muninārthitaḥ // 15ab
samarthaḥ prāha vipreṃdrā niścayaṃ muktikāraṇam // 15cd
śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ ca mahattaram // 16ab
trayaṃ sādhanamuktaṃ ca vidyate vedasaṃmatam // 16cd
purāhamatha saṃbhrāṃto hyanyasādhanasaṃbhramaḥ // 17ab
acale maṃdare śaile tapaścaraṇamācaram // 17cd
śivājñayā tataḥ prāpto bhagavānnaṃdikeśvaraḥ // 18ab
sa me dayālurbhagavānsarvasākṣī gaṇeśvaraḥ // 18cd
uvāca mahyaṃ sasnehaṃ muktisādhanamuttamam // 19ab
śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ vedasaṃmatam // 19cd
4a

trikaṃ ca sādhanaṃ muktau śivena mama bhāṣitam // 20ab
śravaṇādiṃ trikaṃ brahmankuruṣveti muhurmuhuḥ // 20cd
evamuktvā tato vyāsaṃ sānugo vidhinaṃdanaḥ // 21ab
jagāma svavimānena padaṃ paramaśobhanam // 21cd
evamuktaṃ samāsena pūrvavṛttāṃtamuttamam // 22ab
ṛṣaya ūcuḥ //
śravaṇāditrayaṃ sūta muktyopāyastvayeritaḥ // 22cd
śravaṇāditrike .aśaktaḥ kiṃ kṛtvā mucyate janaḥ // 23ab
ayatnenaiva muktiḥ syātkarmaṇā kena hetunā // 23cd


iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyaṃ sādhyasādhanakhaṇḍe caturtho .adhyāyaḥ // 4 //

Chapter 5

sūta uvāca //
śravaṇāditrike .aśakto liṃgaṃ beraṃ ca śāṃkaram // 1ab
saṃsthāpya nityamabhyarcya taretsaṃsārasāgaram // 1cd
api dravyaṃ vahedeva yathābalamavaṃcayan // 2ab
arpayelliṃgaberārthamarcayedapi saṃtatam // 2cd
maṃḍapaṃ gopuraṃ tīrthaṃ maṭhaṃ kṣetraṃ tathotsavam // 3ab
vastraṃ gaṃdhaṃ ca mālyaṃ ca dhūpaṃ dīpaṃ ca bhaktitaḥ // 3cd
vividhānnaṃ ca naivedyamapūpavyaṃjanairyutam // 4ab
chatraṃ dhvajaṃ ca vyajanaṃ cāmaraṃ cāpi sāṃgakam // 4cd
rājopacāravatsarvaṃ dhārayelliṃgaberayoḥ // 5ab
pradakṣiṇāṃ namaskāraṃ yathāśakti japaṃ tathā // 5cd
āvāhanādisargāṃtaṃ nityaṃ kuryātsubhaktitaḥ // 6ab
itthamabhyarcya yandevaṃ liṃgebere ca śāṃkare // 6cd
siddhimeti śivaprītyā hitvāpi śravaṇādikam // 7ab
liṃgaberārcanāmātrānmuktāḥ purve mahājanāḥ // 7cd
manuya ūcuḥ //
beramātre tu sarvatra pūjyaṃte devatāgaṇāḥ // 8ab
liṃgebere ca sarvatra kathaṃ saṃpūjyate śivaḥ // 8cd
sūta uvāca //
aho munīśvarāḥ puṇyaṃ praśnametanmahādbhutam // 9ab
atra vaktā mahādevo nānyo .asti puruṣaḥ kvacit // 9cd
śivenoktaṃ pravakṣyāmi kramādgurumukhācchrutam // 10ab
śivaiko brahmarūpatvānniṣkalaḥ parikīrtitaḥ // 10cd
rūpitvātsakalastadvattasmātsakalaniṣkalaḥ // 11ab
niṣkalatvānnirākāraṃ liṃgaṃ tasya samāgatam // 11cd
sakalatvāttathā beraṃ sākāraṃ tasya saṃgatam // 12ab
sakalākalarūpatvādbrahmaśabdābhidhaḥ paraḥ // 12cd
api liṃge ca bere ca nityamabhyarcyate janaiḥ // 13ab
abrahmatvāttadanyeṣāṃ niṣkalatvaṃ na hi kvacit // 13cd
tasmātte niṣkale liṃge nārādhyaṃte sureśvarāḥ // 14ab
abrahmatvācca jīvatvāttathānye devatāgaṇāḥ // 14cd
tūṣṇīṃ sakalamātratvādarcyaṃte beramātrake // 15ab
jīvatvaṃ śaṃkarānyeṣāṃ brahmatvaṃ śaṃkarasya ca // 15cd
vedāṃtasārasaṃsiddhaṃ praṇavārthe prakāśanāt // 16ab
evameva purā pṛṣṭo maṃdare naṃdikeśvaraḥ // 16cd
sanatkumāramuninā brahmaputreṇa dhīmatā / 17ab
sanatkumāra uvāca //
śivānyadevavaśyānāṃ sarveṣāmapi sarvataḥ // 17cd
beramātraṃ ca pūjārthaṃ śrutaṃ dṛṣṭaṃ ca bhūriśaḥ // 18ab
4b

śivamātrasya pūjāyāṃ liṃgaṃ beraṃ ca dṛśyate // 18cd
atastadbrūhi kalyāṇa tattvaṃ me sādhubodhanam // 19ab
naṃdikeśvara uvāca //
anuttaramimaṃ praśnaṃ rahasyaṃ brahmalakṣaṇam // 19cd
kathayāmi śivenoktaṃ bhaktiyuktasya te .anagha // 20ab
śivasya brahmarūpatvānniṣkalatvācca niṣkalam // 20cd
liṃgaṃ tasyaiva pūjāyāṃ sarvavedeṣu saṃmatam // 21ab
tasyaiva sakalatvācca tathā sakalaniṣkalam // 21cd
sakalaṃ ca tathā beraṃ pūjāyāṃ lokasaṃmatam // 22ab
śivānyeṣāṃ ca jīvatvātsakalatvācca sarvataḥ // 22cd
beramātraṃ ca pūjāyāṃ saṃmataṃ vedanirṇaye // 23ab
svāvirbhāve ca devānāṃ sakalaṃ rūpameva hi // 23cd
śivasya liṃgaṃ beraṃ ca darśane dṛśyate khalu // 24ab
sanatkumāra uvāca
uktaṃ tvayā mahābhāga liṃgaberapracāraṇam // 24cd
śivasya ca tadanyeṣāṃ vibhajya paramārthataḥ // 25ab
tasmāttadeva paramaṃ liṃgaberādisaṃbhavam // 25cd
śrotumicchāmi yogīṃdra liṃgāvirbhāvalakṣaṇam // 26ab
naṃdikeśvara uvāca //
śṛṇu vatsa bhavatprītyā vakṣyāmi paramārthataḥ // 26cd
purā kalpe mahākāle prapanne lokaviśrute // 27ab
āyudhyetāṃ mahātmānau brahmaviṣṇū parasparam // 27cd
tayormānaṃ nirākartuṃ tanmadhye parameśvaraḥ // 28ab
niṣkalastaṃbharūpeṇa svarūpaṃ samadarśayat // 28cd
tataḥ svaliṃgacihnatvātstaṃbhato niṣkalaṃ śivaḥ // 29ab
svaliṃgaṃ darśayāmāsa jagatāṃ hitakāmyayā // 29cd
tadāprabhṛti lokeṣu niṣkalaṃ liṃgamaiśvaram // 30ab
sakalaṃ ca tathā beraṃ śivasyaiva prakalpitam // 30cd
śivānyeṣaḥ tu devānāṃ beramātraṃ prakalpitam // 31ab
tattadberaṃ tu devānāṃ tattadbhogapradaṃ śubham // 31cd
śivasya liṃgaberatvaṃ bhogamokṣapradaṃ śubham // 31// 31ef


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ paṃcamo .adhyāyaḥ // 5 //

Chapter 6

naṃdikeśvara uvāca //
purā kadācidyogīṃdra viṣṇurviṣadharāsanaḥ // 1ab
suṣvāpa parayā bhūtyā svānugairapi saṃvṛtaḥ // 1cd
yadṛcchayā gatastatra brahmā brahmavidāṃvaraḥ // 2ab
apṛcchatpuṃḍarīkākṣaṃ śayanaṃ sarvasundaram // 2cd
kastvaṃ puruṣavaccheṣe dṛṣṭvā māmapi dṛptavat // 3ab
uttiṣṭha vatsa māṃ paśya tava nāthamihāgatam // 3cd
āgataṃ gurumārādhyaṃ dṛṣṭvā yo dṛptavaccaret // 4ab
drohiṇastasya mūḍhasya prāyaścittaṃ vidhīyate // 4cd
iti śrutvā vacaḥ kruddho bahiḥ śāṃtavadācarat // 5ab
svasti te svāgataṃ vatsa tiṣṭha pīṭhamito viśa // 5cd
kimu te vyāgravadvaktraṃ vibhāti viṣamekṣaṇam // 6ab
brahmovāca //
vatsa viṣṇo mahāmānamāgataṃ kālavegataḥ // 6cd
pitāmahaśca jagataḥ pātā ca tava vatsaka // 7ab
viṣṇuruvāca //
matsthaṃ jagadidaṃ vatsa manuṣe tvaṃ hi coravat // 7cd
5a

mannābhikamalājjātaḥ putrastvaṃ bhāṣase vṛthā // 8ab
naṃdikeśvara uvāca //
evaṃ hi vadatostatra mugdhayorajayostadā // 8cd
ahameva baro na tvamahaṃ prabhurahaṃ prabhuḥ // 9ab
parasparaṃ haṃtukāmau cakratuḥ samarodyamam // 9cd
yuyudhāte .amarau vīrau haṃsapakṣīṃdravāhanau // 10ab
vairaṃcyā vaiṣṇavāścaivaṃ mitho yuyudhire tadā // 10cd
tāvadvimānagatayaḥ sarvā vai devajātayaḥ // 11ab
didṛkṣavaḥ samājagmuḥ samaraṃ taṃ mahādbhutam // 11cd
kṣipaṃtaḥ puṣpavarṣāṇi paśyaṃtaḥ svairamaṃbare // 12ab
suparṇavāhanastatra kruddho vai brahmavakṣasi // 12cd
mumoca bāṇānasahānastrāṃśca vividhānbahūn // 13ab
mumocā.atha vidhiḥ kruddho viṣṇorurasi duḥsahān // 13cd
bāṇānanalasaṃkāśānastrāṃśca bahuśastadā // 14ab
tadāścaryamiti spaṣṭaṃ tayoḥ samaragocaram // 14cd
samīkṣya daivatagaṇāḥ śaśaṃsurbhṛśamākulāḥ // 15ab
tato viṣṇuḥ susaṃkruddhaḥ śvasanvyasanakarśitaḥ // 15cd
māheśvarāstraṃ matimān saṃdadhe brahmaṇopari // 16ab
tato brahmā bhṛśaṃ kruddhaḥ kaṃpayanviśvameva hi // 16cd
astraṃ pāśupataṃ ghoraṃ saṃdadhe viṣṇuvakṣasi // 17ab
tatastadutthitaṃ vyomni tapanāyutasannibham // 17cd
sahasramukhamatyugraṃ caṃḍavātabhayaṃkaram // 18ab
astradvayamidaṃ tatra brahmaviṣṇvorbhayaṃkaram // 18cd
itthaṃ babhūva samaro brahmaviṣṇvoḥ parasparam // 19ab
tato devagaṇāḥ sarve viṣaṇṇā bhṛśamākulāḥ // 19cd
ūcuḥ parasparaṃ tāta rājakṣobhe yathā dvijāḥ // 19// 19ef
sṛṣṭiḥ sthitiśca saṃhārastiro bhāvopyanugrahaḥ // 20ab
yasmātpravartate tasmai brahmaṇe ca triśūline // 20cd
aśakyamanyairyadanugrahaṃ vinā tṛṇakṣayopyatra yadṛcchayā kvacit // 21ab
iti devābhayaṃ kṛtvā vicinvaṃtaḥ śivakṣayam // 22ab
jagmuḥ kailāsaśikharaṃ yatrāste caṃdraśekharaḥ // 22cd
dṛṣṭvaivamamarā hṛṣṭāḥ padaṃtatpārameśvaram // 23ab
praṇemuḥ praṇavākāraṃ praviṣṭāstatra sadmani // 23cd
tepi tatra sabhāmadhye maṃḍape maṇiviṣṭare // 24ab
virājamānamumayā dadṛśurdevapuṃgavam // 24cd
savyottaretarapadaṃ tadarhitakarāṃ bujam // 25ab
svagaṇaiḥ sarvato juṣṭaṃ sarvalakṣaṇalakṣitam // 25cd
vījyamānaṃ viśeṣajaiḥ strījanaistīvrabhāvanaiḥ // 26ab
śasyamānaṃ sadāvedairanugṛhṇaṃtamīśvaram // 26cd
dṛṣṭvaivamīśamamarāḥ saṃtoṣasalilekṣaṇāḥ // 27ab
daṃḍavaddūrato vatsa namaścakrurmahāgaṇāḥ // 27cd
tānavekṣya patirdevānsamīpe cāhvayadgaṇaiḥ // 28ab
atha saṃhlādayandevāndevo devaśikhāmaṇiḥ // 28cd
avocadarthagaṃbhīraṃ vacanaṃ madhumaṃgalam // 28// 28ef


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣaṣṭho .adhyāyaḥ // 6 //

Chapter 7

īśvara uvāca //
vatsakāḥ svastivaḥ kaccidvartate mama śāsanāt // 1ab
jagacca devatāvaṃśaḥ svasvakarmaṇi kiṃ navā // 1cd
prāgeva viditaṃ yuddhaṃ brahmaviṣṇvormayāsurāḥ // 2ab
5b

bhavatāmabhitāpena paunaruktyena bhāṣitam // 2cd
iti sasmitayā mādhvyā kumāraparibhāṣayā // 3ab
samatoṣayadaṃbāyāḥ sa patistatsuravrajam // 3cd
atha yuddhāṃgaṇaṃ gaṃtuṃ haridhātroradhīśvaraḥ // 4ab
ājñāpayadgaṇeśānāṃ śataṃ tatraiva saṃsadi // 4cd
tato vādyaṃ bahuvidhaṃ prayāṇāya pareśituḥ // 5ab
gaṇeśvarāśca saṃnaddhā nānāvāhanabhūṣaṇāḥ // 5cd
praṇavākāramādyaṃtaṃ paṃcamaṃḍalamaṃḍitam // 6ab
āruroha rathaṃ bhadramaṃbikāpatirīśvaraḥ // 6cd
sasūnugaṇamiṃdrādyāḥ sarvepyanuyayuḥ surāḥ // 6// 6ef
citradhvajavyajanacāmarapuṣpavarṣasaṃgatinṛtyanivahairapi vādyavargaiḥ // 7ab
saṃmānitaḥ paśupatiḥ parayā ca devyā sākaṃ tayoḥ samarabhūmimagātsasainyaḥ // 7cd
samīkṣyaṃ tu tayoryuddhaṃ nigūḍho .abhraṃ samāsthitaḥ // 8ab
samāptavādyanirghoṣaḥ śāṃtorugaṇaniḥsvanaḥ // 8cd
atha brahmācyutau vīrau haṃtukāmau parasparam // 9ab
māheśvareṇa cā.astreṇa tathā pāśupatena ca // 9cd
astrajvālairatho dagdhaṃ brahmaviṣṇvorjagattrayam // 10ab
īśopi taṃ nirīkṣyātha hyakālapralayaṃ bhṛśam // 10cd
mahānalastaṃbhavibhīṣaṇākṛtirbabhūva tanmadhyatale sa niṣkalaḥ // 11ab
te astre cāpi sajvāle lokasaṃharaṇakṣame // 12ab
nipatetuḥ kṣaṇe naiva hyāvirbhūte mahānale // 12cd
dṛṣṭvā tadadbhutaṃ citramastraśāṃtikaraṃ śubham // 13ab
kimetadadbhutākāramityūcuśca parasparam // 13cd
atīṃdriyamidaṃ staṃbhamagnirūpaṃ kimutthitam // 14ab
asyordhvamapi cādhaśca āvayorlakṣyameva hi // 14cd
iti vyavasitau vīrau militau vīramāninau // 15ab
tatparau tatparīkṣārthaṃ pratasthāte .atha satvaram // 15cd
āvayormiśrayostatra kāryamekaṃ na saṃbhavet // 16ab
ityuktvā sūkaratanurviṣṇustasyādimīyivān // 16cd
tathā brahmāhaṃ satanustadaṃtaṃ vīkṣituṃ yayau // 17ab
bhittvā pātālanilayaṃ gatvā dūrataraṃ hariḥ // 17cd
nā.apśyāttasya saṃsthānaṃ staṃbhasyānalavarcasaḥ // 18ab
śrāṃtaḥ sa sūkarahariḥ prāpa pūrvaṃ raṇāṃgaṇam // 18cd
atha gacchaṃstu vyomnā ca vidhistāta pitā tava // 19ab
dadarśa ketakī puṣpaṃ kiṃcidvicyutamadbhutam // 19cd
atisaurabhyamamlānaṃ bahuvarṣacyutaṃ tathā // 20ab
anvīkṣya ca tayoḥ kṛtyaṃ bhagavānparameśvaraḥ // 20cd
parihāsaṃ tu kṛtavānkaṃpanāccalitaṃ śiraḥ // 21ab
tasmāttāvanugṛhṇātuṃ cyutaṃ ketakamuttamam // 21cd
kiṃ tvaṃ patasi puṣpeśa puṣparāṭ kena vā dhṛtam // 22ab
ādimasyāprameyasya staṃbhamadhyāccyutaściram // 22cd
na saṃpaśyāmi tasmāttvaṃ jahyāśāmaṃtadarśane // 23ab
asyāṃ tasya ca sevārthaṃ haṃsamūrtirihāgataḥ // 23cd
itaḥ paraṃ sakhe me .adya tvayā kartavyamīpsitam // 24ab
mayā saha tvayā vācyametadviṣṇośca sannidhau // 24cd
staṃbhāṃto vīkṣito dhātrā tatra sākṣyahamacyuta // 25ab
6a

ityuktvā ketakaṃ tatra praṇanāma punaḥ naḥ // 25cd
asatyamapi śastaṃ syādāpadītyanuśāsanam // 25// 25ef
samīkṣya tatrā.acyutamāyataśramaṃ pranaṣṭaharṣaṃ tu nanarta harṣāt // 26ab
uvāca cainaṃ paramārthamacyutaṃ ṣaṃḍhāttavādaḥ sa vidhistato .acyutam // 26cd
staṃbhāgrametatsamudīkṣitaṃ hare tatraiva sākṣī nanu ketakaṃ tvidam // 27ab
tato .avadattatra hi ketakaṃ mṛṣā tatheti taddhātṛvacastadaṃtike // 27cd
hariśca tatsatyamitīva ciṃtayaṃścakāra tasmai vidhaye namaḥ svayam // 28ab
ṣoḍaśairupacāraiśca pūjayāmāsa taṃ vidhim // 28cd
vidhiṃ prahartuṃ śaṭhamagniliṃgataḥ sa īśvarastatra babhūva sākṛtiḥ // 29ab
samutthitaḥ svāmi vilokanātpunaḥ prakaṃpapāṇiḥ parigṛhya tatpadam // 29cd
ādyaṃtahīnavapuṣi tvayi mohabuddhyā bhūyādvimarśa iha nāvati kāmanotthaḥ // 30ab
sa tvaṃ prasīda karuṇākara kaśmalaṃ nau mṛṣṭaṃ kṣamasva vihitaṃ bhavataiva kelyā // 30cd
īśvara uvāca //
vatsaprasanno .asmi hare yatastvamīśatvamicchannapi satyavākyam // 31ab
brūyāstataste bhavitā janeṣu sāmyaṃ mayā satkṛtirapyalapthāḥ // 31cd
itaḥ paraṃ te pṛthagātmanaśca kṣetrapratiṣṭhotsavapūjanaṃ ca // 32 // 32ab
iti devaḥ purā prītaḥ satyena haraye param // 33ab
dadau svasāmyamatyarthaṃ devasaṃghe ca paśyati // 33cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptamo .adhyāyaḥ // 7 //

Chapter 8

naṃdikeśvara uvāca //
sasarjātha mahādevaḥ puruṣaṃ kaṃcidadbhutam // 1ab
bhairavākhyaṃ bhruvormadhyādbrahmadarpajighāṃsayā // 1cd
sa vai tadā tatra patiṃ praṇamya śivamaṃgaṇe // 2ab
kiṃ kāryaṃ karavāṇyatra śīghramājñāpaya prabho // 2cd
vatsayo .ayaṃ vidhiḥ sākṣājjagatāmādyadaivatam // 3ab
nūnamarcaya khaḍgena tigmena javasā param // 3cd
sa vai gṛhītvaikakareṇa keśaṃ tatpaṃcamaṃ dṛptamasatyabhāṣaṇam // 4ab
chittvā śirāṃsyasya nihaṃtumudyataḥ prakaṃpayankhaḍgamatisphuṭaṃ karaiḥ // 4cd
pitā tavotsṛṣṭavibhūṣaṇāṃbarasraguttarīyāmalakeśasaṃhatiḥ // 5ab
pravātaraṃbheva lateva caṃcalaḥ papāta vai bhairavapādapaṃkaje // 5cd
tāvadvidhiṃ tāta didṛkṣuracyutaḥ kṛpālurasmatpatipādapallavam // 6ab
niṣicya bāṣpairavadatkṛtāṃjaliryathā śiśuḥ svaṃ pitaraṃ kalākṣaram // 6cd
acyuta uvāca //
tvayā prayatnena purā hi dattaṃ yadasya paṃcānanamīśacihnam // 7ab
tasmātkṣamasvādyamanugrahārhaṃ kuru prasādaṃ vidhaye hyamuṣmai // 7cd
ityarthito .acyuteneśastuṣṭaḥ suragaṇāṃgaṇe // 8ab
nivartayāmāsa tadā bhairavaṃ brahmadaṃḍataḥ // 8cd
athāha devaḥ kitavaṃ vidhiṃ vigatakaṃdharam // 9ab
brahmaṃstvamarhaṇākāṃkṣī śaṭhamīśatvamāsthitaḥ // 9cd
nātaste satkṛtirloke bhūyātsthānotsavādikam // 10ab
brahmovaca //
svāminprasīdādya mahāvibhūte manye varaṃ varada me śirasaḥ pramokṣam // 10cd
namastubhyaṃ bhagavate baṃdhave viśvayonaye // 11ab
6b

sahiṣṇave sarvadoṣāṇāṃ śaṃbhave śailadhanvane // 11cd
īśvara uvāca //
arājabhayametadvai jagatsarvaṃ na śiṣyati // 12ab
tatastvaṃ jahi daṃḍārhaṃ vaha lokadhuraṃ śiśo // 12cd
varaṃ dadāmi te tatra gṛhāṇa durlabhaṃ param // 13ab
vaitānikeṣu gṛhyeṣu yajñe ca bhavān guruḥ // 13cd
niṣphalastvadṛte yajñaḥ sāṃgaśca sahadakṣiṇaḥ // 14ab
athāha devaḥ kitavaṃ ketakaṃ kūṭasākṣiṇam // 14cd
re re ketaka duṣṭastvaṃ śaṭha dūramito vraja // 15ab
mamāpi prema te puṣpe mā bhūtpūjāsvitaḥ param // 15cd
ityukte tatra devena ketakaṃ devajātayaḥ // 16ab
sarvāni vārayāmāsustatpārśvādanyatastadā // 16cd
ketaka uvāca //
namaste nātha me janmaniṣphalaṃ bhavadājñayā // 17ab
saphalaṃ kriyatāṃ tāta kṣamyatāṃ mama kilbiṣam // 17cd
jñānājñānakṛtaṃ pāpaṃ nāśayatyeva te smṛtiḥ // 18ab
tādṛśe tvayi dṛṣṭe me mithyādoṣaḥ kuto bhavet // 18cd
tathā stutastu bhagavānketakena sabhātale // 19ab
na me tvaddhāraṇaṃ yogyaṃ satyavāgahamīśvaraḥ // 19cd
madīyāstvāṃ dhariṣyaṃti janma te saphalaṃ tataḥ // 20ab
tvaṃ vai vitānavyājena mamopari bhaviṣyasi // 20cd
ityanugṛhya bhagavānketakaṃ vidhimādhavau // 21ab
virarāja sabhāmadhye sarvadevairabhiṣṭutaḥ // 21cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāmaṣṭamo .adhyāyaḥ // 8 //

Chapter 9

naṃdikeśvara uvāca //
tatrāṃtare tau ca nāthaṃ praṇamya vidhimādhavau // 1ab
baddhāṃjalipuṭau tūṣṇīṃ tasthaturdakṣavāmagau // 1cd
tatra saṃsthāpya tau devaṃ sakuṭuṃbaṃ varāsane // 2ab
pūjayāmāsatuḥ pūjyaṃ puṇyaiḥ puruṣavastubhiḥ // 2cd
pauruṣaṃ prākṛtaṃ vastujñeyaṃ dīrghālpakālikam // 3ab
hāranūpurakeyūrakirīṭamaṇikuṃḍalaiḥ // 3cd
yajñasūtrottarīyasrakkṣaumamālyāṃgulīyakaiḥ // 4ab
puṣpatāṃbūlakarpūracaṃdanāgurulepanaiḥ // 4cd
dhūpadīpasitacchatravyajanadhvajacāmaraiḥ // 5ab
anyairdivyopahāraiśca vāṅmanotītavaibhavaiḥ // 5cd
patiyogyaiḥ paśvalabhyaistau samarcayatāṃ patim // 6ab
yadyacchreṣṭhatamaṃ vastu patiyogyaṃ hitaddhvaje // 6cd
tadvastvakhilamīśopi pāraṃ paryacikīrṣayā // 7ab
sabhyānāṃ pradadau hṛṣṭaḥ pṛthaktatra yathākramam // 7cd
kolāhalo mahānāsīttatra tadvastu gṛhṇatām // 8ab
tatraiva brahmaviṣṇubhyāṃ cārcitaḥ śaṃkaraḥ purā // 8cd
prasannaḥ prāha tau namrau sasmitaṃ bhaktivardhanaḥ // 9ab
īśvara uvāca //
tuṣṭo .ahamadya vāṃ vatsau pūjayā .asminmahādine // 9cd
dinametattataḥ puṇyaṃ bhaviṣyati mahattaram // 10ab
śivarātririti khyātā tithireṣā mama priyā // 10cd
etatkāle tu yaḥ kuryātpūjāṃ malliṃgaberayoḥ // 11ab
kuryāttu jagataḥ kṛtyaṃ sthitisargādikaṃ pumān // 11cd
śivarātrāvahorātraṃ nirāhāro jiteṃdriyaḥ / 12ab
arcayedvā yathānyāyaṃ yathābalamavaṃcakaḥ // 12cd
7a

yatphalaṃ mama pūjāyāṃ varṣamekaṃ niraṃtaram // 13ab
tatphalaṃ labhate sadyaḥ śivarātrau madarcanāt // 13cd
maddharmavṛddhikālo .ayaṃ caṃdrakāla ivāṃbudheḥ // 14ab
pratiṣṭhādyutsavo yatra māmako maṃgalāyanaḥ // 14cd
yatpunaḥ staṃbharūpeṇa svāvirāsamahaṃ purā // 15ab
sa kālo mārgaśīrṣe tu syādārdrā ṛkṣamarbhakau // 15cd
ārdrāyāṃ mārgaśīrṣe tu yaḥ paśyenmāmumāsakham // 16ab
madberamapi vā liṃgaṃ sa guhādapi me priyaḥ // 16cd
alaṃ darśanamātreṇa phalaṃ tasmindine śubhe // 17ab
abhyarcanaṃ cedadhikaṃ phalaṃ vācāmagocaram // 17cd
raṇaraṃgatale .amuṣminyadahaṃ liṃgavarṣmaṇā // 18ab
jṛṃbhito liṃgavattasmālliṃgasthānamidaṃ bhavet // 18cd
anādyaṃtamidaṃ staṃbhamaṇumātraṃ bhaviṣyati // 19ab
darśanārthaṃ hi jagatāṃ pūjanārthaṃ hi putrako // 19cd
bhogāvahamidaṃ liṃgaṃ bhuktiṃ muktyekasādhanam // 20ab
darśanasparśanadhyānājjaṃtūnāṃ janmamocanam // 20cd
analācalasaṃkāśaṃ yadidaṃ liṃgamutthitam // 21ab
aruṇācalamityeva tadidaṃ khyātimeṣyati // 21cd
atra tīrthaṃ ca bahudhā bhaviṣyati mahattaram // 22ab
muktirapyatra jaṃtūnāṃ vāsena maraṇena ca // 22cd
rathotsavādikalyāṇaṃ janāvāsaṃ tu sarvataḥ // 23ab
atra dattaṃ hutaṃ japtaṃ sarvaṃ koṭiguṇaṃ bhavet // 23cd
matkṣetrādapi sarvasmātkṣetrametanmahattaram // 24ab
atra saṃsmṛtimātreṇa muktirbhavati dehinām // 24cd
tasmānmahattaramidaṃ kṣetramatyaṃtaśobhanam // 25ab
sarvakalyāṇasaṃpūrṇaṃ sarvamuktikaraṃ śubham // 25cd
arcayitvā .atra māmeva liṃge liṃginamīśvaram // 26ab
sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ sārṣṭireva ca // 26cd
sāyujyamiti paṃcaite kriyādīnāṃ phalaṃ matam // 27ab
sarvepi yūyaṃ sakalaṃ prāpsyathāśu manoratham // 27cd
naṃdikeśvara uvāca //
ityanugṛhya bhagavānvinītau vidhimādhavau // 28ab
yatpūrvaṃ prahataṃ yuddhe tayoḥ sainyaṃ parasparam // 28cd
tadutthāpayadatyarthaṃ svaśaktyā .amṛtadhārayā // 29ab
tayormauḍhyaṃ ca vairaṃ ca vyapanetumuvāca tau // 29cd
sakalaṃ niṣkalaṃ ceti svarūpadvayamasti me // 30ab
nānyasya kasyacittasmādanyaḥ sarvopyanīśvaraḥ // 30cd
purastātstaṃbharūpeṇa paścādrūpeṇa cārbhakau // 31ab
brahmatvaṃ niṣkalaṃ proktamīśatvaṃ sakalaṃ tathā // 31cd
dvayaṃ mamaiva saṃsiddhaṃ na madanyasya kasyacit // 32ab
tasmādīśatvamanyeṣāṃ yuvayorapi na kvacit // 32cd
tadajñānena vāṃ vṛttamīśamānaṃ mahādbhutam // 33ab
tannirākartumatraivamutthito .ahaṃ raṇakṣitau // 33cd
tyajataṃ mānamātmīyaṃ mayīśe kurutaṃ matim // 34ab
matprasādena lokeṣu sarvopyarthaḥ prakāśate // 34cd
gurūktirvyaṃjakaṃ tatra pramāṇaṃ vā punaḥ punaḥ // 35ab
brahmatattvamidaṃ gūḍhaṃ bhavatprītyā bhaṇāmyaham // 35cd
7b

ahameva paraṃ brahma matsvarūpaṃ kalākalam // 36ab
brahmatvādīśvaraścāhaṃ kṛtyaṃ menugrahādikam // 36cd
bṛhattvādbṛṃhaṇatvācca brahmāhaṃ brahmakeśavau // 37ab
samatvādvyāpakatvācca tathaivātmāhamarbhakau // 37cd
anātmānaḥ pare sarve jīvā eva na saṃśayaḥ // 38ab
anugrahādyaṃ sargāṃtaṃ jagatkṛtyaṃ ca paṃkajam // 38cd
īśatvādeva me nityaṃ na madanyasya kasyacit // 39ab
ādau brahmattvabuddhyarthaṃ niṣkalaṃ liṃgamutthitam // 39cd
tasmādajñātamīśatvaṃ vyaktaṃ dyotayituṃ hi vām // 40ab
sakalohamato jātaḥ sākṣādīśastu tatkṣaṇāt // 40cd
sakalatvamato jñeyamīśatvaṃ mayi satvaram // 41ab
yadidaṃ niṣkalaṃ staṃbhaṃ mama brahmatvabodhakam // 41cd
liṃgalakṣaṇayuktatvānmama liṃgaṃ bhavedidam // 42ab
tadidaṃ nityamabhyarcyaṃ yuvābhyāmatra putrakau // 42cd
madātmakamidaṃ nityaṃ mama sānnidhyakāraṇam // 43ab
mahatpūjyamidaṃ nityamabhedālliṃgasiṃginoḥ // 43cd
yatrapratiṣṭhitaṃ yena madīyaṃ liṃgamīdṛśam // 44ab
tatra pratiṣṭhitaḥ sohamapratiṣṭhopi vatsakau // 44cd
matsāmyamekaliṃgasya sthāpane phalamīritam // 45ab
dvitīye sthāpite liṃge madaikyaṃ phalameva hi // 45cd
liṃgaṃ prādhānyataḥ sthāpyaṃ tathāberaṃ tu gauṇakam // 46ab
liṃgābhāvena tatkṣetraṃ saberamapi sarvataḥ // 46cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ navamo .adhyāyaḥ // 9 //

Chapter 10

brahmaviṣṇū ūcatuḥ //
sargādipaṃcakṛtyasya lakṣaṇaṃ brūhi nau prabho // 1ab
śiva uvāca //
matkṛtyabodhanaṃ guhyaṃ kṛpayā prabravīmi vām // 1cd
sṛṣṭiḥ sthitiśca saṃhārastirobhāvo .apyanugrahaḥ // 2ab
paṃcaiva me jagatkṛtyaṃ nityasiddhamajācyutau // 2cd
sargaḥ saṃsārasaṃraṃbhastatpratiṣṭhā sthitirmatā // 3ab
saṃhāro mardanaṃ tasya tirobhāvastadutkramaḥ // 3cd
tanmokṣo .anugrahastanme kṛtyamevaṃ hi paṃcakam // 4ab
kṛtyametadvahatyanyastūṣṇīṃ gopurabiṃbavat // 4cd
sargādi yaccatuṣkṛtyaṃ saṃsāraparijṛṃbhaṇam // 5ab
paṃcamaṃ muktiheturvai nityaṃ mayi ca susthiram // 5cd
tadidaṃ paṃcabhūteṣu dṛśyate māmakairjanaiḥ // 6ab
sṛṣṭirbhūmau sthitistoye saṃhāraḥ pāvake tathā // 6cd
tirobhāvo .anile tadvadanugraha ihāmbare // 7ab
sṛjyate dharayā sarvamadbhiḥ sarvaṃ pravarddhate // 7cd
ardyate tejasā sarvaṃ vāyunā cāpanīyate // 8ab
vyomnānugṛhyate sarvaṃ jñeyamevaṃ hi sūribhiḥ // 8cd
paṃcakṛtyamidaṃ boḍhuṃ mamāsti mukhapaṃcakam // 9ab
caturdikṣu caturvaktraṃ tanmadhye paṃcamaṃ mukham // 9cd
yuvābhyāṃ tapasā labdhametatkṛtyadvayaṃ sutau // 10ab
sṛṣṭisthityabhidhaṃ bhāgyaṃ mattaḥ prītādatipriyam // 10cd
tathā rudramaheśābhyāmanyatkṛtyadvayaṃ param // 11ab
anugrahākhyaṃ kenāpi labdhuṃ naiva hi śakyate // 11cd
tatsarvaṃ paurvikaṃ karma yuvābhyāṃ kālavismṛtam // 12ab
8a

na tadrudra maheśābhyāṃ vismṛtaṃ karma tādṛśam // 12cd
rūpe veśe ca kṛtye ca vāhane cāsane tathā // 13ab
āyudhādau ca matsāmyamasmābhistatkṛte kṛtam // 13cd
maddhyānavirahādvatsau mauḍhyaṃ vāmevamāgatam // 14ab
majjñāne sati naivaṃ syānmānaṃ rūpe maheśavat // 14cd
tasmānmajjñānasiddhyarthaṃ maṃtramoṃkāranāmakam // 15ab
itaḥ paraṃ prajapataṃ māmakaṃ mānabhaṃjanam // 15cd
upādiśaṃ nijaṃ maṃtramoṃkāramurumaṃgalam // 16ab
oṃkāro manmukhājjajñe prathamaṃ matprabodhakaḥ // 16cd
vācako .ayamahaṃ vācyo maṃtro .ayaṃ hi madātmakaḥ // 17ab
tadanusmaraṇaṃ nityaṃ mamānusmaraṇaṃ bhavet // 17cd
akāra uttarātpūrvamukāraḥ paścimānanāt // 18ab
makāro dakṣiṇamukhādbiṃduḥ prāṅmukhatastathā // 18cd
nādo madhyamukhādevaṃ paṃcadhā .asau vijṛṃbhitaḥ // 19ab
ekībhūtaḥ punastadvadomityekākṣaro bhavet // 19cd
nāmarūpātmakaṃ sarvaṃ vedabhūtakuladvayam // 20ab
vyāptametena maṃtreṇa śivaśaktyośca bodhakaḥ // 20cd
asmātpaṃcākṣaraṃ jajñe bodhakaṃ sakalasyatat // 21ab
ākārādikrameṇaiva nakārādiyathākramam // 21cd
asmātpaṃcākṣarājjātā mātṛkāḥ paṃcabhedataḥ // 22ab
tasmācchiraścaturvaktrāttripādgāya trireva hi // 22cd
vedaḥ sarvastato jajñe tato vai maṃtrakoṭayaḥ // 23ab
tattanmaṃtreṇa tatsiddhiḥ sarvasiddhirito bhavet // 23cd
anena maṃtrakaṃdena bhogo mokṣaśca siddhyati // 24ab
sakalā maṃtrarājānaḥ sākṣādbhogapradāḥ śubhāḥ // 24cd
naṃdikeśvara uvāca //
punastayostatra tiraḥ paṭaṃ guruḥ prakalpya maṃtraṃ ca samādiśatparam // 25ab
nidhāya tacchīrṣṇi karāṃbujaṃ śanairudaṅmukhaṃ saṃsthitayoḥ sahāṃbikaḥ // 25cd
triruccāryāgrahīnmaṃtraṃ yaṃtrataṃtroktipūrvakam // 26ab
śiṣyau ca tau dakṣiṇāyāmātmānaṃ ca samarpayat // 26cd
prabaddhahastau kila tau tadaṃtike tameva devaṃ jagaturjagadgurum // 27 // 27ab
brahmācyutāvūcatuḥ //
namo niṣkalarūpāya namo niṣkalatejase // 28ab
namaḥ sakalanāthāya namaste sakalātmane // 28cd
namaḥ praṇavavācyāya namaḥ praṇavaliṃgine // 29ab
namaḥ sṛṣṭyādikartre ca namaḥ paṃcamukhāyate // 29cd
paṃcabrahmasvarūpāya paṃca kṛtyāyate namaḥ // 30ab
ātmane brahmaṇe tubhyamanaṃtaguṇaśaktaye // 30cd
sakalākalarūpāya śaṃbhave gurave namaḥ // 31ab
iti stutvā guruṃ padyairbrahmā viṣṇuśca nematuḥ // 31cd
īśvara uvāca //
vatsakau sarvatattvaṃ ca kathitaṃ darśitaṃ ca vām // 32ab
japataṃ praṇavaṃ maṃtraṃ devīdiṣṭaṃ madātmakam // 32cd
jñānaṃ ca susthiraṃ bhāgyaṃ sarvaṃ bhavati śāśvatam // 33ab
ārdrāyāṃ ca caturdaśyāṃ tajjāpyaṃ tvakṣayaṃ bhavet // 33cd
sūryagatyā mahārdrāyāmekaṃ koṭiguṇaṃ bhavet // 34ab
8b

mṛgaśīrṣāṃtimo bhāgaḥ punarvasvādimastathā // 34cd
ārdrāsamaḥ sadā jñeyaḥ pūjāhomāditarpaṇe // 35ab
darśanaṃ tu prabhāte ca prātaḥsaṃgavakālayoḥ // 35cd
caturdaśī tathā grāhyā niśīthavyāpinī bhavet // 36ab
pradoṣavyāpinī caiva parayuktā praśasyate // 36cd
liṃgaṃ beraṃ ca metulyaṃ yajatāṃ liṃgamuttamam // 37ab
tasmālliṃgaṃ paraṃ pūjyaṃ berādapi mumukṣubhiḥ // 37cd
liṃgamoṃkāramaṃtreṇa beraṃ paṃcākṣareṇa tu // 38ab
svayameva hi saddravyaiḥ pratiṣṭhāpyaṃ parairapi // 38cd
pūjayedupacāraiśca matpadaṃ sulabhaṃ bhavet // 39ab
iti śāsya tathā śiṣyau tatraivāṃ.atarhitaḥ śivaḥ // 39cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ daśamo .adhyāyaḥ // 10 //

Chapter 11

ṛṣaya ūcuḥ //
kathaṃ liṃgaṃ pratiṣṭhāpyaṃ kathaṃ vātasya lakṣaṇam // 1ab
kathaṃ vā tatsamabhyarcyaṃ deśe kāle ca kena hi // 1cd
sūta uvāca //
yuṣmadarthaṃ pravakṣyāmi buddhyatāmavadhānataḥ // 2ab
anukūle śubhe kāle puṇye tīrthe taṭe tathā // 2cd
yatheṣṭaṃ liṃgamāropyaṃ yatra syānnityamarcanam // 3ab
pārthivena tathāpyenaṃ taijasena yathāruci // 3cd
kalpalakṣaṇasaṃyuktaṃ liṃgaṃ pūjāphalaṃ labhet // 4ab
sarvalakṣaṇasaṃyuktaṃ sadyaḥ pūjāphalapradam // 4cd
care viśiṣyate sūkṣmaṃ sthāvare sthūlameva hi // 5ab
salakṣaṇaṃ sapīṭhaṃ ca sthāpayecchivanirmitam // 5cd
maṃḍalaṃ caturasraṃ vā trikoṇamathavā tathā // 6ab
khaṭvāṃgavanmadhyasūkṣmaṃ liṃgapīṭhaṃ mahāphalaṃ // 6cd
prathamaṃ mṛcchilādibhyo ligaṃ lohādibhiḥ kṛtam // 7ab
yena liṃgaṃ tena pīṭhaṃ sthāvare hi viśiṣyate // 7cd
liṃgaṃ pīṭhaṃ care tvekaṃ liṃgaṃ bāṇakṛtaṃ vinā // 8ab
liṃgapramāṇaṃ kartṝṇāṃ dvādaśāṃgulamuttamam // 8cd
nyūnaṃ cetphalamalpaṃ syādadhikaṃ naiva dūṣyate // 9ab
karturekāṃgulanyūnaṃ carepi ca tathaiva hi // 9cd
ādau vimānaṃ śilpena kāryaṃ devagaṇairyutam // 10ab
tatra garbhagṛhe ramye dṛḍhe darpaṇasaṃnibhe // 10cd
bhūṣite navaratnaiśca digdvāre ca pradhānakaiḥ // 11ab
nīlaṃ raktaṃ ca vai dūryaṃ śyāmaṃ mārakataṃ tathā // 11cd
muktāpravālagomedavajrāṇi navaratnakam 12ab
madhye liṃgaṃ mahaddravyaṃ nikṣipetsahavaidike // 12cd
saṃpūjya liṃgaṃ sadyādyaiḥ paṃcasthāne yathākramam // 13ab
agnau ca hutvā bahudhā haviṣāsa kalaṃ ca mām // 13cd
abhyarcya gurumācāryamarthaiḥ kāmaiśca bāṃdhavam // 14ab
dadyādaiśvaryamarthibhyo jaḍamapyajaḍaṃ tathā // 14cd
sthāvaraṃ jaṃgamaṃ jīvaṃ sarvaṃ saṃtoṣya yatnataḥ // 15ab
suvarṇapūrite śvabhre navaratnaiśca pūrite // 15cd
sadyādi brahma coccārya dhyātvā devaṃ paraṃ śubham // 16ab
udīrya ca mahāmaṃtramoṃkāraṃ nādaghoṣitam // 16cd
liṃgaṃ tatra pratiṣṭhāpya ligaṃ pīṭhena yojayet // 17ab
liṃgaṃ sapīṭhaṃ nikṣipya nityalepena baṃdhayet // 17cd
evaṃ beraṃ ca saṃsthāpyaṃ tatraiva paramaṃ śubham // 18ab
9a

paṃcākṣareṇa beraṃ tu utsavārthaṃ vahistathā // 18cd
beraṃ gurubhyo gṛhṇīyātsādhubhiḥ pūjitaṃ tu vā // 19ab
evaṃ liṃge ca bere ca pūjā śivapadapradā // 19cd
punaśca dvividhaṃ proktaṃ sthāvaraṃ jaṃgamaṃ tathā // 20ab
sthāvaraṃ liṃgamityāhustarugulmādikaṃ tathā // 20cd
jaṃgamaṃ liṃgamityāhuḥ kṛmikīṭādikaṃ tathā // 21ab
sthāvarasya ca śuśrūṣā jaṃgamasya ca tarpaṇam // 21cd
tattatsukhānurāgeṇa śivapūjāṃ vidurbudhāḥ // 22ab
pīṭhamaṃbāmayaṃ sarvaṃ śivaliṃgaṃ ca cinmayam // 22cd
yathā devīmumāmaṃke dhṛtvā tiṣṭhati śaṃkaraḥ // 23ab
tathā liṃgamidaṃ pīṭhaṃ dhṛtvā tiṣṭhati saṃtatam // 23cd
evaṃ sthāpya mahāliṃgaṃ pūjayedupacārakaiḥ // 24ab
nityapūjā yathā śaktidhvajādikaraṇaṃ tathā // 24cd
iti saṃsthāpayelliṃgaṃ sākṣācchivapadapradam // 25ab
athavā caraliṃgaṃ tu ṣoḍaśairupacārakaiḥ // 25cd
pūjayecca yathānyāyaṃ kramācchivapadapradam // 26ab
āvāhanaṃ cāsanaṃ ca arghyaṃ pādyaṃ tathaiva ca // 26cd
tadaṃgācamanaṃ caiva snānamabhyaṃgapūrvakam // 27ab
vastraṃ gaṃdhaṃ tathā puṣpaṃ dhūpaṃ dīpaṃ nivedanam // 27cd
nīrājanaṃ ca tāṃbūlaṃ namaskāro visarjanam // 28ab
athavā .arghyādikaṃ kṛtvā naivedyāṃ taṃ yathāvidhi // 28cd
athābhiṣekaṃ naivedyaṃ namaskāraṃ ca tarpaṇam // 29ab
yathāśakti sadākuryātkramācchivapadapradam // 29cd
athavā mānuṣe liṃgepyārṣe daive svayaṃbhuvi // 30ab
sthāpite .apūrvake liṃge sopacāraṃ yathā tathā // 30cd
pūjopakaraṇe datte yatkiṃcitphalamaśnute // 31ab
pradakṣiṇānamaskāraiḥ kramācchivapadapradam // 31cd
liṃgaṃ darśanamātraṃ vā niyamena śivapradam // 32ab
mṛtpiṣṭagośakṛtpuṣpaiḥ karavīreṇa vā phalaiḥ // 32cd
guḍena navanītena bhasmanānnairyathāruci // 33ab
liṃgaṃ yatnena kṛtvāṃte yajettadanusārataḥ // 33cd
aṃguṣṭhādāvapi tathā pūjāmicchaṃti kecana // 34ab
liṃgakarmaṇi sarvatra niṣedhosti na karhicit // 34cd
sarvatra phaladātā hi prayāsānuguṇaṃ śivaḥ // 35ab
athavā liṃgadānaṃ vā liṃgamaulyamathāpi vā // 35cd
śraddhayā śivabhaktāya dattaṃ śivapadapradam // 36ab
athavā praṇavaṃ nityaṃ japeddaśasahasrakam // 36cd
saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam // 37ab
japakāle makārāṃtaṃ manaḥśuddhikaraṃ bhajet // 37cd
samādhau mānasaṃ proktamupāṃśu sārvakālikam // 38ab
samānapraṇavaṃ cemaṃ biṃdunādayutaṃ viduḥ // 38cd
atha paṃcākṣaraṃ nityaṃ japedayutamādarāt // 39ab
saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam // 39cd
praṇavenādisaṃyuktaṃ brāhmaṇānāṃ viśiṣyate // 40ab
dīkṣāyuktaṃ gurorgrāhyaṃ maṃtraṃ hyatha phalāptaye // 40cd
9b

kuṃbhasnānaṃ maṃtradīkṣāṃ mātṛkānyāsameva ca // 41ab
brāhmaṇaḥ satyapūtātmā gururjñānī viśiṣyate // 41cd
dvijānāṃ ca namaḥpūrvamanyeṣāṃ ca namontakam 42ab
strīṇāṃ ca kvacidicchaṃti namo taṃ ca yathāvidhi // 42cd
viprastrīṇāṃ namaḥ pūrvamidamicchaṃti kecana // 43ab
paṃcakoṭijapaṃ kṛtvā sadā śivasamo bhavet // 43cd
ekadvitricatuḥkoṭyābrahmādīnāṃ padaṃ vrajet // 44ab
japedakṣaralakṣaṃvā akṣarāṇāṃ pṛthakpṛthak // 44cd
athavākṣaralakṣaṃ vā jñeyaṃ śivapadapradam // 45ab
sahasraṃ tu sahasrāṇāṃ sahasreṇa dinena hi // 45cd
japenmaṃtrādiṣṭasiddhirnityaṃ brāhmaṇabhojanāt // 46ab
aṣṭottarasahasraṃ vai gāyatrīṃ prātareva hi // 46cd
brāhmaṇastu japennityaṃ kramācchivapadapradān // 47ab
vedamaṃtrāṃstu sūktāni japenniyamamāsthitaḥ // 47cd
ekaṃ daśārṇaṃ maṃtraṃ ca śatonaṃ ca tadūrdhvakam // 48ab
ayutaṃ ca sahasraṃ ca śatamekaṃ vinā bhavet // 48cd
vedapārāyaṇaṃ caiva jñeyaṃ śivapadapradam // 49ab
anyānbahutarānmaṃtrāñjapedakṣaralakṣataḥ // 49cd
ekākṣarāṃstathā maṃtrāñjapedakṣarakoṭitaḥ // 50ab
tataḥ paraṃ japeccaiva sahasraṃ bhaktipūrvakam // 50cd
evaṃ kuryādyathāśakti kramācchiva padaṃ labhet // 51ab
nityaṃ rucikaraṃ tvekaṃ maṃtramāmaraṇāṃtikam // 51cd
japetsahasramomiti sarvābhīṣṭaṃ śivājñayā // 52ab
puṣpārāmādikaṃ vāpi tathā saṃmārjanādikam // 52cd
śivāya śivakāryāthe kṛtvā śivapadaṃ labhet // 53ab
śivakṣetre tathā vāsaṃ nityaṃ kuryācca bhaktitaḥ // 53cd
jaḍānāmajaḍānāṃ ca sarveṣāṃ bhuktimuktidam // 54ab
tasmādvāsaṃ śivakṣetre kuryadāmaraṇaṃ budhaḥ // 54cd
liṃgāddhastaśataṃ puṇyaṃ kṣetre mānuṣake viduḥ // 55ab
sahasrāratnimātraṃ tu puṇyakṣetre tathārṣake // 55cd
daivaliṃge tathā jñeyaṃ sahasrāratnimānataḥ // 56ab
dhanuṣpramāṇasāhasraṃ puṇyaṃ kṣetre svayaṃ bhuvi // 56cd
puṇyakṣetre sthitā vāpī kūpādyaṃ puṣkarāṇi ca // 57ab
śivagaṃgeti vijñeyaṃ śivasya vacanaṃ yathā // 57cd
tatra snātvā tathā dattvā japitvā hi śivaṃ vrajet // 58ab
śivakṣetraṃ samāśritya vasedāmaraṇaṃ tathā // 58cd
dāhaṃ daśāhaṃ māsyaṃ vā sapiṃḍīkaraṇaṃ tu vā // 59ab
ābdikaṃ vā śivakṣetre kṣetre piṃḍamathāpi vā // 59cd
sarvapāpa vinirmuktaḥ sadyaḥ śivapadaṃ labhet // 60ab
athavā saptarātraṃ vā vasedvā paṃcarātrakam // 60cd
trirātramekarātraṃ vā kramācchivapadaṃ labhet // 61ab
svavarṇānuguṇaṃ loke svācārātprāpnute naraḥ // 61cd
varṇoddhāreṇa bhaktyā ca tatphalātiśayaṃ naraḥ // 62ab
sarvaṃ kṛtaṃ kāmanayā sadyaḥ phalamavāpnuyāt // 62cd
sarvaṃ kṛtamakāmena sākṣācchivapadapradam // 63ab
prātarmadhyāhnasāyāhnamahastriṣvekataḥ kramāt // 63cd
prātarvidhikaraṃ jñeyaṃ madhyāhnaṃ kāmikaṃ tathā // 64ab
sāyāhnaṃ śāṃtikaṃ jñeyaṃ rātrāvapi tathaiva hi // 64cd
10a

kālo niśītho vai proktomadhyayāmadvayaṃ niśi // 65ab
śivapūjā viśeṣeṇa tatkāle .abhīṣṭasiddhidā // 65cd
evaṃ jñātvā naraḥ kurvanyathoktaphalabhāgbhavet // 66ab
kalau yuge viśeṣeṇa phalasiddhistu karmaṇā // 66cd
uktena kenacidvāpi adhikāravibhedataḥ // 67ab
sadvṛttiḥ pāpabhīruścettatatphalamavāpnuyāt // 67cd
ṛṣaya ūcuḥ //
atha kṣetrāṇi puṇyāni samāsātkathayasva naḥ // 68ab
sarvāḥ striyaśca puruṣā yānyāśritya padaṃ labhet // 68cd
sūta yogivaraśreṣṭha śivakṣetrāgamāṃstathā // 69ab
sūta uvāca //
śṛṇuta śraddhayā sarvakṣetrāṇi ca tadāgamān // 69cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃekadaśo .adhyāyaḥ // 11 //

Chapter 12

sūta uvāca //
śṛṇudhvamṛṣayaḥ prājñāḥ śivakṣetraṃ vimuktidam // 1ab
tadāgamāṃstato vakṣye lokarakṣārthameva hi // 1cd
paṃcāśatkoṭivistīrṇā saśailavanakānanā // 2ab
śivājñayā hi pṛthivī lokaṃ dhṛtvā ca tiṣṭhati // 2cd
tatra tatra śivakṣetraṃ tatra tatra nivāsinām // 3ab
mōkṣārthaṃ kṛpayā devaḥ kṣetraṃ kalpitavānprabhuḥ // 3cd
parigrahādṛṣīṇāṃ ca devānāṃ parigrahāt // 4ab
svayaṃbhūtānyathānyāni lokarakṣārthameva hi // 4cd
tīrthe kṣetre sadākāryaṃ snānadānajapādikam // 5ab
anyathā rogadāridryamūkatvādyāpnuyānnaraḥ // 5cd
athāsminbhārate varṣe prāpnoti maraṇaṃ naraḥ // 6ab
svayaṃbhūsthānavāsena punarmānuṣyamāpnuyāt // 6cd
kṣetre pāpasya karaṇaṃ dṛḍhaṃ bhavati bhūsurāḥ // 7ab
puṇyakṣetre nivāse hi pāpamaṇvapi nācaret // 7cd
yena kenāpyupāyena puṇyakṣetre vasennaraḥ // 8ab
siṃdhoḥ śatanadītīre saṃti kṣetrāṇyanekaśaḥ // 8cd
sarasvatī nadī puṇyā proktā ṣaṣṭimukhā tathā // 9ab
tattattīre vasetprājñaḥ kramādbrahmapadaṃ labhet // 9cd
himavadgirijā gaṃgā puṇyā śatamukhā nadī // 10ab
tattīre caiva kāśyādipuṇyakṣetrāṇyanekaśaḥ // 10cd
tatra tīraṃ praśastaṃ hi mṛge mṛgabṛhaspatau // 11ab
śoṇabhadro daśamukhaḥ puṇyobhīṣṭaphalapradaḥ // 11cd
tatra snānopavāsena padaṃ vaināyakaṃ labhet // 12ab
caturvīṃśamukhā puṇyā narmadā ca mahānadī // 12cd
tasyāṃ snānena vāsena padaṃ vaiṣṇavamāpnuyāt // 13ab
tamasā dvādaśamukhā revā daśamukhā nadī // 13cd
godāvarī mahāpuṇyā brahmagovadhanāśinī // 14ab
ekaviṃśamukhā proktā rudralokapradāyinī // 14cd
kṛṣṇaveṇī puṇyanadī sarvapāpakṣayāvahā // 15ab
sāṣṭādaśamukhāproktā viṣṇulokapradāyinī // 15cd
tuṃgabhadrā daśamukhā brahmalokapradāyinī // 16ab
suvarṇamukharī puṇyā proktā navamukhā tathā // 16cd
tatraiva suprajāyaṃte brahmalokacyutāstathā // 17ab
sarasvatī ca paṃpā ca kanyāśvetanadī śubhā // 17cd
etāsāṃ tīravāsena iṃdralokamavāpnuyāt // 18ab
sahyādrijā mahāpuṇyā kāverīti mahānadī // 18cd
10b

saptaviṃśamukhā proktā sarvābhīṣṭaṃ pradāyinī // 19ab
tattīrāḥ svargadāścaiva brahmaviṣṇupadapradāḥ // 19cd
śivalokapradā śaivāstathā .abhīṣṭaphalapradāḥ // 20ab
naimiṣe badare snāyānmeṣage ca gurau ravau // 20cd
brahmalokapradaṃ vidyāttataḥ pūjādikaṃ tathā // 21ab
siṃdhunadyāṃ tathā snānaṃ siṃhe karkaṭage ravau // 21cd
kedārodakapānaṃ ca snānaṃ ca jñānadaṃ viduḥ // 22ab
godāvaryāṃ siṃhamāse snāyātsiṃhabṛhaspatau // 22cd
śivalokapradamiti śivenoktaṃ tathā purā // 23ab
yamunāśoṇayoḥ snāyādgurau kanyāgate ravau // 23cd
dharmaloke daṃtiloke mahābhogapradaṃ viduḥ // 24ab
kāveryāṃ ca tathāsnāyāttulāge tu ravau gurau // 24cd
viṣṇorvacanamāhātmyātsarvābhīṣṭapradaṃ viduḥ // 25ab
vṛścike māsi saṃprāpte tathārke guruvṛścike // 25cd
narmadāyāṃ nadīsnānādviṣṇulokamavāpnuyāt // 26ab
suvarṇamukharīsnānaṃ cāpage ca gurau ravau // 26cd
śivalokapradamiti brāhmaṇo vacanaṃ yathā // 27ab
mṛgamāsi tathā snāyājjāhnavyāṃ mṛgage gurau // 27cd
śivalokapradamiti brahmaṇo vacanaṃ yathā // 28ab
brahmaviṣṇvoḥ pade bhuktvā tadaṃte jñānamāpnuyāt // 28cd
gaṃgāyāṃ māghamāse tu tathākuṃbhagate ravau // 29ab
śrāddhaṃ vā piṃḍadānaṃ vā tilodakamathāpivā // 29cd
vaṃśadvayapitṝṇāṃ ca kulakoṭyuddharaṃ viduḥ // 30ab
kṛṣṇaveṇyāṃ praśaṃsaṃti mīnage ca gurau ravau // 30cd
tattattīrthe ca tanmāsi snānamiṃdrapadapradam // 31ab
gaṃgāṃ vā sahyajāṃ vāpi samāśritya vasedbudhaḥ // 31cd
tatkālakṛtapāpasya kṣayo bhavati niścitam // 32ab
rudralokapradānyeva saṃti kṣetrāṇyanekaśaḥ // 32cd
tāmraparṇī vegavatī brahmalokaphalaprade // 33ab
tayostīre hi saṃtyeva kṣetrāṇi svargadāni ca // 33cd
saṃti kṣetrāṇi tanmadhye puṇyadāni ca bhūriśaḥ // 34ab
tatra tatra vasanprājñastādṛśaṃ ca phalaṃ labhet // 34cd
sadācāreṇa sadvṛttyā sadā bhāvanayāpi ca // 35ab
vaseddayāluḥ prājño vai nānyathā tatphalaṃ labhet // 35cd
puṇyakṣetre kṛtaṃ puṇyaṃ bahudhā ṛddhimṛcchati // 36ab
puṇyakṣetre kṛtaṃ pāpaṃ mahadaṇvapi jāyate // 36cd
tatkālaṃ jīvanārthaścetpuṇyena kṣayameṣyati // 37ab
puṇyamaiśvaryadaṃ prāhuḥ kāyikaṃ vācikaṃ tathā // 37cd
mānasaṃ ca tathā pāpaṃ tādṛśaṃ nāśayeddvijāḥ // 38ab
mānasaṃ vajralepaṃ tu kalpakalpānugaṃ tathā // 38cd
dhyānādeva hi tannaśyennānyathā nāśamṛcchati // 39ab
vācikaṃ japajālena kāyikaṃ kāyaśoṣaṇāt // 39cd
dānāddhanakṛtaṃ naśyennā .anyathākalpakoṭibhiḥ // 40ab
kvacitpāpena puṇyaṃ ca vṛddhipūrveṇa naśyati // 40cd
bījāṃśaścaiva vṛddhyaṃśo bhogāṃśaḥ puṇyapāpayoḥ // 41ab
jñānanāśyo hi bījāṃśo vṛddhiruktaprakārataḥ // 41cd
bhogāṃśo bhoganāśyastu nānyathā puṇyakoṭibhiḥ // 42ab
11a

bījaprarohe naṣṭe tu śeṣo bhogāya kalpate // 42cd
devānāṃ pūjayā caiva brahmaṇānāṃ ca dānataḥ // 43ab
tapodhikyācca kālena bhogaḥ sahyo bhavennṛṇām // 43cd
tasmātpāpamakṛtvaiva vastavyaṃ sukhamicchatā // 43// 43ef


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvādaśo .adhyāyaḥ // 12 //

Chapter 13

ṛṣaya ūcuḥ //
sadācāraṃ śrāvayāśu yena lokāñjayedbudhaḥ // 1ab
dharmādharmamayānbrūhi svarganārakadāṃstathā // 1cd
sūta uvāca //
sadācārayuto vidvānbrāhmaṇo nāma nāmataḥ // 2ab
vedācārayuto vipro hyetairekaikavāndvijaḥ // 2cd
alpācārolpavedaśca kṣatriyo rājasevakaḥ // 3ab
kiṃcidācāravānvaiśyaḥ kṛṣivāṇijyakṛttayā // 3cd
śūdrabrāhmaṇa ityuktaḥ svayameva hi karṣakaḥ // 4ab
asūyāluḥ paradrohī caṃḍāladvija ucyate // 4cd
pṛthivīpālako rājā itarekṣatriyā matāḥ // 5ab
dhānyādikrayavānvaiśya itaro vaṇigucyate // 5cd
brahmakṣatriyavaiśyānāṃ śuśrūṣuḥ śūdra ucyate // 6ab
karṣako vṛṣalo jñeya itare caiva dasyavaḥ // 6cd
sarvo hyuṣaḥprācīmukhaścintayeddevapūrvakān // 7ab
dharmānarthāṃśca tatkleśānāyaṃ ca vyayameva ca // 7cd
āyurdveṣaśca maraṇaṃ pāpaṃ bhāgyaṃ tathaiva ca // 8ab
vyādhiḥ puṣṭistathā śaktiḥ prātarutthānadikphalam // 8cd
niśāṃtyāyāmoṣā jñeyā yāmārdhaṃ saṃdhirucyate // 9ab
tatkāle tu samutthāya viṇmūtre visṛjeddvijaḥ // 9cd
gṛhāddūraṃ tato gatvā bāhyataḥ pravṛtastathā // 10ab
udaṅmukhaḥ samāviśya pratibaṃdhe .anyadiṅmukhaḥ // 10cd
jalāgnibrāhmaṇādīnāṃ devānāṃ nābhimukhyataḥ // 11ab
liṃgaṃ pidhāya vāmena mukhamanyena pāṇinā // 11cd
malamutsṛjya cotthāya na paśyeccaiva tanmalam // 12ab
uddhṛtena jalenaiva śaucaṃ kuryājjalādbahiḥ // 12cd
athavā devapitrārṣatīrthāvataraṇaṃ vinā // 13ab
sapta vā paṃca vā trīnvā gudaṃ saṃśodhayenmṛdā // 13cd
liṃge karkoṭamātraṃ tu gude prasṛtiriṣyate // 14ab
tata utthāya paddhastaśaucaṃ gaṇḍūṣamaṣṭakam // 14cd
yena kena ca patreṇa kāṣṭhena ca jalādbahiḥ // 15ab
kāryaṃ saṃtyajya tarjjanīṃ daṃtadhāvanamīritam // 15cd
jaladevānnamaskṛtya maṃtreṇa snānamācaret // 16ab
aśaktaḥ kaṃṭhadaghnaṃ vā kaṭidaghnamathāpi vā // 16cd
ājānu jalamāviśya maṃtrasnānaṃ samācaret // 17ab
devādīṃstarpayedvidvāṃstatra tīrthajalena ca // 17cd
dhautavastraṃ samādāya paṃcakacchena dhārayet // 18ab
uttarīyaṃ ca kiṃ caiva dhāryaṃ sarveṣu karmasu // 18cd
nadyāditīrthasnāne tu snānavastraṃ na śodhayet // 19ab
vāpīkūpagṛhādau tu snānādūrdhvaṃ nayedbudhaḥ // 19cd
śilādārvādike vāpi jale vāpi sthalepi vā // 20ab
saṃśodhya pīḍayedvastraṃ pitṝṇāṃ tṛptaye dvijāḥ // 20cd
jābālakoktamaṃtreṇa bhasmanā ca tripuṃḍrakam // 21ab
11b

anyathā cejjale pāta itastannarakamṛcchati // 21cd
āpohiṣṭheti śirasi prokṣayetpāpaśāṃtaye // 22ab
yasyeti maṃtraṃ pāde tu saṃdhiprokṣaṇamucyate // 22cd
pāde mūrdhni hṛdi caiva mūrdhni hṛtpāda eva ca // 23ab
hṛtpādamūrdhni saṃprokṣya maṃtrasnānaṃ vidurbudhāḥ // 23cd
īṣatsparśe ca dauḥ svāsthye rājarāṣṭrabhaye .api ca // 24ab
atyāgatikāle ca maṃtrasnānaṃ samācaret // 24cd
prātaḥ sūryānuvākena sāyamagnyanuvākataḥ // 25ab
apaḥ pītvā tathāmadhye punaḥ prokṣaṇamācaret // 25cd
gāyatryā japamaṃtrāṃte trirūrdhvaṃ prāgvinikṣipet // 26ab
maṃtreṇa saha caikaṃ vai madhye .arghyaṃ tu raverdvijā // 26cd
atha jāte ca sāyāhne bhuvi paścimadiṅmukhaḥ // 27ab
uddhṛtya dadyātprātastu madhyāhneṃgulibhistathā // 27cd
aṃgulīnāṃ ca raṃdhreṇa laṃbaṃ paśyeddivākaram // 28ab
ātmapradakṣiṇaṃ kṛtvā śuddhācamanamācaret // 28cd
sāyaṃ muhūrtādarvāktu kṛtā saṃdhyā vṛthā bhavet // 29ab
akālātkāla ityukto dine .atīte yathākramam // 29cd
divā .atīte ca gāyatrīṃ śataṃ nitye kramājjapet // 30ab
ādarśāhātparā.atīte gāyatrīṃ lakṣamabhyaset // 30cd
māsātīte tu nitye hi punaścopanayaṃ caret // 31ab
īśo gaurīguho viṣṇurbrahmā ceṃdraśca vai yamaḥ // 31cd
evaṃ rūpāṃśca vai devāṃstarpayedarthasiddhaye // 32ab
brahmārpaṇaṃ tataḥ kṛtvā śuddhācamanamācaret // 32cd
tīrthadakṣiṇataḥ śaste maṭhe maṃtrālaye budhaḥ // 33ab
tatra devālaye vāpi gṛhe vā niyatasthale // 33cd
sarvāndevānnamaskṛtya sthirabuddhiḥ sthirāsanaḥ // 34ab
praṇavaṃ pūrvamabhyasya gāyatrīmabhyasettataḥ // 34cd
jīvabrahmaikyaviṣayaṃ buddhvā praṇavamabhyaset // 35ab
trailokyasṛṣṭikarttāraṃ sthitikartāramacyutam // 35cd
saṃhartāraṃ tathā rudraṃ svaprakāśamupāsmahe // 36ab
jñānakarmeṃdriyāṇāṃ ca manovṛttīrdhiyastathā // 36cd
bhogamokṣaprade dharme jñāne ca prerayetsadā // 37ab
itthamarthaṃ dhiyādhyāyanbrahmaprāpnoti niścayaḥ // 37cd
kevalaṃ vā japennityaṃ brāhmaṇyasya ca pūrtaye // 38ab
sahasramabhyasennityaṃ prātarbrāhmaṇapuṃgavaḥ // 38cd
anyeṣāṃ ca yathā śaktimadhyāhne ca śataṃ japet // 39ab
sāyaṃ dvidaśakaṃ jñeyaṃ śikhāṣṭakasamanvitam // 39cd
mūlādhāraṃ samārabhya dvādaśāṃtasthitāṃstathā // 40ab
vidyeśabrahmaviṣṇvīśajīvātmaparameśvarān // 40cd
brahmabuddhyā tadaikyaṃ ca sohaṃ bhāvanayā japet // 41ab
tāneva brahmaraṃdhrādau kāyādbāhye ca bhāvayet // 41cd
mahattattvaṃ samārabhya śarīraṃ tu sahasrakam // 42ab
ekaikasmājjapādekamatikramya śanaiḥ śanaiḥ // 42cd
parasminyojayejjīvaṃ japatattvamudāhṛtam // 43ab
śatadvidaśakaṃ dehaṃ śikhāṣṭakasamanvitam // 43cd
maṃtrāṇāṃ japa evaṃ hi japamādikramādviduḥ // 44ab
sahasraṃ brāhmadaṃ vidyācchatamaiṃdrapradaṃ viduḥ // 44cd
12a

itarattvātmarakṣārthaṃ brahmayoniṣu jāyate // 45ab
divākaramupasthāya nityamitthaṃ samācaret // 45cd
lakṣadvādaśayuktastu pūrṇabrāhmaṇa īritaḥ // 46ab
gāyatryā lakṣahīnaṃ tu vedakāryena yojayet // 46cd
āsaptatestu niyamaṃ paścātpravrājanaṃ caret // 47ab
prātardvādaśasāhasraṃ pravrājīpraṇavaṃ japet // 47cd
dine dine tvatikrāṃte nityamevaṃ kramājjapet // 48ab
māsādau kramaśo .atīte sārdhalakṣajapena hi // 48cd
ata ūrdhvamatikrāṃte punaḥ praiṣaṃ samācaret // 49ab
evaṃ kṛtvā doṣaśāṃtiranyathā rauravaṃ vrajet // 49cd
dharmārthayostato yatnaṃ kuryātkāmī na cetaraḥ // 50ab
brāhmaṇo muktikāmaḥ syādbrahmajñānaṃ sadābhyaset // 50cd
dharmādartho .arthato bhogo bhogādvairāgyasaṃbhavaḥ // 51ab
dharmārjitārthabhogena vairāgyamupajāyate // 51cd
viparītārthabhogena rāga eva prajāyate // 52ab
dharmaśca dvividhaḥ prokto dravyadehadvayena ca // 52cd
dravyamijyādirūpaṃ syāttīrthasnānādi daihikam // 53ab
dhanena dhanamāpnoti tapasā divyarūpatām // 53cd
niṣkāmaḥ śuddhimāpnoti śuddhyā jñānaṃ na saṃśayaḥ // 54ab
kṛtādau hi tapaḥśloghyaṃ dravyadharmaḥ kalau yuge // 54cd
kṛtedhyānājjñānasiddhistretāyāṃ tapasā tathā // 55ab
dvāpare yajanājjñānaṃ pratimāpūjayā kalau // 55cd
yādṛśaṃ puṇyaṃ pāpaṃ vā tādṛśaṃ phalameva hi // 56ab
dravyadehāṃgabhedena nyūnavṛddhikṣayādikam // 56cd
adharmo hiṃsikārūpo dharmastu sukharūpakaḥ // 57ab
adharmādduḥkhamāpnoti dharmādvai sukhamedhate // 57cd
vidyādurvṛttito duḥkhaṃ sukhaṃ vidyātsuvṛttitaḥ // 58ab
dharmārjanamataḥ kuryādbhogamokṣaprasiddhaye // 58cd
sakuṭuṃbasya viprasya caturjanayutasya ca // 59ab
śatavarṣasya vṛttiṃ tu dadyāttadbrahmalokadam // 59cd
cāṃdrāyaṇasahasraṃ tu brahmalokapradaṃ viduḥ // 60ab
sahasrasya kuṭuṃbasya pratiṣṭhāṃ kṣatriyaścaret // 60cd
iṃdralokapradaṃ vidyādayutaṃ brahmalokadam // 61ab
yāṃ devatāṃ puraskṛtya dānamācarate naraḥ // 61cd
tattallokamavāpnoti iti vedavido viduḥ // 62ab
arthahīnaḥ sadā kuryāttapasā mārjanaṃ tathā // 62cd
tīrthācca tapasā prāpyaṃ sukhamakṣayyamaśnute // 63ab
arthārjanamatho vakṣye nyāyataḥ susamāhitaḥ // 63cd
kṛtātpratigrahāccaiva yājanācca viśuddhitaḥ // 64ab
adainyādanatikleśādbrāhmaṇo dhanamarjayet // 64cd
kṣatriyo bāhuvīryeṇa kṛṣigorakṣaṇādviśaḥ // 65ab
nyāyārjitasya vittasya dānātsiddhiṃ samaśnute // 65cd
jñānasiddhyā mokṣasiddhiḥ sarveṣāṃ gurvanugrahāt // 66ab
mokṣātsvarūpasiddhiḥ syātparānandaṃ samaśnute // 66cd
satsaṃgātsarvametadvai narāṇāṃ jāyate dvijāḥ // 67ab
dhanadhānyādikaṃ sarvaṃ deyaṃ vai gṛhamedhinā // 67cd
yadyatkāle vastujātaṃ phalaṃ vā dhānyameva ca // 68ab
tattatsarvaṃ brāhmaṇebhyo deyaṃ vai hitamicchatā // 68cd
12b

jalaṃ caiva sadā deyamannaṃ kṣudvyādhiśāṃtaye // 69ab
kṣetraṃ dhānyaṃ tathā.a.amānnamannamevaṃ caturvidham // 69cd
yāvatkālaṃ yadannaṃ vai bhuktvā śravaṇamedhate // 70ab
tāvatkṛtasya puṇyasya tvardhaṃ dāturna saṃśayaḥ // 70cd
grahītāhigṛhītasya dānādvai tapasā tathā // 71ab
pāpasaṃśodhanaṃ kuryādanyathā rauravaṃ vrajet // 71cd
ātmavittaṃ tridhā kuryāddharmavṛddhyātmabhogataḥ // 72ab
nityaṃ naimittakaṃ kāmyaṃ karma kuryāttu dharmataḥ // 72cd
vittasya vardhanaṃ kuryādvṛddhyaṃśena hi sādhakaḥ // 73ab
hitena mitame dhyena bhogaṃ bhogāṃśataścaret // 73cd
kṛṣyarjite daśāṃśaṃ hi deyaṃ pāpasya śuddhaye // 74ab
śeṣeṇa kuryāddharmādi anyathā rauravaṃ vrajet // 74cd
athavā pāpabuddhiḥ syātkṣayaṃ vā satyameṣyati // 75ab
vṛddhivāṇijyake deyaṣṣaḍaṃśo hi vicakṣaṇaiḥ // 75cd
śuddhapratigrahe deyaścaturthāṃśo dvijottamaiḥ // 76ab
akasmādutthite .arthe hi deyamardhaṃ dvijottamaiḥ // 76cd
asatpratigrahasarvaṃ durdānaṃ sāgare kṣipet // 77ab
āhūya dānaṃ kartavyamātmabhogasamṛddhaye // 77cd
pṛṣṭaṃ sarvaṃ sadā deyamātmaśaktyanusārataḥ 78ab
janmāṃtare ṛṇī hi syādadatte pṛṣṭavastuni // 78cd
pareṣāṃ ca tathā doṣaṃ na praśaṃsedvicakṣaṇaḥ // 79ab
viśeṣeṇa tathā brahmañchrutaṃ dṛṣṭaṃ ca no vadet // 79cd
na vadetsarvajaṃtūnāṃ hṛdi roṣakaraṃ budhaḥ // 80ab
saṃdhyayoragnikāryaṃ ca kuryādaiśvaryasiddhaye // 80cd
aśaktastvekakāle vā sūryāgnī ca yathāvidhi // 81ab
taṃḍulaṃ dhānyamājyaṃ vā phalaṃ kaṃdaṃ havistathā // 81cd
sthālīpākaṃ tathā kuryādyathānyāyaṃ yathāvidhi // 82ab
pradhānahomamātraṃ vā havyābhāve samācaret // 82cd
nityasaṃdhānamityuktaṃ tamajasraṃ vidurbudhāḥ // 83ab
athavā japamātraṃ vā sūryavaṃdanameva ca // 83cd
evamātmārthinaḥ kuryurarthārthī ca yathāvidhi // 84ab
brahmayajñaratā nityaṃ devapūjāratāstathā // 84cd
agnipūjāparā nityaṃ gurupūjāratāstathā // 85ab
brāhmaṇānāṃ tṛptikarāḥ sarve svargasya bhāginaḥ // 85cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ trayodaśo .adhyāyaḥ // 13 //

Chapter 14

ṛṣaya ūcuḥ //
agniyajñaṃ devayajaṃ brahmayajaṃ tathaiva ca // 1ab
gurupūjāṃ brahmatṛptiṃ krameṇa brūhi naḥ prabho // 1cd
sūta uvāca //
agnau juhoti yaddravyamagniyajñaḥ sa ucyate // 2ab
brahmacaryāśramasthānāṃ samidādhānameva hi // 2cd
samidagrau vratādyaṃ ca viśeṣayajanādikam // 3ab
prathamāśramiṇāmevaṃ yāvadaupāsanaṃ dvijāḥ // 3cd
ātmanyāropitāgnīnāṃ vanināṃ yatināṃ dvijāḥ // 4ab
hitaṃ ca mitamedhyānnaṃ svakāle bhojanaṃ hutiḥ // 4cd
aupāsanāgnisaṃdhānaṃ samārabhya surakṣitam // 5ab
kuṃḍe vāpyatha bhāṃḍe vā tadajasraṃ samīritam // 5cd
13a

agnimātmanyaraṇyāṃ vā rājadaivavaśāddhruvam // 6ab
agnityāgabhayāduktaṃ samāropitamucyate // 6cd
saṃpatkarī tathā jñeyā sāyamagnyāhutirdvijāḥ // 7ab
āyuṣkarīti vijñeyā prātaḥ sūryāhutistathā // 7cd
agniyajño hyayaṃ prokto divā sūryaniveśanāt // 8ab
iṃdrādīnsakalāndevānuddiśyāgnau juhotiyat 8cd
devayajñaṃ hi taṃ vidyātsthālīpākādikānkratūn // 9ab
caulādikaṃ tathā jñeyaṃ laukikāgnau pratiṣṭhitam // 9cd
brahmayajñaṃ dvijaḥ kuryāddevānāṃ tṛptaye sakṛt // 10ab
brahmayajña iti prokto vedasyā.adhyayanaṃ bhavet // 10cd
nityānaṃtaramāsoyaṃ tatastu na vidhīyate // 11ab
anagnau devayajanaṃ śṛṇuta śraddhayādarāt // 11cd
ādisṛṣṭau mahādevaḥ sarvajñaḥ karuṇākaraḥ // 12ab
sarvalokopakārārthaṃ vārānkalpitavānprabhuḥ // 12cd
saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam // 13ab
ādāvārogyadaṃ vāraṃ svavāraṃ kṛtavānprabhuḥ // 13cd
saṃpatkāraṃ svamāyāyā varaṃ ca kṛtavāṃstataḥ // 14ab
janane durgatikrāṃte kumārasya tataḥ param // 14cd
ālasyaduritakrāṃtyai vāraṃ kalpitavānprabhuḥ // 15ab
rakṣakasya tathā viṣṇorlokānāṃ hitakāmyayā // 15cd
puṣṭyarthaṃ caiva rakṣārthaṃ vāraṃ kalpitavānprabhuḥ // 16ab
āyuṣkaraṃ tato vāramāyuṣāṃ kartureva hi // 16cd
trailokyasṛṣṭikartturhi brahmaṇaḥ parameṣṭhinaḥ // 17ab
jagadāyuṣyasiddhyarthaṃ vāraṃ kalpitavānprabhuḥ // 17cd
ādau trailokyavṛddhyarthaṃ puṇyapāpe prakalpite // 18ab
tayoḥ kartrostato vāramiṃdrasya ca yamasya ca // 18cd
bhogapradaṃ mṛtyuharaṃ lokānāṃ ca prakalpitam // 19ab
ādityādīnsvasvarūpānsukhaduḥkhasya sūcakān // 19cd
vāreśānkalpayitvādau jyotiścakrepratiṣṭhitān // 20ab
svasvavāre tu teṣāṃ tu pūjā svasvaphalapradā // 20cd
ārogyaṃ saṃpadaścaiva vyādhīnāṃ śāṃtireva ca // 21ab
puṣṭirāyustathā bhogo mṛterhāniryathākramam // 21cd
vārakramaphalaṃ prāhurdevaprītipuraḥsaram // 22ab
anyeṣāmapi devānāṃ pūjāyāḥ phaladaḥ śivaḥ // 22cd
devānāṃ prītaye pūjāpaṃcadhaiva prakalpitā // 23ab
tattanmaṃtrajapo homo dānaṃ caiva tapastathā // 23cd
sthaṃḍile pratimāyāṃ ca hyagnau brāhmaṇavigrahe // 24ab
samārādhanamityevaṃ ṣoḍaśairupacārakaiḥ // 24cd
uttarottaravaiśiṣṭyātpūrvābhāve tathottaram // 25ab
netrayoḥ śiraso roge tathā kuṣṭhasya śāṃtaye // 25cd
ādityaṃ pūjayitvā tu brāhmaṇānbhojayettataḥ // 26ab
dinaṃ māsaṃ tathā varṣaṃ varṣatrayamathavāpi vā // 26cd
prārabdhaṃ prabalaṃ cetsyānnaśyedrogajarādikam // 27ab
japādyamiṣṭadevasya vārādīnāṃ phalaṃ viduḥ // 27cd
pāpaśāṃtirviśeṣeṇa hyādivāre nivedayet // 28ab
ādityasyaiva devānāṃ brāhmaṇānāṃ viśiṣṭadam // 28cd
13b

somavāre ca lakṣmyādīnsaṃpadarthaṃ yajedbudhaḥ // 29ab
ājyānnena tathā viprānsapatnīkāṃśca bhojayet // 29cd
kālyādīnbhauma vāre tu yajedrogapraśāṃtaye // 30ab
māṣamudgāḍhakānnena brahmaṇāṃścaiva bhojayet // 30cd
saumyavāre tathā viṣṇuṃ dadhyannena yajedbudhaḥ // 31ab
putramitrakalatrādipuṣṭirbhavati sarvadā // 31cd
āyuṣkāmo gurorvāre devānāṃ puṣṭisiddhaye // 32ab
upavītena vastreṇa kṣīrājyena yajedbudhaḥ // 32cd
bhogārthaṃ bhṛgavāre tu yajeddevānsamāhitaḥ // 33ab
ṣaḍrasopetamannaṃ ca dadyādbrāhmaṇatṛptaye // 33cd
strīṇāṃ ca tṛptaye tadvaddeyaṃ vastrādikaṃ śubham // 34ab
apamṛtyuhare maṃde rudrādrīṃśca yajedbudhaḥ // 34cd
tilahomena dānena tilānnena ca bhojayet // 35ab
itthaṃ yajecca vibudhānārogyādiphalaṃ labhet // 35cd
devānāṃ nityayajane viśeṣayajanepi ca // 36ab
snāne dāne jape home brāhmaṇānāṃ ca tarpaṇe // 36cd
tithinakṣatrayoge ca tattaddevaprapūjane // 37ab
ādivārādivāreṣu sarvajño jagadīśvaraḥ // 37cd
tattadrūpeṇa sarveṣāmārogyādiphalapradaḥ // 38ab
deśakālānusāreṇa tathā pātrānusārataḥ // 38cd
dravyaśraddhānusāreṇa tathā lokānusārataḥ 39ab
tāratamyakramāddevastvārogyādīnprayacchati // 39cd
śubhādāvaśubhāṃte ca janmarkṣeṣu gṛhe gṛhī // 40ab
ārogyādisamṛddhyarthamādityādīngrahānyajet // 40cd
tasmādvai devayajanaṃ sarvābhīṣṭaphalapradam // 41ab
samaṃtrakaṃ brāhmaṇānāmanyeṣāṃ caiva tāṃtrikam // 41cd
yathāśaktyānurūpeṇa kartavyaṃ sarvadā naraiḥ // 42ab
saptasvapi ca vāreṣu naraiḥ śubhaphalepsubhiḥ // 42cd
daridrastapasā devānyajedāḍhyo dhanena hi // 43ab
punaścaivaṃvidhaṃ dharmaṃ kurute śraddhayā saha // 43cd
punaśca bhogānvividhānbhuktvā bhūmau prajāyate // 44ab
chāyāṃ jalāśayaṃ brahmapratiṣṭhāṃ dharmasaṃcayam // 44cd
sarvaṃ ca vittavānkuryātsadā bhogaprasiddhaye // 45ab
kālācca puṇyapākena jñānasiddhiḥ prajāyate // 45cd
ya imaṃ śṛṇute .adhyāyaṃ paṭhate vā naro dvijāḥ // 46ab
śravaṇasyopakarttā ca devayajñaphalaṃ labhet // 46cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ caturdaśo .adhyāyaḥ // 14 //

Chapter 15

ṛṣaya ūcuḥ //
deśādīnkramaśo brūhi sūta sarvārthavittam // 1ab
sūta uvāca //
śuddhaṃ gṛhaṃ samaphalaṃ devayajñādikarmasu // 1cd
tato daśaguṇaṃ goṣṭhaṃ jalatīraṃ tato daśa // 2ab
tato daśaguṇaṃ bilvatulasyaśvatthamūlakam // 2cd
tato devālayaṃ vidyāttīrthatīraṃ tato daśa // 3ab
tato daśaguṇaṃ nadyāstīrthanadyāstato daśa // 3cd
saptagaṃgānadītīraṃ tasyā daśaguṇaṃ bhavet // 4ab
gaṃgā godāvarī caiva kāverī tāmraparṇikā // 4cd
siṃdhuśca sarayū revā saptagaṃgāḥ prakīrtitāḥ // 5ab
14a

tato .abdhitīraṃ daśa ca parvatāgre tato daśa // 5cd
sarvasmādadhikaṃ jñeyaṃ yatra vā rocate manaḥ // 6ab
kṛte pūrṇaphalaṃ jñeyaṃ yajñadānādikaṃ tathā // 6cd
tretāyuge tripādaṃ ca dvāpare .ardhaṃ sadā smṛtam // 7ab
kalau pādaṃ tu vijñeyaṃ tatpādonaṃ tatorddhake // 7cd
śuddhātmanaḥ śuddhadinaṃ puṇyaṃ samaphalaṃ viduḥ // 8ab
tasmāddaśaguṇaṃ jñeyaṃ ravisaṃkramaṇe budhāḥ // 8cd
viṣuve taddaśaguṇamayane taddaśa smṛtam // 9ab
taddaśa mṛgasaṃkrāṃtau taccaṃdragrahaṇe daśa // 9cd
tataśca sūryagrahaṇe pūrṇakālottame viduḥ // 10ab
jagadrūpasya sūryasya viṣayogācca rogadam // 10cd
atastadviṣaśāṃtyarthaṃ snānadānajapāṃścaret // 11ab
viṣaśāṃtyarthakālatvātsa kālaḥ puṇyadaḥ smṛtaḥ // 11cd
janmarkṣe ca vratāṃte ca sūryarāgopamaṃ viduḥ // 12ab
mahatāṃ saṃgakālaśca koṭyarkagrahaṇaṃ viduḥ // 12cd
taponiṣṭhā jñānaniṣṭhā yogino yatayastathā // 13ab
pūjāyāḥ pātramete hi pāpasaṃkṣayakāraṇam // 13cd
caturviṃśatilakṣaṃ vā gāyatryā japasaṃyutaḥ // 14ab
brāhmaṇastu bhavetpātraṃ saṃpūrṇaphalabhogadam // 14cd
patanāttrāyata iti pātraṃ śāstre prayujyate // 15ab
dātuśca pātakāttrāṇātpātramityabhidhīyate // 15cd
gāyakaṃ trāyate pātādgāyatrītyucyate hi sā // 16ab
yathā.arthahino loke .asminparasyārthaṃ na yacchati // 16cd
arthavāniha yo loke parasyārthaṃ prayacchati // 17ab
svayaṃ śuddho hi pūtātmā narānsaṃtrātumarhati // 17cd
gāyatrījapaśuddho hi śuddhabrāhmaṇa ucyate // 18ab
tasmāddāne jape home pūjāyāṃ sarvakarmaṇi // 18cd
dānaṃ kartuṃ tathā trātuṃ pātraṃ tu brāhmaṇorhati // 19ab
annasya kṣudhitaṃ pātraṃ nārīnaramayātmakam // 19cd
brāhmaṇaṃ śreṣṭhamāhūya yatkāle susamāhitam // 20ab
tadarthaṃ śabdamarthaṃ vā sadbodhakamabhīṣṭadam // 20cd
icchāvataḥ pradānaṃ ca saṃpūrṇaphaladaṃ viduḥ // 21ab
yatpraśnānaṃtaraṃ dattaṃ tadardhaṃ phaladaṃ viduḥ // 21cd
yatsevakāya dattaṃ syāttatpādaphaladaṃ viduḥ // 22ab
jātimātrasya viprasya dīnavṛrtterdvijarṣabhāḥ // 22cd
dattamarthaṃ hi bhogāya bhūrlokedaśavārṣikam // 23ab
vedayuktasya viprasya svarge hi daśavārṣikam // 23cd
gāyatrījapayuktasya satye hi daśavārṣikam // 24ab
viṣṇubhaktasya viprasya dattaṃ vaikuṃṭhadaṃ viduḥ // 24cd
śivabhaktasya viprasya dattaṃ kailāsadaṃ viduḥ // 25ab
tattallokopabhogārthaṃ sarveṣāṃ dānamiṣyate // 25cd
daśāṃgamannaṃ viprasya bhānuvāre dadannaraḥ // 26ab
parajanmani cārogyaṃ daśavarṣaṃ samaśnute // 26cd
bahumānamathāhvānamabhyaṃgaṃ pādasevanam // 27ab
vāso gaṃdhādyarcanaṃ ca ghṛtāpūparasottaram // 27cd
ṣaḍrasaṃ vyaṃjanaṃ caiva tāṃbūlaṃ dakṣiṇottaram // 28ab
namaścānugamaścaiva svannadānaṃ daśāṃgakam // 28cd
daśāṃgamannaṃ viprebhyo daśabhyo vai dadannaraḥ // 29ab
arkavāre tathā.a.arogyaṃ śatavarṣaṃ samaśnute // 29cd
14b

somavārādivāreṣu tattadvāraguṇaṃ phalam // 30ab
annadānasya vijñeyaṃ bhūrloke parajanmani // 30cd
saptasvapi ca vāreṣu daśabhyaśca daśāṃgakam // 31ab
annaṃ dattvā śataṃ varṣamārogyādikamaśnute // 31cd
evaṃ śatebhyo viprebhyo bhānuvāre dadannaraḥ // 32ab
sahasravarṣamārogyaṃ śarvaloke samaśnute // 32cd
sahasrebhyastathā dattvā .ayutavarṣaṃ samaśnute // 33ab
evaṃ somādivāreṣu vijñeyaṃ hi vipaścitā // 33cd
bhānuvāre sahasrāṇāṃ gāyatrīpūtacetasām // 34ab
annaṃ dattvā satyaloke hyārogyādi samaśnute // 34cd
ayutānāṃ tathā dattvā viṣṇuloke samaśnute // 35ab
annaṃ dattvā tu lakṣāṇāṃ rudraloke samaśnute // 35cd
bālānāṃ brahmabuddhyā hi deyaṃ vidyārthibhirnaraiḥ // 36ab
yūnāṃ ca viṣṇubuddhyā hi putrakāmārthibhirnaraiḥ // 36cd
vṛddhānāṃ rudrabuddhyā hi deyaṃ jñānārthibhirnaraiḥ // 37ab
bālastrībhāratībuddhyā buddhikāmairnarottamaiḥ // 37cd
lakṣmībuddhyā yuvastrīṣu bhogakāmairnarottamaiḥ // 38ab
vṛddhāsu pārvatībuddhyā deyamātmārthibhirjanaiḥ // 38cd
śilavṛttyoñchavṛttyā ca gurudakṣiṇayārjitam // 39ab
śuddhadravyamiti prāhustatpūrṇaphaladaṃ viduḥ // 39cd
śuklapratigrahāddattaṃ madhyamaṃ dravyamucyate // 40ab
kṛṣivāṇijyakopetamadhamaṃ dravyamucyate // 40cd
kṣatriyāṇāṃ viśāṃ caiva śauryavāṇijyakārjitam // 41ab
uttamaṃ dravyamityāhuḥ śūdrāṇāṃ bhṛtakārjitam // 41cd
strīṇāṃ dharmārthināṃ dravyaṃ paitṛkaṃ bhartṛkaṃ tathā // 42ab
gavādīnāṃ dvādaśīnāṃ caitrādiṣu yathākramam // 42cd
saṃbhūya vā puṇyakāle dadyādiṣṭasamṛddhaye // 43ab
gobhūtilahiraṇyājyavāsodhānyaguḍāni ca // 43cd
raupyaṃ lavaṇakūṣmāṃḍe kanyādvādaśakaṃ tathā // 44ab
godānāddattagavyena gomayenopakāriṇā // 44cd
dhanadhānyādyāśritānāṃ duritānāṃ nivāraṇam // 45ab
jalasnehādyāśritānāṃ duritānāṃ tu gojalaiḥ // 45cd
kāyikāditrāṇāṃ tu kṣīradadhyājyakaistathā // 46ab
tathā teṣāṃ ca puṣṭiśca vijñeyā hi vipaścitā // 46cd
bhūdānaṃ tu pratiṣṭhārthamiha cā.amutra ca dvijāḥ // 47ab
tiladānaṃ balārthaṃ hi sadā mṛtyujayaṃ viduḥ // 47cd
hiraṇyaṃ jāṭharāgnestu vṛddhidaṃ vīryadaṃ tathā // 48ab
ājyaṃ puṣṭikaraṃ vidyādvastramāyuṣkaraṃ viduḥ // 48cd
dhānyamannaṃ samṛddhyarthaṃ madhurāhāradaṃ guḍam // 49ab
raupyaṃ retobhivṛddhyarthaṃ ṣaḍrasārthaṃ tu lāvaṇam // 49cd
sarvaṃ sarvasamṛddhyarthaṃ kūṣmāṃḍaṃ puṣṭidaṃ viduḥ // 50ab
prāptidaṃ sarvabhogānāmiha cā.amutra ca dvijāḥ // 50cd
yāvajjīvanamuktaṃ hi kanyādānaṃ tu bhogadam // 51ab
panasāmrakapitthānāṃ vṛkṣāṇāṃ phalameva ca // 51cd
kadalyādyauṣadhīnāṃ ca phalaṃ gulmodbhavaṃ tathā // 52ab
15a

māṣādīnāṃ ca mudgānāṃ phalaṃ śākādikaṃ tathā // 52cd
marīcisarṣapādyānāṃ śākopakaraṇaṃ tathā // 53ab
yadṛtau yatphalaṃ siddhaṃ taddeyaṃ hi vipaścitā // 53cd
śrotrādīṃdriyatṛptiśca sadā deyā vipaścitā // 54ab
śabdādidaśabhogārthaṃ digādīnāṃ ca tuṣṭidā // 54cd
vedaśāstraṃ samādāya buddhvā gurumukhātsvayam // 55ab
karmaṇāṃ phalamastīti buddhirāstikyamucyate // 55cd
baṃdhurājabhayādbuddhiśraddhā sā ca kanīyasī // 56ab
sarvābhāve daridrastu vācā vā karmaṇā yajet // 56cd
vācikaṃ yajanaṃ vidyānmaṃtrastotrajapādikam // 57ab
tīrthayātrāvratādyaṃ hi kāyikaṃ yajanaṃ viduḥ // 57cd
yena kenāpyupāyena hyalpaṃ vā yadi vā bahu // 58ab
devatārpaṇabuddhyā ca kṛtaṃ bhogāya kalpate // 58cd
tapaścaryā ca dānaṃ ca kartavyamubhayaṃ sadā // 59ab
pratiśrayaṃ pradātavyaṃ svavarṇaguṇaśobhitam // 59cd
devānāṃ tṛptaye .atyarthaṃ sarvabhogapradaṃ budhaiḥ // 60ab
ihā.amutrottamaṃ janmasadābhogaṃ labhedbudhaḥ // 60cd
īśvarārpaṇabuddhyā hi kṛtvā mokṣaphalaṃ labhet // 69// 60ef
ya imaṃ paṭhate .adhyāyaṃ yaḥ śṛṇoti sadā naraḥ // 61ab
tasya vaidharmabuddhiśca jñānasiddhiḥ prajāyate // 61cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ paṃcadaśodhyāyaḥ // 15 //

Chapter 16

ṛṣaya ūcuḥ //
pārthivapratimāpūjāvidhānaṃ brūhi sattama // 1ab
yena pūjāvidhānena sarvābhiṣṭamavāpyate // 1cd
sūta uvāca //
susādhupṛṣṭaṃ yuṣmābhiḥ sadā sarvārthadāyakam // 2ab
sadyo duḥkhasya śamanaṃ śṛṇuta prabravīmi vaḥ // 2cd
apamṛtyuharaṃ kālamṛtyoścāpi vināśanam // 3ab
sadyaḥ kalatraputrādidhanadhānyapradaṃ dvijāḥ // 3cd
annādibhojyaṃ vastrādisarvamutpadyate yataḥ // 4ab
tato mṛdādipratimāpūjābhīṣṭapradā bhuvi // 4cd
puruṣāṇāṃ ca nārīṇāmadhikārotra niścitam // 5ab
nadyāṃ taḍāge kūpe vā jalāṃtarmṛdamāharet // 5cd
saṃśodhya gaṃdhacūrṇena peṣayitvā sumaṃḍape // 6ab
hastena pratimāṃ kuryātkṣīreṇa ca susaṃskṛtām // 6cd
aṃgapratyaṃgakopetāmāyudhaiśca samanvitām // 7ab
padmāsanasthitāṃ kṛtvā pūjayedādareṇa hi // 7cd
vighneśādityaviṣṇūnāmaṃbāyāśca śivasya ca // 8ab
śivasyaśivaliṃgaṃ ca sarvadā pūjayeddvija // 8cd
ṣoḍaśairupacāraiśca kuryāttatphalasiddhaye // 9ab
puṣpeṇa prokṣaṇaṃ kuryādabhiṣekaṃ samaṃtrakam // 9cd
śālyannenaiva naivedyaṃ sarvaṃ kuḍavamānataḥ // 10ab
gṛhe tu kuḍavaṃ jñeyaṃ mānuṣe prasthamiṣyate // 10cd
daive prasthatrayaṃ yogyaṃ svayaṃbhoḥ prasthapaṃcakam // 11ab
evaṃ pūrṇaphalaṃ vidyādadhikaṃ vai dvayaṃ trayam // 11cd
sahasrapūjayā satyaṃ satyalokaṃ labheddvijaḥ // 12ab
dvādaśāṃgulamāyāmaṃ dviguṇaṃ ca tato .adhikam // 12cd
pramāṇamaṃgulasyaikaṃ tadūrdhvaṃ paṃcakatrayam // 13ab
15b

ayodārukṛtaṃ pātraṃ śivamityucyate budhaiḥ // 13cd
tadaṣṭabhāgaḥ prasthaḥ syāttaccatuḥkuḍavaṃ matam // 14ab
daśaprasthaṃ śataprasthaṃ sahasraprasthameva ca // 14cd
jalatailādigaṃdhānāṃ yathāyogyaṃ ca mānataḥ // 15ab
mānuṣārṣasvayaṃbhūnāṃ mahāpūjeti kathyate // 15cd
abhiṣekādātmaśuddhirgaṃdhātpuṇyamavāpyate // 16ab
āyustṛptiśca naivedyāddhūpādarthamavāpyate // 16cd
dīpājjñānamavāpnoti tāṃbūlādbhogamāpnuyāt // 17ab
tasmātsnānādikaṃ ṣaṭkaṃ prayatnena prasādhayet // 17cd
namaskāro japaścaiva sarvābhīṣṭapradāvubhau // 18ab
pūjānte ca sadākāryau bhogamokṣārthibhirnaraiḥ // 18cd
saṃpūjya manasā pūrvaṃ kuryāttattatsadā naraḥ // 19ab
devānāṃ pūjayā caiva tattallokamavāpnuyāt // 19cd
tadavāṃtaraloke ca yatheṣṭaṃ bhogyamāpyate // 20ab
tadviśeṣānpravakṣyāmi śṛṇuta śraddhayā dvijāḥ // 20cd
vighneśapūjayā samyagbhūrloke .abhīṣṭamāpnuyāt // 21ab
śukravāre caturthyāṃ ca site śrāvaṇabhādrake // 21cd
bhiṣagṛkṣe dhanurmāse vighneśaṃ vidhivadyajet // 22ab
śataṃ pūjāsahasraṃ vā tatsaṃkhyākadinairvrajet // 22cd
devāgniśraddhayā nityaṃ putradaṃ ceṣṭadaṃ nṛṇām // 23ab
sarvapāpapraśamanaṃ tattadduritanāśanam // 23cd
vārapūjāṃśivādīnāmātmaśuddhipradāṃ viduḥ // 24ab
tithinakṣatrayogānāmādhāraṃ sārvakāmikam // 24cd
tathā bṛddhikṣayābhāvātpūrṇabrahmātmakaṃ viduḥ // 25ab
udayādudayaṃ vāro brahmaprabhṛti karmaṇām // 25cd
tithyādau devapūjā hi pūrṇabhogapradā nṛṇām // 26ab
pūrvabhāgaḥ pitṝṇāṃ tu niśi yuktaḥ praśasyate // 26cd
parabhāgastu devānāṃ divā yuktaḥ praśasyate // 27ab
udayavyāpinī grāhyā madhyāhne yadi sā tithiḥ // 27cd
devakārye tathā grāhyāsthiti ṛkṣādikāḥ śubhāḥ // 28ab
samyagvicārya vārādīnkuryātpūjājapādikam // 28cd
pūjāryate hyaneneti vedeṣvarthasya yojanā // 29ab
pūrṇabhogaphalasiddhiśca jāyate tena karmaṇā // 29cd
manobhāvāṃstathā jñānamiṣṭabhogārthayojanāt // 30ab
pūjāśabdartha evaṃ hi viśruto lokavedayoḥ // 30cd
nityanaimittikaṃ kālātsadyaḥ kāmye svanuṣṭhite // 31ab
nityaṃ māsaṃ ca pakṣaṃ ca varṣaṃ caiva yathākramam // 31cd
tattatkarmaphalaprāptistādṛkpāpakṣayaḥ kramāt // 32ab
mahāgaṇapateḥ pūjā caturthyāṃ kṛṣṇapakṣake // 32cd
pakṣapāpakṣayakarī pakṣabhogaphalapradā // 33ab
caitre caturthyāṃ pūjā ca kṛtā māsaphalapradā // 33cd
varṣabhogapradā jñeyā kṛtā vai siṃhabhādrake // 34ab
śravaṇyādityavāre ca saptamyāṃ hastabhe dine // 34cd
māghaśukle ca saptamyāmādityayajanaṃ caret // 35ab
jyeṣṭhabhādrakasaumye ca dvādaśyāṃ śravarṇakṣake // 35cd
dvādaśyāṃ viṣṇuyajanamiṣṭaṃsaṃpatkaraṃ viduḥ // 36ab
16a

śrāvaṇe viṣṇuyajanamiṣṭārogyapradaṃ bhavet // 36cd
gavādīndvādaśānarthānsāṃgāndatvā tu yatphalam // 37ab
tatphalaṃ samavāpnoti dvādaśyāṃ viṣṇutarpaṇāt // 37cd
dvādaśyāṃ dvādaśānviprānviṣṇordvādaśanāmataḥ // 38ab
ṣoḍaśairupacāraiśca yajettatprītimāpnuyāt // 38cd
evaṃ ca sarvadevānāṃ tattaddvādaśanāmakaiḥ // 39ab
dvādaśabrahmayajanaṃ tattatprītikaraṃ bhavet // 39cd
karkaṭe somavāre ca navamyāṃ mṛgaśīrṣake // 40ab
aṃbāṃ yajedbhūtikāmaḥ sarvabhogaphalapradām // 40cd
āśvayukchuklanavamī sarvābhīṣṭaphalapradā // 41ab
ādivāre caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ // 41cd
ārdrāyāṃ ca mahārdrāyāṃ śivapūjā viśiṣyate // 42ab
māghakṛṣṇacaturdaśyāṃ sarvābhīṣṭaphalapradā // 42cd
āyuṣkarī mṛtyuharā sarvasiddhikarī nṛṇām // 43ab
jyeṣṭhamāse mahārdrāyāṃ caturdaśīdinepi ca // 43cd
mārgaśīrṣārdrakāyāṃ vā ṣoḍaśairupacārakaiḥ // 44ab
tattanmūrtiśivaṃ pūjya tasya vai pādadarśanam // 44cd
śivasya yajanaṃ jñeyaṃ bhogamokṣapradaṃ nṛṇām // 45ab
vārādidevayajanaṃ kārtike hi viśiṣyate // 45cd
kārtike māsi saṃprāpte sarvāndevānyajedbudhaḥ // 46ab
dānena tapasā homairjapena niyamena ca // 46cd
ṣoḍaśairupacāraiśca pratimā vipramaṃtrakaiḥ // 47ab
brāhmaṇānāṃ bhojanena niṣkāmārtikaro bhavet // 47cd
kārtike devayajanaṃ sarvabhogapradaṃ bhavet // 48ab
vyādhīnāṃ haraṇaṃ caiva bhavedbhūtagrahakṣayaḥ // 48cd
kārtikādityavāreṣu nṛṇāmādityapūjanāt // 49ab
tailakārpāsadānāttu bhavetkuṣṭhādisaṃkṣayaḥ // 49cd
harītakīmarīcīnāṃ vastrakṣīrādidānataḥ // 50ab
brahmapratiṣṭhayā caiva kṣayarogakṣayo bhavet // 50cd
dīpasarṣapadānācca apasmārakṣayo bhavet // 51ab
kṛttikāsomavāreṣu śivasya yajanaṃ nṛṇām // 51cd
mahādāridryaśamanaṃ sarvasaṃpatkaraṃ bhavet // 52ab
gṛhakṣetrādidānācca gṛhopakaraṇādinā // 52cd
kṛttikābhaumavāreṣu skaṃdasya yajanānnṛṇām // 53ab
dīpaghaṃṭādidānādvai vāksiddhiracirādbhavet // 53cd
kṛttikāsaumyavāreṣu viṣṇorvai yajanaṃ nṛṇām // 54ab
dadhyodanasya dānaṃ ca satsaṃtānakaraṃ bhavet // 54cd
kṛtikāguruvāreṣu brahmaṇo yajanāddhanaiḥ // 55ab
madhusvarṇājyadānena bhogavṛddhirbhavennṛṇām // 55cd
kṛttikāśukravāreṣu gajakomeḍayājanāt 1 // 56ab
gaṃdhapuṣpānnadānena bhogyavṛddhirbhavennṛṇām // 56cd
vaṃdhyā suputraṃ labhate svarṇaraupyādidānataḥ // 57ab
kṛttikāśanivāreṣu dikpālānāṃ ca vaṃdanam // 57cd
diggajānāṃ ca nāgānāṃ setupānāṃ ca pūjanam // 58ab


1 gajakomeḍo gajavaktraḥ /

16b


tryaṃbakasya ca rudrasya viṣṇoḥ pāpaharasya ca // 58cd
jñānadaṃ brahmaṇaścaiva dhanvaṃtaryaśvinostathā // 59ab
rogāpamṛtyuharaṇaṃ tatkālavyādhiśāṃtidam // 59cd
lavaṇāyasatailānāṃ māṣādīnāṃ ca dānataḥ // 60ab
trikaṭuphalagaṃdhānāṃ jalādīnāṃ ca dānataḥ // 60cd
dravāṇāṃ kaṭhinānāṃ ca prasthena palamānataḥ // 61ab
svargaprāptirdhanurmāse hyuṣaḥkāle ca pūjanam // 61cd
śivādīnāṃ ca sarveṣāṃ kramādvai sarvasiddhaye // 62ab
śālyannasya haviṣyasya naivedyaṃ śastamucyate // 62cd
vividhānnasya naivedyaṃ dhanurmāse viśiṣyate // 63ab
mārgaśīrṣe .annadasyaiva sarvamiṣṭaphalaṃ bhavet // 63cd
pāpakṣayaṃ ceṣṭasiddhiṃ cārogyaṃ dharmameva ca // 64ab
samyagvedaparijñānaṃ sadanuṣṭhānameva ca // 64cd
ihāmutra mahābhogānaṃte yogaṃ ca śāśvatam // 65ab
vedāṃtajñānasiddhiṃ ca mārgaśīrṣānnado labhet // 65cd
mārgaśīrṣe hyuṣaḥkāle dinatrayamathāpi vā // 66ab
yajeddevānbhogakāmo nādhanurmāsiko bhavet // 66cd
yāvatsaṃgavakālaṃ tu dhanurmāso vidhīyate // 67ab
dhanurmāse nirāhāro māsamātraṃ jiteṃdriyaḥ // 67cd
āmadhyāhnajapedvipro gāyatrīṃ vedamātaram // 68ab
paṃcākṣarādikānmaṃtrānpaścādāsaptikaṃ japet // 68cd
jñānaṃ labdhvā ca dehāṃte vipro muktimavāpnuyāt // 69ab
anyeṣāṃ naranārīṇāṃ triḥsnānena japena ca // 69cd
sadā paṃcākṣarasyaiva viśuddhaṃ jñānamāpyate // 70ab
iṣṭamantrānsadājaptvā mahāpāpakṣayaṃ labhet // 70cd
dhanurmāse viśeṣeṇa mahānaivedyamācaret // 71ab
śālitaṃḍulabhāreṇa marīcaprasthakena ca // 71cd
gaṇanāddvādaśaṃ sarvaṃ madhvājyakuḍavena hi // 72ab
droṇayuktena mudgena dvādaśavyaṃjanena ca // 72cd
ghṛtapakvairapūpaiśca modakaiḥ śālikādibhiḥ // 73ab
dvādaśaiśca dadhikṣīrairdvādaśaprasthakena ca // 73cd
nārikelaphalādīnāṃ tathā gaṇanayā saha // 74ab
dvādaśakramukairyuktaṃ ṣaṭtriṃśatpatrakairyutam // 74cd
karpūrakhuracūrṇena paṃcasaugaṃdhikairyutam // 75ab
tāṃbūlayuktaṃ tu yadā mahānaivedyalakṣaṇam // 75cd
mahānaivedyametadvai devatārpaṇapūrvakam // 76ab
varṇānukramapūrveṇa tadbhaktebhyaḥ pradāpayet // 76cd
evaṃ caudananaivedyādbhūmau rāṣṭrapatirbhavet // 77ab
mahānaivedyadānena naraḥ svargamavāpnuyāt // 77cd
mahānaivedyadānena sahasreṇa dvijarṣabhāḥ // 78ab
satyaloke ca talloke pūrṇamāyuravāpnuyāt // 78cd
sahasrāṇāṃ ca triṃśatyā mahānaivedyadānataḥ // 79ab
tadūrdhvalokamāpyaiva na punarjanmabhāgbhavet // 79cd
sahasrāṇāṃ ca ṣaṭtriṃśajjanma naivedyamīritam // 80ab
tāvannaivedyadānaṃ tu mahāpūrṇaṃ taducyate // 80cd
mahāpūrṇasya naivedyaṃ janmanaivedyamiṣyate // 81ab
janmanaivedyadānena punarjanma na vidyate // 81cd
ūrje māsi dine puṇye janma naivedyamācaret // 82ab
saṃkrāṃtipātajanmarkṣapaurṇamāsyādisaṃyute // 82cd
17a

abdajanmadine kuryājjanmanaivedyamuttamam // 83ab
māsāṃtareṣu janmarkṣapūrṇayogadinepi ca // 83cd
melane ca śanairvāpi tāvatsāhasramācaret // 84ab
janmanaivedyadānena janmārpaṇaphalaṃ labhet // 84cd
janmārpaṇācchivaḥ prītiḥ svasāyujyaṃ dadāti hi // 85ab
idaṃ tajjanmanaivedyaṃ śivasyaiva pradāpayet // 85cd
yoniliṃgasvarūpeṇa śivo janmanirūpakaḥ // 86ab
tasmājjanmanivṛttyarthaṃ janma pūjā śivasya hi // 86cd
biṃdunādātmakaṃ sarvaṃ jagatsthāvarajaṃgamam // 87ab
biṃduḥ śaktiḥ śivo nādaḥ śivaśaktyātmakaṃ jagat // 87cd
nādādhāramidaṃ biṃdurbiṃdvādhāramidaṃ jagat // 88ab
jagadādhārabhūtau hi biṃdunādau vyavasthitau // 88cd
vindunādayutaṃ sarvaṃ sakalīkaraṇaṃ bhavet // 89ab
sakalīkaraṇājjanmajagatprāpnotyasaṃśayaḥ // 89cd
biṃdunādātmakaṃ liṃgaṃ jagatkāraṇamucyate // 90ab
biṃdurdevīśivo nādaḥ śivaliṃgaṃ tu kathyate // 90cd
tasmājjanmanivṛttyarthaṃ śivaliṃgaṃ prapūjayet // 91ab
mātā devī biṃdurūpā nādarūpaḥ śivaḥ pitā // 91cd
pūjitābhyāṃ pitṛbhyāṃ tu paramānaṃda eva hi // 92ab
paramānaṃdalābhārthaṃ śivaliṃgaṃ prapūjayet // 92cd
sā devī jagatāṃ mātā sa śivo jagataḥ pitā / 93ab
pitroḥ śuśrūṣake nityaṃ kṛpādhikyaṃ hi vardhate // 93cd
kṛpayāṃtargataiśvaryaṃ pūjakasya dadāti hi // 94ab
tasmādaṃtargatānaṃdalābhārthaṃ munipuṃgavāḥ // 94cd
pitṛmātṛsvarūpeṇa śivaliṃgaṃ prapūjayet // 95ab
bhargaḥ puruṣarūpo hi bhargāprakṛtirucyate // 95cd
avyaktāṃtaradhiṣṭhānaṃ garbhaḥ puruṣa ucyate // 96ab
suvyaktāṃtaradhiṣṭhānaṃ garbhaḥ prakṛtirucyate // 96cd
puruṣatvādigarbho h igarbhavāñjanako yataḥ // 97ab
puruṣātprakṛto yuktaṃ prathamaṃ janma kathyate // 97cd
prakṛtervyaktatāṃ yātaṃ dvitīyaṃ janma kathyate // 98ab
janma jaṃturmṛtyujanma puruṣātpratipadyate // 98cd
anyato bhāvyate .avaśyaṃ māyayā janma kathyate // 99ab
jīryate janmakālādyattasmājjīva iti smṛtaḥ // 99cd
janyate tanyate pāśairjīvaśabdārtha eva hi // 100ab
janmapāśanivṛttyarthaṃ janmaliṃgaṃ prapūjayet // 100cd
bhaṃ vṛddhiṃ gacchatītyarthādbhagaḥ prakṛtirucyate // 101ab
prākṛtaiḥ śabdamātrādyaiḥ prākṛteṃdriyabhojanāt // 101cd
bhagasyedaṃ bhogamiti śabdārtho mukhyataḥ śrutaḥ // 102ab
mukhyo bhagastu prakṛtirbhagavāñchiva ucyate // 102cd
bhagavānbhogadātā hi nā.anyo bhogapradāyakaḥ // 103ab
bhagasvāmī ca bhagavānbharga ityucyate budhaiḥ // 103cd
bhagena sahitaṃ liṃgaṃ bhagaṃliṃgena saṃyutam // 104ab
ihāmutra ca bhogārthaṃ nityabhogārthameva ca // 104cd
bhagavaṃtaṃ mahādevaṃ śivaliṃgaṃ prapūjayet // 105ab
lokaprasavitā sūryastaccihnaṃ prasavādbhavet // 105cd
17b

liṃgeprasūtikartāraṃ liṃginaṃ puruṣo yajet // 106ab
liṃgārthagamakaṃ cihnaṃ liṃgamityabhidhīyate // 106cd
liṃgamarthaṃ hi puruṣaṃ śivaṃ gamayatītyadaḥ // 107ab
śivaśaktyośca cihnasya melanaṃ liṃgamucyate // 107cd
svacihnapūjanātprītaścihnakāryaṃ na vīyate // 108ab
cihnakāryaṃ tu janmādijanmādyaṃ vinivartate // 108cd
prākṛtaiḥ puruṣaiścāpi bāhyābhyaṃtarasaṃbhavaiḥ // 109ab
ṣoḍaśairupacāraiśca śivaliṃgaṃ prapūjayet // 109cd
evamādityavāre hi pūjā janmanivartikā // 110ab
ādivāre mahāliṃgaṃ praṇavenaiva pūjayet // 110cd
ādivāre paṃcagavyairabhiṣeko viśiṣyate // 111ab
gomayaṃ gojalaṃ kṣīraṃ dadhyājyaṃ paṃcagavyakam // 111cd
kṣīrādyaṃ ca pṛthakccaiva madhunā cekṣusārakaiḥ // 112ab
gavyakṣīrānnanaivedyaṃ praṇavenaiva kārayet // 112cd
praṇavaṃ dhvaniliṃgaṃ tu nādaliṃgaṃ svayaṃbhuvaḥ // 113ab
biṃduliṃgaṃ tu yaṃtraṃ syānmakāraṃ tu pratiṣṭhitam // 113cd
ukāraṃ caraliṃgaṃ syādakāraṃ guruvigraham // 114ab
ṣaḍliṃgaṃ pūjayā nityaṃ jīvanmukto na saṃśayaḥ // 114cd
śivasya bhaktyā pūjā hi janmamuktikarī nṛṇām // 115ab
rudrākṣadhāraṇātpādamardhaṃ vaibhūtidhāraṇāt // 115cd
tripādaṃ maṃtrajāpyācca pūjayā pūrṇabhaktimān // 116ab
śivaliṃgaṃ ca bhaktaṃ ca pūjya mokṣaṃ labhennaraḥ // 116cd
ya imaṃ paṭhate .adhyāyaṃ śṛṇuyādvā samāhitaḥ // 117ab
tasyaiva śivabhaktiśca vardhate sudṛḍhā dvijāḥ // 117cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣoḍaśo .adhyāyaḥ // 16 //

Chapter 17

ṛṣaya ūcuḥ //
praṇavasya ca māhātmyaṃ ṣaḍliṃgasya mahāmune // 1ab
śivabhaktasya pūjāṃ ca kramaśo brūhi naḥprabho // 1cd
sūta uvāca //
tapodhanairbhavadbhiśca samyakpraśnastvayaṃ kṛtaḥ // 2ab
asyottaraṃ mahādevo jānāti sma na cāparaḥ // 2cd
athāpi vakṣye tamahaṃ śivasya kṛpayaiva hi // 3ab
śivo .asmākaṃ ca yuṣmākaṃ rakṣāṃ gṛhṇātu bhūriśaḥ // 3cd
pro hi prakṛtijātasya saṃsārasya mahodadheḥ // 4ab
navaṃ nāvāṃtaramiti praṇavaṃ vai vidurbudhāḥ // 4cd
praḥ prapaṃco na nāstivo yuṣmākaṃ praṇavaṃ viduḥ // 5ab
prakarṣeṇa nayedyasmānmokṣaṃ vaḥ praṇavaṃ viduḥ // 5cd
svajāpakānāṃ yogināṃ svamaṃtrapūjakasya ca // 6ab
sarvakarmakṣayaṃ kṛtvā divyajñānaṃ tu nūtanam // 6cd
tameva māyārahitaṃ nūtanaṃ paricakṣate // 7ab
prakarṣeṇa mahātmānaṃ navaṃ śuddhasvarūpakam // 7cd
nūtanaṃ vai karotīti praṇavaṃ taṃ vidurbudhāḥ // 8ab
praṇavaṃ dvividhaṃ proktaṃ sūkṣmasthūlavibhedataḥ // 8cd
sūkṣmamekākṣaraṃ vidyātsthūlaṃ paṃcākṣaraṃ viduḥ // 9ab
sūkṣmamavyaktapaṃcārṇaṃ suvyaktārṇaṃ tathetarat // 9cd
jīvanmuktasya sūkṣmaṃ hi sarvasāraṃ hi tasya hi // 10ab
maṃtreṇārthānusaṃdhānaṃ svadehavilayāvadhi // 10cd
18a

svadehegalite pūrṇaṃ śivaṃ prāpnoti niścayaḥ // 11ab
kevalaṃ maṃtrajāpī tu yogaṃ prāpnoti niścayaḥ // 11cd
ṣaṭtriṃśatkoṭijāpī tu niścayaṃ yogamāpnuyāt // 12ab
sūkṣmaṃ ca dvividhaṃ jñeyaṃ hrasvadīrghavibhedataḥ // 12cd
akāraśca ukāraśca makāraśca tataḥ param // 13ab
biṃdunādayutaṃ taddhi śabdakālakalānvitam // 13cd
dīrghapraṇavamevaṃ hi yogināmeva hṛdgatam // 14ab
makāraṃ taṃtritattvaṃ hi hrasvapraṇava ucyate // 14cd
śivaḥ śaktistayoraikyaṃ makāraṃ tu trikātmakam // 15ab
hrasvamevaṃ hi jāpyaṃ syātsarvapāpakṣayaiṣiṇām // 15cd
bhūvāyukanakārṇodyoḥśabdādyāśca tathā daśa // 16ab
āśānvayedaśapunaḥ pravṛttā iti kathyate // 16cd
hrasvameva pravṛttānāṃ nivṛttānāṃ tu dīrghakam // 17ab
vyāhṛtyādau ca maṃtrādau kāmaṃ śabdakalāyutam // 17cd
vedādau ca prayojyaṃ syādvaṃdane saṃdhyayorapi // 18ab
navakauṭijapāñjaptvā saṃśuddhaḥ puruṣo bhavet // 18cd
punaśca navakoṭyā tu pṛthivījayamāpnuyāt // 19ab
punaśca navakoṭyā tu hyapāṃjayamavāpnuyāt // 19cd
punaśca navakoṭyā tu tejasāṃjayamāpnuyāt // 20ab
punaśca navakoṭyā tu vāyorjayamavāpnuyāt // 20cd
ākāśajayamāpnoti navakoṭijapena vai // 20// 20ef
gaṃdhādīnāṃkrameṇaivanavakoṭijapeṇavai // 21ab
ahaṃkārasya ca punarnava koṭijapena vai // 21cd
sahasramaṃtrajaptena nityaśuddho bhavetpumān // 22ab
tataḥ paraṃ svasiddhyarthaṃ japo bhavati hi dvijāḥ // 22cd
evamaṣṭottaraśatakoṭijaptena vai punaḥ // 23ab
praṇavena prabuddhastu śuddhayogamavāpnuyāt // 23cd
śuddhayogena saṃyukto jīvanmukto na saṃśayaḥ // 24ab
sadā japansadādhyāyañchivaṃ praṇavarūpiṇam // 24cd
samādhistho mahāyogīśiva eva na saṃśayaḥ // 25ab
ṛṣicchaṃdodevatādi nyasya dehepunarjapet // 25cd
praṇavaṃ mātṛkāyuktaṃ dehe nyasya ṛṣirbhavet // 26ab
daśamātṛṣaḍadhvādi sarvaṃ nyāsaphalaṃ labhet // 26cd
pravṛttānāṃ ca miśrāṇāṃ sthūlapraṇavamiṣyate // 27ab
kriyātapojapairyuktāstrividhāḥ śivayoginaḥ // 27cd
dhanādivibhavaiścaiva karādyaṃgairnamādibhiḥ // 28ab
kriyayā pūjayā yuktaḥ kriyāyogīti kathyate // 28cd
pūjāyuktaśca mitabhugbāhyeṃdriyajayānvitaḥ // 29ab
paradrohādirahitastapoyogīti kathyate // 29cd
etairyuktaḥ sadā kruddhaḥ sarvakāmādivarjitaḥ // 30ab
sadā japaparaḥ śāṃtojapayogīti taṃ viduḥ // 30cd
upacāraiḥ ṣoḍaśabhiḥ pūjayā śivayoginām // 31ab
sālokyādikrameṇaiva śuddho muktiṃ labhennaraḥ // 31cd
japayogamatho vakṣye gadataḥ śṛṇuta dvijāḥ // 32ab
tapaḥkarturjapaḥ prokto yajjapanparimārjate // 32cd
śivanāma namaḥpūrvaṃ caturthyāṃ paṃcatattvakam // 33ab
sthūlapraṇavarūpaṃ hi śivapaṃcākṣaraṃ dvijāḥ // 33cd
paṃcākṣarajapenaiva sarvasiddhiṃ labhennaraḥ // 34ab
praṇavenādisaṃyuktaṃ sadā paṃcākṣaraṃ japet // 34cd
18b

gurūpadeśaṃ saṃgamya sukhavāse subhūtale // 35ab
pūrvapakṣe samārabhya kṛṣṇabhūtāvadhi dvijāḥ // 35cd
māghaṃ bhādraṃ viśiṣṭaṃ tu sarvakālottamottamam // 36ab
ekavāraṃ mitāśītu vāgyato niyateṃdriyaḥ // 36cd
svasya rājapitṝṇāṃ ca śuśrūṣaṇaṃ ca nityaśaḥ // 37ab
sahasrajapamātreṇa bhavecchuddho .anyathā ṛṇī // 37cd
paṃcākṣaraṃ paṃcalakṣaṃ japecchivamanusmaran // 38ab
padmāsanasthaṃ śivadaṃ gaṃgācaṃdrakalānvitam // 38cd
vāmorusthitaśaktyā ca virājaṃ taṃ mahāgaṇaiḥ // 39ab
mṛgaṭaṃkadharaṃ devaṃ varadābhayapāṇikam // 39cd
sadānugrahakarttāraṃ sadā śivamanusmaran // 40ab
saṃpūjya manasā pūrvaṃ hṛdivāsūryamaṃḍale // 40cd
japetpaṃcākṣarīṃ vidyāṃ prāṅmukhaḥ śuddhakarmakṛt // 41ab
prātaḥ kṛṣṇacaturdaśyāṃ nityakarmasamāpya ca // 41cd
manorame śucau deśe niyataḥ śuddhamānasaḥ // 42ab
paṃcākṣarasya maṃtrasya sahasraṃ dvādaśaṃ japet // 42cd
varayecca sapatnīkāñchaivānvai brāhmaṇottamān // 43ab
ekaṃ guruvaraṃ śiṣṭaṃ varayetsāṃbamūrtikam // 43cd
īśānaṃ cātha puruṣamaghoraṃ vāmameva ca // 44ab
sadyojātaṃ ca paṃcaiva śivabhaktāndvijottamān // 44cd
pūjādravyāṇi saṃpādya śivapūjāṃ samārabhet // 45ab
śivapūjāṃ ca vidhivatkṛtvā homaṃ samārabhet // 45cd
mukhāṃtaṃ ca svasūtreṇa kṛtvā homaṃ samārabhet // 46ab
daśaikaṃ vā śataikaṃ vā sahasraikamathāpi vā // 46cd
kāpilena ghṛtenaiva juhuyātsvayameva hi // 47ab
kārayecchivabhaktairvāpyaṣṭottaraśataṃ budhaḥ // 47cd
homānte dakṣiṇā deyā gurorgomithunaṃ tathā // 48ab
īśānādisvarūpāṃstānguruṃ sāṃbaṃ vibhāvya ca // 48cd
teṣāṃ patsiktatoyena svaśiraḥ snānamācaret // 49ab
ṣaṭtriṃśatkoṭitīrtheṣu sadyaḥ snānaphalaṃ labhet // 49cd
daśāṃgamannaṃ teṣāṃ vai dadyādvaibhaktipūrvakam // 50ab
parābuddhyā guroḥ patnīmīśānādikrameṇa tu // 50cd
paramānnena saṃpūjya yathāvibhavavistaram // 51ab
rudrākṣavastrapūrvaṃ ca vaṭakāpūpakairyutam // 51cd
balidānaṃ tataḥ kṛtvā bhūribhojanamācaret // 52ab
tataḥ saṃprārthya deveśaṃ japaṃ tāvatsamāpayet // 52cd
puraścaraṇamevaṃ tu kṛtvā mantrībhavennaraḥ // 53ab
punaśca paṃcalakṣeṇa sarvapāpakṣayo bhavet // 53cd
atalādi samārabhya satyalokāvadhikramāt // 54ab
paṃcalakṣajapāttattallokaiśvaryamavāpnuyāt // 54cd
madhye mṛtaścedbhogāṃte bhūmau tajjāpako bhavet // 55ab
punaśca paṃcalakṣeṇa brahmasāmīpyamāpnuyāt // 55cd
punaśca paṃcalakṣeṇa sārūpyaiśvaryamāpnuyāt // 56ab
āhatya śatalakṣeṇa sākṣādbrahmasamo bhavet // 56cd
kāryabrahmaṇa evaṃ hi sāyujyaṃ pratipadya vai // 57ab
yatheṣṭaṃ bhogamāpnoti tadbrahmapralayāvadhi // 57cd
punaḥ kalpāṃtare vṛtte brahmaputraḥ sajāyate // 58ab
19a

punaśca tapasā dīptaḥ kramānmukto bhaviṣyati // 58cd
pṛthvyādikāryabhūtebhyo lokā vai nirmitāḥ kramāt // 59ab
pātālādi ca satyāṃtaṃ brahmalokāścaturdaśa // 59cd
satyādūrdhvaṃ kṣamāṃtaṃ vaiviṣṇulokāścaturdaśa // 60ab
kṣamaloke kāryaviṣṇurvaikuṃṭhe varapattane // 60cd
kāryalakṣmyā mahābhogirakṣāṃ kṛtvā .adhitiṣṭhati // 61ab
tadūrdhvagāśca śucyaṃtāṃ lokāṣṭāviṃśatiḥ sthitāḥ // 61cd
śucau loke tu kailāse rudro vai bhūtahṛtsthitaḥ // 62ab
ṣaḍuttarāśca paṃcāśadahiṃsāṃtāstadūrdhvagāḥ // 62cd
ahiṃsālokamāsthāya jñānakailāsake pure // 63ab
kāryeśvarastirobhāvaṃ sarvānkṛtvādhitiṣṭhati // 63cd
tadaṃte kālacakraṃ h ikālātītastataḥ param // 64ab
śivenādhiṣṭhitastatra kālaścakreśvarāhvayaḥ // 64cd
māhiṣaṃ dharmamāsthāya sarvānkālena yuṃjati // 65ab
asatyaścāśuciścaiva hiṃsā caivātha nirghṛṇā // 65cd
asatyādicatuṣpādaḥ sarvāṃśaḥ kāmarūpadhṛk // 66ab
nāstikyalakṣmīrduḥsaṃgo vedabāhyadhvaniḥ sadā // 66cd
krodhasaṃgaḥ kṛṣṇavarṇo mahāmahiṣaveṣavān // 67ab
tāvanmaheśvaraḥ proktastirodhāstāvadeva hi // 67cd
tadarvākkarmabhogo hi tadūrdhvaṃ jñānabhogakam // 68ab
tadarvākkarmamāyā hi jñānamāyā tadūrdhvakam // 68cd
mā lakṣmīḥ karmabhogo vai yāti māyeti kathyate // 69ab
mā lakṣmīrjñānabhogo vai yāti māyeti kathyate // 69cd
tadūrdhvaṃ nityabhogo hi tadarvāṅnaśvaraṃ viduḥ // 70ab
tadarvākca tirodhānaṃ tadūrdhvaṃ na tirodhanam // 70cd
tadarvākpāśabaṃdho hi tadūrdhvaṃ na hi baṃdhanam // 71ab
tadarvākparivartaṃte kāmyakarmānusāriṇaḥ // 71cd
niṣkāmakarmabhogastu tadūrdhvaṃ parikīrtitaḥ // 72ab
tadarvākparivartaṃte biṃdupūjāparāyaṇāḥ // 72cd
tadūrdhvaṃ hi vrajaṃtyeva niṣkāmā liṃgapūjakāḥ // 73ab
tadarvākparivartaṃte śivānyasurapūjakāḥ // 73cd
śivaikaniratā ye ca tadūrdhvaṃ saṃprayāṃti te // 74ab
tadarvāgjīvakoṭiḥ syāttadūrdhvaṃ parakoṭikāḥ // 74cd
sāṃsārikāstadarvākca muktāḥ khalu tadūrdhvagāḥ // 75ab
tadarvākparivartaṃte prākṛtadravyapūjakāḥ // 75cd
tadūrdhvaṃ hi vrajaṃtyete pauruṣadravyapūjakāḥ // 76ab
tadarvākchaktiliṃgaṃ tu śivaliṃgaṃ tadūrdhvakam // 76cd
tadarvāgāvṛtaṃ liṃgaṃ tadūrdhvaṃ hi nirāvṛti // 77ab
tadarvākkalpitaṃ liṃgaṃ tadūrdhvaṃ vai na kalpitam // 77cd
tadarvāgbāhyaliṃgaṃ syādaṃtaraṃgaṃ tadūrdhvakam // 78ab
tadarvākchaktilokā hi śataṃ vai dvādaśādhikam // 78cd
tadarvāgbiṃdurūpaṃ hi nādarūpaṃ taduttaram // 79ab
tadarvākkarmalokastu tadūrdhvaṃ jñānalokakaḥ // 79cd
namaskārastadūrdhvaṃ hi madāhaṃkāranāśanaḥ // 80ab
janijaṃ vai tirodhānaṃ nāniṣiddhyātate iti // 80cd
jñānaśabdārtha evaṃ hi tirodhānanivāraṇāt // 81ab
19b

tadarvākparivartaṃte hyādhibhautikapūjakāḥ // 81cd
ādhyātmikārcakā eva tadūrdhvaṃ saṃprayāṃtivai // 82ab
tāvadvai vedibhāgaṃ tanmahālokātmaliṃgake // 82cd
prakṛtyādyaṣṭabaṃdhopi vedyaṃte saṃpratiṣṭhataḥ // 83ab
evametādṛśaṃ jñeyaṃ sarvaṃ laukikavaidikam // 83cd
adharmamahiṣārūḍhaṃ kālacakraṃ taraṃti te // 84ab
satyādidharmayuktā ye śivapūjāparāśca ye // 84cd
tadūrdhvaṃ vṛṣabho dharmo brahmacaryasvarūpadhṛk // 85ab
satyādipādayuktastu śivalokāgrataḥ sthitaḥ // 85cd
kṣamāśṛṅgaḥ śamaśrotro vedadhvanivibhūṣitaḥ // 86ab
āstikyacakṣurniśvāsagurubuddhimanā vṛṣaḥ // 86cd
kriyādivṛṣabhā jñeyāḥ kāraṇādiṣu sarvadā // 87ab
taṃ kriyāvṛṣabhaṃ dharmaṃ kālātītodhitiṣṭhati // 87cd
brahmaviṣṇumaheśānāṃ svasvāyurdinamucyate // 88ab
tadūrdhvaṃ na dinaṃ rātrirna janmamaraṇādikam // 88cd
punaḥ kāraṇasatyāṃtāḥ kāraṇabrahmaṇastathā // 89ab
gaṃdhādibhyastu bhūtebhyastadūrdhvaṃ nirmitāḥ sadā // 89cd
sūkṣmagaṃdhasvarūpā hi sthitā lokāścaturdaśa // 90ab
punaḥ kāraṇaviṣṇorvai sthitā lokāścaturdaśa // 90cd
punaḥkāraṇarudrasya lokāṣṭāviṃśakā matāḥ // 91ab
punaśca kāraṇeśasya ṣaṭpaṃcāśattadūrdhvagāḥ // 91cd
tataḥ paraṃ brahmacaryalokākhyaṃ śivasaṃmatam // 92ab
tatraiva jñānakailāse paṃcāvaraṇasaṃyute // 92cd
paṃcamaṃḍalasaṃyuktaṃ paṃcabrahmakalānvitam // 93ab
ādiśaktisamāyuktamādiliṃgaṃ tu tatra vai // 93cd
śivālayamidaṃ proktaṃ śivasya paramātmanaḥ // 94ab
paraśaktyāsamāyuktastatraiva parameśvaraḥ // 94cd
sṛṣṭiḥ sthitiśca saṃhārastirobhāvopyanugrahaḥ // 95ab
paṃcakṛtyapravīṇo .asau saccidānaṃdavigrahaḥ // 95cd
dhyānadharmaḥ sadā yasya sadānugrahatatparaḥ // 96ab
samādhyāsanamāsīnaḥ svātmārāmo virājate // 96cd
tasya saṃdarśanaṃ sāṃdhyaṃ karmadhyānādibhiḥ kramāt // 97ab
nityādikarmayajanācchivakarmamatirbhavet // 97cd
kriyādiśivakarmabhyaḥ śivajñānaṃ prasādhayet // 98ab
taddarśanagatāḥ sarve muktā eva na saṃśayaḥ // 98cd
muktirātmasvarūpeṇa svātmārāmatvameva hi // 99ab
kriyātapojapajñānadhyānadharmeṣu susthitaḥ // 99cd
śivasya darśanaṃ labdhā svātmārāmatvameva hi // 100ab
yathā raviḥ svakiraṇādaśuddhimapaneṣyati // 100cd
kṛpāvicakṣaṇaḥ śaṃbhurajñānamapaneṣyati // 101ab
ajñānavinivṛttau tu śivajñānaṃ pravartate // 101cd
śivajñānātsvasvarūpamātmārāmatvameṣyati // 102ab
ātmārāmatvasaṃsiddhau kṛtakṛtyo bhavennaraḥ // 102cd
punaśca śatalakṣeṇa brahmaṇaḥ padamāpnuyāt // 103ab
punaśca śatalakṣeṇa viṣṇoḥ padamavāpnuyāt // 103cd
punaśca śatalakṣeṇa rudrasya padamāpnuyāt // 104ab
20a

punaśca śatalakṣeṇa aiśvaryaṃ padamāpnuyāt // 104cd
punaścaivaṃvidhenaiva japena susamāhitaḥ // 105ab
śivalokādibhūtaṃ hi kālacakramavāpnuyāt // 105cd
kālacakraṃ paṃcacakramekaikena kramottare // 106ab
sṛṣṭimohau brahmacakraṃ bhogamohau tu vaiṣṇavam // 106cd
kopamohau raudracakraṃ bhramaṇaṃ caiśvaraṃ viduḥ // 107ab
śivacakraṃ jñānamohau paṃcacakraṃ vidurbudhāḥ // 107cd
punaśca daśakoṭyā hi kāraṇabrahmaṇaḥ padam // 108ab
punaśca daśakoṭyā hi tatpadaiśvaryamāpnuyāt // 108cd
evaṃ krameṇa viṣṇvādeḥ padaṃ labdhvā mahaujasaḥ // 109ab
krameṇa tatpadaiśvaryaṃ labdhvā caiva mahātmanaḥ // 109cd
śatakoṭimanuṃ japtvā paṃcottaramataṃdritaḥ // 110ab
śivalokamavāpnoti paṃcamāvaraṇādbahiḥ // 110cd
rājasaṃ maṃḍapaṃ tatra naṃdīsaṃsthānamuttamam // 111ab
taporūpaśca vṛṣabhastatraiva paridṛśyate // 111cd
sadyojātasya tatsthānaṃ paṃcamāvaraṇaṃ param // 112ab
vāmadevasya ca sthānaṃ caturthāvaraṇaṃ punaḥ // 112cd
aghoranilayaṃ paścāttṛtīyāvaraṇaṃ param // 113ab
puruṣasyaiva sāṃbasya dvitīyāvaraṇaṃ śubham // 113cd
īśānasya parasyaiva prathamāvaraṇaṃ tataḥ // 114ab
dhyānadharmasya ca sthānaṃ paṃcamaṃ maṃḍapaṃ tataḥ // 114cd
balināthasya saṃsthānaṃ tatra pūrṇāmṛtapradam // 115ab
caturthaṃ maṃḍapaṃ paścāccaṃdraśekharamūrtimat // 115cd
somaskaṃdasya ca sthānaṃ tṛtīyaṃ maṃḍapaṃ param // 116ab
dvitīyaṃ maṃḍapaṃ nṛtyamaṃḍapaṃ prāhurāstikāḥ // 116cd
prathamaṃ mūlamāyāyāḥ sthānaṃ tatraiva śobhanam // 117ab
tataḥ paraṃ garbhagṛhaṃ liṃgasthānaṃ paraṃ śubham // 117cd
naṃdisaṃsthānataḥ paścānna viduḥ śivavaibhavam // 118ab
naṃdīśvaro bahistiṣṭhanpaṃcākṣaramupāsate // 118cd
evaṃ gurukramāllabdhaṃ naṃdīśācca mayā punaḥ // 119ab
tataḥ paraṃ svasaṃvedyaṃ śive naivānubhāvitam // 119cd
śivasya kṛpayā sākṣācchiva lokasya vaibhavam // 120ab
vijñātuṃ śakyate sarvairnānyathetyāhurāstikāḥ // 120cd
evaṃkrameṇamuktāḥ syurbrāhmaṇā vai jiteṃdriyaḥ // 121ab
anyeṣāṃ ca kramaṃ vakṣye gadataḥ śṛṇutādarāt // 121cd
gurūpadeśājjāpyaṃ vai brāhmaṇānāṃ namo .aṃtakam // 122ab
paṃcākṣaraṃ paṃcalakṣamāyuṣyaṃ prajapedvidhiḥ // 122cd
strītvāpanayanārthaṃ tu paṃcalakṣaṃ japetpunaḥ // 123ab
maṃtreṇa puruṣo bhūtvā kramānmukto bhavedbudhaḥ // 123cd
kṣatriyaḥ paṃcalakṣeṇa kṣattratvamapaneṣyati // 124ab
punaśca paṃcalakṣeṇa kṣattriyo brāhmaṇo bhavet // 124cd
maṃtrasiddhirjapāccaiva kramānmukto bhavainnaraḥ // 125ab
vaiśyastu paṃcalakṣeṇa vaiśyatvamapaneṣyati // 125cd
punaśca paṃcalakṣeṇa maṃtrakṣattriya ucyate // 126ab
punaśca paṃcalakṣeṇa kṣattratvamapaneṣyati // 126cd
punaśca paṃcalakṣeṇa maṃtrabrāhmaṇa ucyate // 127ab
śūdraścaiva namoṃtena paṃcaviṃśatilakṣataḥ // 127cd
maṃtravipratvamāpadya paścācchuddho bhaveddvijaḥ // 128ab
20b

nārīvātha naro vātha brāhmaṇo vānya eva vā // 128cd
namontaṃ vā namaḥpūrvamāturaḥ sarvadā japet // 129ab
tataḥ strīṇāṃ tathaivohyagururnirdarśayetkramāt // 129cd
sādhakaḥ paṃcalakṣānte śivaprītyarthameva hi // 130ab
mahābhiṣeka naivedyaṃ kṛtvā bhaktāṃśca pūjayet // 130cd
pūjayā śivabhaktasya śivaḥ prītataro bhavet // 131ab
śivasya śivabhaktasya bhedo nāsti śivo hi saḥ // 131cd
śivasvarūpamaṃtrasya dhāraṇācchiva eva hi // 132ab
śivabhaktaśarīre hi śive tatparamo bhavet // 132cd
śivabhaktāḥ kriyāḥ sarvā vedasarvakriyāṃ viduḥ // 133ab
yāvadyāvacchivaṃ maṃtraṃ yena japtaṃ bhavetkramāt // 133cd
tāvadvai śivasānnidhyaṃ tasmindehe na saṃśayaḥ // 134ab
devīliṃgaṃ bhavedrūpaṃ śivabhaktastriyāstathā // 134cd
yāvanmaṃtraṃ japeddevyāstāvatsānnidhyamasti hi // 135ab
śivaṃ saṃpūjayeddhīmānsvayaṃ vai śabdarūpabhāk // 135cd
svayaṃ caiva śivo bhūtvā parāṃ śaktiṃ prapūjayet // 136ab
śaktiṃ beraṃ ca liṃgaṃ ca hyālekhyā māyayā yajet // 136cd
śivaliṃgaṃ śivaṃ matvā svātmānaṃ śaktirūpakam // 137ab
śaktiliṃgaṃ ca devīṃ ca matvā svaṃ śivarūpakam // 137cd
śivaliṃgaṃ nādarūpaṃ biṃdurūpaṃ tu śaktikam // 138ab
upapradhānabhāvena anyonyāsaktaliṃgakam // 138cd
pūjayecca śivaṃ śaktiṃ sa śivo mūlabhāvanāt // 139ab
śivabhaktāñchivamaṃtrarūpakāñchivarūpakān // 139cd
ṣoḍaśairupacāraiśca pūjayediṣṭamāpnuyāt // 140ab
yena śuśrūṣaṇādyaiśca śivabhaktasya liṃginaḥ // 140cd
ānaṃdaṃ janayedvidvāñchivaḥ prītataro bhavet // 141ab
śivabhaktānsapatnīkānpatnyā saha sadaiva tat // 141cd
pūjayedbhojanādyaiśca paṃca vā daśa vā śatam // 142ab
dhane dehe ca maṃtre ca bhāvanāyāmavaṃcakaḥ // 142cd
śivaśaktisvarūpeṇa na punarjāyate bhuvi // 143ab
nābheradho brahmabhāgamākaṃṭhaṃ viṣṇubhāgakam // 143cd
mukhaṃ liṃgamiti proktaṃ śivabhaktaśarīrakam // 144ab
mṛtāndāhādiyuktānvā dāhādirahitānmṛtān // 144cd
uddiśya pūjayedādipitaraṃ śivameva hi // 145ab
pūjāṃ kṛtvādimātuśca śivabhaktāṃśca pūjayet // 145cd
pitṛlokaṃ samāsādyakramānmukto bhavenmṛtaḥ // 146ab
kriyāyuktadaśabhyaśca tapoyukto viśiṣyate // 146cd
tapoyuktaśatebhyaśca japayukto viśiṣyate // 147ab
japayuktasahasrebhyaḥ śivajñānī viśiṣyate // 147cd
śivajñāniṣu lakṣeṣu dhyānayukto viśiṣyate // 148ab
dhyānayukteṣu koṭibhyaḥ samādhistho viśiṣyate // 148cd
uttarottara vai śiṣṭyātpūjāyāmuttarottaram // 149ab
phalaṃ vaiśiṣṭyarūpaṃ ca durvijñeyaṃ manīṣibhiḥ // 149cd
tasmādvai śivabhaktasya māhātmyaṃ vetti ko naraḥ // 150ab
śivaśaktyoḥ pūjanaṃ ca śivabhaktasya pūjanam // 150cd
21a

kurute yo naro bhaktyā sa śivaḥ śivamedhate // 151ab
ya imaṃ paṭhate .adhyāyamarthavadvedasaṃmatam // 151cd
śivajñānī bhavedvipraḥ śivena saha modate // 152ab
śrāvayecchivabhaktāṃśca viśeṣajño manīśvarāḥ // 152cd
śivaprasādaśiddhiḥ syācchivasya kṛpayā budhāḥ // 153 // 153ab


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptadaśo .adhyāyaḥ // 17 //

Chapter 18

ṛṣya ūcuḥ //
baṃdhamokṣasvarūpaṃ hi brūhi sarvārthavittama // 1ab
sūta uvāca //
baṃdhamokṣaṃ tathopāyaṃ vakṣye .ahaṃ śṛṇutādarāt // 1cd
prakṛtyādyaṣṭabaṃdhena baddho jīvaḥ sa ucyate // 2ab
prakṛtyādyaṣṭabaṃdhena nirmukto mukta ucyate // 2cd
prakṛtyādivaśīkāro mokṣa ityucyate svataḥ // 3ab
baddhajīvastu nirmukto muktajīvaḥ sa kathyate // 3cd
prakṛtyagre tato buddhirahaṃkāro guṇātmakaḥ // 4ab
paṃcatanmātramityete prakṛtyādyaṣṭakaṃ viduḥ // 4cd
prakṛṭyādyaṣṭajo deho dehajaṃ karma ucyate // 5ab
punaśca karmajo deho janmakarma punaḥ punaḥ // 5cd
śarīraṃ trividhaṃ jñeyaṃ sthūlaṃ sūkṣmaṃ ca kāraṇam // 6ab
sthūlaṃ vyāpāradaṃ proktaṃ sūkṣmamiṃdriyabhogadam // 6cd
kāraṇaṃ tvātmabhogārthaṃ jīvakarmānurūpataḥ // 7ab
sukhaṃ duḥkhaṃ puṇyapāpaiḥ karmabhiḥ phalamaśnute // 7cd
tasmāddhi karmarajjvā hi baddho jīvaḥ punaḥ punaḥ // 8ab
śarīratrayakarmabhyāṃ cakravadbhrāmyate sadā // 8cd
cakrabhramanivṛtyarthaṃ cakrakartāramīḍayet // 9ab
prakṛtyādi mahācakraṃ prakṛteḥ parataḥ śivaḥ // 9cd
cakrakartā maheśo hi prakṛteḥ paratoyataḥ // 10ab
pibati vātha vamati jīvanbālo jalaṃ yathā // 10cd
śivastathā prakṛtyādi vaśīkṛtyādhitiṣṭhati // 11ab
sarvaṃ vaśīkṛtaṃ yasmāttasmācchiva iti smṛtaḥ // 11cd
śiva eva hi sarvajñaḥ paripūrṇaśca niḥspṛhaḥ // 20// 11ef
sarvajñatā tṛptiranādibodhaḥ svataṃtratā nityamaluptaśaktiḥ // 12ab
anaṃtaśaktiśca maheśvarasya yanmānasaiśvaryamavaiti vedaḥ // 12cd
ataḥ śivaprasādena prakṛtyādivaśaṃ bhavet // 13ab
śivaprasādalābhārthaṃ śivameva prapūjayet // 13cd
niḥspṛhasya ca pūrṇasya tasya pūjā kathaṃ bhavet // 14ab
śivoddeśakṛtaṃ karma prasādajanakaṃ bhavet // 14cd
liṃge bere bhaktajane śivamuddiśya pūjayet // 15ab
kāyena manasā vācā dhanenāpi prapūjayet // 15cd
pujayā tu maheśo hi prakṛteḥ paramaḥ śivaḥ // 16ab
prasādaṃ kurute satyaṃ pūjakasya viśeṣataḥ // 16cd
śivaprasādātkarmādyaṃ krameṇa svavaśaṃ bhavet // 17ab
karmārabhya prakṛtyaṃtaṃ yadāsarvaṃ vaśaṃ bhavet // 17cd
tadāmukta iti proktaḥ svātmārāmo virājate // 18ab
prasādātparameśasya karma deho yadāvaśaḥ // 18cd
tadā vai śivaloke tu vāsaḥ sālokyamucyate // 19ab
21b

sāmīpyaṃ yāti sāṃbasya tanmātre ca vaśaṃ gate // 19cd
tadā tu śivasāyujyamāyudhādyaiḥ kriyādibhiḥ // 20ab
mahāprasādalābhe ca buddhiścāpi vaśā bhavet // 20cd
buddhistu kāryaṃ prakṛtestatsṛṣṭiriti kathyate // 21ab
punarmahāprasādena prakṛtirvaśameṣyati // 21cd
śivasya mānasaiśvaryaṃ tadā .ayatnaṃ bhaviṣyati // 22ab
sārvajñādyaṃ śivaiśvaryaṃ labdhvā svātmani rājate // 22cd
tatsāyujyamiti prāhurvedāgamaparāyaṇāḥ // 23ab
evaṃ krameṇa muktiḥ syālliṃgādau pūjayā svataḥ // 23cd
ataḥ śivaprasādārthaṃ kriyādyaiḥ pūjayecchivam // 24ab
śivakriyā śivatapaḥ śivamaṃtrajapaḥ sadā // 24cd
śivajñānaṃ śivadhyānamuttarottaramabhyaset // 25ab
āsupterāmṛteḥ kālaṃ nayedvai śivaciṃtayā // 25cd
sadyādibhiśca kusumairarcayecchivameṣyati // 26ab
ṛṣaya ūcuḥ //
liṃgādau śivapūjāyā vidhānaṃ brūhi sarvataḥ // 26cd
sūta uvāca //
liṃgānāṃ ca kramaṃ vakṣye yathāvacchṛṇuta dvijāḥ // 27ab
tadeva liṃgaṃ prathamaṃ praṇavaṃ sārvakāmikam // 27cd
sūkṣmapraṇavarūpaṃ hi sūkṣmarūpaṃ tu niṣphalam // 28ab
sthūlaliṃgaṃ hi sakalaṃ tatpaṃcākṣaramucyate // 28cd
tayoḥ pūjā tapaḥ proktaṃ sākṣānmokṣaprade ubhe // 29ab
pauruṣaprakṛtibhūtāni liṃgānisubahūni ca // 29cd
tāni vistarato vaktuṃ śivo vetti na cāparaḥ // 30ab
bhūvikārāṇi liṃgāni jñātāni prabravīmi vaḥ // 30cd
svayaṃ bhūliṃgaṃ prathamaṃ biṃduliṃgaṃdvitīyakam // 31ab
pratiṣṭhitaṃ caraṃcaiva guruliṃgaṃ tu paṃcamam // 31cd
devarṣitapasā tuṣṭaḥ sānnidhyārthaṃ tu tatra vai // 32ab
pṛthivyantargataḥ śarvo bījaṃ vai nādarūpataḥ // 32cd
sthāvarāṃkuravadbhūmimudbhidya vyakta eva saḥ // 33ab
svayaṃbhūtaṃ jātamiti svayaṃbhūriti taṃ viduḥ // 33cd
talliṃgapūjayā jñānaṃ svayameva pravarddhate // 34ab
suvarṇarajatādau vā pṛthivyāṃ sthiṃḍilepi vā // 34cd
svahastāllikhitaṃ liṃgaṃ śuddhapraṇavamaṃtrakam // 35ab
yaṃtraliṃgaṃ samālikhya pratiṣṭhāvāhanaṃ caret // 35cd
biṃdunādamayaṃ liṃgaṃ sthāvaraṃ jaṃgamaṃ ca yat // 36ab
bhāvanāmayametaddhi śivadṛṣṭaṃ na saṃśayaḥ // 36cd
yatra viśvasya te śaṃbhustatra tasmai phalapradaḥ // 37ab
svahastāllikhyate yaṃtre sthāvarādāvakṛtrime // 37cd
āvāhya pūjayecchaṃbhuṃ ṣoḍaśairupacārakaiḥ // 38ab
svayamaiśvaryamāpnoti jñānamabhyāsato bhavet // 38cd
devaiśca ṛṣibhiścāpi svātmasiddhyarthameva hi // 39ab
samaṃtreṇātmahastena kṛtaṃ yacchuddhamaṃḍale // 39cd
śuddhabhāvanayā caiva sthāpitaṃ liṃgamuttamam // 40ab
talliṃgaṃ pauruṣaṃ prāhustatpratiṣṭhitamucyate // 40cd
talliṃgapūjayā nityaṃ pauruṣaiśvaryamāpnuyāt // 41ab
mahadbhirbrāhmaṇaiścāpi rājabhiśca mahādhanaiḥ // 41cd
śilpinākalpitaṃ liṃgaṃ maṃtreṇa sthāpitaṃ ca yat // 42ab
22a

pratiṣṭhitaṃ prākṛtaṃ hi prākṛtaiśvaryabhogadam // 42cd
yadūrjitaṃ ca nityaṃ ca taddhi pauruṣamucyate // 43ab
yaddurbalamanityaṃ ca taddhi prākṛtamucyate // 43cd
liṃgaṃ nābhistathā jihvā nāsāgrañca śikhā kramāt // 44ab
kaṭyādiṣu trilokeṣu liṃgamādhyātmikaṃ caram // 44cd
parvataṃ pauruṣaṃ proktaṃ bhūtalaṃ prākṛtaṃ viduḥ // 45ab
vṛkṣādi pauruṣaṃ jñeyaṃ gulmādi prākṛtaṃ viduḥ // 45cd
ṣāṣṭikaṃ prākṛtaṃ jñeyaṃ śāligodhūmapauruṣam // 46ab
aiśvaryaṃ pauruṣaṃ vidyādaṇimādyaṣṭasiddhidam // 46cd
sustrīdhanādiviṣayaṃ prākṛtaṃ prāhurāstikāḥ // 47ab
prathamaṃ caraliṃgeṣu rasaliṃgaṃ prakathyate // 47cd
rasaliṃgaṃ brāhmaṇānāṃ sarvābhīṣṭapradaṃ bhavet // 48ab
bāṇaliṃgaṃ kṣatriyāṇāṃ mahārājyapradaṃ śubham // 48cd
svarṇaliṃgaṃ tu vaiśyānāṃ mahādhanapatitvadam // 49ab
śilāliṃgaṃ tu śūdrāṇāṃ mahāśuddhikaraṃ śubham // 49cd
sphāṭikaṃ bāṇaliṃgaṃ ca sarveṣāṃsarvakāmadam // 50ab
svīyābhāve .anyadīyaṃ tu pūjāyāṃ na niṣiddhyate // 50cd
strīṇāṃ tu pārthivaṃ liṃgaṃ sabhartṝṇāṃ viśeṣataḥ // 51ab
vidhavānāṃ pravṛttānāṃ sphāṭikaṃ parikīrtitam // 51cd
vidhavānāṃ nivṛttānāṃ rasaliṃgaṃ viśiṣyate // 52ab
bālyevāyauvanevāpi vārddhakevāpi suvratāḥ // 52cd
śuddhasphaṭikaliṃgaṃ tu strīṇāṃ tatsarvabhogadam // 53ab
pravṛttānāṃ pīṭhapūjā sarvābhīṣṭapradā bhuvi // 53cd
pātreṇaiva pravṛttastu sarvapūjāṃ samācaret // 54ab
abhiṣekāṃte naivedyaṃ śālyannena samācaret // 54cd
pūjāṃte sthāpayelliṃgaṃ saṃpuṭeṣu pṛthaggṛhe // 55ab
karapūjāni vṛttānāṃ svabhojyaṃ tu nivedayet // 55cd
nivṛttānāṃ paraṃ sūkṣmaliṃgameva viśiṣyate // 56ab
vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet // 56cd
pūjāṃ kṛtvātha talliṃgaṃ śirasā dhārayetsadā // 57ab
vibhūtistrividhā proktā lokavedaśivāgnibhiḥ // 57cd
lokāgnijamatho bhasmadravyaśuddhyarthamāvahet // 58ab
mṛddāruloharūpāṇāṃ dhānyānāṃ ca tathaiva ca // 58cd
tilādīnāṃ ca dravyāṇāṃ vastrādīnāṃ tathaiva ca // 59ab
tathā paryuṣitānāṃ ca bhasmanā śiddhiriṣyate // 59cd
śvādibhirdūṣitānāṃ ca bhasmanā śuddhiriṣyate // 60ab
sajalaṃ nirjalaṃ bhasma yathāyogyaṃ tu yojayet // 60cd
vedāgnijaṃ tathā bhasma tatkarmāṃteṣu dhārayet // 61ab
maṃtreṇa kriyayā janyaṃ karmāgnau bhasmarūpadhṛk // 61cd
tadbhasmadhāraṇātkarma svātmanyāropitaṃ bhavet // 62ab
aghoreṇātmamaṃtreṇa bilvakāṣṭhaṃ pradāhayet // 62cd
śivāgniriti saṃproktastena dagdhaṃ śivāgnijam // 63ab
kapilāgomayaṃ pūrvaṃ kevalaṃ gavyameva vā // 63cd
śamyasvatthapalāśānvā vaṭāramvadhabilvakān // 64ab
śivāgninā dahecchuddhaṃ tadvai bhasma śivāgnijam // 64cd
darbhāgnau vā dahetkāṣṭhaṃ śivamaṃtraṃ samuccaran // 65ab
22b

samyaksaṃśodhya vastreṇa navakuṃbhe nidhāpayet // 65cd
dīptyarthaṃ tattu saṃgrāhyaṃ manyate pūjyatepi ca // 66ab
bhasmaśabdārtha evaṃ hi śivaḥ pūrvaṃ tathā .akarot // 66cd
yathā svaviṣaye rājā sāraṃ gṛhṇāti yatkaram // 67ab
yathā manuṣyāḥ sasyādīndagdhvā sāraṃ bhajaṃti vai // 67cd
yathā hi jāṭharāgniśca bhakṣyādīnvividhānbahūn // 68ab
dagdhvā sārataraṃ sārātsvadehaṃ paripuṣyati // 68cd
tathā prapaṃcakartāpi sa śivaḥ parameśvaraḥ // 69ab
svādhiṣṭheyaprapaṃcasya dagdhvā sāraṃ gṛhītavān // 69cd
dagdhvā prapaṃcaṃ tadbhasm asvātmanyāropayacchivaḥ // 70ab
uddhūlanena vyājena jagatsāraṃ gṛhītavān // 70cd
svaratnaṃ sthāpayāmāsa svakīye hi śarīrake // 71ab
keśamākāśasāreṇa vāyusāreṇa vai mukham // 71cd
hṛdayaṃ cāgnisāreṇa tvapāṃ sāreṇa vaikaṭim // 72ab
jānu cāvanisāreṇa tadvatsarvaṃ tadaṃgakam // 72cd
brahmaviṣṇvośca rudrāṇāṃ sāraṃ caiva tripuṃḍrakam // 73ab
tathā tilakarūpeṇa lalāṭānte maheśvaraḥ // 73cd
bhavṛddhyā sarvametaddhi manyate svayamaityasau // 74ab
prapaṃcasārasarvasvamanenaiva vaśīkṛtam // 74cd
tasmādasya vaśīkartā nāstīti sa śivaḥ smṛtaḥ // 75ab
yathā sarvamṛgāṇāṃ ca hiṃsako mṛgahiṃsakaḥ // 75cd
asya hiṃsāmṛgo nāsti tasmātsiṃha itīritaḥ // 76ab
śaṃ nityaṃ sukhamānaṃdamikāraḥ puruṣaḥ smṛtaḥ // 76cd
vakāraḥ śaktiramṛtaṃ melanaṃ śiva ucyate // 77ab
tasmādevaṃ svamātmānaṃ śivaṃ kṛtvārcayecchivam // 77cd
tasmāduddhūlanaṃ pūrvaṃ tripuṃḍraṃ dhārayetparam // 78ab
pūjākāle hi sajalaṃ śuddhyarthaṃ nirjalaṃ bhavet // 78cd
divā vā yadi vārātrau nārī vātha naropi vā // 79ab
pūjārthaṃ sajalaṃ bhasma tripuṃḍreṇaiva dhārayet // 79cd
tripuṃḍraṃ sajalaṃ bhasma dhṛtvā pūjāṃ karoti yaḥ // 80ab
śivapūjāṃ phalaṃ sāṃgaṃ tasyaiva hi suniścitam // 80cd
bhasma vai śivamaṃtreṇa dhṛtvā hyatyāśramī bhavet // 81ab
śivāśramīti saṃproktaḥ śivaikaparamo yataḥ // 81cd
śivavrataikaniṣṭhasya nāśaucaṃ na ca sūtakam // 82ab
lalāṭe .agre sitaṃ bhasma tilakaṃ dhārayenmṛdā // 82cd
svahastādguruhastādvāśivabhaktasya lakṣaṇam // 83ab
guṇānruṃdha iti prokto guruśabdasya vigrahaḥ // 83cd
savikārānrājasādīnguṇānruṃdhe vyapohati // 84ab
guṇātītaḥ paraśivo gururūpaṃ samāśritaḥ // 84cd
guṇatrayaṃ vyapohyāgre śivaṃ bodhayatīti saḥ // 85ab
viśvastānāṃ tu śiṣyāṇāṃ gururityabhidhīyate // 85cd
tasmādguruśarīraṃ tu guruliṃgaṃ bhavedbudhaḥ // 86ab
guruliṃgasya pūjā tu guruśuśrūṣaṇaṃ bhavet // 86cd
śrutaṃ karoti śuśrūṣā kāyena manasā girā // 87ab
uktaṃ yadguruṇā pūrvaṃ śakyaṃ vā .aśakyameva vā // 87cd
karotyeva hi pūtātmā prāṇairapi dhanairapi // 88ab
tasmādvai śāsane yogyaḥ śiṣya ityabhidhīyate // 88cd
23a

śarīrādyarthakaṃ sarvaṃ gurordattvā suśiṣyakaḥ // 89ab
agrapākaṃ nivedyāgrebhuṃjīyādgurvanujñayā // 89cd
śiṣyaḥ putra iti proktaḥ sadāśiṣyatvayogataḥ // 90ab
jihvāliṃgānmaṃtraśukraṃ karṇayonau niṣicyavai // 90cd
jātaḥ putro maṃtraputraḥ pitaraṃ pūjayedgurum // 91ab
nimajjayati putraṃ vai saṃsāre janakaḥ pitā // 91cd
saṃtārayati saṃsārādgururvai bodhakaḥ pitā // 92ab
ubhayoraṃtaraṃ jñātvā pitaraṃ gurumarcayet // 92cd
aṃgaśuśrūṣayā cāpi dhanādyaiḥ svārjitairgurum // 93ab
pādādikeśaparyaṃtaṃ liṃgānyaṃgāni yadguroḥ // 93cd
dhanarūpaiḥ pādukādyaiḥ pādasaṃgraṇādibhiḥ // 94ab
snānābhiṣekanaivedyairbhojanaiśca prapūjayet // 94cd
gurupūjaiva pūjā syācchivasya paramātmanaḥ // 95ab
guruśeṣaṃ tu yatsarvamātmaśuddhikaraṃ bhavet // 95cd
guroḥ śeṣaḥ śivocchiṣṭaṃ jalamannādinirmitam // 96ab
śiṣyāṇāṃ śivabhaktānāṃ grāhyaṃ bhojyaṃ bhaveddvijāḥ // 96cd
gurvanujñāvirahitaṃ coravatsakalaṃ bhavet // 97ab
gurorapi viśeṣajñaṃ yatnādgṛhṇīta vai gurum // 97cd
ajñānamocanaṃ sādhyaṃ viśeṣajño hi mocakaḥ // 98ab
ādau ca vighnaśamanaṃ kartavyaṃ karma pūrtaye // 98cd
nirvighnena kṛtaṃ sāṃgaṃ karma vai saphalaṃ bhavet // 99ab
tasmātsakalakarmādau vighneśaṃ pūjayed budhaḥ // 99cd
sarvabādhānivṛttyarthaṃ sarvāndevānyajedbudhaḥ // 100ab
jvarādigraṃthirogāśca bādhā hyādhyātmikā matā // 100cd
piśācajaṃbukādīnāṃ valmīkādyudbhave tathā // 101ab
akasmādeva godhādijaṃtūnāṃ patanepi ca // 101cd
gṛhe kacchapasarpastrīdurjanādarśanepi ca // 102ab
vṛkṣanārīgavādīnāṃ prasūtiviṣayepi ca // 102cd
bhāviduḥkhaṃ samāyāti tasmātte bhautikā matā // 103ab
amedhyā śanipātaśca mahāmārī tathaiva ca // 103cd
jvaramārī viṣūciśca gomārī ca masūrikā // 104ab
janmarkṣagrahasaṃkrāṃtigrahayogāḥ svarāśike // 104cd
duḥsvapnadarśanādyāśca matā vai hyadhidaivikāḥ // 105ab
śavacāṃḍālapatitasparśādyeṃtargṛhe gate // 105cd
etādṛśe samutpanne bhāviduḥkhasya sūcake // 106ab
śāṃtiyajñaṃ tu matimānkuryāttaddoṣaśāṃtaye // 106cd
devālaye .atha goṣṭhe vā caitye vāpi gṛhāṃgaṇe // 107ab
prādeśonnatadhiṣṇye vai dvihaste ca svalaṃkṛte // 107cd
bhāramātravrīhidhānyaṃ prasthāpya parisṛtya ca // 108ab
madhye vilikhyakamalaṃ tathā dikṣuvilikhya vai // 108cd
taṃtunā veṣṭitaṃ kuṃbhaṃ navagugguladhūpitam // 109ab
madhye sthāpya mahākuṃbhaṃ tathā dikṣvapi vinyaset // 109cd
sanālāmrakakūrcādīnkalaśāṃśca tathāṣṭasu // 110ab
pūrayenmaṃtrapūtena paṃcadravyayutena hi // 110cd
prakṣipennava ratnāni nīlādīnkramaśastathā // 111ab
karmajñaṃ ca sapatnīkamācāryaṃ varayedbudhaḥ // 111cd
suvarṇapratimāṃ viṣṇoriṃdrādīnāṃ ca nikṣipet // 112ab
23b

saśiraske madhyakuṃbhe viṣṇumābāhya pūjayet // 112cd
prāgādiṣu yathāmaṃtramiṃdrādīnkramaśo yajet // 113ab
tattannāmnā caturthyāṃ ca namonte na yathākramam // 113cd
āvāhanādikaṃ sarvamācāryeṇaiva kārayet // 114ab
ācārya ṛtvijā sārdhaṃ tanmātrānprajapecchatam // 114cd
kuṃbhasya paścime bhāge japāṃte homamācaret // 115ab
koṭiṃ lakṣaṃ sahasraṃ vā śatamaṣṭottaraṃ budhāḥ // 115cd
ekāhaṃ vā navāhaṃ vā tathā maṃḍalameva vā // 116ab
yathāyogyaṃ prakurvīta kāladeśānusārataḥ // 116cd
śamīhomaśca śāṃtyarthe vṛttyarthe ca palāśakam // 117ab
samidannājyakairdravyairnāmnā maṃtreṇa vā hunet // 117cd
prāraṃbhe yatkṛtaṃ dravyaṃ tatkriyāṃtaṃ samācaret // 118ab
puṇyāhaṃ vācayitvāṃte dine saṃprokṣyayejjalaiḥ // 118cd
brāhmaṇānbhojayetpaścādyāvadāhutisaṃkhyayā // 119ab
ācāryaśca haviṣyāśīṛtvijaśca bhavedbudhāḥ // 119cd
ādityādīngrahāniṣṭvā sarvahomāṃta eva hi // 120ab
ṛtvibhyo dakṣiṇāṃ dadyānnavaratnaṃ yathākramam // 120cd
daśadānaṃ tataḥ kuryādbhūridānaṃ tataḥ param // 121ab
bālānāmupanītānāṃ gṛhiṇāṃ vanināṃ dhanam // 121cd
kanyānāṃ ca sabhartṝṇāṃ vidhavānāṃ tataḥ param // 122ab
taṃtropakaraṇaṃ sarvamācāryāya nivedayet // 122cd
utpātānāṃ ca mārīṇāṃ duḥkhasvāmī yamaḥ smṛtaḥ // 123ab
tasmādyamasya prītyarthaṃ kāladānaṃ pradāpayet // 123cd
śataniṣkeṇa vā kuryāddaśaniṣkeṇa vā punaḥ // 124ab
pāśāṃkuśadharaṃ kālaṃ kuryātpuruṣarūpiṇam // 124cd
tatsvarṇapratimādānaṃ kuryāddakṣiṇayā saha // 125ab
tiladānaṃ tataḥ kuryātpūrṇāyuṣyaprasiddhaye // 125cd
ājyāvekṣaṇadānaṃ ca kuryādvyādhinivṛttaye // 126ab
sahasraṃ bhojayedviprāndaridraḥ śatameva vā // 126cd
vittābhāve daridrastu yathāśakti samācaret // 127ab
bhairavasya mahāpūjāṃ kuryādbhūtādiśāṃtaye // 127cd
mahābhiṣekaṃ naivedyaṃ śivasyānte tukārayet // 128ab
brāhmaṇānbhojayetpaścādbhūribhojanarūpataḥ // 128cd
evaṃ kṛtena yajñena doṣaśāṃtimavāpnuyāt // 129ab
śāṃtiyajñamimaṃ kuryādvarṣe varṣe tu phālgune // 129cd
durdarśanādau sadyo vai māsamātre samācaret // 130ab
mahāpāpādisaṃprāptau kuryādbhairavapūjanam // 130cd
mahāvyādhisamutpattau saṃkalpaṃ punarācaret // 131ab
sarvabhāve daridrastu dīpadānamathācaret // 131cd
tadapyaśaktaḥ snātvā vai yatkiṃciddānamācaret // 132ab
divākaraṃ namaskuryānmantreṇāṣṭottaraṃ śatam // 132cd
sahasramayutaṃ lakṣaṃ koṭiṃ vā kārayed budhaḥ // 133ab
namaskārātmayajñena tuṣṭāḥ syuḥ sarvadevatāḥ // 133cd
tvatsvarūperpitā buddhirnate .aśūnye ca rocati // 134ab
yā cāstyasmadahaṃteti tvayi dṛṣṭe vivarjitā // 134cd
24a

namro .ahaṃ hi svadehena bho mahāṃstvamasi prabho // 135ab
na śūnyo matsvarūpo vai tava dāso .asmi sāṃpratam // 135cd
yathāyogyaṃ svātmayajñaṃ namaskāraṃ prakalpayet // 136ab
athātra śivanaivedyaṃ dattvā tāṃbūlamāharet // 136cd
śivapradakṣiṇaṃ kuryātsvayamaṣṭottaraṃ śatam // 137ab
sahasramayutaṃ lakṣaṃ koṭimanyena kārayet // 137cd
śivapradakṣiṇātsarvaṃ pātakaṃ naśyati kṣaṇāt // 138ab
duḥkhasya mūlaṃ vyādhirhi vyādhermūlaṃ hi pātakam // 138cd
dharmeṇaiva hi pāpānāmapanodanamīritam // 139ab
śivoddeśakṛto dharmaḥ kṣamaḥ pāpavinodane // 139cd
adhyakṣaṃ śivadharmeṣu pradakṣiṇamitīritam // 140ab
kriyayā japarūpaṃ hi praṇavaṃ tu pradakṣiṇam // 140cd
jananaṃ maraṇaṃ dvaṃdvaṃ māyācakramitīritam // 141ab
śivasya māyācakraṃ hi balipīṭhaṃ taducyate // 141cd
balipīṭhaṃ samārabhya prādakṣiṇyakrameṇa vai // 142ab
pade padāṃtaraṃ gatvā balipīṭhaṃ samāviśet // 142cd
namaskāraṃ tataḥ kuryātpradakṣiṇamitīritam // 143ab
nirgamājjananaṃ prāptaṃ namastvātmasamarpaṇam // 143cd
jananaṃ maraṇaṃ dvaṃdvaṃ śivamāyāsamarpitam // 144ab
śivamāyārpitadvaṃdvo na punastvātmabhāgbhavet // 144cd
yāvaddehaṃ kriyādhīnaḥ sajīvo baddha ucyate // 145ab
dehatrayavaśīkāre mokṣa ityucyate budhaiḥ // 145cd
māyācakrapraṇetā hi śivaḥ paramakāraṇam // 146ab
śivamāyārpitadvaṃdvaṃ śivastu parimārjati // 146cd
śivena kalpitaṃ dvaṃdvaṃ tasminneva samarpayet // 147ab
śivasyātipriyaṃ vidyātpradakṣiṇaṃ namo budhāḥ // 147cd
pradakṣiṇanamaskārāḥ śivasya paramātmanaḥ // 148ab
ṣoḍaśairupacāraiśca kṛtapūjā phalapradā // 148cd
pradakṣiṇā .avināśyaṃ hi pātakaṃ nāsti bhūtale // 149ab
tasmātpradakṣiṇenaiva sarvapāpaṃ vināśayet // 149cd
śivapūjāparo maunī satyādiguṇasaṃyutaḥ // 150ab
kriyātapojapajñānadhyāneṣvekaikamācaret // 150cd
aiśvaryaṃ divyadehaśca jñānamajñānasaṃśayaḥ // 151ab
śivasānnidhyamityete kriyādīnāṃ phalaṃ bhavet // 151cd
karaṇena phalaṃ yāti tamasaḥ parihāpanāt // 152ab
janmanaḥ parimārjitvājjñabuddhyā janitāni ca // 152cd
yathādeśaṃ yathākālaṃ yathādehaṃ yathādhanam // 153ab
yathāyogyaṃ prakurvīta kriyādīñchivabhaktimān // 153cd
nyāyārjitasuvittena vasetprājñaḥ śivasthale // 154ab
jīvahiṃsādirahitamatikleśavivarjitam // 154cd
paṃcākṣareṇa japtaṃ ca toyamannaṃ viduḥ sukham // 155ab
athavā .ahurdaridrasya bhikṣānnaṃjñānadaṃ bhavet // 155cd
śivabhaktasya bhikṣānnaṃśivabhaktivivardhanam // 156ab
śaṃbhusatramiti prāhurbhikṣānnaṃśivayoginaḥ // 156cd
yena kenāpyupāyena yatra kutrāpi bhūtale // 157ab
śuddhānnabhuksadā maunīrahasyaṃ na prakāśayet // 157cd
24b

prakāśayettu bhaktānāṃ śivamāhātmyameva hi // 158ab
rahasyaṃ śivamaṃtrasya śivo jānāti nāparaḥ // 158cd
śivabhakto vasennityaṃ śivaliṃgaṃ samāśritaḥ // 159ab
sthāṇuliṃgāśrayeṇaiva sthāṇurbhavati bhūsurāḥ // 159cd
pūjayā caraliṃgasya kramānmukto bhaveddhruvam // 160ab
sarvamuktaṃ samāsena sādhyasādhanamuttamam // 160cd
vyāsena yatpurāproktaṃ yacchrutaṃ hi mayā purā // 161ab
bhadramastu hi vo .asmākaṃ śivabhaktirdṛḍhā .astusā // 161cd
ya imaṃ paṭhate .adhyāyaṃ yaḥ śṛṇoti naraḥ sadā // 162ab
śivajñānaṃ sa labhateśivasya kṛpayā budhāḥ // 162cd


iti śrīśaivemahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe śivaliṃgamahimāvarṇanaṃ nāmāṣṭādaśo .adhyāyaḥ // 18 //

Chapter 19

ṛṣaya ūcuḥ //
sūta sūta ciraṃjīva dhanyastvaṃ śivabhaktimān // 1ab
samyaguktastvayāvliṃgamahimāvsatphalapradaḥ // 1cd
yatra pārthivamāheśaliṃgasya mahimādhunā // 2ab
sarvotkṛṣṭaśca kathito vyāsato brūhi taṃ punaḥ // 2cd
sūta uvāca //
śṛṇudhvamṛṣayaḥ sarve sadbhaktyā harato khilāḥ // 3ab
śivapārthivaliṃgasya mahimā procyate mayā // 3cd
ukteṣveteṣu liṃgeṣu pārthivaṃ liṃgamuttamam // 4ab
tasya pūjanato viprā bahavaḥ siddhimāgatāḥ // 4cd
harirbrahmā ca ṛṣayaḥ saprajāpatayastathā // 5ab
saṃpūjya pārthivaṃ liṃgaṃ prāpuḥsarvepsitaṃ dvijāḥ // 5cd
devāsuramanuṣyāśca gaṃdharvoragarākṣasāḥ // 6ab
anyepi bahavastaṃ saṃpūjya siddhiṃ gatāḥ param // 6cd
kṛte ratnamayaṃ liṃgaṃ tretāyāṃ hemasaṃbhavam // 7ab
dvāpare pāradaṃ śreṣṭhaṃ pārthivaṃ tu kalau yuge // 7cd
aṣṭamūrtiṣu sarvāsu mūrtirvai pārthivī varā // 8ab
ananyapūjitā viprāstapastasmānmahatphalam // 8cd
yathā sarveṣu deveṣu jyeṣṭhaḥ śreṣṭho maheśvaraḥ // 9ab
evaṃ sarveṣu liṃgeṣu pārthivaṃ śreṣṭamucyate // 9cd
yathā nadīṣu sarvāsu jyeṣṭhā śreṣṭhā surāpagā // 10ab
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate // 10cd
yathā sarveṣu maṃtreṣu praṇavo hi mahānsmṛtaḥ // 11ab
tathedaṃ pārthivaṃ śreṣṭhamārādhyaṃ pūjyameva hi // 11cd
yathā sarveṣu varṇeṣu brāhmaṇaḥśreṣṭha ucyate // 12ab
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate // 12cd
yathā purīṣu sarvāsu kāśīśreṣṭhatamā smṛtā // 13ab
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate // 13cd
yathā vrateṣu sarveṣu śivarātrivrataṃ param // 14ab
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣthamucyate // 14cd
yathā devīṣu sarvāsu śaivīśaktiḥ parāsmṛtā // 15ab
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate // 15cd
prakṛtyapārthivaṃ liṃgaṃ yonyadevaṃ prapūjayet // 16ab
vṛthā bhavati sā pūjā snānadānādikaṃ vṛthā // 16cd
pārthivārādhanaṃ puṇyaṃ dhanyamāyurvivardhanam // 17ab
tuṣṭidaṃ puṣṭidaṃśrīdaṃ kāryaṃ sādhakasattamaiḥ // 17cd
yathā labdhopacāraiśca bhaktyā śraddhāsamanvitaḥ // 18ab
pūjayetpārthivaṃ liṃgaṃ sarvakāmārthasiddhidam // 18cd
25a

yaḥ kṛtvā pārthivaṃ liṃge pūjayecchubhavedikam // 19ab
ihaiva dhanavāñchrīmānaṃte rudro bhijāyate // 19cd
trisaṃdhyaṃ yorcayaṃlliṃgaṃ kṛtvā bilvena pārthivam // 20ab
daśaikādaśakaṃyāvattasya puṇyaphalaṃ śṛṇu // 20cd
anenaiva svadehena rudraloke mahīyate // 21ab
pāpahaṃ sarvamartyānāṃ darśanātsparśanādapi // 21cd
jīvanmuktaḥ sa vaijñānī śiva eva na saṃśayaḥ // 22ab
tasya darśanamātreṇa bhuktirmuktiśca jāyate // 22cd
śivaṃ yaḥ pūjayennityaṃ kṛtvā liṃgaṃ tu pārthivam // 23ab
yāvajjīvanaparyaṃtaṃ sa yāti śivamandiram // 23cd
mṛḍenāpramitānvarṣāñchivalokehi tiṣṭhati // 24ab
sakāmaḥ punarāgatya rājendro bhārate bhavet // 24cd
niṣkāmaḥ pūjayennityaṃ pārthivaṃliṃgamuttamam // 25ab
śivaloke sadā tiṣṭhettataḥ sāyujyamāpnuyāt // 25cd
pārthivaṃ śivaliṃgaṃ ca vipro yadi na pūjayet // 26ab
sa yāti narakaṃ ghoraṃ śūlaprotaṃ sudāruṇam // 26cd
yathākathaṃcidvidhinā ramyaṃ liṃgaṃ prakārayet // 27ab
paṃcasūtravidhānāṃ ca pārthivena vicārayet // 27cd
akhaṇḍaṃ taddhi kartavyaṃ na vikhaṇḍaṃ prakārayet // 28ab
dvikhaṇḍaṃ tu prakurvāṇo naiva pūjāphalaṃ labhet // 28cd
ratnajaṃ hemajaṃ liṃgaṃ pāradaṃ sphāṭikaṃ tathā // 29ab
pārthivaṃ puṣparāgotthamakhaṃḍaṃ tu prakārayet // 29cd
akhaṃḍaṃ tu caraṃ liṃgaṃ dvikhaṃḍamacaraṃ smṛtam // 30ab
khaṃḍākhaṃḍavicāroyaṃ sacarācarayoḥ smṛtaḥ // 30cd
vedikā tu mahāvidyā liṃgaṃ devo maheśvaraḥ // 31ab
ato hi sthāvare liṃge smṛtā śreṣṭhādikhaṃḍitā // 31cd
dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ hi vidhānataḥ // 32ab
akhaṃḍaṃ jaṃgamaṃ proktaṃś aivasiddhāntavedibhiḥ // 32cd
dvikhaṃḍaṃ tu carāṃ liṃgaṃ kurvantyajñānamohitāḥ // 33ab
naiva siddhāntavettāro munayaḥ śāstrakovidāḥ // 33cd
akhaṃḍaṃ sthāvaraṃ liṃgaṃ dvikhaṃḍaṃ carameva ca // 34ab
yekurvantinarāmūḍhānapūjāphalabhāginaḥ // 34cd
tasmācchāstroktavidhinā akhaṃḍaṃ carasaṃjñakam // 35ab
dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ parayā mudā // 35cd
akhaṃḍe tu care pūjā sampūrṇaphaladāyinī // 36ab
dvikhaṃḍe tu care pūjāmahāhānipradā smṛtā // 36cd
akhaṃḍe sthāvare pūjā na kāmaphaladāyinī // 37ab
pratyavāyakarī nityamityuktaṃ śāstravedibhiḥ // 37cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe pārthivaśivaliṃgapūjanamāhātmyavarṇanaṃ nāmaikonaviṃśo .adhyāyaḥ // 19 //

Chapter 20

sūta uvāca //
atha vaidikabhaktānāṃ pārthivārcāṃ nigadyate // 1ab
vaidikenaiva mārgeṇa bhuktimuktipradāyinī // 1cd
sūtroktavidhinā snātvā saṃdhyāṃ kṛtvā yathāvidhi // 2ab
brahmayajñaṃ vidhāyādau tatastarppaṇamācaret // 2cd
naityikaṃ sakalaṃ kāmaṃ vidhāyānaṃtaraṃ pumān // 3ab
śivasmaraṇapūrvaṃ hi bhasmarudrākṣadhārakaḥ // 3cd
25b

vedoktāvidhinā samyaksaṃpūrṇaphalasiddhaye // 4ab
pūjayetparayā bhaktyā pārthivaṃ liṃgamuttamam // 4cd
nadītīre taḍāge ca parvate kānane .api ca // 5ab
śivālaye śucau deśe pārthivārcā vidhīyate // 5cd
śuddhapradeśasaṃbhūtāṃ mṛdamāhṛtya yatnataḥ // 6ab
śivaliṃgaṃ prakalpeta sāvadhānatayā dvijāḥ // 6cd
vipre gaurā smṛtā śoṇā bāhuje pītavarṇakā // 7ab
vaiśye kṛṣṇā pādajāte hyathavā yatra yā bhavet // 7cd
saṃgṛhya mṛttikāṃ liṃganirmāṇārthaṃ prayatnataḥ // 8ab
atīva śubhadeśe ca sthāpayettāṃ mṛdaṃ śubhām // 8cd
saṃśodhya ca jalenāpi piṃḍīkṛtya śanaiḥ śanaiḥ // 9ab
vidhīyeta śubhaṃ liṃgaṃ pārthivaṃ vedamārgataḥ // 9cd
tataḥ saṃpūjayedbhaktyā bhuktimuktiphalāptaye // 10ab
tatprakāramahaṃ vacmi śṛṇudhvaṃ saṃvidhānataḥ // 10cd
namaḥ śivāya maṃtreṇārcanadravyaṃ ca prokṣayet // 11ab
bhūrasīti ca maṃtreṇa kṣetrasiddhiṃ prakārayet // 11cd
āposmāniti maṃtreṇa jalasaṃskāramācaret // 12ab
namaste rudramaṃtreṇa phāṭikābaṃdhamucyate // 12cd
śaṃbhavāyeti maṃtreṇa kṣetraśuddhiṃ prakārayet // 13ab
namaḥ pūrveṇa kuryātpaṃcāmṛtasyāpi prokṣaṇam // 13cd
nīlagrīvāya maṃtreṇa namaḥpūrveṇa bhaktimān // 14ab
carecchaṃkaraliṃgasya pratiṣṭhāpanamuttamam // 14cd
bhaktitastata etatte rudrāyeti ca maṃtrataḥ // 15ab
āsanaṃ ramaṇīyaṃ vai dadyādvaidikamārgakṛt // 15cd
māno mahantamiti ca maṃtreṇāvāhanaṃ caret // 16ab
yāte rudreṇa maṃtreṇa saṃcaredupaveśanam // 16cd
maṃtreṇa yāmiṣumiti nyāsaṃ kuryyācchivasya ca // 17ab
adhyavocaditi premṇādhivāsaṃ manunācaret // 17cd
manunā saujīva iti devatānyāsamācaret // 18ab
asau yovasarpatīti cācaredapasarpaṇam // 18cd
namostu nīlagrīvāyeti pādyaṃ manunāharet // 19ab
arghyaṃ ca rudragāyatryā .acamanaṃ tryaṃbakeṇa ca // 19cd
payaḥ pṛthivyāmiti ca payasā snānamācaret // 20ab
dadhikrāvṇetimaṃtreṇa dadhisnānaṃ ca kārayet // 20cd
ghṛṭaṃ snāne khalu ghṛtaṃ ghṛtaṃ yāveti maṃtrataḥ // 21ab
madhuvātā madhunaktaṃ madhumānna iti tryṛcā // 21cd
madhukhaṃḍasnapanaṃ proktamiti paṃcāmṛtaṃ smṛtam // 22ab
athavā pādyamaṃtreṇa snānaṃ paṃcāmṛtena ca // 22cd
mānastoke iti premṇā maṃtreṇa kaṭibaṃdhanam // 23ab
namo dhṛṣṇave iti vā uttarīyaṃ ca dhāpayet // 23cd
yā te hetiriti premṇā ṛkcatuṣkeṇa vaidikaḥ // 24ab
śivāya vidhinā bhaktaścaredvastrasamarpaṇam // 24cd
namaḥ śvabhya iti premṇā gaṃdhaṃ dadyādṛcā sudhīḥ // 25ab
namastakṣabhya iti cākṣatānmaṃtreṇa cārpayet // 25cd
namaḥ pāryāya iti vā puṣpa maṃtreṇa cārpayet // 26ab
namaḥ parṇyāya iti vā bilbapatrasamarpaṇam // 26cd
26a

namaḥ kapardine ceti dhūpaṃ dadyādyathāvidhi // 27ab
dīpaṃ dadyādyathoktaṃ tu nama āśava ityṛcā // 27cd
namo jyeṣṭhāya maṃtreṇa dadyānnaivedyamuttamam // 28ab
manunā tryambakamiti punarācamanaṃ smṛtam // 28cd
imā rudrāyeti ṛcā kuryātphalasamarpaṇam // 29ab
namo vrajyāyeti ṛcā sakalaṃ śaṃbhaverpayet // 29cd
māno mahāṃtamiti ca mānastoke iti tataḥ // 30ab
maṃtradvayenaikadaśākṣatai rudrānprapūjayet // 30cd
hiraṇyagarbha iti tryṛcā dakṣiṇāṃ hi samarpayet // 31ab
devasya tveti maṃtreṇa hyabhiṣekaṃ caredbudhaḥ // 31cd
dīpamaṃtreṇa vā śaṃbhornīrājanavidhiṃ caret // 32ab
puṣpāṃjaliṃ caredbhaktyā imā rudrāya ca tryṛcā // 32cd
māno mahāntamiti ca caretprājñaḥ pradakṣiṇām // 33ab
mānastoketi maṃtreṇa sāṣṭāṅgaṃ praṇametsudhīḥ // 33cd
eṣate iti maṃtreṇa śivamudrāṃ pradarśayet // 34ab
yatoyata ityabhayāṃ jñānākhyāṃ tryaṃbakeṇa ca // 34cd
namaḥseneti maṃtreṇa mahāmudrāṃ pradarśayet // 35ab
darśayeddhenumudrāṃ ca namo gobhya ṛcānayā // 35cd
paṃcamudrāḥ pradarśyātha śivamaṃtrajapaṃ caret // 36ab
śatarudriyamaṃtreṇa japedvedavicakṣaṇaḥ // 36cd
tataḥ paṃcāṅgapāṭhaṃ ca kuryyādvedavicakṣaṇaḥ // 37ab
devāgātviti maṃtreṇa kuryācchaṃbhorvisarjanam // 37cd
ityuktaḥ śivapūjāyā vyāsato vaidikovidhiḥ // 38ab
samāsataśca śṛṇuta vaidikaṃ vidhimuttamam // 38cd
ṛcā sadyojātamiti mṛdāharaṇamācaret // 39ab
vāmadevāya iti ca jalaprakṣepamācaret // 39cd
aghoreṇa ca maṃtreṇa liṃganirmāṇamācaret // 40ab
tatpuruṣāya maṃtreṇāhvānaṃ kuryādyathāvidhi // 40cd
saṃyojayedvedikāyāmīśānamanunā haram // 41ab
anyatsarvaṃ vidhānaṃ ca kuryyātsaṃkṣepataḥ sudhīḥ // 41cd
paṃcākṣareṇa maṃtreṇa gurudattena vā tathā // 42ab
kuryātpūjāṃ ṣoḍaśopacāreṇa vidhivatsudhīḥ // 42cd
bhavāya bhavanāśāya mahādevāya dhīmahi // 43ab
ugrāya ugranāśāya śarvāya śaśimauline // 43cd
anena manunā vāpi pūjayecchaṃkaraṃ sudhīḥ // 44ab
subhaktyā ca bhramaṃ tyaktvā bhaktyaiva phaladaḥ śivaḥ // 44cd
ityapi proktamādṛtya vaidikakramapūjanam // 45ab
procyatenyavidhiḥ samyaksādhāraṇatayā dvijaḥ // 45cd
pūjā pārthivaliṃgasya saṃproktā śivanāmabhiḥ // 46ab
tāṃ śṛṇudhvaṃ muniśreṣṭhāḥ sarvakāmapradāyinīm // 46cd
haro maheśvaraḥ śaṃbhuḥ śūlapāṇiḥ pinākadhṛk // 47ab
śivaḥ paśupatiścaiva mahādeva iti kramāt // 47cd
mṛdāharaṇasaṃghaṭṭapratiṣṭhāhvānameva ca // 48ab
snapanaṃ pūjanaṃ caiva kṣamasveti visarjanam // 48cd
.okārādicaturthyaṃtairnamontairnāmabhiḥ kramāt // 49ab
kartavyā ca kriyā sarvā bhaktyā paramayā mudā // 49cd
kṛtvā nyāsavidhiṃ samyakṣaḍaṅgakarayostathā // 50ab
26b

ṣaḍakṣareṇa maṃtreṇa tato dhyānaṃ samācaret // 50cd
kailāsapīṭhāsanamadhyasaṃsthaṃ bhaktaiḥ sanaṃdādibhirarcyamānam // 51ab
bhaktārtidāvānalamaprameyaṃ dhyāyedumāliṃgitaviśvabhūṣaṇam // 51cd
dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucaṃdrāvataṃsaṃ ratnākalpojjvalāṃgaṃ paraśumṛgavarābhītihastaṃ prasannam // 52ab
padmāsīnaṃ samaṃtātsthitamamaragaṇairvyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ paṃcavaktraṃ trinetram // 52cd
iti dhyātvā ca saṃpūjya pārthivaṃ liṃgamuttamam // 53ab
japetpaṃcākṣaraṃ maṃtraṃ gurudattaṃ yathāvidhi // 53cd
stutibhiścaiva deveśaṃ stuvīta praṇamansudhīḥ // 54ab
nānābhidhābhirviprendrāḥ paṭhedvai śatarudriyam // 54cd
tataḥ sākṣatapuṣpāṇi gṛhītvāṃjalinā mudā // 55ab
prārthayecchaṃkaraṃ bhaktyā maṃtrairebhiḥ subhaktitaḥ // 55cd
tāvakastvadguṇaprāṇastvaccittohaṃ sadā mṛḍa // 56ab
kṛpānidha iti jñātvā bhūtanātha prasīda me // 56cd
ajñānādyadi vā jñānājjapa pūjādikaṃ mayā // 57ab
kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara // 57cd
ahaṃ pāpī mahānadya pāvanaśca bhavānmahān // 58ab
iti vijñāya gaurīśa yadicchasi tathā kuru // 58cd
vedaiḥ purāṇaiḥ siddhāntairṛṣibhirvividhairapi // 59ab
na jñātosi mahādeva kutohaṃ tvaṃ mahāśiva // 59cd
yathā tathā tvadīyosmi sarvabhāvairmaheśvara // 60ab
rakṣaṇīyastvayāhaṃ vai prasīda parameśvara // 60cd
ityevaṃ cākṣatānpuṣpānāropya ca śivopari // 61ab
praṇamedbhaktitaśśaṃbhuṃ sāṣṭāṃgaṃ vidhivanmune // 61cd
tataḥ pradakṣiṇāṃ kuryādyathoktavidhinā sudhīḥ // 62ab
punaḥ stuvīta deveśaṃ stutibhiḥ śraddhayānvitaḥ // 62cd
tato galaravaṃ kṛtvā praṇamecchucinamradhīḥ // 63ab
kuryādvijñaptimādṛtya visarjanamathācaret // 63cd
ityuktā muniśārdūlāḥ pārthivārcā vidhānataḥ // 64ab
bhuktidā muktidā caiva śivabhaktivivardhinī // 64cd
ityadhyāyaṃ sucittena yaḥ paṭhecchṛṇuyādapi // 65ab
sarvapāpaviśuddhātmāsarvānkāmānavāpnuyāt // 65cd
āyurāyogyadaṃ caiva yaśasyaṃ svargyameva ca // 66ab
putrapautrādisukhadamākhyānamidamuttamam // 66cd


iti śrīśivamahāpurāṇe pra.. vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivaśivaliṃgapūjāvidhivarṇanaṃ nāma viṃśo .adhyāyaḥ // 20 //

Chapter 21

ṛṣaya ūcuḥ //
sūta sūta mahābhāga vyāsaśiṣya namostu te // 1ab
samyaguktaṃ tvayā tāta pārthivārcāvidhānakam // 1cd
kāmanābhedamāśritya saṃkhyāṃ brūhi vidhānataḥ // 2ab
śivapārthivaliṃgānāṃ kṛpayā dīnavatsala // 2cd
sūta uvāca //
śṛṇudhvamṛṣayaḥ sarve pārthivārcāvidhānakam // 3ab
yasyānuṣṭhānamātreṇa kṛtakṛtyo bhavennaraḥ // 3cd
akṛtvā pārthivaṃ liṃgaṃ yonyadevaṃ prapūjayet // 4ab
27a

vṛthā bhavati sā pūjā damadānādikaṃ vṛthā // 4cd
saṃkhyā pārthivaliṃgānāṃ yathākāmaṃ nigadyate // 5ab
saṃkhyā sadyo muniśreṣṭha niścayena phalapradā // 5cd
prathamāvāhanaṃ tatra pratiṣṭhā pūjanaṃ pṛthak // 6ab
liṃgākāraṃ samaṃ tatra sarvaṃ jñeyaṃ pṛthakpṛthak // 6cd
vidyārthī puruṣaḥ prītyā sahasramitapārthivam // 7ab
pūjayecchivaliṃgaṃ hi niścayāttatphalapradam // 7cd
naraḥ pārthivaliṃgānāṃ dhanārthī ca tadarddhakam // 8ab
putrārthī sārddhasāhasraṃ vastrārthī śatapaṃcakram // 8cd
mokṣārthī koṭiguṇitaṃ bhūkāmaśca sahasrakam // 9ab
dayārthī ca trisāhasraṃ tīrthārthī dvisahasrakam // 9cd
suhṛtkāmī trisāhasraṃ vaśyārthī śatamaṣṭakam // 10ab
māraṇārthī saptaśataṃ mohanārthī śatāṣṭakam // 10cd
uccāṭanaparaścaiva sahasraṃ ca yathoktataḥ // 11ab
staṃbhanārthī sahasraṃ tu dveṣaṇārthī tadarddhakam // 11cd
nigaḍānmuktikāmastu sahasraṃ sarddhamuttamam // 12ab
mahārājabhaye paṃcaśataṃ jñeyaṃ vicakṣaṇaiḥ // 12cd
caurādisaṃkaṭe jñeyaṃ pārthivānāṃ śatadvayam // 13ab
ḍākinyādibhaye paṃcaśatamuktaṃ japārthivam // 13cd
dāridrye paṃcasāhasramayutaṃ sarvakāmadam // 14ab
atha nityavidhiṃ vakṣye śṛṇudhvaṃ munisattamāḥ // 14cd
ekaṃ pāpaharaṃ proktaṃ dviliṃgaṃ cārthasiddhidam // 15ab
triliṃgaṃ sarvakāmānāṃ kāraṇaṃ paramīritam // 15cd
uttarottaramevaṃ syātpūrvoktagaṇanāvidhi // 16ab
matāṃtaramatho vakṣye saṃkhyāyāṃ munibhedataḥ // 16cd
liṃgānāmayutaṃ kṛtvā pārthivānāṃ subuddhimān // 17ab
nirbhayo hi bhavennūnaṃ mahārājabhayaṃ haret // 17cd
kārāgṛhādimuktyarthamayutaṃ kārayedbudhaḥ // 18ab
ḍākinyādibhaye saptasahasraṃ kārayettathā // 18cd
sahasrāṇi paṃcapaṃcāśadaputraḥ prakārayet // 19ab
liṃgānāmayutenaiva kanyakāsaṃtatiṃ labhet // 19cd
liṃgānāmayutenaiva viṣṇvādaiśvaryamāpnuyāt // 20ab
liṃgānāṃ prayutenaiva hyatulāṃ śriyamāpnuyāt // 20cd
koṭimekāṃ tu liṃgānāṃ yaḥ karoti naro bhuvi // 21ab
śiva eva bhavetsopi nātra kāryyā vicāraṇā // 21cd
arcā pārthivaliṃgānāṃ koṭiyajñaphalapradā // 22ab
bhuktidā muktidā nityaṃ tataḥ kāmarthināṃ nṛṇām // 22cd
vinā liṃgārcanaṃ yasya kālo gacchati nityaśaḥ // 23ab
mahāhānirbhavettasya durvṛttasya durātmanaḥ // 23cd
ekataḥ sarvadānāni vratāni vividhāni ca // 24ab
tīrthāni niyamā yajñā liṃgārcā caikataḥ smṛtā // 24cd
kalau liṃgārcanaṃ śreṣṭhaṃ tathā loke pradṛśyate // 25ab
tathā nāstīti śāstrāṇāmeṣa siddhāntaniścayaḥ // 25cd
bhuktimuktipradaṃ liṃgaṃ vividhāpannivāraṇam // 26ab
pūjayitvā naro nityaṃ śivasāyujyamāpnuyāt // 26cd
śivānāmamayaṃ liṃgaṃ nityaṃ pūjyaṃ maharṣibhiḥ // 27ab
yataśca sarvaliṃgeṣu tasmātpūjyaṃ vidhānataḥ // 27cd
27b

uttamaṃ madhyamaṃ nīcaṃ trividhaṃ liṃgamīritam // 28ab
mānato muniśārdūlāstacchṛṇudhvaṃ vadāmyaham // 28cd
caturaṃgulamucchrāyaṃ ramyaṃ vedikayā yutam // 29ab
uttamaṃ liṃgamākhyātaṃ munibhiḥ śāstrakovidaiḥ // 29cd
tadarddhaṃ madhyamaṃ proktaṃ tadarddhamaghamaṃ smṛtam // 30ab
itthaṃ trividhamākhyātamuttarottarataḥ param // 30cd
anekaliṃgaṃ yo nityaṃ bhaktiśraddhāsamanvitaḥ // 31ab
pūjayetsa labhetkāmānmanasā mānasepsitān // 31cd
na liṃgārādhanādanyatpuṇyaṃ vedacatuṣṭaye // 32ab
vidyate sarvaśāstrāṇāmeṣa eva viniścayaḥ // 32cd
sarvametatparityajya karmajālamaśeṣataḥ // 33ab
bhaktyā paramayā vidv\tm{a}lliṃgamekaṃ prapūjayet // 33cd
liṃgercitercitaṃ sarvaṃ jagatsthāvarajaṃgamam // 34ab
saṃsārāṃbudhimagnānāṃ nānyattāraṇasādhanam // 34cd
ajñānatimirāṃdhānāṃ viṣayāsaktacetasām // 35ab
plavo nānyosti jagati liṃgārādhanamaṃtarā // 35cd
haribrahmādayo devā munayo yakṣarākṣasāḥ // 36ab
gaṃdharvāścaraṇāssiddhā daiteyā dānavāstathā // 36cd
nāgāḥ śeṣaprabhṛtayo garuḍādyāḥkhagāstathā // 37ab
saprajāpatayaścānye manavaḥ kinnarā narāḥ // 37cd
pūjayitvā mahābhaktyā liṃgaṃ sarvārthasiddhidam // 38ab
prāptāḥ kāmānabhīṣṭāṃśca tāṃstānsarvānhṛdi sthitān // 38cd
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā pratilomajaḥ // 39ab
pūjayetsatataṃ liṃgaṃ tattanmaṃtreṇa sādaram // 39cd
kiṃ bahūktena munayaḥ strīṇāmapi tathānyataḥ // 40ab
adhikārosti sarveṣāṃ śivaliṃgārcane dvijāḥ // 40cd
dvijānāṃ vaidikenāpi mārgeṇārādhanaṃ varam // 41ab
anyeṣāmapi jaṃtūnāṃ vaidikena na saṃmatam // 41cd
vaidikānāṃ dvijānāṃ ca pūjā vaidikamārgataḥ // 42ab
kartavyānānyamārgeṇa ityāha bhagavāñchivaḥ // 42cd
dadhīcigautamādīnāṃ śāpenādagdhacetasām // 43ab
dvijānāṃ jāyate śraddhānaiva vaidikakarmaṇi // 43cd
yo vaidikamanādṛtya karma smārtamathāpi vā // 44ab
anyatsamācarenmartyo na saṃkalpaphalaṃ labhet // 44cd
itthaṃ kṛtvārcanaṃ śaṃbhornaivedyāṃtaṃ vidhānataḥ // 45ab
pūjayedaṣṭamūrtīśca tatraiva trijaganmayīḥ // 45cd
kṣitirāponalo vāyurākāśaḥ sūryyasomakau // 46ab
yajamāna iti tvaṣṭau mūrtayaḥ parikīrtitāḥ // 46cd
śarvo bhavaśca rudraśca ugrobhīma itīśvaraḥ // 47ab
mahādevaḥ paśupatiretānmūrtibhirarcayet // 47cd
pūjayetparivāraṃ ca tataḥ śaṃbhoḥ subhaktitaḥ // 48ab
īśānādikramāttatra caṃdanākṣatapatrakaiḥ // 48cd
īśānaṃ naṃdinaṃ caṃḍaṃ mahākālaṃ ca bhṛṃgiṇam // 49ab
vṛṣaṃ skaṃdaṃ kapardīśaṃ somaṃ śukraṃ ca tatkramāt // 49cd
agrato vīrabhadraṃ ca pṛṣṭhe kīrtimukhaṃ tathā // 50ab
tata ekādaśānrudrānpūjayedvidhinā tataḥ // 50cd
tataḥ paṃcākṣaraṃ japtvā śatarudriyameva ca // 51ab
28a

stutīrnānāvidhāḥ kṛtvā paṃcāṃgapaṭhanaṃ tathā // 51cd
tataḥ pradakṣiṇāṃ kṛtvā natvā liṃgaṃ visarjayet // 52ab
iti proktamaśeṣaṃ ca śivapūjanamādarāt // 52cd
rātrāvudaṅmukhaḥ kuryāddevakāryaṃ sadaiva hi // 53ab
śivārcanaṃ sadāpyevaṃ śuciḥ kuryādudaṅmukhaḥ // 53cd
na prācīmagrataḥ śaṃbhornodīcīṃ śaktisaṃhitān // 54ab
na pratīcīṃ yataḥ pṛṣṭhamato grāhyaṃ samāśrayet // 54cd
vinā bhasmatripuṃḍreṇa vinā rudrākṣamālayā // 55ab
bilvapatraṃ vinā naiva pūjayecchaṃkaraṃ budhaḥ // 55cd
bhasmāprāptau muniśreṣṭhāḥ pravṛtte śivapūjane // 56ab
tasmānmṛdāpi kartavyaṃ lalāṭe ca tripuṃḍrakam // 56cd


iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivapūjanavarṇanaṃ nāmaikaviṃśo .adhyāyaḥ // 21 //

Chapter 22

ṛṣya ūcuḥ //
agrāhyaṃ śivanaivedyamiti pūrvaṃ śrutaṃ vacaḥ // 1ab
brūhi tannirṇayaṃ bilvamāhātmyamapi sanmune // 1cd
sūta uvāca //
śṛṇudhvaṃ munayaḥ sarve sāvadhānatayādhunā // 2ab
sarvaṃ vadāmi saṃprītyā dhanyā yūyaṃ śivavratāḥ // 2cd
śivabhaktaḥ śuciḥ śuddhaḥ sadvratīdṛḍhaniścayaḥ // 3ab
bhakṣayecchivanaivedyaṃ tyajedagrāhyabhāvanām // 3cd
dṛṣṭvāpi śivanaivedye yāṃti pāpāni dūrataḥ // 4ab
bhakte tu śivanaivedye puṇyānyā yāṃti koṭiśaḥ // 4cd
alaṃ yāgasahasreṇāpyalaṃ yāgārbudairapi // 5ab
bhakṣite śivanaivedye śivasāyujyamāpnuyāt // 5cd
yadgṛhe śivanaivedyapracāropi prajāyate // 6ab
tadgṛhaṃ pāvanaṃ sarvamanyapāvanakāraṇam // 6cd
āgataṃ śivanaivedyaṃ gṛhītvā śirasā mudā // 7ab
bhakṣaṇīyaṃ prayatne na śivasmaraṇapūrvakam // 7cd
āgataṃ śivanaivedyamanyadā grāhyamityapi // 8ab
vilaṃbe pāpasaṃbaṃdho bhavatyeva hi mānave // 8cd
na yasya śivanaivedyagrahaṇecchā prajāyate // 9ab
sapāpiṣṭho gariṣṭhaḥ syānnarakaṃ yātyapi dhruvam // 9cd
hṛdaye candrakānte ca svarṇarūpyādinirmite // 10ab
śivadīkṣāvatā bhaktenedaṃ bhakṣyamitīryyate // 10cd
śivadīkṣānvito bhakto mahāprasādasaṃjñakam // 11ab
sarveṣāmapi liṃgānāṃ naivedyaṃ bhakṣayecchubham // 11cd
anyadīkṣāyujāṃ nṝṇāṃ śivabhaktiratātmanām // 12ab
śṛṇudhvaṃ nirṇayaṃprītyāśivanaivedyabhakṣaṇe // 12cd
śālagrāmodbhave liṃge rasaliṃge tathā dvijāḥ // 13ab
pāṣāṇe rājate svarṇe surasiddhapratiṣṭhite // 13cd
kāśmīre sphāṭike rātne jyotirliṃgeṣu sarvaśaḥ // 14ab
cāndrāyaṇasamaṃ proktaṃ śaṃbhornaivedyabhakṣaṇam // 14cd
brahmahāpi śucirbhūtvā nirmālyaṃ yastu dhārayet // 15ab
bhakṣayitvā drutaṃ tasya sarvapāpaṃ praṇaśyati // 15cd
caṃḍādhikāro yatrāsti tadbhāktavyaṃ na mānavaiḥ // 16ab
28b

caṃḍādhikāro no yatra bhoktavyaṃ tacca bhaktitaḥ // 16cd
bāṇaliṃge ca lauhe ca siddhe liṃge svayaṃbhuvi // 17ab
pratimāsu ca sarvāsu na caṃḍodhikṛto bhavet // 17cd
snāpayitvā vidhānena yo liṃgasnāpanodakam // 18ab
triḥpibettrividhaṃ pāpaṃ tasyehāśu vinaśyati // 18cd
agrāhyaṃ śivanaivedyaṃ patraṃ puṣpaṃ phalaṃ jalam // 19ab
śālagrāmaśilāsaṃgātsarvaṃ yāti pavitritām // 19cd
loṃgopari ca yaddravyaṃ tadagrāhyaṃ munīśvarāḥ // 20ab
supavitraṃ ca tajjñeyaṃ yalliṃgasparśabāhyataḥ // 20cd
naivedyanirṇayaḥ prokta itthaṃ vo munisattamāḥ // 21ab
śṛṇudhvaṃ bilvamāhātmyaṃ sāvadhānatayā .adarāt // 21cd
mahādevasvarūpoyaṃ bilvo devairapi stutiḥ // 22ab
yathākathaṃcidetasya mahimā jñāyate katham // 22cd
puṇyatīrthāni yāvaṃti lokeṣu prathitānyapi // 23ab
tāni sarvāṇi tīrthānibilvamūleva saṃti hi // 23cd
bilvamūle mahādevaṃ liṃgarūpiṇamavyayam // 24ab
yaḥ pūjayati puṇyātmā sa śivaṃ prāpnuyāddhruvam // 24cd
bilvamūle jalairyastu mūrddhānamabhiṣiṃcati // 25ab
sa sarvatīrthasnātaḥ syātsa eva bhuvi pāvanaḥ // 25cd
etasya bilvamūlasyāthālavālamanuttamam // 26ab
jalākulaṃ mahādevo dṛṣṭvā tu ṣṭobhavatyalam // 26cd
pūjayedbilvamūlaṃ yo gaṃdhapuṣpādibhirnaraḥ // 27ab
śivalokamavāpnoti saṃtatirvarddhate sukham // 27cd
bilvamūle dīpamālāṃ yaḥ kalpayati sādaram // 28ab
sa tattvajñānasaṃpanno maheśāṃtargato bhavet // 28cd
bilvaśākhāṃ samādāya hastena navapallavam // 29ab
gṛhītvā pūjayedbilvaṃ sa ca pāpaiḥ pramucyate // 29cd
bilvamūle śivarataṃ bhojayedyastu bhaktitaḥ // 30ab
ekaṃ vā koṭiguṇitaṃ tasya puṇyaṃ prajāyate // 30cd
bilvamūle kṣīramuktamannamājyena saṃyutam // 31ab
yo dadyācchivabhaktāya sa daridro na jāyate // 31cd
sāṃgopāṃgamiti proktaṃ śivaliṃgaprapūjanam // 32ab
pravṛttānāṃ nivṛttānāṃ bhedato dvividhaṃ dvijāḥ // 32cd
pravṛttānāṃ pīṭhapūjāṃ sarvapūjāṃ samācaret // 33ab
abhiṣekānte naivedyaṃ śālyannena samācaret // 34ab
pūjānte sthāpayelliṃgaṃ puṭe śuddhe pṛthaggṛhe // 34cd
karapūjānivṛttānāṃ svabhojyaṃ tu nivedayet // 35ab
nivṛttānāṃ paraṃ sūkṣmaṃ liṃgameva viśiṣyate // 35cd
vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet // 36ab
pūjāṃ kṛtvā tathā liṃgaṃ śirasādhārayetsadā // 36cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe śivanaivedyavarṇanonāmadvāviṃśo .adhyāyaḥ // 22 //

Chapter 23

ṛṣaya ūcuḥ //
sūta sūta mahābhāga vyāsaśiṣya namostu te // 1ab
tadeva vyāsato brūhi bhasmamāhātmyamuttamam // 1cd
tathā rudrākṣamāhātmyaṃ nāma māhātmyamuttamam // 2ab
29a

tritayaṃ brūhi suprītyā mamānaṃdayacetasam // 2cd
sūta uvāca //
sādhupṛṣṭaṃ bhavadbhiśca lokānāṃ hitakārakam // 3ab
bhavaṃto vai mahādhanyāḥ pavitrāḥ kulabhūṣaṇāḥ // 3cd
yeṣāṃ caiva śivaḥ sākṣāddaivataṃ paramaṃ śubham // 4ab
sadā śivakathā loke vallabhā bhavatāṃ sadā // 4cd
te dhanyāśca kṛtārthāśca saphalaṃ dehadhāraṇam // 5ab
uddhṛtañca kulaṃ teṣāṃ ye śivaṃ samupāsate // 5cd
mukhe yasya śivanāma sadāśivaśiveti ca // 6ab
pāpāni na spṛśaṃtyeva khadirāṃgāraṃkayathā // 6cd
śrīśivāya namastubhyaṃ mukhaṃ vyāharate yadā // 7ab
tanmukhaṃ pāvanaṃ tīrthaṃ sarvapāpavināśanam // 7cd
tanmukhañca tathā yo vai paśyatiprītimānnaraḥ // 8ab
tīrthajanyaṃ phalaṃ tasya bhavatīti suniścitam // 8cd
yatra trayaṃ sadā tiṣṭhedetacchubhataraṃ dvijā // 9ab
tasya darśanamātreṇa veṇīsnānaphalaṃlabhet // 9cd
śivanāmavibhūtiśca tathā rudrākṣa eva ca // 10ab
etattrayaṃ mahāpuṇyaṃ triveṇīsadṛśaṃ smṛtam // 10cd
etattrayaṃ śarīre ca yasya tiṣṭhati nityaśaḥ // 11ab
tasyaiva darśanaṃ loke durlabhaṃ pāpahārakam // 11cd
taddarśanaṃ yathā veṇī nobhayoraṃtaraṃ manāk // 12ab
evaṃ yonavijānāti sapāpiṣṭho na saṃśayaḥ // 12cd
vibhūtiryasya no bhāle nāṃge rudrākṣadhāraṇam // 13ab
nāsye śivamayī vāṇī taṃ tyajedadhamaṃ yathā // 13cd
śaivaṃ nāma yathā gaṃgā vibhūtiryamunā matā // 14ab
rudrākṣaṃ vidhinā proktā sarvapāpāvināśinī // 14cd
śarīre ca trayaṃ yasya tatphalaṃ caikataḥ sthitam // 15ab
ekato veṇikāyāśca snānajaṃtuphalaṃ budhaiḥ // 15cd
tadevaṃ tulitaṃ pūrvaṃ brahmaṇāhitakāriṇā // 16ab
samānaṃ caiva tajjātaṃ tasmāddhāryaṃ sadā budhaiḥ // 16cd
taddinaṃ hi samārabhya brahmaviṣṇvādibhiḥ saraiḥ // 17ab
dhāryate tritayaṃ tacca darśanātpāpahārakam // 17cd
ṛṣya ūcuḥ //
īdṛśaṃ hi phalaṃ proktaṃ nāmāditritayodbhavam // 18ab
tanmāhātmyaṃ viśeṣeṇa vaktumarhasi suvrata // 18cd
sūta uvāca //
ṛṣayo hi mahāprājñāḥ sacchaivā jñānināṃ varāḥ // 19ab
tanmāhātmyaṃ hi sadbhaktyā śṛṇutādarato dvijāḥ // 19cd
sugūḍhamapi śāstreṣu purāṇeṣu śrutiṣvapi // 20ab
bhavatsnehānmayā viprāḥ prakāśaḥ kriyate .adhunā // 20cd
kastattritayamāhātmyaṃ saṃjānāti dvijottamāḥ // 21ab
maheśvaraṃ vinā sarvaṃ brahmāṇḍe sadasatparam // 21cd
vacmyahaṃ nāma māhātmyaṃ yathābhakti samāsataḥ // 22ab
śṛṇuta prītito viprāḥ sarvapāpaharaṃ param // 22cd
śiveti nāmadāvāgnermahāpātakaparvatāḥ // 23ab
bhasmībhavaṃtyanāyāsātsatyaṃsatyaṃ na saṃśayaḥ // 23cd
pāpamūlāni duḥkhāni vividhānyapi śaunaka // 24ab
śivanāmaikanaśyāni nānyanaśyāni sarvathā // 24cd
sa vaidikaḥ sa puṇyātmā sa dhanyassa budho mataḥ // 25ab
śivanāmajapāsakto yo nityaṃ bhuvi mānava // 25cd
29b

bhavaṃti vividhā dharmāsteṣāṃ sadyaḥ phalonmukhāḥ // 26ab
yeṣāṃ bhavati viśvāsaḥ śivanāmajape mune // 26cd
pātakāni vinaśyaṃti yāvaṃti śivanāmataḥ // 27ab
bhuvi tāvaṃti pāpāni kriyaṃte na narairmune // 27cd
brahmahatyādipāpānāṃ rāśīnapramitānmune // 28ab
śivanāma drutaṃ proktaṃ nāśayatyakhilānnaraiḥ // 28cd
śivanāmatarīṃ prāpya saṃsārābdhiṃ taraṃti ye // 29ab
saṃsāramūlapāpāni tāni naśyaṃtyasaṃśayam // 29cd
saṃsāramūlabhūtānāṃ pātakānāṃ mahāmune // 30ab
śivanāmakuṭhāreṇa vināśo jāyate dhruvam // 30cd
śivanāmāmṛtaṃ peyaṃ pāpadāvānalārditaiḥ // 31ab
pāpadāvāgnitaptānāṃ śāṃtistena vinā na hi // 31cd
śiveti nāmapīyūṣavarṣadhārāpariplutāḥ // 32ab
saṃsāradavamadhyepi na śocaṃti kadācana // 32cd
śivanāmni mahadbhaktirjātā yeṣāṃ mahātmanām // 33ab
tadvidhānāṃ tu sahasā muktirbhavati sarvathā // 33cd
anekajanmabhiryena tapastaptaṃ munīśvara // 34ab
śivanāmni bhavedbhaktiḥ sarvapāpāpahāriṇī // 34cd
yasyā sādhāraṇaṃ śaṃbhunāmni bhaktirakhaṃḍitā // 35ab
tasyaiva mokṣaḥ sulabho nānyasyeti matirmama // 35cd
kṛtvāpyanekapāpāni śivanāmajapādaraḥ // 36ab
sarvapāpavinirmukto bhavatyeva na saṃśayaḥ // 36cd
bhavaṃti bhasmasādvṛkṣā davadagdhā yathā vane // 37ab
tathā tāvaṃti dagdhāni pāpāni śivanāmataḥ // 37cd
yo nityaṃ bhasmapūtāṃgaḥ śivanāmajapādaraḥ // 38ab
saṃtaratyeva saṃsāraṃ saghoramapi śaunaka // 38cd
brahmasvaharaṇaṃ kṛtvā hatvāpi brāhmaṇānbahūn // 39ab
na lipyate naraḥ pāpaiḥ śivanāmajapādaraḥ // 39cd
vilokya vedānakhilāñchivanāmajapaḥ param // 40ab
saṃsāratāraṇopāya iti pūrvairviniścitaḥ // 40cd
kiṃ bahūktyā muniśreṣṭhāḥ ślokenaikena vacmyaham // 41ab
śivanāmno mahimānaṃ sarvapāpāpahāriṇam // 41cd
pāpānāṃ haraṇe śaṃbhornāmaḥ śaktirhi pāvanī // 42ab
śaknoti pātakaṃ tāvatkartuṃ nāpi naraḥ kvacit // 42cd
śivanāmaprabhāveṇa lebhe sadgatimuttamām // 43ab
indradyumnanṛpaḥ pūrvaṃ mahāpāpaḥ purāmune // 43cd
tathā kāciddvijāyoṣā sau mune bahupāpinī // 44ab
śivanāmaprabhāveṇa lebhe sadgatimuttamām // 44cd
ityuktaṃ vo dvijaśreṣṭhā nāmamāhātmyamuttamam // 45ab
śṛṇudhvaṃ bhasmamāhātmyaṃ sarvapāvanapāvanam // 45cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍeśivanamamāhātmyavarṇanonāmatrayoviṃśo .adhyāyaḥ // 23 //

Chapter 24

sūta uvāca //
dvividhaṃ bhasma saṃproktaṃ sarvamaṃgaladaṃ param // 1ab
tatprakāramahaṃ vakṣye sāvadhānatayā śṛṇu // 1cd
ekaṃ jñeyaṃ mahābhasma dvitīyaṃ svalpasaṃjñakam // 2ab
mahābhasma iti proktaṃ bhasma nānāvidhaṃ param // 2cd
tadbhasma trividhaṃ proktaṃ śrotaṃ smārtaṃ ca laukikam // 3ab
30a

bhasmaiva svalpasaṃjñaṃ hi bahudhā parikīrtitam // 3cd
śrautaṃ bhasma tathā smārtaṃ dvijānāmeva kīrtitam // 4ab
anyeṣāmapi sarveṣāmaparaṃ bhasma laukikam // 4cd
dhāraṇaṃ maṃtrataḥ proktaṃ dvijānāṃ munipuṃgavaiḥ // 5ab
kevalaṃ dhāraṇaṃ jñeyamanyeṣāṃ maṃtravarjitam // 5cd
āgneyamucyate bhasma dagdhagomayasaṃbhavam // 6ab
tadāpi dravyamityuktaṃ tripuṃḍrasya mahāmune // 6cd
agnihotrotthitaṃ bhasmasaṃgrāhyaṃ vā manīṣibhiḥ // 7ab
anyayajñotthitaṃ vāpi tripuṇḍrasya ca dhāraṇe // 7cd
agnirityādibhirmaṃtrairjābālopaniṣadgateḥ // 8ab
saptabhidhūlanaṃ kāryaṃ bhasmanā sajalena ca // 8cd
varṇānāmāśramāṇāṃ ca maṃtrato maṃtratopi ca // 9ab
tripuṃḍroddhūlanaṃ proktajābālairādareṇa ca // 9cd
bhasmanoddhūlanaṃ caiva yathā tiryaktripuṃḍrakam // 10ab
pramādādapi mokṣārthī na tyajediti viśrutiḥ // 10cd
śivena viṣṇunā caiva tathā tiryaktripuṃḍrakam // 11ab
umādevī ca lakṣmīṃśca vācānyābhiśca nityaśaḥ // 11cd
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairapi ca saṃskaraiḥ // 12ab
apabhraṃśairdhṛtaṃ bhasmatripuṃḍroddhūlanātmanā // 12cd
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaraṃti ye // 13ab
teṣāṃ nāsti samācāro varṇāśramasamanvitaḥ // 13cd
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaraṃti ye // 14ab
teṣāṃ nāsti vinirmuktissaṃsārājjanmakoṭibhiḥ // 14cd
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaranti ye // 15ab
teṣāṃ nāsti śivajñānaṃ kalpakoṭiśatairapi // 15cd
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaranti ye // 16ab
te mahāpātakairyuktā iti śāstrīyanirṇayaḥ // 16cd
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaranti ye // 17ab
teṣāmācaritaṃ sarvaṃ viparītaphalāya hi // 17cd
mahāpātakayuktānāṃ jaṃtūnāṃ śarvavidviṣām // 18ab
tripuṃḍroddhūlanadveṣo jāyate sudṛḍhaṃ mune // 18cd
śivāgnikāryaṃ yaḥ kṛtvā kuryāttriyāyuṣātmavit // 19ab
mucyate sarvapāpaistu spṛṣṭena bhasmanā naraḥ // 19cd
sitena bhasmanā kuryyāttrisandhyaṃ yastripuṇḍrakam // 20ab
sarvapāpavinirmuktaḥ śivena saha modate // 20cd
sitena bhasmanā kuryāllāṭe tu tripuṇḍrakam // 21ab
yo sāvanādibhūtānhi lokānāpto mṛto bhavet // 21cd
akṛtvā bhasmanā snānaṃ na japedvai ṣaḍakṣaram // 22ab
tripuṃḍraṃ ca racitvā tu vidhinā bhasmanā japet // 22cd
adayo vādhamo vāpi sarvapāpānvitopi vā // 23ab
uṣaḥpāpānvito vāpi mūrkho vā patitopi vā // 23cd
yasmindeśeva sennityaṃ bhūtiśāsanasaṃyutaḥ // 24ab
sarvatīrthaiśca kratubhiḥ sāṃnidhyaṃ kriyate sadā // 24cd
tripuṃḍrasahito jīvaḥ pūjyaḥ sarvaiḥ surāsuraiḥ // 25ab
pāpānvitopi śuddhātmā kiṃ punaḥ śraddhayā yutaḥ // 25cd
yasmindeśe śivajñānī bhūtiśāsanasaṃyutaḥ // 26ab
gato yadṛcchayādyāpi tasmistīrthāḥ samāgatāḥ // 26cd
30b

bahunātra kimuktena dhāryaṃ bhasma sadā budhaiḥ // 27ab
liṃgārcanaṃ sadā kāryaṃ japyo maṃtraḥ ṣaḍakṣaraḥ // 27cd
brahmaṇā viṣṇunā vāpi rudreṇa munibhiḥ suraiḥ // 28ab
bhasmadhāraṇamāhātmyaṃ na śakyaṃ paribhāṣitum // 28cd
iti varṇāśramācāro luptavarṇakriyopi ca // 29ab
pāpātsakṛttripuṃḍrasya dhāraṇātsopi mucyate // 29cd
ye bhasmadhāriṇaṃ tyaktvā karma kurvaṃti mānavāḥ // 30ab
teṣāṃ nāsti vinirmokṣaḥ saṃsārājjanmakoṭibhiḥ // 30cd
te nādhītaṃ guroḥ sarvaṃ te na sarvamanuṣṭhitam // 31ab
yena vipreṇa śirasi tripuṃḍraṃ bhasmanā kṛtam // 31cd
ye bhasmadhāriṇaṃ dṛṣṭvā narāḥ kurvaṃti tāḍanam // 32ab
teṣāṃ caṃḍālato janma brahmannūhyaṃ vipaścitā // 32cd
mānastokena maṃtreṇa maṃtritaṃ bhasma dhārayet // 33ab
brāhmaṇaḥ kṣatriyaścaiva prokteṣvaṃgeṣu bhaktimān // 33cd
vaiśyastriyaṃ bakenaiva śūdraḥ paṃcākṣareṇa tu // 34ab
anyāsāṃ vidhavāstrīṇāṃ vidhiḥ proktaśca śūdravat // 34cd
paṃcabrahmādimanubhirgṛhasthasya vidhīyate // 35ab
triyaṃbakena manunā vidhirvai brahmacāriṇaḥ // 35cd
aghoreṇātha manunā vipinasthavidhiḥ smṛtaḥ // 36ab
yatistu praṇavenaiva tripuṃḍrādīni kārayet // 36cd
ativarṇāśramī nityaṃ śivohaṃ bhāvanātparāt // 37ab
śivayogī ca niyatamīśānenāpi dhārayet // 37cd
na tyājyaṃ sarvavarṇaiśca bhasmadhāraṇamuttamam // 38ab
anyairapi yathājīvaissadeti śivaśāsanam // 38cd
bhasmasnānena yāvaṃtaḥ kaṇāḥ svāṅge pratiṣṭhitāḥ // 39ab
tāvaṃti śivaliṃgāni tanau dhatte hi dhārakaḥ // 39cd
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścāpi ca saṃkarāḥ // 40ab
striyotha vidhavā bālāḥ prāptāḥ pākhaṃḍikāstathā // 40cd
brahmacārī gṛhī vanyaḥ saṃnyāsī vā vratī tathā // 41ab
nāryo bhasma tripuṃḍrāṃkā muktā eva na saṃśayaḥ // 41cd
jñānājñānadhṛto vāpi vahnidāhasamo yathā // 42ab
jñānājñānadhṛtaṃ bhasma pāvayetsakalaṃ naram // 42cd
nāśnīyājjalamannamalpamapi vā bhasmākṣadhṛtyā vinā bhuktvāvātha gṛhī vanīpatiyatirvarṇī tathā saṃkaraḥ // 43ab
enobhuṅnarakaṃ prayāti sata dāgāyatrijāpena tadvarṇānāṃ tu yatestu mukhyapraṇavājapena muktaṃbhavet // 43cd
tripuṃḍraṃ ye viniṃdaṃti nindanti śivameva te // 44ab
dhārayaṃti ca ye bhaktyā dhārayanti tameva te // 44cd
dhigbhasmarahitaṃ bhālaṃ dhiggrāmamaśivālayam // 45ab
dhiganīśārcanaṃ janma dhigvidyāmaśivāśrayām // 45cd
ye niṃdaṃti maheśvaraṃ trijagatāmādhārabhūtaṃ haraṃ ye nindaṃti tripuṃḍradhāraṇakaraṃ doṣastu taddarśane // 46ab
te vai saṃkarasūkarāsurakharaśvakroṣṭukīṭopamā jātā eva bhavaṃti pāpaparamāstenārakāḥ kevalam // 46cd
te dṛṣṭvā śaśibhāskarau niśi dine svapnepi no kevalaṃ paśyaṃtu śrutirudrasūktajapato mucyeta tenādṛtāḥ // 47ab
31a

satsaṃbhāṣaṇato bhaveddhi narakaṃ nistāravānāsthitaṃ ye bhasmādividhāraṇaṃ hi puruṣaṃ niṃdaṃti maṃdā hi te // 47cd
na tāṃtrikastvadhikṛto norddhvapuṃḍradharo mune // 48ab
saṃtaptacakracihnotra śivayajñe bahiṣkṛtaḥ // 48cd
tatraite bahavo lokā bṛhajjābālacoditāḥ // 49ab
te vicāryāḥ prayatnena tato bhasmarato bhavet // 49cd
yaccaṃdanaiścaṃdanakepi miśraṃ dhāryaṃ hi bhasmaiva tripuṃḍrabhasmanā // 50ab
vibhūtibhālopari kiṃcanāpi dhāryaṃ sadā no yadi saṃtibuddhayaḥ // 50cd
strībhistripuṇḍramalakāvadhi dhāraṇīyaṃ bhasma dvijādibhiratho vidhavābhirevam // 51ab
tadvatsadāśramavatāṃ viśadāvibhūtirdhāryāpavargaphaladā sakalāghahantrī // 51cd
tripuṇḍraṃ kurute yastu bhasmanā vidhipūrvakam // 52ab
mahāpātakasaṃghātairmucyate copapātakaiḥ // 52cd
brahmacārī gṛhastho vā vānaprasthotha vā yatiḥ // 53ab
brahmakṣattrāśca viṭśūdrāstathānye patitādhamāḥ // 53cd
uddhūlanaṃ tripuṃḍraṃ ca dhṛtvā śuddhā bhavaṃti ca // 54ab
bhasmano vidhinā samyakpāparāśiṃ vihāya ca // 54cd
bhasmadhārī viśeṣeṇa strīgohatyādipātakaiḥ // 55ab
vīrahatyāśvahatyābhyāṃ mucyate nātra saṃśayaḥ // 55cd
paradravyāpaharaṇaṃ paradārābhimarśanam // 56ab
paranindā parakṣetraharaṇaṃ parapīḍanam // 56cd
sasyārāmādiharaṇaṃ gṛhadāhādikarma ca // 57ab
gohiraṇyamahiṣyāditilakambalavāsasām // 57cd
annadhānyajalādīnāṃ nīcebhyaśca parigrahaḥ // 58ab
daśaveśyāmataṃgīṣu vṛṣalīṣu naṭīṣu ca // 58cd
rajasvalāsu kanyāsu vidhavāsu ca maithunam // 59ab
māṃsacarmarasādīnāṃ lavaṇasya ca vikrayaḥ // 59cd
paiśunyaṃ kūṭavādaśca sākṣimithyābhilāṣiṇām // 60ab
evamādīnyasaṃkhyāni pāpāni vividhāni ca // 60cd
sadya eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt // 60// 60ef
śivadravyāpaharaṇaṃ śivaniṃdā ca kutracit // 61ab
niṃdā ca śivabhaktānāṃ prāyaścittairna śuddhyati // 61cd
rudrākṣaṃ yasya gātreṣu lalāṭe tu tripaṃḍrakam // 62ab
sacāṃḍālopi saṃpūjyassarvavarṇottamottamaḥ // 62cd
yāni tīrthāni lokesmingaṃgādyāssaritaśca yāḥ // 63ab
snāto bhavati sarvatra lalāṭe yastripuṃḍrakam // 63cd
saptakoṭi mahāmaṃtrāḥ paṃcākṣarapurassarāḥ // 64ab
tathānye koṭiśo maṃtrāḥ śaivakaivalyahetavaḥ // 64cd
anye maṃtrāśca devānāṃ sarvasaukhyakarā mune // 65ab
te sarve tasya vaśyāḥ syuryo bibharti tripuṃḍrakam // 65cd
sahasraṃ pūrvajātānāṃ sahasraṃ janayiṣyatām // 66ab
svavaṃśajānāṃ jñātīnāmuddharedyastripuṃḍrakṛt // 66cd
iha bhuktvā khilānbhogāndīrghāyurvyādhivarjitaḥ // 67ab
jīvitāṃte ca maraṇaṃ sukhenaiva prapadyate // 67cd
31b

aṣṭaiśvaryaguṇopetaṃ prāpya divyavapuḥ śivam // 68ab
divyaṃ vimānamāruhya divyatridaśasevitam // 68cd
vidyādharāṇāṃ sarveṣāṃ gaṃdharvāṇāṃ mahaujasām // 69ab
iṃdrādilokapālānāṃ lokeṣu ca yathākramam // 69cd
bhuktvā bhogānsuvipulānprajeśānāṃ padeṣu ca // 70ab
brahmaṇaḥ padamāsādya tatra kanyāśataṃ ramet // 70cd
tatra brahmāyuṣo mānaṃ bhuktvā bhogānanekaśaḥ // 71ab
viṣṇorloke labhedbhogaṃ yāvadbrahmaśatātyayaḥ // 71cd
śivalokaṃ tataḥ prāpya labdhveṣṭaṃ kāmamakṣayam // 72ab
śivasāyujyamāpnoti saṃśayo nātra jāyate // 72cd
sarvopaniṣadāṃ sāraṃ samālokya muhurmuhuḥ // 73ab
idameva hi nirṇītaṃ paraṃ śreyastripuṃḍrakam // 73cd
vibhūtiṃ niṃdate yo vai brāhmaṇaḥ sonyajātakaḥ // 74ab
yāti ca narake ghore yāvadbrahmā caturmukhaḥ // 74cd
śrāddhe yajñe jape home vaiśvadeve surārcane // 75ab
dhṛtatripuṃḍraḥ pūtātmā mṛtyuṃ jayati mānavaḥ // 75cd
jalasnānaṃ malatyāge bhasmasnānaṃ sadā śuci // 76ab
maṃtrasnānaṃ haretpāpaṃ jñānasnāne paraṃ padam // 76cd
sarvatīrtheṣu yatpuṇyaṃ sarvatīrtheṣu yatphalam // 77ab
tatphalaṃ samavāpnoti bhasmasnānakaro naraḥ // 77cd
bhasmasnānaṃ paraṃ tīrthaṃ gaṃgāsnānaṃ dine dine // 78ab
bhasmarūpī śivaḥ sākṣādbhasma trailokyapāvanam // 78cd
na tadūnaṃ na taddhyānaṃ na taddānaṃ japo na saḥ // 79ab
tripuṃḍreṇa vināyena vipreṇa yadanuṣṭhitam // 79cd
vānaprasthasya kanyānāṃ dīkṣāhīnanṛṇāṃ tathā // 80ab
madhyāhnātprāgjalairyuktaṃ parato jalavarjitam // 80cd
evaṃ tripuṃḍraṃ yaḥ kuryyānnityaṃ niyatamānasaḥ // 81ab
śivabhaktaḥ savijñeyo bhuktiṃ muktiṃ ca viṃdati // 81cd
yasyāṃgenaiva rudrākṣa ekopi bahupuṇyadaḥ // 82ab
tasya janmanirarthaṃ syāttripuṃḍrarahito yadi // 82cd
evaṃ tripuṃḍramāhātmyaṃ samāsātkathitaṃ mayā // 83ab
rahasyaṃ sarvajaṃtūnāṃ gopanīyamidaṃ tvayā // 83cd
tisro rekhā bhavaṃtyeva sthāneṣu munipuṃgavāḥ // 84ab
lalāṭādiṣu sarveṣu yathokteṣu budhairmune // 84cd
bhruvormadhyaṃ samārabhya yāvadaṃto bhavedbhruvoḥ // 85ab
tāvatpramāṇaṃ saṃdhāryaṃ lalāṭe ca tripuṃḍrakam // 85cd
madhyamānāmikāṃgulyā madhye tu pratilomataḥ // 86ab
aṃguṣṭhena kṛtā rekhā tripuṃḍrākhyā bhidhīyate // 86cd
madhyeṃgulibhirādāya tisṛbhirbhasma yatnataḥ // 87ab
tripuṇḍradhārayedbhaktyā bhuktimuktipradaṃ param // 87cd
tisṛṇāmapi rekhānāṃ pratyekaṃ navadevatāḥ // 88ab
sarvatrāṃgeṣu tā vakṣye sāvadhānatayā śṛṇu // 88cd
akāro gārhapatyāgnirbhūdharmaśca rajoguṇaḥ // 89ab
ṛgvedaśca kriyāśaktiḥ prātaḥsavanameva ca // 89cd
mahadevaśca rekhāyāḥ prathamāyāśca devatā // 90ab
vijñeyā muniśārdūlāḥ śivadīkṣāparāyaṇaiḥ // 90cd
ukāro dakṣiṇāgniśca nabhastattvaṃ yajustathā // 91ab
madhyaṃdinaṃ ca savanamicchāśaktyaṃtarātmakau // 91cd
32a

maheśvaraśca rekhāyā dvitīyāyāśca devatā // 92ab
vijñeyā muniśārdūla śivadīkṣāparāyaṇaiḥ // 92cd
makārāhavanīyau ca paramātmā tamodivau // 93ab
jñānaśaktiḥ sāmavedastṛtīyaṃ savanaṃ tathā // 93cd
śivaścaiva ca rekhāyāstṛtiyāyāśca devatā // 94ab
vijñeyā muniśārdūla śivadīkṣāparāyaṇau // 94cd
evaṃ nityaṃ namaskṛtya sadbhaktyā sthānadevatāḥ // 95ab
tripuṃḍraṃ dhārayecchuddho bhuktiṃ muktiṃ ca viṃdati // 95cd
ityuktāḥ sthānadevāśca sarvāṃgeṣu munīśvaraḥ // 96ab
teṣāṃ saṃbaṃdhino bhaktyā sthānāni śṛṇu sāṃpratam // 96cd
dvātriṃśatsthānake vārddhaṣoḍaśasthānakepi ca // 97ab
aṣṭasthāne tathā caiva paṃcasthānepi nānyaset // 97cd
uttamāṃge lalāṭe ca karṇayornetrayostathā // 98ab
nāsāvaktragaleṣvevaṃ hastadvaya ataḥ param // 98cd
kūrpare maṇibaṃdhe ca hṛdaye pārśvayordvayoḥ // 99ab
nābhau muṣkadvaye caivamūrvorgulphe ca jānuni // 99cd
jaṃghādvayepadadvandve dvātriṃśatsthānamuttamam // 100ab
agnyabbhūvāyudigdeśadikpālānvasubhiḥ saha // 100cd
dharā dhruvaśca somaśca apaścevānilonalaḥ // 101ab
pratyūṣaśca prabhāsaśca vasavoṣṭau prakīrtitāḥ // 101cd
eteṣāṃ nāmamātreṇa tripuṃḍraṃ dhārayedbudhāḥ // 102ab
kuryādvā ṣoḍaśasthāne tripuṇḍraṃ tu samāhitaḥ // 102cd
śīrṣake ca lalāṭeca kaṃṭhe cāṃsadvaye bhuje // 103ab
kūrpare maṇibaṃdhe ca hṛdaye nābhipārśvake // 103cd
pṛṣṭhe caivaṃ pratiṣṭhāya yajettatrāśvidaivate // 104ab
śivaśaktiṃ tathā rudramīśaṃ nāradameva ca // 104cd
vāmādinavaśaktīśca etāḥ ṣoḍaśadevatāḥ // 105ab
nāsatyo dasrakaścaiva aśvinau dvau prakīrtitau // 105cd
athavā mūrddhni keśe ca karmayorvadane tathā // 106ab
bāhudvaye ca hṛdaye nābhyāmūruyuge tathā // 106cd
jānudvaye ca padayoḥ pṛṣṭhabhāge ca ṣoḍaśa // 107ab
śivaścandraśca rudraḥ ko vighneśo viṣṇureva vā // 107cd
śrīścaiva hṛdaye śambhustathā nābhau prajāpatiḥ // 108ab
nāgaśca nāgakanyāśca ubhayorṛṣikanyakāḥ // 108cd
pādayośca samudrāśca tīrthāḥ pṛṣṭhe viśālataḥ // 109ab
ityeva ṣoḍaśasthānamaṣṭasthānamathocyate // 109cd
guhyasthānaṃ lalāṭaśca karṇadvayamanuttamam // 110ab
aṃsayugmaṃ ca hṛdayaṃ nābhirityevamaṣṭakam // 110cd
brahmā ca ṛṣayaḥ saptadevatāśca prakīrtitāḥ // 111ab
ityevaṃ tu samuddiṣṭaṃ bhasmavidbhirmunīśvarāḥ // 111cd
atha vā mastakaṃ bāhūhṛdayaṃ nābhireva ca // 112ab
paṃcasthānānyamūnyāhurdhāraṇe bhasmavijjanāḥ // 112cd
yathāsaṃbhavanaṃ kuryyāddeśakālādyapekṣayā // 113ab
uddhūlanepyaśaktiścettripuṇḍrādīni kārayet // 113cd
trinetraṃ triguṇādhāraṃ trivedajanakaṃ śivam // 114ab
smarannamaḥ śivāyeti lalāṭe tu tripuṇḍrakam // 114cd
īśābhyāṃ nama ityuktvāpārśvayośca tripuṇḍrakam // 115ab
32b

bījābhyāṃ nama ityuktvā dhārayettu prakoṣṭhayoḥ // 115cd
kuryādadhaḥ pitṛbhyāṃ ca umeśābhyāṃ tathopari // 116ab
bhīmāyeti tataḥ pṛṣṭhe śirasaḥ paścime tathā // 116cd


iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ bhasmadhāraṇavarṇanonāma caturviṃśo .adhyāyaḥ // 24 //

Chapter 25

sūta uvāca //
śainakarṣe mahāprājña śivarūpamahāpate // 1ab
śṛṇu rudrākṣamāhātmyaṃ samāsātkathayāmyaham // 1cd
śivapriyatamo jñeyo rudrākṣaḥ parapāvanaḥ // 2ab
darśanātsparśanājjāpyātsarvapāpaharaḥ smṛtaḥ // 2cd
purā rudrākṣamahimā devyagre kathito mune // 3ab
lokopakaraṇārthāya śivena paramātmanā // 3cd
śiva uvāca //
śṛṇu devimaheśāni rudrākṣamahimā śive // 4ab
kathayāmi tavaprītyā bhaktānāṃ hitakāmyayā // 4cd
divyavarṣasahasrāṇi maheśāni punaḥ purā // 5ab
tapaḥ prakurvatastrastaṃ manaḥ saṃyamya vai mama // 5cd
svataṃtreṇa pareśena lokopakṛtikāriṇā // 6ab
līlayā parameśāni cakṣurunmīlitaṃ mayā // 6cd
puṭābhyāṃ cārucakṣurbhyāṃ patitā jalabiṃdavaḥ // 7ab
tatrāśrubindavo jātā vṛkṣā rudrākṣasaṃjñakāḥ // 7cd
sthāvaratvamanuprāpya bhaktānugrahakāraṇāt // 8ab
te dattā viṣṇubhaktebhyaścaturvarṇebhya eva ca // 8cd
bhūmau gauḍodbhavāṃścakre rudrākṣāñchivavallabhān // 9ab
mathurāyāmayodhyāyāṃ laṃkāyāṃ malaye tathā // 9cd
sahyādrau ca tathā kāśyāṃ daśeṣvanyeṣu vā tathā // 10ab
parānasahyapāpaughabhedanāñchrutinodanāt // 10cd
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā jātā mamājñayā // 11ab
rudrākṣāste pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ // 11cd
śvetaraktāḥ pītakṛṣṇā varṇājñeyāḥ kramādbudhaiḥ // 12ab
svajātīyaṃ nṛbhirdhāryaṃ rudrākṣaṃ varṇataḥ kramāt // 12cd
varṇaistu tatphalaṃ dhāryaṃ bhuktimuktiphalepsubhiḥ // 13ab
śivabhaktairviśeṣeṇa śivayoḥ prītaye sadā // 13cd
dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam // 14ab
badarīphalamātraṃ tu madhyamaṃ saṃprakīrttitam // 14cd
adhamaṃ caṇamātraṃ syātprakriyaiṣā parocyate // 15ab
śṛṇu pārvati suprītyā bhaktānāṃ hitakāmyayā // 15cd
badarīphalamātraṃ ca yatsyātkila maheśvari // 16ab
tathāpi phaladaṃ loke sukhasaubhāgyavarddhanam // 16cd
dhātrīphalasamaṃ yatsyātsarvāriṣṭavināśanam // 17ab
guṃjayā sadṛśaṃ yatsyātsarvārthaphalasādhanam // 17cd
yathā yathā laghuḥ syādvai tathādhikaphalapradam // 18ab
ekaikataḥ phalaṃ proktaṃ daśāṃśairadhikaṃ budhaiḥ // 18cd
rudrākṣadhāraṇaṃ proktaṃ pāpanāśanahetave // 19ab
tasmācca dhāraṇī yo vai sarvārthasādhano dhruvam // 19cd
yathā ca dṛśyate loke rudrākṣaphaladaḥ śubhaḥ // 20ab
na tathā dṛśyate .anyā ca mālikā parameśvari // 20cd
samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṃṭakaiḥ saṃyutāḥ śubhāḥ // 21ab
rudrākṣāḥ kāmadā devi bhuktimuktipradāḥ sadā// 21cd
33a

krimiduṣṭaṃ chinnabhinnaṃ kaṃṭakairhīnameva ca // 22ab
vraṇayuktamavṛttaṃ ca rudrākṣānṣaḍvivarjayet // 22cd
svayameva kṛtadvāraṃ rudrākṣaṃ syādihottamam // 23ab
yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet // 23cd
rudrākṣadhāraṇaṃ prāptaṃ mahāpātakanāśanam // 24ab
rudrasaṃkhyāśataṃ dhṛtvā rudrarūpo bhavennaraḥ // 24cd
ekādaśaśatānīha dhṛtvā yatphalamāpyate // 25ab
tatphalaṃ śakyate naiva vaktuṃ varṣaśatairapi // 25cd
śatārddhena yutaiḥ paṃcaśatairvai mukuṭaṃ matam // 26ab
rudrākṣairviracetsamyagbhaktimānpuruṣo varaḥ // 26cd
tribhiḥ śataiḥ ṣaṣṭiyuktaistrirāvṛttyā tathā punaḥ // 27ab
rudrākṣairupavītaṃ va nirmīyādbhaktitatparaḥ // 27cd
śikhāyāṃ ca trayaṃ proktaṃ rudrakṣāṇāṃ maheśvari // 28ab
karṇayoḥ ṣaṭ ca ṣaṭcaiva vāmadakṣiṇayostathā // 28cd
śatamekottaraṃ kaṃṭhe bāhvorvai rudrasaṃkhyayā // 29ab
kūrparadvārayostatra maṇibaṃdhe tathā punaḥ // 29cd
upavīte trayaṃ dhāryaṃ śivabhaktiratairnaraiḥ // 30ab
śeṣānurvaritānpaṃca sammitāndhārayetkaṭau // 30cd
etatsaṃkhyā dhṛtā yena rudrākṣāḥ parameśvari // 31ab
tadrūpaṃ tu praṇamyaṃ hi stutyaṃ sarvairmaheśavat // 31cd
evaṃbhūtaṃ sthitaṃ dhyāne yadā kṛtvāsanairjanam // 32ab
śiveti vyāharaṃścaiva dṛṣṭvā pāpaiḥ pramucyate // 32cd
śatādikasahasrasya vidhireṣa prakīrtitaḥ // 33ab
tadabhāve prakāronyaḥ śubhaḥ saṃprocyate mayā // 33cd
śikhāyāmekarudrākṣaṃ śirasā triṃśataṃ vahet // 34ab
paṃcāśacca gale dadhyādbāhvoḥ ṣoḍaśa ṣoḍaśa // 34cd
maṇibaṃdhe dvādaśadviskaṃdhe paṃcaśataṃ vahet // 35ab
aṣṭottaraśatairmālyamupavītaṃ prakalpayet // 35cd
evaṃ sahasrarudrākṣāndhārayedyo dṛḍhavrataḥ // 36ab
taṃ namaṃti surāḥ sarve yathā rudrastathaiva saḥ // 36cd
ekaṃ śikhāyāṃ rudrākṣaṃ catvāriṃśattu mastake // 37ab
dvātriṃśatkaṇṭhadeśe tu vakṣasyaṣṭottaraṃ śatam // 37cd
ekaikaṃ karṇayoḥ ṣaṭṣaḍbāhvoḥ ṣoḍaśa ṣoḍaśa // 38ab
karayoravimānena dviguṇena munīśvara // 38cd
saṃkhyā prītirdhṛtā yena sopi śaivajanaḥ paraḥ // 39ab
śivavatpūjanīyo hi vaṃdyassarvairabhīkṣṇaśaḥ // 39cd
śirasīśānamaṃtreṇa karṇe tatpuruṣeṇa ca // 40ab
aghoreṇa gale dhāryaṃ tenaiva hṛdayepi ca // 40cd
aghorabījamaṃtreṇa karayordhārayetsudhīḥ // 41ab
paṃcadaśākṣagrathitāṃ vāmadevena codare // 41cd
paṃca brahmabhiraṃgaśca trimālāṃ paṃcasapta ca // 42ab
athavā mūlamaṃtreṇa sarvānakṣāṃstudhārayet // 42cd
madyaṃ māṃsaṃ tu laśunaṃ palāṇḍuṃ śigrumeva ca // 43ab
śleṣmāṃtakaṃ viḍvarāhaṃ bhakṣaṇe varjayettataḥ // 43cd
valakṣaṃ rudrākṣaṃ dvijatanubhireveha vihitaṃ suraktaṃ kṣattrāṇāṃ pramuditamume pītamasakṛt // 44 // 44ab


chinnaṃ khaṃḍitaṃ bhinnaṃ vidīrṇa /

33b


tato vaiśyairdhāryaṃ pratidivasabhāvaśyakamaho tathā kṛṣṇaṃ śūdraiḥ śrutigaditamārgoyamagaje // 44cd
varṇī vanī gṛhayatīrniyamena dadhyādetadrahasyaparamo na hi jātu tiṣṭhet // 45ab
rudrākṣadhāraṇamidaṃ sukṛtaiśca labhyaṃ tyaktvedametadakhilānnarakānprayāṃti // 45cd
ādāvāmalakātsvato laghutarā rugṇāstataḥ kaṃṭakaiḥ saṃdaṣṭāḥ kṛmibhistanūpakaraṇacchidreṇa hīnāstathā // 46ab
dhāryā naiva śubhepsubhiścaṇakavadrudrākṣamapyaṃtato rudrākṣomama liṃgamaṃgalamume sūkṣmaṃ praśastaṃ sadā // 46cd
sarvāśramāṇāṃ varṇānāṃ strīśūdrāṇāṃ śivājñayā // 47ab
dhāryāḥ sadaiva rudrākṣā yatīnāṃ praṇavena hi // 47cd
divā bibhradrātrikṛtai rātrau vibhraddivākṛtaiḥ // 48ab
prātarmadhyāhnasāyāhne mucyate sarvapātakaiḥ // 48cd
ye tripuṇḍradharā loke jaṭādhāriṇa eva ye // 49ab
ye rudrākṣadharāste vai yamalokaṃ prayāṃti na // 49cd
rudrākṣamekaṃ śirasā bibharti tathā tripuṇḍraṃ ca lalāṭamadhye // 50ab
paṃcākṣaraṃ ye hi japaṃti maṃtraṃ pūjyā bhavadbhiḥ khalu te hi sādhavaḥ // 50cd
yasyāṅge nāsti rudrākṣastripuṇḍraṃ bhālapaṭṭake // 51ab
mukhe paṃcākṣaraṃ nāsti tamānaya yamālayam // 51cd
jñātvā jñātvā tatprabhāvaṃ bhasmarudrākṣadhāriṇaḥ // 52ab
te pūjyāḥ sarvadāsmākaṃ no netavyāḥ kadācana // 52cd
evamājñāpayāmāsa kālopi nijakiṅkarān // 53ab
tatheti mattvā te sarve tūṣṇīmāsansuvismitāḥ // 53cd
ata eva mahādevi rudrākṣotyaghanāśanaḥ // 54ab
taddharo matpriyaḥ śuddho .atyaghavānapi pārvati // 54cd
haste bāhau tathā mūrdhni rudrākṣaṃ dhārayettu yaḥ // 55ab
avadhyaḥ sarvabhūtānāṃ rudrarūpī caredbhuvi // 55cd
surāsurāṇāṃ sarveṣāṃ vaṃdanīyaḥ sadā sa vai // 56ab
pūjanīyo hi dṛṣṭasya pāpahā ca yathā śivaḥ // 56cd
dhyānajñānāvamuktopi rudrākṣaṃ dhārayettu yaḥ // 57ab
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim // 57cd
rudrākṣeṇa japanmantraṃ puṇyaṃ koṭiguṇaṃ bhavet // 58ab
daśakoṭiguṇaṃ puṇyaṃ dhāraṇāllabhate naraḥ // 58cd
yāvatkālaṃ hi jīvasya śarīrastho bhavetsa vai // 59ab
tāvatkālaṃ svalpamṛtyurna taṃ devi vibādhate // 59cd
tripuṃḍreṇa ca saṃyuktaṃ rudrākṣāvilasāṃgakam // 60ab
mṛtyuṃjayaṃ japaṃtaṃ ca dṛṣṭvā rudraphalaṃ labhet // 60cd
paṃcadevapriyaścaiva sarvadevapriyastathā // 61ab
sarvamantrāñjapedbhakto rudrākṣamālayā priye // 61cd
viṣṇvādidevabhaktāśca dhārayeyurna saṃśayaḥ // 62ab
rudrabhakto viśeṣeṇa rudrākṣāndhārayetsadā // 62cd
rudrākṣā vividhāḥ proktāsteṣāṃ bhedānvadāmyaham // 63ab
śṛṇu pārvati sadbhaktyā bhuktimuktiphalapradān // 63cd
ekavaktraḥ śivaḥ sākṣādbhuktimuktiphalapradaḥ // 64ab
tasya darśanamātreṇa brahmahatyā vyapohati // 64cd
yatra saṃpūjitastatra lakṣmīrdūratarā na hi // 65ab
34a

naśyaṃtyupadravāḥ sarve sarvakāmā bhavaṃti hi // 65cd
dvivaktro devadeveśassarvakāmaphalapradaḥ // 66ab
viśeṣataḥ sa rudrākṣo govadhaṃ nāśayeddrutam // 66cd
trivaktro yo hi rudrākṣaḥ sākṣātsādhanadassadā // 67ab
tatprabhāvādbhaveyurvai vidyāḥ sarvāḥ pratiṣṭhitāḥ // 67cd
caturvaktraḥ svayaṃ brahmā narahatyāṃ vyapohati // 68ab
darśanātsparśanātsadyaścaturvargaphalapradaḥ // 68cd
paṃcavaktraḥ svayaṃ rudraḥ kālāgnirnāmataḥ prabhuḥ // 69ab
sarvamuktipradaścaiva sarvakāmaphalapradaḥ // 69cd
agamyāgamanaṃ pāpamabhakṣyasya ca bhakṣaṇam // 70ab
ityādisarvapāpāni paṃcavaktro vyapohati // 70cd
ṣaḍvaktraḥ kārtikeyastudhāraṇāddakṣiṇe bhuje // 71ab
brahmahatyādikaiḥ pāpairmucyate nātra saṃśayaḥ // 71cd
saptavaktro maheśāni hyanaṃgo nāma nāmataḥ // 72ab
dhāraṇāttasya deveśidaridropīśvaro bhavet // 72cd
rudrākṣaścāṣṭavaktraśca vasumūrtiśca bhairavaḥ // 73ab
dhāraṇāttasya pūrṇāyurmṛto bhavati śūlabhṛt // 73cd
bhairavo navavaktraśca kapilaśca muniḥ smṛtaḥ // 74ab
durgā vāta dadhiṣṭhātrī navarūpā maheśvarī // 74cd
taṃ dhārayedvāmahaste rudrākṣaṃ bhaktitatparaḥ // 75ab
sarveśvaro bhavennūnaṃ mama tulyo na saṃśayaḥ // 75cd
daśavaktro maheśāni svayaṃ devo janārdanaḥ // 76ab
dhāraṇāttasya deveśi sarvānkāmānavāpnuyāt // 76cd
ekādaśamukho yastu rudrākṣaḥ parameśvari // 77ab
sa rudro dhāraṇāttasya sarvatra vijayī bhavet // 77cd
dvādaśāsyaṃ tu rudrākṣaṃ dhārayetkeśadeśake // 78ab
ādityāścaiva te sarvedvādaśaiva sthitāstathā // 78cd
trayodaśamukho viśvedevastaddhāraṇānnaraḥ // 79ab
sarvānkāmānavāpnoti saubhāgyaṃ maṃgalaṃlabhet // 79cd
caturdaśamukho yo hi rudrākṣaḥ paramaḥ śivaḥ // 80ab
dhārayenmūrdhni taṃ bhaktyā sarvapāpaṃ praṇaśyati // 80cd
iti rudrākṣabhedā hi proktā vai mukhabhedataḥ // 81ab
tattanmaṃtrāñchṛṇu prītyā kramācchailleśvarātmaje // 81cd
.o hrīṃ namaḥ 1 .o namaḥ 2 .o klīṃ namaḥ 3 .o hrīṃ namaḥ 4 .o hrīṃ namaḥ 5 .o hrīṃ huṃ namaḥ 6 .o huṃnamaḥ 7 .o huṃ namaḥ 8 .o hrīṃ huṃ namaḥ 9 .o hrīṃ namaḥ namaḥ 10 .o hrīṃ huṃ namaḥ 11 .o krauṃ kṣauṃ rauṃ namaḥ 12 .o hrīṃ namaḥ 13 .o nama 14
bhaktiśraddhā yutaścaiva sarvakāmārthasiddhaye // 82ab
rudrākṣāndhārayenmaṃtrairdevanālasya varjitaḥ // 82cd
vinā maṃtreṇa ho dhatte rudrākṣaṃ bhuvi mānavaḥ // 83ab
sa yāti narakaṃ ghoraṃ yāvadindrāścaturdaśa // 83cd
rudrākṣamālinaṃ dṛṣṭvā bhūtapretapiśācakāḥ // 84ab
ḍākinīśākinī caiva ye cānye drohakārakāḥ // 84cd
kṛtrimaṃ caiva yatkiṃcidabhicārādikaṃ ca yat // 85ab
tatsarvaṃ dūrato yāti dṛṣṭvā śaṃkitavigraham // 85cd
rudrākṣamālinaṃ dṛṣṭvā śivo viṣṇuḥ prasīdati // 86ab
34b

devīgaṇapatissūryaḥ surāścānyepi pārvati // 86cd
evaṃ jñātvā tu māhātmyaṃ rudrākṣasya maheśvari // 87ab
samyagdhāryāssamaṃtrāśca bhaktyādharmavivṛddhaye // 87cd
ityuktaṃ girijāgre hi śivena paramātmanā // 88ab
bhasmarūdrākṣamāhātmyaṃ bhuktimuktiphalapradam // 88cd
śivasyātipriyau jñeyau bhasmarudrākṣadhāriṇau // 89ab
taddhāraṇaprabhāvaddhi bhuktirmuktirna saṃśayaḥ // 89cd
bhasmarudrākṣadhārī yaḥ śivabhaktassa ucyate // 90ab
paṃcākṣarajapāsaktaḥ paripūrṇaśca sanmukhe // 90cd
vinā bhasmatripuṃḍreṇa vinā rudrākṣamālayā // 91ab
pūjitopi mahādevo nābhīṣṭaphaladāyakaḥ // 91cd
tatsarvaṃ ca samākhyātaṃ yatpṛṣṭaṃ hi munīśvara // 92ab
bhasmarudrākṣamāhātmyaṃ sarvakāmasamṛddhidam // 92cd
etadyaḥ śṛṇuyānnityaṃ māhātmyaparamaṃ śubham // 93ab
rudrākṣabhasmanorbhaktyāsarvānkāmānavāpnuyāt // 93cd
iha sarvasukhaṃ bhuktvā putrapautrādisaṃyutaḥ // 94ab
labhetparatra sanmokṣaṃ śivasyātipriyo bhavet // 94cd
vidyeśvarasaṃhiteyaṃ kathitā vo munīśvarāḥ // 95ab
sarvasiddhipradā nityaṃ muktidā śivaśāsanāt // 95cd


iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe rudrākṣamahātmyavarṇanonāma pañcaviṃśo .adhyāyaḥ // 25 //
35a