agnipurāṇa 3

agnipurāṇam /
maharṣiśrīmadvedavyāsena praṇītam /
śrīlaśrī vaṅgadeśīyāsiyātik-samājānujñayā
śrīrājendralālamitreṇa pariśodhitam /
kalikātārājadhānyāṃ gaṇeśayantre mudritañca /
saṃvat 1933
0

athāgnipurāṇasya tṛtīyakhaṇḍasyānukramaṇikā

adhyāye viṣayaḥ pṛṣṭhe
269 viṣṇupañjaraṃ 1
270 vedaśākhādayaḥ 3
271 dānādimāhātmyaṃ 5
272 sūryyavaṃśaḥ 8
273 somavaṃśaḥ 12
274 yaduvaṃśaḥ 14
275 dvādaśasaṃgrāmāḥ 19
276 rājavaṃśaḥ 22
277 puruvaṃśaḥ 24
278 siddhauṣadhāni 28
279 sarvvarogaharāṇyauṣadhāni 34
280 rasādilakṣaṇaṃ 39
281 vṛkṣāyurvedaḥ 42
282 nānārogaharāṇyauṣadhāni 44
283 mantrarūpauṣadhāni 49
284 mṛtasañjīvanīkarasiddhayogaḥ 50
285 kalpasāgaraḥ 58
286 gajacikitsā 61
287 aśvavāhanasāraḥ 64
288 aśvacikitsā 71
289 aśvaśāntiḥ 76
290 gajaśāntiḥ 77
291 śāntyāyurvedaḥ 80
292 mantraparibhāṣā 84
293 nāgalakṣaṇāni 89
294 daṣṭacikitsā 93
295 pañcāṅgarudravidhānaṃ 97
296 viṣahṛnmantrauṣadhaṃ 99
297 gonasādicikitsā 101
298 bālagrahaharabālatantraṃ 104
299 grahahṛnmantrādikaṃ 109
300 sūryyārccanaṃ 112
301 nānāmantrāḥ 114
302 aṅgākṣarārccanaṃ 117
303 pañcākṣarādipūjāmantrāḥ 119
304 pañcapañcāśadviṣṇunāmāni 123
305 nārasiṃhādimantrāḥ 125
306 trailokyamohanamantrāḥ 127
307 trailokyamohanīlakṣmyādipūjā 131
308 tvaritāpūjā 134
309 tvaritāmantrādiḥ 136
310 tvaritāmūlamantrādiḥ 140
311 tvaritāvidyā 144
312 nānāmantrāḥ 146
1

adhyāye viṣayaḥ pṛṣṭhe
313 tvaritājñānaṃ 150
314 stambhanādimantrāḥ 152
315 nānāmantrāḥ 154
316 sakalādimantroddhāraḥ 155
317 gaṇapūjā 159
318 vāgīśvarīpūjā 161
319 maṇḍalāni 162
320 aghorāstrādiśāntikalpaḥ 167
321 pāśupataśāntiḥ 169
322 ṣa.ṛaṅgānyadhorāstrāṇi 171
323 rudraśāntiḥ 174
324 aṃśakādiḥ 177
325 gauryyādipūjā 180
326 devālayamāhātmyaṃ 182
327-328-329 chandaḥsāraḥ 184
330 chandojātinirūpanaṃ 188
331 viṣamakathanaṃ 190
332 ardhasamanirūpaṇaṃ 191
333 samavṛttanirūpaṇaṃ 192
334 prastāranirūpaṇaṃ 195
335 śikṣānirūpaṇaṃ 196
336 kāvyādilakṣaṇaṃ 199
337 nāṭakanirūpaṇaṃ 203
338 śṛṅgārādirasanirūpaṇaṃ 205
339 rītinirūpaṇaṃ 211
340 nṛtyādāvaṅgakarmmanirūpaṇaṃ 212
341 abhinayādinirūpaṇaṃ 214
342 śabdālaṅkārāḥ 218
343 arthālaṅkārāḥ 224
344 śabdārthālaṅkārāḥ 227
345 kāvyaguṇavivekaḥ 229
346 kāvyadoṣavivekaḥ 233
347 ekākṣarābhidhānaṃ 236
348 vyākaraṇaṃ 239
349 sandhisiddharūpaṃ 240
350 puṃliṅgaśabdasiddharūpaṃ 241
351 strīliṅgaśabdasiddharūpaṃ 248
352 napuṃsakaśabdasiddharūpaṃ 250
353 kārakaṃ 251
354 samāsaḥ 253
355 taddhitaṃ 255
356 unādisiddharūpaṃ 258
357 tiṅvibhaktisiddharūpaṃ 260
358 kṛtsiddharūpaṃ 263
359 svargapātālādivargāḥ 264
360 avyayavargāḥ 272
361 nānārthavargāḥ 276
362 bhūmivanauṣadhyādivargāḥ 280
363 nṛvargāḥ 287
364 brahmavargāḥ 290
365 kṣatrabiṭhśūdravargāḥ 291
366 sāmānyanāmaliṅgāni 296
367 nityanaimittikaprākṛtapralayāḥ 299
368 ātyantikalayagarbhotpattyādayaḥ 301
2

adhyāye viṣayaḥ pṛṣṭhe
369 śarīrāvayavāḥ 306
370 narakanirūpanaṃ 310
371 yamaniyamāḥ 314
372 āsanaprāṇāyāmapratyāhārāḥ 318
373 dhyānaṃ 320
374 dhāraṇā 324
375 samādhiḥ 326
376 brahmajñānaṃ 329
377 samādhiḥ 333
378 brahmajñānaṃ 338
379 advaitabrahmajñānaṃ 339
380 gītāsāraḥ 345
381 yamagītā 351
382 āgneyapurāṇamāhātmyaṃ 355
3

agnipurāṇam

Chapter 269

athonasaptatyadhikadviśatatamo .adhyāyaḥ /

viṣṇupañjaraṃ /
puṣkara uvaca /
tripurañjaghnuṣaḥ pūrvaṃ brahmaṇā viṣṇupañjaraṃ / 1ab
śaṅkarasya dvijaśreṣṭha rakṣaṇāya nirūpitaṃ // 1cd
vāgīśena ca śakrasya balaṃ hantuṃ prayāsyataḥ / 2ab
tasya svarūpaṃ vakṣyāmi tattvaṃ śṛṇu jayādimat // 2cd
viṣṇuḥ prācyāṃ sthitaścakrī harirdakṣinaṇato gadī / 3ab
pratīcyāṃ śārṅgadhṛgviṣṇurjiṣṇuḥ kha.ṛgī mamottare // 3cd
hṛṣīkeśo vikoṇeṣu tacchidreṣu janārdanaḥ / 4ab
kro.ṛarūpī harirbhūmau narasiṃho .ambare mama // 4cd
kṣurāntamamalañcakraṃ bhramatyetat sudarśanaṃ / 5ab
asyāṃśumālā duṣprekṣyā hantuṃ pretaniśācarān // 5cd
gadā ceyaṃ sahasrārcciḥpradīptapāvakojjvalā / 6ab
rakṣobhūtapiśācānāṃ ḍākinīnāñca nāśanī // 6cd
śārṅgavisphūrjjitañcaiva vāsudevasya madripūn / 7ab
tiryyaṅmanuṣyakuṣmāṇḍapretādīn hantvaśeṣataḥ // 7cd
1

kha.ṛgadhārojjvalajyotsnānirddhūtā ye samāhitāḥ / 8ab
te yāntu śāmyatāṃ sadyo garu.ṛeneva pannagāḥ // 8cd
ye kuṣmāṇḍāsthā yakṣā ye daityā ye niśācarāḥ / 9ab
pretā vināyakāḥ krūrā manuṣyā jambhagāḥ khagāḥ // 9cd
siṃhādayaśca paśavo dandaśūkāśca pannagāḥ / 10ab
sarvve bhavantu te saumyāḥ kṛṣṇaśaṅkharavāhatāḥ // 10cd
cittavṛttiharā ye me ye janāḥ smṛtihārakāḥ / 11ab
balaujasāñca harttāraśchāyāvibhraṃśakāśca ye // 11cd
ye copabhogaharttāro ye ca lakṣaṇanāśakāḥ / 12ab
kuṣmāṇḍāste praṇaśyantu viṣṇucakraravāhatāḥ // 12cd
buddhisvāsthyaṃ manaḥsvāsthyaṃ svāsthyamaindriyakaṃ tathā / 13ab
mamāstu devadevasya vāsudevasya kīrttanāt // 13cd
pṛṣṭhe purastānmama dakṣiṇottare vikoṇataścāstu janārdano hariḥ / 14ab
tamī.ṛyamīśānamanantamacyutaṃ janārdanaṃ praṇipatito na sīdati // 14cd
yathā paraṃ brahma haristathā paraḥ jagatsvarūpaśca sa eva keśavaḥ / 15ab
satyena tenācyutanāmakīrttanāt praṇāśayettu trividhaṃ mamāśubhaṃ // 15cd


ityāgneye mahāpurāṇe viṣṇupañjaraṃ nāmonasaptatyadhikadviśatatamo .adhyāyaḥ /
2

Chapter 270

atha saptatyadhikadviśatatamo .adhyāyaḥ /

vedaśākhadikīrttanaṃ /
puṣkara uvāca /
sarvānugrāhakā mantrāścaturvargaprasādhakāḥ / 1ab
ṛgatharva tathā sāma yajuḥ saṃkhyā tu lakṣakaṃ // 1cd
bhedaḥ sāṅkhyāyanaścaika āśvalāyano dvitīyakaḥ / 2ab
śatāni daśa mantrāṇāṃ brāhmaṇā dvisahasrakaṃ // 2cd
ṛgvedo hi pramāṇena smṛto dvaipāyanādibhiḥ / 3ab
ekonidvisahasrantu mantrāṇāṃ yajuṣastathā // 3cd
śatāni daśa viprāṇāṃ ṣa.ṛaśītiśca śākhikāḥ / 4ab
kāṇvamādhyandinī saṃjñā kaṭhī mādhyakaṭhī tathā // 4cd
maitrāyaṇī ca saṃjñā ca taittirīyābhidhānikā / 5ab
vaiśampāyaniketyādyāḥ śākhā yajuṣi saṃsthitāḥ // 5cd
sāmnaḥ kauthumasaṃjñaikā dvitīyātharvaṇāyanī / 6ab
gānānyapi ca catvāri veda āraṇyakantathā // 6cd
ukthā ūhacaturthañca mantrā navasahasrakāḥ / 7ab
sacatuḥśatakāścaiva brahmasaṅghaṭakāḥ smṛtāḥ // 7cd
pañcaviṃśatirevātra sāmamānaṃ prakīrttitaṃ / 8ab
sumanturjājaliścaiva ślokāyaniratharvvake // 8cd
śaunakaḥ pippalādaśca muñjakeśādayo .apare / 9ab
mantrāṇāmayutaṃ ṣaṣṭiśatañcopaniṣacchataṃ // 9cd
vyāsarūpī sa bhagavān śākhābhedādyakārayat / 10ab
3

śākhābhedādayo viṣṇuritihāsaḥ purāṇakaṃ // 10cd
prāpya vyāsāt purāṇādi sūto vai lomaharṣaṇaḥ / 11ab
sumatiścāgnivarccāśca mitrayuḥśiṃśapāyanaḥ // 11cd
kṛtavratotha sāvarṇiḥ ṣaṭśiṣyāstasya cābhavan / 12ab
śāṃśapāyanādayaścakruḥ 1 purāṇānāntu saṃhitāḥ // 12cd
brāhmādīni purāṇāni harividyā daśāṣṭa ca / 13ab
mahāpurāṇe hyāgneye vidyārūpo hariḥ sthitaḥ // 13cd
saprapañco niṣprapañco mūrttāmūrttasvarūpadhṛk / 14ab
taṃ jñātvābhyarccya saṃstūya bhuktimuktimavāpnuyāt // 14cd
viṣṇurjiṣṇurbhaviṣṇuśca agnisūryyādirūpavān / 15ab
agnirūpeṇa devādermukhaṃ viṣṇuḥ parā gatiḥ // 15cd
vedeṣu sapurāṇeṣu yajñamūrttiśca gīyate / 16ab
āgneyākhyaṃ purāṇantu rūpaṃ viṣṇormahattaraṃ // 16cd
āgneyākhyapurāṇasya karttā śrotā janārdanaḥ / 17ab
tasmātpurāṇamāgneyaṃ sarvavedamayaṃ mahat // 17cd
sarvavidyāmayaṃ puṇyaṃ sarvajñānamayaṃ varam 2 / 18ab
sarvātma harirūpaṃ hi paṭhatāṃ śṛṇvatāṃ nṛṇāṃ // 18cd
vidyārthināñca vidyādamarthināṃ śrīdhanapradam 3 / 19ab
rājyārthināṃ rājyadañca dharmmadaṃ dharmakāminām // 19cd
svargārthināṃ svargadañca putradaṃ putrakāmināṃ / 20ab
gavādikāmināṅgodaṃ grāmadaṃ grāmakāmināṃ // 20cd


1 śiṃśapāyanādayaścakruriti kha .. /
2 paramiti ña .. /
3 śrībalapradamiti ña .. /
4


kāmārthināṃ kāmadañca sarvasaubhāgyasampradam / 21ab
guṇakīrttipradannṝṇāṃ jayadañjayakāminām // 21cd
sarvepsūnāṃ sarvadantu muktidaṃ muktikāmināṃ / 22ab
pāpaghnaṃ pāpakartṝṇāmāgneyaṃ hi purāṇakam // 22cd
ityāgneye mahāpurāṇe vedaśākhādikīrttinaṃ nāma saptatyadhikadviśatatamo .adhyāyaḥ /

Chapter 271

athaikasaptatyadhikadviśatatamo .adhyāyaḥ /

dānādimāhatmyaṃ /
puṣkara uvāca /
brahmaṇābhihitaṃ pūrvvaṃ yāvanmātraṃ marīcaye / 1ab
lakṣārddhāddhantu tadbrāhmaṃ likhitvā sampradāpayet // 1cd
vaiśākhyāmpaurṇamāsyāñca svargārthī jaladhenumat / 2ab
pādmaṃ dvādaśasāhasraṃ jyaiṣṭhe dadyācca dhenumat // 2cd
varāhakalpavṛttāntamadhikṛtya parāśaraḥ / 3ab
trayoviṃśatisāhasraṃ vaiṣṇavaṃ prāha cārpayet // 3cd
jaladhenumadāṣāḍhyāṃ viṣṇoḥ padamavāpnuyāt / 4ab
caturdaśasahasrāṇi vāyavīyaṃ haripriyaṃ // 4cd
śvetakalpaprasaṅgena dharmmān vāyurihābravīt / 5ab
dadyāllikhitvā tadvipre śrāvaṇyāṃ gu.ṛadhenumat // 5cd
yatrādhikṛtya gāyatrīṃ kīrttyate dharmmavistaraḥ / 6ab
5

vṛtrāsurabadhopetaṃ tadbhāgavatamucyate // 6cd
sārasvatasta kalpasya proṣṭhapadyāntu taddadet / 7ab
aṣṭādaśasahasrāṇi hemasiṃhasamanvitaṃ // 7cd
yatrāha nārado dharmmān vṛhatkalpāśritānihaṃ / 8ab
pañcaviṃśasahasrāṇi nāradīyaṃ taducyate // 8cd
sadhenuñcāśvine dadyātsiddhimātyantikīṃ labhet / 9ab
yatrādhikṛtya śatrūnāndharmmādharmmavicāraṇā // 9cd
kārttikyāṃ navasāhasraṃ mārkaṇḍeyamathārpayet / 10ab
agninā yadvaśiṣṭhāya proktañcāgneyameva tat // 10cd
likhitvā pustakaṃ dadyānmārgaśīrṣyāṃ sa sarvadaḥ / 11ab
dvādaśaiva sahasrāṇi sarvavidyāvabodhanaṃ 1 // 11cd
caturdaśasahasrāṇi bhaviṣyaṃ sūryyasambhavaṃ / 12ab
bhavastu manave prāha dadyāt pauṣyāṃ gu.ṛādimat // 12cd
sāvarṇinā nāradāya brahmavaivarttamīritaṃ / 13ab
rathāntarasya vṛttāntamaṣṭādaśasahasrakaṃ // 13cd
māghyāndadyādvarāhasya caritaṃ brahmalokabhāk / 14ab
yatrāgniliṅgamadhyastho dharmmānprāha maheśvaraḥ // 14cd
āgneyakalpe talliṅgamekādaśasahasrakam / 15ab
taddatvā śivamāpnoti phālgunyāṃ tiladhenumat // 15cd
caturddaśasahasrāṇi vārāhaṃ viṣṇuṇeritam / 16ab
bhūmau varāhacaritaṃ mānavasya pravṛttitaḥ // 16cd
sahemagaru.ṛañcaitryāṃ padamāpnoti vaiṣṇavam / 17ab


1 sarvvavidyāvadhāraṇamiti ña .. /
6


caturaśītisāhasraṃ skāndaṃ skanderitaṃ mahat // 17cd
adhikṛtya sadharmmāṃśca kalpe tatpuruṣe .arpayet / 18ab
vāmanaṃ daśasāhasraṃ dhaumakalpe hareḥ kathāṃ // 18cd
dadyāt śaradi viṣuve dharmārthādinibodhanam / 19ab
kūrmañcāṣṭasahasrañca kūrmoktañca rasātale // 19cd
indradyumnaprasaṅgena dadyāttaddhemakūrmavat / 20ab
trayodaśasahasrāṇi mātsyaṃ kalpādito .abravīt // 20cd
matsyo hi manave dadyādviṣuve hemamatsyavat / 21ab
gāru.ṛañcāṣṭasāhasraṃ viṣṇūktantārkṣakalpake // 21cd
viśvāṇḍādgaru.ṛotpattiṃ taddadyāddhemahaṃsavat / 22ab
brahmā brahmāṇḍamāhātmyamadhikṛtyābrabīttu yat // 22cd
tacca dvādaśasāhasraṃ brahmāṇḍaṃ taddvije .arpayet / 23ab
bhārate parvasamāptau vastragandhasragādibhiḥ // 23cd
vācakaṃ pūjayedādau bhojayet pāyasairdvijān / 24ab
gobhūgrāmasuvarṇādi dadyātparvaṇi parvaṇi // 24cd
samāpte bhārate vipraṃ saṃhitāpustakānyajet / 25ab
śubhe deśe niveśyātha kṣaumavastrādināvṛtān // 25cd
naranārayaṇau pūjyau pustakāḥ kusumādibhiḥ / 26ab
go .annabhūhema dadvātha bhojayitvā kṣamāpayet // 26cd
mahādānāni deyāni ratnāni vividhāni ca / 27ab
māsakau dvau trayaścaiva māse māse pradāpayet // 27cd
ayanādau śrābakasya dānamādau vidhīyate / 28ab
śrotṛbhiḥ sakalaiḥ kāryyaṃ śrāvake pūjanaṃ dvija // 28cd
7

itihāsapurāṇānāṃ pustakāni prayacchati / 29ab
pūjayitvāyurārogyaṃ svargamokṣamavāpnuyāt // 29cd
ityagneye mahāpurāṇe dānādimāhatmyaṃ nāmaika saptatyadhikadviśatatamo .adhyāyaḥ /

Chapter 272

atha dvisaptatyadhikadviśatatamo .adhyāyaḥ /

sūryyavaṃśakīrttanaṃ /
agniruvāca /
sūryyavaṃśaṃ somavaṃśaṃ rājñāṃ vaṃśaṃ vadami te / 1ab
harerbrahmā padmago .abhūnmarīcirbrahmaṇaḥ sutaḥ // 1cd
marīceḥ kaśyapastasmādvivasvāṃstasya patnyapi / 2ab
saṃjñā rājñī 1 prabhā tisro rājñī raivataputrikā // 2cd
revantaṃ suṣuve putraṃ prabhātañca prabhā raveḥ / 3ab
tvāṣṭrī saṃjñā manuṃ putraṃ yamalau yamunāṃ yamam // 3cd
chāyā saṃjñā ca sāvarṇiṃ manuṃ vaivasvataṃ sutam / 4ab
śaniñca tapatīṃ viṣṭiṃ saṃjñāyāñcāśvinau punaḥ // 4cd
manorvaivasvatasyāsan putrā vai na ca tatsamāḥ / 5ab
ikṣvākuścaiva nābhāgo dhṛṣṭaḥśaryyātireva ca // 5cd
nariṣyantastathā prāṃśurnābhāgādiṣṭasattamāḥ / 6ab
karuṣaśca pṛṣadhraśca ayodhyāyāṃ mahābalāḥ // 6cd
kanyelā ca manorāsīdbudhāttasyāṃ purūravāḥ / 7ab
purūravasamucpādya selā sudyumnatāṅgatā // 7cd


1 atra chāyetipāṭho yuktaḥ /
8


sudyumnādutkalagayau vinatāśvastrayo nṛpāḥ / 8ab
utkalasyotkalaṃ rāṣṭraṃ vinatāśvasya paścimā // 8cd
dik sarvvā rājavaryyasya gayasya tu gayāpurī / 9ab
vaśiṣṭhavākyāt sudyumnaḥ pratiṣṭhānamavāpa ha // 9cd
tat purūravase prādātsudyumno rājyamāpya tu / 10ab
nariṣyataḥ śakāḥ putrā nābhāgasya ca vaiṣṇavaḥ // 10cd
amvarīṣaḥ prajāpālo dhārṣṭakaṃ dhṛṣṭataḥ kulam / 11ab
sukalpānarttau śaryyārtervairohyānarttato nṛpaḥ // 11cd
ānarttaviṣayaścāsīt purī cāsīt kuśasthalī / 12ab
revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ // 12cd
jyeṣṭhaḥ putraśatasyāsīdrājyaṃ prāpya kuśasthalīm / 13ab
sa kanyāsahitaḥ śrutvā gāndharvvaṃ brahmaṇo .antike // 13cd
muhūrttabhūtaṃ devasya martye bahuyugaṃ gatam / 14ab
ājagāma javenātha svāṃ purīṃ yādavairvṛtām // 14cd
kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām / 15ab
bhojavṛṣṇyandhakairgurptāṃ vāsudevapurogamaiḥ // 15cd
revatīṃ baladevāya dadau jñātvā hyaninditām / 16ab
tapaḥ sumeruśikhare taptvā viṣṇvālayaṃ gataḥ // 16cd
nābhāgasya ca putrau dvau vaiśyau brāhmaṇatāṃ gatau / 17ab
karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmmadāḥ // 17cd
śūdratvañca pṛṣadhro .agāddhiṃsayitvā gurośca gām / 18ab
manuputrādathekṣākorvikukṣirdevarā.ṛabhūt // 18cd
vikukṣestu kakutstho .abhūttasya putraḥ suyodhanaḥ / 19ab
9

tasya putraḥ pṛthurnnāma viśvagaśvaḥ pṛthoḥ sutaḥ // 19cd
āyustasya ca putro .abhūdyuvanāśvastathā sutaḥ / 20ab
yuvanāśvācca śrāvantaḥ pūrve śrāvantikā purī // 20cd
śrāvantād vṛhadaśvo .abhūt kubalāśvastato nṛpaḥ / 21ab
dhundhumāratvamagamaddhundhornnāmnā ca vai purā // 21cd
dhundhumārāstrayo bhūpā dṛ.ṛhāśvo daṇḍa eva ca / 22ab
kapilo .atha dṛ.ṛhāśvāttu haryyaśvaśca pramodakaḥ // 22cd
haryaśvācca nikumbho .abhūt saṃhatāśvo nikumbhataḥ / 23ab
akṛśāśvo raṇāśvaśca saṃhatāśvasutāvubhau // 23cd
yuvanāśvo raṇāśvasya māndhātā yuvanāśvataḥ / 24ab
māndhātuḥ purukutso .abhūnmucukundo dvitīyakaḥ // 24cd
purukutsādasasyuśca sambhūto narmadābhavaḥ / 25ab
sambhūtasya sudhanvā .abhūttridhanvātha sudhanvanaḥ // 25cd
tridhanvanastu taruṇastasya satyavrataḥ sutaḥ / 26ab
satyavratātsatyaratho hariścandraśca tatsutaḥ // 26cd
hariścandrādrohitāśvo rohitāśvādvṛko .abhavat / 27ab
vṛkādvāhuśca vāhośca sagarastasya ca priyā // 27cd
prabhā ṣaṣṭisahasrāṇāṃ sutānāṃ jananī hya .abhūt / 28ab
tuṣṭādaurvānnṛpādekaṃ bhānumatyasamañjasam // 28cd
khanantaḥ pṛthivīṃ dagdhā viṣṇunā 1 bahusāgarāḥ / 29ab
asamañjaso .aṃśumāṃśca dilīpoṃ .aṃśumato .abhavat // 29cd
bhagīratho dilīpāttu yena gaṅgāvatāritā / 30ab


1 munineti ja.. /
10


bhagīrathāttu nābhāgo nābhāgādambarīṣakaḥ // 30cd
sindhudvīpo .ambarīṣāttu śrutāyustatsutaḥ smṛtaḥ / 31ab
śrutāyorṛtaparṇo .abhūttasya kalmāṣapādakaḥ // 31cd
kalmāṣāṅghreḥ sarvvakarmmā 1 hyanaraṇyastato .abhavat / 32ab
anaraṇyāttu nighno .atha anamitrastato raghuḥ // 32cd
raghorabhuddilīpastu dilīpāccāpyajo nṛpaḥ / 33ab
dīrghavāhurajāt kālastvajāpālastato .abhavat // 33cd
tatha daśaratho jātastasya putracatuṣṭayam / 34ab
nārāyaṇātmakāḥ sarve rāmastasyāgrajo .abhavat // 34cd
rāvaṇāntakaro rājā hyayodhyāyāṃ raghūttamaḥ / 35ab
vālmīkiryasya caritaṃ cakre tannāradaśravāt // 35cd
rāmaputrau kuśalavau sītāyāṃ kulavarddhanau / 36ab
atithiśca kuśājjajñe niṣadhastasya cātmajaḥ // 36cd
niṣadhāttu nalo jajñe nabho .ajāyata vai nalāt / 37ab
nabhasaḥ puṇḍarīko .abhūt sudhanvā ca tato .abhavat // 37cd
sudhanvano devānīko hyahīnāśvaśca tatsutaḥ / 38ab
ahīnāśvāt sahasrāśvaścandrālokastato .abhavat // 38cd
candrāvalokatastārāpī.ṛo .asmāccandraparvvataḥ / 39ab
candragirerbhānurathaḥ śrutāyustasya cātmajaḥ / 39cd
ikṣvākuvaṃśaprabhavāḥ sūryyavaṃśadharāḥ smṛtāḥ // 39// 39ef


ityāgneye mahāpurāṇe suryyavaṃśakīrttanaṃ nāma dvisaptatyadhikadviśatatamo .adhyāyaḥ /


1 sakarmmābhūditi kha.. , cha.. , ca /
11


Chapter 273

atha trisaptatyadhikadviśatatamo .adhyāyaḥ /

somavaṃśavarṇanaṃ /
agniruvāca /
somavaṃśaṃ pravakṣyāmi paṭhitaṃ pāpanāśanam / 1ab
viṣṇunābhyabjajo brahmā brahmaputro .atriratritaḥ // 1cd
somaścakre rājasūyaṃ trailokyaṃ dakṣiṇāndadau / 2ab
samāpte .avabhṛthe somaṃ tadrūpālokanecchavaḥ // 2cd
kāmavāṇābhitaptāṅgyo naradevyaḥ siṣevire / 3ab
lakṣmīrnnarāyaṇaṃ tyaktvā sinīvālī ca karddamama // 3cd
dyutiṃ vibhāvasuntyaktvā puṣṭirdhātāramavyayam / 4ab
prabhā prabhākarantyaktvā haviṣmantaṃ kuhūḥ svayam // 4cd
kīrttirjayantambharttāraṃ vasurmmārīcakaśyapam / 5ab
dhṛtistyaktvā patiṃ nandīṃ somamevābhajattadā // 5cd
svakīyā iva somo .api kāmayāmāsa tāstadā / 6ab
evaṃ kṛtāpacārasya tāsāṃ bharttṛgaṇastadā // 6cd
na śaśākāpacārāya 1 śāpaiḥ śastrādibhiḥ punaḥ / 7ab
saptalokaikanāthatvamavāptastapasā hyuta // 7cd
vivabhrāma matistasya vinayādanayā hatā / 8ab
vṛhaspateḥ sa vai bhāryyāṃ tārāṃ nāma yaśasvinīm // 8cd
jahāra tarasā somo hyavamanyāṅgiraḥsutam / 9ab
tatastadyuddhamabhavat prakhyātaṃ tārakāmayam // 9cd


1 na śaśākāpakārāyeti ña.. /
12


devānāṃ dānavānāñca lokakṣayakaraṃ mahat / 10ab
brahmā nivāryyośanasantārāmaṅgirase dadau // 10cd
tāmantaḥprasavāṃ dṛṣṭvā garbhaṃ tyajābravīdguruḥ / 11ab
garbhastyaktaḥ pradīpto .atha prāhāhaṃ somasanbhavaḥ // 11cd
evaṃ somādbudhaḥ puttraḥ puttrastasya purūravāḥ / 12ab
svargantyaktvorvaśī sā taṃ varayāmāsa cāpsarāḥ // 12cd
tayā sahācaradrājā daśavarṣāṇi pañca ca / 13ab
pañca ṣaṭ sapta cāṣṭau ca daśa cāṣṭau mahāmune // 13cd
eko .agnirabhavat pūrvvaṃ tena tretā pravarttitā / 14ab
purūravā yogaśīlo gāndharvvalokamīyivān // 14cd
āyurdṛ.ṛhāyuraśvāyurdhanāyurdhṛtimān vasuḥ / 15ab
divijātaḥ śatāyuśca suṣuve corvvaśī nṛpān // 15cd
āyuṣo nahuṣaḥ putro vṛddhaśarmmā rajistathā / 16ab
darbho vipāpmā pañcāgnyaṃ 1 rajeḥ putraśataṃ hyabhūt // 16cd
rājeyā iti vikhyātā viṣṇudattavaro rajiḥ / 17ab
devāsure raṇe daityānabadhītsurayācitaḥ // 17cd
gatāyendrāya putratvaṃ datvā rājyaṃ divaṅgataḥ / 18ab
rajeḥ putrairhṛtaṃ rājyaṃ śakrasyātha sudurmmanāḥ // 18cd
grahaśāntyādividhinā gururindrāya taddadau / 19ab
mohayitvā rajisutānāsaṃste nijadharmmagāḥ // 19cd
nahuṣasya sutāḥ sapta yatiryyayātiruttamaḥ / 20ab
udbhavaḥ pañcakaścaiva śaryyātimeghapālakau // 20cd


1 pañcāgnyā iti ja.. / pañcāgnyamiti ña.. /
13


yatiḥ kumārabhāve .api viṣṇuṃ dhyātvā hariṃ gataḥ / 21ab
devayānī śakrakanyā yayāteḥ patnya .abhūttadā // 21cd
vṛṣaparvvajā śarmmiṣṭhā yayāteḥ pañca tatsutāḥ / 22ab
yaduñca turvvasuñcaiva devayānī vyajāyata // 22cd
druhyañcānūñca pūruñca śarmmiṣṭhā vārṣaparvvaṇī / 23ab
yaduḥ pūruścābhavatānteṣāṃ vaṃśavivarddhanau // 23cd


ityāgneye mahāpurāṇe somavaṃśavarṇanaṃ nama trisaptatyadhikadviśatatamo .adhyāyaḥ /

Chapter 274

atha catuḥsaptatyadhikadviśatatamo .adhyāyaḥ /
yaduvaṃśavarṇanaṃ /
agniruvāca /
yadorāsanpañca putrā jyeṣṭhasteṣu sahasrajit / 1ab
nīlāñjako radhuḥ kroṣṭuḥ śatajicca sahasrajit // 1cd
śatajiddhaihayo reṇuhayo haya iti trayaḥ / 2ab
dharmmanetro haihayasya dharmmanetrasya saṃhanaḥ // 2cd
mahimā saṃhanasyāsīnmahimnao bhadrasenakaḥ / 3ab
bhadrasenād durgamo .abhūddurgamātkanako .abhavat // 3cd
kanakāt kṛtavīryyastu kṛtāgniḥ karavīrakaḥ / 4ab
kṛtaujāśca caturtho .abhūt kṛtavīryyāttu so .arjunaḥ // 4cd
datto .arjjunāya tapate saptadvīpamahīśatām / 5ab
dadau bāhusahasrañca ajeyatvaṃ raṇe .ariṇā // 5cd
14

adharmme varttamānasya viṣṇuhastānmṛtirdhruvā / 6ab
daśa yajñasahasrāṇi so .arjjunaḥ kṛtavānnṛpāḥ // 6cd
anaṣṭadravyatā rāṣṭre tasya saṃsmaraṇādabhūt / 7ab
na nūnaṃ kārttavīryyasya gatiṃ yāsyanti vai nṛpaḥ // 7cd
yajñairddānaistapobhiśca vikrameṇa śrutena ca / 8ab
kārttavīryasya ca śataṃ putrāṇāṃ pañca vai parāḥ // 8cd
sūrasenaśca sūraśca dhṛṣṭoktaḥ kṛṣṇa eva ca / 9ab
jayadhvajaśca nāmāsīdāvantyo nṛpatirmahān // 9cd
jayadhvajāttālajaṅghastālajaṅghāttataḥ sutāḥ / 10ab
haihayānāṃ kulāḥ pañca bhojāścāvantayastathā // 10cd
vītihotrāḥ svayaṃ jātāḥ śauṇḍikeyāstathaiva ca / 11ab
vītihotrādananto .abhudanantāddurjjayo nṛpaḥ // 11cd
kroṣṭorvvaṃśaṃ pravakṣyāmi yatra jāto hariḥ svayam / 12ab
kroṣṭostu vṛjinīvāṃśca svāhā .abhūdvṛjinīvataḥ // 12cd
svāhāputrao ruṣadguśca 1 tasya citrarathaḥ sutaḥ / 13ab
śaśavinduścitrarathāccakravarttī harau rataḥ // 13cd
śaśavindośca puttrāṇāṃ śatānāmabhavacchatam / 14ab
dhīmatāṃ cārurūpāṇāṃ bhūridraviṇatejasām // 14cd
pṛthuśravāḥ pradhāno .abhūttasya putraḥ suyajñakaḥ / 15ab
suyajñasyośanāḥ putrastitikṣuruśanaḥsutaḥ // 15cd
titikṣostu marutto .abhūttasmātkambalavarhiṣaḥ / 16ab
pañcāśadrukmakavacādrukmeṣuḥ pṛthurukmakaḥ // 16cd


1 viṣāṃśuśceti ja.. /
15


havirjyāmaghaḥ pāpaghno jyāmaghaḥ strījito .abhavat / 17ab
sevyāyāṃ jyāmaghādāsīdvidarbhastasya kauśikaḥ // 17cd
lomapādaḥ krathaḥ śreṣṭhāt kṛtiḥ 1 syāllomapadataḥ / 18ab
kauśikasya cidiḥ putrastasmāccaidyā nṛpāḥ smṛtāḥ // 18cd
krathādvidarbhaputrāśca kuntiḥ kuntestu dhṛṣṭakaḥ / 19ab
dhṛṣṭasya nidhṛtistasya udarkākhyo vidūrathaḥ // 19cd
daśārhaputro vyomastu vyomājjīmūta ucyate / 20ab
jīmūtaputro vikalastasya bhīmarathaḥ sutaḥ // 20cd
bhīmarathānnavarathastato dṛ.ṛharatho .abhavat / 21ab
śakuntiśca dṛ.ṛharathāt śakunteśca karambhakaḥ // 21cd
karambhāddevalāto .abhūt 2 devakṣetraśca tatsutaḥ / 22ab
devakṣetrānmadhurnāma madhordravaraso .abhavat // 22cd
dravarasāt puruhūto .abhūjjanturāsīttu tatsutaḥ / 23ab
guṇī tu yādavo rājā jantuputrastu sātvataḥ // 23cd
sāttvatādbhajamānastu vṛṣṇirandhaka eva ca / 24ab
devāvṛdhaśca catvārasteṣāṃ vaṃśāstu viśrutāḥ 3 // 24cd
bhajamānasya vāhyo .abhūdvṛṣṭiḥ kṛmirnimistathā / 25ab
devāvṛdhādvabhrurāsīttasya śloko .atra gīyate // 25cd
yathaiva śṛṇumo dūrāt guṇāṃstadvatsamantikāt / 26ab
vabhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ // 26cd
catvāraśca sutā vabhrorvāsudevaparā nṛpāḥ / 27ab


1 dhṛtiriti ña.. /
2 devarāto .abhuditi kha.. , ga.. , gha.. , ja.. , ña.. , ṭa.. , ca /
3 vistṛtā iti ka.. , cha.. , ca /
16


kuhuro bhajamānastu 1 śiniḥ kambalavarhiṣaḥ // 27cd
kuhurasya 2 suto dhṛṣṇurdhṛṣṇostu tanayo dhṛtiḥ / 28ab
dhṛteḥ kapotaromābhūttasya putrastu tittiriḥ // 28cd
tittirestu naraḥ putrastasya candanadundubhiḥ / 29ab
punarvasustasya putra āhukaścāhukīsutaḥ // 29cd
āhukāddevako jajñe ugrasenastato .abhavat / 30ab
devavānupadevaśca devakasya sutāḥ smṛtāḥ // 30cd
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau / 31ab
devakī śrutadevī ca mitradevī yathodharā // 31cd
śrīdevī satyadevī ca surāpī ceti saptamī / 32ab
navograsenasya sutāḥ kaṃsasteṣāñca pūrvajaḥ // 32cd
nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūmipaḥ / 33ab
sutanūrāṣṭrapālaśca yuddhamuṣṭiḥ sumuṣṭikaḥ // 33cd
bhajamānasya putro .atha rathamukhyo vidūrathaḥ / 34ab
rājādhidevaḥ śūraśca vidūrathasuto .abhavat // 34cd
rājādhidevaputrau dvau śoṇāścaḥ śvetavāhanaḥ / 35ab
śoṇāśvasya sutāḥ pañca śamī śatrujidādayaḥ 3 // 35cd
śamīputraḥ pratikṣetraḥ pratikṣetrasya bhojakaḥ / 36ab
bhojasya hṛdikaḥ putro hyadikasya daśātmajāḥ // 36cd
kṛtavarmmā śatadhanvā devārho bhīṣaṇādayaḥ / 37ab


1 kukuro bhajamānastviti ka.. / sundaro bhajamānastviti ja.. /
2 kukurasyeti ka.. /
3 śakrajidādaya iti kha.. /
17


devārhāt kambalavarhirasamaujāstato .abhavat // 37cd
sudaṃṣṭraśca suvāsaśca dhṛṣṭo .abhūdasamaujasaḥ / 38ab
gāndhārī caiva mādrī ca dhṛṣṭabhāryye babhūvatuḥ // 38cd
sumitro .abhūcca gāndhāryyāṃ mādrī jajñe yudhājitam 1 / 39ab
anamitraḥ śinirdhṛṣṭāttato vai devamīḍhuṣaḥ // 39cd
anamitrasuto nighno nighnasyāpi prasenakaḥ / 40ab
satrājitaḥ praseno .atha maṇiṃ sūryyātsyamantakam // 40cd
prāpyāraṇye carantantu siṃho hatvā .agrahīnmaṇiṃ / 41ab
hato jāmbavatā siṃho jāmbavān hariṇā jitaḥ // 41cd
tasmānmaṇiṃ jāmbavatīṃ prāpyāgāddārakāṃ purīm / 42ab
satrājitāya pradadau śatadhanvā jaghāna tam // 42cd
hatvā śatadhanuṃ kṛṣṇo maṇimādāya kīrttibhāk / 43ab
balayādavamukhyāgre akrūrānmaṇimarpayet // 43cd
mithyābhiśastiṃ kṛṣṇasya tyaktvā svargī ca sampaṭhan / 44ab
satrājito bhaṅgakāraḥ satyabhāmā hareḥ priyā // 44cd
anamitrācchinirjjajñe satyakastu śineḥ sutaḥ / 45ab
satyakātsātyakirjjajñe yuyudhānāddhunirhyabhūt // 45cd
dhuneryugandharaḥ putraḥ svāhyo .abhut 2 sa yudhājitaḥ / 46ab
ṛṣabhakṣetrakau tasya hyṛṣabhācca svaphalkakaḥ // 46cd
svaphalkaputro hyakrūro akūrācca sudhanvakaḥ / 47ab
śūrāttu vasudevādyāḥ pṛthā pāṇḍoḥ priyā .abhavat // 47cd


1 sudhājitamiti kha.. , cha.. ca /
2 svāndhobhūditi kha.. , cha.. ca / sākṣo .abhūditi ja.. /
18


dharmmādyudhiṣṭhiraḥ pāṇḍorvāyoḥ kuntyāṃ vṛkodaraḥ / 48ab
indrāddhanañjayo mādryāṃ nakulaḥ sahadevakaḥ // 48cd
vasudevācca rohiṇyāṃ rāmaḥ sāraṇadurgamau / 49ab
vasudevācca devakyāmādau jātaḥ susenakaḥ // 49cd
kīrttimān bhadrasenaśca jārukhyo viṣṇudāsakaḥ / 50ab
bhadradehaḥ kaṃśa etān ṣaḍgarbhānnijaghāna ha // 50cd
tato balastataḥ kṛṣṇaḥ subhadrā bhadrabhāṣiṇī / 51ab
cārudeṣṇaśca śāmbādyāḥ kṛṣṇājjāmbavatīsutāḥ // 51cd


ityāgneye mahāpurāṇe yaduvaṃśavarṇanaṃ nāma catuḥsaptatyadhikadviśatatamo .adhyāyaḥ /

Chapter 275

atha pañcasaptatyadhikadviśatatamo .adhyāyaḥ /

dvādaśasaṅgrāmāḥ /
agniruvāca /
kaśyapo vasudevo .abhūddevakī cāditirvvarā / 1ab
devakyāṃ vasudevāttu kṛṣṇo .abhūttapasānvitaḥ // 1cd
dharmmasaṃrakṣaṇārthāya hyadharmmaharaṇāya ca / 2ab
surādeḥ pālanārthañca daityādermmathanāya ca // 2cd
rukmaṇī satyabhāmā ca satyā nagnajitī priyā / 3ab
satyabhāmā hareḥ sevyā gāndhārī lakṣmaṇā tathā // 3cd
mitravindā 1 ca kālindī devī jāmbavatī tathā / 4ab
suśīlā ca tathā mādrī kauśalyā vijayā jayā // 4cd


1 citravindeti kha.. , cha.. ca /
19


evamādīni devīnāṃ sahasrāṇi tu ṣo.ṛaśa / 5ab
pradyumnādyāśca rukmiṇyāṃ bhīmādyāḥ satyabhāmayā // 5cd
jāmbavatyāñca śāmbādyāḥ kṛṣṇasyāsaṃstathāpare / 6ab
śataṃ śatasahasrāṇāṃ putrāṇāṃ tasya dhīmataḥ // 6cd
aśītiśca sahasrāṇi yādavāḥ kṛṣṇarakṣitāḥ / 7ab
pradyumnasya tu vaidarbhyāmaniruddho raṇapriyaḥ // 7cd
aniruddhasya vajrādyā yādavāḥ sumahābalāḥ / 8ab
tisraḥ koṭyo yādavānāṃ ṣaṣṭirlakṣāṇi dānavāḥ // 8cd
manuṣye bādhakā ye tu tannāśāya babhūva saḥ / 9ab
karttuṃ karmavyavasthānaṃ manuṣyo jāyate hariḥ // 9cd
devāsurāṇāṃ saṅgrāmā dāyārthaṃ dvādaśābhavan / 10ab
prathamo nārasiṃhastu dvitīyo vāmano raṇaḥ // 10cd
saṅgrāmastvatha vārāhaścaturtho .amṛtamanthanaḥ / 11ab
tārakāmayasaṅgrāmaḥ ṣaṣṭho hyājīvako raṇaḥ // 11cd
traipuraścāndhakabadho navamo vṛtraghātakaḥ / 12ab
jito hālāhalaścātha ghoraḥ kolāhalo raṇaḥ // 12cd
hiraṇyakaśipoścoro vidāryya ca nakhaiḥ purā / 13ab
nārasiṃho devapālaḥ prahnādaṃ kṛtavān nṛpam // 13cd
devāsure vāmanaśca chalitvā balimūrjjitam / 14ab
mahendrāya dadau rājyaṃ kāśyapo .aditisambhavaḥ // 14cd
varāhastu hiraṇyākṣaṃ hatvā devānapālayat / 15ab
ujjahāra bhuvaṃ magnāṃ devadevairabhiṣṭutaḥ // 15cd
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim / 16ab
20

surāsuraiśca mathitaṃ 1 devebhyaścāmṛtaṃ dadau // 16cd
tārakāmayasaṅgrāme tadā devāśca pālitāḥ / 17ab
nivāryyendraṃ gurūn devān dānavānsomavaṃśakṛtam // 17cd
viśvāmitravaśiṣṭhātrikavayaśca raṇe surān / 18ab
apālayante nirvāryya rāgadveṣādidānavān // 18cd
pṛthvīrathe brahmayanturīśasya śaraṇo hariḥ / 19ab
dadāha tripuraṃ devapālako daityamardanaḥ // 19cd
gaurīṃ jihīrṣuṇā rudramandhakenārditaṃ hariḥ / 20ab
anuraktaśca revatyāṃ cakrecāndhāsurārdanam // 20cd
apāṃ phenamayo bhūtvā devāsuraraṇe haran 2 / 21ab
vṛtraṃ devaharaṃ viṣṇurdevadharmmānapālayat // 21cd
śālvādīn dānavān jitvā hariḥ paraśurāmakaḥ / 22ab
apālayat surādīṃśca duṣṭakṣatraṃ nihatya ca // 22cd
hālāhalaṃ viṣaṃ daityaṃ nirākṛtya maheśvarāt / 23ab
bhayaṃ nirṇāśayāmāsa devānāṃ madhusūdanaḥ // 23cd
devāsure raṇe yaśca daityaḥ kolāhalo jitaḥ / 24ab
pālitāśca surāḥ sarvve viṣṇunā dharmmapālanāt // 24cd
rājāno rājaputrāśca munayo devatā hariḥ / 25ab
yaduktaṃ yacca naivoktamavatārā harerime // 25cd


ityāgneye mahāpurāṇe dvādaśasaṅgrāmā nāma pañcasaptatyadhikadviśatatamo .adhyāyaḥ /


1 surāsurairamanthābdhimiti ka.. , cha.. ca.. /
2 devāsuraharo .abhavaditi ka.. , gha.. , ña.. , ṭa.. ca.. /
21


Chapter 276

atha ṣaṭsaptatyadhikadviśatatamo .adhyāyaḥ /

rājavaṃśavarṇanaṃ /
agniruvāca /
turvvasośca suto vargo gobhānustasya cātmajaḥ 1 / 1ab
gobhānorāsīt 2 traiśānistraiśānestu karandhamaḥ // 1cd
karandhamānmaruttobhū .adduṣmantastasya cātmajaḥ / 2ab
duṣmantasya varūtho .abhūdgāṇḍīrastu varūthataḥ // 2cd
gāṇḍīrāccaiva gāndhāraḥ pañca jānapadāstataḥ / 3ab
gāndhārāḥ keralāścolāḥ pāṇḍyāḥ kolā 3 mahābalāḥ // 3cd
druhyastu vabhrusetuśca babhrusetoḥ purovasuḥ / 4ab
tato gāndhārā gāndhārairdharmmo dharmmād ghṛto .abhavat // 4cd
ghṛtāttu viduṣastasmāt pracetāstasya vai śatam / 5ab
ānadraśca sabhānaraścākṣuṣaḥ parameṣukaḥ // 5cd
sabhānarāt kālānalaḥ kālānalajasrṛñjayaḥ / 6ab
purañjayaḥ sṛjayasya tatputro janamejayaḥ // 6cd
tatputrastu mahāśālastatputro .abhūnmahāmanāḥ / 7ab
tasmāduśīnaro brahmannṛgāyāntu nṛgastataḥ // 7cd
narāyāntu naraścāsīt kṛmistu kṛmitaḥ sutaḥ / 8ab


1 śobhānustasya cātmaja iti kha .. /
2 śobhānorāsīditi kha .. /
3 karṇā iti ja.. , ṭa.. ca.. /
22


daśāyāṃ subrato jajñe dṛśadvatyāṃ śivistathā // 8cd
śiveḥ putrāstu catvāraḥ pṛthudarbhaśca vīrakaḥ / 9ab
kaikeyo bhadrakasteṣāṃ nāmnā janapadāḥ śubhāḥ // 9cd
titikṣuruśīnarajastitikṣośca ruṣadrathaḥ / 10ab
ruṣadrathādabhūtpailaḥ pailācca sutapāḥ sutaḥ // 10cd
mahāyogī balistasmādaṅgo vaṅgaśca mukhyakaḥ / 11ab
puṇḍraḥ kaliṅgo bāleyo baliryogī balānvitaḥ // 11cd
aṅgāddadhivāhano .abhūt 1 tasmāddiviratho nṛpaḥ / 12ab
divirathāddharmmarathastasya citrarathaḥ sutaḥ // 12cd
citrarathātsatyaratho lomapādaśca tatsutaḥ / 13ab
lomapādāccaturaṅgaḥ pṛthulākṣaśca tatsutaḥ // 13cd
pṛthulākṣācca campo .abhūccampāddharyyaṅgako .abhavat / 14ab
haryyaṅgācca bhadraratho bṛhatkarmmā ca tatsutaḥ // 14cd
tasmādabhūdvṝhadbhānurvṛhadbhānorbṛhātmavān / 15ab
tasmājjayadratho hyāsījjayadrathādvṛhadrathaḥ // 15cd
vṛhadrathādviśvajicca karṇo viśvajito .abhavat / 16ab
karṇasya vṛṣasenastu pṛthusenastadātmajaḥ / 16cd
eto .aṅgavaṃśajā bhūpāḥ pūrorvaṃśaṃ vibodha me // 16// 16ef


ityāgneye mahāpurāṇe rājavaṃśavarṇanaṃ nāma ṣaṭsaptatyadhikadviśatatamo .adhyāyaḥ /


1 dadhivāmanobhūditi kha.. , cha.. , ña.. , ca.. /
23


Chapter 277

atha saptasapratyadhikadviśatatamo .adhyāyaḥ /

puruvaṃśavarṇanaṃ /
agniruvāca /
purorjanamejayo .abhūtprācīnnantastu tatsutaḥ / 1ab
prācīnnantānmanastyustu tasmādvītamayo nṛpaḥ // 1cd
śundhurvītamayāccā .abhūcchundhorbahuvidhaḥ 1 sutaḥ / 2ab
bahuvidhācca saṃyātirahovādī ca tatsutaḥ // 2cd
tasya putro .atha bhadrāśvo bhadrāśvasya daśātmajāḥ / 3ab
ṛceyuśca kṛṣeyuśca sannateyustathātmajaḥ // 3cd
ghṛteyuśca citeyuśca sthaṇḍileyuśca sattamaḥ / 4ab
dharmmeyuḥ sannateyuśca kṛceyurmmatinārakaḥ // 4cd
taṃsuroghaḥ pratirathaḥ purasto matinārajāḥ / 5ab
āsītpatirathātkaṇvaḥ kaṇvānmedhātithistvabhūt // 5cd
taṃsuroghācca catvāro duṣmanto .atha pravīrakaḥ / 6ab
sumantaścānayo vīro duṣmantādbharato .abhavat // 6cd
śakuntalāyāntu balī yasya nāmnā tu bhāratāḥ / 7ab
suteṣu mātṛkopena naṣṭeṣu bharatasya ca // 7cd
tato marudbhirānīya putraḥ sa tu vṛhaspateḥ / 8ab
saṃkrāmito bharadvājaḥ kratubhirvvitatho .abhavat // 8cd
sa cāpi vitathaḥ putrān janayāmāsa pañca vai / 9ab


1 śagbhurvītamayāścābhūcchambhorbahuvidha iti kha.. , ja.. , ca.. /
24


suhotrañca suhotāraṅgayaṅgarbhantathaiva ca // 9cd
kapilaśca mahātmānaṃ suketuñca sutadvayam / 10ab
kauśikañca gṛtsapatiṃ tathā gṛtsapateḥ sutāḥ // 10cd
brāhmāṇāḥ kṣatriyā vaiśyāḥ kāśe dīrghatamāḥ 1 sutāḥ / 11ab
tato dhanvantariścāsīttatsuto .abhūcca ketumān // 11cd
ketumato hemaratho divodāsa itiśrutaḥ / 12ab
pratardano divodāsādbhargavatsau pratardanāt // 12cd
vatsādanarkka āsīcca anarkkāt kṣemako .abhavat / 13ab
kṣemakādvarṣaketuśca varṣaketorvibhuḥ smṛtaḥ 2 // 13cd
vibhorānarttaḥ putro .abhūdvibhośca sukumārakaḥ / 14ab
sukumārātsatyaketurvatsabhūmistu vatsakāt // 14cd
suhotrasya vṛhatputro vṛhatastanayāstrayaḥ / 15ab
ajamīḍho dvimīḍhaśca purumīḍhaśca vīryyavān // 15cd
ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān 3 / 16ab
jahnorabhūdajakāśvo balākāśvastadātmajaḥ // 16cd
valākāśvasya kuśikaḥ kuśikāt gādhirindrakaḥ / 17ab
gādheḥ satyavatī kanyā viśvāmitraḥ sūtottamaḥ // 17cd
devarātaḥ katimukhā viśvāmitrasya te sutāḥ / 18ab
śunaḥśepho .aṣṭakaścānyo hyajamīḍhāt suto .abhavat // 18cd
nīlinyāṃ śāntiraparaḥ purujātiḥ suśāntitaḥ / 19ab


1 kāśadīrghatamā iti ja.. /
2 suta iti kha.. , cha.. , ja.. , ca /
3 prabhāvavāniti kha.. /
25


purujātestu vāhyāśvo vāhyāścvāt pañca pārthivāḥ // 19cd
mukulaḥ sṛñjayaścaiva rājā vṛhadiṣustathā / 20ab
yavīnaraśca 1 kṛmilaḥ pāñcālā iti viśrutāḥ // 20cd
mukulasya tu maukulyāḥ kṣetropetā dvijātayaḥ / 21ab
cañcāśvo mukulājjajñe cañcāśvānmithunaṃ hyabhut // 21cd
divodāso hyahalyā ca ahalyāyāṃ śaradvatāt / 22ab
śatānandaḥ śatānandāt satyadhṛnmithunantataḥ // 22cd
kṛpaḥ kṛpī kivodāsānmaitreyaḥ somapastataḥ / 23ab
sṛñjayāt pañcadhanuṣaḥ somadattaśca tatsutaḥ // 23cd
sahadevaḥ somadattāt sahadevāttu somakaḥ / 24ab
āsīcca somakājjanturjjantośca pṛṣataḥ sutaḥ // 24cd
pṛṣatāddrupadastasmāddhṛṣṭadyumno .atha tatsutaḥ / 25ab
dhṛṣṭhaketuśca dhūminyāmṛkṣo .abhūdajamīḍhataḥ // 25cd
ṛkṣātsamvaraṇo jajñe kuruḥ samvaraṇāttataḥ / 26ab
yaḥ prayāgādapākramya kurukṣetrañcakāra ha // 26cd
kuroḥ sudhanvā sudhanuḥparikṣiccārimejayaḥ / 27ab
sudhanvanaḥ suhotro .abhūt suhotrāccyavano hyabhūt // 27cd
vaśiṣṭhaparicārābhyāṃ saptāsan girikāsutāḥ / 28ab
vṛhadrathaḥ kuśo vīro yaduḥ pratyagraho balaḥ // 28cd
matsyakālī kuśāgro .ato hyāsīdrājño vṛhadrathāt / 29ab
kuśāgrādvṛṣabho jajñe tasya satyahitaḥ sutaḥ // 29cd
sudhanvā tatsutaścorjja ūrjjādāsīcca sambhavaḥ / 30ab


1 yavīnacaśceti kha.., cha.. , ña.. , ca /
26


sambhavācca jarāsandhaḥ sahadevaśca tatsutaḥ // 30cd
sahadevādudāpiśca udāpeḥ śrutakarmakaḥ / 31ab
parikṣitasya dāyādo dhārmiko janamejayaḥ // 31cd
janamejayāttrasadasyurjahnostu surathaḥ sutaḥ / 32ab
śrutasenograsenau ca bhīmasenaśca nāmataḥ // 32cd
janamejayasya putrau tu suratho mahimāṃstathā / 33ab
surathādvidūratho .abhūdṛkṣa āsīdvidūrathāt // 33cd
ṛkṣasya tu dvitīyasya bhīmaseno .abhavat sutaḥ / 34ab
pratīpo bhīmasenāttu pratīpasya tu śāntanuḥ // 34cd
devāpirvvāhlikaścaiva somadattastu śāntanoḥ / 35ab
vāhlikātsomadatto .abhudbhūrirbhūrisravāḥśalaḥ // 35cd
gaṅgāyāṃ śāntanorbhīṣmaḥ kālyāyāṃ vicitravīryyakaḥ / 36ab
kṛṣṇadvaipāyanaścaiva kṣetre vaicitravīryyake // 36cd
dhṛtaraṣṭrañca pāṇḍuñca vidurañcāpyajījanat / 37ab
pāṇḍoryudhiṣṭhiraḥ kuntyāṃ bhīmaścaivārjunastrayaḥ // 37cd
nakulaḥ sahadevaśca pāṇḍormmādyrāñca daivataḥ / 38ab
arjunasya ca saubhadraḥ parikṣidabhimanyutaḥ // 38cd
draupadī pāṇḍavānāñca priyā tasyāṃ yudhiṣṭhirāt / 39ab
prativindhyo bhīmasenācchrutakīrttirddhanañjayāt 1 // 39cd
sahadevācchrutakarmmā śatānīkastu nākuliḥ / 40ab
bhīmasenāddhi.ṛimbāyāmanya āsīd ghaṭītkacaḥ // 40cd
ete bhūtā bhaviṣyāśca nṛpāḥ saṃkhyā na vidyate / 41ab


1 atra pāṭhaḥ patitaḥ dhanañjayāt ka utpanna iti viśeṣāprāpteḥ /
27


gatāḥ kālena kālo hi haristaṃ pūjayeddvija // 41cd
homamagnausamuddiśya kuru sarvvapradaṃ yataḥ // 41// 41ef


ityāgneye mahāpurāṇe puruvaṃśavarṇanaṃ nāma saptasaptatyadhikadviśatatamo .adhyāyaḥ //

Chapter 278

athāṣṭasaptatyadhikadviśatatamo .adhyāyaḥ /

siddhauṣadhāni /
agniruvāca /
āyurvedaṃ pravakṣyāmi suśrutāya yamabravīt / 1ab
devo dhanvantariḥ sāraṃ mṛtasañjīvanīkaraṃ // 1cd
suśruta uvāca /
āyurvedaṃ mama brūhi narāśvebharugardanam / 2ab
siddhayogānsiddhamantrānmṛtasañjīvanīkarān // 2cd
dhanvantariruvāca /
rakṣan balaṃ hi jvaritaṃ laṅghitaṃ bhojayedbhiṣak / 3ab
saviśvaṃ lājamaṇḍantu tṛḍjvarāntaṃ śṛtaṃ jalam // 3cd
mustaparpaṭakośīracandanodīcyanāgaraiḥ / 4ab
ṣa.ṛahe ca vyatikrānte tittakaṃ pāyayeddhruvaṃ // 4cd
snehayettaktadoṣantu 1 tatastañca virecayet / 5ab
jīrṇāḥ ṣaṣṭikanīvāraraktaśālipramodakāḥ // 5cd
tadvidhāste jvareṣviṣṭā yavānāṃ vikṛtistathā / 6ab
mudgā masūrāśca ṇakāḥ kulatthāśca sakuṣṭhakāḥ // 6cd


1 pakvadoṣantviti ña.. /
28


āṭakyo nārakādyāśca karkkoṭakakaṭolvakam / 7ab
paṭolaṃ saphalaṃ nimbaṃ parpaṭaṃ dāḍimaṃ jvare // 7cd
adhoge vamanaṃ śastamūrddhvage ca virecanam / 8ab
raktapitte tathā pānaṃ ṣaḍaṅgaṃ śuṇṭhivarjjitam // 8cd
śaktugodhūmalājāśca yavaśālimasūrakāḥ / 9ab
sakuṣṭhacaṇakā mudgā bhakṣyā godhūmakā hitāḥ // 9cd
sādhitā ghṛtadugdhābhyāṃ kṣaudraṃ vṛṣaraso madhu / 10ab
atīsāre purāṇānāṃ śālīnāṃ bhakṣaṇaṃ hitaṃ // 10cd
anabhiṣyandi yaccānnaṃ lodhravalkalasaṃyutam / 11ab
mārutaṃ varjjayed yatnaḥ kāryyo gulmeṣu sarvathā // 11cd
vāṭyaṃ kṣīreṇa cāśnīyādvāstūkaṃ ghṛtasādhitaṃ / 12ab
godhūmaśālayastiktā hitā jaṭhariṇāmatha // 12cd
godhūmaśālayo mudgā brahmarkṣakhadiro .abhayā / 13ab
pañcakolañjāṅgalāśca nimbadhātryaḥ paṭolakāḥ // 13cd
mātulaṅgarasājātiśuṣkamūlakasaindhavāḥ / 14ab
kuṣṭhināñca tathā śastaṃ pānārthe khadirodakaṃ // 14cd
masūrasudgau peyārthe bhojyā jirṇāśca śālayaḥ / 15ab
nimbaparpaṭakaiḥ śākairjjāṅgalānāṃ tathā rasaḥ // 15cd
viḍaṅgaṃ maricaṃ mustaṃ kuṣṭhaṃ lodhraṃ suvarccikā / 16ab
manaḥśilā ca vāleyaḥ kuṣṭhahā mūtrapeṣitaḥ // 16cd
apūpakuṣṭhakulmāṣayavādyā mehināṃ hitāḥ / 17ab
yavānnavikṛtirmudgā kulatthā jīrṇaśālayaḥ // 17cd
tiktarukṣāṇi śākāni tiktāni haritāni ca / 18ab
29

tailāni tilaśigrukavibhītakeṅgudāni ca // 18cd
mudgāḥ sayavagodhūmā dhānyaṃ varṣasthitañca yat / 19ab
jāṅgalasya rasaḥ śasto bhojane rājayakṣmiṇāṃ // 19cd
kaulatthamaudgako rāsnāśuṣkamūlakajāṅgalaiḥ / 20ab
pūpairvā viskaraiḥ siddhairdadhidā.ṛimasādhitaiḥ // 20cd
mātulaṅgarasakṣaudradrākṣāvyoṣādisaṃskṛtaiḥ / 21ab
yavagodhūmaśālyannairbhojayecchvāsakāsinaṃ // 21cd
daṣamūlavalārāsnākulatthairupasādhitāḥ / 22ab
peyāḥ pūparasāḥ kvāthāḥ śvāsahikkānivāraṇāḥ // 22cd
śuṣkamūlakakaulatthamūlajāṅgalajairasaiḥ / 23ab
yavagodhūmaśālyannaṃ jīrṇaṃ sośīramācaret // 23cd
sothavān sagu.ṛāṃ pathyāṃ khādedvā guḍanāgaram / 24ab
takrañca citrakañcobhau grahaṇīroganāśanau // 24cd
purāṇayavagodhūmaśālayo jaṅgalo rasaḥ / 25ab
mudgāmalakakharjūramṛdvīkāvadarāṇi ca // 25cd
madhu sarpiḥ payaḥ śakraṃ nimbaparpaṭakau vṛṣam / 26ab
takrāriṣṭāśca 1 śasyante satataṃ vātarogiṇām // 26cd
hṛdrogiṇo virecyāstu pippalyo hikkināṃ hitāḥ / 27ab
takrāvalālasindhūni muktāni śiśirāmbhasā // 27cd
muktāḥ sauvarcalājādi madyaṃ śastaṃ madātyaye 2 / 28ab
sakṣaudrapayasā lākṣāṃ pivecca kṣatavānnaraḥ // 28cd


1 bhadrāviṣṭāśceti kha.. /
2 sadāmaye iti ña.. / damātyaye iti ṭa.. /
30


kṣayaṃ māṃsarasāhāro vahnisaṃrakṣaṇājjayet / 29ab
śālayo bhojane raktā nīvārakalamādayaḥ // 29cd
yavānnavikṛtirmmāṃ śākaṃ sauvarccalaṃ śaṭī / 30ab
pathyā tathaivārśasāṃ yanmaṇḍaṃ takrañca vāriṇā 1 // 30cd
mustābhyāsastathā lepaścitrakeṇa haridrayā / 31ab
yavānnavikṛtiḥ śālirvvāstūkaṃ sasuvarccalam // 31cd
trapuṣarvārugodhūmāḥ kṣīrekṣughṛtasaṃyutāḥ / 32ab
mūtrakṛcchre ca śastāḥ syuḥ pāne maṇḍasurādayaḥ // 32cd
lājāḥ śaktustathā kṣaudraṃ śūnyaṃ māṃsaṃ parūṣakam / 33ab
vārttākulāvaśikhinaścharddighnāḥ pānakāni ca // 33cd
śālyannantoyapayasī kevaloṣṇe śṛte .api vā / 34ab
tṛṣṇāghne mustagu.ṛayorguṭikā vā mukhe dhṛtā // 34cd
yavānnavikṛtiḥ pūpaṃ 2 śuṣkamūlakajantathā / 35ab
śākaṃ paṭolavetrāgramurustambhavināśanam // 35cd
mudgā.ṛhakamasūrāṇāṃ satilairjāṅgalairasaiḥ / 36ab
sasaindhavaghṛtadrākṣāśuṇṭhyāmalakakolajaiḥ // 36cd
yūṣaiḥ purāṇagodhūmayavaśālyannamabhyaset / 37ab
visarpī sasitākṣaudramṛdvīkādā.ṛimodakam // 37cd
raktayaṣṭikagodhūmayavamudgādikaṃ laghu / 38ab
kākamārī ca vetrāgraṃ vāstukañca suvarccalā // 38cd
vātaśoṇitanāśāya toyaṃ śastaṃ sitaṃ madhu / 39ab


1 pathyā tathaiva kāśasya maṇḍaṃ takrañca vāruṇamiti kha.. , ña.. , ca /
2 yūṣamiti kha.. , ja.. ca /
31


nāśārogeśu ca hitaṃ ghṛtaṃ durvvāprasādhitam // 39cd
bhṛṅgarājarase siddhaṃ tailaṃ dhātrīrase .api vā / 40ab
naśyaṃ sarvvāmayeṣviṣṭaṃ mūrddhajantūdbhaveṣu ca // 40cd
śītatoyānnapānañca tilānāṃ vipra bhakṣaṇam / 41ab
dvijadārḍhyakaraṃ proktaṃ tathā tuṣṭikaramparam // 41cd
gaṇḍūṣaṃ tilatailena dvijadārḍhyakaraṃ paraṃ / 42ab
vi.ṛaṅgacūrṇaṃ gomūtraṃ sarvvatra kṛmināśane // 42cd
dhātrīphalānyathājyañca śirolepanamuttamam / 43ab
śirorogavināśāya snigdhamuṣṇañca bhojanam // 43cd
tailaṃ vā vastamūtrañca karṇapūraṇamuttamam / 44ab
karṇaśūlavināśāya sarvaśuktāni 1 vā dvija // 44cd
girimṛccandanaṃ lākṣā mālatī kalikā tathā / 45ab
saṃyojyā yā kṛtā varttiḥ kṣataśukraharī tu sā // 45cd
vyoṣaṃ triphalayā yuktaṃ tucchakañca tathā jalam / 46ab
sarvākṣirogaśamanaṃ tathā caiva rasāñjanaṃ // 46cd
ājyabhṛṣṭaṃ śilāpiṣṭaṃ lodhrakāñjikasaindhavaiḥ / 47ab
āścyotanāvināśāya sarvanetrāmaye hitam // 47cd
girimṛccandanairllepo vahirnetrasya śasyate / 48ab
netrāmayavighātārthaṃ triphalāṃ śīlayet sadā // 48cd
rātrau tu madhusarpirbhyāṃ dīrghamāyurjjijīviṣuḥ / 49ab
śatāvarīrase siddhau vṛṣyau kṣīraghṛtau smṛtau // 49cd
kalambikāni māṣāśca vṛṣyau kṣīraghṛtau tathā / 50ab


1 sarvvaśuklānīti kha.. /
32


āyuṣyā triphalā jñeyā pūrvavanmadhukānvitā // 50cd
madhukādirasopetā balīpalitanāśinī / 51ab
vacāsiddhaghṛtaṃ vipra bhūtadoṣavināśanam // 51cd
kavyaṃ buddhipradañcaiva 1 tathā sarvārthasādhanam / 52ab
valākalkakaṣāyeṇa siddhamabhyañjane hitam // 52cd
rāsnāsahacarairvāpi tailaṃ vātavikāriṇām / 53ab
anabhiṣyandi yaccānnaṃ tadvraṇeṣu praśasyate // 53cd
śaktupiṇḍī tathaivāmlā pācanāya praśasyate / 54ab
pakvasya ca tathā bhede nimbacūrṇañca ropaṇe // 54cd
tathā śūcyupacāraśca 2 balikarma viśeṣataḥ / 55ab
sūtikā ca tathā rakṣā prāṇināntu sadā hitā // 55cd
bhakṣaṇaṃ nimbapatrāṇāṃ sarpadaṣṭasya bheṣajam / 56ab
tālanimbadalaṅkeśyaṃ jīrṇantailaṃ yavāghṛtam // 56cd
dhūpo vṛścikadaṣṭasya śikhipatraghṛtena vā / 57ab
arkakṣīreṇa saṃpiṣṭaṃ lopā vījaṃ palāśajaṃ // 57cd
vṛścikārttasya kṛṣṇā vā śivā ca phalasaṃyutā 3 / 58ab
arkakṣīraṃ tilaṃ tailaṃ palalañca gu.ṛaṃ samam // 58cd
pānājjayati durvāraṃ śvaviṣaṃ śīghrameva tu / 59ab
pītvā mūlaṃ trivṛttulyaṃ taṇḍulīyasya sarpiṣā // 59cd
sarpakīṭaviṣāṇyāśu jayatyatibalānyapi / 60ab
candanaṃ padmakaṅkuṣṭhaṃ latāmbūśīrapāṭalāḥ // 60cd


1 kanṭhyaṃ vṛddhipradañcaiveti kha.. /
2 pratyupacāraiśceti kha.. /
3 kalasaṃyuteti ja.. /
33


nirguṇḍī śārivā selurlūtāviṣaharo gadaḥ / 61ab
śirovirecanaṃ śastaṃ gu.ṛanāgarakaṃ dvija // 61cd
snehapāne tathā vastau tailaṃ dhṛtamanuttamam / 62ab
svedanīyaḥ paro vahniḥ śītāmbhaḥstambhanaṃ param // 62cd
trivṛddhi recane śreṣṭhā vamane madanaṃ tathā / 63ab
vastirvireko vamanaṃ tailaṃ sarpistathā madhu / 63cd
vātapittabalāśānāṃ krameṇa paramauṣadhaṃ // 63// 63ef


ityāgneye mahāpurāṇe siddhauṣadhāni nāmāṣṭasaptatyadhikadviśatatamo .adhyāyaḥ /

Chapter 279

athaikonāśītyadhikadviśatatamo .adhyāyaḥ /

sarvarogaharāṇyauṣadhāni /
dhanvantariruvāca /
śārīramānamāgantusahajā vyādhayo matāḥ / 1ab
śārīrā jvarakuṣṭhādyā krodhādyā mānasā matāḥ // 1cd
āgantavo vighātotthā sahajāḥ kṣujjarādayaḥ / 2ab
śārīrāgantunāśāya sūryyavāre ghṛtaṃ gu.ṛam // 2cd
lavaṇaṃ sahiraṇyañca viprāyāpūpamarpayet / 3ab
candre cābhyaṅgado vipre sarvarogaiḥ pramucyate // 3cd
tailaṃ śanaiścare dadyādāśvine gorasānnadaḥ / 4ab
ghṛtena payasā liṅgaṃ saṃsnāpya syādrugujjhitaḥ // 4cd
34

gāyatryā hāvayedvahnau dūrvāntrimadhurāplutām / 5ab
yasmin bhe vyādhimāpnoti tasmin snānaṃ baliḥ śubhe // 5cd
mānasānāṃ rujādīnāṃ viṣṇoḥ stotraṃ haraṃ bhavet / 6ab
vātapittakaphā doṣā dhātavaśca tathā śṛṇu // 6cd
bhuktaṃ pakvāśayādannaṃ dvidhā yāti ca suśruta / 7ab
aṃśenaikena kiṭṭatvaṃ rasatāñcāpareṇa ca // 7cd
kiṭṭabhāgo malastatra vinmūtrasvedadūṣikāḥ / 8ab
nāsāmalaṅkarṇamalaṃ tathā dehamalañca yat // 8cd
rasabhāgādrasastatra samācchoṇitatāṃ vrajet / 9ab
māṃsaṃ raktāttato medo medaso .asthnaśca sambhavaḥ // 9cd
asthno majjā tataḥ śukraṃ śukādrāgastathaujasaḥ / 10ab
deśamārttiṃ balaṃ śaktiṃ kālaṃ prakṛtimeva ca // 10cd
jñātvā cikitsitaṃ kuryyādbheṣajasya tathā balam / 11ab
tithiṃ riktāntyajed bhaumaṃ mandabhandāruṇograkam // 11cd
harigodvijacandrārkkasurādīn pratipūjya ca / 12ab
śṛṇu mantramimaṃ vidvan bheṣajārambhamācaret // 12cd
brahmadakṣāśvirudrendrabhūcandrārkkā .anilānalāḥ / 13ab
ṛṣayaścauṣadhigrāmā bhūtasaṅghāśca pāntu te // 13cd
rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā / 14ab
sudhevottamanāgānāṃ bhaiṣajyamidamastu te // 14cd
vātaśleṣmātako deśo bahuvṛkṣo bahūdakaḥ / 15ab
anūpaitibikhyāto jāṅgalastadvivarjjitaḥ // 15cd
kiñcidvṛkṣodako deśastathā sādhāraṇaḥ smṛtaḥ / 16ab
35

jāṅgalaḥ pittabahulo madhyaḥ sādhāraṇaḥ smṛtaḥ // 16cd
rūkṣmaḥ śītaścalo vāyuḥ pittamuṣṇaṃ kaṭutrayam / 17ab
sthirāmlasnigdhamadhuraṃ balāśañca pracakṣate // 17cd
vṛddhiḥ samānaireteṣāṃ viparītairviparyyayaḥ / 18ab
rasāḥ svādvamlalavaṇāḥ śleṣmalā vāyunāśanāḥ // 18cd
kaṭutiktakaṣāyāśca vātalāḥ śleṣmanāśanāḥ / 19ab
kaṭvamlalavaṇā jñeyāstathā pittavivarddhanāḥ // 19cd
tiktasvādukaṣāyāśca tathā pittavināśanāḥ / 20ab
rasasyaitadguṇaṃ nāsti vipākasyaitadiṣyate // 20cd
vīryyoṣṇāḥ kaphavātaghnāḥ śītāḥ pittavināśanāḥ / 21ab
prabhāvatastathā karmma te kurvanti ca suśruta // 21cd
śiśire ca vasante ca nidāghe ca tathā kramāt / 22ab
cayaprakopapraśamāḥ kaphasya tu prakīrttitāḥ // 22cd
nidāghavarṣārātrau ca tathā śaradi suśruta / 23ab
cayaprakopapraśamāḥ pavanasya prakīrttitāḥ // 23cd
meghakāle ca śaradi hemante ca yathākramāt / 24ab
cayaprakopapraśamāstathā pittasya kīrttitāḥ // 24cd
varṣādayo visargastu hemantādyāstathā trayaḥ / 25ab
śiśirādyāstathādānaṃ grīṣmāntā ṛtavastrayaḥ // 25cd
saumyo visargastvādānamāgneyaṃ parikīrttitam / 26ab
varṣādīṃstrīnṛtūn somaścaran paryyāyaśo rasān // 26cd
janayatyamlalavaṇamadhurāṃstrīn yathākramam / 27ab
śiśirādīnṛtūnarkaścaran paryyāyaśo rasān // 27cd
36

vivarddhayettathā tiktakaṣāyakaṭukān kramāt / 28ab
yathā rajanyo varddhante valamekaṃ hi varddhate // 28cd
kramaśo .atha manuṣyāṇāṃ hīyamānāsu hīyate / 29ab
rātribhuktadinānāñca vayasaśca tathaiva ca // 29cd
ādimadhyāvasāneṣu kaphapittasamīraṇāḥ / 30ab
prakopaṃ yānti kopādau kāle teṣāñcayaḥ smṛtaḥ // 30cd
prakopottarake kāle śamasteṣāṃ prakīrttitaḥ / 31ab
aībhojanato vipra tathā cābhojanena ca // 31cd
rogā hi sarve jāyante vegodīraṇadhāraṇaiḥ / 32ab
annena kukṣerdvāvaṃśāvekaṃ pānena pūrayet // 32cd
āśrayaṃ pavanādīnāṃ tathaikamavaśeṣayet / 33ab
vyādhernnidānasya tathā viparītamathauṣadham // 33cd
karttavyametadevātra mayā sāraṃ prakīrttitam / 34ab
nābherūrddhvamadhaścaiva gudaśroṇyostathaiva ca // 34cd
balāśapittavātānāṃ dehe sthānaṃ prakīrttitaṃ / 35ab
tathāpi sarvagāścaite dehe vāyurviśeṣataḥ // 35cd
dehasya madhye hṛdayaṃ sthānaṃ tanmanasaḥ smṛtam / 36ab
kṛśo .alpakeśaścapalo bahuvāgviṣamānalaḥ // 36cd
vyomagaśca tathā svapne vātaprakṛtirucyate / 37ab
akālapalitaḥ krodhī prasvedī madhurapriyaḥ // 37cd
svapne ca dīptimatprekṣī pittaprakṛtirucyate / 38ab
dṛ.ṛhāṅgaḥ sthiracittaśca suprabhaḥ snigdhamūrddhvajaḥ // 38cd
śuddhāmbudarśī svapne ca kaphaprakṛtiko naraḥ / 39ab
37

tāmasā rājasāścaiva sātvikāśca tathā smṛtāḥ // 39cd
manuṣyā munirśādūla vātapittakaphātmakāḥ / 40ab
raktapittaṃ vyavāyācca gurukarmmapravarttanaiḥ // 40cd
kadannabhojanādvāyurdehe śokācca kupyati / 41ab
vidāhināṃ tatholkānāmuṣṇānnādhvanisevināṃ 1 // 41cd
pittaṃ prakopamāyāti bhayena ca tathā dvija / 42ab
atyambupānagurvvannabhojināṃ bhuktaśāyinām // 42cd
śleṣmāprakopamāyāti tathā ye cālasā janāḥ / 43ab
vātādyutthāni rogāṇi jñātvā śāmyāni lakṣaṇaiḥ // 43cd
asthibhaṅgaḥ kaṣāyatvamāsye śuṣkāsyatā tathā / 44ab
jṛmbhaṇaṃ lomaharṣaśca vātikavyādhilakṣaṇam // 44cd
nakhanetraśirāṇāntu pītatvaṃ kaṭutā mukhe / 45ab
tṛṣṇā dāhoṣṇatā caiva pittavyādhinidarśanam // 45cd
ālasyañca prasekaśca gurutā madhurāsyatā / 46ab
uṣṇābhilāṣitā ceti ślaiṣmikavyādhilakṣaṇam // 46cd
snigdhoṣṇamannamabhyaṅgastailapānādi vātanut / 47ab
ājyaṃ kṣīraṃ sitādyañca candraraśmyādi pittanut // 47cd
sakṣaudraṃ triphalātailaṃ vyāyāmādi kaphāpaham / 48ab
sarvarogapraśāntyai syādviṣṇordhyānañca pūjanam // 48cd


ityāgneye mahāpurāṇe sarvarogaharāṇyauṣadhāni nāmonāśītyadhikadviśatatamo .adhyāyaḥ /


1 tatholkānāmuṣmaṇāmadhvasevināmiti kha.. /
38


Chapter 280

athāśītyadhikadviśatatamo .adhyāyaḥ //

rasādilakṣaṇaṃ /
dhanvantariruvāca /
rasādilakṣaṇaṃ vakṣye bheṣajānāṃ guṇaṃ śṛṇu / 1ab
rasavīryyavipākajño nṛpādīnrakṣayennaraḥ // 1cd
rasāḥ svādvamlalavaṇāḥ somajāḥ parikīrtitāḥ / 2ab
kaṭutiktakaṣāyāni tathāgneyā mahābhuja // 2cd
tridhā vipāko dravyasya kaṭvamlalavaṇātmakaḥ / 3ab
dvidhā vīryyaṃ samuddiṣṭamuṣṇaṃ śītaṃ tathaiva ca // 3cd
anirdeśyaprabhāvaśca oṣadhīnāṃ dvijottama / 4ab
madhuraśca kaṣāyaśca tiktaścaiva tathā rasaḥ // 4cd
śītavīryyāḥ samuddiṣṭāḥ śeṣāstūṣṇāḥ prakīrttitāḥ / 5ab
guḍucī tatra tiktāpi bhavatyuṣṇātivīryataḥ // 5cd
uṣṇā kaṣāyāpi tathā pathyā bhavati mānada / 6ab
madhuropi tathā māṃsa uṣṇa eva prakīrttitaḥ // 6cd
lavaṇo madhuraścaiva vipākamadhurau smṛtau / 7ab
amloṣṇaśca tathā proktaḥ śeṣāḥ kaṭuvipākinaḥ // 7cd
vīryyapāke viparyyaste prabhāvāttatra niścayaḥ / 8ab
madhuro .api kaṭuḥ pāke yacca kṣaudraṃ 1 prakīrttitaṃ // 8cd
kvāthayet ṣo.ṛaśaguṇaṃ viveddravyāccaturguṇam / 9ab


1 yavakṣaudramiti kha.. /
39


kalpanaiṣā kaṣāyasya yatra nokto vidhirbhavet // 9cd
kaṣāyantu bhavettoyaṃ snehapāke caturguṇaṃ 1 / 10ab
dravyatulyaṃ samuddhṛtya dravyaṃ snehaṃ kṣipedbudhaḥ // 10cd
tāvatpramāṇaṃ dravyasya snehapādaṃ tataḥ kṣipet / 11ab
toyavarjjantu yaddravyaṃ snehadravyaṃ tathā bhavet // 11cd
saṃvarttitauṣadhaḥ pākaḥ snehānāṃ parikīrttitaḥ / 12ab
tattulyatā tu lehyasya tathā bhavati suśruta 2 // 12cd
svacchamalpauṣadhaṃ kvāthaṃ kaṣāyañcoktavadbhavet / 13ab
akṣaṃ cūrṇasya nirddiṣṭaṃ kaṣāyasya catuṣpalaṃ // 13cd
madhyamaiṣā smṛtā mātrā nāsti mātrāvikalpanā / 14ab
vayaḥ kālaṃ balaṃ vahniṃ deśaṃ dravyaṃ rujaṃ tathā // 14cd
samavekṣya mahābhāga mātrāyāḥ kalpanā bhavet / 15ab
saumyāstatra rasāḥ prāyo vijñeyā dhātuvarddhanāḥ // 15cd
madhurāstu viśeṣeṇa vijñeyā dhātuvarddhanāḥ / 16ab
doṣāṇāñcaiva dhātūnāṃ dravyaṃ samaguṇantu yat // 16cd
tadeva vṛddhaye jñeyaṃ viparītaṃ kṣamāvaham / 17ab
upastambhatrayaṃ proktaṃ dehe .asminmanujottama // 17cd
āhāro maithunaṃ nidrā teṣu yatnaḥ sadā bhavet / 18ab
asevanāt sevanācca atyantaṃ nāśamāpnuyāt // 18cd
kṣayasya bṛṃhaṇaṃ kāryaṃ sthūladehasya karṣaṇam / 19ab
rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ // 19cd


1 snehapāke ca tadguṇamiti kha.. /
2 tattulyatāpyasya tathā yathā bhavati suśruta iti kha.. /
40


upakramadvayaṃ proktaṃ tarpaṇaṃ vāpyatarpaṇaṃ / 20ab
hitāśī ca mitāśī ca jīrṇāśī ca tathā bhavet // 20cd
oṣadhīnāṃ pañcavidhā tathā bhavati kalpanā / 21ab
rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇḍaśca manujottama // 21cd
rasaśca pīḍako jñeyaḥ kalka ālo.ṛitād bhavet / 22ab
kvathitaśca śṛto jñeyaḥ śītaḥ paryuṣito niśāṃ // 22cd
sadyobhiśṛtapūtaṃ yat tat phāṇṭamabhidhīyate / 23ab
karaṇānāṃ śatañcaiva ṣaṣṭiścaivādhikā smṛtā // 23cd
yo vetti sa hyajeyaḥ sthātsambandhe vāhuśauṇḍikaḥ / 24ab
āhāraśuddhiragnyarthamagnimūlaṃ balaṃ nṛṇāṃ // 24cd
sasindhutriphalāñcādyātsurājñi abhivarṇadāṃ / 25ab
jāṅgalañca rasaṃ sindhuyuktaṃ dadhi payaḥkaṇāṃ // 25cd
rasādhikaṃ samaṃ kuryyānnaro vātādhiko .api vā / 26ab
nidāghe marddanaṃ proktaṃ śiśire ca samaṃ bahu // 26cd
vasante madhyamaṃ jñeyannidāghe mardanolvaṇaṃ / 27ab
tvacantu prathamaṃ marddyamaṅgaca tadanantaraṃ // 27cd
snāyurudhiradeheṣu asthi bhātīva māṃsalaṃ / 28ab
skandhau bāhū tathaiveha tathā jaṅghe sajānunī // 28cd
arivanmarddayet prajño jatru vakṣaśca pūrvavat / 29ab
aṅgasandhiṣu sarvveṣu niṣpīḍya bahulaṃ tathā // 29cd
prasārayedaṅgasandhīnna ca kṣepeṇa cākramāt / 30ab
nājīrṇe tu śramaṃ kuryyānna bhuktvā pītavānnaraḥ // 30cd
dinasya tu caturbhāga ūrddhvantu praharārddhake / 31ab
41

vyāyāmaṃ naiva karttavyaṃ snāyācchītāmbunā sakṛt // 31cd
vāryyuṣṇañca śramaṃ jahyāddhṛdā śvāsanna dhārayet / 32ab
vyāyāmaśca kaphaṃ hanyādvātaṃ hanyācca marddanam // 32cd
snānaṃ pittādhikaṃ hanyāttasyānte cātapāḥ priyāḥ / 33ab
ātapakleśakarmādau kṣemavyāyāmino narāḥ // 33cd


ityāgneye mahāpurāṇe rasādilakṣaṇaṃ nāmāśītyadhikadviṣatatamo .adhyāyaḥ //

Chapter 281

athaikāśītyadhikadviśatatamo .adhyāyaḥ /

vṛkṣāyurvedaḥ /
dhanvantariruvāca /
vṛkṣāyurvedamākhyāsye plakṣaścottarataḥ śubhaḥ / 1ab
prāgvaṭo yāmyatastvāmra āpye .aśvatthaḥ karmeṇa tu // 1cd
dakṣiṇāṃ diśamutpannāḥ samīpe kaṇṭakadrumāḥ / 2ab
udyānaṃ gṛhavāse 1 syāt tilān vāpyatha puṣpitān // 2cd
gṛhṇīyādropayedvṛkṣān dvijañcandraṃ prapūjya ca / 3ab
dhruvāṇi pañca vāyavyaṃ hastaṃ prājeśavaiṣṇavaṃ // 3cd
nakṣatrāṇi tathā mūlaṃ śasyante drumaropaṇe / 4ab
praveśayennadīvāhān puṣkariṇyāntu 2 kārayet // 4cd


1 gṛhavāme iti ña.. /
2 puṣkariṇyāntviti pāṭho na samyak pratibhāti /
42


hastā maghā tathā maitramādyaṃ puṣyaṃ savāsavaṃ / 5ab
jalāśayasamārambhe vāruṇañcottarātrayam // 5cd
saṃpūjya varuṇaṃ viṣṇuṃ parjjanyaṃ tat samācaret / 6ab
ariṣṭāśokapunnāgaśirīṣāḥ sapriyaṅgavaḥ // 6cd
aśokaḥ kadalī jambustathā vakuladāḍimāḥ / 7ab
sāyaṃ prātastu gharmmarttau śītakāle dināntare // 7cd
varṣārātrau bhuvaḥ śoṣe sektavyā ropitā drumāḥ / 8ab
uttamaṃ viṃśatirhastā madhyamaṃ ṣoḍaśāntaram // 8cd
sthānāt sthānāntaraṃ kāryyaṃ vṛkṣāṇāṃ dvādaśāvaraṃ / 9ab
viphalāḥ syurghanā vṛkṣāḥ śastreṇādau hi śodhanam // 9cd
vi.ṛaṅgaghṛtapaṅkāktān secayecchītavāriṇā / 10ab
phalanāśe kulatthaiśca māsairmudgairyavaistilaiḥ // 10cd
ghṛtaśītapayaḥsekaḥ phalapuṣpāya sarvadā / 11ab
āvikājaśakṛccūrṇaṃ yavacūrṇaṃ tilāni ca // 11cd
gomāṃsamudakañcaiva saptarātraṃ nidhāpayet / 12ab
utsekaḥ sarvvavṛkṣāṇāṃ phalapuṣpādivṛddhidaḥ // 12cd
matsyāmbhasā tu sekena vṛddhirbhavati śākhinaḥ / 13ab
vi.ṛaṅgataṇḍulopetaṃ matsyaṃ māṃsaṃ hi dohadaṃ / 13cd
sarveṣāmaviśeṣeṇa vṛkṣāṇāṃ rogamarddanam // 13// 13ef


ityāgneye mahāpurāṇe vṛkṣāyurvedo nāmaikāśītyadhikadviśatatamo .adhyāyaḥ //
43

Chapter 282

atha dvyaśītyadhikadviśatatamo .adhyāyaḥ /

nānārogaharāṇyauṣadhāni /
dhanvantariruvāca /
siṃhī śaṭī 1 niśāyugmaṃ vatsakaṃ kvāthasevanaṃ / 1ab
śiśoḥ sarvvātisāreṣu stanyadoṣeṣu śasyate // 1cd
śṛṅgīṃ sakṛṣṇātiviṣāṃ cūrṇitāṃ madhunā lihet / 2ab
ekā cātiviśā kāśaccharddijvaraharī śiśoḥ // 2cd
bālaiḥ sevyā vacā sājyā sadugdhā vātha tailayuk / 3ab
yaṣṭikāṃ śaṅkhapuṣpīṃ vā bālaḥ kṣīrānvitāṃ pivet // 3cd
vāgrūpasampadyuktāyurmmedhāśrīrvarddhate śiśoḥ / 4ab
vacāhyagniśikhāvāsāśuṇṭhīkṛṣṇāniśāgadaṃ // 4cd
sayaṣṭisaindhavaṃ bālaḥ prātarmedhākaraṃ pivet / 5ab
devadārumahāśigruphalatrayapayomucāṃ // 5cd
kvāthaḥ sakṛṣṇā mṛdvīkā kalkaḥ sarvān kṛmīnharet / 6ab
triphalābhṛṅgaviśvānāṃ raseṣu madhusarpiṣoḥ // 6cd
meṣīkṣīre ca gomūtre siktaṃ roge hitaṃ śiśoḥ / 7ab
nāsāraktaharo nasyāddurvvārasa ihottamaḥ // 7cd
laśunārdrakaśigrūṇāṃ rasaḥ karṇasya pūraṇam / 8ab
tailamārdrakajātyaṃ vā śūlahā 2 cauṣṭharoganut 3 // 8cd


1 siṃhī ṣaṣṭīti kha.. /
2 śūlahā ityatra puṃstvanirdeśa ārṣaḥ /
3 mūtrahā śoṣaroganuditi ña.. /
44


jātīpatraṃ phalaṃ vyoṣaṃ kavalaṃ mūtrakaṃ niśā / 9ab
dugdhakvāthe .abhayākalke siddhaṃ tailaṃ dvijārttinut // 9cd
dhānyāmbu nārikelaṃ gomūtraṃ kramūkaviśvayuk / 10ab
kvāthitaṃ kabalaṃ kāryyamadhijihvādhiśāntaye // 10cd
sādhitaṃ lāṅgalīkalke tailaṃ nirguṇḍikārasaiḥ / 11ab
gaṇḍamālāgalagaṇḍau nāśayennasyakarmaṇā // 11cd
pallavairarkkapūtīkasnuhīrugghātajātikaiḥ / 12ab
udvarttayet sagomūtraiḥ sarvatvagdoṣanāśanaiḥ // 12cd
vākucī satilā bhuktā vatsarāt kuṣṭhanāśanī / 13ab
pathyā bhallātakī tailaguḍapiṇḍī tu kuṣṭhajit // 13cd
yūtīkavahnirajanī triphalāvyoṣacūrṇayuk / 14ab
takraṃ gudāṅkure peyaṃ bhakṣyā vā sagu.ṛā .abhayā // 14cd
phaladārvvīviṣāṇāntu kvātho dhātrīraso .athavā / 15ab
pātavyo rajanīkalkaḥ kṣaudrākṣaudrapramehiṇā // 15cd
vāsāgarbho vyādhighātakvātha eraṇḍatailayuk / 16ab
vātaśoṇitahṛt pānāt pippalī syāt plīhāharī // 16cd
sevyā jaṭhariṇā kṛṣṇā snukkṣīravahubhāvitā / 17ab
payo vā racyadantyāgnivi.ṛaṅgavyoṣakalkayuk // 17cd
granthikogrābhayā kṛṣṇā viḍaṅgāktā ghṛte sthitā / 18ab
sāṃsantakraṃ grahaṇyarśaḥpāṇḍugulmakṛmīn haret // 18cd
phalatrayāmṛtā vāsā tiktabhūnimvajastathā / 19ab
kvāthaḥ samākṣiko hanyāt pāṇḍurogaṃ sakāmalaṃ // 19cd
raktapittī pivedvāsāsurasaṃ sasitaṃ madhu / 20ab
45

varīdrākṣābalāśuṇṭhīsādhitaṃ vā payaḥ pṛthak // 20cd
varī vidārī pathyā balātrayaṃ savāsakaṃ / 21ab
śvadaṃṣṭrāmadhusarpirbhyāmālihet kṣayarogavān // 21cd
pathyāśigrukarañjārkatvaksāraṃ madhusindhumat / 22ab
samūtraṃ vidradhiṃ hanti paripākāya tantrajit // 22cd
trivṛtā jīvatī dantī mañjiṣṭhā śarvarīdvayaṃ / 23ab
tārkṣajaṃ nimbapatrañca lepaḥ śasto bhagandare // 23cd
rugghātarajanīlākṣācūrṇājakṣaudrasaṃyutā / 24ab
vāsovattirvraṇe yojyā śodhanīgatināśanī // 24cd
śyāmāyaṣṭiniśālodhrapadmakotpalacandanaiḥ / 25ab
samarīcaiḥ śṛtaṃ tailaṃ kṣīre syādvraṇarohaṇaṃ // 25cd
śrīkārpāsadalairbhasmaphalopalavaṇā niśā / 26ab
tatpiṇḍīsvedanaṃ tāmre satailaṃ syāt kṣatauṣadhaṃ // 26cd
kumbhīsāraṃ payoyuktaṃ vahnidagdhaṃ vraṇe lipet / 27ab
tadeva nāśayetsekānnārikelarajoghṛtam // 27cd
viṣvājamodasindhūtthaciñcātvagbhiḥ samābhayā / 28ab
takreṇoṣṇāmbunā vātha pītātīsāranāśanī // 28cd
vatsakātiviṣāviśvavillamustaśṛtaṃ jalaṃ / 29ab
sāme purāṇe .atīsāre sāsṛkśūle ca pāyayet // 29cd
aṅgāradagdhaṃ sugataṃ sindhumuṣṇāmbunā pivet / 30ab
śūlavānatha vā taddhi sindhuhiṃgukaṇābhayā // 30cd
kaṭurohotkaṇātaṅkalājacūrṇaṃ 1 madhuplutaṃ / 31ab


1 kaṭurohotpalātaṅkalājacūrṇamiti ṭa.. /
46


vastracchidragataṃ vaktre nyastaṃ tṛṣṇāṃ vināśayet // 31cd
pāṭhādārvvījātidalaṃ drākṣāmūlaphalatrayaiḥ 1 / 32ab
sādhitaṃ samadhu kvāthaṃ kavalaṃ mukhapāpahṛt // 32cd
kṛṣṇātiviṣatiktendradārūpāṭhāpayomucāṃ / 33ab
kvātho mūtre śṛtaḥ kṣaudrī sarvakaṇṭhagadāpahaḥ // 33cd
pathyāgokṣuradusparśarājavṛkṣaśilābhidāṃ / 34ab
kaṣāyaḥ samadhuḥ pīto mūtrakṛcchraṃ vyapohati // 34cd
vaṃśatvagvaruṇakvāthaḥ śarkkarāśmavighātanaḥ / 35ab
śākhoṭakvāthasakṣaudrakṣīrāśī ślīpadī bhavet // 35cd
māsārkatvakpayastailaṃ madhusiktañca saindhavaṃ / 36ab
pādarogaṃ haretsarpirjālakukkuṭajaṃ tathā // 36cd
śuṇṭhīsīvarcalāhiṅgucūrṇaṃ śūṇṭhīrasairghṛtam / 37ab
rujaṃ haredatha kvātho viddhi vaddhāgnisādhane // 37cd
sauvarccalāgnihiṅgūnāṃ sadīpyānāṃ rasairyutaṃ / 38ab
vi.ṛadīpyakayuktaṃ vā takraṃ gulmāturaḥ pivet // 38cd
dhātrīpaṭolamudgānāṃ kvāthaḥ sājyo visarpahā / 39ab
śuṇṭhīdārunavākṣīrakvātho mūtrānvito .aparaḥ // 39cd
savyoṣāyorajaḥkṣāraḥ phalakvāthaśca śothahṛt / 40ab
gu.ṛaśigrutrivṛddhiśca saindhavānāṃ rajoyutaḥ // 40cd
trivṛtāphalakakvāthaḥ sagu.ṛaḥ syādvirecanaḥ / 41ab
vacāphalakaṣāyotthaṃ payo vamanakṛdbhavet // 41cd
triphalāyāḥ palaśataṃ pṛthagbhṛṅgajabhāvitam / 42ab


1 drākṣāmṛtaphalatrayairiti ña.. , ṭa.. ca /
47


vi.ṛaṅgaṃ lohacūrṇañca daśabhāgasamanvitam // 42cd
śatāvarīgu.ṛucyagnipalānāṃ śataviṃśatiḥ 1 / 43ab
madhvājyatilajairlihyādbalīpalitavarjjitaḥ // 43cd
śatamabdaṃ hi jīveta sarvarogavivarjjitaḥ / 44ab
triphalā sarvarogaghnī samadhuḥ śarkvarānvitā // 44cd
sitāmadhughṛtairyuktā sakṛṣṇā triphalā tathā / 45ab
pathyācitrakaśuṇṭhyaśca guḍucīmuṣalīrajaḥ // 45cd
saguḍaṃ bhakṣitaṃ rogaharaṃ triśatavarṣakṛt / 46ab
kiñciccūrṇaṃ javāpuṣpaṃ piṇḍitaṃ visṛjejjale // 46cd
tailaṃ bhaved ghṛtākāraṃ kiñciccūrṇaṃ jalānvitaṃ / 47ab
dhūpārthaṃ dṛśyate citraṃ vṛṣadaṃśajarāyunā // 47cd
punarmmākṣikadhūpena dṛśyate tadyathā purā / 48ab
karpūrajalakābhekatailaṃ 2 pāṭalimūlayuk // 48cd
piṣṭvā lipya pade dve ca caredaṅgārake naraḥ / 49ab
tṛṇautthānādikaṃ vyūhya darśayanvai kutūhalaṃ // 49cd
viṣagraharujadhvaṃsakṣudranarmma ca kāmikaṃ / 50ab
tatte ṣaṭkarmmakaṃ proktaṃ siddhidvayasamāśrayaṃ // 50cd
mantradhyānauṣadhikathāmudrejyā yatra muṣṭayaḥ / 51ab
caturvvargaphalaṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet // 51cd


ityāgneye mahāpurāṇe nānārogaharāṇyauṣadhāni nāma dvyaśītyadhikadviśatatamo .adhyāyaḥ //


1 pañcaviṃśatiriti ña.. , ṭa.. ca /
2 karpūrajahukātailamiti kha.. / karpūrajānukātailamiti ja.. /
48


Chapter 283

atha tryaśītyadhikadviśatatamo .adhyāyaḥ /

mantrarūpauṣadhakathanaṃ /
dhanvantariruvāca /
āyurārogyakarttara oṃkāradyāśca nākadāḥ / 1ab
oṃkāraḥ paramo mantrastaṃ japtvā cāmaro bhavet // 1cd
gāyatrī paramo mantrastaṃ japtvā bhuktimuktibhāk / 2ab
oṃ namo nārāyaṇāya mantraḥ sarvārthasādhakaḥ // 2cd
oṃ namo bhagavate vāsudevāya sarvadaḥ / 3ab
oṃ hūṃ namo viṣṇave mantroyañcauṣadhaṃ paraṃ // 3cd
anena devā hyasurāḥ saśriyo nirujo .abhavat / 4ab
bhūtānāmupakāraśca tathā dharmo mahauṣadham // 4cd
dharmmaḥ saddharmmakṛddharmmī etairdharmmaiśca nirmmalaḥ / 5ab
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīdharaḥ śrīniketanaḥ // 5cd
śriyaḥ patiḥ śrīparama etaiḥ śriyamavāpnuyāt / 6ab
kāmī kāmapradaḥ kāmaḥ kāmapālastathā hariḥ // 6cd
ānando mādhavaścaiva nāma kāmāya vai hareḥ / 7ab
rāmaḥ paraśurāmaśca nṛsiṃho viṣṇureva ca // 7cd
trivikramaśca nāmāni japtavyāni jigīṣubhiḥ / 8ab
vidyāmabhyasyatāṃ nityaṃ japtavyaḥ puruṣottamaḥ // 8cd
dāmodaro bandhaharaḥ puṣkarākṣo .akṣiroganut / 9ab
hṛṣīkeśo bhayaharo japedauṣadhakarmmaṇi // 9cd
49

acyutañcāmṛtaṃ mantraṃ saṅgrāme cāparājitaḥ / 10ab
jalatāre nārasiṃhaṃ pūrvvādau kṣemakāmavān // 10cd
cakriṇaṅgadinañcaiva śārṅgiṇaṃ khaḍginaṃ smaret / 11ab
nārāyaṇaṃ sarvakāle nṛsiṃho .akhilabhītinut // 11cd
garu.ṛadhvajaśca viṣahṛt vāsudevaṃ sadā japet / 12ab
dhānyādisthāpane svapne anantācyutamīrayet // 12cd
nārāyaṇañca duḥsvapne dāhādau jalaśāyinaṃ / 13ab
hayagrīvañca vidyārthī jagatsūtiṃ sutāptaye / 13cd
balabhadraṃ śaurakāryye 1 ekaṃ nāmārthasādhakam 2 // 13// 13ef


ityāgneye mahāpurāṇe mantrarūpauṣadhakathanaṃ nāma tryaśītyadhikadviśatatamo .adhyāyaḥ /

Chapter 284

atha caturaśītyadhikadviśatatamo .adhyāyaḥ /

mṛtasañjīvanīkarasiddhayogaḥ /
dhanvantariruvāca /
siddhayogān punarvakṣe mṛtasañjīvanīkarān/ 1ab
ātreyabhāṣitān divyān sarvavyādhivimardanān 3 // 1cd
ātreya uvāca /
vilvādipañcamūlasya kvāthaḥ syādvātike jvare / 2ab
pāvanaṃ pippalīmūlaṃ guḍūcī viṣvajo .atha vā // 2cd


1 vīrakāryye iti kha.. /
2 ekanāmātha sārthakamiti kha.. , ña.. ca /
3 sarvvavyādhivināśakāniti kha.. /
50


āmalakyabhayā kṛṣṇa vahniḥ sarvajvarāntakaḥ / 3ab
vilvāgnimanthaśyonākakāśmaryyaḥ pāralā sthirā // 3cd
trikaṇṭakaṃ pṛśniparṇī vṛhatī kaṇṭakārikāḥ / 4ab
jvarāvipākapārśvārttikāśanut kuśamūlakam // 4cd
guḍūcī parpaṭī mustaṃ kirātaṃ viśvabheṣajam / 5ab
vātapittajvare deyaṃ pañcabhadramidaṃ smṛtam // 5cd
trivṛdviśālakaṭukātriphalāragbadhaiḥ kṛtaḥ / 6ab
saṃskāro bhedanakvāthaḥ peyaḥ sarvajvarāpahaḥ // 6cd
devadārubalāvāsātriphalāvyopapadmakaiḥ 1 / 7ab
savi.ṛaṅgaiḥ sitātulyaṃ taccurṇaṃ pañcakāśajit // 7cd
daśamūlīśaṭīrāsnāpippalīvilvapauṣkaraiḥ / 8ab
śṛṅgītāmalakībhārgīguḍūcīnāgavallibhiḥ // 8cd
yavāgraṃ vidhinā siddhaṃ kaṣāyaṃ vā pivennaraḥ / 9ab
kāśahṛdgrahaṇīpārśvahikvāśvāsapraśāntaye // 9cd
madhukaṃ madhunā yuktaṃ vippalīṃ śarkarānvitāṃ / 10ab
nāgaraṃ gu.ṛasaṃyuktaṃ hikvāghnaṃ lāvaṇatrayam // 10cd
kāravyajājīmaricaṃ drākṣā vṛkṣāmladā.ṛimam / 11ab
sauvarccalaṃ gu.ṛaṃ kṣaudraṃ sarvārocananāśanam // 11cd
śṛṅgaverarasañcaiva madhunā saha pāyayet / 12ab
aruciśvāsakāśaghnaṃ pratiśyāyakaphāntakam // 12cd
vaṭaṃ śṛṅgī śilālodhradā.ṛimaṃ madhukaṃ madhu / 13ab
pivet taṇḍulatoyena ccharditṛṣṇānivāraṇam // 13cd


1 devadārubalārāsnātriphalāvyoṣapadmakairiti kha.. /
51


guḍucī vāsakaṃ lodhraṃ pippalīkṣaudrasaṃyutam / 14ab
kaphānvitañjayedraktaṃ tṛṣṇākāsajvarāpaham // 14cd
vāsakasya rasastadvat samadhustāmrajo rasaḥ / 15ab
śirīṣapuṣpasurasabhāvitaṃ maricaṃ hitaṃ // 15cd
sarvvārttinunmasūro .atha pittamuk taṇḍlīyakaṃ / 16ab
nirgguṇḍī śārivā śelu raṅgolaśca 1 viṣāpahaḥ // 16cd
mahauṣadhaṃ mṛtāṃ kṣudrāṃ puṣkaraṃ 2 granthikodbhavaṃ 3 / 17ab
pivet kaṇāyutaṃ kvāthaṃ mūrcchāyāñca madeṣu ca // 17cd
hiṅgusaurccalavyoṣairdvipalāṃśairghṛtāḍhakaṃ / 18ab
caturguṇe gavāṃ mūtre siddhamunmādanāśanaṃ // 18cd
śaṅkhapuṣpīvattākuṣṭhaiḥ siddhaṃ brāhmīrasairyutaṃ / 19ab
purāṇaṃ hantyapasmāraṃ sonmādaṃ medhyamuttamaṃ // 19cd
pañcagavyaṃ ghṛtaṃ tadvat kuṣṭhanuccābhayāyutaṃ / 20ab
paṭolatriphalānimbaguḍucīdhāvaṇīvṛṣaiḥ // 20cd
sakarañjairghṛtaṃ siddhaṃ kuṣṭhanudvajrakaṃ smṛtaṃ / 21ab
nimbaṃ paṭolaṃ vyāghrī ca guḍūcī vāsakaṃ tathā // 21cd
kuryyāddaśapalān bhāgān ekaikasya sakuṭṭitān / 22ab
jaladroṇe vipaktavyaṃ yāvatpādāvaśeṣitaṃ // 22cd
ghṛtaprasthampacettena triphalāgarbhasaṃyutaṃ 4 / 23ab
pañcatiktamiti khyātaṃ sarpiḥ kuṣṭhavināśanaṃ // 23cd
aśītiṃ vātajānrogān catvāriṃśacca paittikān / 24ab


1 vaṅkolaśceti kha.. , ña.. , ca /
2 puṣpakamiti ja.. /
3 granthilodbhavamiti kha.. /
4 triphalāśarkarāyutamiti kha.. , ña.. ca /
52


viṃśatiṃ ślaiṣmikān kāsapīnasārśovraṇādikān // 24cd
hantyanyān yogarājo .ayaṃ yathārkastimiraṃ khalu / 25ab
triphalāyāḥ kaṣāyena bhṛṅgarājarasena ca // 25cd
vraṇaprakṣālanaṅkuryādupadaṃśapraśāntaye / 26ab
paṭoladalacūrṇena dāḍimatvagrajo .atha vā // 26cd
guṇḍayecca gajenāpi 1 triphalācūrṇakena ca / 27ab
triphalāyorajoyaṣṭhimārkavotpalamāricaiḥ // 27cd
samaindhavaiḥ pacettailamabhyaṅgāccharddikāpahaṃ / 28ab
sakṣīrān mārkavarasān dviprasthamadhukotpalaiḥ // 28cd
pacettu tailakuḍavaṃ tannasyaṃ palitāpahaṃ / 29ab
nimbampaṭolaṃ triphalā guḍūcī svadiraṃ vṛṣaṃ // 29cd
bhūnimbapāṭhātriphalāguḍūcīraktacandanaṃ / 30ab
yogadvayaṃ jvaraṃ hanti kuṣṭhavisphoṭakādikaṃ // 30cd
paṭolāmṛtabhūnimbavāsāriṣṭakaparpaṭaiḥ / 31ab
khadirāntayutaiḥ kvātho visphoṭajvaraśāntikṛt // 31cd
daśamūlī cchinnaruhā pathyā dāru punarnavā / 32ab
jvaravidradhiśotheṣu śigruviśvajitā hitāḥ // 32cd
madhūkaṃ nimbapatrāṇi lepaḥ syadvraṇaśodhanaḥ / 33ab
triphalā khadiro dārvī nyagrodhātibalākuśāḥ // 33cd
nimbamūlakapatrāṇāṃ kaṣāyāḥ śodhane hitāḥ / 34ab
karañjāriṣṭanirguṇḍīraso hanyādvraṇakramīn // 34cd


1 guṇḍayennagajenāpīti kha.. , ña.. ca /
53


dhātakīcandanabalāsamaṅgāmadhukotpalaiḥ / 35ab
dārvīmedonvitairlepaḥ samarpirvraṇaropaṇaḥ // 35cd
guggulutriphalāvyoṣasamāṃrśairghṛtayogataḥ / 36ab
nāḍī duṣṭavraṇaṃ śūlambhagandaramukhaṃ haret // 36cd
haritakīṃ mūtrasiddhāṃ satailalavaṇānvitāṃ / 37ab
prātaḥ prātaśca seveta kaphavātāmayāpahāṃ 1 // 37cd
trikaṭutriphalākvāthaṃ 2 sakṣāralavaṇaṃ pivet / 38ab
kaphavātātmakeṣveva virekaḥ kaphavṛddhinut // 38cd
pippalīpippalīmūlavacācitrakanāgaraiḥ / 39ab
kvāthitaṃ vā pivetpeyamāmavātavināśanaṃ // 39cd
rāsnāṃ guḍucīmeraṇḍadevadārumahauṣadhaṃ / 40ab
pivet sarvāṅgike vāte sāme sandhyasthimajjage // 40cd
daśamūlakaṣāyaṃ vā piveddhā nāgarāmbhasā / 41ab
śuṇṭhīgokṣurakakvāthaḥ prātaḥ prātarnniṣevitaḥ // 41cd
sāmavātakaṭīśūlapācano rukpraṇāśanaḥ / 42ab
samūlapatraśākhāyāḥ prasāraṇyāśca tailakaṃ // 42cd
guḍucyāḥ surasaḥ kalkaḥ cūrṇaṃ vā kvāthameva ca / 43ab
prabhūtakālamāsevya mucyate vātaśoṇitāt // 43cd
pippalī varddhamānaṃ vā sevyaṃ pathyā guḍena vā / 44ab
paṭolatriphalātīvrakaṭukāmṛtasādhitaṃ 3 // 44cd
pakvaṃ pītvā jayatyāśu sadāhaṃ vātaśoṇitaṃ / 45ab


1 kaphavātavināśinīmiti ja.. /
2 trikaṭutriphalākuṣṭhamiti ña.. /
3 paṭolatriphalābhīrukaṭukāmṛtasādhitamiti kha.. , cha.. , ña.. ca /
54


guggulaṃ koṣṇaśīte 1 tu guḍucī triphalāmbhasā // 45cd
balāpunarnnavairaṇḍavṛhatīdvayagokṣuraiḥ / 46ab
sahiṅgu lavanaiḥ pītaṃ sadyo vātarujāpahaṃ // 46cd
kārṣikaṃ pippalīmūlaṃ pañcaiva lavaṇāni ca / 47ab
pippalī citrakaṃ śuṇṭhī triphalā trivṛtā vacā // 47cd
dvau kṣārau śādvalā dantī svarṇakṣīrī viṣāṇikā / 48ab
kolapramāṇāṃ guṭikāṃ pivet sauvīrakāyutāṃ // 48cd
śothāvapāke trivṛtā pravṛddhe codarādike / 49ab
kṣīraṃ śothaharaṃ dāru varṣābhūrnāgaraiḥ śubham // 49cd
sekastathārkavarṣābhūnimbakvāthena śothajit / 50ab
vyoṣagarbhaṃ palāśasya triguṇe bhasmavāriṇi // 50cd
sādhitaṃ pivataḥ sarpiḥ patatyarśo na saṃśayaḥ / 51ab
viśvaksenāvanirgguṇḍīsādhitaṃ cāpi lāvaṇaṃ // 51cd
vi.ṛaṅgānalasindhūttharāsnāgrakṣāradārubhiḥ / 52ab
tailañcaturguṇaṃ siddhaṃ kaṭudravyaṃ jalena vā // 52cd
gaṇḍamālāpahaṃ tailamabhyaṅgāt galagaṇḍanut / 53ab
śaṭīkunāgabalayakvāthaḥ kṣīrarase yutam // 53cd
payasyāpippalīvāsākalkaṃ siddhaṃ kṣaye hitam / 54ab
vacāvi.ṛabhayāśuṇṭhīhiṅgukuṣṭhāgnidīpyakān // 54cd
dvitriṣaṭcaturekāṃśasaptapañcāśikāḥ kramāt / 55ab
cūrṇaṃ pītaṃ hanti gulmaṃ udaraṃ śūlakāsanut // 55cd
pāṭhānikumbhatrikaṭutriphalāgniṣu sādhitam / 56ab


1 kroṣṭuśīte .atheti kha.. /
55


mūtreṇa cūrṇaguṭikā gulmaplīhādimarddanī // 56cd
vāsānimbapaṭolāni triphalā vātapittanut 1 / 57ab
lihyāt kṣaudreṇa vi.ṛaṅgaṃ cūrṇaṃ kṛmivināśanam // 57cd
vi.ṛaṅgasaindhavakṣāramūtrenāpi harītakī / 58ab
śallakīvadarījambupiyālāmrārjunatvacaḥ // 58cd
pītāḥ kṣīreṇa madhvaktāḥ pṛthakśoṇitavāraṇāḥ / 59ab
vilvāmraghātakīpāṭhāśuṇṭhīmocarasāḥ samāḥ // 59cd
pītā rundhantyatīsāraṃ gu.ṛatakreṇa durjayam / 60ab
cāṅgerīkoladadhyambunāgarakṣārasaṃyutam // 60cd
ghṛtayukkvāthitaṃ peyaṃ gudabhraṃse rujāpaham / 61ab
vi.ṛaṅgātiviṣāmustaṃ dārupāṭhākaliṅgakam // 61cd
marīcena samāyuktaṃ śothātīsāranāśanam / 62ab
śarkarāsindhuśuṇṭhībhiḥ kṛṣṇāmadhugu.ṛena vā // 62cd
dve dve khādeddharītakyau jīvedvarṣaśataṃ sukhī / 63ab
triphalā pippalīyuktā samadhvājyā tathaiva sā // 63cd
cūrṇamāmalakaṃ tena surasena tu bhavitam / 64ab
madhvājyaśarkarāyuktaṃ liḍhvā strīśaḥ payaḥ pivet // 64cd
māsapippaliśālīnāṃ yavagodhūmayostathā / 65ab
cūrṇabhāgaiḥ samāṃśaiśca pacet pippalikāṃ śubhāṃ // 65cd
tāṃ bhakṣayitvā ca pivet śarkarāmadhuraṃ payaḥ / 66ab
navaścaṭakavajjambhed daśavārān striyaṃ dhruvam // 66cd
samaṅgādhātakīpuṣpalodhranīlotpalāni ca / 67ab


1 triphalā cāmlapittanuditi kha.. , ña.. ca /
56


etat kṣīrena dātavyaṃ strīṇāṃ pradaranāśanaṃ // 67cd
vījaṅkauraṇṭakañcāpi madhukaṃ śvetacandanaṃ / 68ab
padmotpalasya mūlāni madhukaṃ śarkarātilān // 68cd
dravamāṇeṣu garbheṣu garbhasthāpanamuttamaṃ / 69ab
devadāru nabhaḥ kuṣṭhaṃ 1 naladaṃ viśvabheṣajaṃ // 69cd
lepaḥ kāñcikamampiṣṭastailayuktaḥ śirorttinut / 70ab
vastrapūtaṃ kṣipet koṣṇaṃ sindhūtthaṃ karṇaśūlanut // 70cd
laśunārdrakaśigrūṇāṃ kadalyā vā rasaḥpṛthak / 71ab
balāśatāvarīrāsnāmṛtāḥ mairīyakaiḥ pivet // 71cd
triphalāsahitaṃ sarpistimiraghnamanuttamaṃ / 72ab
triphalāvyoṣasindhūptyairghṛtaṃ siddhaṃ pivennaraḥ // 72cd
cākṣuṣyambhedanaṃ hṛdyaṃ 2 dīpanaṃ krapharoganut / 73ab
nīlotpalasya kiñjalkaṃ gośakṛdrasasaṃyutaṃ // 73cd
guṭikāñjanametat syāt dinarātryandhayorhitaṃ / 74ab
yaṣṭīmadhuvacākṛṣṇāvījānāṃ kuṭajasya ca // 74cd
kalkenāloḍya nimbasya kaṣāyo vamanāya saḥ / 75ab
snigdhasvinnayavantoyaṃ pradātavyaṃ virecanam // 75cd
anyathā yojitaṃ kuryyāt mandāgniṃ gauravāruciṃ / 76ab
pathyāsaindhavakṛṣṇānāṃ 3 cūrṇamuṣṇāmbunā pivet // 76cd
virekaḥ sarvvarogaghnaḥ śreṣṭho nārācasaṃjñakaḥ / 77ab


1 kṛṣṇamiti kha.. /
2 kuṣṭhamiti ña.. /
3 pathyāsaindhavakuṣṭhānāmiti kha.. /
57


siddhayogā munibhyo ye ātreyeṇa pradarśitāḥ / 77cd
sarvarogaharāḥ sarvayogāgryāḥ suśrutena hi // 77// 77ef


ityāgneye mahāpurāṇe mṛtasañjīvanīkarasiddhayogo nāma caturaśītyadhikadviśatatamo .adhyāyaḥ /

Chapter 285

atha pañcāśītyadhikadviśatatamo .adhyāyaḥ /

kalpasāgaraḥ /
dhanvantariruvāca /
kalpāmmṛtyuñcayānvakṣye hyāyurddānrogasarddanān / 1ab
triśatī rogahā sevyā madhvājyatriphalāmṛtā // 1cd
palaṃ palārddhaṃ karṣaṃ vā triphalāṃ sakalāṃ tathā / 2ab
vilvatailasya nasyañca māsaṃ pañcaśatī kaviḥ // 2cd
rogāpamṛtyubalijit tilaṃ 1 bhallātakaṃ tathā / 3ab
pañcāṅgaṃ vākūcīcūrṇaṃ ṣaṇmāsaṃ khadirodakaiḥ // 3cd
kvāthaiḥ kuṣṭhañjayet sevyaṃ cūrṇaṃ nīlakuruṇṭajam / 4ab
kṣīreṇa madhunā vāpi śatāyuḥ khaṇḍadugdhabhuk // 4cd
madhvājyaśuṇṭhīṃ saṃsevya palaṃ prātaḥ samṛdyujit / 5ab
balīpalitajijjīvenmāṇḍakīcūrṇadugdhapāḥ // 5cd
uccaṭāmadhunā karṣaṃ payaḥpā mṛtyujinnaraḥ / 6ab
madhvājyaiḥ payasā vāpi nirguṇḍī rogamṛtyujit // 6cd


1 tailamiti ña.. /
58


palāśatailaṃ karṣaikaṃ ṣaṇmāsaṃ madhunā pivet / 7ab
dugdhabhojī pañcaśatī sahasrāyurbhavennaraḥ // 7cd
jyotiṣmatīpatrarasaṃ payasā triphalāṃ pivet / 8ab
madhunājyantatastadvat śatāvaryyā rajaḥ palaṃ // 8cd
kṣaudrājyaiḥ payasā vāpi nirguṇḍī rogamṛtyujit / 9ab
pañcāṅgaṃ nimbacūrṇasya khadirakvāthabhāvitaṃ // 9cd
karṣaṃ bhṛṅgarasenāpi rogajiccāmaro 1 bhavet / 10ab
rudantikājyamadhubhuk dugdhabhojī ca mṛtyujit // 10cd
karṣacūrṇaṃ harītakyā bhāvitaṃ bhṛṅgarāḍrasaiḥ / 11ab
ghṛtena madhunā sevya triśatāyuśca rogajit // 11cd
vārāhikā bhṛṅgarasaṃ lohacūrṇaṃ śatāvarī / 12ab
sājyaṃ karṣaṃ 2 pañcaśatī karttacūrṇaṃ śatāvarī // 12cd
bhāvitaṃ bhṛṅgarājena madhvājyantriśatī bhavet / 13ab
tāmraṃ mṛtaṃ 3 sṛtatulyaṃ 4 gandhakañca kumārikā // 13cd
rasairvimṛjya dve guñje sājyaṃ pañcaśatābdavān / 14ab
aśvagandhā palaṃ tailaṃ sājyaṃ khaṇḍaṃ śatābdavān // 14cd
palampunarnnavācūrṇaṃ madhvājyapayasā pivan / 15ab
aśokacūrṇasya palaṃ madhvājyaṃ payasārttinut // 15cd
tilasya tailaṃ samadhu nasyāt kṛṣṇakacaḥ śatī / 16ab
karṣamakṣaṃ samadhvājyaṃ śatāyuḥ payasā pivan // 16cd


1 roganuccāmaro bhavediti ña.. /
2 sājyaṃ sarvvamiti kha.. /
3 tāmrāmṛtamiti kha.. /
4 suratusyamiti ja.. , ña.. ca /
59


abhayaṃ saguḍañcagdhvā ghṛtena madhurādibhiḥ / 17ab
dugdhānnabhuk kṛṣṇakeśo .arogī pañcaśatābdavān // 17cd
palaṅkuṣmāṇḍikācūrṇaṃ madhvājyapayasā pivan / 18ab
māsaṃ dugdhānnabhojī ca sahasrāyurvirogavān // 18cd
śālūkacūrṇaṃ bhṛṅgājyaṃ samadhvājyaṃ śatābdakṛt / 19ab
kaṭutumbītailanasyaṃ karṣaṃ śatadvayābdavān // 19cd
triphalā pippalī śuṇṭhī sevitā triśatābdakṛt / 20ab
śatāvaryyāḥ pūrvayogaḥ sahasrāyurbalātikṛt // 20cd
citrakena tathā purvastathā śuṇṭhīviḍaṅgataḥ / 21ab
lohena bhṛṅgarājena balayā nimbapañcakaiḥ // 21cd
khadireṇa ca nirguṇḍyā kaṇṭakāryyātha vāsakāt / 22ab
varṣābhuvā tadrasairvā bhāvito vaṭikākṛtaḥ // 22cd
cūrṇaṅghṛtairvā madhunā guḍādyairvāriṇā tathā / 23ab
.o hrūṃ sa itimantreṇa mantrato yogarājakaḥ // 23cd
mṛtasañjīvanīkalpo rogamṛtyuñjayo bhavet / 24ab
surāsuraiśca munibhiḥ sevitāḥ kalpasāgarāḥ // 24cd
gajāyurvedaṃ provāca pālakāpyo .aṅgarājakaṃ // 24// 24ef


ityāgneye mahāpurāṇe kalpasāgaro nāma pañcāśītyadhikadviśatatamo .adhyāyaḥ /
60

Chapter 286

atha ṣaḍaśītyadhikadviśatatamo .adhyāyaḥ /

gajacikitsā /
pālakāpya uvāca 1 /
gajalakṣma cikitsāñca lomapāda yadāmi te / 1ab
dīrghahastā mahocchvāsāḥ prasastāste mahiṣṇavaḥ // 1cd
viṃśatyaṣṭādaśanakhāḥ śītakālamadāśca ye / 2ab
dakṣiṇañconnatandantaṃ vṛṃhitaṃ jaladopamaṃ // 2cd
karṇau ca vipūlau yeṣāṃ sūkṣmavindvanvitatvacau / 3ab
te dhāryyā na tathā dhāryyā vāmanā ye ca saṅkuśāḥ 2 // 3cd
hastinyaḥ pārśvagarbhiṇyo ye ca mūḍhā mataṅgajāḥ / 4ab
varṇaṃ satvaṃ balaṃ rūpaṃ kāntiḥ saṃhananañjavaḥ // 4cd
saptasthito gajaścedṛk saṅgrāmerīñjayetsa ca / 5ab
kuñjarāḥ paramā śobhā śivirasya balasya ca // 5cd
āyattaṃ kuñjaraiścaiva vijayaṃ pṛthivīkṣitāṃ / 6ab
pākaleṣu ca sarveṣu karttavyamanuvāsanaṃ // 6cd
ghṛtatailaparīpākaṃ sthānaṃ vātavivarjitaṃ / 7ab
skandheṣu ca kriyā karyyā tathā pālakavannṛpāḥ // 7cd
gomūtraṃ pāṇḍurogeṣu rajanībhyāṃ ghṛtandvija / 8ab
ānāhe tailasiktasya niṣekastasya śasyate // 8cd
lavaṇaiḥ pañcabhirmmiśrā pratipānāya vāruṇī / 9ab


1 dhanvantariruvāceti ña.. /
2 marddanā iti ña.. /
61


viḍaṅgatriphalāvyoṣasaindhavaiḥ kavalān kṛtān // 9cd
mūrcchāsu bhojayennāgaṃ kṣaudrantoyañca pāyayet / 10ab
abhyaṅgaḥ śirasaḥ śūle nasyañcaiva praśasyate // 10cd
nāgānāṃ snehapuṭakaḥ pādarogānupakramet / 11ab
paścāt kalkakaṣāyeṇa śodhanañca vidhīyate // 11cd
śikhitittirilāvānāṃ pippalīmaricānvitaiḥ / 12ab
rasaiḥ sambhojayennagaṃ vepathuryasya jāyate // 12cd
bālavilvaṃ tathā lodhraṃ dhātakī sitayā saha / 13ab
atīsāravināśāya piṇḍīṃ bhuñjīta kuñjaraḥ // 13cd
nasyaṃ karagrahe deyaṃ ghṛtaṃ layaṇasaṃyutam / 14ab
māgadhīnāgarājājīyavāgūrmustasādhitā // 14cd
utkarṇake tu dātavyā vārāhañca tathā rasam / 15ab
daśamūlakulatthāmlakākamācīvipācitam // 15cd
tailamūṣaṇasaṃyuktaṃ galagrahagadāpaham / 16ab
aṣṭabhirlavaṇaiḥ piṣṭhaiḥ prasannāḥ pāyayedghṛtam // 16cd
mūtrabhaṅge .atha vā vījaṃ kvathitaṃ trapūṣasya ca / 17ab
tvagdoṣeṣu pivennimbaṃ vṛṣaṃ vā kvathitaṃ dvipaḥ // 17cd
gavāṃ mūtraṃ vi.ṛaṅgāni kṛmikoṣṭheṣu śasyate / 18ab
śṛṅgaverakaṇādrākṣāśarkarābhiḥ śṛtaṃ payaḥ // 18cd
kṣatakṣayakaraṃ pānaṃ tathā māṃsarasaḥ śubhaḥ / 19ab
mudgodanaṃ vyoṣayutamarucau tu praśasyate // 19cd
trivṛdvyoṣāgnidantyarkaśyāmākṣīrebhapippalī / 20ab
etairgulmaharaḥ snehaḥ kṛtaścaiva tathāparaḥ // 20cd
62

bhedanadrāvaṇābhyaṅgasnehapānānuvāsanaiḥ / 21ab
sarvāneva samutpannān vidravān samupāharet // 21cd
yaṣṭikaṃ mudgasūpena 1 śāradena tathā pivet / 22ab
bālavilvaistathā lepaḥ kaṭurogeṣu śasyate // 22cd
viḍaṅgendrayavau hiṅgu saralaṃ rajanīdvayam / 23ab
pūrvāhṇe pāyayet piṇḍān sarvaśūlopaśāntaye // 23cd
pradhānabhojane teṣāṃ yaṣṭikavrīhiśālayaḥ / 24ab
madhyamau yavagodhūmau śeṣā dantini cādhamāḥ // 24cd
yavaścaiva tathaivekṣurnāgānāṃ balavarddhanaḥ / 25ab
nāgānāṃ yavasaṃ śuṣkaṃ tathā dhātuprakopaṇaṃ // 25cd
madakṣiṇasya nāgasya payaḥpānaṃ praśasyate / 26ab
dīpanīyaistathā dravyaiḥ śṛto māṃsarasaḥ śubhaḥ // 26cd
vāyasaḥ kukkuraścobhau kākolūkakulo hariḥ / 27ab
bhavet kṣaudreṇa saṃyuktaḥ piṇḍo yuddhe mahāpadi 2 // 27cd
kaṭumatsyavi.ṛaṅgāni kṣāraḥ koṣātakī payaḥ / 28ab
haridrā ceti dhūpoyaṃ kuñjarasya jayāvahaḥ // 28cd
pippalītaṇḍulāstailaṃ mādhvīkaṃ mākṣikam tathā / 29ab
netrayoḥ pariṣekoyaṃ dīpanīyaḥ praśasyate // 29cd
pūrīṣañcaṭakāyāśca tathā pārāvatasya ca / 30ab
kṣīravṛkṣakarīṣāśca 3 prasannayeṣṭamañjanaṃ // 30cd


1 mudgyūṣeṇeti ja.. , ña.. ca /
2 madāya hīti ña.. /
3 kṣīravṛkṣakarīrāśceti ña.. /
63


anenāñjitanetrastu karoti kadanaṃ raṇe / 31ab
utpalāni ca nīlāni sustantagarameva ca // 31cd
taṇḍulodakapiṣṭāni netranirvāpanaṃ param / 32ab
nakhavṛddhau nakhacchedastailasekaśca māsyapi // 32cd
śayyāsthānaṃ bhaveccāsya karīṣaiḥ pāṃśubhistathā / 33ab
śarannidāghayoḥ sekaḥ sarpiṣā ca tatheṣyate // 33cd


ityāgneye mahāpurāṇe gajacikitsā nāma ṣa.ṛaśītyadhikadviśatatamo .adhyāyaḥ /

Chapter 287

atha saptāśītyadhikadviśatatamo .adhyāyaḥ /

aśvavāhanasāraḥ /
dhanvantariruvāca /
aśvavāhanasārañca vakṣye cāśvacikitsanam / 1ab
vājināṃ saṃgrahaḥ kāryyo dharmmakamārthasiddhaye // 1cd
aśvinī śravaṇaṃ hastaṃ uttarātritayantathā / 2ab
nakṣatrāṇi praśastāni hayānāmādivāhane // 2cd
hemantaḥ śiśiraścaiva vasantaścāśvavāhane / 3ab
grīṣmeśaradi varṣāsu niṣiddhaṃ vāhanaṃ haye // 3cd
tīvrairnna ca parairddaṇḍairadeśe na ca tāḍayet / 4ab
kīlāsthisaṃkule caiva viṣame kaṇṭakānvite // 4cd
64

vālukāpaṅgasaṃcchanne garttāgarttapradūṣite / 5ab
acittajño vinopāyairvāhanaṃ kurute tu haḥ // 5cd
sa vāhyate hayenaiva pṛṣṭhasthaḥ kaṭikāṃ vinā 1 6ab
chandaṃ vijñāpayet kopi sakṛtī dhīmatāṃ varaḥ // 6cd
abhyāsādabhiyogācca vināśāstraṃ svavāhakaḥ / 7ab
snātasya prāṅmukhasyātha devān vapuṣi yojayet // 7cd
praṇavādinamontena svavījena yathākramam / 8ab
brahmā citte vale viṣṇurvainateyaḥ parākrame // 8cd
pārśve rudrā gururbuddhau viśvedevātha marmasu / 9ab
dṛgāvartte dṛśīndvarkau karṇayoraśvinau tathā // 9cd
jaṭhare .agniḥ svadhā svede vāgjihvāyāṃ jave .anilaḥ / 10ab
pṛṣṭhato nākapṛṣṭhastu khurāgre sarvaparvatāḥ // 10cd
tārāśca romakūpeṣu hṛdi cāndramasī kalā / 11ab
tejasyagnīratiḥ śroṇyāṃ lalāṭe ca jagatpatiḥ // 11cd
grahāśca heṣite caiva tathaivorasi vāsukiḥ / 12ab
upoṣito .arccayet sādī hayaṃ dakṣaśrutau japet // 12cd
haya gandharvarājastvaṃ śṛṇuṣva vacanaṃ gama / 13ab
gandharvakulajātastvaṃ mābhūstvaṃ kuladūṣakaḥ // 13cd
dvijānāṃ satyavākyena somasya garuḍasya ca / 14ab
rudrasya varuṇasyaiva pavanasya balena ca // 14cd
hutāśanasya dīptyā ca smara jātiṃ turaṅgama / 15ab
smara rājendraputrastvaṃ satyavākyamanusmara // 15cd


1 kaṇikāṃ vineti ja.. , ña.. ca /
65


smara tvaṃ vāruṇīṃ kanyāṃ smara tvaṃ kaustubhaṃ maṇiṃ / 16ab
kṣirodasāgare caiva mathyamāne surāsuraiḥ // 16cd
tatra devakule jātaḥ svavākyaṃ paripālaya / 17ab
kule jātastvamaśvānāṃ mitraṃ me bhava śāsvatam // 17cd
śṛṇu mitra tvametacca siddho me bhava vāhana / 18ab
vijayaṃ rakṣa māñcaiva samare siddhimāvaha // 18cd
tava pṛṣṭhaṃ samāruhya hatā daityāḥ suraiḥ purā / 19ab
adhunā tvāṃ samāruhya jeṣyāmi ripuvāhinīṃ // 19cd
karṇajāpantataḥ kṛtvā vimuhya ca tathā pyarīn 1 / 20ab
paryyānayeddhayaṃ sādī vāhayedyuddhato jayaḥ // 20cd
sañjātāḥ svaśarīreṇa 2 doṣāḥ prāyeṇa vājināṃ / 21ab
hanyante .atiprayatnena guṇāḥ sādivaraiḥ punaḥ // 21cd
sahajā iva dṛśyante guṇāḥ sādivarodbhavāḥ / 22ab
nāśayanti guṇānanye sādinaḥ sahajānapi // 22cd
guṇāneko vijānāti vetti doṣāṃstathā .aparaḥ / 23ab
dhanyo dhīmān hayaṃ vetti nobhayaṃ vetti mandadhīḥ // 23cd
akarmmajño .anupāyajño vegāsakto .atikopanaḥ / 24ab
ghanadaṇḍaraticchidre yaḥ mamopi na śasyate // 24cd
upāyajño .atha cittajño viśuddho doṣanāśanaḥ / 25ab
guṇārjjanaparo nityaṃ sarvakarmmaviśāradaḥ // 25cd
pragraheṇa gṛhītvā .atha praviṣṭo vāhabhūtalam / 26ab
savyāpasavyabhedena vāhanīyaḥ svasādinā // 26cd


1 tathāsuraniti ja.. , ña.. , ṭa.. ca /
2 saha jātāḥ śarīreṇeti ña.. /
66


āruhya sahasā naiva tā.ṛnīyo hayottamaḥ / 27ab
tā.ṛanādbhayamāpnoti bhayānmohaśca jāyate // 27cd
prātaḥ sādī plutenaiva valgāmuddhṛtya cālayet / 28ab
mandaṃ mandaṃ vinā nālaṃ dhṛtavalgo dināntare // 28cd
proktamāśvasanaṃ sāmabhedo .aśvena niyojyate / 29ab
kaṣāditā.ṛnaṃ daṇḍo dānaṃ kālasahiṣṇutā // 29cd
parvvapūrvvaviśuddhau tu vidadhyāduttarottaram / 30ab
jihvātale vināyogaṃ vidadhyādvāhane haye // 30cd
guṇetaraśatāṃ valgāṃ sṛkkaṇyā saha gāhayet / 31ab
vismāryya vāhanaṃ kuryyācchithilānāṃ śanaiḥ śanaiḥ // 31cd
hayaṃ jihvāṅgamāhīne jihvāgranthiṃ vimocayet / 32ab
gāṭatāṃ mocayettāvadyāvat stobhaṃ na suñcati // 32cd
kuryyācchatamurastrāṇamavilālañca muñcati / 33ab
ūrddhānanaḥ svabhādyastasyorastrāṇamaślatham // 33cd
vidhāya vāhayeddṛṣṭyā līlayā sādisattamaḥ / 34ab
tasya savyena pūrveṇa saṃyuktaṃ savyavalgayā // 34cd
yaḥ kuryyātpaścimaṃ pādaṃ gṛhītastena dakṣiṇaḥ / 35ab
krameṇānena yo sevāṃ kurute vāmavalgayā // 35cd
pādau tenāpi pādaḥ syādgṛhīto vāma eva hi / 36ab
agre ceccaraṇe tyakte jāyate sudṛ.ṛhāsanaṃ // 36cd
yau hṛtau duṣkare caiva moṭake nāṭakāyanaṃ / 37ab
savyahīnaṃ khalīkāro hanane guṇane tathā // 37cd
svahāvaṃ hi turaṅgasya mukhavyāvarttanaṃ punaḥ / 38ab
67

na caivetthaṃ turaṅgāṇāṃ pādagrahaṇahetavaḥ // 38cd
viśvastaṃ hayamālokya gā.ṛhamāpīḍya cāsanaṃ / 39ab
rokayitvā mukhe pādaṃ grāhyato lokanaṃ hitaṃ // 39cd
gā.ṛhamāpīḍya rāgābhyāṃ valgāmākṛṣya gṛhyate / 40ab
tadbandhanād yugmapādaṃ 1 tadvadvakvanamucyate // 40cd
saṃyojya valgayā pādān valgāmāmocya vāñchitam / 41ab
vāhyapārṣṇiprayogāttu 2 yatra tattā.ṛanaṃ matam // 41cd
pralayāviplave jñātvā krameṇānena buddhimān / 42ab
moṭanena caturthena vidhireṣa bidhīyate // 42cd
nādhatte .adhaśca pādaṃ yo .aśvo laghuni maṇḍale / 43ab
moṭanodvakkanābhyāntu grāhayet pādamīśitaṃ // 43cd
vaṭayitvāsane 3 gāṭaṃ mandamādāya yo brajet / 44ab
grāhyate saṃgrahādyatra tatsaṃgrahaṇamucyate // 44cd
hatvā pārśve prahāreṇa sthānastho vyagramānasam / 45ab
valgāmākṛṣya pādena grāhyakaṇṭakapāyanam 4 // 45cd
utthito yo .aṅghraṇānena pārṣṇipādātturaṅgamaḥ / 46ab
gṛhyate yat khalīkṛtya khalīkāraḥ sa ceṣyate // 46cd
gatitraye piyaḥ pādamādatte naiva vāñchitaḥ / 47ab
hatvā tu yatra daṇḍena grāhyate gahanaṃ hi tat // 47cd
khalīkṛtya catuṣkeṇa turaṅgo valgayānyayā / 48ab
ucchāsya grāhyate .anyatra tatsyāducchāsanaṃ punaḥ // 48cd


1 bhaṭhakālādyanutpādamiti ja.. /
2 bāhyapārśve prayogāttviti kha.. /
3 vaṇṭayitvāsane iti kha.. /
4 grāhakaṇṭakapāyanamiti kha.. /
68


svabhāvaṃ bahirasyantaṃ tasyāṃ diśi padāyanaṃ / 49ab
niyojya grāhayettattu mukhavyāparttanaṃ matam // 49cd
grāhayitvā tataḥ pādaṃ trividhāsu yathākramam / 50ab
sādhayet pañcadhārāsu kramaśo maṇḍalādiṣu // 50cd
ājanorddhānanaṃ vāhaṃ śithilaṃ vāhayet sudhīḥ / 51ab
aṅgeṣu lāghavaṃ yāvattāvattaṃ vāhayeddhayaṃ // 51cd
mṛduḥ skandhe laghurvaktre śithilaḥ sarvasandhiṣu / 52ab
yadā sa sādino vaśyaḥ saṅgṛhṇīyāttadā hayaṃ // 52cd
na tyajet paścimaṃ pādaṃ yadā sādhurbhavettadā / 53ab
tadākṛṣṭirvvidhātavyā pāṇibhyāmiha balgayā // 53cd
tatra triko yathā tiṣṭhedudgrīvośvaḥ samānanaḥ / 54ab
dharāyāṃ paścimau pādau antarīkṣe yadāśrayau // 54cd
tadā sandharaṇaṃ kuryyādgāṭhavāhañca muṣṭinā / 55ab
sahasaivaṃ samākṛṣṭo yasturaṅgo na tiṣṭhati // 55cd
śarīraṃ vikṣipantañca sādhayenmaṇḍalabhramaiḥ / 56ab
kṣipet skandhañca yo vāhaṃ sa ca sthāpyo hi valgayā // 56cd
gomayaṃ lavaṇaṃ mūtraṃ kvathitaṃ mṛtsamanvitam / 57ab
aṅgalepo makṣikādidaṃśaśramavināśanaḥ // 57cd
madhye bhadrādijātīnāṃ maṇḍo deyo hi sādinā / 58ab
darśanaṃ bhotatīkṣasya nirutsāhaḥ kṣudhā hayaḥ // 58cd
yathā vaśyastathā śikṣā vinaśyantyativāhitāḥ / 59ab
avāhitā na sidhyanti tuṅgavaktrāṃśca vāhayet // 59cd
sampīḍya jānuyugmena sthiramuṣṭisturaṅgamaṃ / 60ab
69

gomūtrākuṭilā veṇī padmamaṇḍalamālikā // 60cd
pañcolūkhalikā kāryyā garvitāste .atikīrttitāḥ 1 / 61ab
saṃkṣiptañcaiva vikṣiptaṃ kuñcitañca yathācitam 2 // 61cd
valgitāvalgitau caiva ṣoṭā cetthamudāhṛtam / 62ab
vīthīdhanuḥśataṃ yāvadaśītirnnavatistathā // 62cd
bhadraḥ susādhyo vājī syānmando daṇḍaikamānasaḥ / 63ab
mṛgajaṅgho 3 mṛgo vājī saṅkīrṇastatsamanvayāt // 63cd
śarkkarāmadhulājādaḥ sugandho .aśvaḥ śucirdvijaḥ / 64ab
tejasvī kṣatriyaścāśvo vinīto buddhimāṃśca yaḥ // 64cd
śūdro .aśuciścalo mando virūpo vimatiḥ khalaḥ / 65ab
valgayā dhāryyamāṇo .aśvo lālakaṃ yaśca darśayet // 65cd
dhārāsu yojanīyo .asau pragrahagrahamokṣaṇaiḥ / 66ab
aśvādilakṣaṇaṃ vakṣye śālihotro yathā .avadat // 66cd


ityāgneye mahāpurāṇe aśvavāhanasāro nāma saptāśītyadhikadviśatatamo .adhyāyaḥ //


1 garjitāste .atikīrttitā iti kha.. /
2 yathāñcitamiti ña.. /
3 mṛgañjaya iti kha.. , ña.. ca /
70


Chapter 288

athāṣṭāśītyadhikadviśatatamo .adhyāyaḥ /

aśvacikitsā /
śālihotra uvāca /
aśvānāṃ lakṣaṇaṃ vakṣye cikitsāñcaiva 1suśruta 1ab
hīnadanto vidantaścakarālī kṛṣṇatālukaḥ // 1cd
kṛṣṇajihvaśca yamajojātamuṣkaśca yastathā / 2ab
dviśaphaśca tathā śṛṅgī trivarṇo vyāghravarṇakaḥ // 2cd
kharavarṇo bhasmavarṇo jātavarṇaśca kākudī / 3ab
śvitrī ca kākasādī ca kharasārastathaiva ca // 3cd
vānarākṣaḥ kṛṣṇaśaṭaḥ kṛṣṇaguhyastathaiva ca / 4ab
kṛṣṇaprothaśca śūkaśca yaśca tittirisannibhaḥ // 4cd
viṣamaḥ śvetapādaśca dhruvāvarttavivarjitaḥ / 5ab
aśubhāvarttasaṃyukto varjanīyasturaṅgamaḥ // 5cd
randhroparandhrayordvau dvau dvau dvau mastakavakṣasoḥ / 6ab
prayāṇe ca lalāṭe ca kaṇṭhāvarttāḥ śubhā daśa // 6cd
sṛkkaṇyāñca lalāṭe ca karṇamūle nigālake / 7ab
bāhumūle gale śreṣṭhā āvarttāstvaśubhāḥ pare // 7cd
śukendragopacandrābhā ye ca vāyasasannibhāḥ / 8ab
suvarṇavarṇāḥ snigdhāśca praśasyāstu sadaiva hi // 8cd
dīrghagrīvākṣikūṭāśca hrasvakarṇāśca śobhanāḥ / 9ab


1 cikitsāntaveti ña.. /
71


rākṣānturaṅgamā yatra 1 vijayaṃ varjayettataḥ // 9cd
pālitastu hayo dantī śubhado duḥkhado .anyathā / 10ab
śriyaḥ putrāstu gandharvvā vājino ratnamuttamam // 10cd
aśvamedhe tu turagaḥ pavitratvāttu hūyate / 11ab
vṛṣo nimbavṛhatyau ca guḍūcī ca samākṣikā // 11cd
siṃhā gandhakārī piṇḍī svedaśca śirasastathā / 12ab
hiṅgu puṣkaramūlañca nāgaraṃ sāmlavetasaṃ // 12cd
pippalīsaindhavayutaṃ śūlaghnaṃ cīṣṇavāriṇā / 13ab
nāgarātiviṣā mustā sānantā vilvamālikā // 13cd
kvāthameṣāṃ pivedvājī sarvvātīsāranāśanam / 14ab
priyaṅgusārivābhyāñca yuktamājaṃ śṛtaṃ 2 payaḥ // 14cd
paryyāptaśarkaraṃ pītvā śramādvājī vimucyate / 15ab
droṇikāyāntu dātavyā tailavastisturaṅgame // 15cd
koṣṭhajā ca śirā vedhyā tena tasya sukhaṃ bhavet / 16ab
dā.ṛimaṃ triphalā vyoṣaṃ gu.ṛañca samabhāvikam // 16cd
piṇḍametat pradātavyamaśvānāṃ kāśanāśanam / 17ab
priyaṅgulodhramadhubhiḥ pivedvṛṣarasaṃ hayaḥ // 17cd
kṣīraṃ vā pañcakolādyaṃ kāśanāddhi pramucyate / 18ab
praskandheṣu ca sarvveṣu śreya ādau viśodhaṇam // 18cd
abhyaṅgodvarttanaiḥ snehaṃ nasyavarttikramaḥ smṛtaḥ / 19ab
jvaritānāṃ turaṅgāṇāṃ payasaiva kriyākramaḥ // 19cd
lodhrakandharayormūlaṃ mātulāṅgāgnināgarāḥ / 20ab


1 rājñīturaṅgamā yatreti kha.. /
2 ghṛtamiti kha.. /
72


kuṣṭhahiṅguvacārāsnālepoyaṃ śothanāśanaḥ // 20cd
mañjiṣṭhā madhukaṃ drākṣāvṛhatyau raktacandanam / 21ab
trapuṣīvījamūlāni śṛṅgāṭakakaśerukam // 21cd
ajāpayaḥśṛtamidaṃ suśītaṃ śarkarānvitaṃ / 22ab
pītvā nīraśano vājī raktamehāt pramucyate // 22cd
manyāhanunigālasthaśirāśotho galagrahaḥ / 23ab
abhyaṅgaḥ kaṭutailena 1 tatra teṣveva śasyate // 23cd
galagrahagado śothaḥ prāyaśo galadeśake / 24ab
pratyakpuṣpī tathā vahniḥ saindhavaṃ sauraso rasaḥ // 24cd
kṛṣṇāhiṅguyutairebhiḥ kṛtvā nasyaṃ na sīdati / 25ab
niśe jyotiṣmatī pāṭhā kṛṣṇā kuṣṭhaṃ vacā madhu // 25cd
jihvāstambhe ca lepo .ayaṃ gu.ṛamūtrayuto hitaḥ / 26ab
tilairyaṣṭyā rajanyā ca nimbapatraiśca yojitā // 26cd
kṣaudreṇa śodhanī piṇḍī sarpiṣā vraṇaropaṇī / 27ab
abhighātena khañjanti ye hyaścāstīvravedanāḥ // 27cd
pariṣekakriyā teṣāṃ tailenāśu rujāpahā / 28ab
doṣakopābhighātābhyāṃ pakvabhinne vraṇakramaḥ // 28cd
aśvatthoḍumbaraplakṣamadhūkavaṭakalkanaiḥ // 29// 29ab
prabhūtasalilaḥ kvāthaḥ sukhoṣṇaḥ vraṇaśodhanaḥ / 30ab
śatāhvā nāgaraṃ rāsnā mañjiṣṭhākuṣṭhasaindhavaiḥ // 30cd
devadāruvacāyugmarajanīraktacandanaiḥ / 31ab
tailasiddhaṃ kaṣāyeṇa guḍūcyāḥ payasā saha // 31cd


1 tilataileneti kha.. /
73


mrakṣeṇa vastinaśye ca yojyaṃ sarvatra liṅgine / 32ab
raktasrāvo jalaukābhirnnetrānte netrarogitaḥ // 32cd
khāditoḍumbarāśvatthakaṣāyeṇa ca sādhanam / 33ab
dhātrīdurālabhātiktāpriyaṅgukuṅkumaiḥ samaiḥ // 33cd
guḍūcyā ca kṛtaḥ kalko hito yuktāvalambine / 34ab
utpāte ca śile śrāvye śuṣkaśephe tathaiva ca // 34cd
kṣiprakāriṇi doṣe ca sadyo vidalamiṣyate 1 / 35ab
gośakṛnmañjikākuṣṭharajanītilamarṣapaiḥ // 35cd
gavāṃ mūtreṇa piṣṭaiśca marddanaṃ kaṇḍunāśanam / 36ab
śīto madhuyutaḥ kvātho nāśikāyāṃ saśarkaraḥ // 36cd
raktapittaharaḥ pānādaśvakarṇaistathaiva ca / 37ab
saptame saptame deyamaśvānāṃ lavaṇaṃ dine // 37cd
tathā bhuktavatāndeyā atipāne tu vāruṇī / 38ab
jīvanīyaiḥ samadhurairmṛdvīkāśarkarāyutaiḥ // 38cd
sapippalīkaiḥ śaradi pratipānaṃ sapadmakaiḥ / 39ab
vi.ṛaṅgāpippalīdhānyaśatāhvālodhrasaindhavaiḥ // 39cd
macitrakaisturaṅgāṇāṃ pratipānaṃ himāgame / 40ab
lodhrapriyaṅgukāmustāpippalīviśvabheṣajaiḥ // 40cd
sakṣaudraiḥ pratipānaṃ syādvasante kaphanāśanam / 41ab
priyaṅgupippalīlodhrayaṣṭyākṣaiḥ samahauṣadhaiḥ // 41cd
nidāghe sagu.ṛā deyā madirā pratipānake / 42ab


1 vedhanamiṣyata iti ja.. , ña.. ca /
74


lodhrakāṣṭhaṃ salavaṇaṃ pippalyo viśvabheṣajam // 42cd
bhavettailayutairebhiḥ pratipānaṃ ghanāgame / 43ab
nidāghodvṛtapittārttāḥ śaratsu puṣṭaśoṇitāḥ // 43cd
prāvṛḍbhinnapurīṣāśca piveyurvājino ghṛtam / 44ab
piveyurvājinastailaṃ kaphavāyvadhikāstu ye // 44cd
snehavyāpadbhavo yeṣāṃ kāryyaṃ teṣāṃ virūkṣaṇam / 45ab
tryahaṃ yavāgūrūkṣā syād bhojanaṃ takrasaṃyutam // 45cd
śarannidāghayoḥ sarpistailaṃ śītavasantayoḥ / 46ab
varṣāsu śiśire caiva vastau yamakamiṣyate // 46cd
gurvabhiṣyandibhaktāni vyāyāmaṃ snājamātapam / 47ab
vāyuvarjañca vāhasya snehapītasya varjitam // 47cd
snānaṃ pānaṃ śakṛtkrūṣṭhamaśvānāṃ salilāgame / 48ab
atyarthaṃ durddine kāle pānamekaṃ praśasyate // 48cd
yuktaśītātape kāle dviḥpānaṃ snapanaṃ sakṛt / 49ab
grīṣme trisnānapānaṃ syacciraṃ tasyāyagāhanam // 49cd
nistūṣāṇāṃ pradātavyā yavānāṃ caturāṭakī / 50ab
caṇakavrīhimaudgāni kalāyaṃ vāpi dāpayet // 50cd
ahorātreṇa cārddhasya yavasasya tulā daśa / 51ab
aṣṭau śuṣkasya dātavyāścatasro .atha vuṣasya vā // 51cd
dūrvā pittaṃ yavaḥ kāsaṃ vuṣaśca śloṣmasañcayam / 52ab
nāśayatyarjunaḥ śvāsaṃ tathā māno balakṣayam // 52cd
vātikāḥ paittikāścaiva śleṣmajāḥ sānnipātikāḥ / 53ab
na rogāḥ pīḍayiṣyanti dūrvāhāranturaṅgamam // 53cd
75

dvau rajjubandhau duṣṭānāṃ pakṣayorubhayorapi / 54ab
paścāddhanuśca karttarvyo dūrakīlavyapāśrayaḥ // 54cd
vāseyustvāstṛte sthāne kṛtadhūpanabhūmayaḥ / 55ab
yatropanyastayavasāḥ sapradīpāḥ surakṣitāḥ / 55cd
kṛkavākvajakapayo dhāryyaścāśvagṛhe mṛgāḥ // 55// 55ef


ityāgneye mahāpurāṇe aśvāyurvedo nāmāṣṭāśītyadhikadviśatatamo .adhyāyaḥ /

Chapter 289

athonanavatyadhikadviśatatamo .adhyāyaḥ /

aśvaśāntiḥ /
śālihotra uvāca /
aśvaśāntiṃ pravakṣyāmi vajirogavimarddanīṃ / 1ab
nityāṃ naimittikīṃ kāmyāṃ trividhāṃ śṛṇu suśruta // 1cd
śubhe dine śrīdharañca śriyamuccaiḥśravāśca taṃ / 2ab
hayarājaṃ samabhyarcya sāvitrairjujuyādghṛtaṃ // 2cd
dvijebhyo dakṣiṇāndadyādaśvavṛddhistathā bhavet / 3ab
aśvayuk śuklapakṣasya pañcadaśyāñca śāntikaṃ // 3cd
vahiḥ kuryyādviśeṣeṇa nāsatyau varuṇaṃ yajet / 4ab
samullikhya tato devīṃ śākhābhiḥ parivārayet // 4cd
ghaṭānsarvvarasaiḥ pūrṇān dikṣu dadyātsavastrakān / 5ab
yavājyaṃ juhuyāt prārcya yajedaśvāṃśca sāśvinān // 5cd
76

viprebhyo dakṣiṇāndadyānnaimittikamataḥ śṛṇu / 6ab
makarādau hayānāñca padmairviṣṇuṃ śriyaṃ yajet // 6cd
brahmāṇaṃ śaṅkaraṃ somamādityañca tathāśvinau / 7ab
revantamuccaiḥśravasandikpālāṃśca daleṣvapi // 7cd
pratyekaṃ pūrṇakumbhaiśca vedyāntatsaumyataḥ sthale / 8ab
tilākṣatājyasiddhārthān devatānāṃ śataṃ śataṃ / 8cd
upoṣitena karttavyaṃ karmma cāśvarujāpahaṃ // 8// 8ef


ityāgneye mahāpurāṇe aśvaśāntirnāmonanavatyadhikadviśatatamo .adhyāyaḥ //

Chapter 290

atha navatyadhikadviśatatamo .adhyāyaḥ /

gajaśāntiḥ /
śālihotra uvāca /
gajaśāntiṃ pravakṣyāmi gajarogavimarddanīm / 1ab
viṣṇuṃ śriyañca pañcamyāṃ nāgamairāvataṃ yajet // 1cd
brahmāṇaṃ śaṅkaraṃ viṣṇuṃ śakraṃ vaiśnavaṇaṃ yamaṃ / 2ab
candrārkau varuṇaṃ vāyumagniṃ pṛthvīṃ tathā ca khaṃ // 2cd
śeṣaṃ śailān kuñjarāṃśca ye te .aṣṭau devayonayaḥ / 3ab
virupākṣaṃ mahāpadmaṃ bhadraṃ sumanasantathā // 3cd
kumudairāvaṇaḥ padmaḥ puṣpadanto .atha vāmanaḥ / 4ab
supratīkoñjano nāgā aṣṭau homo .atha dakṣiṇāṃ // 4cd
77

gajāḥ śāntyudakāsiktā vṛddhau naimittikaṃ sṛṇu / 5ab
gajānāmmakarādau ca aiśānyāṃ nagarādvahiḥ // 5cd
sthaṇḍile kamale madhye viṣṇuṃ lakṣmīñca keśare / 6ab
brahmāṇaṃ bhāskaraṃ pṛthvīṃ yajet skandaṃ hyanantakaṃ // 6cd
khaṃ śivaṃ somamindrādīṃstadastrāṇi dale kramāt / 7ab
vajraṃ śaktiñca daṇḍañca tomaraṃ pāśakaṃ gadāṃ // 7cd
śūlaṃ padmambahirvṛnte cakre sūryyantathāśvinau / 8ab
vasūnaṣṭhau tathā sādhyān yāmye .atha nairṛte dale // 8cd
devānāṅgirasaścāśvibhṛgavo maruto .anile 1 / 9ab
viśvedevāṃstathā dakṣe rudrā śaidre .atha maṇḍale // 9cd
tato vṛttayā rekhayā tu devān vai vāhyato yajet / 10ab
sūtrakārānṛṣīn vāṇīṃ pūrvvādau sarito girīn // 10cd
mahābhūtāni koṇeṣu aiśānyādiṣu saṃyajet / 11ab
padmaṃ cakraṃ gadāṃ śaṅkhaṃ caturaśrantu maṇḍalaṃ // 11cd
caturddhāraṃ tataḥ kumbhāḥ 2 agnyādau ca patākikāḥ 3 / 12ab
catvārastoraṇā dvāri nāgānairavatādikān // 12cd
pūrvvādau cauṣadhībhiśca devānāṃ bhājanaṃ pṛthak / 13ab
pṛthakśatāhutīścājyairgajānarcya pradakṣiṇaṃ // 13cd
nāgaṃ vahniṃ devatādīn vāhyairjagmuḥ svakaṃ gṛham / 14ab
dvijebhyo dikṣiṇāṃ dadyāt hayavaidyādikastathā // 14cd
kariṇīntu samāruhya vadet karṇantu kālavit / 15ab


1 maruto .anala iti ja.. /
2 catuḥkumbhā iti ña.. /
3 patākina iti ja.. /
78


nāgarāje .amṛte śāntiṃ kṛtvā .amusmin 1 japenmanum // 15cd
śrīgajastvaṃ kṛto rājñā bhavānasya gajāgraṇīḥ / 16ab
prabhūrmālyāgrabhaktaistvāṃ pūjayiṣyati pārthivaḥ // 16cd
lokastadājñayā pūjāṃ kariṣyati tadā tava / 17ab
pālanīyastvayā rājā yuddhe .adhvani tathā gṛhe // 17cd
tiryyagbhāvaṃ samutsṛjya divyaṃ bhāvamanusmara / 18ab
devāsure purā yuddhe śrīgajastridaśaiḥ kṛtaḥ // 18cd
airāvaṇasutaḥ śrīmānariṣṭo nāma vāraṇaḥ / 19ab
śrīgajānāntu tat tejaḥ sarvvamevopatiṣṭhate // 19cd
tattejastava nāgendra divyabhāvasamanvitaṃ / 20ab
upatiṣṭhatu bhadrante rakṣa rājānamāhave // 20cd
ityevamabhiṣiktainamāroheta śubhe nṛpaḥ / 21ab
tasyānugamanaṃ kuryuḥ saśastranavasadgajāḥ // 21cd
śālāsvasau sthaṇḍile .abje dikapālādīn yajedvahiḥ / 22ab
keśareṣu balaṃ nāgaṃ bhuvañcaica sarasvatīṃ // 22cd
madhyeṣu ḍiṇḍimaṃ prārcya gandhamālyānulepanaiḥ / 23ab
hutvā deyastu kalaso rasapūrṇo dvijāya ca // 23cd
gajādhyakṣaṃ hastipañca gaṇitajñañca pūjayet / 24ab
gajādhyakṣāya tandadyāt ḍiṇḍimaṃ sopi vādayet / 24cd
śubhagambhīraśabdaiḥ syājjaghanastho .abhivādayet // 24// 24ef


ityāgneye mahāpurāṇe gajaśāntirnāma navatyadhikadviśatatamo .adhyāyaḥ //


1 kṛtvānyasminniti kha.. , ja.. , ña.. ca /
79


Chapter 291

athaikanavatyadhikadviśatatamo .adhyāyaḥ /

śāntyāyurvedaḥ /
dhanvantariruvāca /
goviprapālanaṃ kāryyaṃ rajñā gośāntimāvade / 1ab
gāvaḥ pavitrā māṅgalyā goṣu lokāḥ pratiṣṭhitāḥ // 1cd
śakṛnmūtraṃ paraṃ tāsāmalakṣmīnāśanaṃ paraṃ / 2ab
gavāṃ kaṇḍūyanaṃ vāri śṛṅgasyāghaughamarddanam // 2cd
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpaśca rocanā / 3ab
ṣaḍaṅgaṃ paramaṃ pāne duḥsvapnādyādivāraṇaṃ // 3cd
rocanā viṣarakṣoghnī grāsadaḥ svargago gavāṃ / 4ab
yadgṛhe duḥkhitā gāvaḥ sa yāti narakannaraḥ // 4cd
paragogrāsadaḥ svargī gohito brahmalokabhāk / 5ab
godānātkīrttanādrakṣāṃ kṛtvā coddharate kulam // 5cd
gavāṃ śvāsāt pavitrā bhūḥ sparśanātkilviṣakṣayaḥ / 6ab
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam // 6cd
ekarātropavāsaśca śvapākamapi śodhayet / 7ab
sarvvāśubhavināśāya purācaritamīśvaraiḥ // 7cd
pratyekañca tryahābhyamtaṃ mahāsāntapanaṃ smṛtaṃ / 8ab
sarvakāmapradañcaitat sarvvāśubhavimarddanam // 8cd
kṛcchrātikṛcchraṃ payasā divasānekaviṃśatiṃ / 9ab
nirmmalāḥ sarvvakāmāptyā syurgagāḥ spurnnatottamāḥ // 9cd
80

tryahamuṣṇaṃ pivenmūtraṃ tryahamuṣṇaṃ ghṛtaṃ pivet / 10ab
tryahamuṣṇaṃ payaḥ pītvā vāyubhakṣaḥ paraṃ tryaham // 10cd
taptakṛcchravrataṃ sarvvapāpaghnaṃ brahmalokadaṃ / 11ab
śītaistu śītakṛcchraṃ syādbrahmoktaṃ brahmalokadaṃ // 11cd
gomūtreṇācaretsnānaṃ vṛttiṃ kuryyācca gorasaiḥ / 12ab
gobhirvrajecca bhuktāsu bhuñjītātha ca govratī // 12cd
māsenaikena niṣpāpo golokī svargago bhavet / 13ab
vidyāñca gomatīṃ japtvā golokaṃ paramaṃ vrajet // 13cd
gītairnnṛtyairapsarobhirvimāne tatra modate / 14ab
gāvaḥ surabhayo nityaṃ gāvo guggulagandhikāḥ // 14cd
gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ paraṃ / 15ab
annameva paraṃ gāvo devānāṃ haviruttamam // 15cd
pāvanaṃ sarvvabhūtānāṃ kṣaranti ca vadanti ca / 16ab
haviṣā mantrapūtena tarpayantyamarāndivi // 16cd
ṛṣīṇāmagnihotreṣu gāvo homeṣu yojitāḥ / 17ab
sarvveṣāmeva bhūtānāṃ gāvaḥ śaraṇamuttamaṃ // 17cd
gāvaḥ pavitraṃ paramaṃ gāvo māṅgalyamuttamaṃ / 18ab
gāvaḥ svargasya sopānaṃ gāvo dhanyāḥ sanātanāḥ // 18cd
namo gobhyaḥ śrīmatībhyaḥ saurabheyībhya eva ca / 19ab
namo brahmasutābhyaśca pavitrābhyo namo namaḥ // 19cd
brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhā kṛtam / 20ab
ekatra mantrāstiṣṭhanti havirekatra tiṣṭhati // 20cd
81

devabrāhmaṇagosādhusādhvībhiḥ sakalaṃ jagat / 21ab
dhāryyate vai sadā tasmāt sarvve pūjyatamā matāḥ // 21cd
pivanti yatra tattīrthaṃ gaṅgādyā gāva eva hi / 22ab
gavāṃ māhātmyamuktaṃ hi cikitsāñca tathā śṛṇu // 22cd
śṛṅgāmayeṣu dhenūnāṃ tailaṃ dadyāt sasaindhavaṃ / 23ab
śṛṅgaverabalāmāṃsakalkasiddhaṃ samākṣikaṃ // 23cd
karṇaśūleṣu sarveṣu mañjiṣṭhāhiṅgusaindhavaiḥ / 24ab
siddhaṃ tailaṃ pradātavyaṃ rasonenātha vā punaḥ // 24cd
vilvamūlamapāmārgandhātakī ca sapāṭalā / 25ab
kuṭajandantamūleṣu lepāttacchūlanāśanaṃ // 25cd
dantaśūlaharairdravyairghṛtaṃ rāma vipācitaṃ / 26ab
mukharogaharaṃ jñeyaṃ jihvārogeṣu saindhavaṃ // 26cd
śṛṅgaveraṃ haridre dve triphalā ca galagrahe / 27ab
hṛcchūle vastiśūle ca vātaroge kṣaye tathā // 27cd
triphalā ghṛtamiśrā ca gavāṃ pāne praśasyate / 28ab
atīsāre haridre dve pāṭhāñcaiva pradāpayet // 28cd
sarveṣu koṣṭharogeṣu tathāśākhāgadeṣu ca / 29ab
śṛṅgaverañca bhārgīñca kāse śvāse pradāpayet // 29cd
dātavyā bhagnasandhāne priyaṅgurlabaṇānvitā / 30ab
tailaṃ vātaharaṃ pitte madhuyaṣṭīvipācitaṃ // 30cd
kaphe vyoṣañca samadhu sapuṣṭakarajo .asraje / 31ab
tailājyaṃ haritālañca bhagnakṣatiśṛtandadet // 31cd
māsāstilāḥ sagodhūmāḥ paśukṣīraṃ ghṛtaṃ tathā / 32ab
82

eṣāṃ piṇḍī salavaṇā vatsānāṃ puṣṭidātviyaṃ // 32cd
balapradā viṣāṇāṃ syādgrahanāśāya dhūpakaḥ / 33ab
devadāru vacā māṃsī guggulurhiṅgusarṣapāḥ // 33cd
grahādigadanāśāya eṣa dhūpo gavāṃ hitaḥ / 34ab
ghaṇṭhā caiva gavāṃ kāryyā dhūpenānena bhūpitā // 34cd
aśvagandhātilaiḥ śuklaṃ tena gauḥ kṣīriṇī bhavet / 35ab
rasāyanañca pinyākaṃ matto yo dhāryyate gṛhe // 35cd
bhavāṃ purīṣe pañcabhyāṃ nityaṃ śāntyai śriyaṃ yajet / 36ab
vāsudevañca gandhādyairaparā śāntirucyate // 36cd
aśvayukśuklapakṣasya pañcadaśyāṃ yajeddhariṃ / 37ab
harirudramajaṃ sūryyaṃ śriyamagniṃ ghṛtena ca // 37cd
dadhi samprāśya gāḥ pūjya kāryyaṃ vāhnipradakṣiṇaṃ / 38ab
vṛṣāṇāṃ yojeyed yuddhaṃ gītavādyaravairvahiḥ // 38cd
gavāntu lavaṇandeyaṃ brāhmaṇānāñca dakṣiṇā / 39ab
naimittike mākarādau yajedviṣṇuṃ saha śriyā // 39cd
sthaṇḍilebje madhyagate dikṣu keśaragān surān / 40ab
subhadrājo raviḥ pūjyo bahurūpo balirvahiḥ // 40cd
khaṃ viśvarūpā siddhiśca ṛddhiḥ śāntiśca rohiṇī / 41ab
digdhenavo hi pūrvādyāḥ kṛśaraiścandra īśvaraḥ // 41cd
dikpālāḥ padmapatreṣu kumbheṣvagnau ca homayet / 42ab
kṣīravṛkṣasya samidhaḥ sarṣapākṣatataṇḍulān // 42cd
śataṃ śataṃ suvarṇañca kāṃsyādikaṃ dvije dadet / 43ab
gāvaḥ pūjyā vimoktavyāḥ śāntyai kṣīrādisaṃyutāḥ // 43cd
83

agniruvāca /
śālihotraḥ suśrutāya hayāyurvedamuktavān / 44ab
pālakāpyo .aṅgarājāya gajāyurvedamavravīt // 44cd


ityāgneye mahāpurāṇe śāntyāyurvedo nāmaikanavatyadhikadviśatatamo .adhyāyaḥ /

Chapter 292

atha dvinavatyadhikadviśatatamo .adhyāyaḥ /

mantraparibhāṣā /
agniruvāca /
mantravidyāhariṃ vakṣye bhuktimuktipradaṃ śṛṇu / 1ab
viṃśatyarṇādhikā mantrā mālāmantrāḥ smṛtā dvija // 1cd
daśākṣarādhikā mantrāstadarvāgvījasaṃjñitāḥ / 2ab
varddhakye siddhidā hyete mālāmantrāstu yauvena // 2cd
pañcākṣarādhikā mantrāḥ siddhidāḥ sarvadāpare / 3ab
strīpuṃnapuṃsakatvena tridhāḥ syurmmantrajātayaḥ // 3cd
strīmantrā vahnijāyantā namontāśca napuṃsakāḥ / 4ab
śeṣāḥ pumāṃsaste śastā vakṣyoccāṭaviṣeṣu ca 1 // 4cd
kṣudrakriyāmayadhvaṃse striyo .anyatra 2 napuṃsakāḥ / 5ab
mantrāvāgneyasaumyākhyau tārādyantārdvayorjapet // 5cd
tārāntyāgniviyatprāyo mantra āgneya iṣyate / 6ab
śiṣṭaḥ saumyaḥ praśastau tau karmmaṇoḥ krūrasaumyayoḥ // 6cd


1 bandhoccāṭavaśeṣu ceti ja.. /
2 striyo nātreti kha.. /
84


āgneyamantraḥ saumyaḥ syātprāyaśo .ante namo .anvitaḥ / 7ab
saumyamantrastathāgneyaḥ phaṭkāreṇāntato yutaḥ // 7cd
suptaḥ prabuddhamātro vā mantraḥ siddhiṃ na yacchati / 8ab
śvāpakālo mahāvāho jāgaro dakṣiṇāvahaḥ // 8cd
āgneyasya manoḥ saumyamantrasyaitadviparyyayāt / 9ab
prabodhakālaṃ jānīyādubhayorubhayorahaḥ // 9cd
duṣṭarkṣarāśividveṣivarṇādīn varjjayenmanūn / 10ab
rājyalābhopakārāya prārabhyāriḥ svaraḥ kurūn // 10cd
gopālakakuṭīṃ prāyāt pūrṇāmityuditā lipiḥ / 11ab
nakṣetrekṣakramādyojyā svarāntyau revatīyujau // 11cd
velā guruḥ svarāḥ śoṇaḥ karmmaṇaivetibheditāḥ / 12ab
lipyarṇā vaśiṣu jñeyā ṣaṣṭheśādīṃśca yojayet // 12cd
lipau catuṣpathasthāyāmākhyavarṇapadāntarāḥ / 13ab
siddhāḥ sādhyā dvitīyasthāḥ susiddhā vairiṇaḥ pare // 13cd
siddhādīn kalpayedevaṃ siddhātyantaguṇairapi 1 / 14ab
siddhe siddho japāt sādhyo japapūjāhutādinā 2 // 14cd
susiddho dhyānamātreṇa sādhakaṃ nāśayedariḥ / 15ab
duṣṭārṇapracuro yaḥ syānmantraḥ sarvvavininditaḥ // 15cd
praviśya vidhivaddīkṣāmabhiṣekāvasānikām / 16ab
śrutvā tantraṃ gurorllabdhaṃ sādhayedīpsitaṃ manum // 16cd
dhīro dakṣaḥ śucirbhakto japadhyānāditatparaḥ / 17ab


1 siddhādyantadalairapīti ja.. /
2 japapūrṇāhutādineti kha.. /
85


siddhastapasvī kuśalastantrajñaḥ satyabhāṣaṇaḥ // 17cd
nigrahānugrahe śakto gururityabhidhīyate / 18ab
śānto dāntaḥ paṭuścīrṇabrahmacaryyo haviṣyabhuk // 18cd
kurvannācāryyaśuśrūṣāṃ siddhotsāhī sa śiṣyakaḥ / 19ab
sa tūpadeśyaḥ putraśca vinayī vasudastathā // 19cd
mantrandadyāt susiddhau tu sahasraṃ deśikaṃ japet / 20ab
yadṛcchayā śrutaṃ mantraṃ chalenātha balena vā // 20cd
patre sthitañca gāthāñca janayedyadyanarthakam / 21ab
mantraṃ yaḥ sādhayedekaṃ japahomārccanādibhiḥ // 21cd
kriyābhirbhūribhistasya sidhyante svalpasādhanāt / 22ab
samyaksiddhaikamantrasya nāsādhyamiha kiñcana // 22cd
bahumantravataḥ puṃsaḥ kā kathā śiva eva saḥ / 23ab
daśalakṣajapādeka varṇo mantraḥ prasidhyati // 23cd
varṇavṛddhyā japahrāsastenānyeṣāṃ samūhayet / 24ab
vījāddvitriguṇānmantrānmālāmantre japakriyā // 24cd
saṅkhyānuktau śataṃ sāṣṭaṃ sahasraṃ vā japādiṣu / 25ab
japāddaśāṃśaṃ sarvvatra sābhiṣekaṃ hutaṃ viduḥ // 25cd
dravyānuktau ghṛtaṃ home japo .aśaktasya sarvvataḥ / 26ab
mūlamantrāddaśāṃśaḥ syādaṅgādīnāṃ japādikam // 26cd
japātsaśaktimantrasya kāmadā mantradevatāḥ / 27ab
sādhakasya bhavet tṛptā dhyānahomārccanādinā // 27cd
uccairjjapādviśiṣṭaḥ syādupāṃśurddaśabhirguṇaiḥ / 28ab
jihvājape śataguṇaḥ sahasro mānasaḥ smṛtaḥ // 28cd
86

prāṅmukho .avāṅmukho vāpi mantrakarmma samārabhet / 29ab
praṇavādyāḥ sarvvamantrā vāgyato vihitāśanaḥ // 29cd
āsīnastu japenmantrāndevatācāryyatulyadṛk / 30ab
kuṭīviviktā deśāḥ syurdevālayanadīhradāḥ // 30cd
siddhau yavāgūpūpairvvā payo bhakṣyaṃ haviṣyakam / 31ab
mantrasya devatā tāvat 1 tithivāreṣu vai japet // 31cd
kṛṣṇāṣṭamīcaturddaśyorgrahaṇādau ca sādhakaḥ / 32ab
dasro yamo .analo dhātā śaśī rudro gururditiḥ // 32cd
sarpāḥ pitaro .atha bhago .aryamā śotetaradyutiḥ / 33ab
tvaṣṭā maruta indrāgnī mitrendrau nirṛtirjjalam // 33cd
viśvedevā hṛṣīkeśo vāyavaḥ salilādhipaḥ / 34ab
ajaikapādahirvradhnaḥ pūṣāśvinyādidevatāḥ // 34cd
agnidasrāvumā nighno nāgaścandro divākaraḥ / 35ab
mātṛdurgā diśāmīśaḥ kṛṣṇo vaivasvataḥ śivaḥ // 35cd
pañcadaśyāḥ śaśāṅkastu pitarastithidevatāḥ / 36ab
haro durgā gururviṣṇurbrahmā lakṣmīrdhaneśvaraḥ // 36cd
ete suryyādivāreśā lipinyāso .atha kathyate / 37ab
keśānteṣu ca vṛtteṣu cakṣuṣoḥ śravaṇadvaye // 37cd
nāsāgaṇḍauṣṭhadantānāṃ dve dve mūrddhasyayoḥ kramāt / 38ab
varṇān pañcasuvargānāṃ 2 bāhucaraṇasandhiṣu // 38cd
pārśvayoḥ pṛṣṭhato nābhau hṛdaye ca kramānnyaset / 39ab


1 tāreti kha.. /
2 pañcasvaravargāṇāmiti kha.. /
87


yādīṃśca hṛdaye nyasyedeṣāṃ syuḥ saptadhātavaḥ // 39cd
tvagasṛṅmāṃsakasnāyumedomajjāśukrāṇi dhātavaḥ / 40ab
vasāḥ payo vāsako likhyante caiva lipīśvarāḥ // 40cd
śrīkaṇṭho .anantasūkṣmau ca trimūrttiramareśvaraḥ / 41ab
agnīśo bhāvabhūtiśca tithīśaḥ sthānuko haraḥ // 41cd
daṇḍīśo bhautikaḥ sadyojātaścānugraheśvaraḥ / 42ab
akrūraśca mahāsenaḥ śaraṇyā devatā amūḥ // 42cd
tataḥ krodhīśattaṇḍau ca pañcāntakaśivottamau / 43ab
tathaiva rudrakūrmmau ca trinetrau caturānanaḥ // 43cd
ajeśaḥ śarmmasoneśau tathā lāṅgalidārukau / 44ab
arddhanārīśvaraścomā kāntaścāṣāḍhidaṇḍinau // 44cd
atrirmmīnaśca meṣaśca lohitaśca śikhī tathā / 45ab
chagalaṇḍadviraṇḍau dvau samahākālavālinau // 45cd
bhujaṅgaśca pinākī ca khaḍgīśaśca vakaḥ punaḥ / 46ab
śveto bhṛgurlaguḍīśākṣaśca sambarttakaḥ smṛtaḥ // 46cd
rudrātmaśaktān likhyādīn namontān vinyaset kramāt / 47ab
aṅgāni vinyasetsarvve mantrāḥ sāṅgāstu siddhidāḥ // 47cd
hṛllekhāvyomasapūrvvāṇyetānyaṅgāni vinyaset / 48ab
hṛdādīnyaṅgamantrāntairyo japeddhṛdaye namaḥ // 48cd
svāhā śirasyatha vaṣaṭśikhāyāṃ kavace c hūṃ / 49ab
vauṣaṭ netre .astrāya phaṭasyāt pañcāṅgaṃ netravarjitam // 49cd
niraṅgasyātmanā cāṅgaṃ nyasyemānniyutaṃ japet / 50ab
kramābhyāṃ devīṃ vāgīśīṃ yathoktāṃstu tilān hunet // 50cd
88

lipidevī sākṣasūtrakumbhapustakapadmadhṛk / 51ab
kavitvādi prayaccheta karmmādau siddhaye nyaset / 51cd
niṣkavirnirmmalaḥ sarvve mantrāḥsidhyanti mātṛbhiḥ // 51// 51ef


ityāgneye mahāpurāṇe mantraparibhāṣā nāma dvinavatyadhikadviśatatamo .adhyāyaḥ /

Chapter 293

atha trinavatyadhikadviśatatamo .adhyāyaḥ /

nāgalakṣaṇāni /
agnirucāca /
nāgādayo .atha bhāvādidaśasthānāni karmma ca / 1ab
sūtakaṃ daṣṭaceṣṭeti saptalakṣaṇamucyate // 1cd
śeṣavāsukitakṣākhyāḥ karkaṭo .abjo mahāmbujaḥ / 2ab
śaṅkhapālaśca kulika ityaṣṭaunāgavaryyakāḥ // 2cd
daśāṣṭapañcatriguṇaśatamūrddhānvitau kramāt / 3ab
viprau nṛpau viśau śūdrau dvau dvau nāgeṣu kīrttitau // 3cd
tadanvayāḥ pañcaśataṃ tebhyo jātā asaṃkhyakāḥ / 4ab
phaṇimaṇḍalirājīlavātapittakaphātmakāḥ // 4cd
vyantarā doṣamiśrāste sarpāṃ darvvīkarāḥ smṛtāḥ / 5ab
rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ 1 // 5cd
gonasā mandagā dīrghā maṇḍalairvidhaiścitāḥ 2 / 6ab


1 rathāṅgalāṅgalacchatramuṣṭikāṅkuśadhāriṇa iti kha.. /
2 sthitā iti kha.. /
89


rājilāścitritāḥ snigdhāstiryyagūrddhvañca vājibhiḥ // 6cd
vyantarā miśracihnāśca bhūvarṣāgneyavāyavaḥ / 7ab
caturvidhāste ṣaḍviṃśabhedāḥ ṣo.ṛaśa gonasāḥ // 7cd
trayodaśa ca rājīlā vyantarā ekaviṃśatiḥ / 8ab
ye .anuktakāle jāyante sarpāste vyantarāḥ smṛtāḥ // 8cd
āṣāḍhāditrimāsaiḥ syādgarbho māṣacatuṣṭaye / 9ab
aṇḍkānāṃ śate dve ca catvāriṃśat prasūyate // 9cd
sarpā grasanti sūtaughān vinā strīpunnapuṃsakān / 10ab
unmīlate .akṣi saptāhāt kṛṣṇo māsādbhavedvahiḥ // 10cd
dvādaśāhāt subodhaḥ syāt dantāḥ syuḥ sūryyadarśanāt / 11ab
dvātriṃśaddinaviṃśatyā catasrasteṣu daṃṣṭrikāḥ // 11cd
karālī makarī kālarātrī ca yamadūtikā / 12ab
etāstāḥ saviṣā daṃṣṭrā vāmadakṣiṇapārśvagāḥ // 12cd
ṣanmāsānmucyate kṛttiṃ jovetṣaṣṭisamādvayaṃ / 13ab
nāgāḥ sūryyādivāreśāḥ sapta uktā divā niśi // 13cd
sveṣāṃ ṣaṭ prativāreṣu kulikaḥ sarvvasandhiṣu / 14ab
śaṅkhena vā mahābjena saha tasyodayo .athavā // 14cd
dvayīrvvā nā.ṛikāmantramantrakaṃ 1 kulikodayaḥ / 15ab
duṣṭaḥ sa kālaḥ sarvvatra sarpadaṃśe viśeṣataḥ 2 // 15cd
kṛttikā bharaṇī svātī mūlaṃ pūrvvatrayāśvinī / 16ab
viśākhārdrā maghāśleṣā citrā śravaṇarohiṇī // 16cd
hastā mandakujau vārau pañcamī cāṣṭamī tithiḥ / 17ab


1 nāḍikāmātrasantrakamiti ña.. /
2 vinirddiśediti ka.. , kha.. , ja.. , ṭa.. ca /
90


ṣaṣṭhī riktā śivā nindyā pañcamī ca caturddaśī // 17cd
sandhyācatuṣṭayaṃ duṣṭaṃ dagdhayogāśca rāśayaḥ / 18ab
ekadvibahavo daṃśā daṣṭaviddhañca khaṇḍitam // 18cd
adaṃśamavaguptaṃ 1 syāddaṃśamevaṃ caturvidham / 19ab
trayo dvyekakṣatā daṃśā vedanā rudhirolvaṇā // 19cd
naktantvekāṅghrikūrmmābhā daṃśāśca yamacoditāḥ / 20ab
dīhīpipīlikāsparśī kaṇṭhaśotharujānvitaḥ 2 // 20cd
satodo granthito daṃśaḥ saviṣo nyastanirvviṣaḥ / 21ab
devālaye śūnyagṛhe valmīkodyānakoṭare // 21cd
rathyāsandhau śmaśāne ca nadyāñca sindhusaṅgame / 22ab
dvīpe catuṣpathe saudhe gṛhe .abje parvvatāgrataḥ // 22cd
vilahadvāre jīrṇakūpe jīrṇaveśmani kuḍyake / 23ab
śigruśleṣmātakākṣeṣu jambū ḍumbareṇeṣu ca // 23cd
vaṭe ca jīrṇaprākāre khāsyahṛtkakṣajatruṇi / 24ab
tālau śaṅkhe gale mūrddhni civuke nābhipādayoḥ // 24cd
daṃśo .aśubhaḥ śubho dūtaḥ puṣpahastaḥ suvāk sudhīḥ / 25ab
liṅgavarṇasamānaśca śuklavastro .amalaḥ śuciḥ // 25cd
apadvāragataḥ śastrī pramādī bhūgatekṣaṇaḥ / 26ab
vivarṇavāsāḥ pāśādihasto gadgadavarṇabhāk // 26cd
śuṣkakāṣṭhāśritaḥ khinnastilāktakakarāṃśukaḥ // 27// 27ab
ārdravāsāḥ kṛṣṇaraktapuṣpayuktaśiroruhaḥ // 28ab
kucamardī nakhacchedī gudaspṛk pādalekhakaḥ / 28cd


1 sadaṃśamavaluptamiti ña.. /
2 kaṇṭhaśoṣarujāntrita iti ña.. /
91


keśamuñcī tṛṇacchedī duṣṭā dūtāstathaikaśaḥ // 28// 28ef
i.ṛānyā vā vaheddvedhā yadi dūtasya cātmanaḥ / 29ab
ābhyāṃ dvābhyāṃ puṣṭayāsmān vidyāstrīpunnapuṃsakān // 29cd
dūtaḥ spṛśati yadgātraṃ tasmin daṃśamudāharet / 30ab
dūtāṅghricalanaṃ duṣṭhamutthitirniścalā śubhā // 30cd
jīvapārśve śubho dūto duṣṭo .anyatra samāgataḥ / 31ab
jīvo gatāgatairduṣṭaḥ śubho dūtanivedane // 31cd
dūtasya vāk praduṣṭā sā pūrvvāmajārddhaninditā / 32ab
vibhaktaistasya vākyāntairviṣarnirvviṣakālatā // 32cd
ādyaiḥ svaraiśca kādyaiśca vargairbhinnalipirdvidhā / 33ab
svarajo vasumānvargī itikṣepā ca mātṛkā // 33cd
vātāgnīndrajalātmāno vargeṣu ca catuṣṭayam / 34ab
napuṃsakāḥ pañcamāḥ syuḥ svarāḥ śakrāmbuyonayaḥ // 34cd
duṣṭau dūtasya vākpādau vātāgnī madhyamo hariḥ / 35ab
praśastā vāruṇā varṇā atiduṣṭā napuṃsakāḥ // 35cd
prasthāne maṅgalaṃ vākyaṃ garjjitaṃ meghahastinoḥ / 36ab
pradakṣiṇaṃ phale vṛkṣe vāmasya ca rutaṃ jitaṃ // 36cd
śubhā gītādiśabdāḥ syurīdṛśaṃ syādasiddhaye / 37ab
anarthagīrathākrando dakṣiṇe virutaṃ kṣutam // 37cd
veśyā kṣuto nṛpaḥ kanyā gaurddantī murajadhvajau / 38ab
kṣīrājyadadhiśaṅkhāmbu chatraṃ bherī phalaṃ surāḥ // 38cd
taṇḍulā hema rupyañca siddhaye .abhimukhā amī / 39ab
sakāṣṭhaḥ sānalaḥ kārurmmalināmbarabhāvabhṛt // 39cd
92

galasthaṭaṅgo gomāyugṛdhrolūkakaparddikāḥ / 40ab
tailaṃ kapālakārpāsā niṣedhe bhasma naṣṭaye // 40cd
viṣarogāśca sapta syurdhātordhātvantarāptitaḥ / 41ab
viṣadaṃśo lalāṭaṃ yātyatonetraṃ tato mukham / 41cd
āsyācca vacanīnāḍyau dhātūna prāpnoti hi kramāt // 41// 41ef


ityāgneye mahāpurāṇe nāgalakṣaṇadirnāma trinavatyadhikadviśatatamo .adhyāyaḥ /

Chapter 294

atha caturnavatyadhikadviśatatamo .adhyāyaḥ /

daṣṭacikitsā /
agniruvāca /
mantradhyānauṣadhairdaṣṭacikitsāṃ pravadāmi te / 1ab
.o namo bhagavate nīlakaṇṭhāyeti / 1cd
japanādviṣahāniḥ syadauṣadhaṃ jīvarakṣaṇaṃ // 1// 1ef
sājyaṃ sakṛdrasaṃ peyaṃ dvividhaṃ viṣamucyate / 2ab
jaṅgamaṃ sarpabhūṣādi śṛṅgyādi sthāvaraṃ viṣaṃ // 2cd
śāntasvarānvito brahmā lohitaṃ tārakaṃ 1 śivaḥ / 3ab
viyaternāmamantro .ayaṃ tārkṣaḥ śabdamayaḥ smṛtaḥ // 3cd
.o jvala mahāmate hṛdayāya garuḍavirālaśirase 2 garuḍaśikhāyai garuḍa viṣabhañjana prabhedana prabhedana vitrāsaya vitrāsaya vima-[!!!]


1 tārakaḥ iti kha.. /
2 garuḍavilāsaśirase iti kha.. /
93


rddaya vimarddaya kavacāya apratihataśāmanaṃ vaṃ hūṃ phaṭ astrāya ugrarūpavāraka sarvabhayaṅkara bhīṣaya sarvaṃ daha daha bhasmīkuru kuru svāhā netrāya /
saptavargāntayugmāṣṭadigdalasvara keśarādivarṇaruddhaṃ vahnirābhūtakarṇikaṃ mātṛkāmbujaṃ /
kṛtvā hṛdisthaṃ tanmantrī vāmahastatale smaret / 4ab
aṅgaṣṭhādau nyasedvarṇānviyaterbheditāḥ kalāḥ 1 // 4cd
pītaṃ vajracatuṣkoṇaṃ pārthivaṃ śakradaivataṃ / 5ab
vṛttārddhamāpyapadmārddhaṃ śuklaṃ varūṇadaivataṃ // 5cd
tryastraṃ svastikayuktaca taijasaṃ vahnidaivataṃ / 6ab
vṛttaṃ vinduvṛtaṃ vāyudaivataṃ kṛṣṇamālinam // 6cd
aṅguṣṭhādyaṅgulīmadhye paryyasteṣu svaveśmasu / 7ab
suvarṇanāgavāhena veṣṭhiteṣu nyaset kramāt // 7cd
viyateścaturo varṇān sumaṇḍalasamatviṣaḥ / 8ab
arūpe ravatanmātre 2 ākāśeśivadevate // 8cd
kaniṣṭhāmadhyaparvasthe nyasettasyādyamakṣaram / 9ab
nāgānāmādivarṇāṃśca svamaṇḍalagatānnyaset // 9cd
bhūtādivarṇān vinyasedaṅguṣṭādyantaparvasu / 10ab
tanmātrādiguṇābhyarṇānaṅgulīṣu nyasedbudhaḥ // 10cd
sparśanādevatārkṣeṇa haste hanyādviṣadvayaṃ / 11ab
maṇḍalādiṣu tān varṇān viyateḥ kavayo jitān // 11cd
śreṣṭhadvyaṅgulibhirddehanābhisthāneṣu parvasu / 12ab


1 bhedikāstatheti kha.. /
2 varatanmātre iti kha.. /
94


ājānutaḥ suvarṇābhamānābhestuhinaprabham // 12cd
kuṅkumāruṇamākaṇṭhādākeśāntāt sitetaraṃ / 13ab
brahmāṇḍavyāpinaṃ tārkṣañcandrākhyaṃ nāgabhūṣaṇam // 13cd
nīlogranāśamātmānaṃ mahāpakṣaṃ smaredbudhaḥ / 14ab
evantātkṣātmano vākyānmantraḥ syānmantriṇo viṣe // 14cd
suṣṭistārkṣakarasyāntaḥsthitāṅguṣṭhaviṣāpahā / 15ab
tārkṣaṃ hastaṃ samudyamya tatpañcāṅgulicālanāt // 15cd
kuryyādviṣasya stambhādīṃstaduktamadavīṣayā / 16ab
ākāśādeṣa bhūvījaḥ pañcārṇādhipatirmmanuḥ // 16cd
saṃstambhayetiviṣato bhāṣayā stambhyedviṣam / 17ab
vyatyastabhūṣayā vījo mantro .ayaṃ sādhusādhitaḥ // 17cd
saṃplavaḥ plāvaya yamaḥ 1 śabdādyaḥ saṃharedviṣaṃ / 18ab
daṇḍamutthāpayedeṣa sujaptāmbho .abhiṣekataḥ // 18cd
sujaptaśaṅkhabheryyādinisvanaśravaṇena vā / 19ab
saṃdahatyeva saṃyukto bhūtejovyatyayāt sthitaḥ // 19cd
bhūvāyuvyatyayānmantro viṣaṃ saṃkrāmayatyasau / 20ab
antastho nijaveśmastho vījāgnīndujalātmabhiḥ // 20cd
etat karmma nayenmantrī garu.ṛākṛtivigrahaḥ / 21ab
tārkṣavarṇagehasthastajjapānnāśayedviṣam // 21cd
jāmudaṇḍīdamuditaṃ svadhāśrīvījalāñchitaṃ / 22ab
snānapānātsarvvaviṣaṃ jvarātogāpamṛtyujit // 22cd
pakṣi pakṣi mahāpakṣi mahāpakṣi vidhi svāhā / 23ab


1 yaśa iti ña.. /
95


pakṣi pakṣi mahāpakṣi mahāpakṣi kṣi kṣi svāhā // 23cd
dvāvetau pakṣirāḍmantrau viṣaghnāvabhimantraṇāt /
pakṣirājāya vidhmahe pakṣidevāya dhīmahi tatro garu.ṛa pracodayāt /
vahnisthau pārśvatatpūrvau dantaśrīkau ca daṇḍinau //
sakālo lāṅgalī ceti nīlakaṇṭhādyamīritaṃ / 24ab
vakṣaḥkaṇṭhaśikhāśvetaṃ nyasetstambhe susaṃskṛtau // 24cd
hara hara hṛdayāya namaḥ kaparddine ca śirase nīlakaṇṭhāya vai śikhāṃ kālakūṭaviṣabhakṣaṇāya svāhā /
atha varmma ca kaṇṭhe netraṃ kṛttivāsāstrinetraṃ pūrvādyairānanairyuktaṃ śvetapītāruṇāsitaiḥ /
abhayaṃ varadaṃ cāpaṃ vāsukiñca dadhadbhujaiḥ / 25ab
yasyoparītapārśvasthagaurīrudro .asya devatā // 25cd
pādajānuguhānābhihṛtkaṇṭhānanamūrddhasu / 26ab
mantrārṇānnyasya karayoraṅguṣṭhādyaṅgulīṣu ca // 26cd
tarjjanyāditadantāsu sarvamaṅguṣṭhayornnyaset / 27ab
dhyātvaivaṃ saṃharet kṣipraṃ vaddhayā śūlamudrayā // 27cd
kaniṣṭhā jyeṣṭhayā vaddhā tiśro .anyāḥ prasṛterjjavāḥ / 28ab
viṣanāśe vāmahastamanyasmin dakṣiṇaṃ karaṃ // 28cd
.o namo bhagavate nīlakaṇṭhāya ciḥ amalakaṇṭhāya ciḥ /
sarvajñakaṇṭhāya ciḥ kṣipa .o svāhā /
amalanīlakaṇṭhāya naikasarvaviṣāpahāya /
namaste rudramanyava itisarmmārjjanādviṣaṃ vinaśyati na sandehaḥ karṇajāpyā upānahāvā /
96

yajedrudravidhānena nīlagrīvaṃ maheśvaram / 29ab
viṣavyādhivināśaḥ syāt kṛtvā rudravidhānakaṃ // 29cd


ityāgneye mahāpurāṇe daṣṭacikitsā nāma caturṇavatyadhikadviśatatamo .adhyāyaḥ //

Chapter 295

atha pañcanavatyadhikadviśatatamo .adhyāyaḥ /

pañcāṅgarudravidhānaṃ /
agniruvāca /
vakṣye rudravidhānantu pañcāṅgaṃ sarvvadaṃ paraṃ / 1ab
hṛdayaṃ śivasaṅkalpaḥ śivaḥ sūktantu pauruṣam // 1cd
śikhābhyaḥ sambhṛtaṃ sūktamāśuḥ kavacameva ca / 2ab
śatarudriyamastrañca rudrasyāṅgāni pañca hi // 2cd
pañcāṅgānnyasya taṃ dhyātvā japedrudrāṃstaḥ kramāt / 3ab
yajjāgrata iti sūktaṃ yadṛcaṃ mānasaṃ viduḥ // 3cd
ṛṣiḥ syācchivamaṅkalpaśchandastriṣṭuvudāhṛtaṃ / 4ab
śivaḥ sahasraśīrṣeti tasya nārāyaṇo .apyṛṣiḥ // 4cd
devatā puruṣo .anuṣṭupchando jñeyañca traiṣṭubham / 5ab
abhyaśrasambhṛtaṃ sūktamṛṣiruttaragonaraḥ 1 // 5cd
ādyānāntimṛṇāṃ triṣṭupchando .anuṣṭhuvdvayorapi / 6ab


1 uttaragonasa iti ja.. , ṭa.. ca /
97


chandastriṣṭubhamantyāyāḥ puruṣo .asyāpi devatā // 6cd
āśurintro dvādaśānāṃ chandastriṣṭuvudāhṛtaṃ / 7ab
ṛṣiḥ proktaḥ pratirathaḥ sūkte saptadaśārccake // 7cd
pṛthak pṛthak devatāḥ syuḥ puruvidaṅgadevatā / 8ab
avaśiṣṭadaivateṣu chando .anuṣṭuvudāhṛtaṃ // 8cd
asau yamo bhavitrīndraḥ puruliṅgoktadevatāḥ 1 / 9ab
paṅkticchando .atha marmmāṇi tvapaliṅgoktadevatāḥ // 9cd
raudrādhyāye ca sarvvasminnārṣaṃ syāt parameṣvapi / 10ab
prajāpatirvvā devānāṃ kutsasya tisṛṇāṃ punaḥ // 10cd
manodvayorumaikā syādrudro rudrāśca devatāḥ / 11ab
ādyonuvāko .atha pūrvva ekarudrākhyadaivataḥ // 11cd
chando gāyatryamādyāyā anuṣṭup tisṛṇāmṛcām / 12ab
tisṛṇāñca tathā paṅktiranuṣṭuvatha saṃsmṛtam // 12cd
dvayośca jagatīchando rudrāṇāmapyaśītayaḥ / 13ab
hiraṇyavāhavastisro namo vaḥ kirikāya ca // 13cd
pañcarcco rudradevāḥ syurmantre rudrānuvākakaḥ 2 / 14ab
viṃśake rudradevāstāḥ prathamā vṛhatī smṛtā // 14cd
ṛgdvitīyā trijagatī triṣṭuveva ca / 15ab
anuṣṭubho yajustisra āryyādijñaḥ susiddhibhāk // 15cd
trailokyamohanenāpi viṣavyādhyarimarddanaṃ 3 / 16ab


1 bhavitrīti triṣṭub liṅgoktadevateti kha.. /
2 rudrātmavācaka iti ja.. , ṭa.. ca /
3 viṣavyādhivimarddanamiti ja.. /
98


iṃ śrīṃ hrīṃ hrauṃ hūṃ 1 trailokyamohanāya viṣṇave namaḥ / 16cd
anuṣṭubhaṃ nṛsiṃhena viṣavyādhivināśanaṃ // 16// 16ef
.o iṃ iṃ 2 ugravīraṃ maṃhāviṣṇuṃ jvalantaṃ sarvatomukhaṃ / 17ab
nṛsiṃhaṃ bhīṣaṇaṃ mṛtyumṛtyunnamāmyahaṃ // 17cd
ayameva tu pañcāṅgo mantraḥ sarvārthasādhakaḥ / 18ab
dvādaśāṣṭākṣarau mantrau viṣavyādhivimarddanau // 18cd
kubjikā tripurā gaurī candrikā 3 viṣahāriṇī / 19ab
prasādamantro viṣahṛdāyurārogyavarddhanaḥ // 19cd
sauro vināyakastadvadrudramantrāḥ sadākhilāḥ // 19// 19ef


ityāgneye mahāpurāṇe pañcāṅgarudravidhānaṃnāma pañcanavatyadhikadviśatatamo .adhyāyaḥ //

Chapter 296

atha ṣannavatyadhikadviśatatamo .adhyāyaḥ /

viṣahṛnmantrauṣadhaṃ /
agniruvāca / oṃ namo bhagavate rudrāya chinda 2 viṣaṃ jvalitaparaśupāṇaye ca / namo bhagavate pakṣirudrāya daṣṭakaṃ utthāpaya 2 daṣṭakaṃ kampaya 2 jalpaya 2 sarppadaṣṭamutthāpaya lala 2 bandha 2 mocaya 2 vararudra gaccha 2 badha 2 truṭa 2 buk 2 bhīṣaya 2 muṣṭinā saṃhara viṣaṃ ṭha ṭha /


1 .o hrāṃ hrīṃ hrūmiti ña.. /
2 .o hauṃ haṃ iti ja.. /
3 caṇḍikā iti ña.. /
99


pakṣirarudreṇa ha viṣaṃ nāśamāyāti mantraṇāt /
.o namo bhagavate rudra nāśaya viṣaṃ sthāvarajaṅgamaṃ kṛtrimākṛtrimaviṣamupaviṣaṃ nāśaya nānāviṣaṃ daṣṭakaviṣaṃ nāśaya dhama 2 dama 2 vama 2 meghāndhakāradhārākarṣanirviṣayībhava saṃhara 2 gaccha 2 āveśaya 2 viṣotthāpanarūpaṃ mantrāntādviṣadhāraṇaṃ .o kṣipa .o kṣipa svāhā /
.o hrāṃ hrīṃ khīṃ saḥ ṭhandrauṃ hrīṃ ṭhaḥ /
japādinā sādhitastu sarpān badhnāti nityaśaḥ // 1// 1ab
ekadvitricaturvījaḥ kṛṣṇacakrāṅgapañcakaḥ / 2ab
gopījanavallabhāya svāhā sarvārthasādhakaḥ // 2cd
oṃ namo bhagavate rudrāya pretādhipataye guttva 2 1 garjja 2 bhrāmaya 2 muñca 2 muhya 2 kaṭa 2 āviśa 2 suvarṇapataṅga rudro jñāpayati ṭha 2 /
pātālakṣobhamantroyaṃ mantraṇādviṣanāśanaḥ / 3ab
daṃśakāhidaṃśe sadyo daṣṭaḥ kāṣṭhaśilādinā // 3cd
viṣaśāntyai daheddaṃśaṃ jvālakokanadādinā 2 / 4ab
śirīṣavījapuṣpārkakṣīravījakaṭutrayaṃ // 4cd
viṣaṃ vināśayet pānalepanenāñjanādinā / 5ab
śirīṣapuśpasya rasabhāvitaṃ maricaṃ sitaṃ // 5cd
pānanasyāñjanādyaiśca viṣaṃ hanyānna saṃśayaḥ / 6ab
koṣātakīvacāhiṅguśirīṣārkapayoyutaṃ // 6cd


1 gulu 2 iti ña.. /
2 jvālako kaladālineti kha.. /
100


kuṭutrayaṃ sameṣāmbho harennasyādinā viṣaṃ / 7ab
rāmaṭhekṣvākusarvāṅgacūrṇaṃ nasyādviṣāpahaṃ // 7cd
indrabalāgnikandroṇaṃ tulasī devikā sahā / 8ab
tadrasāktaṃ trikaṭukaṃ cūrṇambhakṣyayiṣāpahaṃ / 8cd
pañcāṅgaṃ kṛṣṇapañcabhyāṃ śirīṣasya viṣāpahaṃ // 8// 8ef


ityāgneye mahāpuraṇe viṣahṛnmantrauṣadhaṃ nāma ṣannavatyadhikadviśatatamo .adhyāyaḥ /

Chapter 297

atha saptanavatyadhikadviśatatamo .adhyāyaḥ /

gonasādicikitsā /
agnirucāca /
gonasādicikitsāñca vaśiṣṭha śṛṇu vacmi te / 1ab
hrīṃ hrīṃ amalapakṣi svāhā /
tāmbūlakhādanānmantrī harenmaṇḍalino viṣaṃ // 1cd
laśunaṃ rāmaṭhaphalaṃ kuṣṭhāgnivyoṣakaṃ viṣe / 2ab
snuhīkṣīraṃ gavyaghṛtaṃ pakṣaṃ pītvā .ahije viṣe // 2cd
atha rājiladaṣṭe ca peyā kṛṣṇā samaindhavā / 3ab
ājyakṣaudraśakṛttoyaṃ purītatyā viṣāpahaṃ // 3cd
sakṛṣṇākhaṇḍadugdhājyaṃ pātavyantena mākṣikaṃ / 4ab
vyoṣaṃ picchaṃ viḍālāsthi nakulāṅgaruhaiḥ samaiḥ // 4cd
cūrṇitairmmeṣadugdhāktairdhūpaḥ sarvaviṣāpahaḥ / 5ab
101

romanirguṇḍikākolavarṇairvā laśunaṃ samaṃ // 5cd
munipatraiḥ kṛtasvedaṃ daṣṭaṃ kāñcikapācitaiḥ / 6ab
mūṣikāḥ ṣoḍaśa proktā rasaṅkārpāsajampivet // 6cd
satailaṃ mūṣikārttighnaṃ phalinīkusumantathā / 7ab
sanāgaraguḍambhakṣyaṃ tadviṣārocakāpahaṃ // 7cd
cikitsā viṃśatirbhūtā lūtāviṣaharo gaṇaḥ / 8ab
padmakaṃ pāṭalī kuṣṭhaṃ natamūśīracandanaṃ // 8cd
nirguṇḍī śārivā śelu lūtārttaṃ secayejjalaiḥ / 9ab
guñjānirguṇḍikaṅkolaparṇaṃ śuṇṭhī niśādvayaṃ // 9cd
karañjāsthi ca tatpaṅkaiḥ 1 vṛścikārttiharaṃ śṛṇu / 10ab
mañjiṣṭhā candanaṃ vyoṣapuṣpaṃ śirīṣakaumudaṃ // 10cd
saṃyojyāścaturo yogā lepādau vṛścikāpahāḥ / 11ab
.o namo bhagavate rudrāya civi 2 2 chinda 2 kiri 2 bhinda 2 khaḍge na chedaya 2 śūlena bhedaya 2 cakreṇa dāraya 2 .o hrūṃ phaṭ /
mantreṇa mantrito deyo garddhabhādīnnikṛntati // 11cd
triphalośīramustāmbumāṃsīpadmakacandanaṃ / 12ab
ajākṣīreṇa pānādergarddhabhāderviṣaṃ haret // 12cd
haret śirīṣapañcāṅgaṃ vyoṣaṃ śatapadīviṣaṃ / 13ab
sakandharaṃ śirīṣāsthi haredundūrajaṃ viṣaṃ // 13cd
vyoṣaṃ sasarpiḥ piṇḍītamūlamasya viṣaṃ haret / 14ab


1 tatpakṣairiti ja.. , ña.. , ṭa.. ca /
2 ciri 2 iti ja.. /
102


kṣāravyoṣavacāḍiṅguviḍaṅgaṃ saindhavannataṃ // 14cd
ambaṣṭhātibalākuṣṭhaṃ sarvakīṭaviṣaṃ haret / 15ab
yaṣṭivyoṣaguḍakṣīrayogaḥ 1 śūno viṣāpahaḥ // 15cd
.o subhadrāyai namaḥ .o suprabhāyai namaḥ / 16ab
yānyauṣadhāni gṛhyante vidhānena vinā janaiḥ // 16cd
teṣāṃ vījantvyā grāhyamiti brahmā .abravīcca tām / 17ab
tāmpraṇamyauṣadhīmpaścāt yavān prakṣipya muṣṭinā // 17cd
daśa japtvā mantramidaṃ namaskuryyāttadauṣadhaṃ / 18ab
tvāmuddharāmyūrddhvanetrāmanenaiva ca bhakṣayet // 18cd
namaḥ puruṣasiṃhāya namo gopālakāya ca / 19ab
ātmanaivābhijānāti raṇe kṛṣṇaparājayaṃ // 19cd
etena satyavākyena agado me .astu sidhyatu / 20ab
namo vaidūryyamāte tanna 2 rakṣa māṃ sarvaviṣebhyo gauri gāndhāri cāṇḍāli mātaṅgini svāhā harimāye /
auṣadhādau prayoktavyo mantro .ayaṃ sthāvare viṣe // 20cd
bhuktamātre sthite jvāle padmaṃ śītāmbusevitaṃ / 21ab
pāyayetsaghṛtaṃ kṣaudraṃ viṣañcettadanantaraṃ // 21cd


ityāgneye mahāpurāṇe gonasādicikitsā nāma saptanavatyadhikadviśatatamo .adhyāyaḥ /


1 ṣaṣṭivyoṣagu.ṛakṣīrayoga iti ka.. , ja.. , ña.. , ṭa ca /
103


Chapter 298

athāṣṭanavatyadhikadviśatatamo .adhyāyaḥ /

bālagrahaharabālatantram /
agniruvāca /
bālatantraṃ pravakṣyāmi bālādigrahamarddanaṃ / 1ab
atha jātadine vatsaṃ grahī gṛhṇāti pāpinī // 1cd
gātrodvego nirāhāro nānāgrīvāvivarttanaṃ / 2ab
tacceṣṭitamidaṃ tatsyānmātṝṇāñca balaṃ haret // 2cd
satsyamāṃsasurābhakṣyagandhasragdhūpadīpakaiḥ / 3ab
limpecca dhātakīlodhramañjiṣṭhātālacandanaiḥ // 3cd
mahiṣākṣeṇa dhūpaśca dvirātre bhauṣaṇī grahī / 4ab
tacceṣṭā kāsaniśvāsau gātrasaṅkocanaṃ muhuḥ // 4cd
ājamūtrairlipet kṛṣṇāsevyāpāmārgacandanaiḥ / 5ab
gośṛṅgadantakeśaiśca dhūpayet pūrvavadbaliḥ // 5cd
grahī trirātre ghaṇṭhālī tacceṣṭā krandanaṃ muhuḥ / 6ab
jṛmbhaṇaṃ svanitantrāso gātrodvegamarocanaṃ // 6cd
keśarāñjanagohastidantaṃ sājapayo lipet / 7ab
nakharājīvilvadalairdhūpayecca baliṃ haret // 7cd
grahī caturthī kākolī gātrodvegaprarocanaṃ / 8ab
phenodgāro diśo dṛṣṭiḥ kulmāṣaiḥ sāsavairbaliḥ // 8cd
gajadantāhinirmmokavājimūtrapralepanaṃ / 9ab
sarājīnimbapatreṇa dhūtakeśena dhūpayet // 9cd
haṃsādhikā pañcamī syājjṛmbhāśvāsorddhadhāriṇī / 10ab
104

muṣṭibandhaśca tacceṣṭā baliṃ matsyādinā haret // 10cd
meṣaśṛṅgabalālodhraśilātālaiḥ śiśuṃ lipet / 11ab
phaṭkārī tu grahī ṣaṣṭhī bhayamohaprarodanaṃ // 11cd
nirāhāro .aṅgavikṣepo harenmatsyādinā baliṃ / 12ab
rājīguggulukuṣṭhebhadantādyairdhūpalepanaiḥ // 12cd
saptame muktakeśyārttaḥ pūtigandho vijṛmbhaṇaṃ / 13ab
sādaḥ prarodanaṅkāso dhūpo vyāghranakhairlipet // 13cd
vacāgomayagomūtraiḥ śrīdaṇḍī cāṣṭame grahī / 14ab
diśo nirīkṣaṇaṃ jihvācālanaṅkāsarodanaṃ // 14cd
baliḥ pūrvaiva matsyādyairdhūpalepe ca 1 hiṅgulā / 15ab
vacāsiddhārthalaśunaiścorddhvagrāhī mahāgrahī // 15cd
udvejanorddhvaniḥśvāsaḥ svamuṣṭidvayakhādanaṃ / 16ab
raktacandanakuṣṭhādyairdhūpayellepayecchiśuṃ // 16cd
kapiromanakhairdhūpo daśamī rodanī grahī / 17ab
tacceṣṭā rodanaṃ śaśvat sugandho nīlavarṇatā // 17cd
dhūpo nimbena bhūtograrājīsarjjarasairllipet / 18ab
baliṃ vahirharellājakulmāṣakavakodanam 2 // 18cd
yāvattrayodaśāhaṃ syādevaṃ dhūpādikā kriyā / 19ab
gṛhṇāti māsikaṃ vatsaṃ pūtanāsaṅkulī grahī // 19cd
kākavadrodanaṃ śvāso mūtragandho .akṣimīlanaṃ / 20ab
gomūtrasnapanaṃ tasya godantena ca dhūpanam // 20cd


1 dhūpadīpe ceti ṭa.. /
2 karakodanamiti kha.. /
105


pītavastraṃ dadedraktasraggandhau tailadīpakaḥ / 21ab
trividhaṃ pāyasammadyaṃ tilamāsañcaturvvidham // 21cd
karañjādho yamadiśi saptāhaṃ tairbaliṃ haret / 22ab
dvimāsikañca mukuṭā vapuḥ śītañca śītalaṃ // 22cd
charddhiḥ syānmukhaśoṣādipuṣpagandhāṃśukāni ca / 23ab
apūpamodanaṃ dīpaḥ kṛṣṇaṃ nīrādi dhūpakam // 23cd
tṛtīye gomukhī nidrā savinmūtraprarodanam / 24ab
yavāḥ priyaṅguḥ palanaṃ kulmāṣaṃ śākamodanam // 24cd
kṣīraṃ pūrvve dadenmadhye .ahani dhūpaśca sarpiṣā / 25ab
pañcabhaṅgena tat snānaṃ caturthe piṅgalārttihṛt // 25cd
tanuḥ śītā pūtigandhaḥ śoṣaḥ sa mriyate dhruvam / 26ab
pañcamī lalanā gātrasādaḥ syānmukhaśoṣaṇaṃ // 26cd
apānaḥ pītavarṇaśca matsyādyairddakṣiṇe baliḥ / 27ab
ṣaṇmāse paṅkajā ceṣṭā rodanaṃ vikṛtaḥ svaraḥ // 27cd
matsyamāṃsasurābhaktapuṣpagandhādibhirbaliḥ / 28ab
saptame tu nirāhārā pūtigandhādidantaruk // 28cd
piṣṭamāṃsasurāmāṃsairbaliḥ syādyamunāṣṭame / 29ab
visphoṭaśoṣaṇādyaṃ syāt taccikitsānna kārayet // 29cd
navame kumbhakarṇyārtto jvarī ccharddati pālakam / 30ab
rodanaṃ māṃsakulmāṣamadyādyairvaiśvake baliḥ // 30cd
daśame tāpasī ceṣṭā nirāhārokṣimīlanam / 31ab
ghaṇṭā patākā piṣṭoktā surāmāṃsabaliḥ same // 31cd
rākṣasyekādaśī pī.ṛā netrādyaṃ na cikitsanam / 32ab
106

cañcalā dvādaśe śvāsaḥ trāsādikaviceṣṭitam // 32cd
baliḥ pūrve .atha madhyāhne kulmāpādyaistilādibhiḥ / 33ab
yātanā tu dvitīye .abde yātanaṃ rodanādikam // 33cd
tilamāṃsamadyamāṃsairbaliḥ snānādi pūrvavat / 34ab
tṛtīye rodanī kampo rodanaṃ raktamūtrakaṃ // 34cd
gu.ṛaudanaṃ tilāpūpaḥ pratimā tilapiṣṭajā / 35ab
tilasnānaṃ pañcapatrairdhūpo rājaphalatvacā // 35cd
caturthe caṭakāśopho jvaraḥ sarvvāṅgasādanam / 36ab
matsyamāṃsatilādyaiśca baliḥ snānañca dhūpanam // 36cd
cañcalā pañcame .abde tu jvarastrāso .aṅgasādanam / 37ab
māṃsaudanādyaiśca balirmeṣaśṛṅgeṇa dhūpanam // 37cd
palāśodumbarāśvatthavaṭavilvadalāmbudhṛk / 38ab
ṣaṣṭhe .abde dhāvanīśoṣo vairasyaṃ 1 gātrasādanam // 38cd
saptāhobhirbaliḥ pūrvairdhupasnānañca bhaṅgakaiḥ 2 / 39ab
saptame yamunācchardiravacohāsarodanam // 39cd
māṃsapāyasamadyādyairbaliḥ snānañca dhūpanam / 40ab
aṣṭame vā jātavedā nirāhāraṃ prarodanam // 40cd
kṛśarāpūpadadhyādyairbaliḥ snānañca dhūpanam / 41ab
kālābde navame vāhvorāsphoṭo garjanaṃ bhayam // 41cd
baliḥ syāt kṛśarāpūpaśaktukulmāsapāyasaiḥ / 42ab
daśame .abde kalahaṃsī dāho .aṅgakṛśatā jvaraḥ // 42cd


1 vaivarṇyamiti ṭha.. /
2 bhāgakairiti kha.. /
107


paulikāpūpadadhyannaiḥ pañcarātraṃ baliṃ haret / 43ab
nimbadhūpakuṣṭhalepa ekādaśamake grahī // 43cd
devadūtī niṣṭhuravāk balirlepādi pūrvavat / 44ab
balikā dvādaśe śvāso balirlepādi pūrvavat // 44cd
trayodaśe vāyavī ca mukhavāhyāṅgasādanam / 45ab
raktānnagandhamālyādyairbaliḥ pañcadalaiḥ snapet // 45cd
rājīnisvadalairdhūpo yakṣiṇī ca caturdaśe / 46ab
ceṣṭā śūlaṃ jvaro dāho māṃsabhakṣādikairbaliḥ // 46cd
snānādi pūrvavacchāntyai muṇḍikārttistripañcake / 47ab
tacceṣṭāsṛkśravaḥ śaśvatkuryyāmmātṛcikitsanam // 47cd
vānarī ṣoḍaśī bhūmau patennidrā sadā jvaraḥ / 48ab
pāyasādyaistrirātrañca valiḥ snānādi pūrvavat // 48cd
gandhavatī saptadaśe gātrodvegaḥ prarodanam / 49ab
kulmāṣādyairbaliḥ snānadhūpalepādi pūrvavat // 49cd
dineśāḥ pūtanā nāma varṣeśāḥ sukumārikāḥ / 50ab
oṃ namaḥ sarvamātṛbhyo bālapī.ṛāsaṃyogaṃ bhuñja bhuñja cuṭa cuṭa sphoṭaya sphoṭaya sphura sphura gṛhṇa gṛhṇa ākaṭṭaya ākaṭṭaya evaṃ siddharūpo jñāpayati / hare hare nirdoṣaṃ kuru kuru bālikāṃ bālaṃ striyam puruṣaṃ vā sarvagrahāṇāmupakramāt /
cāmuṇḍe namo devyai hrūṃ hrūṃ hrīṃ apasara apasara duṣṭagrahān hrūṃ tadyathā gacchantu gṛhyakāḥ anyatra panthānaṃ rudro jñāpayati /
sarvabālagraheṣu syānmantro .ayaṃ sarvakāmikaḥ // 50cd
oṃ namo bhagavati cāmuṇḍe muñca muñca baliṃ bālikāṃ vā /
108

baliṃ gṛhṇa gṛhṇa jaya jaya vasa vasa / 51ab
sarvatra balidāne .ayaṃ rakṣākṛt paṭhyate manuḥ / 51cd
brahmā viṣṇuḥ śivaḥ skando gauro gaurī lakṣmīrgaṇādayaḥ / 51ef
rakṣantu ca jvarābhyāntaṃ muñcantu ca kumārakam // 51// 51gh


ityāgnaye mahāpurāṇe bālagrahaharaṃ bālatantraṃ nāma aṣṭanavatyadhikadviṣatatamo .adhyāyaḥ /

Chapter 299

atha navanavatyadhikadviśatatamo .adhyāyaḥ /

grahahṛnmantrādikam /
agniruvāca /
grahāpahāramantrādīn vakṣye grahavimardanān / 1ab
harṣecchābhayaśokādiviruddhāśucibhojanāt // 1cd
gurudevādikopācca pañconmādā bhavanty.atha / 2ab
tridoṣajāḥ sannipātā āganturiti te smṛtāḥ // 2cd
devādayo grahā jātā rudrakrodhādanekadhā / 3ab
saritsarasta.ṛāgādau śailopavanasetuṣu // 3cd
nadīsaṅge śūnyagṛhe viladvāryyekavṛkṣake / 4ab
grahā gṛhṇanti puṃsaśca śriyaḥ 1 suptāñca garbhiṇīm // 4cd
āsannapuṣpānnagnāñca ṛtusnānaṃ karoti yā / 5ab
avamānaṃ nṛṇāṃ vairaṃ vighnaṃ bhāgyaviparyyayaḥ // 5cd
devatāgurudharmmādisadācārādilaṅghanam / 6ab


1 striya iti ña.. , ṭa.. ca /
109


patanaṃ śailavṛkṣādervidhunvanmūrddhajaṃ muhuḥ // 6cd
rudannṛtyati raktākṣo hūṃrūpo .anugrahī naraḥ / 7ab
udvignaḥ śūladāhārttaḥ kṣuttṛṣṇārttaḥ śirorttimān // 7cd
dehi dahīti yāceta balikāmagrahī naraḥ / 8ab
strīmālābhogasnānecchūratikāmagrahī naraḥ // 8cd
mahāsudarśano vyomavyāpī viṭapanāsikaḥ 1 / 9ab
pātālanārasiṃhādyā caṇḍīmantrā grahārdanāḥ // 9cd
pṛśnīhiṅguvacācakraśirīṣadayitamparam / 10ab
pāśāṅkuśadharaṃ devamakṣamālākapālinam // 10cd
khaṭṭāṅgābjādiśiktiñca dadhānaṃ caturānanam / 11ab
antarvāhyādikhaṭṭāṅgapadmasthaṃ ravimaṇḍale // 11cd
ādityādiyutaṃ prārcya uditerke .arghyakaṃ dadet / 12ab
śvāsaviṣāgniviprakuṇḍīhṛllekhāsakalo bhṛguḥ // 12cd
arkāya bhūrbhuvaḥsvaśca jvālinīṃ kulamudgaram / 13ab
padmāsano .aruṇo raktavastrasadyutiviśvakaḥ // 13cd
udāraḥ padmadhṛgdorbhyāṃ saumyaḥ sarvvāṅgabhūṣitaḥ / 14ab
raktā hṛdādayaḥ saumyā varadāḥ padmadhāriṇaḥ // 14cd
vidyutpuñjanibhaṃ vastraṃ śvetaḥ saumyo .aruṇaḥ kujaḥ / 15ab
budhastadvadguruḥ pītaḥ śuklaḥ śukraḥ śanaiścaraḥ // 15cd
kṛṣṇāṅgāranibho rāhurdhūmraḥ keturudāhṛtaḥ / 16ab
vāmoruvāmahastānte dakṣahastābhayapradā // 16cd
svanāmādyantu vījāste hastau saṃśodhya cāstrataḥ / 17ab


1 vipiṭanāsika iti ña.. /
110


aṅguṣṭhādau tale netre hṛdādyaṃ vyāpakaṃ nyaset // 17cd
mūlavījaistribhiḥ prāṇadhyāyakaṃ nyasya sāṅgakam / 18ab
prakṣālya pātramastreṇa mūlenāpūryya vāriṇā // 18cd
gandhapuṣpākṣataṃ nyasya dūrvvāmarghyañca mantrayet / 19ab
ātmānaṃ tena samprokṣya pūjādravyañca vai dhruvam // 19cd
prabhūtaṃ vimalaṃ sāramārādhyaṃ paramaṃ sukham / 20ab
pīṭhādyān kalpayedetān hṛdā madhye vidikṣu ca // 20cd
pīṭhopari hṛdā madhye dikṣu caiva vidikṣu ca / 21ab
pīṭhopari hṛdābjañca keśaveṣvaṣṭaśaktayaḥ // 21cd
vāṃ dīptāṃ vīṃ tathā sūkṣmāṃ vuñjayāṃ vūñca bhadrikāṃ / 22ab
veṃ vibhūtīṃ vaiṃ vimalāṃ vomasighātavidyutām // 22cd
vauṃ sarvatomukhīṃ vaṃ pīṭhaṃ vaḥ prārcya raviṃ yajet / 23ab
āvāhya dadyāt pādyādi hṛtṣa.ṛaṅgena suvrata // 23cd
khakārau daṇḍinau caṇḍau majjā daśanasaṃyutā / 24ab
māṃsadīrghā jaradvāyuhṛdaitat sarvadaṃ raveḥ // 24cd
vahnīśarakṣo marutāṃ dikṣu pūjyā hṛdādayaḥ / 25ab
svamantraiḥ karṇikāntasthā dikṣvastraṃ purataḥ sadṛk // 25cd
pūrvvādidikṣu sampūjyāścandrajñagurubhārgavāḥ / 26ab
nasyāñjanādi kurvīta sājamūtrairgrahāpahaiḥ // 26cd
pāṭhāpathyāvacāśigrusindhūvyoṣaiḥ pṛthak phalaiḥ / 27ab
ajākṣīrāḍhake pakvasarpiḥ sarvagrahān haret // 27cd
vṛścikālīphalīkuṣṭhaṃ lavaṇāni ca śārṅgakam / 28ab
apasmāravināśāya tajjalaṃ tvabhibhojayet // 28cd
111

vidārīkuśakāśekṣukvāthajaṃ pāyayet payaḥ / 29ab
droṇe sayaṣṭikuṣmāṇḍarase sarpiśca saṃskṛtau // 29cd
pañcagavyaṃ ghṛtaṃ tadvadyogaṃ jvaraharaṃ śṛṇu / 30ab
oṃ bhasmāstrāya vidmahe ekadaṃṣṭrāya dhīmahi tanno jvaraḥ pracodayāt /
kṛṣṇoṣaṇaniśārāsnādrākṣātailaṃ guḍaṃ lihet // 30cd
śvāsavānatha vā bhārgīṃ sayaṣṭimadhusarpiṣā / 31ab
pāṭhā tiktā kaṇā bhārgī athavā madhunā lihet // 31cd
dhātrī viśvasitā kṛṣṇā mustā kharjūramāgadhī / 32ab
pivaraśceti hikkāghnaṃ tat trayaṃ madhunā lihet // 32cd
kāmalī jīramāṇḍūkīniśādhātrīrasaṃ pivet / 33ab
vyoṣapadmakatriphalāki.ṛaṅgadevadāravaḥ / 33cd
rāsnācūrṇaṃ samaṃ khaṇḍairjagdhvā kāsaharaṃ dhruvam // 33// 33ef


ityāgneye mahāpurāṇe grahahṛnmantrādikaṃ nāma navanavatyadhikadviśatatamo .adhyāyaḥ //

Chapter 300

atha triśatatamo .adhyāyaḥ /

sūryyārccanam /
agniruvāca /
śayyā tu daṇḍisājeśapāvakaścaturānanaḥ / 1ab
sarvvārthasādhakamidaṃ vījaṃ piṇḍārthamucyate // 1cd
svayaṃ dīrghasvarādyañca vījeṣvaṅgāni sarvaśaḥ / 2ab
khātaṃ sādhu viṣañcaiva savinduṃ sakalaṃ tathā // 2cd
112

gaṇasya pañca vījāni pṛthagdṛṣṭaphalaṃ mahat / 3ab
gaṇaṃ jayāya namaḥ ekadaṃṣṭrāya acalakarṇine gajavaktrāya mahodarahastāya /
pañcāṅgaṃ sarvvasāmānyaṃ siddhiḥ syāllakṣajāpyateḥ // 3cd
gaṇādhipataye gaṇeśvarāya gaṇanāyakāya gaṇakrīḍāya /
digdale pūjayenmūrttīḥ purāvaccāṅgapañcakam / 4ab
vakratuṇḍāya ekadaṃṣṭrāya mahodarāya gajavaktrāya /
vikaṭāya vighnarājāya dhūmravarṇāya /
digvidikṣu yajedetāllokāṃśāṃścaiva mudrayā // 4cd
madhyamātarjjanīmadhyagatāṅguṣṭhau samuṣṭikau / 5ab
caturbhujo modakāḍhyo daṇḍapāśāṅkuśānvitaḥ // 5cd
dantabhakṣadharaṃ raktaṃ sābjaṃ pāśāḍkuśairvṛtam / 6ab
pūjayettaṃ caturthyāñca viśeṣenātha nityaśaḥ // 6cd
śvetārkamūlena kṛtaṃ sarvvāptiḥ syāttilairghṛtaiḥ / 7ab
taṇḍulairdadhimadhvājyaiḥ saubhāgyaṃ vaśyatā bhavet // 7cd
ghoṣāsṛkprāṇadhātvardī daṇḍī gārttaṇḍabhairavaḥ / 8ab
dharmmārthakāmamokṣāṇāṃ karttā vimbapuṭāvṛtaḥ // 8cd
hrasvāḥ syurmūrttaryaḥ pañca dīrghā aṅgāni tasya ca / 9ab
sindūrāruṇamīśāne vāmārddhadayitaṃ raviṃ // 9cd
āgneyādiṣu koṇeṣu kujamandāhiketavaḥ / 10ab
snātvā vidhivadādityamārādhyārghyapuraḥsaraṃ // 10cd
kṛtāntamaiśe nirmmālyaṃ tejaścaṇḍāya dīpitaṃ / 11ab
rocanā kuṅkumaṃ vāri raktagandhākṣatāṅkurāḥ // 11cd
113

veṇuvījayavāḥ śāliśyāmākatilarājikāḥ / 12ab
javāpuṣpānvitāṃ datvā pātraiḥ śirasi dhāryya tat 1 // 12cd
jānubhyāmavanīṅgatvā sūryyāyārghyaṃ nivedayet / 13ab
svavidyāmantritaiḥ kumbhairnavabhiḥ prārcya vai grahān // 13cd
grahādiśāntaye snānaṃ japtvārkkaṃ sarvamāpnuyāt / 14ab
saṃgrāmavijayaṃ sāgniṃ vījadoṣaṃ savindukaṃ // 14cd
nyasya mūrddhādipādāntaṃ mūlaṃ pūjya tu mudrayā / 15ab
svāṅgāni ca yathānyāsamātmānaṃ bhāvayedraviṃ // 15cd
dhyānañca māraṇastambhe pītagāpyāyane sitam / 16ab
ripughātavidhau 2 kṛṣṇaṃ mohayecchakracāpavat // 16cd
yo .abhiṣekajapadhyānapūjāhomaparaḥ sadā / 17ab
tejasvī hṛjayaḥ śrīmān samudrādau jayaṃ labhet // 17cd
tāmbūlādāvidaṃ nyasya japtvā dadyāduśīrakaṃ / 18ab
nyastuvījena hastena sparśanaṃ tadvaśe smṛtaṃ // 18cd


ityāgneye mahāpurāṇe sūryyārccanaṃ nāma triśatatamo .adhyāyaḥ //

Chapter 301

athaikādhikatriśatatamo .adhyāyaḥ /

nānāmantrāḥ /
agniruvāca /
vākkarmmapārśvayukśukratokakṛte mato plavaḥ / 1ab
hutāntā deśavarṇeyaṃ vidyā mukhyā sarasvatī // 1cd


1 dhāryya ceti kha.. /
2 vidyutpātavidhāviti gha.. , ja.. , ña.. , ṭa.. ca /
114


akṣārāśī varṇalakṣaṃ japet samatimān bhavet / 2ab
atriḥ savahnirvāmākṣivindurindrāya hṛtparaḥ // 2cd
vajrapadmadharaṃ śakraṃ pītamāvāhya pūjayet / 3ab
niyutaṃ homayedājyatilāṃstenābhiṣecayet // 3cd
nṛpādirbhraṣṭarajyādīnrājyaputrādimāpnuyāt / 4ab
hṛllekhā śaktidevākhyā doṣāgnirddaṇḍidaṇḍavān // 4cd
śivamiṣṭvā japecchaktimaṣṭamyādicaturddaśīṃ / 5ab
cakrapāśāṅkuśadharāṃ sābhayāṃ varadāyikāṃ // 5cd
homādinā ca saubhāgyaṃ kavitvaṃ putravān bhavet / 6ab
oṃ hrīṃ oṃ namaḥ kāmāya sarvvajanahitāya sarvvajanamohanāya prajvalitāya sarvvajanahṛdayaṃ mamātmagataṃ kuru 2 oṃ /
etajjapādinā mantrao vaśayet sakalaṃ jagat // 6cd
oṃ hrīṃ cāmuṇḍe amukandaha 2 paca 2 mama vaśamānaya 2 ṭha 2 /
vaśīkaraṇakṛnmantraścāmuṇḍāyāḥ prakīrttitaḥ / 7ab
phalatrayakaṣāyeṇa varāṅgaṃ kṣālayedvaśe // 7cd
aśvagandhāyavaiḥ strī tu niśākarpūrakādinā / 8ab
pippalītaṇḍulānyaṣṭau maricāni ca viṃśatiḥ // 8cd
vṛhatīrasalepaśca vaśe syānmaraṇāntikaṃ / 9ab
kaṭīramūlatrikaṭukṣaudralepastathā bhavet // 9cd
himaṃ kapitthakarabhaṃ māgadhī madhukaṃ madhu / 10ab
teṣāṃ lepaḥ prayuktastu dampatyoḥ svastimāvahet // 10cd
saśarkkarayonilepāt kadambarasako madhu / 11ab
sahadevī mahālakṣmīḥ putrajīvī kṛtāñjaliḥ // 11cd
115

etaccūrṇaṃ śiraḥkṣiptaṃ likasya vaśamuttamam / 12ab
triphalācandanakvāthaprasthā dviku.ṛavam pṛthak // 12cd
bhṛṅgahemarasandoṣātāvatī cuñcukaṃ madhu / 13ab
ghṛtaiḥ pakvā niśā chāyā śuṣkā lopyā tu rañjanī // 13cd
vidārīṃ soccaṭāmāṣacūrṇībhūtāṃ saśarkarāṃ / 14ab
gathitāṃ yaḥ vipet kṣīrairnityaṃ strīśatakaṃ vrajet // 14cd
gulmamāṣatilavrīhicūrṇakṣīrasitānvitaṃ / 15ab
aśvatthavaṃśadarbhāṇāṃ mūlaṃ vai vaiṣṇavīśniyoḥ // 15cd
mūlaṃ dūrvvāśvagandhotthaṃ pivet kṣīraiḥ sutārthinī / 16ab
kauntīlakṣmyāḥ śiphā dhātrī vajraṃ loghnaṃ vaṭāṅkuram // 16cd
ājyakṣīramṛtau peyaṃ putrārthaṃ tridivaṃ striyā / 17ab
putrārthinī pivet kṣīraṃ śrīmūlaṃ savaṭāṅkuram // 17cd
śrīvaṭāṅkuradevīnāṃ rasaṃ nasye vipecca sā / 18ab
śrīpadmamūlamutkṣīramaśvatthottaramūlayuk // 18cd
taralaṃ payasā yuktaṃ kārpāsaphalapallvaṃ / 19ab
apāmārgasya puṣpāgraṃ navaṃ samahiṣīpayaḥ // 19cd
putrārthañcārddhaṣaṭśākairyogāścatvāra īritāḥ / 20ab
śarkarotpalapuṣpākṣalodhracandanasārivāḥ // 20cd
sravamāṇe striyā garbhe dātavyāstaṇḍulāmbhasā / 21ab
lājā yaṣṭisitādrākṣākṣaudrasarpīṃṣi vā lihet // 21cd
aṭaruṣakalāṅgulyaḥ kākamācyāḥ śiphā pṛthak / 22ab
nābheradhaḥ samālipya prasūte pramadā sukham // 22cd
raktaṃ śuklaṃ jāvāpuṣpaṃ raktaśuklastrutau pivet / 23ab
116

keśaraṃ vṛhatīmūlaṃ gopīyaṣṭitṛṇotpalam // 23cd
sājakṣīraṃ satailaṃ tadbhakṣaṇaṃ romajanmakṛt / 24ab
śīryyamāṇeṣu keśeṣu sthāpanañca bhavedidam // 24cd
dhātrībhṛṅgarasaprasthatailañca kṣiramāḍhakam / 25ab
oṃ namo bhagavate tryambakāya upaśamaya 2 culu 2 mili 2 bhida 2 gomānini cakriṇi hrūṃ phaṭ //
asmin grāme gokulasya rakṣāṃ kuru 2 śāntiṃ kuru 2 // 25cd
ghaṇḍākarṇo mahāseno vīraḥ prokto mahābalaḥ // 25ef
mārīnirnāśanakaraḥ sa māṃ pātu jagatpatiḥ / 26ab
ślokau caiva nyasedetau mantrau gorakṣakau pṛthak // 26cd


ityāgneye mahāpurāṇe nānāmantrā nāmaikādhikatriśatatamo .adhyāyaḥ //

Chapter 302

atha dvyadhikatriśatatamo .adhyāyaḥ /

aṅgākṣarārccanam /
agniruvāca /
yadā janmarkṣagaścandro bhānuḥ saptasarāśigaḥ / 1ab
pauṣṇaḥ kālaḥ sa vijñeyastadā grāsaṃ parīkṣayet // 1cd
kaṇṭoṣṭhau calataḥ sthānādyasya vakrā ca nāsikā / 2ab
kṛṣṇā ca jihvā saptāhaṃ jīvitaṃ tasya vai bhavet // 2cd
tāro meṣo viṣaṃ dantī naro dīrgho ghaṇā rasaḥ / 3ab
krūddholkāya maholkāya vīrolkāya śikhā bhavet // 3cd
117

hyalkāya sāhasolkāya vaiṣṇavoṣṭākṣaro manuḥ / 4ab
kaniṣṭhāditadaṣṭānāmaṅgulīnāñca parvasu // 4cd
jyeṣṭhāgreṇa kramāttāvan mūrddhanyaṣṭākṣaraṃ nyaset / 5ab
tarjjanyāntāramaṅguṣṭhe lagne madhyamayā ca tat // 5cd
taleṅguṣṭhe taduttāraṃ vījottāraṃ tato nyaset / 6ab
raktagauradhūmraharijjātarūpāḥ sitāstrayaḥ // 6cd
evaṃ rūpānimān varṇān bhāvabuddhānnyaset kramāt / 7ab
hṛdāsyanetramūrddhāṅghritāluguhyakarādiṣu 1 // 7cd
aṅgāni ca nyasedvījānnyasyātha karadehayoḥ / 8ab
yathātmani tathā deve nyāsaḥ kāryyaḥ karaṃ vinā // 8cd
hṛdādisthānagān varṇān gandhapuṣpai samarccayet / 9ab
dharmmādyagnyādyadharmādi gātre pīṭhe .ambuje nyaset // 9cd
yatra keśarakiñjalkavyāpisūryyendudāhināṃ / 10ab
maṇḍalantritayantāvad bhedaistatra nyaset kramāt // 10cd
guṇāśca tantrasatvādyāḥ keśarasthāśca śaktayaḥ / 11ab
vimalotkarṣaṇījñānakriyāyogāśca vai kramāt // 11cd
prahvī satyā tatheśānānugrahā madhyatastataḥ / 12ab
yogapīṭhaṃ samabhyarcya samāvahya hariṃ yajet // 12cd
pādyārghyācamanīyañca pītavastravibhūṣaṇaṃ / 13ab
etat pañcopacārañca sarvvaṃ mūlena dīyate // 13cd
vāsudevādayaḥ pūjyāścatvāro dikṣu mūrttayaḥ / 14ab
vidikṣu śrīsarasvatyai ratiśāntyai ca pūjayet // 14cd


1 hṛdāsyanetramūrddhāṅghrijānuguhyakarādiṣviti kha.. /
118


śaṅkhaṃ cakraṃ gadāṃ padmaṃ muṣalaṃ khaḍgaśārṅgike / 15ab
vanamālānvitaṃ dikṣu vidikṣu ca yajet kramāt // 15cd
abhyarcya ca vahistārkṣyaṃ devasya purato .arccayet / 16ab
viśvaksenañca someśaṃ madhye āvaraṇādvahiḥ 1 / 16cd
indrādiparicāreṇa pūjya sarvvamavāpnuyāt // 16// 16ef


ityāgneye mahāpurāṇe aṅgākṣarārccanaṃ nāma dvyadhikatriśatatamo .adhyāyaḥ //

Chapter 303

atha tryadhikatriśatatamo .adhyāyaḥ /

pañcākṣarādipūjāmantrāḥ /
agniruvāca /
meṣaḥ saṃjñā viṣaṃ sājyamasti dīrghodakaṃ rasaḥ / 1ab
etat pañcākṣaraṃ mantraṃ śivadañca śivātmakaṃ // 1cd
tārakādi samabhyarccya devatvādi samāpnuyāt / 2ab
jñānātmakaṃ paraṃ brahma paraṃ buddhiḥ śivo hṛdi // 2cd
tacchaktibhūtaḥ sarvveśo bhinno brahmādimūrttibhiḥ / 3ab
mantrārṇāḥ pañca bhūtāni tanmantrā viṣayāstathā // 3cd
prāṇādivāyavaḥ pañca jñānakarmmendriyāṇi ca / 4ab
sarvaṃ pañcākṣaraṃ brahma tadvadaṣṭākṣarāntakaḥ // 4cd
gavyena prakṣayeddīkṣāsthānaṃ mantreṇa coditaṃ / 5ab
tantrasambhūtasambhāvaḥ śivamiṣṭvā vidhānataḥ // 5cd


1 madhyeṣu toraṇādvahiriti kha.. , ja.. , ña.. ca /
119


mūlamūrttyaṅgavidyābhistaṇḍulakṣepaṇādikam / 6ab
kṛtvā caruñca yat kṣīraṃ punastadvibhajet tridhā // 6cd
nivedyaikaṃ paraṃ hutvā saśiṣyo .anyadbhajedguruḥ / 7ab
ācamya sakalīkṛtya dadyācchiṣyāya deśikaḥ // 7cd
dantakāṣṭhaṃ hṛdā japtaṃ kṣīravṛkṣādisambhavam / 8ab
saṃśodhya dantān saṃkṣiptvā prajñālyaitat kṣipedbhuvi // 8cd
pūrvveṇa saumyavārīśagataṃ śubhamatau śubham / 9ab
punastaṃ śiṣyamāyāntaṃ 1 śiśvābandhādirakṣitaṃ // 9cd
kṛtvā vedyāṃ sahānena svapeddarbhāstare budhaḥ / 10ab
suṣuptaṃ vīkṣya taṃ śiṣyaḥ prabhāte śrāvayedguruṃ // 10cd
śubhaiḥ siddhipadairbhaktistaiḥ punarmmaṇḍalārccanam / 11ab
maṇḍalaṃ bhadrakādyuktaṃ pūjayetsarvvasiddhidaṃ // 11cd
snātvācamya mṛdā dehaṃ mantrairālipya kalpyate / 12ab
śivatīrthe naraḥ snāyādaghamarṣaṇapūrvakam // 12cd
hastābhiṣekaṃ kṛtvātha prāyāt pūjādikaṃ budhaḥ / 13ab
mūlenābjāsanaṃ kuryyāttena pūrakakumbhakān // 13cd
ātmānaṃ yojayitvorddhvaṃ śikhānte dvādaśāṅgule / 14ab
saṃśoṣya dagdhvā svatanuṃ plāvayedamṛtena ca // 14cd
dhmātvā divyaṃ vapustasminnātmānañca punarnayet / 15ab
kṛtvaivaṃ cātmaśuddhiḥ syādvinyasyārccanamārabhet // 15cd
kramāt kṛṣṇasitaśyāmaraktapītā nagādayaḥ / 16ab
mantrārṇā daṇḍināṅgāni teṣu sarvvāstu mūrttayaḥ // 16cd


1 śiṣyamācāntamiti ña.. /
120


aṅguṣṭhādikaniṣṭhāntaṃ vinyasyāṅgāni sarvvataḥ / 17ab
nyasenmantrākṣaraṃ pādaguhyahṛdvaktramūrddhasu // 17cd
vyāpakaṃ nyasya mūrddhādi mūlamaṅgāni vinyaset / 18ab
raktapītaśyāmasitān pīṭhapādān svakālajān // 18cd
svāṅgānmantrairnyasedgātrāṇyadharmmādīni dikṣu ca / 19ab
tatra padmañca suryyādimaṇḍale tritayaṃ guṇān // 19cd
pūrvvādipatre kāmādyā navakaṃ karṇikopari / 20ab
vāmā jyeṣṭhā kramādraudro kālī kalavikāriṇī // 20cd
balavikāriṇī cārtha balapramathanī tathā / 21ab
sarvvabhūtadamanī ca navamī ca manonmanī // 21cd
śvetā raktā sitā pītā śyāmā vahninibhāṣitā / 22ab
kṛṣṇāruṇāśca tāḥ śaktīrjvālārūpāḥ smaret kramāt // 22cd
anantayogapīṭhāya āvāhyātha hṛdabjataḥ / 23ab
sphaṭikābhaṃ caturvvāhuṃ phalaśūladharaṃ śivam // 23cd
sābhayaṃ varadaṃ pañcavadaṃnañca trilocanam / 24ab
patreṣu murttayaḥ pañca sthāpyāstatpuruṣādayaḥ // 24cd
pūrvve tatpuruṣaḥ śveto aghoro .aṣṭabhujo .asitāḥ / 25ab
caturvvāhumukhaḥ pītāḥ sadyojātaśca paścime // 25cd
vāmadevaḥ strīvilāsī caturvaktrabhujo .aruṇaḥ / 26ab
saumye pañcāsya īśāne īśānaḥ sarvvadaḥ sitaḥ // 26cd
iṣṭāṅgāni yathānyāyamanantaṃ sūkṣmamarccayet / 27ab
siddheśvaraṃ tvekanetraṃ pūrvvādau diśa pūjayet // 27cd
ekarudraṃ trinetrañca śrīkaṇṭhañca śikhaṇḍinam / 28ab
121

aiśānyādividikṣvete vidyeśāḥ kamalāsanāḥ 1 // 28cd
śvetaḥ pītaḥ sito rakto dhūmro rakto .aruṇaḥ śitaḥ / 29ab
śūlāśaniśareśvāsavāhavaścaturānanāḥ // 29cd
umā vaṇḍeśanandīśau mahākālo gaṇeśvaraḥ / 30ab
vṛṣo bhṛṅgariṭiskandānuttarādau prapūjayet // 30cd
kuliśaṃ śaktidaṇḍau ca khaḍgapāśadhvajau gadāṃ / 31ab
śūlaṃ cakraṃ yajet padmaṃ pūvvādau devamarcya ca // 31cd
tato .adhivāsitaṃ śiṣyaṃ pāyayedgavyapañcakam / 32ab
ācāntaṃ prokṣye netrāntairnetre netreṇa bandhayet // 32cd
dvāraṃ praveśayecchiṣyaṃ maṇḍapasyātha dakṣiṇe / 33ab
sāsanādikuśāsīnaṃ tatra saṃśodhayedguruḥ // 33cd
āditattvāni saṃhṛtya paramārthe layaḥ kramāt / 34ab
punarutpādayecchiṣyaṃ sṛṣṭimārgeṇa deśikaḥ // 34cd
nyāsaṃ śiṣye tataḥ kṛtvā taṃ pradakṣiṇamānayet / 35ab
paścimadvāramānīya kṣepayet kusumāñjalim // 35cd
yasmin patanti puṣpāṇi tannāmādyaṃ vinirddiśet / 36ab
pārśveyāgabhuvaḥ khāte kuṇḍe sannābhimekhale 2 // 36cd
śivāgniṃ janayitveṣṭvā punaḥ śiṣyeṇa cārccayet / 37ab
dhyānenātmanibhaṃ śiṣyaṃ saṃhṛtya pralayaḥ kramāt // 37cd
punarutpādya tatpāṇau dadyāddarbhāṃśca mantritān / 38ab
pṛthivyādīni tattvāni juhuyāddhṛdayādibhiḥ // 38cd


1 kamalānanā iti ña.. /
2 sandhādimekhale iti kha.. /
122


ekaikasya śataṃ hutvā vyomamūlena homayet / 39ab
hutvā pūrṇāhutiṃ kuryyādastreṇāṣṭāhutīrhunet // 39cd
prāyaścittaṃ viśuddhyarthaṃ tataḥ śeṣaṃ samāpayet / 40ab
kumbhaṃ samantritaṃ prārcya śiśuṃ pīṭhe .abhiṣecayet // 40cd
śiṣye tu samayaṃ datvā svarṇādyaiḥ svaguruṃ yajet / 41ab
dīkṣā pañcākṣarasyoktā viṣṇvāderevameva hi // 41cd


ityāgneye mahāpurāṇe pañcākṣarādipūjāmantrā nāma tryadhikatriśatatamo .adhyāyaḥ //

Chapter 304

atha caturadhikatriśatatamo .adhyāyaḥ /

pañcapañcāśadviṣṇunāmāṇi /
agniruvāca /
japan vai pañcapañcāśadviṣṇunāmāni yo naraḥ / 1ab
mantrajapyādiphalabhāk tīrtheṣvarcādi cākṣayam // 1cd
puṣkare puṇḍarīkākṣaṃ gayāyāñca gadādharam / 2ab
rāghavañcitrakūṭe tu prabhāse daityasūdanam // 2cd
jayaṃ jayantyāṃ tadvacca jayantaṃ hastināpure / 3ab
vārāhaṃ varddhamāne ca kāśmīre cakrapāṇinam // 3cd
janārddanañca kubjāmre mathurāyāñca keśavam / 4ab
kubjāmrake hṛṣīkeśaṃ gaṅgādvāre jaṭādharam // 4cd
śālagrāme mahāyogaṃ hariṃ gobarddhanācale / 5ab
123

piṇḍārake caturvvāhuṃ śaṅkhoddhāre ca śaṅkhinam // 5cd
vāmanañca kurukṣetre yamunāyāṃ trivikramam / 6ab
viśveśvaraṃ tathā śoṇe kapilaṃ pūrvvasāgare // 6cd
viṣṇuṃ mahodadhau vidyādgaṅgāsāgarasaṅgame / 7ab
vanamālañca kiṣkindhyāṃ devaṃ raivatakaṃ viduḥ // 7cd
kāśītaṭe mahāyogaṃ virajāyāṃ ripuñjayam / 8ab
viśākhayūpe hyajitannepāle lokabhāvanam // 8cd
dvārakāyāṃ viddhi kṛṣṇaṃ mandare madhusūdanam / 9ab
lokākule ripuharaṃ śālagrāme hariṃ smaret // 9cd
puruṣaṃ pūruṣavaṭe vimale ca jagatprabhuṃ / 10ab
anantaṃ saindhavāraṇye daṇḍake śārṅgadhāriṇam // 10cd
utpalāvarttake śaurīṃ narmmadāyāṃ śriyaḥ patiṃ / 11ab
dāmodaraṃ raivatake nandāyāṃ jalaśāyinaṃ // 11cd
gopīśvarañca sindhvavdhau māhendre cācyutaṃ viṭuḥ / 12ab
sahādrau devadeveśaṃ vaikuṇṭhaṃ māgadhe vane // 12cd
sarvvapāpaharaṃ vindhye auḍre tu puruṣottamam / 13ab
ātmānaṃ hṛdaye viddhi japatāṃ bhuktimuktidam // 13cd
vaṭe vaṭe vaiśravaṇaṃ catvare catvare śivam / 14ab
parvvate parvvate rāmaṃ sarvvatra madhusūdanaṃ // 14cd
naraṃ bhūmau tathā vyomni vaśiṣṭhe garu.ṛadhvajam / 15ab
vāsudevañca sarvvatra saṃsmaran bhuktimuktibhāk // 15cd
nāmānyetāni viṣṇīśca japtvā sarvamavāpnuyāt / 16ab
kṣetreṣveteṣu yat śrāddhaṃ dānaṃ japyañca tarpaṇam // 16cd
124

tatsarvvaṃ koṭiguṇitaṃ mṛto brahmamayo bhavet / 17ab
yaḥ paṭhet śṛṇuyādvāpi nirmmalaḥ svargamāpnuyāt // 17cd


ityāgneye mahāpurāṇe pañcapañcāśadviṣṇunāmāni nāma caturadhikatriśatatamo .adhyāyaḥ //

Chapter 305

atha pañcādhikatriśatatamo .adhyāyaḥ /

nārasiṃhādimantrāḥ /
agniruvāca /
stambho vidveṣaṇoccāṭa utsādo bhramamāraṇe / 1ab
vyādhiśceti smṛtaṃ kṣudraṃ tanmokṣo vakṣyate śṛṇu // 1cd
oṃ namo bhagavate unmattarudrāya bhrama 2 bhrāmaya 2 amukaṃ vitrāsaya udbhrāmaya 2 raudreṇa rūpeṇa hūṃ phaṭh ṭha 2 /
śmaśāne niśi japtena trilakṣaṃ madhunā hunet / 2ab
citāgnau dhūrttasamidubhirbhrāmyate satataṃ ripuḥ // 2cd
hemagairikayā kṛṣṇā pratimā haimasūcibhiḥ / 3ab
japtvā vidhyecca tatkaṇṭhe hṛdi vā miyate ripuḥ // 3cd
kharabālacitābhasma brahmadaṇḍī ca markaṭī / 4ab
gṛhe vā mūrdhni taccūrṇaṃ japtamutsādakṛt kṣipet // 4cd
bhṛgvākāśau sadīptāgnirbhṛgurvahniśca varmma phaṭ / 5ab
evaṃ sahasrāre hūṃ phaṭ ācakrāya svāhā hṛdayaṃ vicakrāya śivaḥ /
śikhācakrāyātha kavacaṃ vicakrāyātha netrakam // 5cd
125

sañcakrāyāstramudiṣṭaṃ jyālācakrāya pūrvavat / 6ab
śārṅgaṃ sudarśanaṃ kṣudragrahahṛt sarvvasādhanam // 6cd
mūrddhākṣimukhahṛdguhyapāde hyasyākṣarānnyaset / 7ab
cakrābjāsanamagnyābhaṃ daṃṣṭriṇañca caturbhujam // 7cd
śaṅkhacakragadāpadmaśalākāṅkuśapāṇinam / 8ab
cāpinaṃ piṅgakeśākṣamaravyāptatripiṣṭapaṃ // 8cd
nābhistenāgninā viddhā naśyante vyādhayo grahāḥ / 9ab
pītañcakraṃ gadā raktāḥ svarāḥ śyāmamavāntaraṃ // 9cd
nemiḥ śvetā vahiḥ kṛṣṇavarṇarekhā ca pārthivī / 10ab
madhyetaremare varṇānevaṃ cakradvayaṃ 1 likhet // 10cd
ādāvānīya kumbhodaṃ gocare sannidhāya ca / 11ab
dattvā sudarśanaṃ tatra yāmye cakre hunet kramāt // 11cd
ājyāpāmārgasamidho hyakṣataṃ tilasarṣapau / 12ab
pāyasaṃ gavyamājyañca sahasrāṣṭakasaṃkhyayā // 12cd
hutaśeṣaṃ kṣiptet kumbhe pratidravyaṃ vidhānavit / 13ab
prasthānena kṛtaṃ piṇḍaṃ kumbhe tasminniveśayet // 13cd
viṣṇādi sarvaṃ tatraiva nyaset tatraiva dakṣiṇe / 14ab
namo viṣṇujanebhyaḥ sarvaśāntikarebhyaḥ pratigṛhṇantu śāntaye namaḥ /
dadyādanena mantreṇa hutaśeṣāmbhasā baliṃ // 14cd
phalake kalpite pātre palāśaṃ kṣīraśākhinaḥ / 15ab
gavyapūrṇe niveśyaiva dikṣvevaṃ homayeddvijaiḥ // 15cd
sadakṣiṇamidaṃ homadvayaṃ bhūtādināśanam / 16ab


1 varṇadvayamiti kha.. /
126


gavyāktapatralikhitairniṣparṇaiḥ kṣudramuddhṛtam // 16cd
dūrvābhirāyuṣe padmaiḥ śriye putrā uḍugbaraiḥ / 17ab
gosiddhyai sarpiṣā goṣṭhe medhāyai sarvaśākhinā // 17cd
oṃ kṣauṃ namo bhagavate nārasiṃhāya jvālāmāline dīptadaṃṣṭrāyāgninetrāya sarvarakṣoghnāya sarvabhūtavināśāya sarvvajvaravināśāya daha 2 paca 2 rakṣa 2 hūṃ phaṭ /
mantroyaṃ nārasiṃhasya makalāghnivāraṇaḥ / 18ab
japyādinā haret kṣudragrahamārīviṣāmayān / 18cd
cūrṇamaṇḍūkavayasā jalāgnistambhakṛdbhavet // 18// 18ef


ityāgneye mahāpurāṇe nārasiṃhādimantrā nāma pañcādhikatriśatatamo .adhyāyaḥ /

Chapter 306

atha ṣaṣṭhādhikatriśatatamo .adhyāyaḥ /

trailokyamohanamantrāḥ /
agniruvāca /
vakṣye mantraṃ caturvargasiddhyai trailikyamohanam / 1ab
oṃ śrīṃ hrīṃ hrūṃ oṃ namaḥ puruśottamaḥ puruṣottamapratirūpa lakṣmīnivāsa sakalajagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādakara suramanujasundarojanamanāṃsi tāpaya 2 dopaya 2 śoḍaya 2 māraya 2 stambhaya 2 drāvaya 2 ākarṣaya 2 paramasubhaga sarvasaumāgyakara kāmaprada amukaṃ hana 2 cakreṇa gadayā khaḍgeṇa sarvva-[!!!]
127

vāṇairbhida 2 pāśena haṭṭa 2 aṅkuśena tā.ṛya 2 turu 2 kintiṣṭhasiyāvattāvat samīhitaṃ me siddhaṃ bhavati hūṃ phaṭ namaḥ /
.o puruṣottama tribhuvanamadonmādakara hūṃ phaṭ hṛdayāya namaḥ karṣaya mahābala hūṃ phaṭ astrāya tribhuvaneśvara sarvvajanamanāṃsi hana 2 dāraya 2 mama vaśamānaya 2 hūṃ phaṭ netrāya trailokyamohana hṛṣīkeśāpratirūpa sarvastrīhṛdayākarṣaṇa āgaccha 2 namaḥ //
saṅgākṣiṇyāyakena nyāsaṃ mūlavadīritaṃ // 1cd
iṣṭvā sañjapya pañcāśatsahasramabhiṣicya ca / 2ab
kuṇḍegnau devike vahnau kṛtvā śataṃ hunet // 2cd
pṛthagdadhi ghṛtaṃ kṣīraṃ caruṃ sājyaṃ payaḥ śṛtaṃ / 3ab
dvādaśāhutimūlena sahasrañcākṣatāṃstilān // 3cd
yavaṃ madhutrayaṃ puṣpaṃ phalaṃ dadhi samicchataṃ / 4ab
hutvā pūrṇāhutiṃ śiṣṭaṃ prāśayetsaghṛtaṃ caruṃ // 4cd
sambhojya viprānācāryyaṃ toṣayetsidhyate manuḥ / 5ab
snātvā yathāvadācamya vāgyato yāgamandiraṃ // 5cd
gatvā padmāsanaṃ baddhvā śoṣayedvidhinā vapuḥ / 6ab
rakṣoghnavighnakṛddikṣu nyasedādau sudarśanam // 6cd
pañcabījaṃ nābhimadhyasthaṃ dhūmraṃ caṇḍānilātmakam / 7ab
aśeṣaṃ kalmaṣaṃ dehāt viśleṣayadanusmaret // 7cd
raṃvījaṃ hṛdayābjasthaṃ smṛtvā jvālābhirādahet / 8ab
urddhvādhastiryyagābhistu mūrddhni saṃplāvayedvapuḥ // 8cd
dhyātvāmṛtairvahiścāntaḥsuṣumnāmārgagāmibhiḥ / 9ab
evaṃ śuddhavapuḥ prāṇānāyamya manunā tridhā // 9cd
128

vinyasennyastahastāntaḥ śaktiṃ mastakavaktrayoḥ / 10ab
guhye gale dikṣu hṛdi kukṣau dehe ca sarvvataḥ // 10cd
āvāhya brahmarandhreṇa hṛtpadme sūryyamaṇḍalāt / 11ab
tāreṇa samparātmānaṃ smarettaṃ sarvvalakṣaṇaṃ // 11cd
trailokyamohanāya vidmahe smarāya dhīmahi tanno viṣṇuḥ pracodayāt /
ātmārcanāt kratudravyaṃ prokṣayecchuddhapātrakaṃ / 12ab
kṛtvātmapūjāṃ vidhinā sthaṇḍile taṃ samarccayet // 12cd
karmmādikalpite pīṭhe padmasthaṃ garu.ṛopari / 13ab
marvvāṅgasundaraṃ prāptavayolāvaṇyayauvanaṃ // 13cd
madāghūrṇitatāmrākṣamudāraṃ smaravihvaliṃ / 14ab
divyamālyāmvaralepabhūṣitaṃ sasmitānanaṃ // 14cd
viṣṇuṃ nānāvidhānekaparivāraparicchadam / 15ab
lokānugrahaṇaṃ saumyaṃ sahasrādityatejasaṃ // 15cd
pañcavāṇadharaṃ prāptakāmaikṣaṃ dvicaturbhujam / 16ab
devastrībhirvṛtaṃ devīmukhāsaktekṣaṇaṃ japet // 16cd
cakraṃ śaṅkhaṃ dhanuḥ khaḍgaṃ gadāṃ muṣalamaṅkuśaṃ / 17ab
pāśañca vibhrataṃ cārccedāvāhādivisargataḥ // 17cd
śriyaṃ vāmorujaṅghāsthāṃ śliṣyantīṃ pāṇinā patiṃ / 18ab
sābjacāmarakarāṃ pīnāṃ śrīvatsakaustubhānvitāṃ // 18cd
mālinaṃ pītavastrañca cakrādyāḍhyaṃ hariṃ yajet / 19ab
oṃ sudarśana mahācakrarāja duṣṭabhayaṅkara chida 2 chinda 2 vidāraya 2 paramamantrān grasa 2 bhakṣaya 2 bhūtāni cāśapa 2 hūṃ
129

phaṭ oṃ jalacarāya svāhā / khaḍgatīkṣṇa chinda 2 khaḍgāya namaḥ / śāraṅgāya saśarāya hūṃ phaṭ / bhūtagrāmāya vidmahe caturvvidhāya dhīmahi tanno brahma pracodayāt / sambarttaka śvasana pothaya 2 hūṃ phaṭ svāhā / pāśa bandha 2 ākarṣaya 2 hūṃ phaṭ / aṅkuśena kaṭṭa hūṃ phaṭ /
kramādbhujeṣu mantraiḥ svairebhirastrāṇi pūjayet // 19cd
oṃ pakṣirājāya hrūṃ phaṭ /
tārkṣyaṃ yajet karṇikāyāmaṅgadevān yathāvidhi / 20ab
śāktirindrādiyantreṣu tārkṣyādyā dhṛtacāmarāḥ // 20cd
śaktayo .ante prayojyādau sureśādyāśca daṇḍinā / 21ab
pīte lakṣmīsarasvatyau ratiprītijayāḥ sitāḥ // 21cd
kīrttikāntyau site śyāme tuṣṭipuṣṭyau smarodite / 22ab
lokeśāntaṃ yajeddevaṃ viṣṇumiṣṭārthasiddhaye // 22cd
dhyāyenmantraṃ japitvainaṃ juhuyāttvabhiśecayet / 23ab
oṃ śrīṃ krīṃ hrīṃ hūṃ trailokyamohanāya viṣṇave namaḥ /
etatpūjādinā sarvvān kāmānāpnoti pūrvvavat // 23cd
toyaiḥ sammohanī puṣpairnityantena ca tarpayet / 24ab
brahmā saśakraśrīdaṇḍī vījaṃ trailokyamohanam // 24cd
japtvā trilakṣaṃ hutvā ca lakṣaṃ vilvaiśca sājyakaiḥ / 25ab
taṇḍulaiḥ phalagandhādyaiḥ 1 dūrvābhistvāyurāpnuyāt // 25cd
tayābhiṣekahomādikriyātuṣṭo hyabhīṣṭadaḥ / 26ab


1 phalapuṣpādyairiti ṭa.. /
130


oṃ namo bhagavate varāhāya bhūrbhuvaḥ svaḥpataye bhūpatitvaṃ me dehi hṛdayāya svāha /
pañcāṅgaṃ nityamayutaṃ japtvāyūrājyamāpnuyāt // 26cd


ityāgneye mahāpurāṇe trailokyamohanamantro nāma ṣaṣṭhādhikatriśatatamo .adhyāyaḥ //

Chapter 307

atha saptādhikatriśatatamo .adhyāyaḥ /

trailokyamohanīlakṣmyādipūjā /
agniruvāca /
vakṣaḥ savahniryāmākṣau daṇḍīḥ śrīḥ sarvvasiddhidā / 1ab
mahāśriye mahāsiddhe mahāvidyutprabhe namaḥ // 1cd
śriye devi vijaye namaḥ / gauri mahābale bandha 2 namaḥ / hūṃ mahākāye padmahaste hūṃ phaṭ śriyai namaḥ / śriyai phaṭ śriyai namaḥ / śriyai phaṭ śrīṃ namaḥ / śriye śrīda namaḥ svāhā śrīphaṭ //
asyāṅgāni navoktāni teṣvekañca samāśrayet / 2ab
trilakṣamekalakṣaṃ vā japtvākṣābjaiśca bhūtidaḥ // 2cd
śrīgehe viṣṇugehe vā śriyaṃ pūjya dhanaṃ labhet / 3ab
ājyāktaistaṇḍulairllakṣaṃ juhuyāt khādirānale // 3cd
rājā vaśyo bhavedvṛddhiḥ śrīśca syāduttarottaraṃ / 4ab
sarṣapāmbhobhiṣekeṇa naśyante sakalā grahāḥ // 4cd
vilvalakṣahutā lakṣmīrvittavṛddhiśca jāyate / 5ab
śakraveśma caturdvāraṃ hṛdaye cintayedatha // 5cd
131

balākāṃ vāmanāṃ śyāmāṃ śvetapaṅkajadhāriṇīm / 6ab
ūrddhvavāhudvayaṃ dhyāyetkrīḍantīṃ dvāri pūrvavat // 6cd
urddhvīkṛtena hastena raktapaṅkajadhāriṇīṃ / 7ab
śvetāṅgīṃ dakṣiṇe dvāri cintayedvanamālinīm // 7cd
haritāṃ dordvayenorddhamudvahantīṃ sitāmbujam / 8ab
dhyāyedvibhīṣikāṃ nāma śrīdūtīṃ dvāri paścime // 8cd
śāṅkarīmuttare dvāri tanmadhye .aṣṭadalapaṅkajam / 9ab
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ // 9cd
dhyeyāste padmapatreṣu śaṅkhacakragadādharāḥ / 10ab
añjanakṣīrakāśmīrahemābhāste suvāsasaḥ // 10cd
āgneyādiṣu patreṣu gugguluśca kuruṇṭakaḥ / 11ab
damakaḥ salilaśceti hastinī rajataprabhāḥ // 11cd
hemakumbhadharāścaite karṇikāyāṃ śriyaṃ smaret / 12ab
caturbhujāṃ suvarṇābhāṃ sapadmorddhvabhujadvayāṃ // 12cd
dakṣiṇābhayahastābhāṃ vāmahastavarapradāṃ / 13ab
śvetagandhāṃśukāmekaraumyamālāstradhāriṇīṃ // 13cd
dhyātvā saparivārāntāmabhyarcya sakalaṃ labhet / 14ab
droṇābjapuṣpaśrīvṛkṣaparṇaṃ mūrddhni na dhārayet // 14cd
lavaṇāmalakaṃ varjyaṃ nāgādityatithau kramāt / 15ab
pāyasāśī japet sūktaṃ śriyastenābhiṣecayet // 15cd
āvāhādivisargāntāṃ mūrddhni dhyātvārccayet śriyam / 16ab
vilvājyābjapāyasena pṛthak yogaḥ śriye bhavet // 16cd
viṣaṃ mahiṣakāntāgnirudrijyotirvakadvayam / 17ab
132

oṃ hrīṃ mahāmahiṣamarddini ṭha ṭha mūlamantraṃ bhahiṣahiṃsake namaḥ / mahiṣaśatruṃ bhrāmaya 2 hūṃ phaṭ ṭha ṭha mahiṣaṃ heṣaya 2 hūṃ mahiṣaṃ hana 2 devi hūṃ mahiṣanisūdani phaṭ /
durgāhṛdayamityuktaṃ sāṅgaṃ sarvārthasādhakam // 17cd
yajedyathoktaṃ tāṃ devīṃ pīṭhañcaivāṅgamadhyagam / 18ab
oṃ hrīṃ durge rakṣaṇi svāhā ceti durgāyai namaḥ / varavarṇyai namaḥ / āryyāyai kanakaprabhāyai kṛttikāyai abhayapradāyai kanyakāyai surūpāyai //
patrasthāḥ pūjayedetā mūrttīrādyaiḥ svaraiḥ kramāt // 18cd
cakrāya śaṅkhāya gadāyai khaḍgāya dhanuṣe vāṇāya / 19ab
aṣṭamyādyairimāṃ durgāṃ lokeśāntāṃ yajediti / 19cd
durgāyogaḥ samāyuḥśrīsvāmiraktājayādikṛt // 19// 19ef
samādhyeśānamantreṇa tilahomo vaśīkaraḥ / 20ab
jayaḥ padmaistu durvvābhiḥ śāntiḥ kāmaḥ palāśajaiḥ // 20cd
puṣṭiḥ syāt kākapakṣeṇa mṛtidveṣādikaṃ bhavet / 21ab
grahakṣudrabhayāpattiṃ sarvameva manurharet // 21cd
oṃ durge durge rakṣaṇi svāhā /
rakṣākarīyamuditā jayadurgāṅgasaṃyutā / 22ab
śyāmāṃ trilocanāṃ devīṃ dhyātvātmānaṃ caturbhujam // 22cd
śaṅkhacakrābjaśūlāditriśūlāṃ raudrarūpiṇīṃ / 23ab
yuddhādau sañjayedetāṃ yajet kha.ṛgādike jaye // 23cd


ityāgneye mahāpurāṇe trailokyamohanīlakṣmyādipūjā nāma saptādhikatriśatatamo .adhyāyaḥ /
133

Chapter 308

athāṣṭādhikatriśatatamo .adhyāyaḥ /

tvaritāpūjā /
agniruvāca /
tvaritāṅgānsamākhyāsye bhuktimuktipradāyakān / 1ab
oṃ ādhāraśaktyai namaḥ / oṃ hrīṃ puru 2 mahāsiṃhāya namaḥ / oṃ padmāya namaḥ / oṃ hrīṃ hrūṃ khecachekṣaḥ / strīṃ oṃ hrūṃ kṣaiṃ hrūṃ phaṭ tvaritāyai namaḥ / khe ca hṛdayāya namaḥ / cache śirase namaḥ / chekṣaḥ śikhāyai namaḥ / kṣastrī kavacāya namaḥ / strīṃ hrūṃ netrāya namaḥ / hrūṃ khe astrāya phaṭ namaḥ / oṃ tvaritāvidyāṃ vidmahe tūrṇavidyāñca dhīmahi tanno devī pracodayāt / śrīpraṇitāyai namaḥ / hrūṃ kārāyai namaḥ / oṃ kheca hṛdayāya namaḥ / khecaryyai namaḥ / oṃ caṇḍāyai namaḥ / chedanyai namaḥ kṣepaṇyai namaḥ / striyai hrūṃ kāryyai namaḥ / kṣemaṅkaryyai jayāyai kiṅkarāya rakṣa / oṃ tvaritājñayā sthiro bhava vaṣaṭ /
totalā tvaritā tūrṇetyevaṃ vidyeyamīritā // 1cd
śirobhrumastake kaṇṭhe hṛdi nābhau ca guhyake / 2ab
urvvośca jānujaṅghorudvaye caraṇayoḥ kramāt // 2cd
nyastāṅgo nyastamantrastu samastaṃ vyāpakaṃ nyaset / 3ab
pārvatī śavarī ceśā varadābhayahastikā // 3cd
mayūrabalayā picchamauliḥ kisalayāṃśukā / 4ab
siṃhāsanasthā māyūravarhacchatrasamanvitā // 4cd
trinetrā śyāmalā devī vanamālāvibhūṣaṇā / 5ab
134

viprāhikarṇābharaṇā catrakeyūrabhūṣaṇā // 5cd
vaiśyanāgakaṭībandhā vṛṣalāhikṛtanūpurā / 6ab
evaṃ rūpātmikā bhūtvā tanmantraṃ niyutaṃ japet // 6cd
īśaḥ kirātarūpo .abhūt purā gaurī ca tādṛśī / 7ab
japeddhyāyet pūjayettāṃ sarvasiddhyaiviṣādihṛt // 7cd
aṣṭasiṃhāsane pūjyā dale pūrvādike kramāt / 8ab
aṅgagāyatrī praṇītā hūṅkārādyā dalāgrake // 8cd
phaṭkārī cāgrato devyāḥ śrīvījenārccayedimāḥ / 9ab
lokeśāyudhavarṇāstāḥ phaṭkārī tu dhanurddharā // 9cd
jayā ca vijayā dvāsthe pūjye sauvarṇayaṣṭike / 10ab
kiṅkarā varvarī muṇ.ṛī lagu.ṛī ca tayorvahiḥ // 10cd
iṣṭvaivaṃ siddhayeddravyaiḥ kuṇḍe yonyākṛtau hunet / 11ab
hemalābho .arjunairddhānyairgodhūmaiḥ puṣṭisampadaḥ // 11cd
yavairddhānyaistilaiḥ sarvasiddhirītivināśanam / 12ab
akṣairunmattatā śatroḥ śālmalībhiśca māraṇam // 12cd
jambubhirdhanadhānyāptistuṣṭirnīlotpalairapi / 13ab
raktātpalairmmahāpuṣṭiḥ kundapuṣpairmmahodayaḥ // 13cd
mallikābhiḥ purakṣobhaḥ kumudairjanavarllabhaḥ / 14ab
aśokaiḥ putralābhaḥ syāt pāṭalābhiḥ śubhāṅganā // 14cd
āmrairāyustilairllakṣmīrvilvaiḥ śrīścampakairddhanam / 15ab
iṣṭaṃ madhukapuṣpaiśca vilvaiḥ sarvajñatāṃ labhet // 15cd
trilakṣajapyātsarvvāptirhomāddhyānāttathejyayā / 16ab
maṇḍale .abhyarccya gāyatryā āhutīḥ pañcaviṃśatim // 16cd
135

dadyācchatatrayaṃ mūlāt pallavairdīkṣito bhavet / 17ab
pañcagavyaṃ purā pītvā carukaṃ prāśayetsadā // 17cd


ityāgneye mahāpurāṇe tvaritāpūjā nāmāṣṭādhikatriśatatamo .adhyāyaḥ /

Chapter 309

atha navādhikatriśatatamo .adhyāyaḥ /

tvaritāmantrādiḥ /
agniruvāca /
aparāṃ tvaritāvidyāṃ vakṣye .ahaṃ bhuktimuktidāṃ / 1ab
pure vajrākule 1 devīṃ rajobhirlikhite yajet // 1cd
padmagarbhe digvidikṣu cāṣṭau vajrāṇi vīthikāṃ / 2ab
dvāraśobhopaśobhāñca likhecchrīghraṃ smarennaraḥ // 2cd
aṣṭādaśabhujāṃ siṃhe vāmajaṅghā pratiṣṭhitā / 3ab
dakṣiṇā dviguṇā tasyāḥ pādapīṭhe samarpitā // 3cd
nāgabhūṣāṃ vajrakuṇḍe khaḍgaṃ cakraṃ gadāṃ karamāt / 4ab
śūlaṃ śaraṃ tathā śaktiṃ varadaṃ dakṣiṇaiḥ karaiḥ // 4cd
dhanuḥ pāśaṃ śaraṃ ghaṇṭāṃ tarjjanīṃ śaṅkhamaṅkuśam / 5ab
abhayañca tathā varjaṃ vāmapārśve dhṛtāyudham // 5cd
pūjanācchatrunāśaḥ syādrāṣṭraṃ jayati līlayā / 6ab
dīrghāyūrāṣṭrabhūtiḥ syāddivyādivyādisiddhibhāk // 6cd


1 vajrārgale iti ña.. /
136


taletisaptapātālāḥ kālāgnibhuvanāntakāḥ / 7ab
oṃ kārādisvarārabhya yāvadbrahmāṇḍavācakam // 7cd
oṃ kārādbhrāmayettoyantotalā tvaritā tataḥ / 8ab
prastāvaṃ sampravakṣyāmi svaravargaṃ likhedbhuvi // 8cd
tālurvargaḥ kavargaḥ syāttṛtīyo jihvatālukaḥ / 9ab
caturthastālujihvāgro jihvādantastu pañcamaḥ // 9cd
ṣaṣṭho .aṣṭapuṭasampanno miśravargastu saptamaḥ / 10ab
ūṣmāṇaḥ syācchvargastu uddharecca manuṃ tataḥ // 10cd
ṣaṣṭhasvarasamārūḍhaṃ ūṣmaṇāntaṃ savindukam / 11ab
tāluvargadvitīyantu svaraikādaśayojitam // 11cd
jihvātālusamāyogaḥ prathamaṃ kevalaṃ bhavet / 12ab
tadeva ca dvitīyantu adhastādviniyojayet // 12cd
ekādaśasvarairyuktaṃ prathamaṃ tāluvargataḥ / 13ab
ūṣmāṇasya 1 dvitīyantu adhastād dṛśya yojayet // 13cd
ṣo.ṛaśasvarasaṃyuktamūṣmāṇasya dvitīyakam / 14ab
jihvādantasamāyoge prathamaṃ yojayedadhaḥ // 14cd
miśravargād dvitīyantu adhastāt punareva tu / 15ab
caturthasvarasambhinnaṃ tāluvargādisaṃyutam // 15cd
ūṣmaṇaśca dvitīyantu adhastādviniyojayet / 16ab
svaraikādaśabhinnantu ūṣmaṇāntaṃ savindukam // 16cd
pañcasvarasamārūḍhaṃ oṣṭhasampuṭayogataḥ / 17ab
dvitīyamakṣarañcānyajjihvāgre tāluyogataḥ // 17cd


1 ūṣmāṇasyetyayaṃ pāṭho na sādhuḥ /
137


prathamaṃ pañcame yojyaṃ svarārddhenoddhṛtā ime / 18ab
oṃkārādyā namontāśca japet svāhāgnikāryyake // 18cd
oṃ hrīṃ hrūṃ hraḥ hṛdayaṃ hāṃ hṛśceti śiraḥ / hrīṃ jvala jjalaśikhā syāt kavacaṃ hanudvayam / hrīṃ śrīṃ kṣūnnetratrayāya vidyānetraṃ prakīrttitam kṣauṃ haḥ khauṃ hūṃ phaḍastrāya guhyāṅgāni purā nyaset /
tvaritāṅgāni vakṣyāmi vidyāṅgāni śṛṇuṣva me / 19ab
ādidvihṛdayaṃ proktaṃ tricatuḥśira iṣyate // 19cd
pañcaṣaṣṭhaḥ śikhā proktā kavacaṃ saptamāṣṭamam / 20ab
tārakantu bhavennetraṃ navārddhākṣaralakṣaṇaṃ // 20cd
totaleti samākhyātā vajratuṇḍe tato bhavet / 21ab
kha kha hūṃ daśavījā syādvajratuṇḍendradrūtikā // 21cd
khecari jvālinījvāle khakheti jvālinīdaśa / 22ab
varcce śaravibhīṣaṇi khakheti ca śavaryyapi // 22cd
che chedani karālini khakheti ca karālyapi / 23ab
vakṣaḥśravadravaplavanī kha kha 1 dūtīplavaṃ khyapi // 23cd
strībālakāre dhunani śāstrī vasanavegikā / 24ab
kṣe pakṣe kapile hasa hasa kapilā nāma dūtikā // 24cd
hrūṃ tejovati raudrī ca mātaṅgaraudridūtikā / 25ab
puṭe puṭe kha kha khaḍge phaṭ brahmakadūtikā // 25cd
vaitālini daśārṇāḥ syustyajānyahipalālavat / 26ab
hṛdādikanyāsādau syān madhye netre nyasetsudhīḥ // 26cd
pādādarabhya mūrddāntaṃ śira ārabhya pādayoḥ / 27ab


1 vakṣaḥśravadravaplavanīthatheti kha.. , cha.. ca /
138


aṅghrijānūruguhye ca nābhihṛtkaṇṭhadeśataḥ // 27cd
vajramaṇḍalamūrddhve ca aghorddhe cādivījataḥ / 28ab
somarūpaṃ tato gāvaṃ dhārāmṛtasuvarṣiṇam // 28cd
viśantaṃ brahmarandhreṇa sādhakastu vicintayet / 29ab
mūrddhāsyakaṇṭhahṛnnābhau guhyorujānupādayoḥ // 29cd
ādivījaṃ nyasenmantrī tarjjanyādi punaḥ punaḥ / 30ab
ūrddhaṃ somamadhaḥ padmaṃ śarīraṃ vījavigrahaṃ // 30cd
yo jānāti na mṛtyuḥ syāttasya na vyādhayo jvarā / 31ab
yajejjapettāṃ vinyasya dhyāyeddevīṃ śatāṣṭakam // 31cd
mudrā vakṣye praṇītādyāḥ praṇītāḥ pañcadhā smṛtāḥ / 32ab
grathitau tu karau kṛtvā madhye .aṅguṣṭhau nipātayet // 32cd
tarjjanīṃ mūrddhnisaṃlagnāṃ vinyasettāṃ śiropari / 33ab
praṇīteyaṃ samākhyātā hṛddeśe tāṃ samānayet // 33cd
ūrddhantu kanyasāmadhye savījāntāṃ vidurdvijāḥ / 34ab
niyojya tarjjanīmadhye .anekalagnāṃ parasparām // 34cd
jyeṣṭāgraṃ nikṣipenmadhye bhedanī sā prakīrttitā / 35ab
nābhideśe tu tāṃ baddhvā aṅguṣṭhāvutkṣipettataḥ // 35cd
karālī tu mahāmudrā hṛdaye yojya mantriṇaḥ / 36ab
punastu pūrvvavad baddhalagnāṃ jyeṣṭhāṃ samutkṣipet // 36cd
vajratuṇḍā samākhyātā vajradeśe tu bandhayet / 37ab
ubhābhyāñcaiva hastābhyāṃ maṇibandhantu bandhayet // 37cd
trīṇi trīṇi prasāryyeti 1 vajramudrā prakīrttitā / 38ab


1 prasāryyā ceti ṭa.. /
139


daṇḍaḥ khaḍgañcakragadā mudrā cākārataḥ smṛtā // 38cd
aṅguṣṭhenākramet trīṇi triśūlañcorddhvato bhavet / 39ab
ekā tu madhyamorddhvā tu śaktireva vidhīyate // 39cd
śarañca varadañcāpaṃ pāśaṃ bhārañca ghaṇṭayā / 40ab
śaṅkhamaṅkuśamabhayaṃ padmamaṣṭa ca viṃśatiḥ // 40cd
mohaṇī mokṣaṇī caiva jvālinī cā .amṛtābhayā / 41ab
praṇītāḥ pañcamudrāstu pūjāhome ca yojayet // 41cd


ityāgneye mahāpurāṇe tvaritāmantrādirnāma navādhikatriśatatamo .adhyāyaḥ /

Chapter 310

atha daśādhikatriśatatamo .adhyāyaḥ /

tvaritāmūlamantrādiḥ /
agniruvāca /
dīkṣādi vakṣye vinyasya siṃhavajrākule .abjake / 1ab
he 2 huti vajradanta puru 2 lulu 2 garjja 2 iha siṃhāsanāya namaḥ /
tiryyagūrddhvagatā rekhāścatvāraścaturo bhavet // 1cd
navabhāgavibhāgena koṣṭhakān kārayedbudhaḥ / 2ab
grāhyā diśāgatāḥ koṣṭhā vidiśāsu vināśayet // 2cd
vāhye vai koṣṭhakoṇeṣu vāhyarekhāṣṭakaṃ smṛtam / 3ab
vāhyakoṣṭhasya vāhye tu madhye yāvat samānayet // 3cd
vajrasya madhyamaṃ śṛṅgaṃ vāhyarekhā dvidhārddhataḥ / 4ab
vāhyarekhā bhavedvakrā dvibhaṅgā kārayedbudhaḥ // 4cd
140

madhyakoṣṭhaṃ bhavetpadmaṃ pītakarṇikamujjvalam / 5ab
kṛṣṇena rajasā likhya kuliśāsiśitorddhatā // 5cd
vāhyataścaturasrantu vajrasampuṭalāñchitam / 6ab
dvāre pradāpayenmantrī caturo vajrasampuṭān // 6cd
padmanāma bhavedvāmavīthī caiva samā bhavet / 7ab
garbhaṃ raktaṃ keśarāṇi maṇḍale dīkṣitāḥ striyaḥ // 7cd
jayecca pararāṣṭrāṇi kṣipraṃ rājyamavāpnuyāt / 8ab
mūrttiṃ praṇavasandīptāṃ hūṃkāreṇa niyojayet // 8cd
mūlavidyāṃ samuccāryya marudvyomagatāṃ dvija / 9ab
prathamena punaścaiva karṇikāyāṃ prapūjayet // 9cd
evaṃ pradakṣiṇaṃ pūjya ekaikaṃ vījamāditaḥ / 10ab
dalamadhye tu vidyāṅgā āgneyyāṃ pañca nairṛtam 1 // 10cd
madhye netraṃ diśāstrañca guhyakāṅge tu rakṣaṇam / 11ab
hutayaḥ keśarasthāstu vāmadakṣiṇapārśvataḥ // 11cd
pañca pañca prapūjyāstu svaiḥ svairmmantraiḥ prapūjayet / 12ab
lokapālānnyasedaṣṭau vāhyato garbhamaṇḍale // 12cd
varṇāntamagnimārūṭaṃ ṣaṣṭhasvaravibheditaṃ 2 / 13ab
pañcadaśena cākrāntaṃ svaiḥ svairnāmabhi yojayet 3 // 13cd
śīghraṃ 4 siṃhe karṇikāyāṃ yajed gandhādibhiḥ śriye 5 / 14ab


1 āgneyāvannairṛtamiti ña.. /
2 jyeṣṭhasvaravibhūṣitamiti kha.. , cha.. ca /
3 nāmabhiryojayedityayaṃ pāṭhaḥ samīcīno bhavitumarhati /
4 nīleti ña.. /
5 śriyamiti ña.. /
141


aṣṭābhirveṣṭayet kumbhairmmantrāṣṭaśatamantritaiḥ // 14cd
mantramaṣṭasahasrantu japtvāṅgānāṃ daśāṃśakam / 15ab
homaṃ kuryyādagnikuṇḍe vahnimantreṇa cālayet // 15cd
nikṣiped hṛdayenāgniṃ śaktiṃ madhye .agnigāṃ smaret / 16ab
garbhādhānaṃ puṃsavanaṃ jātakarmma ca homayet // 16cd
hṛdayena śataṃ hyekaṃ guhyekaṃ guhyāṅge janayecchikhim / 17ab
pūrṇāhutyā tu vidyāyāḥ śivāgnirjvalito bhavet // 17cd
homayemmūlamantreṇa śatañcāṅgaṃ daśāṃśataḥ / 18ab
nivedayettato devyāstataḥ śiṣyaṃ praveśayet // 18cd
astreṇa tā.ṛanaṃ kṛtvā guhyāṅgāni tato nyaset / 19ab
vidyāṅgaiścaiva sannaddhaṃ vidyāṅgeṣu niyojayet // 19cd
puṣpaṃ kṣipāyayecchiṣyamānayedagnikuṇḍakam / 20ab
yavairdvānyaistilairājyairmūlavidyāśataṃ hunet // 20cd
sthāvaratvaṃ purā homaṃ sarīsṛpamataḥ paraṃ / 21ab
pakṣimṛgapaśutvañca mānuṣaṃ brāhmameva ca // 21cd
viṣṇutvañcaiva rudratvamante pūrṇāhutirbhavet / 22ab
ekayā caiva hyāhtyā śiṣyaḥ syāddīkṣito bhavet // 22cd
adhikāro bhavedevaṃ śṛṇu mokṣamataḥ param / 23ab
sumerustho yadā mantrī sadāśivapade sthitaḥ // 23cd
pare ca homayet svastho .akarmmakarmmaśatān daśa / 24ab
pūrṇāhutyā tu tadyogī dharmmādharmairna lipyate // 24cd
mokṣaṃ yāti paraṃsthānaṃ yadgatvā na nivarttate / 25ab
yathā jale jalaṃ kṣiptaṃ jalaṃ dehī śirastathā // 25cd
142

kumbhaiḥ kuryyāccābhiṣekaṃ jayarājyādisarvvabhāk / 26ab
kumārī brāhmaṇī pūjyā gurvvāderdakṣiṇāṃ dadet // 26cd
yajet sahasramekantu pūjāṃ kṛtvā dine dine / 27ab
tilājyapurahomena 1 devī śrīḥ kāmadā bhavet // 27cd
dadāti vipulān bhogān yadanyacca samīhate / 28ab
japtvā hyakṣaralakṣantu nidhānādhipatirbhavet // 28cd
dviguṇena bhavedrājyaṃ triguṇena ca yakṣiṇī / 29ab
caturguṇena brahmatvaṃ tato viṣṇupadaṃ bhavet // 29cd
ṣa.ṛguṇena mahāsiddhirllakṣeṇaikena pāpahā / 30ab
daśa japtvā dehaśuddhyai tīrthasnānaphalaṃ śatāt // 30cd
paṭe vā pratimāyāṃ vā śīghrāṃ vai sthaṇḍile yajet / 31ab
śataṃ sahasramayutaṃ jape home prakīrttitam // 31cd
evaṃ vidhānato japtvā lakṣamekantu homayet / 32ab
mahiṣājameṣamāṃsena narajena pureṇa 2 vā // 32cd
tilairyavaistathā lājairvrīhigodhūmakāmrakaiḥ / 33ab
śrīphalairājyasaṃyuktairhomayitvā vratañcaret // 33cd
arddharātreṣu sannaddhaḥ kha.ṛgacāpaśarādimān / 34ab
ekavāsā vicitreṇa raktapītāsitena vā // 34cd
nīlena vātha vastreṇa devīṃ taireva cārccayet / 35ab
vrajeddakṣiṇadigbhāgaṃ dvāre dadyādbaliṃ budhaḥ // 35cd


1 tilājyaplavahomeneti kha.. , cha.. ca /
2 plaveneti kha.. , cha.. ca /
143


dūtīmantreṇa dvārādau ekavṛkṣe śmaśānake / 36ab
evañca sarvvakāmāptirbhuṅkte sarvvāṃ mahīṃ nṛpaḥ // 36cd


ityāgneye mahāpurāṇe tvaritāmūlamantro nāma daśādhikatriśatatamo .adhyāyaḥ /

Chapter 311

athaikādaśādhikatriśatatamo .adhyāyaḥ /

tvaritāvidyā /
agniruvāca /
vidyāprastāvamākhyāsye dharmmakāmādisiddhidam / 1ab
navakoṣṭhavibhāgena vidyābhedañca vindati // 1cd
anulomavilomena samastavyastayogataḥ / 2ab
karṇāvikarṇayogena ata ūrddhvaṃ vibhāgaśaḥ // 2cd
tritrikeṇa ca yogena devyā sannaddhavigrahaḥ / 3ab
jānāti siddhidānmantrān prastāvānnirgatān bahūn // 3cd
śāstre śāstre smṛtā mantrāḥ prayogāstatra durllabhāḥ / 4ab
guruḥ syāt prathamo varṇaḥ pūrvvedyurna ca varṇyate // 4cd
prastāve tatra caikārṇā dvyarṇāstryarṇādayo .abhavan / 5ab
tiryyagūrddhvagatā rekhāścaturaścaturo bhajet // 5cd
nava koṣṭhā bhavantyevaṃ madhyadeśe tathā imān / 6ab
pradakṣiṇena saṃsthāpya prastāvaṃ bhedayettataḥ // 6cd
prastāvakramayogena prastāvaṃ yastu vindati / 7ab
karamuṣṭisthitāstasya sādhakasya hi siddhayaḥ // 7cd
144

trailokyaṃ pādamūle syānnavakhaṇḍāṃ bhuvaṃ labhet / 8ab
kapāle tu samālikhya śivatattvaṃ samantataḥ // 8cd
śmaśānakarpaṭe vātha vāhyaṃ niṣkramya mantravit / 9ab
tasya madhye likhennāma karṇikopari saṃsthitam // 9cd
tāpayetkhādirāṅgārairbhūrjamākramya pādayoḥ / 10ab
saptāhādānayet sarvvaṃ trelokyaṃ sacarācaram // 10cd
vajrasampuṭagarbhe tu dvādaśāre tu lekhayet / 11ab
madhye garbhagataṃ nāma sadāśivavidarbhitam // 11cd
kuḍye 1 phalakake vātha śilāpaṭṭe haridrayā / 12ab
mukhastambhaṃ gatistambhaṃ sainyastambhantu jāyate // 12cd
viṣaraktena saṃlikhya śmaśāne karpare budhaḥ / 13ab
ṣaṭkoṇaṃ daṇḍamākrāntaṃ samantācchaktiyojitam // 13cd
mārayedacirādeṣa śmaśāne nihataṃ ripuṃ / 14ab
chedaṃ karoti rāṣṭrasya cakramadhye nyasedripuṃ // 14cd
cakradhārāṅgatāṃ śaktiṃ ripunāmnā ripuṃ haret / 15ab
tārkṣyeṇaiva tu vījena kha.ṛgamadhye tu lekhayet // 15cd
vidarbharipunāmātha śmaśānāṅgāralekhitam / 16ab
saptāhātsādhayeddeśaṃ tāḍayet pretabhasmanā // 16cd
bhedane chedane caiva māraṇeṣu śivo bhavet / 17ab
tārakaṃ netramuddiṣṭaṃ śāntipuṣṭau niyojayet // 17cd
dahanādiprayogoyaṃ śākinīñcaiva karpayet / 18ab
madhyādivāruṇīṃ yāvadvakratuṇḍasamanvitaḥ 2 // 18cd


1 kuṇḍa iti ka.. /
2 vajratuṇdasamanvita iti ṭa.. /
145


kuṣṭhādyā vyādhayo ye tu nāśayettānna saṃśayaḥ / 19ab
madhyādiuttarāntantu karālībandhanājjapet // 19cd
rakṣayedātmano vidyāṃ prativādī yadā śivaḥ / 20ab
vāruṇyādi tato nyasya jvarakāśavināśanam // 20cd
saumyādi madhyamāntantu gurutvaṃ jāyate vaṭe / 21ab
pūrvvādi madhyamāntantu laghutvaṃ kurute kṣaṇāt // 21cd
bhūrjje rocanayā likhya etadvajrākulaṃ puram / 22ab
kramasthairmmantravījaistu rakṣāṃ deheṣu kārayet // 22cd
veṣṭitā bhāvahemnā ca 1 rakṣeyaṃ mṛtyunāśinī / 23ab
vighnapāpāridamanī saubhāgyāyuḥpradā dhṛtā // 23cd
dyūte reṇe ca jayadā śakrasainye na saṃśayaḥ / 24ab
bandhyānāṃ putradā hyeṣā cintāmaṇirivāparā // 24cd
sādhayet pararāṣṭrāṇi rājyañca pṛthivīṃ jayet / 25ab
phaṭ strīṃ kṣeṃ hūṃ lakṣajapyādyakṣādirvaśago bhavet // 25cd


ityāgneye mahāpurāṇe tvaritāvidyā nāmaikādaśādhikatriśatatamo .adhyāyaḥ /

Chapter 312

atha dvādaśādhikatriśatatamo .adhyāyaḥ /

nānāmantrāḥ /
agniruvāca /
oṃ vināyakārcanaṃ vakṣye yajedādhāraśaktikam / 1ab
dharmmādyaṣṭakakandañca nālaṃ padmañca karṇikām // 1cd


1 tārahemnā ceti kha.. /
146


keśaraṃ trigunaṃ padmaṃ tīvrañca jvalinīṃ yajet / 2ab
nandāñca suyaśāñcogrāṃ tejovatīṃ vindhyavāsinīṃ 1 // 2cd
gaṇamūrttiṃ gaṇapatiṃ hṛdayaṃ syādgaṇaṃ jayaḥ / 3ab
ekadantotkaṭaśiraḥśikhāyācalakarṇine // 3cd
gajavaktrāya kavacaṃ hūṃ phaḍantaṃ tathāṣṭakaṃ / 4ab
mahodaro daṇḍahastaḥ pūrvvādau madhyato yajet // 4cd
jayo gaṇādhipo gaṇanāyako .atha gaṇeśvaraḥ / 5ab
vakratuṇḍa ekadantotkaṭalambodaro gaja // 5cd
vaktro vikaṭānano .atha hūṃ pūrvvo vighnanāśanaḥ / 6ab
dhūmravarṇo mahendrādyo vāhye vighneśapūjanam // 6cd
tripurāpūjanaṃ 2 vakṣye asitāṅgo rurustathā / 7ab
caṇḍaḥ krodhastathonmattaḥ kapālī bhīṣaṇaḥ kramāt // 7cd
saṃhāro bhairavo brāhmīrmukhyā hrasvāstu bhairavāḥ / 8ab
brahmāṇīṣaṇmukhā dīrghā agnyādau vaṭukāḥ kramāt // 8cd
samayaputro vaṭuko yoginīputrakastathā / 9ab
siddhaputraśca vaṭukaḥ kulaputraścaturthakaḥ // 9cd
hetukaḥ kṣetrapālaśca tripurānto dvitīyakaḥ / 10ab
agnivetālo .agnijihvaḥ karālī kālalocanaḥ // 10cd
ekapādaśca bhīmākṣa aiṃ kṣeṃ pretastayāsanaṃ / 11ab
aiṃ hrīṃ dvauśca tripurā padmāsanasamāsthitā // 11cd
vibhratyabhayapustañca vāme varadamālikām / 12ab


1 vivāsinīmiti kha.. /
2 tripurāyajanamiti kha.. , cha.. , ja.. , ña.. , ṭa.. ca /
147


mūlena hṛdayādi syājjālapūrṇañca kāmakam // 12cd
gomadhye nāma saṃlikhya cāṣṭapatre ca madhyataḥ / 13ab
śmaśānādipaṭe śmaśānāṅgāreṇa vilekhayet // 13cd
citāṅgārapiṣṭakena mūrttiṃ dhyātvā tu tasya ca / 14ab
kṣiptvodare nīlasūtrairveṣṭya coccāṭhanaṃ bhavet // 14cd
oṃ namo bhagavati jvālāmānini gṛdhragaṇaparivṛte svāhā /
yuddhegacchan japanmantraṃ pumān sākṣājjayī bhavet / 15ab
oṃ śrīṃ hrīṃ klīṃ śriyai namaḥ /
uttarādau ca ghṛṇinī sūryyā pūjyā caturddale // 15cd
ādityā prabhāvatī ca hemādrimadhurāśrayaḥ / 16ab
oṃ hrīṃ gauryyai namaḥ /
gaurīmantraḥ sarvvakaraḥ homāddhyānājjapārccanāt // 16cd
raktā caturbhujā pāśavaradā dakṣiṇe kare / 17ab
aṅkuśābhayayuktāntāṃ prārthya siddhātmanā pumān // 17cd
jīvedvarṣaśataṃ dhīmānna caurāribhayaṃ bhavet / 18ab
kruddhaḥ prasādī bhavati yudhi mantrāmbupānataḥ // 18cd
añjanaṃ tilakaṃ vaśye jihvāgre kavitā bhavet / 19ab
tajjapānmaithunaṃ vaśye tajjapādyonivīkṣaṇam // 19cd
sparśādvaśī tilahomātsarvvañcaiva tu sidhyati / 20ab
saptābhimantritañcānnaṃ bhuñjaṃstasya śriyaḥ sadā // 20cd
arddhanārīśarūpo .ayaṃ lakṣmyādivaiṣṇavādikaḥ / 21ab
anaṅgarūpā śaktiśca dvitīyā madanāturā // 21cd
pavanavegā bhuvanapālā vai sarvvasiddhidā / 22ab
148

anaṅgamadanānaṅgamekhalāntāñcapecchriye // 22cd
padmamadhyadaleṣu hrīṃ svarān kādīṃstitaḥ striyāḥ / 23ab
ṣaṭkoṇe vā ghaṭe vā .atha likhitvā syādvaśīkaraṃ // 23cd
oṃ hrīṃ chaṃ nityaklinne madadrave oṃ oṃ /
mūlamantraḥ ṣaḍaṅgaoyaṃ raktavarṇe trikoṇake / 24ab
drāvaṇī hlādakāriṇī kṣobhiṇī guruśaktikā // 24cd
īśānādau ca madhye tāṃ nityāṃ pāśāṅkuśau tathā / 25ab
kapālakalpakataruṃ vīṇā raktā ca tadvatī // 25cd
nityābhayā maṅgalā ca navavīrā ca maṅgalā / 26ab
durbhagā manonmanī pūjyā drāvā pūrvvāditaḥ sthitā // 26cd
oṃ hrīṃ anaṅgāya namaḥ oṃ hrīṃ hrīṃ smarāya namaḥ /
manmathāya ca mārāya kāmāyaivañca pañcadhā / 27ab
kāmāḥ pāśāṅkuśau cāpavāṇāḥ dhyeyāśca vibhrataḥ // 27cd
ratiśca viratiḥ prītirviprītiśca matirdhṛtiḥ / 28ab
vidhṛtiḥ puṣṭirebhiśca kramāt kāmādikairyutāḥ / 28cd
oṃ chaṃ nityaklinne madadrave oṃ oṃ / a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ / ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa pha ba bha ma ya ra la va śa ṣa sa ha kṣa / oṃ chaṃ nityaklinne madadrave svāhā /
ādhāraśaktiṃ padmañca siṃhe devīṃ hṛdādiṣu // 28// 28ef
oṃ hrīṃ gauri rudradayite yogeśvari hūṃ phaṭ svāhā /


ityāgneye mahāpurāṇe nānāmantrā nāma dvādaśādhikatriśatatamo .adhyāyaḥ //
149

Chapter 313

atha trayodaśādhikatriśatatamo .adhyāyaḥ /

tvaritājñānam /
agniruvāca /
oṃ hrīṃ hūṃ khe che kṣaḥ strīṃ hrūṃ kṣe hrīṃ phaṭ tvaritāyainamaḥ /
tvaritāṃ pūjayennyasya dvibhujāñcāṣṭavāhukāṃ / 1ab
ādhāraśaktiṃ padmañca siṃhe devīṃ hṛdādikam // 1cd
pūrvvādau gāyatrīṃ yajenmaṇḍale vai praṇītayā / 2ab
huṃkārāṃ khecarīṃ caṇḍāṃ chedanīṃ kṣepaṇīṃ striyāḥ // 2cd
huṃkārāṃ kṣemakārīñca phaṭkārīṃ madhyato yajet / 3ab
jayāñca vijayāṃ dvāri kiṅkarañca tadagrataḥ // 3cd
lilaihīmaiśca sarvvāptyai nāmavyāhṛtibhistathā / 4ab
anantāya namaḥ svāhā kulikāya namaḥ svadhā // 4cd
svāhā vāsukirājāya śaṅkhapālāya vauṣaṭ / 5ab
takṣakāya vaṣannityaṃ mahāpadmāya vai namaḥ // 5cd
svāhā karkoṭanāgāya phaṭ padmāya ca vai namaḥ / 6ab
likhennigrahacakrantu ekāśītipadairnnaraḥ // 6cd
vaste paṭe tarau bhūrjje śilāyāṃ yaṣṭikāsu ca / 7ab
madhye koṣṭhe sādhyanāma pūrvvādau paṭṭikāsu ca // 7cd
oṃ hrīṃ kṣūṃ chanda chanda caturaḥ kaṇṭhakān kālarātrikāṃ /
aiśādāvambupādau ca yamarājyañca vāhyataḥ / 8ab
kālīnāravamālī kālīnāmākṣamālinī // 8cd
150

māmodetattadomomā rakṣata svasva bhakṣavā / 9ab
yamapāṭaṭayāmaya maṭamo ṭaṭa moṭamā // 9cd
vāmo bhūrivibhūmeyā ṭaṭa rīśva śvarī ṭaṭa / 10ab
yamarājādvāhyato vaṃ taṃ toyaṃ māraṇātmakaṃ // 10cd
kajjalaṃ nimbaniryyāsamajjāsṛgviṣasaṃyutam / 11ab
kākapakṣasya lekhanyā śmaśāne vā catuṣpathe // 11cd
nidhāpayet kumbhādhastādvalmīke vātha nikṣipet / 12ab
vibhītadrumaśāsvādho yantraṃ sarvvārimarddanam // 12cd
likheccānugrahañcakraṃ śuklapatre .atha bhūrjjake / 13ab
lākṣayā kuṅkumenātha sphaṭikācandanena vā // 13cd
bhuvi bhittau pūrvvadale 1 nāma madhyamakoṣṭhake / 14ab
khaṇḍe tu vārimadhyasthaṃ oṃ haṃso vāpi paṭṭiśam // 14cd
lakṣmīślokaṃ śivādau ca rākṣasādikramāllikhet / 15ab
śrīḥsāmamomā sā śrīḥ sānau yājñe jñeyā nausā // 15cd
māyā līlā lālī yāmā yājñe jñeyā nausā māyā / 16ab
yatra jñeyā vahiḥ śīghrā dikṣuraṃ kalasaṃ vahiḥ // 16cd
padmasthaṃ padmacakraca bhṛtyujit svargagandhṛtiṃ / 17ab
śāntīnāṃ paramā sāntiḥ saubhāgyādipradāyakam // 17cd
rudre rudrasamāḥ kāryyāḥ koṣṭhakāstatra tā likhet / 18ab
omādyāhrūṃphaḍantā ca ādivarṇamathānutaḥ // 18cd
vidyāvarṇakrameneva saṃjñāñca vaṣaḍantikāṃ / 19ab


1 pūrvvapade iti ña.. /
151


adhasthāt pratyaṅgiraiṣā sarvvakāmārthasādhikā // 19cd
ekāśītipade sarvvāmādivarṇakrameṇa tu / 20ab
ādimaṃ yāvadantaṃ syādvaṣaḍantañca nāma vai // 20cd
eṣā pratyaṅgirā cānyā sarvvakāryyādisādhanī / 21ab
nigrahānugrahañcakrañcatuḥṣaṣṭipadairlikhet // 21cd
amṛtī sā ca vidyā ca krīṃ saḥ hūṃ nāmātha madhyataḥ / 22ab
phaṭkārādyāṃ patragatāṃ trihrīṃkāreṇa veṣṭayet // 22cd
kumbhavaddhāritā sarvvaśatruhṛt sarvvadāyikā / 23ab
viṣannaśyet karṇajapādakṣarādyaiśca daṇḍakaiḥ // 23cd


ityāgneye mahāpurāṇe tvaritājñānaṃ nāma trayodaśādhikatriśatatamo .adhyāyaḥ /

Chapter 314

atha caturdaśādhikatriśatatamo .adhyāyaḥ /

stambhanādimantrāḥ /
agniruvāca /
stambhanaṃ mohanaṃ vaśyaṃ vidveṣoccāṭanaṃ vade / 1ab
viṣavyādhimarogañca māraṇaṃ śamanaṃ punaḥ // 1cd
bhūrjje kūrmmaṃ samālikhya tā.ṛanena ṣa.ṛṅgulam / 2ab
mukhapādacatuṣkeṣu tato mantraṃ nyaseddvijaḥ // 2cd
catuṣpādeṣu krīṃ kāraṃ hrīṃ kāraṃ mukhamadhyataḥ / 3ab
garbhe vidyāṃ tato likhya sādhakaṃ pṛṣṭhato likhet // 3cd
152

mālāmantraistu saṃveṣṭya iṣṭakopari sannyaset / 4ab
vidhāya kūrmmapṛṣṭhena karālenābhisampaṭhet // 4cd
mahākūrmmaṃ pūjayitvā pādaprokṣantu nikṣipet / 5ab
tāḍayedvāmapādena smṛtvā śatruñca saptadhā // 5cd
tataḥ sañjāyate śatrostambhanaṃ mukharāgataḥ / 6ab
kṛtvā tu bhairavaṃ rūpaṃ mālāmantraṃ samālikhet // 6cd
oṃ śatrusukhastambhanī kāmarūpā ālīḍhakarī
hrīṃ pheṃ phetkāriṇī mama śatrūṇāṃ devadattānāṃ mukhaṃ stambhaya 2 mama sarvvavidveṣiṇāṃ mukhastambhanaṃ kuru 2 oṃ hūṃ pheṃ phetkāriṇi svāhā /
phaṭ hetuñca samālikhya tajjapāntaṃ mahābalaṃ / 7ab
vāmenaiva nagaṃ śūlaṃ saṃlikheddakṣiṇe kare // 7cd
likhenmantramaghorasya saṃgrāme stambhayedarīn / 8ab
oṃ namo bhagavatyai bhagamālini visphura 2 spanda 2 nityaklinne drava 2 hūṃ saḥ krīṃ kārākṣare svāhā //
etena rocanādyaistu tilakāmmohayejjagat // 8cd
oṃ pheṃ hūṃ phaṭ phetkāriṇi hrīṃ jvala 2 trailokyaṃ mohaya 2 guhyakālike svāhā /
anena tilakaṃ kṛtvā rājādīnāṃ vaśīkaraṃ / 9ab
garddhabhasya rajo gṛhya kusumaṃ sūtakasya ca // 9cd
nārīrajaḥ kṣipedrātrau śayyādau dveṣakṛdbhavet / 10ab
gokhurañca tathā śṛṅgamaśvasya ca khuraṃ tathā // 10cd
śiraḥ sarpasya saṃkṣiptaṃ hṛheṣūccāṭanaṃ bhavet / 11ab
153

karavīraśiphā pītā sasiddhārthā ca māraṇe // 11cd
vyālachucchundarīraktaṃ karavīraṃ tadarthakṛt / 12ab
saraṭaṃ ṣaṭpadañcāpi tathā karkkaṭavṛścikam // 12cd
cūrṇīkṛtya kṣipettaile tadabhyaṅgaśca kuṣṭhakṛt / 13ab
oṃ navagrahāya sarvvaśatrūn mama sādhaya 2 māraya 2 oṃ soṃ maṃ vuṃ cuṃ oṃ śaṃ vāṃ keṃ oṃ svahā /
anenārkkaśatairarcya śmaśāne tu nidhāpayet // 13cd
bhūrjje vā pratimāyāṃ vā māraṇāya riporgrahāḥ / 14ab
oṃ kuñjarī brahmāṇī / oṃ mañjarī māheśvarī / oṃ vetālī kaumārī oṃ kālī vaiṣṇavī / oṃ aghorā vārāhī / oṃ vetālī indrāṇī urvvaśī / oṃ jayānī yakṣiṇī / navamātaro he mama śatruṃ gṛhṇata 2 /
bhūrjje nāma riporlikhya śmaśāne pūjite mriyet // 14cd


ityāgneye mahāpurāṇe stambhanādimantrā nāma caturddaśādhikatriśatatamo .adhyāyaḥ /

Chapter 315

atha pañcadaśādhikatriśatatamo .adhyāyaḥ /

nānāmantrāḥ /
agniruvāca /
ādau hūṃkārasaṃyuktā khecache padabhūṣitā / 1ab
vargātītavisargeṇa strīṃ hūṃkṣepapha.ṛantakā // 1cd
sarvvakarmmakarī vidyā viṣasandhādimarddanī / 2ab
154

oṃ kṣecachetiprayogaśca kāladaṣṭasya jīvane // 2cd
oṃ hūṃ kekṣaḥ prayogoyaṃ viṣaśatrupramarddanaḥ / 3ab
strīṃ hūṃ phaḍitiyogoyaṃ pāparogādikaṃ jayet // 3cd
khecheti ca prayogo .ayaṃ vighnaduṣṭādi vārayet 1 / 4ab
hrūṃ strīṃ omitiyogo .ayaṃ yoṣidādivaśīkaraḥ // 4cd
khe strīṃ khe ca prayogo .ayaṃ vaśāya vijayāya ca / 5ab
aiṃ hrīṃ śrīṃ spheṃ kṣauṃ bhagavati ambike kubjike spheṃ oṃ bhaṃ taṃ vaśanamo aghorāya mukhe vrāṃ vrīṃ kili kili viccā sphrauṃ he sphraṃ śrauṃ hrīṃ aiṃ śrīmiti kubjikāvidyā sarvvakarā smṛtā /
bhūyaḥ skandāya yānāha mantrānīśaśca tān vade // 5cd


ityāgneye mahāpurāṇe nānāmantrā nāma pañcadaśādhikatriśatatamo .adhyāyaḥ /

Chapter 316

atha ṣo.ṛaśādhikatriśatatamo .adhyāyaḥ /

sakalādimantroddhāraḥ /
īśvara uvāca /
sakalaṃ niṣkalaṃ śūnyaṃ kalāḍhyaṃ svamalaṅkṛtam / 1ab
kṣapaṇaṃ kṣayamantasthaṃ kaṇṭhoṣṭhaṃ cāṣṭamaṃ śivam // 1cd
prāsādasya 2 parākhyasya smṛtaṃ rūpaṃ 3 guhāṣṭadhā / 2ab


1 ripuduṣṭādi vārayediti ka.. , ṭa.. ca /
2 prasādasyeti kha.. /
3 smṛtirūpamiti kha.. /
155


sadāśivasya śabdasya rūpasyākhilasiddhaye // 2cd
amṛtaścāṃśubhāṃścenduśceśvaraścogra ūhakaḥ / 3ab
ekapādena ojākhya auṣadhaścāṃśumān vaśī // 3cd
akārādeḥ kṣakāraśca kakārādeḥ kramādime / 4ab
kāmadevaḥ śikhaṇḍī ca gaṇeśaḥ kālaśaṅkarau // 4cd
ekanetro dvinetraśca triśikho dīrghabāhukaḥ 1 / 5ab
ekapādarddhacandraśca balapo yoginīpriyaḥ // 5cd
śaktīśvaro mahāgranthistarpakaḥ sthāṇudanturau / 6ab
nidhīśo nandī padmaśca tathānyaḥ śākinīpriyaḥ // 6cd
sukhavimbo bhīṣanaśca kṛtāntaḥ prāṇasaṃjñakaḥ / 7ab
tejasvī śakra udadhiḥ śrīkaṇṭhaḥ siṃha eva ca // 7cd
śaśāṅko viśvarūpaśca kṣaśca syānnarasiṃhakaḥ / 8ab
sūryyamātrāsamākrāntaṃ viśvarūpantu kārayet // 8cd
aṃśumatsaṃyutaṃ kṛtvā śaśivījaṃ vināyutam / 9ab
īśānamojasākrāntaṃ prathamantu samuddharet // 9cd
tṛtīyaṃ puruṣaṃ viddhi dakṣiṇaṃ pañcamaṃ tathā / 10ab
saptamaṃ vāmadevantu sadyojātantataḥparaṃ // 10cd
rasayuktantu navamaṃ brahmapañcapañcakamīritam / 11ab
oṃkārādyāścaturthyantā namontāḥ sarvvamantrakāḥ // 11cd
sadyodevā dvitīyantu hṛdayañcāṅgasaṃyutam / 12ab
caturthantu śiro viddhi īśvarannāmanāmataḥ // 12cd
ūhakantu śikhā jñeyā viśvarūpasamanvitā / 13ab


1 triśikhī corddhvavāhuka iti kha.. , cha.. ca /
156


tanmantramaṣṭamaṃ khyātaṃ netrantu daśamaṃ matam // 13cd
astraṃ śaśī samākhyātaṃ śivasaṃjñaṃ śikhidhyajaḥ / 14ab
namaḥ svāhā tathā vauṣaṭ hūṃ ca phatkakrameṇa tu // 14cd
jātiphaṭkaṃ hṛdādīnāṃ prāsādaṃ mantramāvade 1 / 15ab
īśānādrudrasaṃkhyātaṃ proddhareccāṃśurañjitam // 15cd
auṣadhākrāntaśirasamūhakasyoparisthitaṃ / 16ab
arddhacandrorddhvanādaśca vindudvitayamadhyagaṃ // 16cd
tadante viśvarūpantu kuṭilantu tridhā tataḥ / 17ab
evaṃ prāsādamantraśca sarvvakarmmakaro manuḥ // 17cd
śikhāvījaṃ samuddhṛtya phaṭkārāntantu caiva phaṭ / 18ab
arddhacandrāsanaṃ jñeyaṃ kāmadevaṃ sasarpakam // 18cd
mahāpāśupatāstrantu sarvvaduṣṭapramarddanam / 19ab
prāsādaḥ sakalaḥ prokto niṣkalaḥ procyate .adhunā // 19cd
auṣadhaṃ viśvarūpantu rudrākhyaṃ sūryyamaṇḍalam / 20ab
candrārddhaṃ nādasaṃyogaṃ 2 visaṃjñaṃ kuṭilantataḥ // 20cd
niṣkalo bhuktimuktau syātpañcāṅgo .ayaṃ sadāśivaḥ / 21ab
aṃśumān viśvarūpañca āvṛtaṃ śūnyarañjitam // 21cd
brahmāṅgarahitaḥ śūnyastasya mūrttirasastaruḥ / 22ab
vighnanāśāya bhavati pūjito bālabāliśaiḥ // 22cd
aṃśumān viśvarūpākhyamūhakasyopari sthitam / 23ab
kalāḍhyaṃ sakalasyaiva pūjāṅgādi ca sarvvataḥ // 23cd
narasiṃhaṃ kṛtāntasthaṃ tejasviprāṇamūrddhvagam / 24ab


1 mantramādarediti ña.. /
2 candrārddhanādasaṃyuktamiti kha.. /
157


aṃśumānūhakākrāntamadhorddhaṃ svasalaṅghṛtam // 24cd
candrārddhanādanādāntaṃ brahmaviṣṇuvibhūṣita / 25ab
udadhiṃ narasiṃhañca sūryyamātrāvibheditam // 25cd
yadā kṛtaṃ tadā tasya brahmāṇyaṅgāni pūrvvavat / 26ab
ojākhyamaṃśumadyuktaṃ prathamaṃ varṇamuddharet // 26cd
aśumaccāṃśunākrāntaṃ dvitīyaṃ varṇanāyakam / 27ab
aṃśumānīśvarantadvat tṛtīyaṃ muktidāyakam // 27cd
ūhakañcāṃśunākrāntaṃ varuṇaprānataijasam / 28ab
pañcamantu samākhyātaṃ kṛtāntantu tataḥ param // 28cd
aṃśumānudakaprāṇaḥ saptamaṃ varṇamuddhṛtam / 29ab
padmamindusamākrāntaṃ nandīśamekapādadhṛk // 29cd
prathamañcāntato yojyaṃ kṣapaṇaṃ daśavījakam / 30ab
asyārddhaṃ tṛtīyañcaiva pañcamaṃ saptamaṃ tathā // 30cd
sadyojātantu navamaṃ dvitīyāddhṛdayādikam / 31ab
daśārṇapraṇavaṃ yattu phaḍantañcāstramuddharet // 31cd
namaskārayutānyatra brahmāṅgāni tu nānyathā / 32ab
dvitīyādaṣṭamaṃ yāvadaṣṭau vidyeśvarā matāḥ // 32cd
ananteśaśca sūkṣmaśca tṛtīyaśca śivottamaḥ / 33ab
ekamūryekarūpastu trimūrttiraparastathā // 33cd
śrīkaṇṭhaśca śikhaṇḍī ca aṣṭau vidyeśvarāḥ smṛtāḥ / 34ab
śikhaṇḍino .apyanantāntaṃ mantrāntaṃ mūrttirīritā // 34cd


ityāgneye mahāpurāṇe sakalādimantroddhāro nāma ṣo.ṛaśādhikatriśatatamo .adhyāyaḥ /
158

Chapter 317

atha saptadaśādhikatriśatatamo .adhyāyaḥ /

gaṇapūjā /
iśvara uvāca /
viśvarūpaṃ samuddhṛtya tejasyupari saṃsthitam / 1ab
narasiṃhaṃ tato .adhastāt kṛtāntaṃ tadadho nyaset // 1cd
praṇavaṃ tadadhaḥkṛtvā ūhakaṃ tadadhaḥ punaḥ / 2ab
aṃśumān viśvamūrttisthaṃ kaṇṭhoṣṭhapraṇavādikam // 2cd
namo .antaḥ syāccaturvarṇo viśvarūpañca kāraṇam / 3ab
sūryyamātrāhataṃ brahmaṇyaṅgānīha tu pūrvavat 1 // 3cd
uddharet praṇavaṃ pūrvvaṃ prasphuradvayamuccaret / 4ab
ghoraghorataraṃ paścāt tatra rūpamataḥ smaret // 4cd
caṭaśabdaṃ dvidhā kṛtvā tataḥ pravaramuccaret / 5ab
daheti ca dvidhā kāryyaṃ vameti ca dvidhā gatam 2 // 5cd
ghātayeti dvidhākṛtya hūṃphaḍantaṃ samuccaret / 6ab
aghorāstrantu netraṃ syād gāyatrī cocyate .adhunā // 6cd
tanmaheśāya vidmahe mahādevāya dhīmahi
tannaḥ śivaḥ pracodayāt gāyatrī sarvasādhanī //
yātrāyāṃ vijayādau ca yajet pūrvaṅgaṇaṃ śriye / 7ab
turyyāṃśe tu purā kṣetre samantādarkkabhājite // 7cd
catuṣpadaṃ trikoṇe tu tridalaṃ kamalaṃ likhet / 8ab


1 sarvvata iti kha.. /
2 dvidhākṛtamiti kha.. /
159


tatpṛṣṭhe padikāvithībhāgi tridalamaśvayuk // 8cd
vasudevasutaiḥ sābjaistridalaiḥ pādapaṭṭikā / 9ab
tadūrddhve vedikā deyā bhagamātrapramāṇataḥ // 9cd
dvāraṃ padmamitaṃ koṣṭhādupadvāraṃ vivarṇitam / 10ab
dvāropadvāraracitaṃ maṇḍalaṃ vighnasūdanam // 10cd
āraktaṃ kamalaṃ madhye vāhyapadmāni tadvahiḥ / 11ab
sitā tu vīthikā kāryyā dvārāṇi tu yathecchayā // 11cd
karṇikā pītavarṇā syāt keśarāṇi tathā punaḥ / 12ab
maṇḍalaṃ vighnamardākhyaṃ madhye gaṇapatiṃ yajet // 12cd
nāmādyaṃ savarākaṃ syāddevācchakrasamanvitam / 13ab
śiro hataṃ tatpuruṣeṇa omādyañca namo .antakam // 13cd
gajākhyaṃ gajaśīrṣañca gāṅgeyaṃ gaṇanāyakam / 14ab
trirāvarttaṅgaganagaṅgopatiṃ pūrvapaṅktigam // 14cd
vicitrāṃśaṃ mahākāyaṃ lamboṣṭhaṃ lambakarṇakam / 15ab
lambodaraṃ mahābhāgaṃ vikṛtaṃ pārvatīpriyam // 15cd
bhayāvahañca bhadrañca bhagaṇaṃ bhayasūdanam / 16ab
dvādaśaite daśapaṅktau devatrāsañca paścime // 16cd
mahānādambhāsvarañca vighnarājaṃ gaṇādhipam / 17ab
udbhaṭasvānabhaścaṇḍau mahāśuṇḍañca bhīmakam // 17cd
manmathaṃ madhusūdañca sundaraṃ bhāvapuṣṭakam / 18ab
saumye brahmeśvaraṃ brāhmaṃ manovṛttiñca saṃlayam // 18cd
layaṃ dūtyapriyaṃ laulyaṃ vikarṇaṃ vatsalaṃ tathā / 19ab
kṛtāntaṃ kāladaḍañca yajet kumbhañca pūrvvavat // 19cd
160

śrayutañca japenmantraṃ homayettu daśāṃśataḥ / 20ab
śeṣāṇāntu daśāhutyā japāddhomantu kārayet // 20cd
pūrṇāṃ datvā .abhiṣekantu kuryyātsarvantu sidhyati / 21ab
bhūgo .aśvagajavastrādyairgurupūjāñcarennaraḥ // 21cd


ityāgneye mahāpurāṇe gaṇapūjā nāma saptadaśādhikatriśatatamo .adhyāyaḥ /

Chapter 318

athāṣṭādaśādhikatriśatatamo .adhyāyaḥ /

vāgīśvarīpūjā /
īśvara uvāca /
vāgīśvarīpūjanañca pravadāmi samaṇḍalam / 1ab
ūhakaṃ kālasaṃyuktaṃ manuṃ varṇasamāyutam 1 // 1cd
niṣāda īśvaraṃ kāryyaṃ manunā candrasūryavat / 2ab
akṣaranna hi deyaṃ syāt dhyāyet kundendusannibhāṃ // 2cd
pañcāśadvarṇamālāntu muktāsragdāmabhūṣitām / 3ab
varadābhayākṣasūtrapustakāḍhyāṃ trilocanāṃ // 3cd
lakṣaṃ japenmastakāntaṃ skandhāntaṃ varṇamālikāṃ / 4ab
akārādikṣakārāntāṃ viśantīṃ mānavat smaret // 4cd
kuryyād guruśca dīkṣārthaṃ mantragrāhe tu maṇḍalam / 5ab
sūryyāgramindubhaktantu bhāgābhyāṃ kamalaṃ hitaṃ 2 // 5cd


1 candramasāyutamiti ña.. /
2 kṛtamiti kha.. /
161


vīthikā padikā karyyā padmānyaṣṭau catuṣpade / 6ab
vīthikā padikā vāhye dvārāṇi dvipadāni tu // 6cd
upadvārāṇi tadvacca koṇabāndhaṃ dvipaṭṭikam 1 / 7ab
sitāni nava padmāni karṇikā kanakaprabhā // 7cd
keśarāṇi vicitrāṇi koṇānraktena pūrayet / 8ab
vyomarekhāntaraṃ kṛṣṇaṃ dvārāṇīndrebhamānataḥ // 8cd
madhye sarasvatīṃ padme vāgīśī pūrvvapadmake / 9ab
hṛllekhā citravāgīśī gāyatrī viśvarūpayā // 9cd
śāṅkarī matirdhṛtiśca pūrvvādyā hrīṃ svavījakāḥ / 10ab
dhyeyā sarasvatīvacca kapilājyena homakaḥ / 10cd
saṃskṛtaprākṛtakaviḥ kāvyaśāstrādividbhavet // 10// 10ef


ityāgneye mahāpurāṇe vāgīśvarīpūjā nāmāṣṭādaśādhikatriśatatamo .adhyāyaḥ /

Chapter 319

athonaviṃśatyadhikatriśatatamo .adhyāyaḥ /

maṇḍalāni /
īśvarauvāca
sarvvato bhadrakānyaṣṭamaṇḍalāni vade guha / 1ab
śaktimāsādhayet prācīmiṣṭāyāṃ viṣuve sudhīḥ // 1cd
citrāsvātyantareṇātha dṛṣṭasūtreṇa vā punaḥ / 2ab
pūrvvāparāyataṃ sūtramāsphālya madhyato .aṅkayet // 2cd


1 dviparṇakamiti kha.. /
162


koṭidvayantu tanmadhyādaṅkayeddakṣiṇottaram / 3ab
madhye dvayaṃ prakarttavya sphālayeddakṣinottaram // 3cd
śatakṣetrārddhamānena koṇasampātamādiśet / 4ab
evaṃ sūtracatuṣkasya sphālanāccaturasrakam // 4cd
jāyate tatra karttavyaṃ bhadrasvedakaraṃ śubham / 5ab
vasubhaktendu dvipade kṣetre vīthī ca bhāgikā // 5cd
dvāraṃ dvipadikaṃ padmamānāddhai sakapolakam / 6ab
kīṇabandhavicitrantu dvipadaṃ tatra varttayet // 6cd
śuklaṃ padmaṃ karṇikā tu pītā citrantu keśaram / 7ab
raktā vīthī tatra kalpyā dvāraṃ lokeśarūpakaṃ // 7cd
raktakoṇaṃ vidhau nitye naimittika .abjakaṃ śṛṇu / 8ab
asaṃsaktantu saṃsaktaṃ dvidhābjaṃ bhuktimuktikṛt // 8cd
asaṃsaktaṃ mumukṣūṇāṃ saṃsaktaṃ tattridhā pṛthak / 9ab
bālo yuvā ca vṛddhaśca nāmataḥ phalasiddhidāḥ // 9cd
padmakṣetre tu sūtrāṇi digvidikṣu vinikṣipet / 10ab
vṛttāni pañcakalpāni padmakṣetrasamāni tu // 10cd
prathame karṇikā tatra puṣkarairnnavabhiryutā / 11ab
keśarāṇi caturvviṃśadvitīye .atha tṛtīyake // 11cd
dalasandhirgajakumbha nibhāntaryaddalāgrakam / 12ab
pañcame vyomarūpantu saṃsaktaṃ kamalaṃ smṛtaṃ // 12cd
asaṃsakte dalāgre tu digbhāgairvistarādbhajet / 13ab
bhāgadvayaparityāgādvasvaṃśairvarttayeddalam // 13cd
sandhivistarasūtreṇa tanmūlādañjayeddalam / 14ab
163

savyāsavyakrameṇaiva vṛddhametadbhavettathā // 14cd
atha vā sandhimadhyāttu bhrāmayedarddhacandravat / 15ab
sandhidvayāgrasūtraṃ vā bālapadmantathā bhavet // 15cd
sandhisūtrārddhamānena pṛṣṭhataḥ parivarttayet / 16ab
tīkṣṇāgrantu suvātena kamalaṃ bhuktimuktidam // 16cd
bhuktivṛddhau ca vaśyādau bālaṃ padmaṃ samānakaṃ / 17ab
navanābhaṃ navahastaṃ bhāgairmmantrātmakaiśca tat // 17cd
madhye .abjaṃ paṭṭikāvījaṃ dvāreṇābjasya mānataḥ / 18ab
kaṇṭhopakaṇṭhamuktāni tadvāhye vīthikā matā // 18cd
pañcabhāgānvitā 1 sā tu samantāddaśabhāgikā / 19ab
digvidikṣvaṣṭa padmāni dvārapadmaṃ savīthikam // 19cd
tadvāhye pañca padikā vīthikā yatra bhūṣitā / 20ab
padmavaddvārakaṇṭhantu padikañcauṣṭhakaṇṭhakaṃ // 20cd
kapolaṃ padikaṃ kāryyaṃ dikṣu dvāratrayaṃ spuṭam / 21ab
koṇabandhaṃ tripattantu dvipaṭṭaṃ vajravadbhavet // 21cd
madhyantu kamalaṃ śuklaṃ pītaṃ raktañca nīlakam / 22ab
pītaśuklañca dhūmrañca raktaṃ pītañca muktidam // 22cd
pūrvvādau kamalānyaṣṭa śivaviṣṇvādikaṃ japet / 23ab
prāsādamadhyato .abhyarcya śakrādīnabjakādiṣu // 23cd
astrāṇi vāhyavīthyāntu viṣṇvādīnaśvameghabhāk / 24ab
pavitrārohaṇādau ca mahāmaṇḍalamālikhet // 24cd
aṣṭahastaṃ purā kṣetraṃ rasapakṣairvivarttayet / 25ab


1 pañcabhāgamiteti kha.. , cha.. ca /
164


dvipadaṃ kamalaṃ madhye vīthikā padikā tataḥ // 25cd
digvidikṣu tato .aṣṭau ca nīlābjāni vivarttayet / 26ab
madhyapadmapramāṇena triṃśatpadmāni tāni tu // 26cd
dalasandhivihīnāni nīlendīvarakāni ca / 27ab
tatpṛṣṭhe padikā vīthī svastikāni tadūrddhvataḥ // 27cd
dvipadāni tathā cāṣṭau kṛtibhāgakṛtāni tu / 28ab
varttayet svastikāṃstatra vīthikā pūrvvavadvahiḥ // 28cd
dvārāṇi kamalaṃ yadvadupakaṇṭhayutāni 1 tu / 29ab
raktaṃ koṇaṃ pītavīthī nīlaṃ padmañca maṇḍale // 29cd
svastikādi vicitrañca sarvvakāmapradaṃ guha / 30ab
pañcābjaṃ pañcahastaṃ syāt samantāddaśabhājitam // 30cd
dvipadaṃ kamalaṃ vīthī paṭṭikā dikṣu paṅkajam / 31ab
catuṣkaṃ pṛṣṭhato vīthī padikā dvipadānyathā // 31cd
kaṇṭhopakaṇṭhayuktāni dvārānyabjantu madhyataḥ / 32ab
pañcābjamaṇḍale hyasmin sitaṃ pītañca pūrvvakam // 32cd
vaidūryyābhaṃ dakṣiṇābjaṃ kundābhaṃ vāruṇaṃ kajam / 33ab
uttarābjantu śaṅkhābhamanyat sarvvaṃ vicitrakam // 33cd
sarvvakāmapradaṃ vakṣye daśahastantu maṇḍalam / 34ab
vikārabhaktanturyyāśraṃ dvārantu dvipadaṃ bhavet // 34cd
madhye padmaṃ pūrvvavacca vighnadhvaṃsaṃ vadāmyatha / 35ab
caturhastaṃ puraṃ kṛtvā vṛtrañcaiva karadvayam // 35cd
vīthīkā hastamātrantu svastikairvahubhirvṛtā / 36ab


1 tadvadupakaṇṭhayutānīti kha.. , ña.. ca /
165


hastamātrāṇi dvārāṇi vikṣu vṛttaṃ sapadmakam // 36cd
padmāni pañca śuklāni madhye pūjyaśca niṣkalaḥ / 37ab
hṛdayādīni pūrvvādau vidikṣvastrāṇi vai yajet // 37cd
prāgvacca pañca brahmāṇi buddhyādhāramato vade / 38ab
śatabhāge tithibhāge padmaṃ liṅgāṣṭakaṃ diśi // 38cd
mekhalābhāgasaṃyuktaṃ kaṇṭhaṃ dvipadikaṃ bhavet / 39ab
ācāryyo buddhimāśritya kalpayecca latādikam // 39cd
catuḥṣaṭpañcamāṣṭādi khāchikhādyādi maṇḍalam / 40ab
khākṣīndusūryyagaṃ sarvvaṃ khākṣi caivenduvarṇanāt // 40cd
catvāriṃśadadhikāni caturddaśaśatāni hi / 41ab
maṇḍalāni hareḥ śambhordevyāḥ sūryyasya santi ca // 41cd
daśasaptavibhakte tu latāliṅgodbhavaṃ śṛṇu / 42ab
dikṣu pañcatrayañcaikaṃ trayaṃ pañca ca lomayet 1 // 42cd
ūrddhvage dvipade liṅgamandiraṃ pārśvakoṣṭhayoḥ / 43ab
madhyena dbipadaṃ padmamatha caikaca paṅkajaṃ // 43cd
liṅgasya pārśvayorbhadre padadvāramalopanāt / 44ab
tatpārśvaśobhāḥ ṣaḍlopya latāḥ śeṣāstathā hareḥ // 44cd
ūrddhvaṃ dvipadikaṃ lopya harerbhadrāṣṭakaṃ smṛtam / 45ab
raśmimānasamāyuktavedalopācca śobhikam // 45cd
pañcaviṃśatikaṃ padmaṃ tataḥ pīṭhamapīṭhakam / 46ab
dvayaṃ dvayaṃ rakṣayitvā upaśobhāstathāṣṭa ca // 46cd
devyādikhyāpakaṃ bhadraṃ vṛhanmadhye paraṃ laghu / 47ab


1 lopayediti ña.. / lopayediti ṭa.. /
166


madhye navapadaṃ padmaṃ koṇe bhadracatuṣṭayam // 47cd
trayodaśapadaṃ śeṣaṃ buddhyādhārantu maṇḍalaṃ / 48ab
śatapatraṃ ṣaṣṭyadhikaṃ buddhyādhāraṃ harādiṣu // 48cd


ityāgneye mahāpurāṇe maṇḍalāni nāmonaviṃśatyadhikatriśatatamo .adhyāyaḥ /

Chapter 320

atha viṃśatyadhikatriśatatamo .adhyāyaḥ /

aghīrāstrādiśāntikalpaḥ /
īśvara uvāca /
astrayāgaḥ purā kāryyaḥ sarvakarmmasu siddhidaḥ / 1ab
madhye pūjyaṃ śivādyastraṃ vajrādīn pūrvataḥ kramāt // 1cd
pañcacakraṃ daśakaraṃ raṇādau pūjitaṃ jaye / 2ab
grahapūjā ravirmadhye pūrvvādyāḥ somakādayaḥ // 2cd
sarvva ekādaśasthāstu grahāḥ syuḥ grahapūjanāt / 3ab
astraśāntiṃ pravakṣyāmi sarvotpātavināśinīṃ // 3cd
graharogādiśamanīṃ mārīśatruvimarddanīṃ / 4ab
vināyakopataptighnamaghorāstraṃ japennaraḥ // 4cd
lakṣaṃ grahādināśaḥ syādutpāte tilahomanam / 5ab
divye lakṣaṃ tadarddhena vyomajotpātanāśanaṃ // 5cd
ghṛtena lakṣapātena utpāte bhumije hitam / 6ab
ghṛtagugguluhome ca sarvvotpātādimarddanam // 6cd
167

dūrvākṣatājyahomena vyādhayo .atha ghṛtena ca / 7ab
sahasreṇa tu duḥkhasvapnā vinaśanti na saṃśayaḥ // 7cd
ayutād grahadoṣaghno javāghṛtavimiśritāt / 8ab
vināyakārttiśamanamayutena ghṛtasya ca // 8cd
bhūtavedālaśāntistu guggulorayutena ca / 9ab
mahāvṛkṣasya bhaṅgetu vyālakaṅke 1 gṛhe sthite // 9cd
āraṇyānāṃ praveśe dūrvājyākṣatahāvanāt / 10ab
ulkāpāte bhūmikampe tilājyenāhutācchivam // 10cd
raktasrāve tu vṛkṣāṇāmayutād gugguloḥ śivaṃ / 11ab
akāle phalapuṣpāṇāṃ rāṣṭrabhaṅge ca māraṇe // 11cd
dvipadāderyadā mārī lakṣārddhācca tilājyataḥ / 12ab
hastimārīpraśāntyarthaṃ kariṇīdantavarddhane // 12cd
hastinyāṃ madadṛṣṭau ca ayutācchāntiriṣyate / 13ab
akāle garbhapāte tu jātaṃ yatra vinaśyati // 13cd
vikṛtā yatra jāyante yātrākāle .ayutaṃ hunet / 14ab
tilājyalakṣahomantu uttamāsiddhisādhane // 14cd
madhyamāyāṃ tadarddhena tatpādādadhamāsu ca / 15ab
yathā japastathā homaḥ saṃgrāme vijayo bhavet / 15cd
aghorāstraṃ japennyasya dhyātvā pañcāsyamūrjjitam // 15// 15ef


ityāgneye mahāpurāṇe aghorāstrādiśāntikalpe nāma viṃśatyadhikatriśatatamo .adhyāyaḥ //


1 vyālakāke iti kha.. /
168


Chapter 321

athaikaviṃśatyadhikatriśatatamo .adhyāyaḥ /

pāśupataśāntiḥ /
īśvara uvāca /
vakṣye pāśupatāstreṇa śāntijāpādi pūrvvataḥ / 1ab
pādataḥ pūrvvanāśo hi phaḍantaṃ cāpadādinut // 1cd
oṃ namo bhagavate mahāpāśupatāya atulabalavīryyaparākramāya tripañcanayanāya nānārūpāya nānāpraharaṇodyatāya sarvvāṅgaraktāya bhinnāñjanacayaprakhyāya śmaśānavetālapriyāya sarvavighnanikṛntaratāya sarvvasiddhipradāya bhaktānukampine asaṃkhyavaktrabhujapādāya tasminsiddhāya vetālavitrāsine śākinīkṣobhajanakāya vyādhinigrahakāriṇe pāpabhañjanāya sūryyasomāgninetrāya viṣṇukavacāya khaḍgavajrahastāya yamadaṇḍavaruṇapāśāya rudraśūlāya jvalajjihvāya sarvvarogavidrāvaṇāya grahanigrahakāriṇe duṣṭanāgakṣayakāriṇe oṃ kṛṣṇapiṅgalāya phaṭ / hūṃkārāstrāya phaṭ / vajrahastāya phaṭ / śaktaye phaṭ / daṇḍāya phaṭ / yamāya phaṭ / khaḍgāya phaṭ / vāruṇāya phaṭ / pāśāya phaṭ / dhvajāya phaṭ / aṅkuśāya phaṭ / gadāyai phaṭ / kuverāya phaṭ / triśūlāya phaṭ / mudgarāya phaṭ / cakrāya phaṭ / padmāya phaṭ / nāgāstrāya phaṭ / īśānāya phaṭ / kheṭakāstrāya phaṭ / muṇḍāstrāya phaṭ / kaṅkālāstrāya phaṭ / picchikāstrāya phaṭ / kṣurikāstrāya phaṭ / brahmāstrāya phaṭ / śaktyastrāya phaṭ / gaṇāstrāya phaṭ / pilipicchāstrāya phaṭ / gandharvāstrāya phaṭ / mūrvvāstrāya phaṭ / dakṣiṇāstrāya phaṭ / vāmāstrāya phaṭ / paścimāstrāya phaṭ / mantrāstrāya phaṭ / śākinyastrāya
169

phaṭ / yoginyastrāya phaṭ / daṇḍāstrāya phaṭ / sahādaṇḍāstrāya phaṭ / nānāstrāya phaṭ / śivāstrāya phaṭ / īśānāstrāya phaṭ / puruṣāstrāya phaṭ / aghorāstrāya phaṭ / sadyojātāstrāya phaṭ / hṛdayāstrāya phaṭ / mahāstrāya phaṭ / guru.ṛāstrāya phaṭ / rākṣasāstrāya phaṭ / dānavāstrāya phaṭ / kṣauṃ narasiṃhāstrāya phaṭ / tvaṣṭrastrāya phaṭ / sarvvāstrāya phaṭ / naḥ phaṭ / vaḥ phaṭ / paḥ phaṭ / phaḥ phaṭ / maḥ phaṭ / śrī phaṭ / pheḥ phaṭ / bhūḥ phaṭ / bhuvaḥ phaṭ / svaḥ phaṭ / mahaḥ phat / janaḥ phaṭ / tapaḥ phaṭ / sarvvaloka phaṭ / sarvvapātāla phaṭ / sarvatattva phaṭ / sarvaprāṇa phaṭ / sarvanā.ṛī phaṭ / sarvakāraṇa phaṭ / sarvadeva phaṭ / hrīṃ phaṭ / śrīṃ phaṭ / hūṃ phaṭ / struṃ phaṭ / svāṃ phaṭ / lāṃ phaṭ / vairāgyāya phaṭ / māyāstrāya phaṭ / kāmāstrāya phaṭ / kṣetrapālāstrāya phaṭ / hūṃkārāstrāya phaṭ / bhāskarāstrāya phaṭ / candrāstrāya phaṭ / vighneśvarāstrāya phaṭ / khroṃ khrauṃ phaṭ / hrauṃ hroṃ phaṭ / bhrāmaya 2 phaṭ / chādaya 2 phaṭ / unmūlaya 2 phaṭ / trāsaya 2 phaṭ / sañjīvaya 2 phaṭ / vidrāvaya 2 phaṭ / sarvvaduritaṃ nāśaya 2 phaṭ //
sakṛdāvarttanādeva sarvavighnān vināśayet / 2ab
śatāvarttena cotpātānraṇādau vijayo bhavet // 2cd
ghṛtagugguluhomācca asādhyānapi 1 sādhayet / 3ab
paṭhanātsarvaśāntiḥ syacchastrapāśupatasya ca // 3cd


ityāgneye mahāpurāṇe pāśupataśāntirnāmaikaviṃśatyadhikatriśatatamo .adhyāyaḥ /


1 asādhyamapīti kha.. /
170


Chapter 322

atha dvāviṃśatyadhikatriśatatamo .adhyāyaḥ /

ṣa.ṛaṅgānyaghorāstrāṇi /
īśvara uvāca /
oṃ hrūṃ haṃsaiti mantreṇa mṛtyurogādi śāsyati / 1ab
lakṣāhutibhirdūrvvābhiḥ śāntiṃ puṣṭiṃ prasādhayet // 1cd
atha vā praṇavenaiva māyayā vā ṣa.ṛānana / 2ab
divyāntarīkṣabhaumānāṃ śāntirutpātavṛkṣake // 2cd
oṃ namo bhagavati ganṅe kāli 2 mahākāli 2 māṃsaśoṇitabhojane raktakṛṣṇamukhi vaśamānaya mānuṣān svāhā //
oṃ lakṣaṃ japtvā daśāṃśena hutvā syāt sarvakarmmakṛt / 3ab
vaśaṃ nayati śakrādīnmānuṣeṣveṣu kā kathā // 3cd
antarddhānakarī vidyā mohanī jṛmbhanī tathā / 4ab
vaśannayati śatrūṇāṃ śatrubuddhipramohinī // 4cd
kāmadhenuriyaṃ vidyā saptadhā parikīrttitā / 5ab
mantrarājaṃ pravakṣyāmi śatrucaurādimohanam // 5cd
mahābhayeṣu sarvveṣu smarttavyaṃ harapūjitaṃ / 6ab
lakṣaṃ japtvā tilairhomaḥ siddhyeduddhārakaṃ śṛṇu // 6cd
oṃ hale śūle ehi brahmasatyena viṣṇusatyena rudrasatyena rakṣa māṃ vāceśvarāya svāhā //
durgāttārayate yasmāttena durgā śivā matā / 7ab
oṃ caṇḍakapālini dantān kiṭi 2 kṣiṭi 2 guhye phaṭ hrīṃ /
anena mantrarājena kṣālayitvā tu taṇḍulān // 7cd
171

triṃśadvārāni japtāni taccaureṣu pradāpayet / 8ab
dantaiścūrṇāni śuklāni patitāni hi śuddhaye // 8cd
oṃ jvalallocana kapilajaṭābhārabhāsvara vidrāvaṇa trailokyaḍāmara 2 dara 2 bhrama 2 ākaṭṭa 2 toṭaya 2 moṭaya 2 daha 2 paca 2 evaṃ siddhirudro jñāpayati yadi grahopagataḥ svargalokaṃ devalokaṃ vā ārāmavihārācalaṃ tathāpi tamāvarttayiṣyāmi valiṃ gṛhṇa 2 dadāmi te svaheti /
kṣetrapālabaliṃ datvā graho nyāsādhradaṃ vrajet / 9ab
śatravo nāśamāyānti raṇe vairagaṇakṣayaḥ // 9cd
haṃsabījantu vinyasya viṣantu 1 trividhaṃ haret / 10ab
aguruñcandanaṃ kuṣṭhaṃ kuṅkumaṃ nāgakeśaram // 10cd
nakhaṃ vai devadāruñca samaṃ kṛtvātha dūpakaḥ / 11ab
mākṣikena samāyukto dehavastrādidhūpanāt // 11cd
vivāde mohane strīṇāṃ bhaṇḍane kalahe śubhaḥ / 12ab
kanyāyā varaṇe bhāgyemāyāmantreṇa mantritaḥ // 12cd
hrīṃ rocanānāgapuṣpāṇi kuṅkumañca mahaḥśilā / 13ab
lalāṭe tilakaṃ kṛtvā yaṃ paśyetsa vaśī bhavet // 13cd
śatāvaryyāstu cūrṇantu dugdhapītañca putrakṛt / 14ab
nāgakeśaracūrṇantu ghṛtapakvantu putrakṛt // 14cd
pālāśavījapānena lameta putrakantathā / 15ab
oṃ uttiṣṭha cāmuṇḍe jambhaya 2 mohaya 2 amukaṃ vaśamānaya 2 svāhā /


1 nighnantviti kha.. , cha.. ca /
172


ṣaḍviṃśā siddhavidyā sā nadītīramṛdā striyam // 15cd
kṛtvonmattarasenaiva nāmālikhyārkapatrake / 16ab
mūtrotsargantataḥ kṛtvā japettāmānayetstriyam // 16cd
oṃ kṣuṃsaḥ vaṣaṭ /
mahāmṛtyuñjayo mantro japyāddhomācca puṣṭikṛt / 17ab
oṃ haṃsaḥ hrūṃ hūṃ sa hraḥ sauṃḥ /
mṛtasañjīvanī vidyāṃ aṣṭārṇā jayakṛdraṇe // 17cd
mantrā īśānamukhyāśca dharmmakāmādidāyakāḥ / 18ab
īśānaḥ sarvavidyānāmīśvaraḥ sarvabhūtānāṃ // 18cd
brahmaṇaścādhipatirbrahma śivo me .astu sadāśivaḥ / 19ab
oṃ tatpuruṣāya vidmahe mahādevāya dhīmahi tanno rudraḥ pracodayāt /
oṃ aghorebhyo .atha ghorebhyo dhoraharebhyastu sarvataḥ // 19cd
sarvvebhyo namaste rudrarūpebhyaḥ / oṃ vāmadevāya namo jyeṣṭhāya namaḥ rudrāya namaḥ / kālāya namaḥ kalavikaraṇāya namo balavikaraṇāya namo balapramathanāya namaḥ / sarvvabhūtadamanāya namo manonmānāya namaḥ /
oṃ sadyojātaṃ pravakṣyāmi sadyojātāya vai namaḥ / 20ab
bhave bhave .anādibhave bhajasva māṃ bhavodbhava // 20cd
pañcabrahmāṅgaṣaṭkañca 1 vakṣye .ahaṃ bhuktimuktidaṃ / 21ab
oṃ namaḥ paramātmane parāya kāmadāya parameśvarāya yogāya yogasambhavāya sarvvakarāya kuru 2 satya 2 bhava 2 bhavodbhava vāmadeva sarvvakāryyakara pāpapraśamana sadāśiva prasanna namo .astu te svāhā //


1 pañcabrahmāṅgaphaṭkāramiti ña.. /
173


hṛdayaṃ sarvvārthadantu saptatyakṣarasaṃyutaṃ / 21cd
oṃ śivaḥ śivāya namaḥ śivaḥ / oṃ hṛdaye jvālini svāhā śikhā / oṃ śivātmaka mahātejaḥ sarvvajña prabhurāvarttaya mahāghora kavaca piṅgala namaḥ / mahākavaca śivājñayā hṛdayaṃ bandha 2 ghūrṇaya 2 cūrṇaya 2 sūkṣmavajradhara vajrapāśa dhanurvajrāśanivajraśarīra mama śarīramanupraviśya sarvvaduṣṭān stambhaya 2 hūṃ /
akṣarāṇāntu kavacaṃ śataṃ pañcākṣarādhikam // 21// 21ef
oṃ ojase netraṃ oṃ prasphura 2 tanurūpa 2 caṭa 2 pracaṭa 2 kaṭa 2 vama 2 ghātaya 2 hūṃ phaṭ aghorāstram //


ityāgneye mahāpurāṇe ṣaḍaṅgānyaghorastrāṇi nāma dvāviṃśatyadhikatriśatatamo .adhyāyaḥ /

Chapter 323

atha trayoviṃśatyadhikatriśatatamo .adhyāyaḥ /

rudraśāntiḥ /
īśvara uvāca /
śivaśāntiṃ pravakṣyāmi kalpāghoraprapūrvvakam / 1ab
saptakoṭyadhipo ghoro brahmahatyādyaghārdanaḥ 1 // 1cd
uttamādhamasiddhīṇāmālayo .akhilaroganut / 2ab
divyāntarīkṣabhaumānāmutpātānāṃ vimarddanaḥ // 2cd
viṣagrahapiśācānāṃ grasanaḥ sarvvakāmakṛt / 3ab
prāyaścittamaghaughārttau daurbhāgyārttivināśanam // 3cd
ekavīrantu vinyasya dhyeyaḥ pañcamukhaḥ sadā / 4ab


1 brahmahatyādimarddana iti kha.. /
174


śāntike pauṣṭike śuklo rakto vaśye .atha pītakaḥ // 4cd
stambhane dhūmra uccāṭamāraṇe kṛṣṇavarṇakaḥ / 5ab
karṣaṇaḥ kapilo mohe dvātriṃśadvarṇamarccayet // 5cd
triṃśallakṣaṃ japenmantraṃ homaṃ kuryyāddaśāṃśataḥ / 6ab
guggulāmṛtayuktena siddho .asiddho .atha sarvvakṛt // 6cd
aghorānnāparo mantro vidyate bhuktimuktikṛt / 7ab
abrahmacārī brahmacārī asnātaḥ snātako bhavet // 7cd
aghorāstramaghorantu dvāvimau mantrarājakau / 8ab
japahomārccanādyuddhe śatrusainyaṃ vimarddayet // 8cd
rudraśāntiṃ pravakṣyāmi śivāṃ sarvvārthasādhanīṃ / 9ab
putrārthaṃ grahanāśārthaṃ viṣavyādhivinaṣṭaye // 9cd
durbhikṣamārīśāntyarthe duḥsvapnaharaṇāya ca / 10ab
balādirājyaprāptyarthaṃ ripūṇāṃ nāśanāya ca // 10cd
akālaphalite vṛkṣe sarvvagrahavimarddane / 11ab
pūjane tu namaskāraḥ svāhānto havane tathā // 11cd
āpyāyane vaṣaṭkāraṃ puṣṭau vauṣanniyojayet / 12ab
cakāradvitayasthāne 1 jātiyogantu kārayet // 12cd
oṃ rudrāya ca te oṃ vṛṣabhāya namaḥ avimuktāya asambhavāya puruṣāya ca pūjyāya īśānāya pauruṣāya pañca cottare viśvarūpāya karālāya vikṛtarūpāya avikṛtarūpāya /
vikṛtau 2 cāpare kāle apsu māyā ca nairiṛte / 13ab


1 dakāradvitayasthāna iti ña.. / ukāradvitayasthāna iti ṭa.. /
2 niyatāviti ña.. , ṭa.. ca /
175


ekapiṅgalāya śvetapiṅgalāya kṛṣṇapiṅgalāya namaḥ / madhupiṅgalāya namaḥ madhupiṅgalāya niyatau anantāya ārdrārya śuṣkāya payogaṇāya / kālatattve / karālāya vikarālāya / dvau māyātattve / sahasraśīrṣāya sahasravaktrāya sahasrakaracaraṇāya sahasraliṅgāya / vidyātattve / sahasrākṣādvinyased dakṣiṇe dale / ekajaṭāya dvijaṭāya trijaṭāya svāhā / kārāya svadhākārāya vaṣaṭkārāya ṣa.ṛrudrāya / īśatattve tu vahnipatre sthitā guha / bhūtapataye paśupataye umāpataye kālādhipataye / sadāśivādhyakṣyatattve ṣaṭ pūjyāḥ pūrvadale sthitāḥ / umāyai kurūpadhāriṇi oṃ kuru 2 ruhiṇi 2 rudrosi devānāṃ devadevaviśākha hana 2 daha 2 paca 2 matha 2 turu 2 aru 2 suru 2 1 rudraśāntimanusmara kṛṣṇapiṅgala akālapiśācādhipativiśveśvarāya namaḥ / śivatattve karṇikāyāṃ pūjyau hyumāmaheśvarau / oṃ vyomavyāpine vyomarūpāya sarvavyāpine śivāya anantāya anāthāya anāśritāya śivāya / śivatattve nava padāni vyomavyāpyabhidhāsyahi / śāśvatāya yogapīṭhasaṃsthitāya nityaṃ yogine dhyānāhārāya namaḥ / oṃ namaḥśivāya sarvaprabhave śivāya īśānamūrddhāya tatpuruṣādipañcavaktrāya navapadaṃ pūrvadale sadākhye pūjayedguha / aghorahṛdayāya vāmadevaguhyāya sadyojātamūrttaye / oṃ namo namaḥ / guhyātiguhyāya goptre anidhanāya sarvvayogādhikṛtāya jyotīrūpāya agnipatre hīśatattve vidyātattve dve yāmyage parameśvarāya cetanācetana vyomana vyāpina prathama tejastejaḥ māyātattve nairṛte kālatattve


1 sūru 2 iti ña.. /
176


.atha vāruṇe / oṃ dhṛ dhṛ nānā vāṃ vāṃ anidhāna nidhanodbhava śiva sarvaparamātman mahādeva sadbhāveśvara mahāteja yogādhipate muñca 2 pramatha 2 oṃ sarva 2 oṃ bhava 2 oṃ bhavodbhava / sarvabhūtasukhaprada vāyupatre .atha niyatau puruṣe cottarena ca / sarvasānnidhyakara brahmaviṣṇurudrapara anarcita astutastu ca sākṣina 2 turu 2 pataṅga piṅga 2 jñāna 2 śabda 2 sūkṣma 2 śiva 2 sarvaprada 2 oṃ namaḥ śivāya oṃ namo namaḥ śivāya oṃ namo namaḥ /
īśāne prākṛte tattve pūjayejjuhuyājjapet / 13cd
graharogādimāyārttiśamanī sarvasiddhikṛt // 13// 13ef


ityāgneye mahāpurāṇe rudraśāntirnāma trayoviṃśatyadhikatriśatatamo .adhyāyaḥ //

Chapter 324

atha caturviṃśatyadhikatriśatatamo .adhyāyaḥ /

aṃśakādiḥ /
īśvara uvāca /
rudrākṣakaṭakaṃ dhāryyaṃ viṣamaṃ susamaṃ dṛ.ṛam / 1ab
ekatripañcavadanaṃ yathālābhantu dhārayet // 1cd
dvicatuḥṣaṇmukhaṃ śastamavraṇaṃ tīvrakaṇṭhakaṃ / 2ab
dakṣavāhau śikhādau ca dhārayeccaturānanaṃ // 2cd
abrahmacārī brahmacārī asnātaḥ snātako bhavet / 3ab
haimī vā mudrikā dhāryyā 1 śivamantreṇa cārccya tu // 3cd


1 kāryyeti kha.. /
177


śivaḥ śikhā tathā jyotiḥ savitraścetigocarāḥ / 4ab
gocarantu kulaṃ jñeyaṃ tena lakṣyastu dīkṣitaḥ // 4cd
prājāpatyo mahīpālaḥ kapoto granthikaḥ śive / 5ab
kuṭilāścaiva vetālāḥ padmahaṃsāḥ śikhākule // 5cd
dhṛtarāṣṭrā vakāḥ kākā gopālā jyotisaṃjñake / 6ab
kuṭikā sāṭharāścaiva guṭikā daṇḍino .apare // 6cd
sāvitrī gocare caivamekaikastu caturvidhaḥ / 7ab
siddhādyaṃśakamākhyāsye yena mantraḥ susiddhidaḥ // 7cd
bhūmau tu mātṛkā lekhyāḥ kūṭaṣaṇḍāvavarjjitāḥ / 8ab
mantrākṣarāṇi viśliṣya anusvāraṃ nayet pṛthak // 8cd
sādhakasya tu yā saṃjñā tasyā viśleṣaṇaṃ caret / 9ab
mantrasyādau tathā cānte sādhakārṇāni yojayet // 9cd
siddhaḥ sādhyaḥ suśiddho .ariḥ saṃjñāto gaṇayet kramāt / 10ab
mantrasyādau tathā cānte siddhidaḥ syācchatāṃśataḥ // 10cd
siddhādiścāntasiddhaśca tatkṣaṇādeva sidhyati / 11ab
susiddhādiḥ susiddhantaḥ siddhavat parikalpayet // 11cd
arimādau tathānte ca dūrataḥ parivarjjayet / 12ab
siddhaḥ susiddhaścaikārthe ariḥ sādhyastathaiva ca // 12cd
ādau siddhaḥ sthito mantre tadante tadvadeva hi / 13ab
madhye ripusahasrāṇi na doṣāya bhavanti hi // 13cd
māyāprasādapraṇavenāṃśakaḥ khyātamantrake / 14ab
brahmāṃśako brahmavidyā viṣṇvaṅgo 1 vaiṣṇavaḥ smṛtaḥ // 14cd


1 viṣṇvaṃśa iti ña.. /
178


rudrāṃśako bhavedvīra indrāṃśaśceśvarapriyaḥ / 15ab
nāgāṃśo nāgastabdhākṣo yakṣāṃśo bhūṣaṇapriyaḥ // 15cd
gandharvvāṃśo .atigītādi bhīmāṃśo rākṣasāṃśakaḥ / 16ab
daityāṃśaḥ syād yuddhakāryyo mānī vidyādharāṃśakaḥ // 16cd
piśācāṃśo malākrānto mantraṃ dadyānnirīkṣya ca / 17ab
mantra ekāt pha.ṛantaḥ syāt vidyāpañcāśatāvadhi // 17cd
bālā viṃśākṣarāntā ca rudrā dvāviṃśagāyudhā / 18ab
tata ūrddhvantu ye mantrā vṛddhā yāvacchatatrayaṃ // 18cd
akārādihakārantāḥ kramāt pakṣau sitāsitau / 19ab
anusvāravisargeṇa vinā caiva svarā daśa // 19cd
hrasvāḥ śuklā dīrghāḥ śyāmāṃstithayaḥ pratipammukhāḥ / 20ab
udite śāntikādīni bhramite vaśyakādikam // 20cd
bhrāmite sandhayo dveṣoccāṭane stambhane .astakam / 21ab
ihāvāhe śāntikādyaṃ piṅgale karṣaṇādikam 1 // 21cd
māraṇoccāṭanādīni viṣuve pañcadhā pṛthak / 22ab
adharasya gṛhe pṛthvī ūrddhve tejo .antarā dravaḥ // 22cd
randhrapārśve vahirvāyuḥ sarvaṃ vyāpya maheśvaraḥ / 23ab
stambhanaṃ pārthive śāntirjjale vaśyādi tejase / 23cd
vāyau syād bhramaṇaṃ śūnye puṇyaṃ kālaṃ samabhyaset // 23// 23ef


ityāgneye mahāpurāṇe aṃśakādirnāma caturviṃśatyadhikatriśatatamo .adhyāyaḥ /


1 karṣakādikamiti kha.. , cha.. ca /
179


Chapter 325

atha pañcaviṃśatyadhikatriśatatamo .adhyāyaḥ /

gauryyādipūjā /
īśvara uvāca /
saubhāgyāderumāpūjāṃ vakṣye .ahaṃ bhuktimuktidāṃ / 1ab
mantradhyānaṃ maṇḍalañca mudrāṃ homādisādhanam // 1cd
citrabhānuṃ śivaṃ kālaṃ mahāśaktisamanvitam / 2ab
iḍādyaṃ paratodvṛtya sadevaḥ savikāraṇam // 2cd
dvitīyaṃ dvārakākrāntaṃ gaurīprītipadānvitaṃ / 3ab
caturthyantaṃ prakarttavyaṃ gauyyā vai mūlavācakaṃ // 3cd
oṃ hrīṃ saḥ śauṃ gauryyai namaḥ /
tatrārṇatritayenaiva jātiyuktaṃ ṣa.ṛaṅgulam / 4ab
āsanaṃ praṇaveṇaiva mūrttiṃ vai hṛdayena tu // 4cd
udakañca tathā kālaṃ śivavījaṃ samuddharet / 5ab
prāṇaṃ dīrghasvarākrāntaṃ ṣaḍaṅgaṃ jātisaṃyutam // 5cd
āsanaṃ praṇavenātra mūrtinyāsaṃ hṛdācaret / 6ab
yāmalaṃ kathitaṃ vatsa ekavīraṃ vadāmya .atha // 6cd
vyāpakaṃ sṛṣṭisaṃyuktaṃ vahnimāyākṛśānubhiḥ / 7ab
śivaśaktimayaṃ vījaṃ hṛdayādivivarjjitaṃ // 7cd
gaurīṃ yajeddhemarūpyāṃ kāṣṭhajāṃ śailajādikāṃ / 8ab
pañcapiṇḍāṃ tathā .avyaktāṃ koṇe madhye tu pañcamaṃ 1 // 8cd
lalitā subhagā gaurī kṣobhaṇī cāgnitaḥ kramāt / 9ab


1 pañcamī iti ña.. /
180


vāmā jyeṣṭhā kriyā jñānā vṛtte pūrvvādito yajet // 9cd
sapīṭhe vāmabhāge tu śivasyāvyaktarūpakam / 10ab
vyaktā dvinetrā tryakṣarā śuddhā vā śaṅkarānvitā // 10cd
pīṭhapadmadvayaṃ tārā dvibhujā vā caturbhajā / 11ab
siṃhasthā vā vṛkasthā 1 vā aṣṭāṣṭādaśasatkarā // 11cd
sragakṣasūtrakalikā galakotpalapiṇḍikā / 12ab
śaraṃ dhanurvvā savyena pāṇinānyatamaṃ vahat // 12cd
vāmena pustatāmbūladaṇḍābhayakamaṇḍalum / 13ab
gaṇeśadarpaṇeṣvāsāndadyādekaikaśaḥ kramāt // 13cd
vyaktāvyaktā .athavā kāryyā padmamudrā smṛtāsane / 14ab
tiṅgamudrā śivasyoktā mudā cāvāhanī dvayoḥ // 14cd
śaktimudrā tu yonyākhyā caturasrantu maṇḍalaṃ / 15ab
caturasraṃ tripatrābjaṃ madhyakoṣṭhacatuṣṭaye // 15cd
tryaśrorddhe cārddhacandrastu dvipadaṃ dviguṇaṃ kramāt / 16ab
dviguṇaṃ dvārakaṇṭhantu dviguṇādupakaṇṭhataḥ // 16cd
dvāratrayaṃ trayaṃ dikṣu atha vā bhadrake yajet / 17ab
sthaṇḍile vātha saṃsyāpya pañcagavyāmṛtādinā // 17cd
raktapuṣpāṇi deyāni pūjayitvā hyudaṅmukhaḥ / 18ab
śataṃ hutvāmṛtājyañca pūrṇādaḥ sarvvasiddhibhāk // 18cd
balindatvā kumārīśca tisro vā cāṣṭa bhojayet 2 / 19ab
naivedyaṃ śivabhakteṣu dadyānna svayamācaret // 19cd


1 siṃhasthāvāhyasiṃhastheti kha.. , cha.. , ña.. , ṭa.. ca /
2 striyo vāṣṭa ca bhojayediti kha.. , cha.. ca /
181


kanyārthau labhate kanyāṃ aputraḥ putramāpnuyāt / 20ab
durbhagā caiva saubhāgyaṃ rājā rājyaṃ jayaṃ raṇe // 20cd
aṣṭalakṣaiśca vāksiddhirdevādyā vaśamāpnuyuḥ / 21ab
na nivedya na cāsnīyādvāmahastena cārccayet // 21cd
aṣṭamyāñca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ / 22ab
mṛtyuñcayārccanaṃ vakṣye pūjayet kalasodare // 22cd
hūyamānañca praṇavo mūrttirojasa īdṛśaṃ / 23ab
mūlañca vauṣaḍantena kumbhamudrāṃ pradarśayet // 23cd
homayet kṣīradurvājyamamṛtāñca punarnavām / 24ab
pāyasañca purāḍāśamayutantu japenmanuṃ // 24cd
caturmukhaṃ caturvāhuṃ dvābhyāñca kalasandadhat / 25ab
varadābhayakaṃ dvābhyāṃ snāyādvaikumbhamudrayā // 25cd
ārogyaiścaryyadīrghāyurauṣadhaṃ mantritaṃ śubham / 26ab
apamṛtyuharo dhyātaḥ pūjito .adbhuta eva saḥ // 26cd


ityāgneye mahāpurāṇe gauryyādipūjā nāma pañcaviṃśatyadhikatriśatatamo .adhyāyaḥ //

Chapter 326

atha ṣaḍviṃśatyadhikatriśatatamo .adhyāyaḥ /

devālayamāhātmyam /
īśvarauvāca /
vrateśvarāṃśca satyādīniṣṭvā vratasamarpaṇam / 1ab
ariṣṭaśamane śastamariṣṭaṃ sūtranāyakam // 1cd
182

hemaratnamayaṃ bhūtyai mahāśaṅkhañca māraṇe / 2ab
āpyāyane śaṅkhasūtraṃ mauktikaṃ putravarddhanam // 2cd
sphāṭikaṃ bhūtidaṃ kauśaṃ muktidaṃ 1 rudranetrajaṃ / 3ab
dhādhīphalapramāṇena rudrākṣaṃ cottamantataḥ // 3cd
sameruṃ meruhīnaṃ vā sūtraṃ japyantu mānasam / 4ab
anāmāṅguṣṭhamākramya japaṃ bhāṣyantu kārayet // 4cd
tarjjanyaṅguṣṭhamākramya na meruṃ laṅghyejjape / 5ab
pramādāt patite sūtre japtavyantu śatadvayam // 5cd
sarvavādyamayī ghaṇṭā tasyā vādanamarthakṛt / 6ab
gośakṛnmūtravalmīkamṛttikābhasmavāribhiḥ // 6cd
vesmāyatanaliṅgādeḥ kāryyamevaṃ viśodhanam / 7ab
skando namaḥ śivāyeti mantraḥ sarvvārthasādhakaḥ // 7cd
gītaḥ pañcākṣaro vede loke gītaḥ ṣa.ṛakṣaraḥ / 8ab
omityante sthitaḥ śambhurmmudrārthaṃ vaṭavījavat // 8cd
kramānnamaḥ śivāyeti īśānādyāni vai viduḥ / 9ab
ṣa.ṛakṣarasya sūtrasya bhāṣyadvidyākadambakaṃ // 9cd
yadoṃnamaḥ śivāyeti etāvat paramaṃ padam / 10ab
anena pūjayelliṅgaṃ liṅge yasmāt sthitaḥ śivaḥ // 10cd
anugrahāya lokānāṃ dharmmakāmārthamuktidaḥ / 11ab
yo na pūjayate liṅganna sa dharmmādibhājanaṃ // 11cd
liṅgārccanādbhuktimuktiryāvajjīvamato yajet / 12ab
varaṃ prāṇaparityāgo bhuñjītāpūjya naiva taṃ // 12cd


1 bhaktidamiti kha.. /
183


rudrasya pūjanādrudro viṣṇuḥ syādviṣṇupūjanāt / 13ab
sūryyaḥ syāt suryyapūjātaḥ śaktyādiḥ śaktipūjanāt // 13cd
sarvayajñatapodāne tīrthe vedeṣu yat phalaṃ / 14ab
tat phalaṃ koṭiguṇitaṃ sthāpya liṅgaṃ labhennaraḥ // 14cd
trisandhyaṃ yorccayelliṅgaṃ kṛtvā vilvena pārthivam / 15ab
śataikādaśikaṃ yāvat kulamuddhṛtya nākabhāk // 15cd
bhaktyā vittānusāreṇa kuryyāt prāsādasañcayam / 16ab
alpe mahati vā tulyaphalamāḍhyadaridrayoḥ // 16cd
bhāgadvayañca dharmārthaṃ kalpayejjīvanāya ca / 17ab
dhanasya bhāgamekantu 1 anityaṃ jīvitaṃ yataḥ // 17cd
trisaptakulamuddhṛtya devāgārakṛdarthabhāk / 18ab
mṛtkāṣṭheṣṭakaśailādyaiḥ kramāt koṭiguṇaṃ phalam // 18cd
aṣṭeṣṭakasurāgārakārī svargamavāpnuyāt / 19ab
pāṃśunā krīḍamānopi devāgārakṛdarthabhāk // 19cd


ityāgneye mahāpurāṇe devālayamāhatmyādirnāma ṣa.ṛviṃśatyadhikatriśatatamo .adhyāyaḥ /

Chapter 327

atha saptaviṃśatyadhikatriśatatamo .adhyāyaḥ /

chandaḥsāraḥ /
agniruvāca /
chando vakṣye mūlajaistaiḥ piṅgaloktaṃ yathākramam / 1ab
sarvvādimadhyāntagaṇau mlau dvau jau stau trikau gaṇāḥ // 1cd


1 dhanasyānnāthamekantviti kha.. /
184


hrasvo gururvvā pādānte pūrvvo yogād visargataḥ / 2ab
anusvārādvyañjanāt sthāt jihvāmūlīyatastathā // 2cd
upādhmānīyato dīrgho gururglau nau gaṇāviha / 3ab
vasavoṣṭau ca catvāro vedādityādilopataḥ // 3cd


ityāgneye mahāpurāṇe chandaḥsāro nāma saptaviṃśatyadhikatriśatatamo .adhyāyaḥ /

Chapter 328

athāṣṭāviṃśatyadhikatriśatatamo .adhyāyaḥ /

chandaḥsāraḥ /
agniruvāca /
chandodhikāre gāyatrī devī caikākṣarī bhavet / 1ab
pañcadaśākṣarī sā syāt prājāpatyāṣṭavirṇikā // 1cd
yajuṣāṃ ṣa.ṛarṇā gāyatrī sāmnāṃ syāddvādaśākṣarā / 2ab
ṛcāmaṣṭādaśārṇā syātsāmnāṃ varddheta ca dvayaṃ // 2cd
ṛcāṃ turyyañca varddheta prājāpatyācatuṣṭayaṃ / 3ab
varddhedekaikakaṃ śeṣe āturyyādekramutsṛjet // 3cd
uṣṇiganuṣṭub vṛhatī paṅktistriṣṭubjagatyapi / 4ab
tāni jñeyāni kramaśo gāyatryo brahma eva tāḥ // 4cd
tisrastisraḥ samānyaḥ syurekaikā āryya eva ca / 5ab
ṛgyajuṣāṃ saṃjñāḥ syuścatuḥṣaṣṭipade likhet // 5cd


ityāgneye mahāpurāṇe chandaḥsāro nāmāṣṭāviṃśatyadhikatriśatatamo .adhyāyaḥ /
185

Chapter 329

athonatriṃśadadhikatriśatatamo .adhyāyaḥ /

chandaḥsāraḥ /
agniruvāca /
pāda āpadapūraṇe gāyatryo vasavaḥ smṛtāḥ / 1ab
jagatyā ādityāḥ pādo virājo diśa īritāḥ // 1cd
viṣṇuto rudrāḥ pādaḥ syācchanda ekādipādakaṃ / 2ab
ādyaṃ catuṣpāccaturbhistripāt saptākṣaraiḥ kvacit // 2cd
sā gāyatrī pade nīvṛt tatpratiṣṭhādi ṣaṭ tripāt / 3ab
bardhamānā ṣa.ṛaṣṭāṣṭā tripāt ṣa.ṛvasubhūdharaiḥ // 3cd
gāyatrī tripadā nīvṛt nāgī navanavarttubhiḥ / 4ab
vārāhī rasadvirasā chandaścātha tṛtīyakam // 4cd
dvipād ddvādaśavasvantaiḥ tripāttu traiṣṭubhaiḥ smṛtam / 5ab
uṣṇik chando .aṣṭavasukaiḥ pādairvede prakīrttitaḥ // 5cd
kakubuṣṇigaṣṭasūryyavasvarṇāṃ tribhireva saḥ / 6ab
punaruṣṇik sūryyavasuvasvarṇaiśca tripādbhavet // 6cd
paroṣṇik paratastasmāccatuṣpādāt tribhirbhavet / 7ab
sāṣṭākṣarairanuṣṭup syāt catuṣpācca tripāt kvacit // 7cd
aṣṭārkasūryyavarṇaiḥ syāt madhye .ante ca kvacidbhavet / 8ab
vṛhatījagatyastrayo gāyatryāḥ pūrvvako yadi // 8cd
tṛtīyaḥ pathyā bhavati dvitīyānyaṃ kusāriṇī / 9ab
skandhau grīvā krauṣṭuke syād yakṣe syadvo vṛhatyapi // 9cd
186

upariṣṭādvṛhatyante purastādvṛhatī punaḥ / 10ab
kvacinnavakāścatvāro digvidikṣvaṣṭavarṇikāḥ // 10cd
mahāvṛhatī jāgataiḥ syāt tribhiḥ sato vṛhatyapi / 11ab
bhaṇḍilaḥ paṅkticchandaḥ syāt sūryyārkāṣṭāṣṭavarṇakaiḥ // 11cd
pūrvvau vedayujau sataḥ paṅktiśca viparītakau / 12ab
prastārapaṅktiḥ purataḥ pavādāstārapaṅktikā // 12cd
akṣarapaṅktiḥ pañcakāścatvāraścālpaśo dvayaṃ / 13ab
padapaṅktiḥ pañca bhaveccatuṣkaṃ ṣaṭkakatrayam // 13cd
ṣaṭkapañcabhirgāyatraiḥ ṣa.ṛbhiśca jagatī bhavet / 14ab
ekena triṣṭuvjyotiṣmatī tathaiva jagatīritā // 14cd
purastājjyotiḥ prathame madhye jyotiśca madhyataḥ / 15ab
upariṣṭājjyotirantyādekasmin pañcake tathā // 15cd
bhavecchandaḥ śaṅkumatī ṣaṭke chandaḥ kakudmatī / 16ab
tripādaśiśumadhyā syāt sā pipīlikamadhyamā 1 // 16cd
viparītā yavamadhyā trivṛdekena varjitā / 17ab
bhūmijaikenādhikena dvihīnā ca cirādbhavet // 17cd
svarāṭsyāddvābhyāmadhikaṃ sandigdho daivatāditaḥ / 18ab
ādipādānniścayaḥ syācchandasāṃ devatā kramāt // 18cd
agniḥ sūryyaḥ śaśī jīvo varuṇaścandra eva ca / 19ab
viśvedevāśca ṣa.ṛjādyāḥ svarāḥ ṣa.ṛjo vṛṣaḥ kramāt // 19cd
gāndhāro madhyamaścaiva pañcamo dhaivatastathā / 20ab
niṣādavarṇāḥ śvetaśca sāraṅgaśca pisaṅgakaḥ // 20cd


1 sapipīlikamadhyageti kha.. /
187


kṛṣṇo nīlo lohitaśca gaurī gāyatrimukhyake / 21ab
gaurīcanābhāḥ kṛtayo jyotiśchando hi śyāmalaṃ // 21cd
agnirvaiśyaḥ kāśyapaśca gautamāṅgirasau kramāt / 22ab
bhārgavaḥ kauśikaścaiva vāśiṣṭo gotramīritaṃ // 22cd


ityāgneye mahāpurāṇe chandaḥsāro nāmonatriṃśadadhikatriśatatamo .adhyāyaḥ //

Chapter 330

atha triṃśadadhikatriśatatamo .adhyāyaḥ /

chandojātinirūpaṇam /
agniruvāca /
catuḥśatamutkṛtiḥ syādukṛteścaturastyajet / 1ab
abhisaṃvyā pratyakṛtistāni chandāṃśi vai pṛthak // 1cd
kṛtiścātidhṛtivṛtto 1 atyaṣṭiścāṣṭirityataḥ / 2ab
atiśarkkarī śakkarīti atijagatī jagatyapi // 2cd
chando .atra laukikaṃ syācca ārṣamātraiṣṭubhāt smṛtam / 3ab
triṣṭuppaṅktivṛhatī anuṣṭuvuṣṇigīritam // 3cd
gāyatrī syāt supratiṣṭā pratiṣṭhā madhyayā saha / 4ab
atyuktātyukta ādiśca ekaikākṣaravarjitam // 4cd
caturbhāgo bhavet pādo gaṇacchandaḥ pradarśyate / 5ab
tāvantaḥ samudrā gaṇā hyādimadhyāntasarvagāḥ // 5cd


1 kṛtiścānidhṛtirvṛttīti ña.. , ṭa.. ca /
188


caturṇaḥ pañca ca gaṇā āryyālakṣanamucyate / 6ab
svarārddhañcāryyārddhaṃ syādāryyāyāṃ viṣamena jaḥ // 6cd
ṣaṣṭho jo nalapūrvā syāddvitīyādipadaṃ nale / 7ab
saptame .ante prathamā ca dvitīye pañcame nale // 7cd
ārddhe padaṃ prathamādi ṣaṣṭha eko laghurbhavet / 8ab
triṣu gaṇeṣu pādaḥ syādāryyā pañcārddhake smṛtā // 8cd
vipulānyātha capalā gurumadhyagatau ca jau / 9ab
dvitīyacaturthau pūrve ca capalā mukhapūrvikā // 9cd
dvitīye jaghanapūrvvā capalāryyā prakīrttitā / 10ab
ubhayormahācapalā gītavādyārddhatulyakā // 10cd
antyenārddhenopagītirudgītiścotkramāt smṛtā / 11ab
arddhe rakṣagaṇā āryyā gīṭacchando .atha mātrayā // 11cd
vaitālīyaṃ dvisvarā syādayuṣpāde same nalaḥ / 12ab
vasavo .ante vanagāśca gopucchandaśakaṃ bhavet // 12cd
bhagaṇāntā pāṭalikā śeṣe pare ca pūrvavat 1 / 13ab
sākaṃ ṣa.ṛvā miśrāyuk prācyavṛttiḥ pradarśyate // 13cd
pañcamena pūrvasākaṃ tṛtīyena sahasrayuk / 14ab
udīcyavṛttirvācyāṃ syād yugapacca pravarttakaṃ // 14cd
ayukcāruhāsinī syādyugapaccāntikā bhavet // 15// 15ab
saptārccirvasavaścaiva mātrāsamakamīritam / 16ab
bhavennalavamau laśca dvādaśo vā navāsikā // 16cd
viśvokaḥ pañcamāṣṭau mo citrā lavamakaścalaḥ / 17ab


1 pucchalamiti kha.. /
189


parayuktenopacitrā pādākulakamityataḥ // 17cd
gītāryyā lopaścet saumyā laḥ pūrvaḥ 1 jyotirīritā / 18ab
syācchikhā viparyyāstārddhā tūlikā samudāhṛtā // 18cd
ekonatriṃśadante gaḥ syājjñejanasamāvalā / 19ab
gu ityekaguruṃ 2 saṃkhyāvarṇāddaśaviparyyayāt // 19cd


ityāgneye mahāpurāṇe chandojātinirūpaṇaṃ nāma triṃśadadhikatriśatatamo .adhyāyaḥ /

Chapter 331

athaikatriṃśadadhikatriśatatamo .adhyāyaḥ /

viṣamakathanam /
agniruvāca /
vṛttaṃ samañcārddhasamaṃ viṣamañca tridhā vade / 1ab
samantāvat kṛtvakṛtamarddhasamañca kārayet // 1cd
viṣamañcaiva vāsyūnamativṛttaṃ samānyapi / 2ab
glaucatuḥpramāṇī syādābhyāmanyadvitānakaṃ // 2cd
pādasyādyantu vakraṃ syāt śanau na prathamāsmṛtau / 3ab
bālyamuścaturthādvarṇāt pathyā varṇaṃ yujoyataḥ // 3cd
viparītapathyānyāsāccapalā vā yujasvanaḥ / 4ab
vipulāyugnasaptamaḥ sarvvaṃ tasyaiva tasya ca // 4cd


1 naḥ pūrvva iti kha.. /
2 hya ityekanurumiti ña.. /
190


tauntau vā vipulānekā cakrajātiḥ samīritā / 5ab
bhavet padacaturūddhvaṃ caturvṛddhyā padeṣu ca // 5cd
gurudvayānta āpīḍaḥ pratyāpīḍo gaṇādikaḥ / 6ab
prathamasya viparyyāse mañjarī lavaṇī kramāt // 6cd
bhavedamṛtadhārākhyā uddhatādyucyate .adhunā / 7ab
ekataḥ samajasānaḥ syurna sau jo go .atha bhaunajau // 7cd
nogo .atha sajasā gogastṛtīyacaraṇasya ca / 8ab
saurabhe kecanabhagā lalitañca namau jasau // 8cd
upasthitaṃ pracupitaṃ prathamādyaṃ samau jasau / 9ab
gogatho malajā rogaḥ samo nagarajayāḥ pade // 9cd
varddhamānaṃ malau svau nasau atho bhojova iritā / 10ab
śuddhavirā.ṛārṣabhākhyaṃ vakṣye cārddhasamantataḥ // 10cd


ityāgneye mahāpurāṇe viṣamakathanaṃ nāmaikatriṃśadadhikatriśatatamo .adhyāyaḥ /

Chapter 332

atha dvātriṃśadadhikatriśatatamo .adhyāyaḥ /

arddhasamanirūpaṇam /
agniruvāca /
upacitrakaṃ sasamanāmathabhojabhagāmatha 1 / 1ab
drūtamadhyā tatabhagāgathonanajayāḥ smṛtāḥ // 1cd
vegavatī sasamagā bhabhabhagogatho smṛtā / 2ab


1 sasamanāgathatobhayāgatha iti kha.. /
191


rudravistārastosabhagāsamajāgogathā smṛtā // 2cd
rajasāgogathodroṇaugogau vai ketumatyapi / 3ab
ākhyānikī tatajagāgathotatajagāgatha // 3cd
viparītākhyānikī ttau jayāgātau jagogatha / 4ab
saumalau gathalabhabhāvau bhaveddhariṇavallabhā // 4cd
lauvanaugāthanajajā yaḥ syādaparākramaṃ / 5ab
puṣpitā nanavayānajajāvogatho rajau // 5cd
vījatho javajavāgo mūle panamatī śikhā / 6ab
aṣṭāviṃśatināgābhā triṃśannāgantato yuji / 6cd
khañjā tadviparītā syāt samavṛttaṃ pradarśyate // 6// 6ef


ityāgneye mahāpurāṇe arddhasamanirūpaṇaṃ nāma dvātriṃśadadhikatriśatatamo .adhyāyaḥ /

Chapter 333

atha trayastriṃśadadhikatriśatatamo .adhyāyaḥ /

samavṛttanirūpaṇaṃ /
agniruvāca /
yatirviccheda ityuktastattanmadhyāntayau gaṇau / 1ab
yausaḥ kumāralālitā tau gau citrapadā smṛtā // 1cd
vidyunmālā mamamāgaṇairbhūtagaṇairbhavet / 2ab
māṇavakā krī.ṛitakaṃ vanau halamukhī vasaḥ // 2cd
syādbhujaṅgaśiśusūtānau mehanaṃ marutaṃ nanau / 3ab
bhavecchuddhavirā.ṛvṛttaṃ pratipādaṃ samau jagau // 3cd
192

paṇavomalayomaḥ 1 syājjau gau mayūrasāriṇī / 4ab
sattāmabhasagā vṛttaṃ bhajatādyuparisthitā // 4cd
rukmavatī bhasasagāvindrāvajrā tajau gajau / 5ab
jatau jagau gūpapūrvvāvādyantādyupajātayaḥ // 5cd
dodhakaṃ bhagabhāgau syāt śālinī matabhāgagau / 6ab
yatiḥ samudrā ṛṣayaḥ vātormmī mabhatāgagau // 6cd
catuḥsvarā syādbhramarī vilāsitā mabhaunalau / 7ab
samudrā atha ṛṣayo vanau laugau rathoddhatā // 7cd
sāmatādhanabhāgogovṛttānanasamāśca saḥ / 8ab
śyenī vajavanāgaḥ syādramyā naparagāgagaḥ // 8cd
jagatī vaṃśasthā vṛttaṃ jatau jāvatha tau javau / 9ab
indravaṃśā toṭakaṃ saiścaturbhiḥ pratipādataḥ // 9cd
bhaveddrutavilambitā nabhau bhavāvathau nalau / 10ab
syau śrīpuṭho vasuvedā jalogatijalau jamau // 10cd
jasau vasarvvavaścātha tataṃ nanamarāḥ smṛtaṃ / 11ab
kusumavicitrā nyau dyau nau nau rau syāccalāmbikā 2 // 11cd
bhujaṅgaprayātaṃ thaiḥ syāccaturbhiḥ sragvinībhavaiḥ / 12ab
pramitākṣarā gajau sau kāntotpī.ṛā matau samau 3 // 12cd
vaiśvadevī 4 mamayāyāḥ pañcāṅgā navamālinī / 13ab


1 malaghāga iti kha.. /
2 caraṇātmikā iti kha.. / cañcalāmbikā iti ṭa.. /
3 mamāviti kha.. /
4 viśvadevīti kha /
193


najau bhayau pratipādaṃ gaṇā yadi jagatyapi // 13cd
praharṣaṇī mavajavā gopatirvahnidikṣu ca / 14ab
rucirā jabhasajagā cchinnā vedairgrahaiḥ smṛtā // 14cd
mattamayūraṃ matayā sagau vedagrahe yatiḥ / 15ab
gaurīnalanasāgaḥ syādasambādhā natau nagau // 15cd
goga indriyanavakau nanau vasanagāḥ svarāḥ / 16ab
svarāścāparājitā syānnanabhānanagāḥ svarāḥ // 16cd
dviḥpraharaṇakalitā 1 vasantatilakā nabhau / 17ab
jau gau siṃhonnatā sā syānmuneruddharṣaṇī ca sā // 17cd
candrāvarttā nanau somāvarttartunavakaḥ smṛtaḥ / 18ab
maṇiguṇanikarā sau mālinau nau mayau yayaḥ // 18cd
yatirvasusvarā bhau vau natalamitrasagrahāḥ 2 / 19ab
ṛṣabhagajavilāsitaṃ jñeyā śikhariṇī jagau // 19cd
rasabhālabhṛgurudrāḥ pṛthvījasajasā janau / 20ab
govasugrahavicchinnā piṅgaleneritā purā // 20cd
vaṃśapatrapatitaṃ syād bhavanā bhau nagau sadik / 21ab
hariṇī nasamāraḥ so nagau rasacatuḥsvarāḥ // 21cd
mandākrāntā nabhanataṃ tagaugachirasasvarāḥ / 22ab
kusumitalatā vellitā matanā yayayāḥ śarāḥ // 22cd
rathāḥ svarāḥ pratirathasasajāḥ satatāśca gaḥ / 23ab
śārdūlavikrī.ṛitaṃ syādādityamunayo yatiḥ // 23cd


1 dviḥpraharaṇañcaliteti kha.. /
2 lananāgātrasagrahā iti ña.. /
194


kṛtiḥ suvadanā moro bhanayā bhanagāḥ surāḥ / 24ab
yatirmunirasāścātha iti vṛttaṃ kramāt smṛtam // 24cd
snagdharā maratānomoyapau triḥsaptakā yatiḥ / 25ab
samudrakaṃ bharajānovanago daśabhāskarāḥ // 25cd
aśvalalitaṃ najabhā jabhajā bhanamīśataḥ / 26ab
mattākrī.ṛā mamananā naunagnau goṣṭamātithiḥ // 26cd
tanvī bhanatasābhobho layo vāṇasurārkkakāḥ / 27ab
krauñcapadā bhamatatā nau nau vāṇaśarāṣṭataḥ // 27cd
bhujaṅgavijṛmbhitaṃ mamatanā nanavāsanau / 28ab
gaṣṭeśamunibhiśchedo hyupahārākhyamīdṛaśam // 28cd
mananānatānaḥ so gagau graharaso rasāt 1 / 29ab
nau saptarodaṇḍadaḥ syāccaṇḍavṛṣṭipraghātakaṃ 2 // 29cd
rephavṛddhyā ṇaṇavā syurvyālajīmūtamukhyakāḥ / 30ab
śeṣe vai pracitā jñeyā gāthāprastāra ucyate // 30ef


ityāgneye mahāpurāṇe samavṛttanirūpaṇaṃ nāma trayastriṃśadadhikatriśatatamo .adhyāyaḥ /

Chapter 334

atha catustriṃśadadhikatriśatatamo .adhyāyaḥ /

prastāranirūpaṇam /
agniruvāca /
chando .atra siddhaṃ gāthā syāt pāde sarvva gurau tathā / 1ab
prastāra ādyagāthonaḥ paratulyo .atha pūrvvagaḥ // 1cd


1 grahavaso vasāditi ga.. /
2 caṇḍavṛṣṭiprayānaka iti ṭa.. /
195


naṣṭamadhye same .aṅkenaḥ same .arddha viṣame guruḥ / 2ab
pratilomaguṇaṃ nādyaṃ dviruddiṣṭaga ekanut // 2cd
saṅkhyādvirarddhe rūpe tu śūnyaṃ śūnye dvirīritaṃ / 3ab
tāvadarddhatadguṇitaṃ dvidvyūnañca tadantataḥ // 3cd
pare pūrṇaṃ pare pūrṇaṃ meruprastārato bhavet / 4ab
nagasaṃkhyā vṛttasaṃkhyā cādhvāṅgulamadhorddhataḥ / 4cd
saṅkhyaiva dviguṇaikonā chandaḥsāro .ayamīritaḥ // 4// 4ef


ityāgneye mahāpurāṇe prastāranirūpaṇaṃ nāma catustriṃśadadhikatriśatatamo .adhyāyaḥ /

Chapter 335

atha pañcatriṃśadadhikatriśatatamo .adhyāyaḥ /

śikṣānirūpaṇam /
agniruvāca /
vakṣye śikṣāntriṣaṣṭiḥ syurvarṇā vā caturādhikāḥ / 1ab
svarā viṃśatirekaśca sparśānāṃ pañcaviṃśatiḥ // 1cd
yādayaśca smṛtā hyaṣṭau catvāraśca samāḥ smṛtāḥ / 2ab
anusvāro visargaśca paukhyau cāpi parānvitau // 2cd
duṣpṛṣṭaśceti vijñeyā lṛkāraḥ pluta eva ca / 3ab
raṅgaśca khe araṃ proktaṃ 1 hakāraḥ pañcamairyutaḥ // 3cd
antasthābhiḥ samāyukta aurasyaḥ kaṇṭhya eva saḥ / 4ab
ātmabuddhyā samasyārthaṃ manoyukte vivakṣayā // 4cd
manaḥ kāyāgnimāhanti sa prerayati mārutam / 5ab


1 vargamukhe araṃ proktamiti kha.. /
196


mārutastūrasi caran mantraṃ 1 janayati svaraṃ // 5cd
prātaḥsavanayogastu chando gāyatramāśritam / 6ab
kaṇṭhe mādhyandinayutaṃ madhyamantreṣu bhānugam // 6cd
tārantārttīyasavanaṃ 2 śīrṣaṇyaṃ jāgatānugam / 7ab
sodīrṇo mūrdhnyabhihito vakramāpadya mārutaḥ // 7cd
varṇān janayate teṣāṃ vibhāgaḥ pañcadhā smṛtaḥ / 8ab
svarataḥ kālataḥ sthānāt prayatnārthapradānataḥ // 8cd
aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā / 9ab
jihvāmūlañca dantāśca nāsikauṣṭhau ca tālu ca // 9cd
svabhāvaśca vivṛttiśca śaṣasā repha eva ca / 10ab
jihvāmūlamupadhmā ca gatiraṣṭavidhoṣmaṇaḥ // 10cd
padyo bhāvaprasandhānamukārādi parampadaṃ / 11ab
svarāntaṃ tādṛśaṃ vidyādyadanyadvyaktamūṣmaṇaḥ // 11cd
ūtīrthādāgataṃ 3 dagdhamapavarṇañca bhakṣitaṃ / 12ab
evamuccāraṇaṃ pāpamevamuccāraṇaṃ śubham // 12cd
atīrthādāgataṃ dravyaṃ sāmnāyaṃ suvyavasthitaṃ / 13ab
susvareṇa suvaktreṇa prayuktaṃ brahmarājani // 13cd
na karālo na lamvoṣṭho nāvyakto nānunāsikaḥ / 14ab
gadgado bahujihvaśca na varṇān vaktumarhati // 14cd
evaṃ varṇāḥ prayoktavyā nāvyaktā na ca pī.ṛitāḥ / 15ab


1 mātramiti kha.. /
2 bhāvantārttīyasavanamiti kha.. /
3 kutīrthādāgatamiti ṭa.. / kṣatīrthādāgatamiti kha.. /
197


samyagvarṇaprayogeṇa brahmaloke mahīyate // 15cd
udāttaścānudāttaśca svaritaśca svarāstrayaḥ / 16ab
hrasvo dīrghaḥ pluta iti kālato niyamāvadhi // 16cd
kaṇṭhyā vahāvicuyaśāstālavyā oṣṭhajā vupu / 17ab
syurmūrddhanyā ṛhurasāḥ 1 dantyāḥ lṛolasāḥ smṛtāḥ // 17cd
jihvāmūle tu hvaḥ prokto dantyoṣṭho vaḥ smṛto budhaiḥ / 18ab
edaitau kaṇṭatālavyau o au kaṇṭhyauṣṭhajau smṛtau // 18cd
arddhamātrā tu kaṇṭhasya ekāraikārayorbhavet / 19ab
ayogavāhā vijñeyā āśrayasthānabhāginaḥ // 19cd
aco .aspṛṣṭāpaṇastvīṣannomāḥ spṛṣṭā halaḥ smṛtāḥ / 20ab
śeṣāḥ spṛṣṭā halaḥ proktā nibodhātra pradhānataḥ // 20cd
amo .anunāsikānakrau nādimau hasaṣaḥ smṛtāḥ / 21ab
īṣannādopaṇayaśaḥ śvāsinaśca thakādayaḥ / 21cd
īṣacchāsaṃ svaraṃ vidyāddīrghametat pracakṣate // 21// 21ef


ityāgneye mahāpurāṇe śikṣānirūpaṇaṃ nāma pañcatriṃśadadhikatriśatatamo .adhyāyaḥ /


1 khaṭavasā iti kha.. /
198


Chapter 336

atha ṣaṭtriṃśadadhikatriśatatamo .adhyāyaḥ /

kāvyādilakṣaṇaṃ /
agniruvāca /
kāvyasya nāṭakādeśca alaṅkārān vadāmya .atha / 1ab
dhvanirvvarṇāḥ padaṃ vākyamityetadvāṅmayaṃ mataṃ // 1cd
śāstretihāsavākyānāṃ trayaṃ yatra samāpyate / 2ab
śāstre śabdapradhānatvamitihāseṣu niṣṭhatā // 2cd
abhidhāyāḥ pradhānatvāt kāvyaṃ tābhyāṃ vibhidyate / 3ab
naratvaṃ durllabhaṃ loke vidyā tatra ca durllabhā // 3cd
kavitvaṃ durllabhaṃ tatra śaktistatra ca durllabhā / 4ab
vyutpattirdurllabhā tatra vivekastatra durlabhaḥ // 4cd
sarvvaṃ śāstramavidvadbhirmṛgyamāṇanna sidhyati / 5ab
ādivarṇā dvitīyāśca mahāprāṇāsturīyakaḥ // 5cd
vargeṣu varṇavṛndaṃ syāt padaṃ suptiṅprabhedataḥ / 6ab
saṅkṣepādvākyamiṣṭārthavyavachinnā padābalī // 6cd
kāvyaṃ sphuṭadalaṅkāraṃ guṇavaddoṣavarjjitam / 7ab
yonirvvedaśca lokaśca siddhamannādayonijaṃ // 7cd
devādīnāṃ saṃskṛtaṃ syāt prākṛtaṃ trividhaṃ nṛṇāṃ / 8ab
gadyaṃ padyañca miśrañca kāvyādi trividhaṃ smṛtam // 8cd
apadaḥ padasantāno gadyantadapi gadyate / 9ab
cūrṇakotkalikāgandhivṛttabhedāt trirūpakam // 9cd
alpālpavigrahaṃ nātimṛdusandarbhanirbharaṃ / 10ab
199

cūrṇakaṃ nāmato dīrghasamāsāt kalikā bhavet // 10cd
bhavenmadhyamasandarbhannātikutsitavigraham / 11ab
vṛttacchāyāharaṃ vṛttaṃ gandhinaitat kilotkaṭam // 11cd
ākhyāyikā kathā khaṇḍakathā parikathā tathā / 12ab
kathāniketi manyante gadyakāvyañca pañcadhā // 12cd
kartṛvaṃśapraśaṃsā syādyatra gadyena vistarāt / 13ab
kanyāharaṇasaṃgrāmavipralambhavipattayaḥ // 13cd
bhavanti yatra dīptāśca rītivṛttipravṛttayaḥ / 14ab
ucchāsaiśca paricchedo yatra yā cūrṇakottarā // 14cd
vaktraṃ vāparavaktraṃ vā yatra sākhyāyikā smṛtā / 15ab
ślokaiḥ svavaṃśaṃ saṃkṣepāt kaviryatra praśaṃsati // 15cd
mukhyasyārthāvatārāya bhavedyatra kathāntaram / 16ab
paricchedo na yatra syādbhavedvālambhakaiḥ kvacit // 16cd
sā kathā nāma tadgarbhe nibadhnīyāccatuṣpadīṃ / 17ab
bhavet khaṇḍakathā yāsau yāsau parikathā tayoḥ // 17cd
amātyaṃ sārthakaṃ vāpi dvijaṃ vā nāyakaṃ viduḥ / 18ab
syāttayoḥ karuṇaṃ viddhi vipralambhaścaturvvidhaḥ // 18cd
samāpyate tayornnādyā sā kathāmanudhāvati / 19ab
kathākhyāyikayormmiśrabhāvāt parikathā smṛtā // 19cd
bhayānakaṃ sukhaparaṃ garbhe ca karuṇo rasaḥ / 20ab
adbhuto .ante suklṛptārtho nodāttā sā kathānikā // 20cd
padyaṃ catuṣpadī tacca vṛttaṃ jātirititridhā / 21ab
vṛttamakṣarasaṃkhyeyamukthaṃ tat kṛtiśeṣajam // 21cd
200

mātrābhirgaṇanā sā jātiriti kāśyapaḥ 1 / 22ab
samamarddhasamaṃ vṛttaṃ viṣamaṃ paiṅgalaṃ tridhā // 22cd
sā vidyā naustitīṣūrṇāṃ gabhīraṃ kāvyasāgaraṃ / 23ab
mahākāvyaṃ kalāpaśca paryyābandho viśeṣakam // 23cd
kulakaṃ muktakaṃ koṣa iti padyakuṭumbakam / 24ab
sargabandho mahākāvyamārabdhaṃ saṃskṛtena yat // 24cd
tādātmyamajahattatra 2 tatsamaṃ nāti duṣyati / 25ab
itihāsakathodbhūtamitaradvā sadāśrayaṃ // 25cd
mantradūtaprayāṇājiniyataṃ nātivistaram / 26ab
śakkaryyātijagatyātiśakkaryyā triṣṭubhā 3 tathā // 26cd
puṣpitāgrādibhirvvakrābhijanaiścārubhiḥ samaiḥ / 27ab
muktā 4 tu bhinnavṛttāntā nātisaṃkṣiptasargakam // 27cd
atiśarkvarikāṣṭibhyāmekasaṅkīrṇakaiḥ paraḥ / 28ab
mātrayāpyaparaḥ sargaḥ prāśastyeṣu ca paścimaḥ // 28cd
kalpo .atininditastasminviśeṣānādaraḥ satāṃ / 29ab
nagarārṇavaśailarttu candrārkāśramapādapaiḥ // 29cd
udyānasalilakrī.ṛāmadhupānaratotsavaiḥ / 30ab
dūtīvacanavinyāsairasatīcaritādbhūtaiḥ // 30cd
tamasā marutāpyanyairvibhāvairatinirbharaiḥ / 31ab


1 kaśyapa iti ja.. , ña.. , ṭa.. ca /
2 tādarthamajahattatreti ja.. /
3 anuṣṭubheti ja.. /
4 vyakteti ña.. /
201


sarvvavṛttipravṛttañca sarvvabhāvaprabhāvitam // 31cd
sarvvarītirasaiḥ puṣṭaṃ 1 puṣṭaṅguṇavibhūṣaṇaiḥ / 32ab
ata eva mahākāvyaṃ tatkarttā ca mahākaviḥ // 32cd
vāgvaidagdhyapradhānepi rasa evātra jīvitam / 33ab
pṛthakprayatnanirvvartyaṃ vāgvakrimni rasādvapuḥ // 33cd
caturvvargaphalaṃ viśvagvyākhyātaṃ nāyakākhyayā / 34ab
samānavṛttinirvyūṭaḥ kauśikīvṛttikomalaḥ // 34cd
kalāpo .atra pravāsaḥ prāganurāgāhvayo rasaḥ / 35ab
saviśeṣakañca prāptyādi saṃskṛtenetreṇa ca // 35cd
ślokairanekaiḥ kulakaṃ syāt sandānitakāni tat / 36ab
muktakaṃ śloka ekaikaścamatkārakṣamaḥ satā ṃ // 36cd
sūktibhiḥ kavisiṃhānāṃ sundarībhiḥ samanvitaḥ / 37ab
koṣo brahmāparicchinnaḥ sa vidagdhāya rocate // 37cd
ābhāsopamaśaktiśca sarge yadbhinnavṛttatā / 38ab
miśraṃ vapuriti khyātaṃ prakīrṇamiti ca dvidhā / 38cd
śravyañcaivābhineyañca prakīrṇaṃ sakaloktibhiḥ // 38// 38ef


ityāgneye mahāpurāṇe alaṅkāre kāvyādilakṣaṇaṃ nāma ṣaṭtriṃśadadhikatriśatatamo .adhyāyaḥ /


1 juṣṭamiti ja.. , ṭa.. ca /
202


Chapter 337

atha saptatriṃśadadhikatriśatatamo .adhyāyaḥ /

nāṭakanirūpaṇam /
agniruvāca /
nāṭakaṃ saprakaraṇaṃ ḍima īhāmṛgo .api vā / 1ab
jñeyaḥ samavakāraśca bhavet prahasanantathā // 1cd
vyāyogabhāṇavīthyaṅkatroṭakānyatha nāṭikā / 2ab
saṭṭakaṃ śilpakaḥ karṇā eko durmmallikā tathā // 2cd
prasthānaṃ bhāṇikā bhāṇī goṣṭhī hallīśakāni ca / 3ab
kāvyaṃ śrīgaditaṃ nāṭyarāsakaṃ rāsakaṃ tathā // 3cd
ullāpyakaṃ preṅkṣaṇañca saptaviṃśatireva tat / 4ab
sāmānyañca viśeṣaśca lakṣaṇasya dvayī gatiḥ // 4cd
sāmānyaṃ sarvvaviṣayaṃ śeṣaḥ kvāpi pravarttate / 5ab
pūrvvaraṅge nivṛtte dvau deśakālāvubhāvapi // 5cd
rasabhāvavibhāvānubhāvā abhinayāstathā / 6ab
aṅkaḥ sthitiśca sāmānyaṃ sarvvatraivopasarpaṇāt // 6cd
viśeṣo .avasare vācyaḥ sāmānyaṃ pūrvvamucyate / 7ab
trivargasādhanannāṭyamityāhuḥ karaṇañca yat // 7cd
itikarttavyatā tasya pūrvvaraṅgo yathāvidhi / 8ab
nāndīmukhāni dvātriṃśadaṅgāni pūrvvaraṅgake // 8cd
devatānāṃ namaskāro gurūṇāmapi ca stutiḥ / 9ab
gobrāhmaṇanṛpādīnāmāśīrvādādi gīyate // 9cd
nāndyante sūtradhāro .asau rūpakeṣu nibadhyate / 10ab
gurupūrvakramaṃ vaṃśapraśaṃsā pauruṣaṃ kaveḥ // 10cd
203

sambandhārthau ca kāvyasya pañcaitāneṣa nirddiśet / 11ab
naṭī vidūṣako vāpi pāripārśvika eva vā // 11cd
sahitāḥ sūtradhāreṇa saṃlāpaṃ yatra kurvvate / 12ab
citrairvvākyaiḥ svakāryyotthaiḥ prastutākṣepibhirmithaḥ // 12cd
āmukhaṃ tattu vijñeyaṃ budhaiḥ prastāvanāpi sā / 13ab
pravṛttakaṃ kathodghātaḥ prayogātiśayastathā // 13cd
āmukhasya trayo bhedā vījāṃśeṣūpajāyate / 14ab
kālaṃ pravṛttamāśritya sūtradhṛgyatra varṇayet // 14cd
tadāśrayaśca pātrasya praveśastat pravṛttakaṃ / 15ab
sūtradhārasya vākyaṃ vā yatra vākyārthameva vā // 15cd
gṛhītvā praviśet pātraṃ kathodghātaḥ sa ucyate / 16ab
prayogeṣu prayogantu sūtradhṛgyatra varṇayet // 16cd
tataśca praviśet pātraṃ prayogātiśayo hi saḥ / 17ab
śarīraṃ nāṭakādīnāmitivṛttaṃ pracakṣate // 17cd
siddhamutprekṣitañceti tasya bhedābubhau smṛtau / 18ab
siddhamāgamadṛṣṭañca sṛṣṭamutprekṣitaṃ kaveḥ // 18cd
vījaṃ vinduḥ patākā ca prakarī kāryyameva ca / 19ab
arthaprakṛtayaḥ pañca pañca ceṣṭā api kramāt // 19cd
prārambhaśca prayatnaśca prāptiḥ sadbhāva eva ca / 20ab
niyatā ca phalaprāptiḥ phalayogaśca pañcamaḥ // 20cd
mukhaṃ pratimukhaṃ garbho vimarṣaśca tathaiva ca / 21ab
tathā nirvvahaṇañceti kramāt pañcaiva sandhayaḥ // 21cd
alpamātraṃ samuddiṣṭaṃ bahudhā yat prasarpati / 22ab
204

phalāvasānaṃ yaccaiva vījaṃ tadabhidhīyate // 22cd
yatra vījasamutpattirnānārtharasasambhavā / 23ab
kāvye śarīrānugataṃ tanmukhaṃ parikīrttitaṃ // 23cd
iṣṭasyārthasya racanā vṛttāntasyānupakṣayaḥ / 24ab
rāgaprāptiḥ prayogasya guhyānāñcaiva gūhanam // 24cd
āścaryyavadabhikhyātaṃ prakāśānāṃ prakāśanam / 25ab
aṅgahīnaṃ naro yadvanna śreṣṭhaṃ kāvyameva ca // 25cd
deśakālau vinā kiñcinnetivṛttaṃ pravarttate / 26ab
atastayorupādānaniyamāt padamucyate // 26cd
deśeṣu bhārataṃ varṣaṃ kāle kṛtayugatrayaṃ / 27ab
nartte tābhyāṃ prāṇabhṛtāṃ sukhaduḥkhodayaḥ kvacit / 27cd
sarge sargādivārttā ca prasajjantī na duṣyati // 27// 27ef


ityāgneye mahāpurāṇe alaṅkāre nāṭakanirūpaṇaṃ nāma saptatriṃśadadhikatriśatatamo .adhyāyaḥ /

Chapter 338

athāṣṭatriṃśadadhikatriśatatamo .adhyāyaḥ /

śṛṅgārādirasanirūpaṇam /
agniruvāca /
akṣaraṃ paramaṃ brahma sanātanamajaṃ vibhuṃ / 1ab
vedānteṣu vadantyekaṃ caitanyaṃ jyotirīśvaram // 1cd
ānandaḥ sahajastasya vyajyate sa kadācana / 2ab
vyaktiḥ sā tasya caitanyacamatkārarasāhvayā // 2cd
205

ādyastasya vikāro yaḥ so .ahaṅkāra iti smṛtaḥ / 3ab
tato .abhimānastatredaṃ samāptaṃ bhuvanatrayaṃ // 3cd
abhimānādratiḥ sā ca paripoṣamupeyuṣī / 4ab
vyabhicāryyādisāmānyāt śṛṅgāra iti gīyate // 4cd
tadbhedāḥ kāmamitare hāsyādyā apyanekaśaḥ / 5ab
svasvasthādiviśeṣotthaparighoṣasvalakṣaṇāḥ // 5cd
sattvādiguṇasantānājjāyante paramātmanaḥ / 6ab
rāgādbhavati śṛṅgāro raudrastaikṣṇāt prajāyate // 6cd
vīro .avaṣṭambhajaḥ saṅkocabhūrvvībhatsa iṣyate / 7ab
śṛṅgārājjyāyate hāso raudrāttu karuṇo rasaḥ // 7cd
vīrāccādbhutaniṣpattiḥ syādvībhatsādbhayānakaḥ / 8ab
śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ // 8cd
vībhatsādbhutaśāntākhyāḥ svabhāvāccaturo rasāḥ / 9ab
lakṣmīriva vinā tyāgānna vāṇī bhāti nīrasā // 9cd
apāre kāvyasaṃsāre kavireva prajāpatiḥ / 10ab
yathā vai rocate viśvaṃ tathedaṃ parivarttate // 10cd
śṛṅgārī cet kaviḥ kāvye jātaṃ rasamayaṃ jagat / 11ab
sa cet kavirvītarāgo nīrasaṃ vyaktameva tat // 11cd
na bhāvahīno .asti raso na bhāvo rasavarjjitaḥ / 12ab
bhāvayanti rasānebhirbhāvyante ca rasā iti // 12cd
sthāyino .aṣṭau ratimukhāḥ stambhādyā vyabhicāriṇaḥ / 13ab
mano .anukūle .anubhavaḥ sukhasya ratiriṣyate // 13cd
harṣādibhiśca manaso vikāśo hāsa ucyate / 14ab
206

citrādidarśanāccetovaiklavyaṃ bruvate bhayam // 14cd
jugupsā ca padārthānāṃ nindā daurbhāgyavāhināṃ / 15ab
vismayo .atiśayenārthadarśanāccittavistṛtiḥ // 15cd
aṣṭau stambhādayaḥ sattvādrajasastamasaḥ param / 16ab
stambhaśceṣṭāpratīghāto bhayarāgādyupāhitaḥ 1 // 16cd
śramarāgādyupetāntaḥkṣobhajanma vapurjjalaṃ / 17ab
svedo harṣādibhirddehocchāso .antaḥpulakodgamaḥ // 17cd
harṣādijanmavāksaṅgaḥ svarabhedo bhayādibhiḥ / 18ab
manovaiklavyamicchanti śokamiṣṭakṣayādibhiḥ // 18cd
krodhastaikṣṇaprabodhaśca pratikūlānukāriṇi / 19ab
puruṣārthasamāptyārtho yaḥ sa utsāha ucyate // 19cd
cittakṣobhabhavottambho vepathuḥ parikīrttitaḥ / 20ab
vaivarṇyañca viṣādādijanmā kāntiviparyyayaḥ // 20cd
duḥkhānandādijannetrajalamaśru ca viśrutam / 21ab
indrayāṇāmastamayaḥ pralayo laṅghanādibhiḥ // 21cd
vairāgyādirmmanaḥkhedo nirveda iti kathyate / 22ab
manaḥpī.ṛādijanmā ca sādo glāniḥ śarīragā // 22cd
śaṅkāniṣṭāgamotprekṣā syādasūyā ca matsaraḥ / 23ab
madirādyupayogotthaṃ manaḥsaṃmohanaṃ madaḥ // 23cd
kriyātiśayajanmāntaḥśarīrotthaklamaḥ śramaḥ / 24ab
śṛṅgārādikriyādveṣaścittasyālasyamucyate // 24cd


1 bhayarāgādyupasthita iti kha.. /
207


dainyaṃ sattvādapabhraṃśaścintārthaparibhāvanaṃ / 25ab
itikarttavyatopāyādarśanaṃ moha ucyate // 25cd
smṛtiḥ syādanubhūtasya vastunaḥ prativimbanaṃ / 26ab
matirarthaparicchedastattvajñānopanāyitaḥ // 26cd
vrīḍānurāgādibhavaḥ saṅkocaḥ kopi cetasaḥ / 27ab
bhaveccapalātā .asthairyyaṃ harṣaścittaprasannatā // 27cd
āveśaśca pratīkāraḥ śayo vaidhuryyamātmanaḥ / 28ab
karttavye pratibhābhraṃśo ja.ṛatetyabhidhīyate // 28cd
iṣṭaprāpterūpacitaḥ sampadābhyudayo dhṛtiḥ / 29ab
garvvāḥ pareṣvavajñānamātmanyutkarṣabhāvanā // 29cd
bhavedviṣādo daivādervighāto .abhīṣṭavastuni / 30ab
autsukyamīpsitāprāptervāñchayā taralā sthitiḥ // 30cd
cittendriyāṇāṃ staimityamapasmāro .acalā sthitiḥ / 31ab
yuddhe bādhādibhīstrāso vīpsā cittacamatkṛtiḥ // 31cd
krodhasyāpraśamo .amarṣaḥ prabodhaścetanodayaḥ / 32ab
avahitthaṃ bhavedguptiriṅgitākāragocarā // 32cd
roṣato guruvāgdaṇḍapāruṣyaṃ vidurugratāṃ / 33ab
ūho vitarkaḥ syādvyādhirmanovapuravagrahaḥ // 33cd
anibaddhapralāpādirunmādo madanādibhiḥ / 34ab
tattvajñānādinā cetaḥkaṣāyo paramaḥ śamaḥ // 34cd
kavibhiryojanīyā vai bhāvāḥ kāvyādike rasāḥ / 35ab
vibhāvyate hi ratyādiryatra yena vibhāvyate // 35cd
vibhāvo nāma sadvedhālambanoddīpanātmakaḥ / 36ab
208

ratyādibhāvavargo .ayaṃ yamājīvyopajāyate // 36cd
ālambanavibhāvo .asau nāyakādibhavastathā / 37ab
dhīrodātto dhīroddhataḥ syāddhīralalitastathā // 37cd
dhīrapraśānta ityevaṃ caturddhā nāyakaḥ smṛtaḥ / 38ab
anukūlo dakṣiṇaśca śaṭho dhṛṣṭaḥ pravarttitaḥ // 38cd
pīṭhamarddo viṭaścaiva vidūṣaka iti trayaḥ / 39ab
śṛṅgāre narmmasacivā nāyakasyānunāyakāḥ // 39cd
pīṭhamarddaḥ sambalakaḥ śrīmāṃstadveśajo viṭaḥ / 40ab
vidūṣako vaihasikastvaṣṭanāyakanāyikāḥ // 40cd
svakīyā parakīyā ca punarbhūriti kauśikāḥ / 41ab
sāmānyā na punarbhūrirityādyā bahubhedataḥ // 41cd
uddipanavibhāvāste saṃskārairvividhaiḥ sthitaiḥ / 42ab
ālambanavibhāveṣu bhāvānuddīpayanti ye // 42cd
catuḥṣaṣṭikalā dvedhā karmmādyairgītikādibhiḥ / 43ab
kuhakaṃ smṛtirapyeṣāṃ prāyo hāsopahārakaḥ // 43cd
ālambanavibhāvasya bhāvairudvuddhasaṃskṛtaiḥ / 44ab
manovāgbuddhivapuṣāṃ smṛtīchādveṣayatnataḥ // 44cd
ārambha eva viduṣāmanubhāva iti smṛtaḥ / 45ab
sa cānubhūyate cātra bhavatyuta nirucyate // 45cd
manovyāpārabhūyiṣṭho mana ārambha ucyate / 46ab
dvividhaḥ pauruṣastraiṇa īdṛśo .api prasidhyati // 46cd
śobhā vilāso mādhuryyaṃ sthairyyaṃ gāmbhīryyameva ca / 47ab
lalitañca tathaudāryyantejo .aṣṭāviti pauruṣāḥ // 47cd
209

nīcanindottamasparddhā śauryyaṃ dākṣādikāraṇaṃ / 48ab
manodharmme bhavecchobhā śobhate bhavanaṃ yathā // 48cd
bhāvo hāvaśca helā ca śobhā kāntistathaiva ca / 49ab
dīptirmmādhuryyaśauryye ca prāgalbhyaṃ syādudāratā // 49cd
sthairyyaṃ gambhīratā strīṇāṃ vibhāvā dvādaśeritāḥ / 50ab
bhāvo vilāso hāvaḥ syādbhāvaḥ kiñcicca harṣajaḥ // 50cd
vāco yuktirbhavedvāgārambho dvādaśa eva saḥ / 51ab
tatrābhāṣaṇamālāpaḥ pralāpo vacanaṃ vahu 1 // 51cd
vilāpo duḥkhavacanamanulāpo .asakṛdvacaḥ / 52ab
saṃlāpa uktapratyuktamapalāpo .anyathāvacaḥ // 52cd
vārttāprayāṇaṃ sandeśo nirdeśaḥ pratipādanam / 53ab
tattvadeśo .atideśo .ayamapadeśo .anyavarṇanam // 53cd
upadeśaśca śikṣāvāk vyājoktirvyapadeśakaḥ / 54ab
bodhāya eṣa vyāpāraḥ subuddhyārambha iṣyate / 54cd
tasya bhedāstrayaste ca rītivṛttipravṛttayaḥ // 54// 54ef


ityāgneye mahāpurāṇe alaṅkāre śṛṅgārādirasanirūpaṇaṃ nāmāṣṭatriṃśadadhikatriśatatamo .adhyāyaḥ //


1 muhuriti kha.. /
210


Chapter 339

athonacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

rītinirūpaṇaṃ /
agnirucāca /
vāgvidyāsampratijñāne rītiḥ sāpi caturvidhā / 1ab
pāñcālī gau.ṛadeśīyā vaidarbhī lāṭajā tathā // 1cd
upacārayutā mṛdvī pāñcālī hrasvavigrahā / 2ab
anavasthitasandarbhā gauḍīyā dīrghavigrahā // 2cd
upacārairnna bahubhirupacārairvivarjjitā / 3ab
nātikomalasandarbhā vaidarbhī muktavigrahā // 3cd
lāṭīyā sphuṭasandharbhā nātivisphuravigrahā / 4ab
parityaktāpi bhūyobhirupacārairudāhṛtā // 4cd
kriyāsvaviṣamā vṛttirbhāratyārabhaṭī tathā / 5ab
kauśikī sātvatī ceti sā caturddhā pratiṣṭhitā // 5cd
vākpradhānā naraprāyā strīyuktā prākṛtoktitā / 6ab
bharatena praṇītatvād bhāratī rītirucyate // 6cd
catvāryyaṅgāni bhāratyā vīthī prahasanantathā / 7ab
prastāvanā nāṭakādervvīthyaṅgāśca trayodaśa // 7cd
udghātakaṃ tathaiva syāllapitaṃ syāddvitīyakam / 8ab
asatpralāpo vākśreṇī 1 nālikā vipaṇantathā // 8cd
vyāhārastimatañcaiva 2 chalāvaskandite tathā / 9ab


1 vāgveṇīti ka.. , ña.. , ṭa.. ca /
2 vyāhārastrigatañcaiveti kha.. /
211


gaṇḍo .atha mṛdavaścaiva trayodaśamathācitam // 9cd
tāpasādeḥ prahasanaṃ parihāsaparaṃ vacaḥ / 10ab
māyendrajālayuddhādibahulārabhaṭī smṛtā / 10cd
maṅkṣiptakārapātau ca 1 vastūtthāpanameva ca // 10// 10ef


ityāgneye mahāpurāṇe alaṅkāre rītinirūpaṇaṃ nāmonacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

Chapter 340

atha catvāriṃśadadhikatriśatatamo .adhyāyaḥ /

nṛtyādāvaṅgakarmmanirūpaṇaṃ /
agniruvāca /
ceṣṭāviśeṣamapyaṅgapratyaṅge karmma cānayoḥ / 1ab
śarīrārambhamicchanti prāyaḥ pūrvvo .avalāśrayaḥ // 1cd
līlā vilāso vichittirvibhramaṃ kilakiñcitaṃ / 2ab
moṭṭāyitaṃ kuṭṭamitaṃ vivvoko lalitantathā // 2cd
vikṛtaṃ krī.ṛitaṃ keliriti dvādaśadhaiva saḥ / 3ab
līleṣṭajanaceṣṭānukaraṇaṃ saṃvṛtakṣaye // 3cd
viśeṣān darśayan kiñcidvilāsaḥ sadbhiriṣyate / 4ab
hasitakranditādīnāṃ saṅkaraḥ kilakiñcitaṃ // 4cd
vikāraḥ kopi vivvoko lalitaṃ saukumāryyataḥ / 5ab
śiraḥ pāṇiruraḥ pārśvaṅkaṭiraṅghririti kramāt // 5cd
aṅgāni bhrūlatādīni pratyaṅgānyabhijānate / 6ab


1 saṅkṣiptakarapātau ceti ja.. /
212


aṅgapratyaṅgayoḥ karmma prayatnajanitaṃ vinā // 6cd
na prayogaḥ kvacinmukhyantiraścīnañca tat kvacit / 7ab
ākampitaṃ kampitañca 1 dhūtaṃ vidhūtameva ca // 7cd
parivāhitamādhūtamavadhūtamathācitaṃ / 8ab
nikuñcitaṃ parāvṛttamutkṣiptañcāpyadhogatam // 8cd
lalitañceti vijñeyaṃ trayodaśavidhaṃ śiraḥ / 9ab
bhrūkarmma saptadhā jñeyaṃ pātanaṃ bhrūkuṭīmukhaṃ // 9cd
dṛṣtistridhā ramasthāyisañcāripratibandhanā / 10ab
ṣaṭtriṃśadbhedavidhurā rasajā tatra cāṣṭadhā // 10cd
navadhā tārakākarmma bhramaṇañcalanādikaṃ / 11ab
ṣo.ṛhā ca nāsikā jñeyā niśvāso navadhā mataḥ // 11cd
ṣoṭauṣṭhakarmmakaṃ pāpaṃ saptadhā civukakriyā / 12ab
kaluṣādimukhaṃ ṣoḍhā grīvā navavidhā smṛtā // 12cd
asaṃyutaḥ saṃyutaśca bhūmnā hastaḥ pramucyate / 13ab
patākastripātākaśca tathā vai karttarīmukhaḥ // 13cd
arddhacandrotkarālaśca śukatuṇḍastathaiva ca / 14ab
suṣṭiśca śikharaścaiva kapitthaḥ kheṭakāmukhaḥ // 14cd
sūcyāsyaḥ padmakoṣo hi śirāḥ samṛgaśīrṣakāḥ / 15ab
kāṃmūlakālapadmau 2* ca caturabhramarau tathā // 15cd
haṃsāsyahaṃsapakṣau ca sandaṃśamukulau tathā / 16ab


1 ākalpitaṃ kalpitañceti kha.. /
2 kāṅgūlakālapadmāviti ña.. /
* kāṃmūlakālapadmau kāṅgūlakālapadmau etatpāṭhadvayaṃ na samīcīnaṃ /
213


urṇanābhastāmracūḍaścaturviṃśatirityamī // 16cd
asaṃyutakarāḥ proktāḥ saṃyutāstu trayodaśa / 17ab
añjaliśca kapotaśca karkaṭaḥ svastikastathā // 17cd
kaṭako varddhamānaścāpyasaṅgo niṣadhastathā / 18ab
dolaḥ puṣpapuṭaścaiva tathā makara eva ca // 18cd
gajadanto vahistambho varddhamāno .apare karāḥ / 19ab
uraḥ pañcavidhaṃ syāttu ābhugnanarttanādikam // 19cd
udaranduratikṣāmaṃ khaṇḍaṃ pūrṇamiti tridhā / 20ab
pārśvayoḥ pañcakarmmāṇi jaṅghākarmma ca pañcadhā / 20cd
anekadhā pādakarmma nṛtyādau nāṭake smṛtam // 20// 20ef


ityāgneye mahāpurāṇe alaṅkāre nṛtyādāvaṅgakarmmanirūpaṇaṃ nāma catvariṃśadadhikatriśatatamo .adhyāyaḥ //

Chapter 341

athaikacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

abhinayādinirūpaṇaṃ /
agniruvāca /
ābhimukhyannayannarthānvijñeyo .abhinayo budhaiḥ / 1ab
caturddhā sambhavaḥ sattvavāgaṅgāharaṇāśrayaḥ // 1cd
stambhādiḥ sāttviko vāgārambho vācika āṅgikaḥ / 2ab
śarīrārambha āhāryyo buddhyārambhapravṛttayaḥ // 2cd
rasādiviniyogo .atha kathyate hyabhimānataḥ / 3ab
tamantareṇa sarvve ṣāmapārthaiva svatantratā // 3cd
sambhogo vipralambhaśca śṛṅgāro dvividhaḥ smṛtaḥ / 4ab
214

pracchannaśca prakāśaśca tāvapi dvividhau punaḥ // 4cd
vipralambhābhidhāno yaḥ śṛṅgāraḥ sa caturvidhaḥ / 5ab
pūrvvānurāgānākhyaḥ pravāmakaruṇātmakaḥ // 5cd
etebhyo .anyataraṃ jāyamānamambhogalakṣaṇam / 6ab
vivarttate caturddhaiva na ca prāgativarttate // 6cd
strīpuṃsayostadudayastasya nirvirttikā ratiḥ / 7ab
nikhilāḥ sāttvikāstatra vaivarṇyapralayau vinā // 7cd
dharmmārthakāmamokṣaiśca śṛṅgāra upacīyate / 8ab
ālamvanaviśeṣaiśca tadviśeṣairnnirantaraḥ // 8cd
śṛṅgāraṃ dvividhaṃ vidyādvāṅnepathyakriyātmakam / 9ab
hāsaśca turvvidho .alakṣyadantaḥ smita itīritaḥ // 9cd
kiñcillakṣitadantāgraṃ hasitaṃ phullalocanam / 10ab
vihasitaṃ sasvanaṃ syājjihmopahasitantu tat // 10cd
saśabdaṃ pāpahasitamaśabdamatihāsitaṃ / 11ab
yaścāsau karuṇo nāma sa rasastrividho bhavet // 11cd
dharmmopaghātajaścittavilāsajanitastathā / 12ab
śokaḥ śokādbhavet sthāyī kaḥ sthāyī pūrvvajo mataḥ // 12cd
aṅganepathyavākyaiśca raudro .api trividho rasaḥ / 13ab
tasya nirvarttakaḥ krodhaḥ svedo romāñcavepathuḥ // 13cd
dānavīro dharmavīro yuddhavīra iti trayam / 14ab
vīrastasya ca niṣpattiheturutsāha iṣyate // 14cd
ārambheṣu bhavedyatra vīramevānuvarttate / 15ab
215

bhayānako nāma rasastasya nirvarttakaṃ bhayaṃ // 15cd
udvejanaḥ kṣobhaṇaśca vībhatso dvividhaḥ smṛtaḥ / 16ab
udvejanaḥ syāt plutyādyaiḥ kṣobhaṇo rudhirādibhiḥ // 16cd
jagupsārambhikā tasya sāttvikāṃśo nivarttate / 17ab
kāvyaśobhākarān dharmmānalaṅkārān pracakṣyate // 17cd
alaṅkariṣṇavaste ca śabdamarthamubhau tridhā / 18ab
ye vyutpattyādinā śabdamalaṅkarttumiha kṣamāḥ // 18cd
śabdālaṅkāramāhustān kāvyamīmāṃsakā vidaḥ / 19ab
chāyā mudrā tathoktiśca yuktirgumphanayā saha // 19cd
vākovākyamanuprāsaścitraṃ duṣkarameva ca / 20ab
jñeyā navālaṅkṛtayaḥ śabdānāmityasaṅkarāt // 20cd
tatrānyokteranukṛtiśchāyā sāpi catruvvidhā / 21ab
lokacchekārbhakoktīnāmekokteranukārataḥ // 21cd
ābhāṇakoktirlokoktiḥ sarvvasāmānya eva tāḥ / 22ab
yānudhāvati lokoktiśchāyāmicchanti tāṃ budhāḥ // 22cd
chekā vidagdhā vaidagdhyaṃ kalāsu kuśalā matiḥ / 23ab
tāmullikhantī chekoktiśchāyā kavibhiriṣyate // 23cd
avyutpannoktirakhilairarbhakoktyopalakṣyate / 24ab
tenārbhakoktiśchāyā tanmātroktimanukurvvatī // 24cd
viplutākṣaramaślīlaṃ vaco mattasya tādṛśī / 25ab
yā sā bhavati mattoktiśchāyoktāpyatiśobhate // 25cd
abhiprāyaviśeṣeṇa kaviśaktiṃ vivṛṇvatī / 26ab
216

mutpradāyinīti sā mudrā saiva śayyāpi no mate // 26cd
uktiḥ sā kathyate yasyāmarthako .apyupapattimān / 27ab
lokayātrārthavidhinā dhinoti hṛdayaṃ satāṃ // 27cd
ubhau vidhiniṣedhau ca niyamāniyamāvapi / 28ab
vikalpaparisaṅkhye ca tadīyāḥ ṣa.ṛathoktayaḥ // 28cd
ayuktayoriva mitho vācyavācakayordvayoḥ / 29ab
yojanāyai kalpyamānā yuktiruktā manīṣibhiḥ // 29cd
padañcaiva padārthaśca vākyaṃ vākyarthameva ca / 30ab
viṣayo .astyāḥ prakaraṇaṃ prapañcaśceti ṣaḍvidhaḥ // 30cd
gumphanā racanācaryyā śabdārthakramagocarā / 31ab
śabdānukārādarthānupūrvvārtheyaṃ kramāttridhā // 31cd
uktipratyuktimadvākyaṃ vākovākyaṃ dvidhaiva tat / 32ab
ṛjuvakroktibhedena tatrādyaṃ sahajaṃ vacaḥ // 32cd
sā pūrvvapraśnikā praśnapūrviketi dvidhā bhavet / 33ab
vakroktistu bhaveḍbhaṅgyā kākustena kṛtā dvidhā // 33cd


ityāgneye mahāpurāṇe alaṅkāre abhinayādinirūpaṇaṃ nāmaikacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /
217

Chapter 342

atha dvicatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

śabdālaṅkārāḥ /
agnirucāca /
syādāvṛttiranuprāso varṇānāṃ padavākyayoḥ / 1ab
ekavarṇā .anekavarṇāvṛttervvarṇaguṇo dvidhā // 1cd
ekavarṇagatāvṛtterjjāyante pañca vṛttayaḥ / 2ab
madhurā lalitā prauṭā bhadrā paruṣayā saha // 2cd
madhurāyāśca varggantādadho vargyā raṇau svanau 1 / 3ab
hrasvasvareṇāntaritau saṃyuktatvaṃ nakārayoḥ // 3cd
na kāryyā vargyavarṇānāmāvṛttiḥ pañcamādhikā / 4ab
mahāprāṇoṣmasaṃyogapravimuktalaghūttarau 2 // 4cd
lalitā balabhūyiṣṭhā 3 prauṭā yā paṇavargajā / 5ab
ūrddhvaṃ repheṇa yujyante naṭavargonapañcamāḥ // 5cd
bhadrāyāṃ pariśiṣṭāḥ syuḥ paruṣā sā .abhidhīyate / 6ab
bhavanti yasyāmūṣmāṇaḥ saṃyuktāstattadakṣaraiḥ // 6cd
akāravarjjamāvṛttiḥ svarāṇāmatibhūyasī / 7ab
anusvāravisargau ca pāruṣyāya nirantarau // 7cd
śaṣasā rephasaṃyuktāścākāraścāpi bhūyasā / 8ab


1 raśau ghanāviti ña.. /
2 mahāprāṇoṣmasaṃyogādaviyuktalaghūttarāviti ṭa.. /
3 lalitā vanabhūyiṣṭheti kha.. / lalitā vatsabhūyiṣṭheti ṭa.. /
218


antasthābhinnamābhyāñca haḥ pāruṣyāya saṃyutaḥ // 8cd
anyathāpi gururvarṇaḥ saṃyukte paripanthini / 9ab
pāruṣyāyādimāṃstatra pūjitā na tu pañcamī // 9cd
kṣepe śabdānukāre ca paruṣāpi prayujyate / 10ab
karṇāṭī kauntalī kauntī kauṅkaṇī vāmanāsikā 1 // 10cd
drāvaṇī mādhavī pañcavarṇāntasthoṣmabhiḥ kramāt / 11ab
anekavarṇāvṛttiryā bhinnārthapratipādikā // 11cd
yamakaṃ sāvyapetañca vyapetañceti taddvidhā / 12ab
ānantaryyādavyapetaṃ vyapetaṃ vyavadhānataḥ // 12cd
dvaividhyenānayoḥ sthānapādabhedāccaturvidham / 13ab
ādipādādimadhyānteṣvekadvitriniyogataḥ // 13cd
saptadhā saptapūrveṇa 2 cet pādenottarottaraḥ / 14ab
ekadvitripadārambhastulyaḥ ṣoḍhā tadāparaṃ // 14cd
tṛtīyaṃ trividhaṃ pādasyādimadhyāntagocaram / 15ab
pādāntayamakañcaiva kāñcīyamakameva ca // 15cd
saṃsargayamakañcaiva 3 vikrāntayamakantathā / 16ab
pādādiyamakañcaiva tathāmreḍitameva ca // 16cd
caturvyavasitañcaiva mālāyamakameva ca / 17ab
daśadhā yamakaṃ śreṣṭhaṃ tadbhedā bahavo .apare // 17cd
svatantrasyānyatantrasya padasyāvarttanā dvidhā / 18ab


1 bālavāsiketi kha.. , ṭa.. ca / vanavāsiketi ña.. /
2 pūrvvapūrvveṇeti ja.. , ña.. , ṭa.. ca /
3 sambandhayamakaścaiveti kha.. /
219


bhinnaprayojanapadasyāvṛttiṃ manujā viduḥ // 18cd
dvayorāvṛttapadayoḥ samastā syātsamāsataḥ / 19ab
asamāsāttayorvyastā pāde tvekatra vigrahāt // 19cd
vākyasyāvṛttirapyevaṃ yathāsambhavamiṣyate / 20ab
alaṅkārādyanuprāso laghumadhyevamarhaṇāt 1 * // 20cd
yayā kayācidvṛtyā yat samānamanubhūyate / 21ab
tadrūpādipadāsattiḥ sānuprāsā rasāvahā // 21cd
goṣṭhyāṃ kutūhalādhyāyī vāgbandhaścitramucyate / 22ab
praśnaḥ prahelikā guptaṃ cyutadatte tathobhayam // 22cd
samasyā sapta tadbhedā nānārthasyānuyogataḥ / 23ab
yatra pradīyate tulyavarṇavinyāsamuttaraṃ // 23cd
sa praśnaḥ syādekapṛṣṭadvipṛṣṭottarabhedataḥ / 24ab
dvidhaikapṛṣṭo dvividhaḥ samasto vyasta eva ca // 24cd
dvayorapyarthayorguhyamānaśabdā prahelikā / 25ab
sā dvidhārthī ca śābdī ca tatrārthī cārthabodhataḥ // 25cd
śabdāvabodhataḥ śābdī prāhuḥ ṣoḍhā prahelikāṃ / 26ab
yasmin gupte .api vākyāṅge bhāvyartho .apāramārthikaḥ // 26cd
tadaṅgavihitākāṅkṣastadguptaṃ gū.ṛhamapyadaḥ / 27ab
yatrārthāntaranirbhāso vākyāṅgacyavanādibhiḥ // 27cd
tadaṅgavihitākāṅkṣastaccutaṃ syāccaturvidham / 28ab


1 laghumapyevamarhaṇāditi ṭa.. / laghumadhyeva varhaṇāditi ja.. /
* laghumadhyevamarhaṇāt, laghumapyevamarhaṇāt, laghumadhyeva varhaṇāt etat pāṭhatrayaṃ na samyak pratibhāti /
220


svaravyañjanavindūnāṃ visargasya ca vicyuteḥ // 28cd
dattepi yatra vākyāṅge dvitīyorthaḥ pratīyate / 29ab
dattantadāhustadbhedāḥ svarādyaiḥ pūrvvavanmatāḥ // 29cd
apanītākṣarasthāne nyaste varṇāntare .api ca / 30ab
bhāsate .arthāntaraṃ yatra cyutadattaṃ taducyate // 30cd
suśliṣṭapadyamekaṃ yannānāślokāṃśanirmmitam / 31ab
sā mamasyā parasyātmaparayoḥ kṛtisaṅkarāt // 31cd
duḥkhena kṛtamatyarthaṃ kavisāmarthyasūcakam / 32ab
duṣkaraṃ nīrasatvepi vidagdhānāṃ mahotsavaḥ // 32cd
niyamācca vidarbhācca bandhācca bhavati tridhā / 33ab
kaveḥ pratijñā nirmmāṇaramyasya niyamaḥ smṛtaḥ // 33cd
sthānenāpi svareṇāpi vyañjanenāpi sa tridhā / 34ab
vikalpaḥ prātilomyānulomyādevābhidhīyate // 34cd
pratilomyānulomyañca śabdenārthena jāyate / 35ab
anekadhāvṛttavarṇavinyāsaiḥ śilpakalpanā // 35cd
tattatprasiddhavastūnāṃ bandha ityabhidhīyate / 36ab
gomūtrikārddhabhramaṇe sarvvatobhadramambujam // 36cd
cakrañcakrābjakaṃ daṇḍo murajāśceti cāṣṭadhā / 37ab
pratyardhaṃ pratipādaṃ syādekāntarasamākṣarā // 37cd
dvidhā gomūtrikāṃ pūrvvāmāhuraśvapadāṃ pare / 38ab
antyāṅgomūtrikāṃ dhenuṃ jālabandhaṃ 1 vadanti hi // 38cd
arddhābhyāmardhapādaiśca kuryyādvinyāsametayoḥ / 39ab


1 jānubandhamiti ka.. , kha.. ca /
221


nyastānāmiha varṇānāmadhodhaḥ kramabhāgināṃ // 39cd
adhodhaḥsthitavarṇānāṃ yāvattūryyapadannayet / 40ab
turyyapādānnayedūrddha pādārddhaṃ prātilomyataḥ // 40cd
tadeva sarvvatobhadraṃ trividhaṃ sarasīruhaṃ / 41ab
catuṣpatraṃ tato vighnaṃ catuṣpatre ubhe api // 41cd
atha prathamapādasya mūrddhanyastripadākṣaraṃ / 42ab
sarvveṣāmeva pādānāmante tadupajāyate // 42cd
prākpadasyāntimaṃ pratyak pādādau prātilomyataḥ / 43ab
antyapādāntimañcādyapādādāvakṣaradvayaṃ // 43cd
catuśchade bhavedaṣṭacchade varṇatrayaṃ punaḥ / 44ab
syāt ṣo.ṛaśacchade tvekāntarañcedekamakṣaraṃ // 44cd
karṇikāṃ tolayedūrddhvaṃ patrākārākṣarāvaliṃ / 45ab
praveśayet karṇikāyāñcatuṣpatrasaroruhe // 45cd
karṇikāyāṃ likhedekaṃ dve dve dikṣu vidikṣu ca / 46ab
praveśanirgamau dikṣu kuryyādaṣṭacchade .ambuje // 46cd
viśvagviṣamavarṇānāṃ tāvat patrābalījuṣāṃ / 47ab
madhye samākṣaranyāsaḥ saroje ṣo.ṛaśacchade // 47cd
dvidhā cakraṃ caturaraṃ ṣa.ṛarantatra cādimaṃ / 48ab
pūrvvārddhe sadṛśā varṇāḥ pādaprathamapañcamāḥ // 48cd
ayujo .aśvayujaścaiva turyyāvapyaṣṭamāvapi / 49ab
tasyopapādaprākpratyagareṣu ca yathākramaṃ // 49cd
syātpādārddhacatuṣkantu nābhau tasyādyamakṣaraṃ / 50ab
paścimārāvadhi nayennemau śeṣe padadvayī // 50cd
222

tṛtīyaṃ turyyapādānte prathamau sadṛśāvubhau / 51ab
varṇau pādatrayasyāpi daśamaḥ sadṛśo yadi // 51cd
prathame carame tasya ṣa.ṛtarṇāḥ paścime yadi / 52ab
bhavanti dvyantaraṃ tarhi vṛhacca kramudāhṛtaṃ // 52cd
sammukhāradvaye pādamekaikaṃ kramaśo likhet / 53ab
nābhau tu varṇaṃ daśamaṃ nemau tūryyapadannayet // 53cd
ślokasyādyantadaśamāḥ samā ādyantimau yujoḥ / 54ab
ādau varṇaḥ samau turyyapañcamāvādyatūryyayoḥ // 54cd
dvitīyaprātilomyena tṛtīyaṃ jāyate yadi / 55ab
padaṃ vidadhyāt patrasya daṇḍaścakrābjakaṃ kṛteḥ // 55cd
dvitīyau prāgdale tulyau saptamau ca tathāparau / 56ab
sadṛśāvuttaradalau dvitīyābhyāmathārddhayoḥ // 56cd
dvitīyaṣaṣṭhāḥ sadṛśāścaturthapañcamāvapi / 57ab
ādyantapādayostulyau parārddhasaptamāvapi // 57cd
samau turyyaṃ pañcamantu krameṇa viniyojayet / 58ab
turyyau yojyau tu tadvacca dalāntāḥ kramapādayoḥ // 58cd
arddhayorantimādyau tu muraje sadṛśāvabhau / 59ab
pādārddhapatito varṇaḥ prātilomyānulomataḥ // 59cd
antimaṃ paribadhnīyādyāvatturyyamihādimat / 60ab
pādātturyyādyadevādyaṃ navamāt ṣo.ṛaśādapi // 60cd
akṣarāt puṭake madhye madhye .akṣaracatuṣṭayam / 61ab
kṛtvā kuryyādyathaitasya murajākāratā bhavet // 61cd
dvitīyaṃ cakraśārdūlavikrīḍitakasampadam / 62ab
223

gomūtrikā sarvavṛttairanye bandhāstvanuṣṭubhā // 62cd
nāmadheyaṃ yadi na cedamīṣu kavikāvyayoḥ / 63ab
mitradheyābhituṣyanti nāmitraḥ khidyate tathā // 63cd
vāṇavāṇāsanavyomakhaḍgamudgaraśaktayaḥ / 64ab
dvicaturthatriśṛṅgāṭā dambholimuṣalāṅkuśāḥ // 64cd
padaṃ rathasya nāgasya puṣkariṇyasiputrikā / 65ab
ete bandhāstathā cānye evaṃ jñeyāḥ svayaṃ budhaiḥ // 65cd


ityāgneye mahāpurāṇe alaṅkāre śabdālaṅkāranirūpaṇaṃ nāma dvicatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

Chapter 343

atha tricatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

arthālaṅkārāḥ /
agniruvāca /
alaṅkaraṇamarthānāmarthālaṅkāra iṣyate / 1ab
taṃ vinā śabdasaundaryyamapi nāsti manoharam // 1cd
arthālaṅkārarahitā vidhaveva 1 sarasvatī / 2ab
svarūpamatha sādṛśyamutprekṣātiśayāvapi // 2cd
vibhāvanā virodhaśca hetuśca samamaṣṭadhā / 3ab
svabhāva eva bhāvānāṃ svarūpamabhidhīyate // 3cd
nijamāgantukañceti dvividhaṃ tadudāhṛtam / 4ab
sāṃsiddhikaṃ nijaṃ naimittikamāgantukaṃ tathā // 4cd


1 vidhureveti kha.. , ṭa.. ca /
224


sādṛśyaṃ dharmmasāmānyamupamā rūpakaṃ tathā / 5ab
mahoktyarthāntaranyāsāviti syāttu caturvidham // 5cd
upamā nāma sā yasyāmupamānopameyayoḥ / 6ab
sattā cāntarasāmānyayogitvepi vivakṣitaṃ // 6cd
kiñcidādāya sārūpyaṃ lokayātrā pravarttate / 7ab
samāsenāsamāsena sā dvidhā pratiyoginaḥ // 7cd
vigrahādabhidhānasya sasamāsā .anyathottarā / 8ab
upamādyotakapadenopameyapadenaca // 8cd
tābhyāñca vigrahāttredhā sasamāsāntimāt tridhā / 9ab
viśiṣyamāṇā upamā bhavantyaṣṭādaśa sphuṭāḥ // 9cd
yatra sādhāraṇo dharmmaḥ kathyate gamyate .api vā / 10ab
te dharmmavastuprādhānyāddharmmavastūpame ubhe // 10cd
tulyamevopamīyete yatrānyonyena dharmmiṇau / 11ab
parasparopamā sā syāt prasiddheranyathā tayoḥ // 11cd
viparītopamā sā syādvyāvṛtternniyamopamā / 12ab
anyatrāpyanuvṛttestu bhavedaniyamopamā // 12cd
samuccayopamāto .anyadharmmavāhulyakīrttanāt / 13ab
vahordhammasya sāmyepi vailakṣṇyaṃ vivakṣitaṃ // 13cd
yaducyate .atiriktatvaṃ vyatirekopamā tu sā / 14ab
yatropamā syādvahubhiḥ sadṛśaiḥ sā bahūpamā // 14cd
dharmmāḥ pratyupamānañcedanye mālopamaiva sā 15ab
upamānavikāreṇa tulanā vikriyopamā // 15cd
trilokyāsambhavi kimapyāropya pratiyogini / 16ab
225

kavinopamīyate yā prathate sādbhutopamā // 16cd
pratiyoginamāropya tadabhedena kīrttanam / 17ab
upameyasya sā mohopamā .asau bhrāntimadvacaḥ // 17cd
ubhayordharmmiṇostathyāniścayāt saṃśayopamā / 18ab
upameyasya saṃśayya niścayānniścayopamā // 18cd
vākyārthanaiva vākyārthopamā syādupamānataḥ / 19ab
ātmanopamānādupamā sādhāraṇyatiśāyinī // 19cd
upameyaṃ yadanyasya tadanyasyopamā matā / 20ab
yadyuttarottaraṃ yāti tadā .asau gaganopamā 1 // 20cd
praśaṃsā caiva nindā ca kalpitā sadṛśī tathā / 21ab
kiñcicca sadṛśī jñeyā upamā pañcadhā puraḥ // 21cd
upamānena yattatvamupameyasya rūpyate / 22ab
guṇānāṃ samatāṃ dṛṣṭvā rūpakaṃ nāma tadviduḥ // 22cd
upamaiva tirobhūtabhedā rūpakameva vā / 23ab
sahoktiḥ sahabhāvena kathanaṃ tulyadharmmiṇāṃ // 23cd
bhavedarthāntaranyāsaḥ sādṛśyenottareṇa saḥ / 24ab
anyathopasthitā vṛttiścetanasyetarasya ca // 24cd
anyathā manyate yatra tāmutprekṣāṃ pracakṣate / 25ab
lokasīmānvṛttasya vastudharmmasya kīrttanam // 25cd
bhavedatiśayo nāma sambhavāsambhavāddvidhā / 26ab
guṇajātikriyādīnāṃ yatra vaikalyardarśanaṃ // 26cd
viśeṣadarśanāyaiva sā viśeṣoktirucyate / 27ab


1 pavanopameti kha.. / gamanopameti ka.. , ṭa.. ca /
226


prasiddhahetuvyāvṛtyā yat kiñcit kāraṇāntaram // 27cd
yatra svābhāvikatvaṃ vā vibhāvyaṃ sā vibhāvanā / 28ab
saṅgatīkaraṇaṃ yuktyā yadasaṃgacchamānayoḥ // 28cd
virodhapūrvakatvena tadvirodha iti smṛtaṃ / 29ab
sisādhayiṣitārthasya heturbhavati sādhakaḥ // 29cd
kārako jñāpaka iti dvidhā so .apyupajāyate / 30ab
pravarttate kārakākhyaḥ prāk paścāt kāryyajanmanaḥ // 30cd
pūrvvaśeṣa iti khyātastayoreva viśeṣayoḥ / 31ab
kāryyakāraṇabhāvādvā svamāvādvā niyāmakāt // 31cd
jñāpakākhyasya bhedo .asti nadīpūrādidarśanāt / 32ab
avinābhāvaniyamo hyavinābhāvadarśanāt // 32cd


ityāgneye mahāpurāṇe alaṅkāre arthālaṅkāranirūpaṇaṃ nāma tricatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

Chapter 344

atha catuścatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

śabdārthālaṅkārāḥ /
agniruvāca /
śabdārthayoralaṅkāro dvāvalaṅkurute samaṃ / 1ab
ekatra nihito hāraḥ stanaṃ grīvāmiva striyāḥ // 1cd
praśastiḥ kāntiraucityaṃ saṃkṣepo yāvadarthatā / 2ab
abhivyaktiriti vyaktaṃ ṣa.ṛbhedāstasya jāgrati // 2cd
praśastiḥ paravanmarmmadravīkaraṇakarmmaṇaḥ / 3ab
vāco yuktirdvidhā sā ca premoktistutibhedataḥ // 3cd
227

premoktistutiparyyāyau priyoktiguṇakīrttane / 4ab
kāntiḥ sarvvamanorucyavācyavāttakasaṅgatiḥ // 4cd
yathā vastu tathā rītiryathā vṛttistathā rasaḥ / 5ab
ūrjjasvimṛdusandarbhādaucityamupajāyate // 5cd
saṃkṣepo vācakairalpairvahorarthasya saṃgrahaḥ / 6ab
anyūnādhikatā śabdavastunoryāvadarthatā // 6cd
prakaṭatvamabhivyaktiḥ śrutirākṣepa ityapi / 7ab
tasyā bhedau śrutistatra śabdaṃ svārthasamarpaṇam // 7cd
bhavennaimittikī pāribhāṣikī dvividhaiva sā / 8ab
saṅketaḥ paribhāṣeti tataḥ syāt pāribhāṣikī // 8cd
mukhyaupacārikī ceti sā ca sā ca dvidhā dvidhā / 9ab
svābhidheyaskhaladvṛttiramukhyārthasya vācakaḥ // 9cd
yayā śabdo nimittena kenacitsaupacārikī / 10ab
sā ca lākṣaṇikī gauṇī lakṣaṇāguṇayogataḥ // 10cd
abhidheyāvinābhūtā pratītirllakṣaṇocyate / 11ab
abhidheyena sambandhātsāmīpyātsamavāyataḥ // 11cd
vaiparītyātkriyāyogāllakṣaṇā pañcadhā matā / 12ab
gauṇīguṇānāmānantyādanantā tadvivakṣayā // 12cd
anyadharmmastato .anyatra lokasīmānurodhinā / 13ab
samyagādhīyate yatra sa samādhiriha smṛtaḥ // 13cd
śrūteralabhyamāno .artho yasmādbhāti sacetanaḥ / 14ab
sa ākṣepo dhvaniḥ syācca dhvaninā vyajyate yataḥ // 14cd
śabdenārthena yatrārthaḥ kṛtvā svayamupārjanam / 15ab
228

pratiṣedha iveṣṭasya yo viśeṣo .abhidhitsayā // 15cd
tamākṣepaṃ vruvantyatra stutaṃ stotramidaṃ punaḥ / 16ab
adhikārādapetasya vastuno .anyasya yā stutiḥ // 16cd
yatroktaṃ gamyate nārthastatsamānaviśeṣaṇaṃ / 17ab
sā samāsoktiruditā saṅkṣepārthatayā budhaiḥ // 17cd
apahnutirapahnutya kiñcidanyārthasūcanam / 18ab
paryyāyoktaṃ yadanyena prakārenābhidhīyate / 18cd
eṣāmekaṃtamasyeva samākhyā dhvanirityataḥ // 18// 18ef


ityāgneye mahāpurāṇe alaṅkāre śabdārthālaṅkāranirūpaṇaṃ nāma catuścatvāriṃśadadhikatriśatatamo .adhyāyaḥ //

Chapter 345

atha pañcacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

kāvyaguṇavivekaḥ /
agniruvāca /
alaṃkṛtamapi prītyai na kāvyaṃ nirguṇaṃ bhavet / 1ab
vapuṣyalalite strīṇāṃ hāro bhārāyate paraṃ // 1cd
na ca vācyaṃ guṇo doṣo bhāva eva bhaviṣyati / 2ab
guṇāḥ śleṣādayo doṣā gū.ṛārthādyāḥ pṛthak kṛtāḥ // 2cd
yaḥ kāvye mahatīṃ chāyāmanugṛhṇātyasau guṇaḥ / 3ab
sambhavatyeṣa sāmānyo vaiśeṣika iti dvidhā // 3cd
sarvvasādhāraṇībhūtaḥ sāmānya iti manyate / 4ab
śabdamarthamubhau prāptaḥ sāmānyo bhavati tridhā // 4cd
śabdamāśrayate kāvyaṃ śarīraṃ yaḥ sa tadguṇaḥ / 5ab
229

śloṣo lālityāgāmbhīryyasaukumāryyamudāratā // 5cd
satyeva yaugikī ceti guṇāḥ śabdasya saptadhā / 6ab
suśliṣṭasanniveśatvaṃ śabdānāṃ śleṣa ucyate // 6cd
guṇādeśādinā pūrvvaṃ padasambaddhamakṣaraṃ / 7ab
yatrasandhīyate naiva tallālityamudāhṛtaṃ // 7cd
viśiṣṭalakṣaṇollekhalekhyamuttānaśabdakam / 8ab
gāmbhīryyaṃ kathayantyāryyāstadevānyeṣu śabdatāṃ // 8cd
aniṣṭhurākṣaraprāyaśabdatā sukumāratā / 9ab
uttānapadataudaryyayutaślāghyairviśeṣaṇaiḥ // 9cd
ojaḥ samāsabhūyastvametatpadyādijīvitaṃ / 10ab
ābrahma stambhaparyyantamojasaikena pauruṣaṃ // 10cd
ucyamānasya śabdena yena kenāpi vastunaḥ / 11ab
utkarṣamāvahannartho guṇa ityabhidhīyate // 11cd
mādhuryyaṃ sambidhānañca komalatvamudāratā / 12ab
prau.ṛhiḥ sāmayikatvañca tadbhedāḥ ṣaṭcakāśati // 12cd
krodherṣyākāragāmbhīryyātmādhuryyaṃ dhairyyagāhitā / 13ab
sambidhānaṃ parikaraḥ syādapekṣitasiddhaye // 13cd
yatkāṭhinyādinirmuktasanniveśaviśiṣṭatā / 14ab
tiraskṛtyaiva mṛdutā bhāti komalateti sā // 14cd
lakṣyate sthūlalakṣatvapravṛtteryatra lakṣaṇam / 15ab
guṇasya tadudāratvamāśayasyātisauṣṭhavaṃ // 15cd
abhipretaṃ prati yato nirvvāhasyopapādikāḥ / 16ab
yuktayo hetugarbhiṇyaḥ prauḍhāprauḍhirudāhṛtā // 16cd
230

svatantrasyānyatantrasya vāhyāntaḥsamayogataḥ / 17ab
tatra vyutpattirarthasya yā sāmayikateti sā // 17cd
śabdārthāvupakurvvāṇo nāmnobhayaguṇaḥ smṛtaḥ / 18ab
tasya prasādaḥ saubhāgyaṃ yathāsaṅkhyaṃ praśastatā // 18cd
pāko rāga iti prājñaiḥ ṣaṭprapañcavipañcitāḥ / 19ab
suprasiddhārthapadatā prasāda iti gīyate // 19cd
utkarṣavān guṇaḥ kaścidyasminnukte pratīyate / 20ab
tatsaubhāgyamudāratvaṃ pravadanti manīṣiṇaḥ // 20cd
yathāsaṅkhyamanuddeśaḥ sāmānyamatidiśyate / 21ab
samaye varṇanīyasya dāruṇasyāpi vastunaḥ // 21cd
adāruṇena śabdena prāśastyamupavarṇanaṃ / 22ab
uccaiḥ pariṇatiḥ kāpi pāka ityabhidhīyate // 22cd
mṛdvīkānārikelāmbupākabhedāccaturvvidhaḥ / 23ab
ādāvante ca saurasyaṃ mṛdvīkāpāka eva saḥ // 23cd
kāvyecchayā viśeṣo yaḥ sa rāga iti gīyate / 24ab
abhyāsopahitaḥ kāntiṃ sahajāmapi varttate // 24cd
hāridraścaiva kausumbho nīlī rāgaśca sa tridhā / 25ab
vaiśeṣikaḥ parijñeyo yaḥ svalakṣaṇagocaraḥ // 25cd


ityāgneye mahāpurāṇe kāvyaguṇaviveko nāma pañcacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /
231

Chapter 346

atha ṣaṭcatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

kāvyadoṣavivekaḥ /
agniruvāca /
udvegajanako doṣaḥ sabhyānāṃ sa ca saptadhā / 1ab
vaktṛvācakavācyānāmekadvitriniyogataḥ // 1cd
tatra vaktā kavirnāma prathate sa ca bhedataḥ / 2ab
sandihāno .avinītaḥ sannajño jñātā caturvvidhaḥ // 2cd
nimittaparibhāṣābhyāmarthasaṃsparśivācakam / 3ab
tadbhedo padavākye dve kathitaṃ lakṣaṇaṃ dvayoḥ // 3cd
asādhutvāprayuktve dvāveva padanigrahau / 4ab
śabdaśāstraviruddhatvamasādhutvaṃ vidurbudhāḥ // 4cd
vyutpannairanibadvatvamaprayuktatvamucyate / 5ab
chāndasatvamavispaṣṭatvañca kaṣṭatvameva ca // 5cd
tadasāmayikatvañca grāmyatvañceti pañcadhā / 6ab
chāndasatvaṃ na bhāṣāyāmavispaṣṭamabodhataḥ // 6cd
gū.ṛhārthatā viparyyastārthatā saṃśayitārthatā / 7ab
aviṣpaṣṭārthatā bhedāstatra gū.ṛhārthateti sā // 7cd
yatrārtho duḥkhasavedyo viparyyastārthatā punaḥ / 8ab
vivakṣitānyaśabdārthapratipaytirmalīmasā 1 // 8cd
anyārthatvāsamarthatve etāmevopasarpataḥ / 9ab


1 manīṣayeti ja.. /
232


sandihyamānavācyatvamāhuḥ saṃśayitārthatāṃ // 9cd
doṣatvamanubadhnāti sajjanodvejanādṛte / 10ab
asukhoccāryyamāṇatvaṃ kaṣṭatvaṃ samayācyutiḥ // 10cd
asāmayikatā neyāmetāñca munayo jaguḥ / 11ab
grāmyatā tu jaghanyārthapratipattiḥ khalīkṛtā // 11cd
vaktavyagrāmyavācyasya vacanātsmaraṇādapi / 12ab
tadvācakapadenābhisāmyādbhavati sā tridhā // 12cd
doṣaḥ sādhāraṇaḥ prātisviko .arthasya sa tu dvidhā / 13ab
anekabhāgupālambhaḥ sādhāraṇa iti smṛtaḥ // 13cd
kriyākārakayorbhraṃśo visandhiḥ punaruktā / 14ab
vyastasambandhatā ceti pañca sādhāraṇā matāḥ 1 // 14cd
akriyatvaṃ kriyābhraṃśo bhraṣṭakārakatā punaḥ / 15ab
karttryādikārakābhāvo visandhiḥ sandhidūṣaṇam // 15cd
vigato vā viruddho vā sandhiḥ sa bhavati dvidhā / 16ab
sandhervviruddhatā kaṣṭapādādarthāntarāgamāt 2 // 16cd
punaruktatvamābhīkṣṇyādabhidhānaṃ dvidhaiva tat / 17ab
arthāvṛttiḥ padāvṛttirarthāvṛttirapi dvidhā // 17cd
prayuktavaraśabdena 3 tathā śabdāntareṇa ca / 18ab
nāvarttate padāvṛttau vācyamāvarttate padam // 18cd
vyastasambandhatā suṣṭhusambandho vyavadhānataḥ / 19ab
sambandhāntaranirbhāṣāt sambandhāntarajanmanaḥ // 19cd


1 malā iti ka.. , ja.. ca /
2 kaṣṭapādādarthāntarakramāditi ṭa.. /
3 prayuktacaraśabdeneti ja.. , ña.. ca /
233


abhāvepi tayorantarvyavadhānāstridhaiva sā / 20ab
antarā padavākyābhyāṃ pratibhedaṃ punardvidhā // 20cd
vācyamarthārthyamānatvāttaddvidhā padavākyayoḥ / 21ab
vyutpāditapūrvvavācyaṃ vyutpādyañceti bhidyate // 21cd
iṣṭavyāghātakāritvaṃ hetoḥ syādasamarthatā / 22ab
asiddhatvaṃ viruddhatvamanaikāntikatā tathā // 22cd
evaṃ satpratipakṣatvaṃ kālātītatvasaṅkaraḥ / 23ab
pakṣe sapakṣenāstitvaṃ vipakṣe .astitvameva tat // 23cd
kāvyeṣu pariṣadyānāṃ na bhavedapyaruntudam / 24ab
ekādaśanirarthatvaṃ 1 duṣkarādau na duṣyati // 24cd
duḥkhīkaroti doṣajñāngūḍhārthatvaṃ na duṣkare / 25ab
na grāmyatodvegakārī prasiddherllokaśāstrayoḥ // 25cd
kriyābhraṃśena lakṣmāsti kriyādhyāhārayogataḥ / 26ab
bhraṣṭakārakatākṣepabalādhyāhṛtakārake // 26cd
pragṛhye gṛhyate naiva kṣataṃ vigatasandhinā / 27ab
kaṣṭapāṭhādvisandhitvaṃ durvvacādau na durbhagam // 27cd
anuprāse padāvṛttirvyastasambandhatā śubhā / 28ab
nārthasaṃgrahaṇe doṣo vyutkramādyairnna lipyate // 28cd
vibhaktisaṃjñāliṅgānāṃ yatrodvego na dhīmatāṃ / 29ab
saṃkhyāyāstatra bhinnatvamupamānopameyayoḥ // 29cd
anekasya tathaikena bahūnāṃ bahubhiḥ śubhā / 30ab
kavīmāṃ samudācāraḥ samayo nāma gīyate // 30cd


1 ekādaśanirastatvamiti ña.. /
234


samānyaśca viśiṣṭaśca dharmmavadbhavati dvidhā / 31ab
siddhasaiddhāntikānāñca kavīnāñcāvivādataḥ // 31cd
yaḥ prasidhyati sāmānya ityasau samayo mataḥ / 32ab
sarvvesiddhāntikā yena sañcaranti niratyayaṃ // 32cd
kiyanta eva vā yena sāmānyastena sadvidhā / 33ab
chedasiddhantato .anyaḥ syāt keṣāñcidbhrāntito yathā // 33cd
tarkajñānaṃ muneḥ kasya kasyacit kṣaṇabhaṅgikā / 34ab
bhūtacaitanyatā kasya jñānasya suprakāśatā // 34cd
prajñātasthūlatāśabdānekāntatvaṃ tathārhataḥ / 35ab
śaivavaiṣṇavaśākteyasaurasiddhāntināṃ matiḥ // 35cd
jagataḥ kāraṇaṃ brahma sāṅkhyānāṃ sapradhānakaṃ / 36ab
asmin sarasvatīloke sañcarantaḥ parasparam // 36cd
badhnanti vyatipaśyanto yadviśiṣṭaiḥ sa ucyate / 37ab
parigrahādapyasatāṃ satāmevāparigrahāt // 37cd
bhidyamānasya tasyāyaṃ dvaividhyamupagīyate / 38ab
pratyakṣādipramāṇairyadbādhitaṃ tadasadviduḥ // 38cd
kavibhistat pratigrāhyaṃ jñānasya dyotamānatā / 39ab
yadevārthakriyākāri tadeva paramārthasat // 39cd
ajñānājjñānatastvekaṃ brahmaiva paramārthasat / 40ab
viṣṇuḥ svargādihetuḥ sa śabdālaṅkārarūpavān / 40cd
aparā ca parā vidyā tāṃ jñātvā mucyate bhavāt // 40// 40ef


ityāgneye mahāpurāṇe alaṅkāre kāvyadoṣaviveko nāma ṣaṭcatvāriṃśadadhikatriśatatamo .adhyāyaḥ /
235

Chapter 347

atha saptacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

ekākṣarābhidhānaṃ /
agniruvāca /
ekākṣarābhidhānañca mātṛkāntaṃ vadāmi te / 1ab
a viṣṇuḥ pratiṣedhaḥ syādā pitāmahavākyayoḥ // 1cd
sīmāyāmathāvyayaṃ ā bhavetsaṃkrodhapīḍayoḥ / 2ab
iḥ kāme ratilakṣmyorī uḥ śive rakṣakādya ūḥ 1 // 2cd
ṛ śabde cāditau ṛsyāt ḷ ḹ te vai ditau guhe / 3ab
e devī ai yoginī syādo brahmā au maheśvaraḥ // 3cd
aṅkāmaḥ aḥ praśastaḥ syāt 2 ko brahmādau ku kutsite / 4ab
khaṃ śūnyendriyaṃ khaṅgo gandharvve ca vināyake // 4cd
gaṅgīte go gāyane syād gho ghaṇṭā kiṅkiṇīmukhe / 5ab
tā.ṛane ṅaśca viṣaye spṛhāyāñcaiva bhairave // 5cd
co durjane nirmmale chaśchede jirjjayane tathā / 6ab
jaṃ gīte jhaḥ praśaste syādbale 3 ño gāyane ca ṭaḥ // 6cd
ṭhaścandramaṇḍale śūnye śive codbandhane mataḥ / 7ab
ḍaśca rudre dhvanau trāse ḍhakvāyāṃ ḍho dhvanau mataḥ // 7cd
ṇo niṣkarṣe niścaye ca taścaure kroḍapucchake / 8ab
bhakṣaṇe thaśchedane do dhāraṇe śobhane mataḥ // 8cd


1 brahmakādya ūriti kha.. /
2 praśāntaḥ syāditi kha.. /
3 dhane iti ña.. /
236


dho dhātari cadhūstūre no vṛnde sugate tathā / 9ab
pa upavane vikhyātaḥ phaśca jhañjhānile mataḥ // 9cd
phuḥ phutkāre niṣphale ca viḥ pakṣī bhañca tārake / 10ab
mā śrīrmmānañca mātā syādyāga yo yātṛvīraṇe // 10cd
ro bahnau ca laḥ śakre ca lo vidhātari īritaḥ / 11ab
viśleṣaṇe vo varuṇe śayane śaśca śaṃ sukhe // 11cd
ṣaḥ śreṣṭhe saḥ parokṣe ca sā lakṣmīḥ saṃ kace mataḥ / 12ab
dhāraṇe hastathā rudre kṣaḥ kṣattre cākṣare mataḥ // 12cd
kṣo nṛsiṃhe harau tadvat kṣetrapālakayorapi / 13ab
mantra ekākṣaro devo bhuktimuktipradāyakaḥ // 13cd
haihayaśirase namaḥ sarvvavidyāprado manuḥ / 14ab
akārādyāstathā mantrā mātṛkāmantra uttamaḥ // 14cd
ekapadme .arcayedetānnava durgāśca pūjayet / 15ab
bhagavatī kātyāyanī kauśikī cātha caṇḍikā // 15cd
pracaṇḍā suranāyikā ugrā pārvvatī durgayā / 16ab
oṃ caṇḍikāyai vidmahe bhagavatyai dhīmahi tanno durgā pracodayāt /
kramādi tu ṣa.ṛaṅgaṃ syādgaṇo gururguruḥ kramāt // 16cd
ajitāparājitā cātha jayā ca vijayā tataḥ / 17ab
kātyāyanī bhadrakālī maṅgalā siddhirevatī // 17cd
siddhādivaṭukāḥ pūjyā hetukaśca kapālikaḥ / 18ab
ekapādo bhīmarūpo dikpālānmadhyato nava // 18cd
hrīṃ durge durge rakṣaṇi svāhāmantrārthasiddhaye / 19ab
gaurī pūjyā ca dharmmādyāḥ skandādyāḥ śaktayo yajet // 19cd
237

prajñā jñānā kriyā vācā vāgīśī jvālinī tathā / 20ab
kāminī kāmamālā ca indrādyāḥ śaktipūjanaṃ // 20cd
oṃ gaṃ svāhā mūlamantro .ayaṃ gaṃ vā gaṇapataye namaḥ / 21ab
ṣa.ṛaṅgo raktaśuklaśca dantākṣaparaśūtkaṭaḥ // 21cd
samodako .atha 1 gandhādigandholkāyeti ca kramāt / 22ab
gajo mahāgaṇapatirmmaholkaḥ pūjya eva ca // 22cd
kuṣmāṇḍāya ekadantatripurāntakāya śyāmadantavikaṭaharahāsāya /
lambanāśānanāya padmadaṃṣṭrāya megholkāya dhūmolkāya /
vakratuṇdāya vighneśvarāya vikaṭotkaṭāya gajendragamanāya /
bhujagendrahārāya śaśāṅkadharāya gaṇādhipataye svāhā /
etairmmanubhiḥ svāhāntaiḥ pūjya tilahomādinārthabhāk / 23ab
kādyairvā vījasaṃyuktaistairādyaiśca namo .antakaiḥ // 23cd
mantrāḥ pṛthak pṛthagvā syurdvirephadvirmukhākṣiṇaḥ 2* / 24ab
kātyāyanaṃ akanda āha yattadvyākaraṇaṃ vade // 24cd


ityāgneye mahāpurāṇe ekākṣarābhidhānaṃ nāma saptacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /


1 same deśe .atheti ja.. /
2 dve dve rekhātha dakṣiṇā iti ja.. /
* dvirephadvirmūkhākṣiṇa ityayaṃ pāṭha ādarśadoṣeṇa samīcīno bhavituṃ nārhati /
238


Chapter 348

athāṣṭacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /

vyākaraṇaṃ /
skandauvāca /
vakṣye vyākaraṇaṃ sāraṃ siddhaśabdasvarūpakam / 1ab
kātyāyanavibodhāya bālānāṃ bodhanāya ca // 1cd
pratyāhārādikāḥ saṃjñāḥ śāstrasaṃvyavahāragāḥ / 2ab
a i u ṇa ṛ ḷ ka e ṅa ai au ca ha ya va ra ṭa ṇa na ña ma ṅa ṇa nama jha bha ña gha dha ṣa ja va ga ḍa da śa kha pha cha ṭha tha ca ṭa ta ka pa ya śa ṣa sa ra ha la iti pratyāhāraḥ /
upadeśa iddhalantaṃ bhavedajanunāsikaḥ // 2cd
ādivarṇo gṛhyamāṇo .apyantyenetā sahaiva tu / 3ab
tayormadhyagatānāṃ syādgrāhakaḥ svasya tadyathā // 3cd
aṇ eṅ aṭ yaṅ chav jham bhaṣ ak ik aṇ iṇ yaṇ pareṇa ṇakāreṇa / am yam ṅam ac ic aic ay may jhay khay jav jhav khav cav śav as has vas bhas al hal bal ral jhal sal iti pratyāhāraḥ /


ityāgneye mahāpurāṇe vyākaraṇe pratyāhāro nāmāṣṭacatvāriṃśadadhikatriśatatamo .adhyāyaḥ /
239

Chapter 349

athonapañcāśadadhikatriśatatamo .adhyāyaḥ /

sandhisiddharūpaṃ /
skandauvāca /
vakṣye sandhisiddharūpaṃ svarasandhimathāditaḥ / 1ab
daṇḍāgramaṃ sāgatā dadhīdaṃ nadīhate madhūdakaṃ // 1cd
pitṛṣabhaḥ ḹkāraśca tavedaṃ sakalodakaṃ / 2ab
arddharcco .ayaṃ tavalkāraḥ saiṣā saindrī tavaudanam // 2cd
khaṭṭaugho .abhavadityevaṃ vyasudhīrvasvalaṅkṛtaṃ / 3ab
pitrarthopavanaṃ dātrī nāyako lāvako nayaḥ // 3cd
taiha tayihetyādi te .atra yo .atra jale .akajaṃ / 4ab
prakṛtirno aho ehi a avehi i indrakaṃ // 4cd
u uttiṣṭha kavī etau vāyu etau vane ime / 5ab
amī ete yajñabhūte ehi deva imannaya // 5cd
vakṣye sandhiṃ vyañjanāṇāṃ vāgyato .ajekamātṛkaḥ / 6ab
ṣaḍete tadime vādivāṅnītiḥ ṣaṇmukhādikam // 6cd
vāṅmanasaṃ vagbhāvādirvāk ślakṣṇaṃ taccharīrakaṃ / 7ab
tallu nāti taccarecca kruṅṅāste ca sugaṇiha // 7cd
bhavāṃścaran bhavāṃśchātro bhavāṃṣṭīkā bhavāṃṣṭhakaḥ / 8ab
bhavāṃstīrthaṃ bhavāṃstheyāt bhavāṃllekhā bhavāñjayaḥ // 8cd
bhavāñchete bhavāñcaśete bhavāñśete bhavāṇḍīnaḥ / 9ab
svambharttā tvaṅkaroṣyādiḥ sandhirjñeyo visargajaḥ // 9cd
240

kaśchindyāt kaścaret kaṣṭaḥ kaṣṭhaḥ kasthaśca kaścalet / 10ab
kaX khanet kaX karoti sma kaW paṭhet kaW phaleta vā // 10cd
kaśśvaśuraḥ kaḥśvaśuraḥ kassāvaraḥ kaḥsāvaraḥ / 11ab
kaḥ phaleta kaḥ śayitā ko .atra yodhaḥ ka uttamaḥ // 11cd
devā ete bho iha sodarā yānti bhago vraja / 12ab
supūḥ sudūrātriratra vāyuryāti punarna hi // 12cd
punareti sa yātīha eṣa yāti ka īśvaraḥ / 13ab
jyotīrūpaṃ tavacchatraṃ mlecchadhīśchidramacchidat // 13cd


ityāgneye mahāpurāṇe vyākaraṇe sandhisiddharūpaṃ nāmonapañcāśadadhikatriśatatamo .adhyāyaḥ /

Chapter 350

atha pañcāśadadhikatriśatatamo .adhyāyaḥ /

subvibhaktisiddharūpaṃ /
skandauvāca /
vibhaktisiddharūpañca kātyāyana vadāmi te / 1ab
dve vibhaktī suptiṅaścaya supaḥ sapta vibhaktayaḥ // 1cd
suaujasiti prathamā amauṭśaso dvitīyā / 2ab
ṭābhyāṃ bhisiti tṛtīyā ṅebhyāṃbhyasaścaturthyapi // 2cd
ṅasibhyāṃbhyasaḥ pañcamī syātṅasosāmiti ṣaṣṭhyapi / 3ab
ṅiossuviti saptamī syāt syuḥ prātipadikātparāḥ // 3cd
dvividhaṃ prātipadikaṃ hyajantañca halantakaṃ / 4ab
241

pratyekaṃ trividhaṃ tat syāt pumāṃstrī ca napuṃsakaṃ // 4cd
darśyante nāyakāsteṣāmanuktānāñca vīryyataḥ / 5ab
vṛkṣaḥ sarvvo .atha pūrvvaśca prathamaśca dvitīyakaḥ // 5cd
tṛtīyaḥ khaṇḍapā vahniḥ sakhāpatiraharpatiḥ / 6ab
paṭurnīrgrāmanīndraśca khalapūrmmitrabhūḥ svabhūḥ // 6cd
suśrīḥ sudhīḥ pitā bhrātā nā karttā kroṣṭunaptṛnaptṛkau / 7ab
surā rā gaustathā dyaurglauḥ svarāntāḥ puṃsi nāyakāḥ // 7cd
suvāk tvak pṛṣat samrāṭ janmabhāk ca aveḍapi / 8ab
āpo marudbhavan dīvyan bhavāṃśca maghavān pivan // 8cd
bhagavānadhavānarvvānvahnimat sarvvitsupṛt / 9ab
susīmā kuṇḍī rājā ca śvā yuvā maghavā tathā // 9cd
pūṣā sukarmmā yajvā ca suvarmmā ca sudharmmaṇā / 10ab
aryyamā vṛtrahā panthāḥ sukakudādipañca ca // 10cd
praśān sutāṃśca pañcādyāḥ sugīḥ surāḥ supūrapi / 11ab
candramāḥ suvacāḥ śreyān vidvāṃścośanasā saha // 11cd
pecivān gauravānaḍvān godhūṅmitradruhau śvaliṭ / 12ab
striyāṃ jāyā jarā bālā e.ṛakā saha vṛddhayā // 12cd
kṣatriyā bahurājā ca bahudā mā .atha bālikā / 13ab
māyā kaumudagandhā ca sarvvā pūrvvā sahānyayā // 13cd
dvitīyā ca tṛtīyā ca buddhiḥ strī śrīrnnadī sudhīḥ / 14ab
bhavantī caiva dīvyantī bhātī bhāntī ca yāntyapi // 14cd
śṛṇvatī tudatī kartrī tudantī kurvatī mahī / 15ab
rundhatī krī.ṛatī dantī pālayantī surāṇyapi // 15cd
242

gaurī putravatī nīśca vadhūrddevatayā bhuvā / 16ab
tisro dve kati varṣābhūḥ svasā mātā varā ca gauḥ // 16cd
naurvāktvakprācyavācīti tiraścī samudīcyapi / 17ab
śaradvidyut saridyoṣit agnivit saspadā dṛśat // 17cd
yaiṣā sā vedavitsaṃvit bahvī rājñī tvayā mayā / 18ab
sīmā pañcādayo rājī dhūḥ pūścaiva diśā 1 girā // 18cd
catasro viduṣī caiva keyaṃ dik dṛkca tādṛśī / 19ab
asau striyāṃ nāyakāśca nāyakāśca napuṃsake // 19cd
kuṇḍaṃ sarvaṃ somapañca dadhi vāri khalapvatha / 20ab
madhu trapu karttṛ bhaktṛ ativaktṛ payaḥ puraḥ // 20cd
prākpratyak ca tiryyagudak jagad jāgrattathā sakṛt / 21ab
susampacca sudaṇḍīha ahaḥ kiñcedamityapi // 21cd
ṣaṭsarpiḥ śreyaścatvāri ado .anye hīdṛśāḥ pare / 22ab
etebhyaḥ prathamādayaśca syuḥ prātipadikātparāḥ // 22cd
dhātupratyayahīnaṃ yatsyāt prātipadikantu tat / 23ab
prātipadikāt svaliṅgārthavacane prathamā bhavet // 23cd
sambodhane ca prathamā ukte karmmaṇi karttari / 24ab
karmma yat kriyate tatsyāt dvitīyā karmaṇi smṛtā // 24cd
kriyate yena karaṇaṃ karttā yaśca karoti saḥ / 25ab
anukte tiṅkṛttaddhitaistṛtīyā karaṇe bhavet // 25cd
kārake karttari ca sā sampradāne caturthyapi / 26ab
yasmai ditsā dhārayate sampradānaṃ tadoritaṃ // 26cd


1 diveti ja.. /
243


apādānaṃ yato .apaiti ādatte ca bhayaṃ yataḥ / 27ab
apādāne pañcamī syāt svasvāmyādau ca ṣaṣṭhyapi // 27cd
ādhāro yo .adhikaraṇaṃ vibhaktistatra saptamī / 28ab
ekārthe caikavacanaṃ dvyarthe dvivacanaṃ bhavet // 28cd
bahuṣu bahuvacanaṃ siddharūpāṇyatho vade / 29ab
vṛkṣaḥ sūryyo .ambuvāho .arka herave hedvijātayaḥ // 29cd
viprau gajānmahendreṇa yamābhyāmanalaiḥ kṛtaṃ / 30ab
rāmāya munivaryyābhyāṃ kebhyo dharmmāt harau ratiḥ // 30cd
śarābhyāṃ pustakebhyaśca arthasyeśvarayorgatiḥ / 31ab
bālānāṃ sajjane prītirhaṃsayoḥ kamaleṣu ca // 31cd
evaṃ kāmamaheśādyāḥ śabdā jñeyāñca vṛkṣavat / 32ab
sarve viśve ca sarvasmai sarvasmātkataro mataḥ // 32cd
sarveṣāṃ svañca viśvasmin śeṣaṃ rūpañca vṛkṣavat / 33ab
evañcobhayakatarakatamānyatarādayaḥ // 33cd
pūrvve pūrvvāśca pūrvasmai pūrvasmāt susamāgataḥ / 34ab
pūrvve buddhiśca pūrvasmin śeṣarūpantu sarvavat // 34cd
evaṃ parāvarādyāśca dakṣiṇottarakāntarāḥ / 35ab
aparaścādharo nemāḥ prathamāḥ prathame .arkavat // 35cd
evaṃ caramāyatayā alpārddhā nemaādayaḥ / 36ab
dvitīyasmai dvitīyāya dvitīyasmāt dvitīyakāt // 36cd
dvitīyasmin dvitīye ca tṛtīyaśca tathā .arkkavat / 37ab
somapāḥ somapau jñeyau somapāḥ somapāṃ vraja // 37cd
kīlālapau somapaśca somapā somape dada / 38ab
244

somapābhyāṃ somapābhyaḥ somapaḥ somapoḥ kulaṃ // 38cd
evaṃ kīlālapādyāḥ syuḥ kaviragnistathā .arayaḥ / 39ab
hekave kavimagnī tān harīn sātyakinā hṛtaṃ // 39cd
ravibhyāṃ ravibhirddehi vahṇaye yaḥ samāgataḥ / 40ab
agneragnyostathāgnīnāṃ kavau kavyoḥ kaviṣva .atha // 40cd
evaṃ susṛtirabhrāntiḥ sukīrttiḥ sudhṛtistathā / 41ab
sakhā sakhāyau sakhāyaḥ hesakhe vraja satpatiṃ // 41cd
sakhāyañca sakhāyau ca sakhīn sakhyā gato dada / 42ab
sakhye sakhyuśca sakhyuśca sakhyoḥ śeṣaḥ kaveriva // 42cd
patyā patye ca patyuśca patyuḥ patyostathā .agnivat / 43ab
dvau dvau dvābhyāṃ dvābhyāṃ dvitvādyarthe dvayordvayoḥ // 43cd
trayastrīṃśca tribhistribhyastrayāṇāñca triṣu kramāt / 44ab
kavivat katikatītiśeṣaṃ vahuvacanaṃ smṛtam // 44cd
nīrniyau ca niyo henīḥ niyaṃ niyau niyo niyā / 45ab
nībhyāṃ nībhirniye nībhyaḥ niyānniyi niyostathā // 45cd
suśrīḥ sudhīḥ prabhṛtayo grāmaṇīḥ pūjayeddhariṃ / 46ab
grāmaṇyau grāmaṇyo grāmaṇyaṃ grāmaṇyā grāmaṇībhiḥ // 46cd
grāmaṇyo grāmaṇyāmevaṃ senānīpramukhāḥ subhūḥ / 47ab
subhuvau ca svayambhuvaḥ svayambhuca svayambhuvaḥ // 47cd
svayambhuvā svayambhuvi evaṃ pratibhuvādayaḥ / 48ab
khalapūḥ khalapvau śreṣṭhau khalapvañca khalapvi ca // 48cd
evaṃ śarapūmukhāḥ syuḥ kroṣṭā kroṣṭāra īritāḥ / 49ab
kroṣṭūṃśca kroṣṭunā kroṣṭrā kroṣṭūnāṃ kroṣṭarīddṛśaṃ // 49cd
245

pitā pitarau pitaraḥ hepitaḥ pitarau śubhau / 50ab
pitṝn pituḥ pituḥ pitroḥ pitṝṇāṃ pitarīdṛśaṃ // 50cd
evaṃ bhrātā ca jāmātṛmukhā nṝṇāṃ nṛṇāṃ tathā / 51ab
karttā karttārau karttṝṃśca karttṝṇāṃ karttarīdṛśaṃ // 51cd
pitṛvaccaivamudgātā svasā naptrādayaḥ smṛtāḥ / 52ab
surāḥ surāyau surāyaḥ surāyāñca surāyyapi // 52cd
gauḥ gāvau gāṅgā gavā ca gorgavośca gavāṃ gavi / 53ab
evaṃ dyaurlauścāpi tathā svarāntāḥ puṃsi nāyakāḥ // 53cd
suvāk suvācau suvācā suvāgbhyāñca suvākṣvapi / 54ab
evaṃ dikpramukhāḥ prāṅca prāñcau prāñcañca bho vraja // 54cd
prāgbhyāṃ prāgbhiḥ prācāñca prāci ca prāṅsu prāṅkṣvapi / 55ab
evaṃ hyudaṅudīcī vā samyaṅ pratyaksamīcyapi // 55cd
tiryyaṅtiraśca sadhryaṅ ca viśvadryaṅ pūrvavat smṛtāḥ / 56ab
adadryaṅadamuyaṅ syāt tathāmumuyaṅīritaḥ // 56cd
adadryañco hyamudrīcaḥ adadryagbhyāñca pūrvvavat / 57ab
tattvatṛṭ tattvatṛṣau ca tattvatṛṅbhyāṃ samāgataḥ // 57cd
tattvatṛṣi tattvatṛṭsu evaṃ kāṣṭhata.ṛādayaḥ / 58ab
bhiṣak bhiṣagbhyāṃ bhiṣaji janmabhāgādayastathā // 58cd
marut marudbhyāṃ maruti evaṃ śutrujidādayaḥ / 59ab
bhavān bhavantau bhavatāṃ bhavaṃścaiva bhavatyapi // 59cd
mahānmahāntau mahatāmevaṃ bhagavadādayaḥ / 60ab
evaṃ maghavānmaghavantau agniciccāgnicityapi // 60cd
agnicitsvevamevānyat vedavittattvavittvapi / 61ab
246

vedavidāmevamanyat yaḥ samastena sarvvavit // 61cd
rājā rājānau rājñaḥ rājñi rājani rājan / 62ab
yajvā yajvānastadvat karī daṇḍī ca danḍinā // 62cd
panthāḥ panthānau ca pathaḥ pathibhyāṃ pathi cedṛśam / 63ab
manthā ṛbhukṣāḥ pathyādyāḥ pañca pañca ca pañcabhiḥ // 63cd
pratān pratānau pratānbhyāṃ hepratāṃśca suśarmmaṇaḥ / 64ab
āpaḥ apaḥ adbhirapyevaṃ praśāṃścaiva praśāmyapi // 64cd
kaḥ kena sarvvavat keṣu ayaṃ ceme imānnayaḥ / 65ab
anena cābhyāmebhiśca asmai cebhyaḥ svamasya ca // 65cd
anayoreṣāmeṣu syāccatvāraścaturastathā / 66ab
caturṇāñca caturṣva .asti sugīḥ śreṣṭhaḥ sugiryyapi // 66cd
sudyauḥ sudivau sudyubhyāṃ di.ṛviṣau viṭsu yādṛśaḥ / 67ab
yādṛgbhyāñcaiva vi.ṛbhyāñca ṣaṭ ṣaṭ ṣaṇāñca ṣaṭsvapi // 67cd
suvacāḥ suvacasā ca suvacobhyāmathedṛśam / 68ab
he suvaco he uśanan uśanā vośanasyapi // 68cd
puradaṃśā anehā hevidvan vidvāṃsa uttamāḥ / 69ab
viduṣe namo vidvadbhyāṃ vidvatsu ca vabhūvivān // 69cd
evañca pecivān śreyān śreyāṃsau śreyasastathā / 70ab
asau amū amī śreṣṭhā amuṃ amūnihāmunā // 70cd
amībhiramusmai vāmusmādamusya vāmuyostathā / 71ab
amīṣāmamusminnityevaṃ godhuk godhugbhirāgataḥ // 71cd
godhukṣvityevamanyepi mitradruho mitraduhā / 72ab
mitradhrugbhyāṃ mitradhrugbharevaṃ cittadruhādayaḥ // 72cd
247

svaliṭ svali.ṛbhyāṃ svalihi anaḍvānanaḍutsu ca / 73ab
ajantāśca halantāśca puṃsyatho .atha striyāṃ vade // 73cd


ityāgneye mahāpurāṇe vyākaraṇe puṃliṅgaśabdasiddharūpaṃ nāma pañcāśadadhikatriśatatamo .adhyāyaḥ /

Chapter 351

athaikapañcāśadadhikatriśatatamo .adhyāyaḥ /

strīliṅgaśabdasiddharūpam /
skanda uvāca /
ramā rame ramāḥ śubhā ramāṃ rame rasāstathā / 1ab
ramayā ca ramābhyāñca ramābhiḥ kṛtamavyayaṃ // 1cd
ramāyai ca ramābhyāśca ramāyā ramayoḥ śubhaṃ / 2ab
ramāṇāñca ramāyāñca ramāsvevaṃ kalādayaḥ // 2cd
jarā jarasau jara iti jarasaśca jarā jarāṃ / 3ab
jarasañca jarāsvevaṃ sarvvā sarvve ca sarvvayā // 3cd
sarvvasyai dehi sarvvasyāḥ sarvvasyāḥ sarvvasyostathā / 4ab
śeṣaṃ ramāvadrūpaṃ syād dve dve tisraśca tisṛṇāṃ // 4cd
buddhīrbuddhyā buddhaye ca buddhyai buddheśca hemate / 5ab
kavivatsyānmunīnāñca nadī nadyau nadīṃ nadīḥ // 5cd
nadyā nadībhirnadyai ca nadyāñcaiva nadīṣu ca / 6ab
kumārī jṛmbhaṇītyevaṃ śrīḥ śriyau ca śriyaḥ śriyā // 6cd
248

śriyai śriye strīṃ striyañca strīśca striyaḥ striyā striyai / 7ab
striyāḥ strīṇāṃ striyāñca grāmaṇyāṃ dhenvai ca dhenave // 7cd
jambūrjambvau ca jambūśca jambūnāñca phalampiva / 8ab
varṣābhvau ca punarbhvau ca mātṝrvvāpi ca gauśca nauḥ // 8cd
vāgvācā vāgbhiśca vākṣu śragbhyāṃ sraji srajostathā / 9ab
vidvadbhyāñcaiva vidvatsu bhavatī syād bhavantyapi // 9cd
dīvyantī bhātī bhāntī ca tudantī ca tudatyapi / 10ab
rudatī rundhatī devī gṛhnatī corayantyapi // 10cd
dṛṣat dṛṣadbhyāṃ dṛṣadi viśeṣaviduṣī kṛtiḥ / 11ab
samit samidbhyāṃ samidhi sīmā sīmni ca sīmani // 11cd
dāmanībhyāṃ kakudbhyāñca keyamābhyāṃ tathāsu ca / 12ab
gīrbhyāñcaiva girā gīrṣu subhūḥ supūḥ purā puri // 12cd
dyaurdyubhyāṃ divi dyuṣu tādṛśyā tādṛśo diśaḥ / 13ab
yādṛśyāṃ yādṛśī tadvat suvacobhyāṃ suvacaḥsvapi / 13cd
asau cāmūmamū cāmūramūbhiramuyā .amuyoḥ // 13// 13ef


ityāgneye mahāpurāṇe vyākaraṇe strīliṅgaśabdasiddharūpaṃ nāmaikapañcāśadadhikatriśatatamo .adhyāyaḥ //
249

Chapter 352

atha dvipañcāśadadhikatriśatatamo . adhyāyaḥ /

napuṃsakaśabdasiddharūpaṃ /
skanda uvāca /
napuṃsake kiṃ ke kāni kiṃ ke kāni tato jalaṃ / 1ab
sarvaṃ sarve ca pūrvādyāḥ somapaṃ somapāni ca // 1cd
grāmaṇi grāmaṇinī ca grāmaṇi grāmaṇīnyapi / 2ab
vāri vāriṇī vārīṇi vāriṇāṃ vāriṇīdṛśaṃ // 2cd
śucaye śucine dehi mṛdune mṛdave tathā / 3ab
trapu trapuṇi trapuṇāñca khalapūni khalapvi ca // 3cd
karttrā ca kartṛṇe karttre atiryyatiriṇāntathā / 4ab
abhinyabhininī caive suvacāṃsi suvākṣu ca // 4cd
yadyattvime tat karmmāṇi idañceme tvimāni ca / 5ab
īdṛktvado .amunī amūni amunā syādamīṣu ca // 5cd
ahamāvāṃ vayaṃ māṃ vai ābāmasmānmayā kṛtaṃ / 6ab
āvābhyāñca tathāsmābhirmmahyamasmabhyameva ca // 6cd
madāvābhyāṃ madasmacca putro .ayaṃ mama cāvayoḥ / 7ab
asmākamapi cāsmāsu tvaṃ yuvāṃ yūyamījire // 7cd
tvāṃ yuvāñca yuṣmāṃśca tvayā yuṣmābhirīritaṃ / 8ab
tubhyaṃ yuvābhyāṃ yummabhyaṃ tvat yuvābhyāñca yuṣmat // 8cd
tava yuvayoryuṣmākaṃ tvayi yuṣmāsu bhāratī / 9ab
upalakṣaṇamatraiva ajjhalantāśca te smṛtāḥ // 9cd


ityāgneye mahāpurāṇe vyākaraṇe napuṃsakaśabdasiddharūpaṃ nāma dvipañcāśadadhikatriśatatamo .adhyāyaḥ /
250

Chapter 353

atha tripañcāśadadhikatriśatatamo .adhyāyaḥ /

kārakaṃ /
sukanda uvāca /
kārakaṃ sampravakṣyāmi vibhaktyarthasamanvitaṃ / 1ab
grāmo .asti hemahārkeha naumi viṣṇuṃ śriyā saha // 1cd
svatantraḥ karttā vidyāntaṃ kṛtinaḥ samupāsate / 2ab
hetukarttālambhayate hitaṃ vai karmmakarttari // 2cd
svayaṃ bhidyet prākṛtadhīḥ svayañca chidyate taruḥ / 3ab
karttā .abhihita uttamaḥ karttā .anabhihito .adhamaḥ // 3cd
karttā .anabhihito dharmmaḥ śiṣye vyākhyāyate yathā / 4ab
karttā pañcavidhaḥ proktaḥ karmma saptavidhaṃ śṛṇu // 4cd
īpsitaṃ karmma ca yathā śraddadhāti hariṃ yatiḥ / 5ab
anīpsitaṃ karmma yathā ahiṃ laṅghayate bhṛśaṃ // 5cd
naivepsitaṃ nānīpsitaṃ dugdhaṃ sambhakṣyanrajaḥ / 6ab
bhakṣyedapyakathitaṃ gopālo dogdhi gāṃ payaḥ // 6cd
karttṛkarmā .atha gamayecchiṣyaṃ grāmaṃ gururyathā / 7ab
karmma cābhihitaṃ pūjā kriyate vai śriye hareḥ // 7cd
karmmānabhihitaṃ stotraṃ hareḥ kuryyāttu sarvvadaṃ / 8ab
karaṇaṃ dvividhaṃ proktaṃ vāhyamabhyantaraṃ tathā // 8cd
cakṣuṣā rūpaṃ gṛhṇīti vāhyaṃ dātreṇa tallunet / 9ab
sampradānaṃ tridhā proktaṃ prerakaṃ brāhmaṇāya gāṃ // 9cd
251

naro dadāpi nṛpataye dāsantadanumantṛkaṃ / 10ab
anirākarttṛkaṃ bhartre dadyāt puṣpāṇi sajjanaḥ // 10cd
apādānaṃ dvidhā proktaṃ calamaśvāttu dhāvataḥ / 11ab
patitaścācalaṃ grāmādāgacchati sa vaiṣṇavaḥ // 11cd
caturddhā cādhikaraṇaṃ vyāpakandadhni vai ghṛtam / 12ab
tileṣu tailaṃ devārthamaupaśleṣikamucyate // 12cd
gṛhe tiṣṭhet kapirvṛkṣe smṛtaṃ vaiṣayikaṃ yathā / 13ab
jale matsyo vane siṃhaḥ smṛtaṃ sāmīpyakaṃ yathā // 13cd
gaṅgāyāṃ ghoṣo vasati aupacārikamīdṛśaṃ / 14ab
tṛtīyā vātha vā ṣaṣṭhī smṛtā .anabhihite tathā // 14cd
viṣṇuḥ sampūjyate lokairgantavyantena tasya vā / 15ab
prathamā .abhihitakarttṛkarmmaṇoḥ praṇameddharim // 15cd
hetau tṛtīyā cānnena vasedvṛkṣāya vai jalaṃ / 16ab
caturthī tādarthye .abhihitā pañcamī paryyupāṅmukhaiḥ // 16cd
yoge vṛṣṭaḥ pari grāmāddevo .ayaṃ balavat purā / 17ab
pūrvvo grāmādṛte viṣṇorna muktiritaro hareḥ // 17cd
pṛthagvinādyaistṛtīyā pañcamī ca tathā bhavet / 18ab
pṛthaggrāmādvihāreṇa vinā śrīśca śriyā śriyaḥ // 18cd
karmmapravacanīyākhyairdvitīyā yogato bhavet / 19ab
anvarjjunañca yoddhāro hyabhito grāmamīritaṃ // 19cd
namaḥsvāhāsvadhāsvastivaṣaḍādyaiścaturthyapi / 20ab
namo devāya te svasti tumarthādbhāvācinaḥ // 20cd
pākāya paktaye yāti tṛtīyā sahayogake / 21ab
252

hetvarthe kutsite .aṅge sā tṛtīyā ca viśeṣaṇe // 21cd
pitā .agātsaha putreṇa kāṇo .akṣṇā gadayā hariḥ / 22ab
arthena nivasedbhṛtyaḥ kāle bhāve ca saptamau // 22cd
viṣṇau nate bhavenmuktirvasante sa gato harim / 23ab
nṛṇāṃ svāmī nṛṣu svāmī nṛṇāmīśaḥ satāmpatiḥ // 23cd
nṛṇāṃ sākṣī nṛṣu sākṣī goṣu nātho gavāmpatiḥ / 24ab
goṣu sūto gavāṃ sūto rājñāṃ dāyādako .astviha // 24cd
annasya 1 hetorvasati ṣaṣṭhī smṛtyarthakarmaṇi / 25ab
mātuḥ smarati goptāraṃ nityaṃ syāt kartṛkarmaṇoḥ / 25cd
apāṃ bhettā tava kṛtirna niṣṭhādiṣu ṣaṣṭhyapi // 25// 25ef


ityāgneye mahāpurāṇe vyākaraṇe kārakaṃ nāma tripañcāśadadhikatriśatatamo .adhyāyaḥ /

Chapter 354

atha catuḥpañcāśadadhikatriśatatamo .adhyāyaḥ /

samāsaḥ /
skanda uvāca /
ṣo.ṛhā samāsaṃ vakṣyāmi aṣṭāviṃśatidhā punaḥ / 1ab
nityānityavibhāgena luglopena ca dvidhā // 1cd
kumbhakāraśca nityaḥ syāddhemakārādikastathā / 2ab
rājñaḥ pumān rājapumān nityo .ayañca samāsakaḥ // 2cd


1 arthasyeti ja.. /
253


kaṣṭaśrito luksamāsaḥ kaṇṭhekālādikastvaluk / 3ab
syādaṣṭadhā tatpuruṣaḥ prathamādyasupā saha // 3cd
prathamātatpuruṣo .ayaṃ pūrvvaṃ kāyasya vigrahe / 4ab
pūrvakāyo .aparakāyo hyadharottarakāyakaḥ // 4cd
arddhaṃ kaṇāyā arddhakaṇā bhikṣātūryyamathedṛśam / 5ab
āpannajīvikastadvat dvitīyā cādharāśritaḥ // 5cd
varṣambhogyo varṣabhogyo dhānyārthaśca tṛtīyayā / 6ab
caturthī syādviṣṇubalirvṛkabhītiśca pañcamī // 6cd
rājñaḥ pumān rājapumān ṣaṣṭhī vṛkṣaphalaṃ tathā / 7ab
saptamī cākṣaśauṇḍo .ayamahito nañsamāsakaḥ // 7cd
karmadhārayaḥ saptadhā nīlotpalamukhāḥ smṛtāḥ / 8ab
viśeṣaṇapūrvapado viśeṣyottaratastathā // 8cd
vaiyākaraṇakhamūciḥ śītoṣṇaṃ dvipadaṃ śubham / 9ab
upamānapūrvapadaḥ śaṅkhapāṇḍara ityapi // 9cd
upamānottarapadaḥ puruṣavyāghra ityapi / 10ab
sambhāvanāpūrvapado guṇavṛddhiritīdṛśam // 10cd
guṇa iti vṛddhirvācyā suhṛdeva suvandhukaḥ / 11ab
avadhāraṇapūrvapado bahubrīhiśca saptadhā // 11cd
dvipadaśca bahuvrīhirārū.ṛhbhavano naraḥ / 12ab
arccitāśeṣapūrvvoyaṃ bahvaṅghriḥ parikīrttitaḥ // 12cd
ete viprāścopadaśāḥ saṅkhyottarapadastvayam / 13ab
saṅkhyobhayapado yadvaddvitrā dvyekatrayo naraḥ // 13cd
sahapūrvapado .ayaṃ syāt samūloddhṛtakastaruḥ / 14ab
254

vyatihāralakṣaṇārthaḥ keśākeśi nakhānakhi // 14cd
diglakṣyā syāddakṣiṇapūrvvā dvigurābhāṣito dvidhā / 15ab
ekavadbhāvi dviśṛṅgaṃ pañcamūlī tvanekadhā // 15cd
dvandvaḥ samāso dvividho hītaretarayogakaḥ / 16ab
rudraviṣṇū samāhāro bherīpaṭahamīdṛśam // 16cd
dvidhākhyāto .avyayībhāvo nāmapūrvapado yathā / 17ab
śākasya mātrā śākaprati yathā .avyayapūrvvakaḥ // 17cd
upakumbhañcoparathyaṃ prādhānyena caturvidhaḥ / 18ab
uttarapadārthamukhyo dvandvaścobhayamukhyakaḥ / 18cd
pūrvārtheśo .avyayībhāvo bahuvrīhiśca vāhyagaḥ // 18// 18ef


ityāgneye mahāpurāṇe vyākaraṇe samāso nāma catuḥpañcāśadadhikatriśatatamo .adhyāyaḥ /

Chapter 355

atha pañcapañcāśadadhikatriśatatamo .adhyāyaḥ /

taddhitaṃ /
skanda uvāca /
taddhitaṃ trividhaṃ vakṣye sāmānyavṛttirīdṛśī / 1ab
le vyaṃsalo vatsalaḥ syādilaci syāttuphenilaṃ // 1cd
lomaśaḥ śe pāmano ne ilaci syāttu picchilaṃ / 2ab
aṇi prājña ārccakaḥ syāt dantāduraci danturaḥ // 2cd
re syānmadhuraṃ suśiraṃ re syāt keśara īdṛśaḥ / 3ab
255

hiraṇyaṃ ye mālavo ve valaci syādrajasvalaḥ // 3cd
inau dhanī karī hastī dhanikaṃ ṭikanīritaṃ / 4ab
payasvī vini māyāvī ūrṇāyuryuci īritaṃ // 4cd
vāgmo mini ālaci syādvācālaścāṭacīritaṃ / 5ab
phalino varhiṇaḥ kekī vṛndārakastathā kani // 5cd
āluci śītanna sahate śītāluḥ śvālurīdṛśaḥ / 6ab
himālurāluci syācca himaṃ na sahate tathā // 6cd
rūpaṃ vātādulaci syād vātulaścānapatyake / 7ab
vāśiṣṭhaḥ kauravo vāsaḥ pāñcālaḥ sosya vāsakaḥ // 7cd
tatra vāso māthuraḥ syādvettyadhīte ca cāndrakaḥ / 8ab
vyutkramaṃ vetti kramakaḥ naraścakrāma kauśakaḥ // 8cd
priyaṅgūnāṃ bhavaṃ kṣetraṃ praiyaṅgavīnakaṃ khañi / 9ab
maudgīnaṃ kaudravīṇañca vaidehaścānapatyake // 9cd
iñi dākṣirdāśarathiḥ kaci nārāyaṇādikaṃ / 10ab
āśvāyanaḥ syācca phañi yaci gārgyaśca vātsakaḥ // 10cd
ḍhaki syādvainateyādiścāṭakerastathairaki / 11ab
ḍhraki gaudherako rūpaṃ gaudhāraścārakīritaṃ // 11cd
kṣatriyo ghe kulīnaḥ khe ṇye kairavyādayaḥ smṛtāḥ / 12ab
yati mūrddhanyamukhyādiḥ sugandhiriti rūpakaṃ // 12cd
tārakādibhya itaci nabhastārakitādayaḥ / 13ab
anaṅi syācca kuṇḍodhnī puṣpadhanvasudhanvanau // 13cd
cañcupi vittacañcuḥ syādvittamasya ca śabdake / 14ab
caṇapi syāt keśacaṇaḥ rūpe syāt paṭarūpakam // 14cd
256

īyasau ca paṭīyān syāt tarapyakṣatarādikam / 15ab
pacatitarāñca tarapi tamapyaṭatitamāmapi // 15cd
mṛdvītamā kalpapi syādindrakalpo .arkakalpakaḥ / 16ab
rājadeśīyo deśīye deśye deśyādirūpakam // 16cd
paṭujātīyo jātīye jānumātrañca mātraci / 17ab
ūrudvayaso dvayasaci ūrudaghnañca daghnaci // 17cd
tayaṭi syāt pañcatayaḥ dauvārikaṣṭhakīritaṃ / 18ab
sāmānyavṛttiruktā .atha avyayākhyaśca taddhitaḥ // 18cd
yasmādyatatasili ca yatra tatra tralīritaṃ / 19ab
asmin kāle hyadhunāsyādidānīñcaiva dānyapi // 19cd
sarvasmin sarvvadā dāsyāttasminkāle rhilīritaṃ / 20ab
tarhi ho .asmin kāla iha karhi kasmiṃśca kālake // 20cd
yathā thāli thami kathaṃ pūrvvasyāndiśi sañcayet / 21ab
astāti caiva pūrvvasyāḥ pūrvvādigrāmaṇīyakāḥ // 21cd
purastāt sañcared gacchet sadyastulye .ahanīritaṃ / 22ab
uti pūrvvābde ca parut pūrvvatare parāryyapi // 22cd
aiṣamo .asmin saṃbatsare rūpaṃ samasi ceritaṃ / 23ab
edyavau paredyavi syāt parasminnahanīritaṃ // 23cd
adyāsminnahani dye syāt pūrvvedyuśca tathaidyusi / 24ab
dakṣiṇasyāndiśi vaset dakṣiṇāddakṣiṇādyubhau // 24cd
uttarasyāndiśi vaseduttarāduttarādyubhau / 25ab
upari vasedupariṣṭād bhavedriṣṭāti ūrddhvakāt // 25cd
uttareṇa ca pitroktaṃ āci ca syācca dakṣiṇā / 26ab
257

āhau dakṣiṇāhi vaseddviprakāraṃ dvidhā ca dhā // 26cd
dhyamuñi caikadhyaṃ kuru tvaṃ dvaidhandhamuñi cedṛśaṃ / 27ab
dvau prakārau dvidhā dhāci 1 āsusurataraṃ yathā 2* // 27cd
nipātāstaddhitāḥ proktāḥ taddhito bhāvavācakaḥ / 28ab
paṭorbhāvaḥ paṭutvantve padutā taliceritaṃ // 28cd
prathimā cemani pṛthoḥ saukhyaṃ sukhāt ṣyañīritam / 29ab
steyaṃ yāti ca stenasya ye sakhyuḥ sakhyamīritaṃ // 29cd
kaperbhāvaśca kāpeyaṃ sainyaṃ pathyaṃ yakīritaṃ / 30ab
āśvaṃ kaumārakaṃ cāṇi rūpaṃ cāṇi ca yauvanam / 30cd
ācāryakaṃ kaṇi proktamevamanyepi taddhitāḥ // 30// 30ef


ityāgneye mahāpurāṇe vyakaraṇe taddhitasiddharūpaṃ nāma pañcapañcāśadadhikatriśatatamo .adhyāyaḥ /

Chapter 356

atha ṣaṭpañcāśadadhikatriśatatamo .adhyāyaḥ /

uṇādisiddharūpam /
kumāra uvāca /
uṇādayo .abhidhāsyante pratyayā dhātutaḥ pare / 1ab
uṇi kāruśca śilpī syāt jāyurmmāyuśca pittakaṃ // 1cd
gomāyurvāyurvedeṣu vahulaṃ syuruṇādayaḥ / 2ab


1 pāṭho .ayaṃ paunaruktyadoṣeṇa duṣṭaḥ /
2 khayaṃ suṣṭhutarā yatheti ja.. / amumuttarā yatheti ṭa.. /
* pāṭho .ayaṃ, etatpāṭhasthalābhisiktapāṭhāntarañca na samyak pratibhāti /
258


āyuḥ svāduśca hetvādyāḥ kiṃśārurdhānyaśūkakaḥ // 2cd
kṛkavākuḥ kukkuṭaḥ syād gururbharttā marustathā / 3ab
śayuścājagaro jñeyaḥ sa harāyudhamucyate // 3cd
svarurvajraṃ trapurusi samasāraṃ phalgurīritaṃ / 4ab
gṛdhnaśca krani kiraci mandiraṃ timiraṃ tamaḥ // 4cd
ilaci salilaṃ vāri kalyāṇaṃ bhaṇḍilaṃ smṛtaṃ / 5ab
budho vidvān kvasau syācca śiviraṃ guptasaṃsthitiḥ // 5cd
oturviḍālaśca tuni abhidhānādugādayaḥ / 6ab
karṇaḥ kāmī ca gṛhabhūrvāsturjaivātṛkaḥ smṛtaḥ // 6cd
anaḍvān vahatervini syājjātau jīvārṇavauṣadhaṃ / 7ab
nau vahnirinani hariṇaḥ mṛgaḥ kāmī ca bhājanam 1 // 7cd
kambojo bhājanambhāṇḍaṃ saraṇḍaśca catuṣpadaḥ / 8ab
tarureraṇḍaḥ saṅghāto varū.ṛaḥ sāma nirbharaṃ // 8cd
sphāraṃ prabhūtaṃ syānnāntapratyaye cīravalkalaṃ / 9ab
kātaro bhīrurugrastu pracaṇḍo javasaṃ tṛṇaṃ // 9cd
jagaccaiva tu bhūrloko kṛśānurjyotirarkkakaḥ / 10ab
varvvaraḥ kuṭilo dhūrttaścatvarañca catuṣpathaṃ // 10cd
cīvaraṃ bhikṣuprāvṛttirādityo mitra īritaḥ / 11ab
putra sūnuḥ pitā tātaḥ pṛdākurvyāghravṛścike / 11cd
gartto .avaṭo .atha bharato naṭo .aparepyuṇādayaḥ // 11// 11ef


ityāgneye mahāpurāṇe vyākaraṇe uṇādisiddharūpaṃ nāma ṣaṭpañcāśaṭadhikatriśatatamo .adhyāyaḥ /


1 pāṭho .ayaṃ na sādhu saṅgacchate /
259


Chapter 357

atha saptapañcāśadadhikatriśatatamo .adhyāyaḥ /

tiṅvibhaktisiddharūpaṃ /
kumāra uvāca /
tiṅvibhaktiṃ pravakṣyāmi tathādeśaṃ samāsataḥ / 1ab
tiṅastriṣvapi varttante bhāve karmmaṇi karttari // 1cd
sakarmmakārmmakācca karttari dvipade smṛtāḥ / 2ab
sakarmmakākarmmaṇi ca tadādeśastatheritaḥ // 2cd
varttamāne laḍākhyāto vidhyādyarthe liṅīritaḥ / 3ab
vidhyādau loḍāśiṣi ca bhūtānadyatane ca laṅ // 3cd
bhūte luṅliṭ parokṣe .atha bhāvinyadyatane ca luṭ / 4ab
liṅāśiṣi ca śeṣe .arthe la.ṛbhaviṣyati lṛṅbhavet // 4cd
liṅnimimitte kriyātipattau pare navātmanepadam / 5ab
pūrvvaṃ nava parasmaipadantiptasantīti prathamaḥ pumāna // 5cd
sipthastha madhyamanaro mipvasmascottamaḥ pumān / 6ab
ta ātāṃ antātmane mukhyaḥ thāsāthāṃ dhvañca madhyamaḥ // 6cd
uttama i vahi mahi bhūvādyā dhātavaḥ smṛtāḥ / 7ab
bhuviredhiḥ pacirnandirdhvaṃsiḥ śraṃsiḥ padistvadiḥ // 7cd
śīṅaḥ krī.ṛo juhotiśca jahātiśca dadhātyapi / 8ab
dīvyatiḥ svapitirnahiḥ sunotirvasireva ca // 8cd
tudirmṛśatirmuñcatiḥ rudhirbhujistyajistaniḥ / 9ab
śavādike vikaraṇe maniścaiva karotyapi // 9cd
260

krī.ṛtirvṛṅo grahiścoriḥ pā nīrarcciśca nāyakāḥ / 10ab
bhuvi syāt tiṅ bhavati saḥ bhavatastau bhavanti te // 10cd
bhavasi tvaṃ yuvāṃ bhavatho yūyaṃ bhavatha cāpyahaṃ / 11ab
bhavāmyāvāṃ bhavāvaśca bhavāmo hyedhate kulaṃ // 11cd
edhete dve tathaidhante edhase tvaṃ hi medhayā / 12ab
edhethe ca samedhadhve edhe hyedhāvahe dhiyā // 12cd
edhāmahe harerbhaktyā pacatītyādi pūrvvavat / 13ab
bhūyate .anubhūyate .asau bhāve karmmaṇi vai yaki // 13cd
vubhūṣati samītyevaṃ ṇici bhāvayatīśvaraṃ / 14ab
yaṅi vobhūyate vādyaṃ vobhotei syācca yaṅluki // 14cd
putrīyati putrakāmyatyevaṃ paṭapaṭāyate / 15ab
ghaṭayatya .atha sani ṇici bubhūṣayati rūpakaṃ // 15cd
bhavedbhavetāñca liṅi bhaveyuśca bhaveḥ pare / 16ab
bhavetañca bhavetaivaṃ bhaveyañca bhaveva ca bhavema ca // 16cd
edheta edheyātāmedheran manasā śriyā / 17ab
edhethāśca edheyāthāmedhedhvamedheya edhevahi edhemahi // 17cd
astu tāvadbhavatāṃ loṭi bhavantu bhavatādbhava / 18ab
bhavataṃ bhavata bhavāni bhavāva ca bhavāma ca // 18cd
edhatāmedhetāmedhantāmedhai pacāvahai pacāmahai / 19ab
abhyanandadapacatāmacannapacastathā // 19cd
abhavatamabhavatāpacamapacāvāpacāma ca / 20ab
aidhatairdhetāmaidhadhvaṃ aidhe caidhāmahīritaṃ // 20cd
abhūdabhūtāmabhūvanabhūścābhūvameva luṅ / 21ab
261

aidhiṣṭaidhiṣātāṃ narāvaidhiṣṭhā eidhiṣīdṛśaṃ // 21cd
liṭi babhūva babhūvatuḥ babhūvuśca babhūvitha / 22ab
babhūvathurvabhūva ca babhūviva babhūvima // 22cd
pece pecāte pecire tvamedhāñcakṛṣe tathā / 23ab
edhāñcakrāthe pecidhve pece pecimahe tathā // 23cd
luṭi bhavitā bhavitārau bhavitāro harādayaḥ / 24ab
bhavitāsi bhavitāstho bhavitāsmastathā vayaṃ // 24cd
paktā paktārau paktāraḥ paktāse tvaṃ śubhaudanaṃ / 25ab
paktādhve paktāhe cāhaṃ paktāsmahe hareścaruṃ // 25cd
liṅāśiṣi sukhaṃ bhūyāt bhūyāstāṃ hariśaṅkarau / 26ab
bhūyāsuste ca bhūyāstvaṃ yuvāṃ bhūyāstamīśvarau // 26cd
bhūyāsta yūyaṃ bhūyāsamahaṃ bhūyāsma sarvvadā / 27ab
yakṣīṣṭa hyedhiṣīyāstāṃ yakṣīrannedhisīya ca // 27cd
yakṣīvahyedhisīmahi liṅi cāyakṣyateti lṛṅ / 28ab
ayakṣyetāmayakṣyantāyakṣye .ayakṣyethāṃ yuvāṃ // 28cd
ayakṣyadhvamaidhiṣyāvahyaidhiṣyāmahyarervayam / 29ab
lṛṭi syādbhaviṣyatīti edhiṣyāmaha īdṛśam // 29cd
evaṃ vibhāvayiṣyanti bobhaviṣyati rūpakaṃ / 30ab
ghaṭayet paṭayettadvat putrīyati ca kāmyati // 30cd


ityāgneye mahāpurāṇe vyākaraṇe tiṅsiddharūpaṃ nāma saptapañcāśadadhikatriśatatamo .adhyāyaḥ /
262

Chapter 358

athāṣṭapañcāśadadhikatriśatatamo .adhyāyaḥ /

kṛtsiddharūpam /
kumāra uvāca /
kṛtastriṣvapi vijñeyā bhāve karmmaṇi karttari / 1ab
ajlyuṭ ktin ghaño bhāve yujakārata eva ca // 1cd
aci dharmmasya vinaya utkaraḥ prakarastathā / 2ab
devo bhadraḥ śrīkaraśca lyuṭi rūpantu śobhanam // 2cd
ktini vṛddhistutimatī ghañi bhāvo .atha yucyapi / 3ab
kāraṇā bhāvanetyādi akāre ca cikitsayā // 3cd
tathā tavyo hyanīyaśca karttavyaṃ karaṇīyakam / 4ab
deyaṃ dhyeyañcaiva yati ṇyati kāryyañca kṛtyakāḥ // 4cd
karttari ktādayo jñeyā bhāve karmmaṇi ca kvacit / 5ab
gato grāmaṃ gato grāma āśliṣṭaśca gurustvayā // 5cd
śatṛṅ śānacau bhavan edhamāno bhavantyapi / 6ab
vuṇ tṛcau sarvvadhātubhyo bhāvako bhavitā tathā // 6cd
kvibantaśca svayambhūśca bhūte liṭaḥ kvansu kāna ca / 7ab
babhūvivān pecivāṃśca pecānaḥ śraddadhānakaḥ // 7cd
aṇi syuḥ kumbhakārādyā bhūtepyuṇādayaḥ smṛtāḥ / 8ab
vāyuḥ pāyuśca kāruḥ syādvahulaṃ chandasīritaṃ // 8cd


ityāgneye mahāpurāṇe vyākaraṇe kṛtsiddharūpaṃ nāmāṣṭapañcāśadadhikatriśatatamo .adhyāyaḥ /
263

Chapter 359

athonaṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

svargapātālādivargāḥ /
agniruvāca /
svargādināmaliṅgo yo haristaṃ pravadāmi te / 1ab
svaḥsvarganākatridivā dyodivau dvetripiṣṭapaṃ // 1cd
devā vṛndārakā lekhā rudrādyā gaṇadevatāḥ / 2ab
vidyādharo .apsaroyakṣarakṣogandharvvakinnarāḥ // 2cd
piśāco guhyakaḥ siddho bhūto .amī devayonayaḥ / 3ab
devadviṣo .asurā daityāḥ sugataḥ syāttathāgataḥ // 3cd
brahmātmabhūḥ surajyeṣṭho viṣṇurnnārāyaṇo hariḥ / 4ab
revatīśo halī rāmaḥ kāmaḥ pañcaśaraḥ smaraḥ // 4cd
lakṣmīḥ padmālayā padmā sarvvaḥ sarvveśvaraḥ śivaḥ / 5ab
kapardo .asya jaṭājūṭaḥ pināko .ajagavandhanuḥ // 5cd
pramathāḥ syuḥ pāriṣadā mṛ.ṛānī caṇḍikā .ambikā / 6ab
dvaimāturo gajāsyaśca senānīragnibhūrguhaḥ // 6cd
ākhaṇḍalaḥ sunāsīraḥ sūtrāmāṇo divaspatiḥ / 7ab
pulomajā śacīndrāṇī devī tasya tu vallabhā // 7cd
syāt prāsādo vaijayanto jayantaḥ pākaśāsaniḥ / 8ab
airāvate .abhramātaṅgairāvaṇābhramuvallabhāḥ // 8cd
hrādinī vajramastrī syāt kuliśambhiduraṃ paviḥ / 9ab
vyomayānaṃ vimāno .astrī pīyūṣamamṛtaṃ sudhā // 9cd
264

syāt sudharmmā devasabhā svargaṅgā suradīrghikā / 10ab
striyāṃ bahuṣvapsarasaḥ svarvveśyā urvvaśīmukhāḥ // 10cd
hāhā hūhūśca gandharvvā agnirvahnirdhanañcayaḥ / 11ab
jātavedāḥ kṛṣṇavartmā āśrayāśaśca pāvakaḥ // 11cd
hiraṇyaretāḥ saptārcciḥ śukraścaivāśuśukṣaṇiḥ / 12ab
śucirappittamaurvvastu vāḍavo vaḍavānalaḥ // 12cd
vahnerdvayorjvālakīlāvarccirhetiḥ śikhā striyāṃ / 13ab
triṣu sphuliṅgo .agnikaṇo dharmmarājaḥ paretarāṭ // 13cd
kālo .antako daṇḍadharaḥ śrāddhedevo .atha rākṣasaḥ / 14ab
kauṇapāsrapakravyādā yātudhānaśca nairṛtiḥ // 14cd
pracetā varuṇaḥ pāśī śvasanaḥ sparśano .anilaḥ / 15ab
sadāgatirmātariśvā prāṇo marut samīraṇaḥ // 15cd
javo raṃhastarasī tu laghukṣipramarandrutam / 16ab
satvaraṃ capalaṃ tūrṇamavilambitamāśu ca // 16cd
satate .anāratāśrāntasantatāviratāniśaṃ / 17ab
nityānavaratājasramapyathātiśayo bharaḥ // 17cd
ativelabhṛśātyarthātimātrodgāḍhanirbharam / 18ab
tīvraikāntanitāntāni gāḍhavāḍhadṛḍhāni ca // 18cd
guhyakeśo yakṣarājo rājarājo dhanādhipaḥ / 19ab
syāt kinnaraḥ kiṃpuruṣasturaṅgavadano mayuḥ // 19cd
nidhirnnā sevadhirvyoma tvabhraṃ puṣkaramambaram / 20ab
dyodivau cāntarīkṣaṃ khaṃ kāṣṭhāśākakubho diśaḥ // 20cd
abhyantarantvantarālañcakravā.ṛantu manḍalaṃ / 21ab
265

taḍitvān vārido meghastanayitnurvalāhakaḥ // 21cd
kādambanī meghamālā stanitaṃ garjitaṃ tathā / 22ab
śampāśatahradāhrādinyairāvatyaḥ kṣaṇaprabhāḥ // 22cd
taḍitsaudāminī vidyuccañcalā capalā .api ca / 23ab
sphurjathurvvajraniṣpeṣo vṛṣṭighātastvavagrahaḥ // 23cd
dhārā sampāta āśāraḥ śīkaro .ambukaṇāḥ smṛtāḥ / 24ab
varṣopalastu karakā meghachanne .ahni durddinaṃ // 24cd
antardhā vyavadhā puṃsi tvantarddhirapavāraṇaṃ / 25ab
apidhānatirodhānapidhānacchadanāni ca // 25cd
abjo jaivātṛkaḥ somo glaurmṛgāṅkaḥ kalānidhiḥ / 26ab
vidhuḥ kumudavandhuśca vimbo .astrī maṇḍalaṃ triṣu // 26cd
kalā tu ṣo.ṛśo bhāgo bhittaṃ śakalakhaṇḍake / 27ab
candrikā kaumudī jyotsnā prasādastu prasannatā // 27cd
lakṣaṇaṃ lakṣmakaṃ cihnaṃ śobhā kāntirdyutiśchaviḥ / 28ab
suṣamā paramā śobhā tuṣārastuhinaṃ himaṃ // 28cd
avaśyāyastu nīhāraḥ prāleyaḥ śiśiro himaḥ / 29ab
nakṣatramṛkṣaṃ bhantārā tārakā pyuḍu vā striyāṃ // 29cd
gururjīva āṅgirasa uśanā bhārgavaḥ kaviḥ / 30ab
vidhuntudastamo rāhurllagnaṃ rāśyudayaḥ smṛtaḥ // 30cd
saptarṣayo marīcyatrimukhāścitraśikhaṇḍinaḥ / 31ab
haridaśvavraghnapūṣadyumaṇirmmihiro raviḥ // 31cd
pariveṣastu paridhirupasūryyakabhaṇḍale / 32ab
kiraṇo .asramayūkhāṃśugabhastighṛṇidhṛṣṇayaḥ // 32cd
266

bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyāṃ / 33ab
syuḥ prabhā rugrucistviḍbhābhāśchavidyutidīptayaḥ // 33cd
rociḥ śocirubhe klīve prakāśo dyota ātapaḥ / 34ab
koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati // 34cd
tigmaṃ tīkṣṇaṃ kharaṃ tadvaddiṣṭo .anehā ca kālakaḥ / 35ab
ghasro dināhanī caiva sāyaṃsandhyā pitṛprasūḥ // 35cd
pratyūṣo .aharmukhaṃ kalyamuṣaḥpratyūṣasī api / 36ab
prāhṇāparāhṇamadhyāhṇāstrisandhyamatha śarvvarī // 36cd
yāmī tamī tamisrā ca jyotsnī candrakayānvitā / 37ab
āgāmivarttamānāharyuktāyāṃ niśi pakṣiṇī // 37cd
arddharātraniśīthau pradoṣo rajanīmukhaṃ / 38ab
sa parvvasandhiḥ pratipatpañcadaśyorya dantaram // 38cd
pakṣāntau pañcadaśyau dve paurṇamāsī tu pūrṇimā / 39ab
kalāhīne sānumatiḥ pūrṇe rākā niśākare // 39cd
amāvāsyā tvamāvasyā darśaḥ sūryyendusaṅgamaḥ / 40ab
sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ // 40cd
saṃvarttaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi / 41ab
kaluṣaṃ vṛjinaino .aghamaṃhoduritaduṣkṛtam // 41cd
syāddharmmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ / 42ab
mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ // 42cd
syādānandathurānandaḥ śarmmaśātasukhāni ca / 43ab
śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham // 43cd
bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyāṃ / 44ab
267

daivaṃ diṣṭaṃ māgadheyaṃ bhāgyaṃ strī niyatirvvidhiḥ // 44cd
kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyāṃ / 45ab
heturnā kāraṇaṃ vījaṃ nidānaṃ tvādikāraṇam // 45cd
cittantu ceto hṛdayaṃ svāntaṃ hṛnmānasammanaḥ / 46ab
buddhirmmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ // 46cd
prekṣopalibdhiścitsambitpratipajjñapticetanāḥ / 47ab
dhīrdhāraṇāvatī medhā saṅkalpaḥ karmma mānasaṃ // 47cd
saṅkhyā vicāraṇā carccā vicikitsā tu saṃśayaḥ / 48ab
adhyāhārastarkka ūhaḥ samau nirṇayaniścayau // 48cd
mithyādṛṣṭirnāstikatā bhrāntirmmithyāmatirbhramaḥ / 49ab
aṅgīkārābhyupagamapratiśravasamādhayaḥ // 49cd
mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ / 50ab
muktiḥ kaivalyanirvvāṇaśreyoniḥśreyasāmṛtaṃ // 50cd
mokṣo .apavargo .athājñānamavidyāhammatiḥ striyāṃ / 51ab
vimardotthe parimalo gandhe janamanohare // 51cd
āmodaḥ so .atinirhārī surabhirghrāṇatarpaṇaḥ / 52ab
śuklaśubhraśuciśvetaviśadaśvetapāṇḍarāḥ // 52cd
avadātaḥ sito gauro valakṣo dhavalo .arjjunaḥ / 53ab
hariṇaḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ // 53cd
kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ / 54ab
pīto gauro haridrābhaḥ pālāśo harito harit // 54cd
rohito lohito raktaḥ śoṇaḥ kokanadacchaviḥ / 55ab
avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ // 55cd
268

śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite / 56ab
ka.ṛāraḥ kapilaḥ piṅgapiśaṅgaukadrupiṅgalau // 56cd
citraṃ kirmmīrakalmāṣaśavalaitātha karvvure / 57ab
vyāhāra uktirlapitamapabhraṃśo .apaśabdakaḥ // 57cd
tiṅsuvantacayo vākyaṃ kriyā vā kārakānvitā / 58ab
itihāsaḥ purāvṛttaṃ purāṇaṃ pañcalakṣaṇaṃ // 58cd
ākhyāyikopalabdhārthā prabandhaḥ kalpanā kathā / 59ab
samāhāraḥ saṃgrahastu pravahlikā prahelikā // 59cd
samasyā tu samāsārthā smṛtistu dharmmasaṃhitā / 60ab
ākhyāhve cābhidhānañca vārttā vṛttānta īritaḥ // 60cd
hūtirākāraṇāhvānamupanyāsastu vāṅmukhaṃ / 61ab
vivādo vyavahāraḥ syāt prativākyottare same // 61cd
upoddhāta udāhāro hyatha mithyābhisaṃśanam / 62ab
abhiśāpo yaśaḥ kīrttiḥ praśnaḥ pṛcchānuyogakaḥ // 62cd
āmreḍitaṃ dvistriruktaṃ kutsāninde ca garhaṇe / 63ab
syādābhāṣaṇamālāpaḥ pralāpo .anarthakaṃ vacaḥ // 63cd
anulāpo muhurbhāṣā vīlāpaḥ paridevanaṃ / 64ab
vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ // 64cd
supralāpaḥ suvacanamapalāpastu nihnavaḥ / 65ab
uṣatī vāgakalyāṇī saṅgataṃ hṛdayaṅgamaṃ // 65cd
atyarthamadhuraṃ sāntvamabaddhaṃ syādanarthakaṃ / 66Aab
niṣṭhurāślīlaparuṣaṃ grāmyaṃ vai sunṛtaṃ priye // 66Acd
satyaṃ tathyamṛtaṃ samyaṅnādanisvānanisvanāḥ / 67Aab
269

āravārāvasaṃrāvavirāvā atha marmmaraḥ // 67Acd
svanite vastraparṇānāṃ bhūṣaṇānāntu śiñjitaṃ / 68Aab
vīṇāyā nikvaṇaḥ kvāṇaḥ tiraścāṃ vāśitaṃ rutaṃ // 68Acd
kolāhalaḥ kalakalo gītaṃ gānamime same / 69Aab
strī pratiśrut pratidhvāne tantrīkaṇṭhānnisādakaḥ // 69Acd
kākalī tu kale sūkṣme dhvanau tu madhurāsphuṭe / 70Aab
kalo mantrastu gambhīre tāro .atyuccaistrayastriṣu // 70Acd
samanvitalayastvekatālo vīṇā tu vallakī / 71Aab
vipañcī sā tu tantrībhiḥ saptabhiḥ parivādinī // 71Acd
tataṃ vīṇādikaṃ vādyamānaddhaṃ murajādikaṃ / 72Aab
vaṃśyādikantu śuṣiraṃ kāṃsyatālādikaṃ ghanaṃ // 72Acd
caturvvidhamidaṃ vādyaṃ vāditrātodyanāmakaṃ / 73Aab
mṛdaṅgā murajā bhedāstvaṅkyāliṅgyo .arddhakāstrayaḥ // 73Acd
syādyaśaḥpaṭaho ḍhakkā bheryyāmānakadundubhiḥ / 74Aab
ānakaḥ paṭaho bhedā jharjharīḍiṇḍimādayaḥ // 74Acd
marddalaḥ paṇavastulyau kriyāmānantu tālakaḥ / 75Aab
layaḥ sāmyaṃ tāṇḍavantu nāṭyaṃ lāsyañca narttanaṃ // 75Acd
tauryyatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam / 76Aab
rājā bhaṭṭārako devaḥ sābhiṣekā ca devyapi // 76Acd
śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ / 77Aab
vībhatsaraudre ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ // 77Acd
utsāhavarddhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā / 78Aab
kṛpā dayā cānukampā .apyanukrośo .apyatho hasaḥ // 78Acd
270

hāso hāsyañca vībhatsaṃ vikṛtaṃ triṣvidaṃ dvayaṃ / 66Bab
vismayo .adbhutamāścaryyaṃ citramapyatha bhairavaṃ // 66Bcd
dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakaṃ / 67Bab
bhayaṅkaraṃ pratibhayaṃ raudrantūgramamī triṣu // 67Bcd
caturddaśa daratrāsau bhītirbhīḥ sādhvasambhayaṃ / 68Bab
vikāro mānaso bhāvo .anubhāvo bhāvabodhanaḥ // 68Bcd
garvvo .abhimāno .ahaṅkāro mānaścittasamunnatiḥ / 69Bab
anādaraḥ paribhavaḥ paribhāvastiraskriyā // 69Bcd
vrīḍā lajjā trapā hrīḥ syādabhidhyānaṃ dhane spṛhā / 70Bab
kautūhalaṃ kautukañca kutukañca kutūhalaṃ // 70Bcd
stroṇāṃ vilāsavivvokavibhramā lalitantathā / 71Bab
helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ // 71Bcd
dravakeliparīhāsāḥ krī.ṛā līlā ca kūrddanaṃ / 72Bab
syādāchuritakaṃ hāsaḥ sotprāsaḥ samanāksmitaṃ // 72Bcd
adhobhuvanapātālaṃ cchidraṃ śvabhraṃ vapā śuṣiḥ / 73Bab
garttāvaṭau bhuvi śvebhre tamiśrantimiraṃ tamaḥ // 73Bcd
sarpaḥ pṛdākurbhujago dandaśūko vileśayaḥ / 74Bab
viṣaṃ kṣveḍaśca garalaṃ nirayo durgatiḥ striyāṃ // 74Bcd
payaḥ kīlālamamṛtamudakaṃ bhuvanaṃ vanaṃ / 75Bab
bhaṅgastaraṅga ūrmmirvvā kallolollolakau ca tau // 75Bcd
pṛṣantivindupṛṣatāḥ kūlaṃ rodhaśca tīrakaṃ / 76Bab
toyotthitaṃ tat pulinaṃ jambālaṃ paṅkakardamau // 76Bcd
jalocchvāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ / 77Bab
271

ātārastarapaṇyaṃ syāddroṇī kāṣṭhāmbuvāhinī // 77Bcd
kaluṣaścāvilo .acchastu prasanno .atha gabhīrakaṃ / 78Bab
agādhaṃ dāsakaivarttau śambūkā jalaśuktayaḥ // 78Bcd
saugandhikantu kahlāraṃ nīlamindīvaraṃ kajaṃ / 79ab
syādutpalaṃ kuvalayaṃ site kumudakairave // 79cd
śālūkameṣāṃ kandaḥ syāt padmaṃ tāmarasaṅkajaṃ / 80ab
nīlotpalaṃ kuvalayaṃ raktaṃ kokanadaṃ smṛtam // 80cd
karahāṭaḥ śiphā kandaṃ kiñjalkaḥ keśaro .astriyāṃ / 81ab
khaniḥ striyāmākaraḥ syāt pādāḥ pratyantaparvvatāḥ // 81cd
upatyakādrerāsannā bhūmirūrddhvamadhityakā / 82ab
svargapātālavargādyā uktā nānārthakān śṛṇu // 82cd


ityāgneye mahāpurāṇe svargapātālādivargā nāmonaṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

Chapter 360

atha ṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

avyayavargāḥ /
agniruvāca /
āṅīṣadarthe .abhivyāptau sīmārthe dhātuyogaje / 1ab
ā pragṛhyaḥ smṛtau vākye .apyāstu syāt kopapī.ṛyoḥ // 1cd
pāpakutseṣadarthe ku dhigjugupsananindayoḥ / 2ab
cānvācayasamāhāretaretarasamuccaye // 2cd
272

svastyāśīḥkṣemapuṇyādau prakarṣe laṅghane .apyati / 3ab
svitpraśne ca vitarkke ca tu syādbhede .avadhāraṇe // 3cd
sakṛtsahaikavāre syādārāddūrasamīpayoḥ / 4ab
pratīcyāṃ carame paścādutāpyarthavikalpayoḥ // 4cd
punaḥsadārthayoḥ śaśvat sākṣāt pratyakṣatulyayoḥ / 5ab
khedānukampāsantoṣavismayāmantraṇe vata // 5cd
hanta harṣe .anukampāyāṃ vākyārambhaviṣādayoḥ / 6ab
prati pratinidhau vīpsālakṣaṇādau prayogataḥ // 6cd
iti hetau prakaraṇe prakāśādisamāptiṣu / 7ab
prācyāṃ purastāt prathame purārthe .agrata ityapi // 7cd
yāvattāvacca sākalye .avadhau māne .avadhāraṇe / 8ab
maṅgalānantarārambhapraśnakārtsneṣva .athotha ca // 8cd
vṛthā nirarthakāvidhyornānā .anekobhayārthayoḥ / 9ab
nu pṛcchāyāṃ vikalpe ca paścātsādṛśyayoranu // 9cd
praśnāvadhāraṇānujñā .anunayāmantraṇe nanu / 10ab
garhāsamuccayapraśnaśaṅkāsambhāvanāsva .api // 10cd
upamāyāṃ vikalpe vā sāmitvarddhe jugupsite / 11ab
amā saha samīpe ca kaṃ vāriṇi ca mūrddhani // 11cd
ivetthamarthayorevaṃ nūnaṃ tarkke .arthaniścaye / 12ab
tūṣṇīmarthe sukhe joṣaṃ kimpṛcchāyāṃ jugupsane // 12cd
nāma prākāśyasambhāvyakrodhopagamakutsane / 13ab
alaṃ bhūṣaṇaparyyāptiśaktivāraṇavācakam // 13cd
273

hūṃ vitarke paripraśne samayā .antikamadhyayoḥ / 14ab
punaraprathame bhede nirniścayaniṣedhayoḥ // 14cd
syātprabandhe cirātīte nikaṭāgāmike purā / 15ab
uraryurī corarī ca vistāre .aṅgīkṛte trayam // 15cd
svarge pare ca loke svarvārttāsambhāvayoḥ kila / 16ab
niṣedhavākyālaṅkāre jijñāsāvasare 1 khalu // 16cd
samīpobhayataḥśīghrasākalyābhimukhe .abhitaḥ / 17ab
nāmaprakāśayoḥ prādurmitho .anyonyaṃ rahasyapi // 17cd
tiro .antarddhau tiryagarthe hā viṣādaśugarttiṣu / 18ab
ahahetyadbhute khede hi hetāvavadhāraṇe // 18cd
cirāya cirarātrāya cirasyādyāścirārthakāḥ / 19ab
muhuḥ punaḥ punaḥ śaśvadabhīkṣṇamasakṛt samāḥ // 19cd
srāgjhaṭityañcasāhnāya sapadi drāṅmaṅkhu ca drute / 20ab
balavat suṣṭhu kimuta vikalpe kiṃ kimūta ca // 20cd
tu hi ca sma ha vai pādapūraṇe pūjanepyati / 21ab
divāhnītyatha doṣā ca naktañca rajanāviti // 21cd
tiryagarthe sāci tiro .apyatha sambodhanārthakāḥ / 22ab
syuḥ pyāṭpāḍaṅga he hai bhoḥ samayā nikaṣā hiruk // 22cd
atarkite tu sahasā syāt puraḥ purato .agrataḥ / 23ab
svāhā devahavirdāne śrauṣaṭ vauṣaṭ vaṣaṭ svadhā // 23cd
kiñcidīṣanmanāgalpe pretyā .amutra bhavāntare / 24ab


1 jijñāsānunaya iti ña.. /
274


yathā tathā caiva sāmye aho ho iti vismaye // 24cd
maune tu tūṣṇīṃ tūṣṇīkaṃ sadyaḥ sapadi tatkṣaṇe / 25ab
diṣṭyā śamupayoṣañcetyānande .athāntare .antarā // 25cd
antareṇa ca madhye syuḥ prasahya tu haṭārthakam / 26ab
yukte dve sāmprataṃ sthāne .abhīkṣṇaṃ śasvadanārate // 26cd
abhāve nahyano nāpi māsma mālañca vāraṇe / 27ab
pakṣāntare cedyadi ca tattve tva .addhā .añjasā dvayam // 27cd
prākāśye prādurāviḥ syādomevaṃ paramaṃ mate / 28ab
samantatastu paritaḥ sarvato viśvagityapi // 28cd
akāmānumatau kāmamasūyopagame .astu ca / 29ab
nanu ca syādvirodhoktau kaccit kāmapravedane // 29cd
niḥṣamaṃ duḥṣamaṃ garhye yathāsvantu yathāyathaṃ / 30ab
mṛṣā mithyā ca vitathe yathārthantu yathātathaṃ // 30cd
syurevantu punarvaivetyavadhāraṇavācakāḥ / 31ab
prāgatītārthakaṃ nūnamavaśyaṃ niścaye dvayaṃ // 31cd
saṃvadvarṣe .avare tvarvāgāmevaṃ svayamātmanā / 32ab
alpe nīcairmahatyuccaiḥ prāyobhūmny.adrute śanaiḥ // 32cd
sanā nitye vahirvāhye smātīte .astamadarśane / 33ab
asti sattve ruṣoktāvūmuṃ praśne .anunaye tvayi // 33cd
hūṃ tarke syāduṣā rātreravasāne namo natau / 34ab
punararthe .aṅganindāyāṃ duṣṭhu suṣṭhu praśaṃsane // 34cd
sāyaṃ sāye prage prātaḥ prabhāte nikaṣā .antike / 35ab
parutparāryyaisamo .abde pūrve pūrvatare yati // 35cd
275

adyātrāhnya .atha pūrvehnītyādau pūrvottarā parāt / 36ab
tathā .adharānyānyataretarātpūrvedyurādayaḥ // 36cd
ubhayadyuścobhayedyuḥ pare tvahni paredyapi / 37ab
hyo gate .anāgate .ahni śvaḥ paraśvaḥ śvaḥpare .ahani // 37cd
tadā tadānīṃ yugapadekadā sarvadā sadā / 38ab
etarhi sampratīdānīmadhunā sāmpratantathā // 38cd


ityāgneye mahāpurāṇe avyayavargā nāma ṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

Chapter 361

athaikaṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

nānārthavargāḥ /
agniruvāca /
ākāśe tridive nāko lokastu bhavane jane / 1ab
padye yaśasi ca ślokaḥ śare khaḍge ca sāyakaḥ // 1cd
ānakaḥ paṭaho bherī kalaṅko .aṅkāpavādayoḥ / 2ab
mārute vedhasi vradhne puṃsi kaḥ kaṃ śiro .ambunoḥ // 2cd
syāt pulākastucchadhānye saṃkṣepe bhaktasikthake / 3ab
mahendraguggulūlūkavyālagrāhiṣu kauśikaḥ // 3cd
śālāvṛkau kapiśvānau mānaṃ syānmitisādhanaṃ / 4ab
sargaḥ svabhāvanirmokṣaniścayādhyāyasmṛṣṭiṣu // 4cd
yogaḥ sannahanopāyadhyānasaṅgatiyuktiṣu / 5ab
276

bhogaḥ sukhe stryādibhṛtāvabjau śaṅkaniśākarau // 5cd
kāke bhagaṇḍau karaṭau duścarmā śipiviṣṭakaḥ / 6ab
riṣṭaṃ kṣemāśubhābhāveṣvariṣṭe tu śubhā .aśubhe // 6cd
vyuṣṭiḥ phale samṛddhau ca dṛṣṭirjñāne .akṣṇi darśane / 7ab
niṣṭhāniṣpattināśāntāḥ kāṣṭhotkarṣe sthitau diśi // 7cd
bhūgovācastvi.ṛā ilāḥ pragā.ṛhaṃ bhṛṣakṛcchrayoḥ / 8ab
bhṛśapratijñayorvā.ṛhaṃ śaktasthūlau dṛ.ṛhau triṣu // 8cd
vinyastasaṃhatau vyū.ṛhau kṛṣṇo vyāse .arjjune harau / 9ab
paṇo dūyatādiṣūtsṛṣṭe bhṛtau mūlye dhane .api ca // 9cd
maurvyāṃ dravyāśrite satvaśuklasandhyādike guṇaḥ / 10ab
śreṣṭhe .adhipe grāmaṇīḥ syāt jugpsākaruṇe ghṛṇe // 10cd
tṛṣṇā spṛhāpipāse dve vipaṇiḥ syādvaṇikpathe / 11ab
viṣābhimaraloheṣu tīkṣṇaṃ klīve khare triṣu // 11cd
pramāṇaṃ hetumaryyādāśāstreyattāpramātṛṣu / 12ab
karaṇaṃ kṣetragātrādāvīriṇaṃ śūnyamūṣaraṃ // 12cd
yantā hastipake sūte vahnijvālā ca hetayaḥ / 13ab
srutaṃ śāstrāvadhṛtayoryugaparyyāptayoḥ kṛtaṃ // 13cd
khyāte hṛṣṭe pratīto .abhijātastu kulaje budhe / 14ab
viviktau pūtavijanau mūrcchitau mū.ṛsocchayau // 14cd
artho .abhidheyaraivastuprayojananivṛttiṣu / 15ab
nidānāgamayostīrthamṛṣijuṣṭajale gurau // 15cd
prādhānye rājaliṅge ca vṛṣāṅge kakudo .astriyāṃ / 16ab
strī sambijjñānasambhāṣākriyākārājināmasu // 16cd
277

dharmme rahasyupaniṣat syādṛtau vatsare śarat / 17ab
padaṃ vyavasititrāṇasthānalakṣmāṅghrivastuṣu // 17cd
triṣvaṣṭamadhurau svādū mṛdū cātīkṣṇakomalau / 18ab
satye sādhau vidyamāne praśaste .abhyarhite ca sat // 18cd
vidhirvidhāne daive .api praṇidhiḥ prārthane care / 19ab
vadhūrjāyā snuṣā strī ca sudhālepo .amṛtaṃ snuhī // 19cd
spṛhā sampratyayaḥ śraddhā paṇḍitammanyagarvvitau / 20ab
brahmabandhuradhikṣepe bhānū raṣmidivākarau // 20cd
grāvāṇau śailapāṣāṇau mūrkhanīcau pṛthagjanau / 21ab
taruśailau śikhariṇau tanustvagdehayorapi // 21cd
ātmā yatno dhṛtirbuddhiḥ svabhāvo brahmavarṣma ca / 22ab
utthānaṃ pauruṣe tantre vyutthānaṃ pratirodhane // 22cd
niryyātanaṃ vairaśuddhau dāne nyāsārpaṇe .api ca / 23ab
vyasanaṃ vipadi bhraṃśe doṣe kāmajakopaje // 23cd
mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ / 24ab
tauryyatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ // 24cd
paiśūnyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam / 25ab
vāgdaṇḍaścaiva pāruṣyaṃ krodhajo .api gaṇo .aṣṭakaḥ // 25cd
akarmmaguhye kaupīnaṃ maithunaṃ saṅgatau ratau / 26ab
pradhānaṃ paramārthā dhīḥ prajñānaṃ buddhicihnayoḥ // 26cd
krandane rodanāhvāne varṣma dehapramāṇayoḥ / 27ab
ārādhanaṃ sādhane syādavāptau toṣaṇe .api ca // 27cd
ratnaṃ svajātiśreṣṭhe .api lakṣma cihnapradhānayoḥ / 28ab
278

kalāpo bhūṣaṇe varhe tūṇīre saṃhate .api ca // 28cd
talpaṃ śayyāddadāreṣu ḍimbhau tu śiśuvāliśau / 29ab
stambhau sthūṇāja.ṛībhāvau sabhye saṃsadi vai sabhā // 29cd
kiraṇapragrahau raśmī dharmmāḥ puṇyayamādayaḥ / 30ab
lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu // 30cd
pratyayo .adhīnaśapathajñānaviśvāsahetuṣu / 31ab
samayāḥ śapathācārakālasiddhāntasaṃvidaḥ // 31cd
atyayo .atikrame kṛcchre satyaṃ śapathatathyayoḥ / 32ab
vīryyaṃ balaprabhāvau ca rūpyaṃ rūpe praśastake // 32cd
durodaro dyūtakāre paṇe dyūte durodaraṃ / 33ab
mahāraṇye durgapathe kāntāraḥ punnapuṃsakaṃ // 33cd
yamānilendracandrārkaviṣṇusiṃhādike hariḥ / 34ab
daro .astriyāṃ bhaye śvabhre jaṭharaḥ kaṭhine .api ca // 34cd
udāro dātṛmahatoritarastvanyanīcayoḥ / 35ab
cū.ṛā kirīṭaṃ keśāśca saṃyatā maulayastrayaḥ // 35cd
baliḥ karopahārādau sainyasthairyyādike balaṃ / 36ab
strīkaṭīvastrabandhe .api nīvī paripaṇe .api ca // 36cd
śukrale mūṣike śreṣṭhe sukṛte vṛṣabhe vṛṣaḥ / 37ab
dyūtākṣe sāriphalake .apyākarṣo .athā .akṣamindriye // 37cd
nā dyūtāṅge ca karṣe ca vyavahāre kalidrume / 38ab
ūṣṇīṣaḥ syāt kirīṭādau karṣūḥ kulyābhidhāyinī // 38cd
pratyakṣe .adhikṛte .adhyakṣaḥ sūryyavahnī vibhāvasū / 39ab
śṛṅgārādau viṣe vīryye guṇe rāge drave rasaḥ // 39cd
279

tejaḥpurīṣayorvarcca āgaḥ pāpāparādhayoḥ / 40ab
chandaḥ padye .abhilāse ca sādhīyān sādhuvā.ṛhayoḥ / 40cd
vyūho vṛnde .apyahirvṛtre .apyagnīndvarkāstamonudaḥ // 40// 40ef


ityāgneye mahāpurāṇe nānārthavargā nāmaikaṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

Chapter 362

atha dviṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

bhūmivanauṣadhyādivargāḥ /
agniruvāca /
vakṣye bhūpurādrivanauṣadhisiṃhādinargakān / 1ab
bhūranantā kṣamā dhātrī kṣmāpyākuḥ syāddharitryapi // 1cd
mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā / 2ab
jagattrapiṣṭapaṃ lokaṃ bhuvanaṃ jagatī samā // 2cd
ayanaṃ vartma mārgādhvapanthānaḥ padavī sṛtiḥ / 3ab
saraṇiḥ paddhattiḥ padyā varttanyekapadīti ca // 3cd
pūḥ strī purīnagaryyau vā pattanaṃ puṭabhedanam / 4ab
sthānīyaṃ nigamo .anyattu yanmūlanagarātpuram // 4cd
tacchākhānagaraṃ veśo veśyājanasamāśrayaḥ / 5ab
āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā // 5cd
rathyā pratolī viśikhā syāccayo vapramastriyāṃ / 6ab
prākāro varaṇaḥ śālaḥ prācīraṃ prāntato vṛtiḥ // 6cd
280

bhittiḥ strī kuhyame.ṛūkaṃ yadantarnastakīkasaṃ / 7ab
vāsaḥ kūṭo dvayoḥ śālā sabhā sañjavanantvidam // 7cd
catuḥśālaṃ munīnāntu parṇaśāloṭajo .astriyāṃ / 8ab
caityamāyatanantulye vājiśālā tu mandurā // 8cd
harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujāṃ / 9ab
strī dvārdvāraṃ pratīhāraḥ syādvitarddistu vedikā // 9cd
kapotapālikāyantu viṭaṅkaṃ puṃ napuṃsakaṃ / 10ab
kavāṭamavarantulye niḥśreṇistvadhirohiṇī // 10cd
sammārjanī śodhanī syāt saṅkaro .avakarastathā / 11ab
adrigotrigirigrāvā gahanaṃ kānanaṃ vanaṃ // 11cd
ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat / 12ab
syādetadeva pramadavanamantaḥpurocitaṃ // 12cd
vīthyālirāvaliḥ paṅktiśreṇīlekhāstu rājayaḥ / 13ab
vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ // 13cd
oṣadhyaḥ phalapākāntāḥ palāśī drudrumāgamāḥ / 14ab
sthāṇu vā nā dhruvaḥ śaṅkuḥ praphullotphullasaṃsphuṭāḥ // 14cd
palāśaṃ chadanaṃ parṇamidhmamedhaḥ samit striyāṃ / 15ab
bodhidrumaścaladalo dadhitthagrāhimanmathāḥ // 15cd
tasmin dadhiphalaḥ puṣpaphaladantaśaṭhāvapi / 16ab
uḍumbare hemadugdhaḥ kovidāre dvipatrakaḥ // 16cd
saptaparṇo viśālatvak kṛtamālaṃ suvarṇakaḥ / 17ab
ārevatavyādhighātasampākacaturaṅgulāḥ // 17cd
syājjambīre dantaśaṭho varuṇe tiktaśāvakaḥ / 18ab
281

putrāge puruṣastuṅgaḥ keśaro devavallabhaḥ // 18cd
pāribhadre nimbatarurmandāraḥ pārijātakaḥ / 19ab
vañjulaścitrakṛccātha dvau pītanakapītanau // 19cd
āmrātake madhūke tu gu.ṛhapuṣpamadhudrumau / 20ab
pīlau gu.ṛaphalaḥ sraṃsī nādeyī cāmbuvetasaḥ // 20cd
śobhāñjane śigrutīkṣṇagandhakākṣīramocakāḥ / 21ab
rakto .asau madhuśigruḥ syādariṣṭaḥ pheṇilaḥ samau // 21cd
gālavaḥ śāvaro lodhrastirīṭastilvamārjanau / 22ab
śeluḥ śleṣmātakaḥ śīta uddālo bahuvārakaḥ // 22cd
vaikaṅkataḥ śruvāvṛkṣo granthilo vyāghrapādapi / 23ab
tindukaḥ sphūrjakaḥ kālo nādeyī bhūmijambukaḥ // 23cd
kākatindau pīlukaḥ syāt pāṭalirmokṣamuṣkakau / 24ab
kramukaḥ paṭṭikākhyaḥ syātkumbhī kaiṭaryyakaṭphale // 24cd
vīravṛkṣo .aruṣkaro .agnimukhī bhallātakīṃ triṣu / 25ab
savarjakāsanajīvāśca pītasāle .atha mālake // 25cd
sarjāśvakarṇau vīrendrau indradruḥ kakubho .arjunaḥ / 26ab
iṅgudī tāpasatarurmocā śālmalireva ca // 26cd
ciravilvo naktamālaḥ karajaśca karañjake / 27ab
prakīryyaḥ pūtikarajo markaṭyaṅgāravallarī // 27cd
rohī rohitakaḥ plīhaśatrurdā.ṛimapuṣpakaḥ / 28ab
gāyatrī bālatanayaḥ khadiro dantadhāvanaḥ // 28cd
arimedo viṭkhadire kadaraḥ khadire site / 29ab
pañcāṅgulo varddhamānaścañcurgandharvahastakaḥ // 29cd
282

piṇḍītako maruvakaḥ pītadāru ca dāru ca / 30ab
devadāruḥ pūtikāṣṭhaṃ śyāmā tu mahilāhvayā // 30cd
latā govandanī gundā priyaṅguḥ phalinī phalī / 31ab
maṇḍūkaparṇapatrorṇanaṭakaṭvaṅgaṭuṇṭukāḥ // 31cd
śyonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ / 32ab
pītadruḥ saralaścātha niculo .ambuja ijjalaḥ // 32cd
kākoḍumbarikā phalgurariṣṭaḥ picumardakaḥ / 33ab
sarvvatobhadrako nimbe śirīṣastu kapītanaḥ // 33cd
vakulo vañjulaḥ proktaḥ picchilā .aguruśiṃśapāḥ / 34ab
jayā jayantī tarkārī kaṇikā gaṇikārikā // 34cd
śrīparṇamagnamanthaḥ syādvatsako girimallikā / 35ab
kālaskandhastamālaḥ syāt taṇḍulīyo .alpamāriṣaḥ // 35cd
sindhuvārastu nirguṇḍī saivāsphotā vanodbhavā / 36ab
gaṇikā yūthikā .ambaṣṭhā saptalā navamālikā // 36cd
atimuktaḥ puṇḍrakaḥ syātkumārī taraṇiḥ sahā / 37ab
tatra śoṇe kuruvakastatra pīte kuruṇṭakaḥ // 37cd
nīlā jhiṇṭī dvayorvāṇā bhiṇṭī sairīyakastathā / 38ab
tasminrakte kuruvakaḥ pīte sahacarī dvayoḥ // 38cd
dhustūraḥ kitavo dhūrtto rucako mātulaṅgake / 39ab
samīraṇo maruvakaḥ prasthapuṣpaḥ phaṇijjhakaḥ // 39cd
kuṭherakastu parṇāse .athāsphoto vasukārkake / 40ab
śivamallī pāśupato vṛndā vṛkṣādanī tathā // 40cd
jīvantikā vṛkṣaruhā guḍūcī tantrikā .amṛtā / 41ab
283

somavallī madhuparṇī mūrvā tu moraṭī tathā // 41cd
madhulikā madhuśreṇī gokarṇī pīluparṇyapi / 42ab
pāṭhā .ambaṣṭhā viddhakarṇī prācīnā vanatiktikā // 42cd
kaṭuḥ kaṭumbharā cātha cakrāṅgī śakulādanī / 43ab
ātmaguptā prāvṛṣāyī kapikacchuśca markaṭī // 43cd
apāmārgaḥ śaikharikaḥ pratyakparṇī mayūrakaḥ / 44ab
phañjikā brāhmaṇī bhārgī dravantī śambarī vṛṣā // 44cd
maṇḍūkaparṇī bhaṇḍīrī samaṅgā kālameṣikā / 45ab
rodanī kacchurā .anantā samudrāntā durālabhā // 45cd
pṛśniparṇī pṛthakparṇī kalaśirdhāvanirguhā / 46ab
nidigdhikā spṛśī vyāghrī kṣudrā dusparśayā saha // 46cd
avalgujaḥ somarājī suvalliḥ somavallikā / 47ab
kālameṣī kṛṣṇaphalā vākucī pūtiphalya .api // 47cd
kaṇoṣaṇopakulyā syācchreyasī gajapippalī / 48ab
cavyantu cavikā kākaciñcī guñje tu kṛṣṇalā // 48cd
viśvā viṣā prativiṣā vanaśṛṅgāṭagokṣurau / 49ab
nārāyaṇī śatamūlī kāleyakaharidravaḥ // 49cd
dārvī pacampacā dāru śuklā haimavatī vacā / 50ab
vacogragandhā ṣa.ṛgranthā golomī śataparvikā // 50cd
āsphotā girikarṇī syāt siṃhāsyo vāsako vṛṣaḥ / 51ab
miśī madhurikācchatrā kokilākṣekṣurakṣurā // 51cd
viḍaṅgo .astrī kṛmighnaḥ syāt vajradrusnuksnuhī sudhā / 52ab
mṛdvīkā gostanī drākṣā valā vāṭyālakastathā // 52cd
284

kālā masūravidalā tripuṭā trivṛtā trivṛt / 53ab
madhukaṃ klītakaṃ yaṣṭimadhukā madhuyaṣṭikā // 53cd
vidārī kṣīraśuklekṣugandhā kroṣṭrī ca yā sitā / 54ab
gopī śyāmā śārivā syādanantotpalaśārivā // 54cd
mocā rambhā ca kadalī bhaṇṭākī duṣpradharṣiṇī / 55ab
sthirā dhruvā sālaparṇī śṛṅgī tu vṛṣabho vṛṣaḥ // 55cd
gāṅgerukī nāgabalā muṣalī tālamūlikā / 56ab
jyotsnī paṭolikā jālī ajaśṛṅgī viṣāṇikā // 56cd
syāllāṅgalikyagniśikhā tāmbūlī nāgavallyapi / 57ab
hareṇū reṇukā kauntī hrīvero divyanāgaraṃ // 57cd
kālānusāryyavṛddhāśmapuṣpaśītaśivāni tu / 58ab
śaileyaṃ tālaparṇī tu daityā gandhakuṭī murā // 58cd
granthiparṇaṃ śukaṃ varhi valā tu tripuṭā truṭiḥ / 59ab
śivā tāmalakī cātha hanurhaṭṭavilāsinī // 59cd
kuṭaṃ naṭaṃ daśapuraṃ vāneyaṃ paripelavam / 60ab
tapasvanī jaṭāmāṃsī pṛkkā devī latā laśūḥ // 60cd
karcurako drāvi.ṛako gandhamūlī śaṭhī smṛtā / 61ab
syāddṛkṣagandhā chagalāntrā vegī vṛddhadārakaḥ // 61cd
tuṇḍikerī raktaphalā vimbikā pīluparṇya .api / 62ab
cāṅgerī cukrikāmbaṣṭā svarṇakṣīrī himāvatī // 62cd
sahasravedhī cukro .amlavetasaḥ śatavedhyapi / 63ab
jīvantī jīvanī jīvā bhūminimvaḥ kirātakaḥ // 63cd
kūrcaśīrṣo madhukaraścandraḥ kapivṛkastathā / 64ab
285

dadrughnaḥ syāde.ṛagajo varṣābhūḥ śīthahāniṇī // 64cd
kunandatī nikumbhastrā 1 yamānī vārṣikā tathā / 65ab
laśunaṅgṛñcanāriṣṭamahākandarasonakāḥ // 65cd
vārāhī vadarā gṛṣṭiḥ kākamācī tu vāyasī / 66ab
śatapuṣpā sitacchatrā .aticchatrā madhurā misiḥ // 66cd
avākpuṣpī kāravī ca saraṇā tu prasāraṇī / 67ab
kaṭambharā bhadravalā karvvūraśca śaṭī hyatha // 67cd
paṭolaḥ kulakastiktaḥ kāravellaḥ kaṭillakaḥ / 68ab
kuṣmāṇḍakastu karkārurirvāruḥ karkaṭī striyau // 68cd
ikṣvākuḥ kaṭutumbī syādviśālā tvindravāruṇī / 69ab
arśeghnaḥ śūraṇaḥ kando mustakaḥ kuruvindakaḥ // 69cd
vaṃśe tvaksārakarmmāraveṇumaskaratejanāḥ / 70ab
chatrāticchatrapālaghnau mālātṛṇakabhūstṛṇe // 70cd
tṛṇarājāhvayastālo ghoṇṭā kramukapugakau / 71ab
śārdūladvīpinau vyāghre haryyakṣaḥ keśarī hariḥ // 71cd
kolaḥ pautrī varāhaḥ syāt koka īhāmṛgo vṛkaḥ / 72ab
lūtorṇanābhau tu samau tantuvāyaśca markaṭe // 72cd
vṛścikaḥ śūkakīṭaḥ syātsāraṅgastokakau samau / 73ab
kṛkavākustāmracū.ṛaḥ pikaḥ kokila ityapi // 73cd
kāke tu karaṭāriṣṭau vakaḥ kahva udāhṛtaḥ / 74ab
kokaścakraścakravāko kādambaḥ kalahaṃsakaḥ // 74cd
pataṅgikā puttikā syātsaraghā madhumakṣikā / 75ab


1 sakuladantī nirdaṃṣṭreti kha.. /
286


dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarā.alayaḥ // 75cd
kekī śikhyasya vākkekā śakuntiśakunidvijāḥ / 76ab
strī pakṣatiḥ pakṣamūlañcañcustoṭirubhe striyau // 76cd
gatiruḍḍinasaṇḍīnau kulāyo nī.ṛamastriyāṃ / 77ab
peśī koṣo dvihīne .aṇḍaṃ pṛthukaḥ śāvakaḥ śiśuḥ // 77cd
potaḥ pāko .arbhako ḍimbhaḥ sandohavyūhako gaṇaḥ / 78ab
stomaughanikaravrātā nikurambaṃ kadambakaṃ / 78cd
saṅghātasañcayau vṛndaṃ puñjarāśī tu kūṭakaṃ // 78// 78ef


ityāgneye mahāpurāṇe bhūmivanauṣadhyādivargā nāma dviṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

Chapter 363

atha triṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

nṛbrahmakṣatraviṭśūdravargāḥ /
agniruvāca /
nṛbrahmakṣatraviṭśūdravargānvakṣye .atha nāmataḥ / 1ab
naraḥ pañcajanā marttyā yadyoṣā .avaṃlā vadhūḥ // 1cd
kāntārthinī tu yā yāti saṅketaṃ sā .abhisārikā / 2ab
kulaṭā puṃścalyasatī nagnikā strī ca koṭavī // 2cd
kātyāyanyardhavṛddhā yā sairindhrī paraveśmagā / 3ab
asikrī syādavṛddhā yā malinī tu rajasvalā // 3cd
vārastrī gaṇikā veśyā bhrātṛjāyāstu yātaraḥ / 4ab
nanāndā tu svasā patyuḥ sapiṇḍāstu sanābhayaḥ // 4cd
287

samānodaryyasodaryyasagarbhasahajāssamāḥ / 5ab
sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ // 5cd
dampatī jampatī bhāryyāpatī jāyāpatī ca tau / 6ab
garbhāśayo jarāyuḥ syādulvañca kalalo .astriyāṃ // 6cd
garbho bhruṇa imau tulyau klīvaṃ śaṇḍo napuṃsakam / 7ab
syāduttānaśayā ḍimbhā bālo māṇavakaḥ smṛtaḥ // 7cd
piciṇḍilo vṛhatkukṣiravabhraṭo natanāsike / 8ab
vikalāṅgastu pogaṇḍa ārogyaṃ syādanāmayam // 8cd
syādeḍe vadhiraḥ kubje gaḍulaḥ kukare kuniḥ / 9ab
kṣayaḥ śoṣaśca yakṣmā ca pratiśyāyastu pīnasaḥ // 9cd
strī kṣutkṣutaṃ kṣayaṃ puṃsi kāsastu kṣavathuḥ pumān / 10ab
śothastu śvayathuḥ śophaḥ pādasphoṭo vipādikā // 10cd
kilāsaṃ sidhnakacchāntu pāma pāmā vicarccikā / 11ab
koṭho maṇḍalakaṃ kuṣṭhaṃ śvitre drurnnāmakārśasī // 11cd
anāhastu vibandhaḥ syādgrahaṇī rukpravāhikā / 12ab
vījavīryyendrayaṃ śukraṃ palalaṃ kravyamāmiṣaṃ // 12cd
vukkā .agramāṃsaṃ hṛdayaṃ hanmedastu vapā vasā / 13ab
paścādgrīvā śirā manyā nāḍī tu dhamaniḥ śirā // 13cd
tilakaṃ ktoma mastiṣkaṃ drūṣikā netrayormalam / 14ab
antraṃ purī tadgulmastu plīhā puṃsya .atha vasnasā // 14cd
snāyuḥ striyāṃ kālakhaṇḍayakṛtī tu .asame ime / 15ab
syāt karpūraḥ kapālo .astrī kīkasaṅkulyamasthi ca // 15cd
syāccharīrāsthni kaṅkālaḥ pṛṣṭhāsthni tu kaśerukā / 16ab
288

śiro .asthani karoṭiḥ strī pārśvāsthani tu parśukā // 16cd
aṅgaṃ pratīko .avayavaḥ śarīraṃ varṣma vigrahaḥ / 17ab
kaṭo nā śroṇiphalakaṃ kaṭiḥ śroṇiḥ kakudmatī // 17cd
paścānnitambaḥ strīkaṭyāḥ klīve tu jaghanaṃ puraḥ / 18ab
kūpakau tu nitambasthau dvayahīne kakundare // 18cd
striyāṃ sphicau kaṭiprothāvupastho vakṣyamāṇayoḥ / 19ab
bhagaṃ yonirdvayoḥ śiśno meḍhro mehanaśephasī // 19cd
piciṇḍakukṣī jaṭharodaraṃ tundaṃ kucau stanau / 20ab
cūcukantu kucāgraṃ syānna nā kroḍaṃ bhujāntaram // 20cd
skandho bhujaśiroṃ .aśo .astrī sandhī tasyaiva jatruṇī / 21ab
punarbhavaḥ kararuho nakho .astrī nakharo .astriyāṃ // 21cd
prādeśatālagokarṇāstarjanyādiyute tate / 22ab
aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ // 22cd
pāṇau ca peṭapratalaprahastā vistṛtāṅgulau / 23ab
baddhamuṣṭikaro ratniraratniḥ sa kaniṣṭhavān // 23cd
kambugrīvā trirekhā sā .avaṭurghāṭā kṛkāṭikā / 24ab
adhaḥ syāccivukañcauṣṭhādatha gaṇḍau galo hanuḥ // 24cd
apāṅgau netrayorantau kaṭākṣo .apāṅgadarśane / 25ab
cikuraḥ kuntalo bālaḥ pratikarma prasādhanam // 25cd
ākālpaveśau nepathyaṃ pratyakṣaṃ khelayogajam / 26ab
cū.ṛāmaṇiḥ śiroratnaṃ taralo hāramadhyagaḥ // 26cd
karṇikā tālapatraṃ syāllambanaṃ syāllalantikā / 27ab
mañjīro nūpuraṃ pāde kiṅkiṇī kṣudraghaṇṭikā // 27cd
289

dairghyamāyāma ārohaḥ pariṇāho viśālatā / 28ab
paṭaccaraṃ jīrṇavastraṃ saṃvyānañcottarīyakam // 28cd
racanā syāt parispanda ābhogaḥ paripūrṇatā / 29ab
samudgakaḥ sampuṭakaḥ pratigrāhaḥ patadgrahaḥ // 29cd


ityāgneye mahāpurāṇe nṛvargo nāma triṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

Chapter 364

atha catuḥṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

brahmavargaḥ /
agniruvāca /
vaṃśo .anvavāyo gotraṃ syāt kulānyabhijanānvayau / 1ab
mantravyākhyākṛdācāryya ādeṣṭā tvadhvare vratī // 1cd
yaṣṭā ca yajamānaḥ syāt jñātvārambha upakramaḥ / 2ab
satīrthyāścaikaguravaḥ sabhyāḥ sāmājikāstathā // 2cd
sabhāsadaḥ sabhāstārā ṛtvijo yājakāśca te / 3ab
adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt // 3cd
caṣālo yūpakaṭakaḥ same sthaṇḍilacatvare / 4ab
āmikṣā sā śṛtoṣṇe yā kṣīre syāddadhiyogataḥ // 4cd
pṛṣadājyaṃ sadadhyājye paramānnantu pāyasam / 5ab
upākṛtaḥ paśurasau yo .abhimantrya kratau hataḥ // 5cd
paramparākaṃ samanaṃ prokṣaṇañca badhārthakam / 6ab
290

pūjā namasyā .apicitiḥ saparyyārcārhaṇāḥ samāḥ // 6cd
varivasyā tu śuśrūṣā paricaryyāpyupāsanam / 7ab
niyamo bratamastrī taccopavāsādi puṇyakam // 7cd
mukhyaḥ syāt prathamaḥ kalpo .anukalpastu tato .adhamaḥ / 8ab
kalpe vidhikramau jñeyau vivekaḥ pṛthagātmatā // 8cd
saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ / 9ab
bhikṣuḥ parivrāṭ karmandī pārāśaryyapi maskarī // 9cd
ṛṣayaḥ satyavacasaḥ snātakaścāplutavratī / 10ab
ye nirjitendriyagrāmā yatino yatayaśca te // 10cd
śarīrasādhanāpekṣaṃ nityaṃ yat karmma tadyamaḥ / 11ab
niyamastu sa yat karmmānityamāgantusādhanam / 11cd
syād brahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi // 11// 11ef


ityāgneye mahāpurāṇe brahmavargo nāma catuḥṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

Chapter 365

atha pañcaṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

kṣatraviṭśūdravargāḥ /
agniruvāca /
mūrddhābhiśikto rājanyo bāhujaḥ kṣatriyo virāṭ / 1ab
rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ // 1cd
cakravarttī sārvabhaumo nṛpo .anyo maṇḍaleśvaraḥ / 2ab
mantrī dhīsacivo .amātyo mahāmātrāḥ pradhānakāḥ // 2cd
291

draṣṭari vyavahārāṇāṃ prāḍvivākā .akṣadarśakau / 3ab
bhaurikaḥ kanakādhyakṣo .athādhyakṣādhikṛtau samau // 3cd
antaḥpure tvadhikṛtaḥ syādantarvaṃśiko janaḥ / 4ab
sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te // 4cd
ṣaṇḍo varṣavarastulyāḥ sevakārthyanujīvinaḥ / 5ab
viṣayānantaro rājā śatrurmitramataḥ paraṃ // 5cd
udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ / 6ab
caraḥ sparśaḥ syātpraṇidhiruttaraḥ kāla āyatiḥ // 6cd
tatkālastu tadātvaṃ syādudarkaḥ phalamuttaraṃ / 7ab
adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam // 7cd
bhadrakumbhaḥ pūrṇakumbho bhṛṅgāraḥ kanakālukā / 8ab
prabhinno garjito mātto vamathuḥ karaśīkaraḥ // 8cd
striyāṃ śṛṇistvaṅkuśo .astrī paristomaḥ kutho dvayoḥ / 9ab
karṇīrathaḥ pravahaṇaṃ dolā preṅkhādikā striyāṃ // 9cd
ādhoraṇā hastipakā hastyārohā niṣādinaḥ / 10ab
bhaṭā yodhāśca yoddhāraḥ kañcuko vāraṇo .astriyāṃ // 10cd
śīrṣaṇyañca śirastre .atha tanutraṃ varmma daṃśanaṃ / 11ab
āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat // 11cd
vyūhastu balavinyāsaścakrañcānīkamastriyāṃ / 12ab
ekebhaikarathā tryaśvāḥ pattiḥ pañcapadātikāḥ // 12cd
pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaraṃ / 13ab
senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ // 13cd
anīkinī daśānīkinyo .akṣohiṇyo gajādibhiḥ / 14ab
292

dhanuḥ kodaṇḍaiṣvāsau koṭirasyāṭanī smṛtā // 14cd
nastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ / 15ab
pṛṣatkavāṇaviśikhā ajihmagakhagāśugāḥ // 15cd
tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ / 16ab
asirṛṣṭiśca nistriṃśaḥ karavālaḥ kṛpāṇavat // 16cd
saruḥ khaḍgasya suṣṭau syādīlī tu karapālikā / 17ab
dvayoḥ kuṭhāraḥ sudhitiḥ churikā cāsiputrikā // 17cd
prāsastu kunto vijñeyaḥ sarvalā tomaro .astriyāṃ / 18ab
vaitālikā bodhakarā māgadhā vandinastutau // 18cd
saṃśaptakāstu samayātsaṅgrāmādanivartinaḥ / 19ab
patākā vaijayantī syātketanaṃ dhajamastriyāṃ // 19cd
ahaṃ pūrvamahaṃ pūrvvamityahaṃpūrvvikā striyāṃ / 20ab
ahamahamikā sā syādyo .ahaṅkāraḥ parasparam // 20cd
śaktiḥ parākramaḥ prāṇaḥ śauryyaṃ sthānasahobalaṃ / 21ab
mūrchā tu kaśmalaṃ moho .apyavarmaddastu pī.ṛanaṃ // 21cd
abhyavaskandanantvabhyāsādanaṃ vijayo jayaḥ / 22ab
nirvāsanaṃ saṃjñapanaṃ sāraṇaṃ pratighātanaṃ // 22cd
syātpañcatā kāladharmo diṣṭāntaḥ pralayo .atyayaḥ / 23ab
viśo bhūmispṛśo vaiśyā vṛttirvartanajīvane // 23cd
kṛṣyādivṛttayo jñeyāḥ kusīdaṃ vṛddhijīvikā / 24ab
uddharo .arthaprayogaḥ syātkaṇiśaṃ sasyamañjarī // 24cd
kiṃśāruḥ sasyaśūkaṃ syāt stambo gutsastṛṇādinaḥ / 25ab
dhāmyaṃ vrīhiḥ stambakariḥ ka.ṛaṅgaro vupaṃ smṛtaṃ // 25cd
293

māṣādayaḥ śamīdhānye śukadhānye yavādayaḥ / 26ab
tṛṇadhānyāni nīvārāḥ śūrpaṃ prasphoṭanaṃ smṛtaṃ // 26cd
syūtaprasevau kaṇḍolapiṭau kaṭakiniñjakau / 27ab
samānau rasavatyāntu pākasthānamahānase // 27cd
paurogavastadadhyakṣaḥ sūpakārāstu vallavāḥ / 28ab
ārālikā āndhasikāḥ sūdā audanikā guṇāḥ // 28cd
klīve .ambarīṣaṃ bhrāṣṭo nā karkaryyālurgalantikā / 29ab
āliñjaraḥ syānmaṇikaṃ suṣavī kṛṣajīrake // 29cd
āranālastu kulmāṣaṃ vāhlīkaṃ hiṅgu rāmaṭhaṃ / 30ab
niśā haridrā pītā strī khaṇḍe matsyaṇḍiphāṇite // 30cd
kūrcikā kṣiravikṛtiḥ snigdhaṃ masṛṇacikkaṇaṃ / 31ab
pṛthukaḥ syāccipiṭako dhānā bhraṣṭayavāstriyaḥ // 31cd
jemanaṃ lepa āhāro māheyī saurabhī ca gauḥ / 32ab
yugādīnāñca boḍhāro yugyaprasāṅgyaśāṭakāḥ // 32cd
cirasūtā vaṣkayaṇī dhenuḥ syānnavasūtikā / 33ab
sandhinī vṛṣabhākrāntā vehadgarbhopaghātinī // 33cd
paṇyājīvo hyāpaṇiko nyāsaścopanidhiḥ pumān / 34ab
vipaṇo vikrayaḥ saṅkhyā saṅkhyeye hyādaśa triṣu // 34cd
viṃśatyādyāḥ sadaikatve sarvvāḥ saṃkhyeyasaṃkhyayoḥ / 35ab
saṃkhyārthe dvibahutve stastāsu cānavateḥ striyaḥ // 35cd
paṅkteḥ śatasahasrādi kramāddaśaguṇottaraṃ / 36ab
mānantu lāṅguliprasthairguñjāḥ pañcādyamāṣakaḥ // 36cd
te ṣo.ṛaśākṣaḥ karṣo .astrī palaṃ karṣacatuṣṭayam / 37ab
294

suvarṇavistau hemno .akṣe kuruvistastu tatpale // 37cd
tulā striyāṃ palaśataṃ bhāraḥ syādviṃśatistulāḥ / 38ab
kārṣāpaṇaḥ kārṣikaḥ syāt kārṣike tāmrike paṇaḥ // 38cd
dravyaṃ vittaṃ svāpateyaṃ rikthamṛthakthaṃ dhanaṃ vasu / 39ab
rītiḥ striyāmārakūṭo na striyāmatha tāmrakam // 39cd
śulvamaudumbaraṃ lauhe tīkṣṇaṃ kālāṃyasāyasī / 40ab
kṣāraḥ kāco .atha capalo rasaḥ sūtaśca pārade // 40cd
garalaṃ māhiṣaṃ śṛṅgaṃ trapusīsakapiccaṭaṃ / 41ab
hiṇḍīro .abdhikaphaḥ pheṇo madhūcchiṣṭantu sikthakam // 41cd
raṅgavaṅge picusthūlo kūlaṭī tu manaḥśilā / 42ab
yavakṣāraśca pākyaḥ syāt tvakkṣīrā vaṃśalocanāḥ // 42cd
vṛṣalā jadhanyajāḥ śūdrāścāṇḍālāntyāśca śaṅkarāḥ / 43ab
kāruḥ śilpī saṃhataistairdvayoḥ śreṇiḥ sajātibhiḥ // 43cd
raṅgājīvaścitrakarastvaṣṭā takṣā ca vardhakiḥ / 44ab
nāḍindhamaḥ svarṇakāro nāpitāntāvasāyinaḥ // 44cd
jāvālaḥ syādajājīvo devājīvastu devalaḥ / 45ab
jāyājīvastu śailūṣā bhṛtako bhṛtibhuktathā // 45cd
vivarṇaḥ pāmaro nīcaḥ prākṛtaśca pṛthagjanaḥ / 46ab
vihīnopasado jālmo bhṛtye dāseraceṭakāḥ // 46cd
paṭustu peśalo dakṣo mṛgayurlubdhakaḥ smṛtaḥ / 47ab
cāṇḍālastu divākīrttiḥ pustaṃ lepyādikarmmaṇi // 47cd
pañcālikā putrikā syādvarkarastaruṇaḥ paśuḥ / 48ab
mañjūṣā peṭakaḥ peḍā tulyasādhāraṇau samau / 48cd
295

pratimā syāt pratikṛtirvargā brahmādayaḥ smṛtāḥ // 48// 48ef


ityāgneye mahāpurāṇe kṣatraviṭśūdravargā nāma pañcaṣaṣṭyadhikatriśatatamo .adhyāyaḥ //

Chapter 366

atha ṣaṭṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

sāmānyanāmaliṅgāni /
agniruvāca /
sāmānyānya .atha vakṣyāmi nāmaliṅgāni tacchṛṇu / 1ab
sukṛtī puṇyavān dhnayo mahecchastu mahāśayaḥ // 1cd
pravīṇanipuṇābhijñavijñaniṣṇātaśikṣitāḥ / 2ab
syurvadānyasthūlalakṣadānaśauṇḍā bahuprade // 2cd
kṛtī kṛtajñaḥ kuśala āsaktodyukta utsukaḥ / 3ab
ibhya ā.ṛhyaḥ parivṛḍho hyadhibhūrnāyako .adhipaḥ // 3cd
lakṣmīvān lakṣmaṇaḥ śrīlaḥ svatantraḥ svairyya .apāvṛtaḥ / 4ab
khalapūḥ syādvahukaro dīrghasūtraścirakriyaḥ // 4cd
jālmo .asamīkṣyakārī syāt kuṇṭho mandaḥ kriyāsu yaḥ / 5ab
karmmaśūraḥ karmmaṭhaḥ syādbhakṣako ghasmaro .admaraḥ // 5cd
lolupo gardhalo gṛdhrurvinītapraśritau tathā / 6ab
dhṛṣṭe dhṛṣṇurviyātaśca nibhṛtaḥ pratibhānvite // 6cd
pragalbho bhīruko bhīrurvandārurabhivādake / 7ab
bhūṣṇurbhaviṣṇurbhavitā jñātā viduravindukau // 7cd
mattaśauṇḍotkaṭakṣīvāścaṇḍastvatyantakopanaḥ / 8ab
296

devānañcati devadryaṅviśvadryaṅviśvagañcati // 8cd
yaḥ sahāñcati sa sadhryaṅ sa tiryyaṅ yastiro .añcati / 9ab
vācoyuktiḥ paṭurvāgmī vāvadūkaśca vaktari // 9cd
syājjalpakastu vācālo vācāṭo bahugarhyavāk / 10ab
apadhvasto dhikkṛtaḥ syādbaddhe kīlitasaṃyatau // 10cd
varaṇaḥ śabdano nāndīvādī nānvīkaraḥ samāḥ / 11ab
vyasanārttoparakrau dvau baddhe kīlitasaṃyatau 1 // 11cd
vihistavyākulau tulyau nṛśaṃsakrūraghātukāḥ / 12ab
pāpo dhūrtto vañcakaḥ syānmūrkhe vaidehavāliśau // 12cd
kadaryye kṛpaṇakṣudrau mārgaṇo yācakārthinau / 13ab
ahaṅkāravānahaṃyuḥ syācchubhaṃyustu śubhānvitaḥ // 13cd
kāntaṃ manoramaṃ rucyaṃ hṛdyābhīṣṭe hyabhīpsite / 14ab
asāraṃ phalgu śūnyaṃ vai mukhyavaryyavareṇyakāḥ // 14cd
śreyān śreṣṭhaḥ puṣkalaḥ syātprāgryāgryagrīyamagrimaṃ / 15ab
vaḍroru vipulaṃ pīnapīvnī tu sthūlapīvare // 15cd
stokālpakṣullakāḥ sūkṣmaṃ ślakṣṇaṃ dabhraṃ kṛśantanu / 16ab
mātrākuṭīlavakaṇā bhūyiṣṭhaṃ puruhaṃ puru // 16cd
akhaṇḍaṃ pūrṇasakalamupakaṇṭhāntikābhitaḥ / 17ab
samīpe sannidhābhyāsau nediṣṭaṃ susamīpakaṃ // 17cd
sudūre tu daviṣṭhaṃ syādvṛttaṃ nistalavartule / 18ab
uccaprāṃśūnnatodagrā dhruvo nityaḥ sanātanaḥ // 18cd
āviddhaṃ kuṭilaṃ bhugnaṃ vellitaṃ vakramityapi / 19ab


1 pāṭho .ayaṃ puraruktidoṣeṇa duṣṭaḥ /
297


cañcalaṃ taralañcaiva kaṭhoraṃ jaṭharaṃ dṛ.ṛhaṃ // 19cd
pratyagro .abhinavo navyo navīno nūtano navaḥ / 20ab
ekatāno .ananyavṛttiruccaṇḍamavilambitaṃ // 20cd
uccāvacaṃ naikabhedaṃ sambādhakalilaṃ tathā / 21ab
timitaṃ stimitaṃ klinnamabhiyogastvabhigrahaḥ // 21cd
sphātirvṛddhau prathā khyātau samāhāraḥ samuccayaḥ / 22ab
apahārastvapacayo vihārastu parikramaḥ // 22cd
pratyāhāra upādānaṃ nirhāro .abhyavakarṣaṇaṃ / 23ab
vighno .antarāyaḥ pratyūhaḥ syādāsyātvāsanā sthitiḥ // 23cd
sannidhiḥ sannikarṣaḥ syātmaṃkramo durgasañcaraḥ / 24ab
upalambhastvanubhavaḥ pratyādeśo nirākṛtiḥ // 24cd
parirambhaḥpariṣvaṅgaḥ saṃśleṣa upagūhanaṃ / 25ab
anumā pakṣahetvādyairḍimbe bhramaraviplavau // 25cd
asannikṛṣṭārthajñānaṃ śabdāddhi śābdamīritaṃ / 26ab
sādṛśyadarśanāttulye buddhiḥ syādupamānakaṃ // 26cd
kāryyaṃ dṛṣṭvā vinā nasyādarthāpattiḥ parārthadhīḥ / 27ab
pratiyoginyā .agṛhīte bhuvi nāstītyabhāvakaḥ / 27cd
ityādināmaliṅgo hi harirukto nṛbuddhaye // 27// 27ef


ityāgneye mahāpurāṇe sāmānyanāmaliṅgāni nāma ṣaṭṣaṣṭyadhikatriśatatamo .adhyāyaḥ //
298

Chapter 367

atha saptaṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

nityanaimittikaprākṛtapralayāḥ /
agniruvāca /
caturvidhastu pralayo nityo yaḥ prāṇināṃ layaḥ / 1ab
sadā vināśo jātānāṃ brāhmo naimittiko layaḥ // 1cd
caturyugasahasrānte prākṛtaḥ prākṛto layaḥ / 2ab
laya ātyantiko jñānādātmanaḥ paramātmani // 2cd
naimittikasya kalpānte vakṣye rūpaṃ layasya te / 3ab
caturyugasahasrānte kṣīṇaprāye mahītale // 3cd
anāvṛṣṭiratīvogrā jāyate śatavārṣikī / 4ab
tataḥ sattvakṣayaḥ syācca tato viṣṇurjagatpatiḥ // 4cd
sthito jalāni pivati bhānoḥ saptasu raśmiṣu / 5ab
bhūpātālasamudrāditoyaṃ nayati saṃkṣayaṃ // 5cd
tatastasyānubhāvena toyāhāropavṛṃhitāḥ / 6ab
ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ // 6cd
dahantya .aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija / 7ab
kūrmmapṛṣṭhasamā bhūḥ syāttataḥ kālāgnirudrakaḥ // 7cd
śeṣāhiśvāsasampātāt pātālāni dahatyadhaḥ / 8ab
pātālebhyo bhuvaṃ viṣṇurbhuvaḥ svargaṃ dahatyataḥ // 8cd
ambarīṣamivābhāti trailokyamakhilaṃ tathā / 9ab
tatastāpaparītāstu lokadvayanivāsinaḥ // 9cd
299

gācchanti te maharlokaṃ maharlokājjanaṃ tataḥ / 10ab
rudrarūpī jagaddagdhvā mukhaniśvāsato hareḥ // 10cd
uttiṣṭanti tato medhā nānārūpāḥ savidyutaḥ / 11ab
śataṃ varṣāṇi varṣantaḥ śamayantyagnimutthitam // 11cd
saptarṣisthānamākramya sthite .ambhasi śataṃ marut / 12ab
mukhaniśvāsato viṣṇornāśaṃ nayati tānghanān // 12cd
vāyuṃ pītvā hariḥ śeṣe śete caikārṇave prabhuḥ / 13ab
brahmarūpadharaḥ siddhairjalagairmunibhistutaḥ // 13cd
ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ / 14ab
ātmānaṃ vāsudevākhyaṃ cintayanmadhusūdanaḥ // 14cd
kalpaṃ śete prabuddho .atha brahmarūpī sṛjatya .asau / 15ab
dviparārdhantato vyaktaṃ prakṛtau līyate dvija // 15cd
sthānāt sthānaṃ daśaguṇamekasmādguṇyate sthale / 16ab
tato .aṣṭādaśame bhāge parārddhamabhidhīyate // 16cd
parārdhaṃ dviguṇaṃ yattu prākṛtaḥ pralayaḥ smṛtaḥ / 17ab
anāvṛṣṭyā .agnisamparkāt kṛte saṃjvalane dvija // 17cd
mahadādervikārasya viśeṣāntasya saṃkṣaye / 18ab
kṛṣṇecchākārite tasmin samprāpte pratisañcare // 18cd
āpo grasanti vai pūrvaṃ bhūmergandhādikaṃ guṇaṃ / 19ab
ātmagandhāttato bhūmiḥ pralayatvāya kalpate // 19cd
rasātmikāśca tiṣṭhanti hyāpastāsāṃ raso guṇaḥ / 20ab
pīyate jyotiṣā tāsu naṣṭāsvagniśca dīpyate // 20cd
jyotiṣo .api guṇaṃ rūpaṃ vāyurgrasati bhāskaraṃ / 21ab
300

naṣṭe jyotiṣi vāyuśca balī dodhūyate mahān // 21cd
vāyorapi guṇaṃ sparśamākāśaṃ grasate tataḥ / 22ab
vāyau naṣṭe tu cākāśannīravaṃ tiṣṭhati dvija // 22cd
ākāśasyātha vai śabdaṃ bhūtādirgrasate ca khaṃ / 23ab
abhimānātmakaṃ khañca bhūtādiṃ grasate mahān // 23cd
bhūmiryāti layañcāpsu āpo jyotiṣi tadbrajet / 24ab
vāyau vāyuśca khe khañca ahaṅkāre layaṃ sa ca // 24cd
mahāttatve mahāntañca prakṛtirgrasate dvija / 25ab
vyaktā .avyaktā ca prakṛtirvyaktasyāvyaktake layaḥ // 25cd
pumānekākṣaraḥ śuddhaḥ so .apyaṃśaḥ paramātmanaḥ / 26ab
prakṛtiḥ puruṣaścaitau līyete paramātmani // 26cd
na santi yatra sarveśe nāmajātyādikalpanāḥ / 27ab
sattāmātrātmake jñeye jñānātmanyātmahaḥ pare // 27cd


ityāgneye mahāpurāṇe nityanaimittikaprākṛtapralayā nāma saptaṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

Chapter 368

athāṣṭaṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

ātyantikalayagarbhotpattinirūpaṇaṃ /
agniruvāca /
ātyantikaṃ layaṃ vakṣye jñānādātyantiko layaḥ / 1ab
ādhyātmikādisantāpaṃ jñātvā svasya virāgataḥ // 1cd
301

ādhyātmikastu santāpaḥ śārīro mānaso dvidhā / 2ab
śārīro bahubhirbhedaistāpo .asau śrūyatāṃ dvija // 2cd
tyaktvā jīvo bhogadehaṃ garbhamāproti karmabhiḥ / 3ab
ātivāhikasaṃjñastu deho bhavati vai dvija // 3cd
kevalaṃ sa manuṣyāṇāṃ mṛtyukāla upasthite / 4ab
yāmyaiḥ puṃbhirmanuṣyāṇāṃ taccharīraṃ dvijottamāḥ // 4cd
nīyate yāmyamārgeṇa nānyeṣāṃ prāṇināṃ mune / 5ab
tataḥ svaryyāti narakaṃ sa bhramedghaṭayantravat // 5cd
karmabhūmiriyaṃ brahman phalabhūmirasau smṛtā / 6ab
yamo yonīśca narakaṃ nirūpayati karmaṇā // 6cd
pūraṇīyāśca tenaiva yamañcaivānupaśyatāṃ / 7ab
vāyubhūtāḥ prāṇinaśca garbhante prāpnuvanti hi // 7cd
yamadūtairmanuṣyastu nīyate tañca paśyati / 8ab
dharmmī ca pūjyate tena pāpiṣṭhastāḍyate gṛhe // 8cd
śubhāśubhaṃ karmma tasya citragupto nirūpayet / 9ab
bāndhavānāmaśauce tu dehe khalvātivāhike // 9cd
tiṣṭhannayati dharmmajña dattapiṇḍāśanantataḥ / 10ab
tantyaktvā pretadehantu prāpyānyaṃ pretalokataḥ 1 // 10cd
vaset kṣudhā tṛṣā yukta āmaśrāddhānnabhuṅnaraḥ / 11ab
ātivāhikedehāttu pretapiṇḍairvinā naraḥ // 11cd
na hi mokṣamavāpnoti piṇḍāṃstatraiva so .aśrute / 12ab
kṛte sapiṇḍīkaraṇe naraḥ saṃvatsarātparaṃ // 12cd


1 pretalaukike iti kha.. /
302


pretadehaṃ samutamṛjya bhogadehaṃ prapadyate / 13ab
bhogadehāvubhau proktāvaśubhaśubhasaṃjñitau // 13cd
bhuktvā tu bhogadehena karmmabandhānnipātyate / 14ab
taṃ dehaṃ paratastasmādbhakṣayanti niśācarāḥ // 14cd
pāpe tiṣṭhati cet svargaṃ tena bhuktaṃ tadā dvija / 15ab
tadā dvitīyaṃ gṛhṇāti bhogadehantu pāpināṃ // 15cd
bhuktvā pāpantu vai paścādyena bhuktaṃ tripiṣṭapaṃ / 16ab
śucīnāṃ śrīmatāṃ gehe svargabhraṣṭo .abhijāyate // 16cd
puṇye tiṣṭhati cetpāpantena bhuktaṃ tadā bhavet / 17ab
tasmin sambhakṣite dehe śubhaṃ gṛhṇāti vigraham // 17cd
karmmaṇyalpāvaśeṣe tu narakādapi mucyate / 18ab
muktastu narakādyāti tiryyagyoniṃ na saṃśayaḥ // 18cd
jīvaḥ praviṣṭo garbhantu kalale .apyatra tiṣṭhati 2 / 19ab
ghanībhūtaṃ dvitīye tu tṛtīye .avayavāstataḥ // 19cd
caturthe .asthīni tvaṅmāṃsampañcame romasambhavaḥ / 20ab
ṣaṣṭhe ceto .atha jīvasya duḥkhaṃ vindati saptame // 20cd
jarāyuveṣṭite dehe mūrddhni baddhāñjalistathā / 21ab
madhye klīvastu vāme strī dakṣiṇe puruṣasthitiḥ // 21cd
tiṣṭhatyudarabhāge tu pṛṣṭhasyābhimukhastathā / 22ab
yasyāṃ tiṣṭhatyasau yonau tāṃ sa vetti na saṃśayaḥ // 22cd
sarvañca vetti vṛttāntamārabhya narajammanaḥ / 23ab


1 gacchatīti ka.. /
303


andhakārañca mahatīṃ pī.ṛāṃ vindati mānavaḥ // 23cd
māturāhārapītantu saptame māsyupāśnute / 24ab
aṣṭame navame māsi bhṛśamudvijata tathā // 24cd
vyavāye pī.ṛāmāpnoti māturvyāyāmake tathā / 25ab
vyādhiśca vyādhitāyāṃ syānmuhūrttaṃ śatavarṣavat // 25cd
santapyate karmabhistu kurute .atha manorathān / 26ab
garbhādvinirgato brahman mokṣajñānaṃ kariṣyati // 26cd
sūtivātairadhobhūto niḥsaredyoniyantrataḥ / 27ab
pīḍyamāno māsamātraṃ karasparśena duḥkhitaḥ // 27cd
khaśabdāt kṣudraśrotāṃsi dehe śrotraṃ viviktatā / 28ab
śvāsocchvāsau gatirvāyorvakrasaṃsparśanaṃ tathā 1 // 28cd
agnerūpaṃ darśanaṃ syādūṣmā paṅktiśca pittakaṃ / 29ab
medhā varṇaṃ balaṃ chāyā tejaḥ śauryyaṃ śarīrake // 29cd
jalātsvedaśca rasanandehe vai saṃprajāyate / 30ab
kledo vasā rasā raktaṃ śukramūtrakaphādikaṃ // 30cd
bhūmerdhrāṇaṃ keśanakhaṃ gauravaṃ sthirato .asthitaḥ / 31ab
mātṛjāni mṛdūnyatra tvaṅmāṃsahṛdayāni ca // 31cd
nābhirmajjā 2 śakṛnmedaḥkledānyāmāśayāni ca / 32ab
pitṛjāni śirāsnāyuśukrañcaivātmajāni tu // 32cd
kāmakrodhau bhayaṃ harṣo dharmmādharmmātmatā tathā / 33ab
ākṛtiḥ svaravarṇau tu mehanādyaṃ tathā ca yat // 33cd


1 śvāsocchvāsau sanirvāpau vāhyasaṃsparśanamiti ña.. /
2 nābhirme.ṛamiti kha.. , ña.. ca /
304


tāmasāni tathā .ajñānaṃ pramādālasyatṛṭkṣudhāḥ / 35ab
mohamātsaryyavaiguṇyaśokāyāsabhayāni ca // 35cd
kāmakrodhau tathā śauryyaṃ yajñepsā bahubhāṣitā / 36ab
ahaṅkāraḥ parāvajñā rājasāni mahāmune // 36cd
dharmepsā mokṣakāmitvaṃ parā bhaktiśca keśave / 37ab
dākṣiṇyaṃ vyavasāyitvaṃ sātvikāni vinirdiśet // 37cd
capalaḥ krodhano bhīrurbahubhāṣo kalipriyaḥ / 38ab
svapne gaganagaścaiva bahuvāto naro bhavet // 38cd
akālapalitaḥ krodhī mahāprājño raṇapriyaḥ / 39ab
svapne ca dīptimatprekṣī bahupitto naro bhavet // 39cd
sthiramitraḥ sthirotsāhaḥ sthirāṅgo draviṇānvitaḥ / 40ab
svapne jalasitālokī bahuśleṣmā naro bhavet // 40cd
rasastu prāṇināṃ dehe jīvanaṃ rudhiraṃ tathā / 41ab
lepanañca tathā māṃsamehasnehakarantu tat // 41cd
dhāraṇantva .asthi majjā syātpūraṇaṃ vīryyavardhanaṃ / 42ab
śukravīryyakaraṃ hyojaḥ prāṇakṛjjīvasaṃsthitiḥ // 42cd
ojaḥ śukrāt sārataramāpītaṃ hṛdayopagaṃ / 43ab
ṣa.ṛaṅgaśakthinī bāhurmūrdhā jaṭharamīritaṃ // 43cd
ṣaṭtvacā vāhyato yadvadanyā rudhiradhārikā / 44ab
vilāsadhāriṇī cānyā caturthī kuṇḍadhāriṇī // 44cd
pañcamī vidradhisthānaṃ ṣaṣṭhī prāṇadharā matā / 45ab
kalāsaptamī māṃsadharā dvitīyā raktadhāriṇī // 45cd
yakṛtplīhāśrayā cānyā medodharā .asthidhāriṇī / 46ab
305

majjāśleṣmapurīṣāṇāṃ dharā pakvāśayasthitā / 46cd
ṣaṣṭhī pittadharā śukradharā śukrāśayā .aparā // 46// 46ef


ityāgneye mahāpurāṇe ātyantikalayagarbhotpattinirūpaṇaṃ nāmāṣṭaṣaṣṭyadhikatriśatatamo .adhyāyaḥ /

Chapter 369

athonasaptatyadhikatriśatatamo .adhyāyaḥ /

śarīrāvayavāḥ /
agniruvāca /
śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ dhīḥ khuñca bhūtagaṃ / 1ab
śabdasparśarūparamagandhāḥ khādiṣu tadguṇāḥ // 1cd
pāyūpasthau karau pādau vāgbhavet karmakhuntathā / 2ab
utsargānandakādānagativāgādi karmma tat // 2cd
pañcakarmendriyānyatra pañcabuddhīndriyāṇi ca / 3ab
indriyārthāśca pañcaiva mahābhūtā mano .adhipāḥ // 3cd
ātmā .avyaktaścaturviṃśatattvāni puruṣaḥ paraḥ / 4ab
saṃyuktaśca viyuktaśca yathā matsyodake ubhe // 4cd
avyaktamāsritānīha rajaḥsattvatamāṃsi ca / 5ab
āntaraḥ puruṣo jīvaḥ sa paraṃ brahma kāraṇaṃ // 5cd
sa yāti paramaṃ sthānaṃ yo vetti puruṣaṃ paraṃ / 6ab
saptāśayāḥ smṛtā dehe rudhirasyaika āśayaḥ // 6cd
śleṣmaṇaścāmapittābhyāṃ pakvāśayastu pañcamaḥ / 7ab
306

vāyumūtrāśayaḥ saptaḥ strīṇāṃ garbhāśayo .aṣṭamaḥ // 7cd
pittātpakvāśayo .agneḥ syādyonirvikaśitā dyutau / 8ab
padmavadgarbhāśayaḥ syāttatra ghatte saraktakaṃ // 8cd
śukraṃ svaśukrataścāṅgaṃ kuntalānyatra kālataḥ / 9ab
nyastaṃ śukramato yonau neti garbhāśayaṃ mune // 9cd
ṛtāvapi ca yoniścedvātapittakaphāvṛtā / 10ab
bhavettadā vikāśitvaṃ naiva tasyāṃ prajāyate // 10cd
vukkātpukkasakaplīhakṛtakoṣṭhāṅgahṛdvraṇāḥ / 11ab
taṇḍakaśca mahābhāga nibaddhānyāśaye mataḥ // 11cd
rasasya pacyamānasya sārādbhavati dehināṃ / 12ab
plīhā yakṛcca dharmmajña raktapheṇācca pukkasaḥ // 12cd
raktaṃ pittañca bhavati tathā taṇḍakasaṃjñakaḥ / 13ab
medoraktaprasārācca vukkāyāḥ sambhavaḥ smṛtaḥ // 13cd
raktamāṃsaprasārācca bhavantyantrāṇi dehināṃ / 14ab
sārdhatrivyāmasaṃkhyāni tāni nṝṇāṃ vinirdiśet // 14cd
trivyāmāni tathā strīṇāṃ prāhurvedavido janaḥ / 15ab
raktavāyusamāyogāt kāmeyasyodbhavaḥ smṛtaḥ // 15cd
kaphaprasārādbhavati hṛdayaṃ padmasannibhaṃ / 16ab
adhomukhaṃ tacchuṣiraṃ yatra jīvo vyavasthitaḥ // 16cd
caitanyānugatā bhāvaḥ sarve tatra vyavasthitāḥ / 17ab
tasya vāme tathā plīhā dakṣiṇe ca tathā yakṛt // 17cd
dakṣiṇe ca tathā kloma padmasyaivaṃ prakīrttitaṃ / 18ab
śrotāṃsi yāni dehe .asmin kapharaktavahāni ca // 18cd
307

teṣāṃ bhūtānumānācca bhavatīndriyasambhavaḥ / 19ab
netrayormaṇḍalaṃ śuklaṃ kaphādbhavati paitṛkaṃ // 19cd
kṛṣṇañca maṇḍalaṃ vātāttathā mavati mātṛkaṃ / 20ab
pittāttvaṅmaṇḍalaṃ jñeyaṃ mātāpitṛsamudbhavaṃ // 20cd
māṃsāsṛkkaphajā jihvā medo .asṛkkaphamāṃsajau / 21ab
vṛṣāṇau daśa prāṇasya jñeyānyāyatanāni tu // 21cd
mūrddhā hṛnnābhikaṇṭhāśca jihvā śukrañca śoṇitaṃ / 22ab
gudaṃ vastiśca gulphañca kaṇḍurāḥ ṣo.ṛaśeritāḥ // 22cd
dve kare dve ca caraṇe catasraḥ pṛṣṭhato gale / 23ab
dehe pādādiśīrṣānte jālāni caiva ṣo.ṛaśa // 23cd
māṃsasnāyuśirāsthinyaḥ catvāraśca pṛthak pṛthak / 24ab
maṇibandhanagulpheṣu nibaddhāni parasparaṃ // 24cd
ṣaṭkūrcāni smṛtānīha hastayoḥ pādayoḥ pṛthak / 25ab
grīvāyāñca tathā me.ṛhre kathitāni manīṣibhiḥ // 25cd
pṛṣṭhavaṃśasyopagatāścatasro māṃsarajjavaḥ / 26ab
navatyaśca tathā peśyastāsāṃ bandhanakārikāḥ // 26cd
sīraṇyaśca tathā sapta pañca mūrddhānamāśritāḥ / 27ab
ekaikā me.ṛhrajihvāstā asthi ṣaṣṭiśatatrayaṃ // 27cd
sūkṣmaiḥ saha catuḥṣaṣṭhirdaśanā viṃśatirnakhāḥ / 28ab
pāṇipādaśalākāśca tāsāṃ sthānacatuṣṭayaṃ // 28cd
ṣaṣṭyaṅgulīnāṃ dve pārṣṇyorgulpheṣu ca catuṣṭayaṃ / 29ab
catvāryyaratnyorasthīni jaṅghayostadvadeva tu // 29cd
dve dve jānukapoloruphalakāṃśasamudbhavaṃ / 30ab
308

akṣasthānāṃśakaśroṇiphalake caivamādiśet // 30cd
bhagāstokaṃ tathā pṛṣṭhe catvāriṃśacca pañca ca / 31ab
grīvāyāñca tathā .asthīni jatrukañca tathā hanuḥ // 31cd
tanmūlaṃ dvelalāṭākṣigaṇḍanāsāṅghyravasthitāḥ / 32ab
parśukāstālukaiḥ sārddhamarvudaiśca dvisaptatiḥ // 32cd
dveśaṅkhake kapālāni catvāryeva śirastathā / 33ab
uraḥ saptadaśāsthīni sandhīnāṃ dve śate daśa // 33cd
aṣṭaṣaṣṭistu śākhāsu ṣaṣṭiścaikavivarjitā / 34ab
antarā vai tryaśītiśca snāyornnavaśatāni ca // 34cd
triṃśādhike dve śate tu antarādhau tu saptatiḥ / 35ab
ūrddhvagāḥ ṣaṭśatānyeva śākhāstu kathitāni tu // 35cd
pañcapeśīśatānyeva 1 catvāriṃśattathorddhvagāḥ / 36ab
catuḥśatantu śākhāsu antarādhau ca ṣaṣṭikā // 36cd
strīṇāṃ caikādhikā vai syādviṃśatiścaturuttarā / 37ab
stanayordaśa yonau ca trayodaśa tathāśaye // 37cd
garbhasya ca catasraḥ syuḥ śirāṇāñca śarīriṇāṃ / 38ab
triṃśacchatasahasrāṇi tathānyāni navaiva tu // 38cd
ṣaṭpañcāśatsahasrāṇi rasandehe vahanti tāḥ / 39ab
kedāra iva kulyāśca kledalepādikañca yat // 39cd
dvāsaptatistathā koṭyo vyomnāmiha mahāmune / 40ab
majjāyā medasaścaiva vasāyāśca tathā dvija // 40cd
mūtrasya caiva pittasya śleṣmaṇaḥ śakṛtastathā / 41ab


1 pañcapeśīśatānyatreti kha.. , ña.. ca /
309


raktasya sarasasyātra kramaśo .añjalayo matāḥ // 41cd
arddhārddhābhyadhikāḥ sarvvāḥ pūrvapūrvā .añjalermatāḥ / 42ab
arddhāñjaliśca śukrasya tadardhañca tataujasaḥ // 42cd
rajasastu tathā strīṇāñcatasraḥ kathitā budhaiḥ / 43ab
śarīraṃ maladoṣādi piṇḍaṃ jñātvātmani tyajet 1 // 43cd


ityāgneye mahāpurāṇe śarīrāvayavā nāmo na saptatyadhikatriśatatamo .adhyāyaḥ /

Chapter 370

athasapratyadhikatriśatatamo .adhyāyaḥ /

narakanirūpaṇam /
agniruvāca /
uktāni yamamārgāṇi vakṣye .atha maraṇe nṛṇāṃ / 1ab
ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ // 1cd
śarīramuparudhyā .atha kṛtsnāndoṣānruṇaddhi vai / 2ab
chinatti prāṇasthānāni punarmarmāṇi caiva hi // 2cd
śaityāt prakupito vāyuśchidramanviṣyate tataḥ / 3ab
dve netre dvau tathā karṇau dvau tu nāsāpuṭau tathā // 3cd
ūrddhvantu sapta cchidrāṇi aṣṭamaṃ vadanaṃ tathā / 4ab
etaiḥ prāṇo viniryāti prāyaśaḥ śubhakarmaṇāṃ // 4cd
adhaḥ pāyurupasthañca anenāśubhakāriṇāṃ / 5ab


1 piṇḍaṃ kṛtvā tu vinyasediti ña.. /
310


mūrddhānaṃ yogino bhittvā jīvo yātyatha cecchayā // 5cd
antakāle tu samprāpre prāṇe .apānamupasthite / 6ab
tamasā saṃvṛte jñāne saṃvṛteṣu ca marmmasu // 6cd
sa jīvo nābhyadhiṣṭānaścālyate mātariśvanā / 7ab
bādhyamāṇaścānayate aṣṭāṅgāḥ prāṇavṛttikāḥ // 7cd
cyavantaṃ jāyamānaṃ vā praviśantañca yoniṣu / 8ab
prapaśyanti ca taṃ siddhā devā divyena cakṣuṣā // 8cd
gṛhṇāti tatkṣaṇādyoge śarīrañcātivāhikam / 9ab
ākāśavāyutejāṃsi vigrahādūrddhvagāminaḥ // 9cd
jalaṃ mahī ca pañcatvamāpannaḥ puruṣaḥ smṛtaḥ / 10ab
ātivāhikadehantu yamadūtā nayanti taṃ // 10cd
yāmyaṃ mārgaṃ mahāghoraṃ ṣa.ṛaśītisahasrakam / 11ab
annodakaṃ nīyamāno bāndhavairdattamaśnute // 11cd
yamaṃ dṛṣṭvā yamoktena citraguptena ceritān / 12ab
prāpnoti narakānraudrāndharmī śubhapathairdivam // 12cd
bhujyante pāpibhirvakṣye narakāṃstāśca yātanāḥ / 13ab
aṣṭāviṃśatirevādhaḥkṣiternarakakoṭayaḥ // 13cd
saptamasya talasyānte ghore tamasi saṃsthitāḥ / 14ab
ghorākhyā prathamākoṭiḥ sughorā tadadhaḥsthitā // 14cd
atighorā mahāghorā ghorarūpā ca pañcamī / 15ab
ṣaṣṭhī taralatārākhyā saptamī ca bhayānakā // 15cd
bhayotkaṭā kālarātrī mahācaṇḍā ca caṇḍayā / 16ab
kolāhalā pracaṇḍākhyā padmā narakanāyikā // 16cd
311

padmāvatī bhīṣaṇā ca bhīmā caiva karālikā / 17ab
vikarālā mahāvajrā trikoṇā pañcakoṇikā // 17cd
sadīrghā vartulā saptabhūmā caiva subhūmikā / 18ab
dīptamāyā .aṣṭāviṃśatayaḥ koṭayaḥ pāpiduḥkhadāḥ // 18cd
aṣṭāviṃśatikoṭīnāṃ pañca pañca ca nāyakāḥ / 19ab
rauravādyāḥ śatañcaikaṃ catvāriṃśaccatuṣṭayaṃ // 19cd
tāmiśramandhatāmiśraṃ mahārauravarauravau / 20ab
asipatraṃ vanañcaiva lohabhāraṃ tathaiva ca // 20cd
narakaṃ kālasūtrañca mahānarakameva ca / 21ab
sañjīvanaṃ mahāvīci tapanaṃ sampratāpanaṃ // 21cd
saṅghātañca sakākolaṃ kudmalaṃ pūtimṛttikaṃ / 22ab
lohaśaṅkumṛjīṣañca pradhānaṃ śālmalīṃ nadīm // 22cd
narakānviddhi koṭīśanāganvai ghoradarśanān / 23ab
pātyante pāpakarmmāṇa ekaikasminbahuṣvapi // 23cd
mārjārolūkagomāyugṛdhrādivadanāśca te / 24ab
tailadroṇyāṃ naraṃ kṣiptvā jvālayanti hutāśanaṃ // 24cd
ambarīṣeṣu caivānyāṃstāmrapātreṣu cāparān / 25ab
ayaḥpātreṣu caivānyān bahuvahnikaṇeṣu ca // 25cd
śūlāgrāropitāścānye chidyante narake .apare / 26ab
tāḍyante ca kaśābhistu bhojyante cāpyayogu.ṛān // 26cd
yamadūtairnarāḥ pāṃśūnviṣṭhāraktakaphādikān / 27ab
taptaṃ madyaṃ pāyayanti pāṭayanti punarnarān // 27cd
yantreṣu pīḍayanti sma bhakṣyante vāyasādibhiḥ / 28ab
312

tailenoṣṇena sicyante chidyante naikaghā śiraḥ // 28cd
hā tāteti krandamānāḥ svakannidanti karmma te / 29ab
mahāpātakajānghorānnarakānprāpya garhitān // 29cd
karmmakṣayātprajāyante mahāpātakinastviha / 30ab
mṛgaśvaśūkaroṣṭrāṇāṃ brahmahā yonimṛcchati // 30cd
kharapukkaśamlecchānāṃ madyapaḥ svarṇahāryyapi / 31ab
kṛmikīṭapataṅgatvaṃ gurugastṛṇagulmatāṃ // 31cd
brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ / 32ab
svarṇahārī tu kunakhī duścarmmā gurutalpagaḥ // 32cd
yo yena saṃspṛśatyeṣāṃ sa talliṅgo .abhijāyate / 33ab
annahartā māyāvī syānmūko vāgapahārakaḥ // 33cd
dhānyaṃ hṛtvā .atiriktāṅgaḥ piśunaḥ pūtināsikaḥ / 34ab
tailahṛttailapāyī syāt pūtivaktrastu sūcakaḥ // 34cd
parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca / 35ab
araṇye nirjane deśe jāyate brahmarākṣasaḥ // 35cd
ratnahārī hīnajātirgandhān chuchundarī śubhān / 36ab
patraṃ śākaṃ śikhī hṛtvā mukharo dhānyahārakaḥ // 36cd
ajaḥ paśuṃpayaḥ kāko yānamuṣṭraḥ 1 phalaṃ kapiḥ / 37ab
madhu daṃśaḥ phalaṃ gṛdhro gṛhakāka upaskaraṃ // 37cd
śvitrī vastraṃ sārasañca jhillī lavaṇahārakaḥ / 38ab
ukta ādhyātmikastāpaḥ śastrādyairādhibhautikaḥ // 38cd
grahāgnidevapī.ṛādyairādhikaivika īritaḥ / 39ab


1 yānaṃ vasta iti kha.. /
313


trithā tāpaṃ hi saṃsāraṃ jñānayogādvināśayet / 39cd
kṛcchrairvrataiśca dānādyairviṣṇupūjādibhirnaraḥ // 39// 39ef


ityāgneye mahāpurāṇe narakanirūpaṇaṃ nāma saptatyadhikatriśatatamo .adhyāyaḥ /

Chapter 371

athaikasaptatyadhikatriśatatamo .adhyāyaḥ /

yamaniyamāḥ /
agniruvāca /
saṃsāratāpamuktyarthaṃ vakṣyāmya .aṣṭāṅgayogakaṃ / 1ab
brahmaprakāśakaṃ jñānaṃ 1 yogastatraikacittatā // 1cd
cittavṛttirnirodhaśca jīvabrahmātmanoḥ paraḥ / 2ab
ahiṃsā satyamasteyaṃ brahmacaryyāparigrahau // 2cd
yamāḥ pañca smṛtā niyamādbhuktimuktidāḥ / 3ab
śaucaṃ santoṣatapasī svādhyāyeśvarapūjane // 3cd
bhūtāpī.ṛā hyahiṃsā syādahiṃsā dharmma uttamaḥ / 4ab
yathā gajapade .anyāni 2 padāni pathagāmināṃ 3 // 4cd
evaṃ sarvamahiṃsāyāṃ dharmmārthamabhidhīyate / 5ab
udvegajananaṃ hiṃsā santāpakaraṇantathā // 5cd
rukkṛtiḥ śonitakṛtiḥ paiśunyakaraṇantathā / 6ab


1 brahmaprakāśanaṃ jñānamiti ña.. /
2 yathā nāgapade .anyānīti ka.. /
3 padagāmināmiti kha.. , ja.. ca /
314


hitasyātiniṣedhaśca marmodghāṭanameva ca // 6cd
sukhāpahnutiḥ saṃrodho badho daśavithā ca sā / 7ab
yadbhūtahitamatyantaṃ vacaḥ satyasya lakṣaṇaṃ // 7cd
satyaṃ brūyātpriyaṃ brūyānna brūyātsatyamapriyaṃ / 8ab
priyañca nānṛtaṃ brūyādeṣa dharmmaḥ sanātanaḥ // 8cd
maithunasya parityāgo brahmacaryyantadaṣṭadhā / 9ab
smaraṇaṃ kīrttanaṃ keliḥ prekṣyaṇaṃ guhyabhāṣaṇaṃ // 9cd
saṅkalpo .adhyavasāyaśca kriyānirvṛttireva ca / 10ab
etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ // 10cd
brahmacaryyaṃ kriyāmūlamanyathā viphalā kriyā / 11ab
vasiṣṭhaścandramāḥ śukro devācāryyaḥ pitāmahaḥ // 11cd
tapovṛddhā vayovṛddhāste .api strībhirvimohitāḥ / 12ab
gau.ṛī paiṣṭī ca mādhvī ca vijñeyāstrividhāḥ surāḥ // 12cd
caturthī strī surā jñeyā yayedaṃ mohitaṃ jagat / 13ab
mādyati pramadāṃ dṛṣṭvā surāṃ pītvā tu mādyati // 13cd
yasmāddṛṣṭamadā nārī tasmāttānnāvalokayet / 14ab
yadvā tadvā .aparadravyamapahṛtya balānnaraḥ // 14cd
avaśyaṃ yāti tiryyaktvaṃ jagdhvā caivāhutaṃ haviḥ / 15ab
kaupīnācchādanaṃ vāsaḥ kanthāṃ śītanivāriṇīṃ // 15cd
pāduke cāpi gṛhṇīyāt kuryyānnānyasya saṃgrahaṃ / 16ab
dehasthitinimittasya vastrādeḥ syātparigrahaḥ // 16cd
śarīraṃ dharmmasaṃyuktaṃ rakṣaṇīyaṃ prayatnataḥ / 17ab
śaucantu dvividhaṃ proktaṃ vāhyamabhyantaraṃ tathā // 17cd
315

mṛjjalābhyāṃ smṛtaṃ vāhyaṃ bhāvaśuddherathāntaraṃ / 18ab
ubhayena śuciryastu sa śucirnetaraḥ śuciḥ // 18cd
yathā kathañcitprāptyā ca santoṣastuṣṭirucyate / 19ab
manasaścendriyāṇāñca aikāgryaṃ tapa ucyate // 19cd
tajjayaḥ sarvadharmmebhyaḥ sa dharmmaḥ para ucyate / 20ab
vācikaṃ mantrajapyādi mānasaṃ rāgavarjjanaṃ // 20cd
śārīraṃ devapūjādi sarvadantu tridhā tapaḥ / 21ab
praṇavādyāstato vedāḥ praṇave paryyavasthitāḥ // 21cd
vāṅmayaḥ praṇavaḥ sarvaṃ tasmātpraṇavamabhyaset / 22ab
akāraśca tathokāro makāraścārddhamātrayā // 22cd
tisro mātrāstrayo vedāḥ lokā bhūrādayo guṇāḥ / 23ab
jāgratsvapnaḥ suṣuptiśca brahmaviṣṇumaheśvarāḥ // 23cd
pradyumnaḥ śrīrvāsudevaḥ sarvamoṅgārakaḥ kramāt / 24ab
amātro naṣṭamātraśca dvaitasyāpagamaḥ śivaḥ // 24cd
oṅkāro vidito yena sa munirnetaro muniḥ / 25ab
caturthī mātrā gāndhārī prayuktā mūrdhnilakṣyate // 25cd
tatturīyaṃ paraṃ brahma jyotirdīpo ghaṭe yathā / 26ab
tathā hṛtpadmanilayaṃ dhyāyennityaṃ japennaraḥ // 26cd
praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate / 27ab
apramattena veddhavyaṃ śaravattanmayo bhavet // 27cd
etadekākṣaraṃ brahma etadekākṣaraṃ paraṃ / 28ab
etadekākṣaraṃ jñātvā yo yadicchati tasya tat // 28cd
chando .asya devī gāyatrī antaryyāmī ṛṣiḥ smṛtaḥ / 29ab
316

devatā paramātmāsya niyogo bhuktimuktaye // 29cd
bhūragnyātmane hṛdayaṃ bhuvaḥ prājāpatyātmane / 30ab
śiraḥ svaḥsūryyātmane ca śikhā kavacamucyate // 30cd
oṃbhūrbhuvaḥ svaḥkavacaṃ satyātmane tato .astrakaṃ / 31ab
vinyasya pūjayedviṣṇuṃ japedvai bhuktimuktaye // 31cd
juhuyācca tilājyādi sarvaṃ sampadyate nare / 32ab
yastu dvādaśasāhasraṃ japamanvahamācaret // 32cd
tasya dvādaśabhirmāsaiḥ paraṃ brahma prakāśate / 33ab
animādi koṭijapyāllakṣātsārasvatādikaṃ // 33cd
vaidikastāntriko miśro viṣṇārvai trividho makhaḥ / 34ab
trayānāmīpsitenaikavidhinā harimarccayet // 34cd
praṇamya daṇḍavadbhūmau namaskāreṇa yo .arcayet / 35ab
sa yāṅgatimavāpnoti na tāṃ kratuśatairapi // 35cd
yasya deve parā bhaktiryathā deve tathā gurau / 36ab
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ // 36cd


ityāgneye mahāpurāṇe yamaniyamā nāmaikasaptatyadhikatriśatatamo .adhyāyaḥ /
317

Chapter 372

atha dvisaptatyadhikatriśatatamo .adhyāyaḥ /

āsanaprāṇāyāmapratyāhārāḥ /
agniruvāca /
āsanaṃ kamalādyuktaṃ tadbaddhvā cintayetparaṃ / 1ab
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ // 1cd
nātyucchritaṃ nātinīcaṃ celājinakuśottaraṃ / 2ab
tatraikāgraṃ manaḥ kṛtvā yātacittendriyakriyaḥ // 2cd
upaviśyāsane yuñjyādyogamātmaviśuddhaye / 3ab
samakāyaśīragrīvaṃ dhārayannacalaṃ sthiraḥ // 3cd
samprekṣya nāsikāgraṃ svandiśaścānavalokayan / 4ab
pārṣṇibhyāṃ vṛṣaṇau rakṣaṃstathā prajananaṃ punaḥ // 4cd
urubhyāmuparisthāpya vāhū tiryyak prayatnataḥ / 5ab
dakṣiṇaṃ karapṛṣṭhañca nyaseddhāmatalopari // 5cd
unnamya śanakairvaktraṃ mukhaṃ viṣṭabhya cāgrataḥ / 6ab
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanaṃ // 6cd
nāsikāpuṭamaṅgulyā pīḍyaiva ca pareṇa ca / 7ab
audaraṃ recayedvāyuṃ recanādrecakaḥ smṛtaḥ // 7cd
vāhyena vāyunā dehaṃ dṛtivat pūrayedyathā / 8ab
tathā purṇaśca santiṣṭhet pūraṇāt pūrakaḥ smṛtaḥ // 8cd
na muñcati na gṛhṇāti vāyumantarvāhiḥsthitam / 9ab
sampūrṇakumbhavattiṣṭhedacalaḥ sa tu kumbhakaḥ // 9cd
318

kanyakaḥ 1 sakṛdudghātaḥ sa vai dvādaśamātrikaḥ / 10ab
madhyamaśca dvirudghātaścaturviṃśatimātrikaḥ // 10cd
uttamaśca trirudghātaḥ ṣaṭtriṃśattālamātrikaḥ / 11ab
svedakampābhidhātānāṃ jananaścottamottamaḥ // 11cd
ajitānnāruhedbhūmiṃ hikkāśvāsādayastathā / 12ab
jite prāṇe khalpadoṣavinmūtrādi prajāyate // 12cd
ārogyaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam / 13ab
balavarṇaprasādaśca sarvadoṣakṣayaḥ phalaṃ // 13cd
japadhyānaṃ vināgarbhaḥ sa garbhastatsamanvitaḥ / 14ab
indriyāṇāṃ jayārthāya sa garbhaṃ dhārayetparaṃ // 14cd
jñānavairāgyayuktābhyāṃ prāṇāyāmavaśena ca / 15ab
indriyāṃśca vinirjitya sarvameva jitaṃ bhavet // 15cd
indriyāṇyeva tatsarvaṃ yat svarganarakāvubhau / 16ab
nigṛhītavisṛṣṭāni svargāya narakāya ca // 16cd
śarīraṃ rathamityāhurindriyāṇyasya vājinaḥ / 17ab
manaśca sārathiḥ proktaḥ prāṇāyāmaḥ kaśaḥ 2 smṛtaḥ // 17cd
jñānavairāgyaraśmibhyāṃ sāyayā vidhṛtaṃ manaḥ / 18ab
śanairniścalatāmeti prāṇāyāmaikasaṃhitam // 18cd
jalavinduṃ kuśāgreṇa māse māse pivettu yaḥ / 19ab
saṃvatsaraśataṃ sāgraṃ prāṇayāmaśca tatsamaḥ // 19cd
indriyāṇi prasaktāni praviśya viṣayodadhau / 20ab


1 kanyasa iti ña.. /
2 prāṇāyāmo .aṅkuśa iti jha.. /
319


āhṛtya yo nigṛhṇāti pratyāhāraḥ sa ucyate // 20cd
uddharedātmanātmānaṃ majjamānaṃ yathāmbhasi / 21ab
bhoganadyativegena 1 jñānavṛkṣaṃ samāśrayet // 21cd


ityāgneye mahāpurāṇe āsanaprāṇāyāmapratyāhārā nāma dvisaptatyadhikatriśatatamo .adhyāyaḥ /

Chapter 373

atha trisaptatyadhikatriśatatamo .adhyāyaḥ /

dhyānam /
agniruvāca /
dhyai cintāyāṃ smṛto dhāturviṣṇucintā muhūrmuhuḥ / 1ab
anākṣiptena manasā dhyānamityabhidhīyate // 1cd
ātmanaḥ samanaskasya muktāśeṣopadhasya ca / 2ab
brahmacintāsamā śaktirdhyānaṃ nāma taducyate // 2cd
dhyeyālambanasaṃsthasya sadṛśapratyayasya ca / 3ab
pratyayāntaranirmuktaḥ pratyayo dhyānamucyate // 3cd
dhyeyāvasthitacittasya pradeśe yatra kutricit / 4ab
dhyānametatsamuddiṣṭaṃ pratyayasyaikabhāvanā // 4cd
evaṃ dhyānasamāyuktaḥ khadehaṃ yaḥ parityajet / 5ab
kulaṃ svajanamitrāṇi samuddhṛtya harirbhavet // 5cd
evaṃ muhūrttamardhaṃ vā dhyāyed yaḥ śraddhayā hariṃ / 6ab
sopi yāṃ gatimāpnoti na tāṃ sarvairmahāmakhaiḥ // 6cd


1 bhoganadyabhiveśeneti ña.. /
320


dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanaṃ / 7ab
etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta tattvavit // 7cd
yogābhyāsādbhavenmūktiraiśvaryyañcāṣṭadhā mahat / 8ab
jñānavairāgyasampannaḥ śraddadhānaḥ kṣamānvitaḥ // 8cd
viṣṇubhaktaḥ sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ / 9ab
mūrtāmūrtaṃ parambrahma harerdhyānaṃ hi cintanam // 9cd
sakalo niṣkalo jñeyaḥ sarvajaḥ paramo hariḥ / 10ab
aṇimādiguṇaiśvaryyaṃ muktirdhyānaprayojanam // 10cd
phalena yojako viṣṇurato dhyāyet pareśvaraṃ / 11ab
gacchaṃstiṣṭhan svapan jāgradunmiṣan nimiṣannapi // 11cd
śucirvāpyaśucirvāpi dhyāyet śatatamīśvaram / 12ab
svadehāyatanasyānte manasi sthāpya keśavam // 12cd
hṛtpadmapīṭhikāmadhye dhyānayogena 1 pūjayet / 13ab
dhyānayajñaḥ paraḥ śuddhaḥ sarvadoṣavivarjjitaḥ // 13cd
teneṣṭvā muktimāpnoti vāhyaśuddhaiśca nādhvaraiḥ / 14ab
hiṃsādoṣavimuktitvādviśuddhiścittasādhanaḥ // 14cd
dhyānayajñaḥ parastasmādapavargaphalapradaḥ / 15ab
tasmādśuddhaṃ santyajya hyanityaṃ vāhyasādhanaṃ // 15cd
yajñādyaṃ karmma santyajya yogamatyarthamabhyaset / 16ab
vikāramuktamavyaktaṃ bhogyabhogasamanvitaṃ // 16cd
cintayeddhṛdaye pūrvaṃ kramādādau guṇatrayaṃ / 17ab
tamaḥ pracchādya rajasā sattvena cchādayedrajaḥ // 17cd


1 dhyānamārgeṇeti kha.. , ja.. ca /
321


dhyāyettrimaṇḍalaṃ pūrvaṃ kṛṣṇaṃ raktaṃ sitaṃ kramāt / 18ab
sattvopādhiguṇātītaḥ puruṣaḥ pañcaviṃśakaḥ 1 // 18cd
dhyeyametadaśuddhañca tyaktvā śuddhaṃ vicintayet / 19ab
aiśvaryyaṃ paṅkajaṃ divyaṃ puruśopari saṃsthitaṃ // 19cd
dvādaśāṅgulavistīrṇaṃ śuddhaṃ vikaśitaṃ sitaṃ / 20ab
nālamaṣṭāṅgūlaṃ tasya nābhikandasamudbhavaṃ // 20cd
padmapatrāṣṭakaṃ jñeyamaṇimādiguṇāṣṭakam / 21ab
karṇikākeśaraṃ nālaṃ jñānavairāgyamuttamam // 21cd
viṣṇudharmmaśca tatkandamiti padmaṃ vicintayet / 22ab
taddharmajñānavairāgyaṃ śivaiśvaryyamayaṃ paraṃ // 22cd
jñātvā padmāsanaṃ sarvaṃ sarvaduḥkhāntamāpnuyāt / 23ab
tatpadmakarṇikāmadhye śuddhadīpaśikhākṛtiṃ 2 // 23cd
aṅguṣṭhamātramamalaṃ dhyāyedoṅkāramīśvaraṃ / 24ab
kadambagolakākāraṃ tāraṃ rūpamiva sthitaṃ // 24cd
dhyāyedvā raśmijālena dīpyamānaṃ samantataḥ / 25ab
pradhānaṃ puruṣātītaṃ sthitaṃ padmasthamīśvaraṃ // 25cd
dhyāyejjapecca satatamoṅkāraṃ paramakṣaraṃ / 26ab
manaḥsthityarthamicchānti sthūladhyānamanukramāt // 26cd
tadbhūtaṃ niścalībhūtaṃ labhet sūkṣme .api saṃsthitaṃ / 27ab
nābhikande sthitaṃ nālaṃ daśāṅgulasamāyataṃ // 27cd
nālenāṣṭadalaṃ padmaṃ dvādaśāṅgulavistṛtaṃ / 28ab


1 sattvopādhisamāyuktaḥ sadā dhyeyaśca keśava iti kha.. /
2 labdhadīpaśikhākṛtimiti kha.. , ña.. ca /
322


sakarṇike kesarāle sūryyasomāgnimaṇḍalaṃ // 28cd
agnimaṇḍalamadhyasthaḥ śaṅkhacakragadādharaḥ / 29ab
padmī caturbhujo viṣṇuratha vāṣṭabhujo hariḥ // 29cd
śārṅgākṣavalayadharaḥ pāśāṅkuśadharaḥ paraḥ / 30ab
svarṇavarṇaḥ śvetavarṇaḥ saśrīvatsaḥ sakaustubhaḥ // 30cd
vanamālī svarṇahārī sphuranmakarakuṇḍalaḥ / 31ab
ratnojjvalakirīṭaśca pītāmbaradharo mahān // 31cd
sarvvābharaṇabhūṣā.ṛhyo vitastarvā yathecchayā / 32ab
ahaṃ brahma jyotirātmā vāsudevo bimukta oṃ // 32cd
dhyānācchrānto japenmantraṃ japācchrāntaśca cintayet / 33ab
japadhyānādiyuktasya viṣṇuḥ śīghraṃ prasīdati // 33cd
japayajñasya vai yajñāḥ kalāṃ nārhanti ṣo.ṛaśīṃ / 34ab
japinaṃ nopasarpanti vyādhayaścādhayo grahāḥ / 34cd
bhuktirmurktirmṛtyujayo japena prāpnuyāt phalaṃ 1 // 34// 34ef


ityāgneye mahāpurāṇe dhyānaṃ nāma trisaptatyadhikatriśatatamo .adhyāyaḥ //


1 prāpnuyāddharimiti kha.. / prāpyate phalamiti ña.. /
323


Chapter 374

atha catuḥsaptatyadhikatriśatatamo .adhyāyaḥ /

dhāraṇā /
agniruvāca /
dhāraṇā manasodhyeye saṃsthitirdhyānavaddvidhā / 1ab
mūrttāmūrtaharidhyānamanodhāraṇato hariḥ // 1cd
yadvāhyāvasthitaṃ lakṣayaṃ tasmānna calate manaḥ / 2ab
tāvat kālaṃ pradeśeṣu dhāraṇā manasi sthitiḥ // 2cd
kālāvadhi paricchinnaṃ dehe saṃsthāpitaṃ manaḥ / 3ab
na pracyavati yallakṣyāddhāraṇā sā .abhidhīyate // 3cd
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇāḥ / 4ab
dhyānaṃ dvādaśakaṃ yāvatsamādhirabhidhīyate // 4cd
dhāraṇābhyāsayuktātmā yadi prāṇairvimucyate / 5ab
kulaikaviṃśamuttāryya svaryyāti paramaṃ padaṃ 1 // 5cd
yasmin yasmin bhavedaṅge yogināṃ vyādhisambhavaḥ / 6ab
tattadaṅgaṃ dhiyā vyāpya dhārayettattvadhāraṇaṃ // 6cd
āgneyī vāruṇī caiva aiśānī cāmṛtātmikā / 7ab
sāgniḥ śikhā phaḍantā ca viṣṇoḥ kāryyā dvijottama // 7cd
nā.ṛībhirvikaṭaṃ divyaṃ śūlāgraṃ vedhayecchubham / 8ab
pādāṅguṣṭhāt kapālāntaṃ raśmimaṇḍalamāvṛtaṃ // 8cd


1 svayaṃ yāti paraṃ padamiti kha.. /
324


tiryyakcādhorddhvabhāgebhyaḥ prayāntyo .atīva tejasā 1 / 9ab
cintayet sādhakendrastaṃ yāvatsarvaṃ mahāmune // 9cd
bhasprībhūtaṃ śarīraṃ svantataścaivīpasaṃharet / 10ab
śītaśleṣmādayaḥ pāpaṃ vinaśyanti dvijātayaḥ // 10cd
śiro dhīrañca 2 kārañca kaṇṭhaṃ cādhomukhe smaret / 11ab
dhyāyedacchinnacintātmā bhuyo bhūtena cātmanā // 11cd
sphuracchīkarasaṃsparśaprabhūte himagāmibhiḥ / 12ab
dhārābhirakhilaṃ viśvamāpūryya bhuvi cintayet // 12cd
brahmarandhrācca saṃkṣobhādyāvadādhāramaṇḍalam / 13ab
suṣumnāntargato bhūtvā saṃpūrṇendukṛtālayaṃ // 13cd
saṃplāvya himasaṃsparśatoyenāmṛtamūrttinā / 14ab
kṣutpipāsākramaprāyasantāpaparipī.ṛitaḥ // 14cd
dhārayedvāruṇīṃ mantro tuṣṭyarthaṃ cāpyatantritaḥ / 15ab
vāruṇīdhāraṇā proktā aiśānīdhāraṇāṃ śṛṇu // 15cd
vyomni brahmamaye padme prāṇāpāṇe kṣayaṅgate / 16ab
prasādaṃ cintayed viṣṇoryāvaccintā kṣayaṃ gatā // 16cd
mahābhāvañjapet sarvvaṃ tato vyāpaka īśvaraḥ / 17ab
arddhenduṃ paramaṃ śāntaṃ nirābhāsannirañjanaṃ // 17cd
asatyaṃ satyamābhāti tāvatsarvaṃ carācaraṃ / 18ab
yāvat svasyandarūpantu na dṛṣṭaṃ guruvaktrataḥ // 18cd
dṛṣṭhe tasmin pare tattve ābrahma sacarācaraṃ / 19ab


1 pāṭho .ayamādarśadoṣeṇa duṣṭaḥ /
2 vīraśceti ña.. /
325


pramātṛmānameyañca dhyānahṛtpadmakalpanaṃ // 19cd
mātṛmodakavatsarvaṃ japahomārcanādikaṃ / 20ab
viṣṇumantreṇa vā kuryyādamṛtāṃ dhāraṇāṃ vade // 20cd
saṃpūrṇendunibhaṃ dhyāyet kamalaṃ tantrimuṣṭigaṃ / 21ab
śiraḥsthaṃ cintayed yatnācchaśāṅkāyutavarcasaṃ // 21cd
sampūrṇamaṇḍalaṃ vyomni śivakallolapūrṇitaṃ / 22ab
tathā hṛtkamale dhyāyettanmadhye svatanuṃ smaret / 22cd
sādhako vigatakleśo jāyate dhāraṇādibhiḥ // 22// 22ef


ityāgneye mahāpurāṇe dhāraṇā nāma catuḥsaptatyadhikatriśatatamo .adhyāyaḥ //

Chapter 375

atha pañcasaptatyadhikatriśatatamo .adhyāyaḥ /

samādhiḥ /
agniruvāca /
yadātmamātraṃ nirbhāsaṃ stimitodadhivat sthitaṃ / 1ab
caitanyarūpavaddhyānaṃ tat samādhirihocyate // 1cd
dhyāyanmanaḥ sanniveśya yastiṣṭhedacalasthiraḥ / 2ab
nirvātānalavadyogī samādhisthaḥ prakīrttitaḥ // 2cd
na śṛṇoti na cāghrāti na paśyati na vamyati / 3ab
na ca sparśaṃ vijānāti na saṅkalpayate manaḥ // 3cd
na cābhimanyate kiñcinna ca budhyati kāṣṭhavat / 4ab
evamīśvarasaṃlīnaḥ samādhisthaḥ sa gīyate // 4cd
326

yathā dīpo nivātasyo neṅgate sopamā smṛtā / 5ab
dhyāyato viṣṇumātmānaṃ samādhistasya yoginaḥ // 5cd
upasargāḥ pravarttante divyāḥ siddhiprasūcakāḥ / 6ab
pātitaḥ śrāvaṇo dhāturdaśanasvāṅgavedanāḥ // 6cd
prārthayanti ca taṃ devā bhogairdivyaiśca yoginaṃ / 7ab
nṛpāśca pṛthivīdānairdhanaiśca sudhanādhipāḥ // 7cd
vedādisarvvaśāstrañca svayameva pravarttate / 8ab
abhīṣṭachandoviṣayaṃ kāvyañcāsya pravarttate // 8cd
rasāyanāni divyāni divyāścauṣadhayastathā / 9ab
samastāni ca śilpāni kalāḥ sarvāśca vindati // 9cd
surendrakanyā ityādyā guṇāśca pratibhādayaḥ / 10ab
tṛṇavattāntyajed yastu tasya viṣṇuḥ prasīdati // 10cd
aṇimādiguṇaiśvaryyaḥ śiṣye jñānaṃ prakāśya ca / 11ab
bhuktvā bhogān yathecchātastanuntyaktvālayāttataḥ // 11cd
tiṣṭhet svātmani vijñāna ānande brahmaṇīśvare/ 12ab
malino hi yathādarśa ātmajñānāya na kṣamaḥ // 12cd
sarvāśrayānnije dehe dehī vindati vedanāṃ / 13ab
yogayuktastu sarvveṣāṃ yogānnāpnoti vedanāṃ // 13cd
ākāśamekaṃ hi yathā ghaṭādiṣu pṛthag bhavet / 14ab
tathātmaiko hyanekeṣu jalādhāreṣvivāṃśumān // 14cd
brahmakhānilatejāṃsi jalabhūkṣitidhātavaḥ / 15ab
ime lokā eṣa cātmā tasmācca sacarācaraṃ // 15cd
327

mṛddaṇdacakrasaṃyogāt kumbhakāro yathā ghaṭaṃ / 16ab
karoti tṛṇamṛtkāṣṭhairgṛhaṃ vā gṛhakārakaḥ // 16cd
karaṇānyevamādāya tāsu tāsviha yoniṣu / 17ab
mṛjatyātmānamātmaivaṃ sambhūya karaṇāni ca // 17cd
karmaṇā doṣamohābhyāmicchayaiva sa badhyate / 18ab
jñānādvimucyate jīvo dharmmād yogī na rogabhāk // 18cd
vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ / 19ab
vikriyāpi ca dṛṣṭvaivamakāle prāṇasaṃkṣayaḥ // 19cd
anantā raśmayastasya dīpavad yaḥ sthito hṛdi / 20ab
sitāsitāḥ kadrunīlāḥ kapilāḥ pītalohitāḥ // 20cd
ūrddhvamekaḥ sthitasteṣāṃ yo bhittvā sūryyamaṇḍalaṃ / 21ab
brahmalokamatikramya tena yāti parāṅgatiṃ // 21cd
yadasyānyadraśmiśatamūrddhvameva vyavasthitaṃ / 22ab
tena devanikāyāni dhāmāni pratipadyate // 22cd
ye naikarūpāścādhastādraśmayo .asya mṛduprabhāḥ / 23ab
iha karmopabhogāya taiśca sañcarate hi saḥ // 23cd
buddhīndriyāṇi sarvāṇi manaḥ karmendriyāṇi ca / 24ab
ahaṅkāraśca buddhiśca pṛthivyādīni caiva hi // 24cd
avyakta ātmā kṣetrajñaḥ kṣetrastyāsya nigadyate / 25ab
īśvaraḥ sarvabhūtasya sannasan sadasacca saḥ // 25cd
buddherutpattiravyaktā tato .ahaṅkārasambhavaḥ / 26ab
tasmāt khādīni jāyante ekottaraguṇāni tu // 26cd
328

śabdaḥ sparśaśca rūpañca raso gandhaśca tadguṇāḥ / 27ab
yo yasminnāśritaścaiṣāṃ sa tasminneva līyate // 27cd
sattvaṃ rajastamaścaiva guṇāstasyaiva kīrttitāḥ / 28ab
rajastamobhyāmāviṣṭaścakravadbhrāmyate hi saḥ // 28cd
anādirādimān yaśca sa eva puruṣaḥ paraḥ / 29ab
liṅgendriyairupagrāhyāḥ sa vikāra udāhṛtaḥ // 29cd
yato devāḥ purāṇāni vidyopaniṣadastathā / 30ab
ślokāḥ sūtrāṇi bhāṣyāṇi yaccānyadvāṅbhayaṃ bhavet // 30cd
pitṛyānopavīthyāśca yadagastyasya cāntaraṃ / 31ab
tenāgnihotriṇo yānti prajākāmā divaṃ prati // 31cd
ye ca dānaparāḥ samyagaṣṭābhiśca guṇairyutāḥ / 32ab
aṣṭāśītisahasrāṇi munayo gṛhamedhinaḥ // 32cd
punarāvarttane vījabhūtā dharmmapravarttakāḥ / 33ab
saptarṣināgavīthyāśca devalokaṃ samāśritāḥ // 33cd
tāvanta eva munayaḥ sarvārambhavivarjjitāḥ / 34ab
tapasā brahmacaryeṇa saṅgatyāgena medhayā // 34cd
yatra yatrāvatiṣṭhante yāvadāhūtasaṃplavaṃ / 35ab
vedānuvacanaṃ yajñā brahmacaryaṃ tapo damaḥ // 35cd
śraddhopavāsaḥ satyatvamātmano jñānahetavaḥ / 36ab
sa tvāśramairnnididhyāsyaḥ samastairevameva tu // 36cd
draṣṭavyastvatha mantavyaḥ śrotavyaśca dvijātibhiḥ / 37ab
ya evamenaṃ vindanti ye cāraṇyakamāśritāḥ // 37cd
upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ / 38ab
329

kramātte sambhavantyarccirahaḥ śuklaṃ tathottaraṃ // 38cd
ayanandevalokañca savitāraṃ savidyutaṃ / 39ab
tatastān puruṣo .abhyetya mānaso brahmalaukikān // 39cd
karoti punarāvṛttisteṣāmiha na vidyate / 40ab
yajñena tapasā dānairye hi svargajito janāḥ // 40cd
dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanameva ca / 41ab
pitṛlokaṃ candramasaṃ nabho vāyuṃ jalaṃ mahīṃ // 41cd
kramātte sambhavantīha punareva vrajanti ca / 42ab
etadyo na vijānāti mārgadvitayamātmanaḥ // 42cd
dandaśūkaḥ pataṅgo vā bhavetkīṭo .athavā kṛmiḥ / 43ab
hṛdaye dīpavadbrahma dhyānājjīvo mṛto bhavet // 43cd
nyāyāgatadhanastattvajñānaniṣṭho .atithipriyaḥ / 44ab
śrāddhakṛtsatyavādī ca gṛhastho .api vimucyate // 44cd


ityāgneye mahāpurāṇe samādhirnāma pañcasaptatyadhikatriśatatamo .adhyāyaḥ /
330

Chapter 376

atha ṣaṭsaptatyadhikatriśatatamo .adhyāyaḥ /

brahmajñānaṃ /
agniruvāca /
brahmajñānaṃ pravakṣyāmi saṃsārājñānamuktaye / 1ab
ayamātmā parṃ brahma ahamasmīti mucyate // 1cd
deha ātmā na bhavati dṛśyatvācca ghaṭādivat / 2ab
prasupte maraṇe dehādātmā .anyo jñāyate dhruvaṃ // 2cd
dehaḥ sa cedvyavaharedvikāryyādisannibhaḥ / 3ab
cakṣurādīnīndriyāṇi nātmā vai karaṇaṃ tvataḥ // 3cd
mano dhīrapi ātmā na dīpavat karaṇaṃ tvataḥ / 4ab
prāṇo .apyātmā na bhavati suṣupte citprabhāvataḥ // 4cd
jāgratsvapne ca caitanyaṃ saṅkīrṇatvānna budhyate / 5ab
vijñānarahitaḥ prāṇaḥ suṣupte jñāyate yataḥ // 5cd
ato nātmendriyaṃ tasmādindriyādikamātmanaḥ / 6ab
ahaṅkāro .api naivātmā dehavadvyabhicārataḥ // 6cd
uktebhyo vyatirikto .ayamātmā sarvahṛdi sthitaḥ / 7ab
sarvadraṣṭā ca bhoktā ca naktamujjvaladīpavat // 7cd
samādhyārambhakāle ca evaṃ sañcintayenmuniḥ / 8ab
yato brahmaṇa ākāśaṃ khādvāyurvāyuto .analaḥ // 8cd
agnerāpo jalātpṛthvī tataḥ sūkṣmaṃ śarīrakaṃ / 9ab
apañcīkṛtabhūtebhya āsan pañcīkṛtānyataḥ // 9cd
331

sthūlaṃ śarīraṃ dhyātvāsmāllayaṃ brahmaṇi cintayet / 10ab
pañcīkṛtāni bhūtāni tatkāryyañca virāṭsmṛtam // 10cd
etat sthūlaṃ śarīraṃ hi ātmano jñānakalpitaṃ / 11ab
indriyairatha vijñānaṃ dhīrā jāgaritaṃ viduḥ // 11cd
viśvastadabhimānī syāt trayametadakārakaṃ / 12ab
apañcīkṛtabhūtāni tatkāryaṃ liṅgamucyate // 12cd
saṃyuktaṃ saptadaśabhirhiraṇyagarbhasaṃjñitaṃ / 13ab
śarīramātmanaḥ sūkṣmaṃ liṅgamityabhidhīyate // 13cd
jāgratsaṃskārajaḥ svapnaḥ pratyayo viṣayātmakaḥ / 14ab
ātmā tadupamānī styāttaijaso hyaprapañcataḥ // 14cd
sthūlasūkṣmaśarīrākhyadvayasyaikaṃ hi kāraṇaṃ / 15ab
ātmā jñānañca sābhāsaṃ tadadhyāhṛtamucyate // 15cd
na sannāsanna sadasadetatsāvayavaṃ na tat / 16ab
nirgatāvayavaṃ neti nābhinnaṃ bhinnameva ca // 16cd
bhinnābhinnaṃ hyanirvācyaṃ bandhasaṃsārakārakaṃ / 17ab
ekaṃ sa brahma vijñānāt prāptaṃ naiva ca karmmabhiḥ // 17cd
sarvātmanā hīndriyāṇāṃ saṃhāraḥ kāraṇātmanāṃ / 18ab
buddheḥ sthānaṃ suṣuptaṃ syāttaddvayasyābhimānavān // 18cd
prājña ātmā trayañcaitat makāraḥ praṇavaḥ smṛtaḥ / 19ab
akāraśca ukāro .asau makāro hyayameva ca // 19cd
ahaṃ sākṣī ca cinmātro jāgratsvapnādikasya ca / 20ab
nājñānañcaiva tatkāryaṃ saṃsārādikabandhanaṃ // 20cd
nityaśuddhabandhamuktasatyamānandamadvayaṃ / 21ab
332

brahmāhamasmyahaṃ brahma paraṃ jyotirvimukta oṃ // 21cd
ahaṃ brahma paraṃ jñānaṃ samādhirbandhaghātakaḥ / 22ab
ciramānandakaṃ brahma satyaṃ jñānamanantakaṃ // 22cd
ayamātmā parambrahma tad brahma tvamasīti ca / 23ab
guruṇā bodhito jīvo hyahaṃ brahmāsmi vāhyataḥ // 23cd
so .asāvādityapuruṣaḥ so .asāvahamakhaṇḍa oṃ / 24ab
mucyate .asārasaṃsārādbrahmajño brahma tadbhavet // 24cd


ityāgneye mahāpurāṇe brahmajñānaṃ nāma ṣaṭsaptatyadhikatriśatatamo .adhyāyaḥ /

Chapter 377

atha saptasaptatyadhikatriśatatamo .adhyāyaḥ /

brahmajñānaṃ /
agniruvāca /
ahaṃ brahma paraṃ jyotiḥ pṛthivyavanalojjhitaṃ / 1ab
ahaṃ brahma paraṃ jyotirvāyvākāśavivarjitaṃ // 1cd
ahaṃ brahma paraṃ jyotirādikāryavivarjitam / 2ab
ahaṃ brahma paraṃ jyotirvirāḍātmavivarjitaṃ // 2cd
ahaṃ brahma paraṃ jyotirjāgratsthānavivarjitam / 3ab
ahaṃ brahma paraṃ jyotirviśvabhāvavivarjitam // 3cd
ahaṃ brahma paraṃ jyotirākārākṣaravarjitam / 4ab
ahaṃ brahma paraṃ jyotirvākpāṇyaṅghrivivarjitam // 4cd
333

ahaṃ brahma paraṃ jyotiḥ pāyūpasthavivarjitaṃ / 5ab
ahaṃ brahma paraṃ jyotiḥ śrotratvakcakṣurujjhitaṃ // 5cd
ahaṃ brahma paraṃ jyotīrasarūpavivarjitam / 6ab
ahaṃ brahma paraṃ jyotiḥ sarvagandhavivarjitaṃ // 6cd
ahaṃ brahma paraṃ jyotirjihvāghrāṇavivarjitaṃ / 7ab
ahaṃ brahma paraṃ jyotiḥ sparśaśabdavivarjitaṃ // 7cd
ahaṃ brahma paraṃ jyotirmmanobuddhivivarjitaṃ / 8ab
ahaṃ brahma paraṃ jyotiścittāhaṅkāravarjitaṃ // 8cd
ahaṃ brahma paraṃ jyotiḥ prāṇāpānavivarjitaṃ / 9ab
ahaṃ brahma paraṃ jyotirvyānodānavivarjitaṃ // 9cd
ahaṃ brahma paraṃ jyotiḥ samānaparivarjitaṃ / 10ab
ahaṃ brahma paraṃ jyotirjarāmaraṇavarjitaṃ // 10cd
ahaṃ brahma paraṃ jyotiḥ śokamohavivarjitaṃ / 11ab
ahaṃ brahma paraṃ jyotiḥ kṣutpipāsāvivarjitaṃ // 11cd
ahaṃ brahma paraṃ jyotiḥ śabdodbhūtādivarjitaṃ / 12ab
ahaṃ brahma paraṃ jyotirhiraṇyagarbhavarjitaṃ // 12cd
ahaṃ brahma paraṃ jyotiḥ svapnāvasthāvivarjitaṃ / 13ab
ahaṃ brahma paraṃ jyotistaijasādivivarjitaṃ // 13cd
ahaṃ brahma paraṃ jyotirapakārādivarjitaṃ / 14ab
ahaṃ brahma paraṃ jyotiḥ sabhājñānavivarjitaṃ // 14cd
ahaṃ brahma paraṃ jyotiradhyāhṛtavivarjitaṃ / 15ab
ahaṃ brahma paraṃ jyotiḥ sattvādiguṇavarjitaṃ // 15cd
ahaṃ brahma paraṃ jyotiḥ sadasadbhāvavarjitaṃ / 16ab
334

ahaṃ brahma paraṃ jyotiḥ sarvāvayavavarjitaṃ // 16cd
ahaṃ brahma paraṃ jyotirbhedābhedavivarjitaṃ / 17ab
ahaṃ brahma paraṃ jyotiḥ suṣuptisthānavarjitam // 17cd
ahaṃ brahma paraṃ jyotiḥ prājñabhāvavivarjitam / 18ab
ahaṃ brahma paraṃ jyotirmakārādivivarjitam // 18cd
ahaṃ brahma paraṃ jyotirmānameyavivarjitam / 19ab
ahaṃ brahma paraṃ jyotirmitimātṛvivarjitam // 19cd
ahaṃ brahma paraṃ jyotiḥ sākṣitvādivivarjitam / 20ab
ahaṃ brahma paraṃ jyotiḥ kāryyakāraṇavarjitam // 20cd
dehendriyamanobuddhiprāṇāhaṅkāravarjitaṃ / 21ab
jāgrat sapnasuṣuptyādimuktaṃ brahma turīyakaṃ // 21cd
nityaśuddhabuddhamuktaṃ satyamānandamadvayam / 22ab
brahmāhamasmyahaṃ brahma savijñānaṃ vimukta oṃ / 22cd
ahaṃ brahma paraṃ jyotiḥ samādhirmokṣadaḥ paraḥ // 22// 22ef


ityāgneye mahāpurāṇe samādhirnāma saptasaptatyadhikatriśatatamo .adhyāyaḥ //
335

Chapter 378

athāṣṭasaptatyadhikatriśatatamo .adhyāyaḥ /

brahmajñānaṃ /
agniruvāca /
yajñaiśca devānāpnoti vairājaṃ tapasā padaṃ / 1ab
brahmaṇaḥ karmasannyāsādvairāgyāt prakṛtau layaṃ // 1cd
jñānāt prāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ / 2ab
prītitāpaviṣādādervinivṛttirviraktatā // 2cd
sannyāsaḥ karmaṇāntyāgaḥ kṛtānāmakṛtaiḥ saha / 3ab
avyaktādau viśeṣānte vikāro .asminnivarttate // 3cd
cetanācetanānyatvajñānena jñānamucyate / 4ab
paramātmā ca sarveṣāmādhāraḥ parameśvaraḥ // 4cd
viṣṇunāmnā ca deveṣu vedānteṣu ca gīyate / 5ab
yajñeśvaro yajñapumān pravṛttairijyate hyasau // 5cd
nivṛttairjñānayogena jñānamūrttiḥ sa cekṣyate / 6ab
hrasvadīrghaplutādyantu vacastatpuruṣottamaḥ // 6cd
tatprāptiheturjñānañca karma coktaṃ mahāmune / 7ab
āgamoktaṃ vivekācca dvidhā jñānaṃ tathocyate // 7cd
śabdabrahmāgamamayaṃ paraṃ brahma vivekajam / 8ab
dve brahmaṇī veditavye brahmaśabdaparañca yat // 8cd
vedādividyā hyaparamakṣaraṃ brahmasatparam / 9ab
tadetadbhagavadvācyamupacāre .arcane .anyataḥ // 9cd
sambharteti tathā bharttā bhakāro .arthadvayānvitaḥ / 10ab
netā gamayitā sraṣṭā gakāro .ayaṃ māhamune // 10cd
336

aiśvaryyasya samagrasya vīryyasya yaśasaḥ śriyaḥ / 11ab
jñānavairāgyayoścaiva ṣaṇāṃ bhaga itīṅganā // 11cd
vasanti viṣṇau bhutāni sa ca dhātustridhātmakaḥ / 12ab
evaṃ harau hi bhagavān śabdo .anyatropacārataḥ // 12cd
utpattiṃ pralayañcaiva bhūtānāmagatiṃ gatiṃ / 13ab
vetti vidyāmavidyāñca sa vācyo bhagavāniti // 13cd
jñānaśaktiḥ paraiśvaryyaṃ vīryyaṃ tejāṃsyaśeṣataḥ / 14ab
bhagavacchabdavācyāni vinā heyairguṇādibhiḥ // 14cd
khāṇḍikyajanakāyāha yogaṃ keśidhvajaḥ purā / 15ab
anātmanyātmabuddhiryā ātmasvamiti yā matiḥ // 15cd
avidyābhavambhūtirvījametaddvidhā sthitam / 16ab
pañcabhūtātmake dehe dehī mohatamāśritaḥ // 16cd
ahametaditītyuccaiḥ kurute kumatirmatiṃ / 17ab
itthañca putrapautreṣu taddehotpātiteṣu ca // 17cd
karoti paṇḍitaḥ sāmyamanātmani kalevare / 18ab
sarvadehopakārāya kurute karmma mānavaḥ // 18cd
dehaścānyo yadā puṃsastadā bandhāya tatparaṃ / 19ab
nirvāṇamaya evāyamātmā jñānamayo .amalaḥ // 19cd
duḥkhajñānamayo .adharmaḥ prakṛteḥ sa tu nātmanaḥ / 20ab
jalasya nāgninā saṅgaḥ sthālīsaṅgāttathāpi hi // 20cd
śabdāste kādikā dharmāstat kṛtā vai mahāmune / 21ab
tathātmā prakṛtau saṅgādahaṃmānādibhūṣitaḥ // 21cd
bhajate prākṛtāndharmān anyastebhyo hi so .avyayaḥ / 22ab
337

vandhāya viṣayāsaṅgaṃ mano nirviṣayaṃ dhiye // 22cd
viṣayāttatsamākṛṣya brahmabhūtaṃ hariṃ smaret / 23ab
ātmabhāvaṃ nayatyenaṃ tadbrahmadhyāyinaṃ mune // 23cd
vicāryya svātmanaḥ śaktyā lauhamākarṣako yathā / 24ab
ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ // 24cd
tasyā brahmaṇi saṃyogo yoga ityabhidhīyate / 25ab
viniṣpandaḥ samādhisthaḥ paraṃ brahmādhigacchati // 25cd
yamaiḥ sanniyamaiḥ sthityā pratyāhṛtyā marujjayaiḥ / 26ab
prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ // 26cd
vaśīkṛtaistataḥ kuryyāt sthitaṃ cetaḥ śubhāśraye / 27ab
āśrayaścetaso brahma mūrttañcāmūrtakaṃ dvidhā // 27cd
sanandanādayo brahmabhāvabhāvanayā yutāḥ / 28ab
karmabhāvanayā cānye devādyāḥ sthāvarāntakāḥ // 28cd
hiraṇyagarbhādiṣu ca jñānakarmātmikā dvidhā / 29ab
trividhā bhāvanā proktā viśvaṃ brahma upāsyate // 29cd
pratyastamitabhedaṃ yat sattāmātramagocaraṃ / 30ab
vacasāmātmasaṃvedyaṃ tajjñānaṃ brahma saṃjñitam // 30cd
tacca viṣṇoḥ paraṃ rūpamarūpasyājamakṣaraṃ / 31ab
aśakyaṃ prathamaṃ dhyātumato mūrttādi cintayet // 31cd
sadbhāvabhāvamāpannastato .asau paramātmanā / 32ab
bhavatyabhedī bhedaśca tasyājñānakṛto bhavet // 32cd


ityāgneye mahāpurāṇe brahmajñānaṃ nāmāṣṭasaptatyadhikatriśatatamo .adhyāyaḥ //
338

Chapter 379

athonāśītyadhikatriśatatamo .adhyāyaḥ /

advaitabrahmavijñānaṃ /
agniruvāca /
advaitabrahmavijñānaṃ vakṣye yadbhavato .agadat / 1ab
śālagrāme tapaścakre vāsudevārcanādikṛt // 1cd
mṛgasaṅgānmṛgo bhūtvā hyantakāle smaran mṛgaṃ / 2ab
jātismaro mṛgastyaktvā dehaṃ yogātsvato .abhavat // 2cd
advaitabrahmabhūtaśca jaḍavallokamācarat / 3ab
kṣattā .asau vīrarājasya viṣṭiyogamamanyata // 3cd
uvāha śivikrāmasya kṣatturvacanacoditaḥ / 4ab
gṛhīto viṣṭinā jñānī uvāhātmakṣayāya taṃ // 4cd
yayau ja.ṛagatiḥ paścāt ye tvanye tvaritaṃ yayuḥ / 5ab
śīghrān śīghragatīn dṛṣṭvā aśīghraṃ taṃ nṛpo .abravīt // 5cd
rājovāca /
kiṃ śrānto .asyalpamadhvānaṃ tvayo.ṛhā śivikā mama / 6ab
kimāyāsasaho na tvaṃ pīvānasi nirīkṣyase // 6cd
brāhmaṇa uvāca /
nāhaṃ pīvānna vaiṣo.ṛhā śivikā bhavato mayā / 7ab
na śrānto .asmi na vāyāso vo.ṛhavyo .asi mahīpate // 7cd
bhūmau pādayugantasthau jaṅghe pādadvaye sthite / 8ab
urū jaṅghādvayāvasthau tadādhāraṃ tathodaram // 8cd
vakṣaḥsthalaṃ tathā vāhū skandhau codarasaṃsthitau / 9ab
skandhasthiteyaṃ śivikā mama bhāvo .atra kiṃ kṛtaḥ // 9cd
339

śivikāyāṃ sthitañcedaṃ dehaṃ tvadupalakṣitaṃ / 10ab
tatra tvamahamapyatra procyate cedamanyathā // 10cd
ahaṃ tvañca tathā .anye ca bhūtairuhyāma 1 pārthiva / 11ab
guṇapravāhapatito guṇavargo hi yātyayaṃ // 11cd
karmmavaśyā guṇāścaite sattvādyāḥ pṛthivīpate / 12ab
avidyāsañcitaṃ karma taccāśeṣeṣu jantuṣu // 12cd
ātmā śuddho .akṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ / 13ab
pravṛddhyapacayau nāsya ekasyākhilajantuṣu // 13cd
yadā nopacayastasya yadā nāpacayo nṛpa / 14ab
tadā pīvānasīti tvaṃ kayā yuktyā tvayeritaṃ // 14cd
bhūjaṅghāpādakaṭyūrujaṭharādiṣu saṃsthitā / 15ab
śivikeyaṃ tathā skandhe tadā bhāvaḥsamastvayā // 15cd
tadanyajantubhirbhūpa śivikotthānakarmaṇā / 16ab
śailadravyagṛhotthopi pṛthivīsambhavopi vā // 16cd
yathā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ karaṇairnṛpa / 17ab
so.ṛhavyaḥ sa mahābhāraḥ kataro nṛpate mayā // 17cd
yaddravyā śivikā ceyaṃ taddravyo bhūtasaṃgrahaḥ / 18ab
bhavato me .akhilasyāsya samatvenopavṛṃhitaḥ // 18cd
tacchrutvovāca rājā taṃ gṛhītvāṅghrī kṣamāpya ca / 19ab
prasādaṃ kuru tyaktvemāṃ śivikāṃ brūhi śṛṇvate / 19cd
yo bhavān yannimittaṃ vā yadāgamanakāraṇam // 19// 19ef
brāhmaṇa uvāca /
śrūyatāṃ kohamityetadvaktuṃ naiva ca śakyate / 20ab


1 pāṭho .ayaṃ na samīcīnaḥ /
340


upabhoganimittañca sarvatrāgamanakriyā // 20cd
sukhaduḥkhopabhogau tu tau deśādyupapādakau / 21ab
dharmādharmodbhavau bhoktuṃ janturdeśādimṛcchati // 21cd
rajovāca /
yo .asti sohamiti brahman kathaṃ vaktuṃ na śakyate / 22ab
ātmanyeṣu na doṣāya śabdohamiti yo dvija // 22cd
brāhmaṇa uvāca /
śabdohamiti doṣāya nātmanyeṣa tathaiva tat / 23ab
anātmanyātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ // 23cd
yadā samastadeheṣu pumāneko vyavasthitaḥ / 24ab
tadā hi ko bhavān kohamityetadviphalaṃ vacaḥ // 24cd
tvaṃ rājā śivikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ / 25ab
ayañca bhavato loko na sadetannṛpocyate // 25cd
vṛkṣāddāru tataśceyaṃ śivikā tvadadhiṣṭhitā / 26ab
kā vṛkṣasaṃjñā jātāsya dārusaṃjñātha vā nṛpa // 26cd
vṛkṣārū.ṛho mahārājo nāyaṃ vadati cetanaḥ / 27ab
na ca dāruṇi sarvastvāṃ bravīti śivikāgataṃ // 27cd
śivikādārusaṅghāto racanāsthitisaṃsthitaḥ / 28ab
anviṣyatāṃ nṛpaśreṣṭha tadbhede śivikā tvayā // 28cd
pumān strī gaurayaṃ vājī kuñcaro vihagastaruḥ / 29ab
deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu // 29cd
jihvā bravītyahamiti dantauṣṭhau tālukaṃ nṛpa / 30ab
ete nāhaṃ yataḥ sarvve vāṅnipādanahetavaḥ // 30cd
kiṃ hetubhirvadatyeṣā vāgevāhamiti svayaṃ / 31ab
tathāpi vāṅnāhametaduktaṃ mithyā na yujyate // 31cd
341

piṇḍaḥ pṛthag yataḥ puṃsaḥ śiraḥpāyvādilakṣaṇaḥ / 32ab
tato .ahamiti kutraitāṃ saṃjñāṃ rājan karomyahaṃ // 32cd
yadanyo .asti paraḥ kopi mattaḥ pārthivasattama / 33ab
tadeṣohamayaṃ cānyo vaktumevamapīṣyate // 33cd
paramārthabhedo na nago na paśurnaca pādapaḥ / 34ab
śarīrāśca vibhedāśca ya ete karmayonayaḥ // 34cd
yastu rājeti yalloke yacca rājabhaṭātmakam / 35ab
taccānyacca nṛpetthantu na sat samyaganāmayaṃ // 35cd
tvaṃ rājā sarvalokasya pituḥ putro riporipuḥ/ 36ab
patnyāḥ patiḥ pitā sūnoḥ kastvāṃ bhūpa vadāmyahaṃ // 36cd
tvaṃ kimetacchiraḥ kinnu śirastava tathodaraṃ / 37ab
kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate // 37cd
samastāvayavebhyastvaṃ pṛthagbhūto vyavasthitaḥ / 38ab
kohamityatra nipuṇaṃ bhūtvā cintaya pārthiva / 38cd
tacchrutvovāca rājā tamavadhūtaṃ dvijaṃ hariṃ // 38// 38ef
rajovāca /
śreyo .arthamudyataḥ praṣṭuṃ kapilarṣimahaṃ dvija / 39ab
tasyāṃśaḥ kapilarṣestvaṃ mat kṛte jñānado bhuvi / 39cd
jñānavīcyudacheryasmādyacchreyastacca me vada // 39// 39ef
brāhmaṇa uvāca /
bhūyaḥ pṛcchasi kiṃ śreyaḥ paramārthanna pṛcchasi / 40ab
śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate // 40cd
devatārādhanaṃ kṛtvā dhanasampattimicchati / 41ab
putrānicchati rājyañca śreyastasyaiva kiṃ nṛpa // 41cd
vivekinastu saṃyogaḥ śreyo yaḥ paramātmanaḥ / 42ab
342

yajñādikā kriyā na syāt nāsti dravyopapattitā // 42cd
paramārthātmanoryogaḥ paramārtha itīṣyate / 43ab
eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ // 43cd
janmavṛddhyādirahita ātmā sarvagato .avyayaḥ / 44ab
paraṃ jñānamayo .asaṅgī guṇajātyādibhirvibhuḥ // 44cd
nidādhaṛtusaṃvādaṃ vadāmi dvija taṃ śṛṇu 1 / 45ab
ṛturbrahmasuto jñānī tacchiṣyo .abhūt pulastyajaḥ // 45cd
nidāghaḥ prāptavidyo .asmānnagare vai pure sthitaḥ / 46ab
devikāyāstaṭe tañca tarkayāmāsa vai ṛtuḥ // 46cd
divye varṣasahasre .agānnidāghamavalokituṃ / 47ab
nidāgho vaiśvadevānte bhuktvānnaṃ śiṣyamavravīt / 47cd
bhuktante tṛptirutpannā tuṣṭidā sā .akṣayā yataḥ // 47// 47ef
ṛturuvāca /
kṣudasti yasya bhukte .anne tuṣṭirbrāhmaṇa jāyate / 48ab
na me kṣudabhavattṛptiṃ kasmāttvaṃ paripṛcchasi // 48cd
kṣuttṛṣṇe dehadharmmākhye na mamaite yato dvija / 49ab
pṛṣṭohaṃ yattvayā brūyāṃ 2 tṛptirastye va me sadā // 49cd
pumān sarvagato vyāpī ākāśavadayaṃ yataḥ / 50ab
ato .ahaṃ pratyagātmāsmītyetadarthe bhavet kathaṃ 3 // 50cd
so .ahaṃ gantā 4 na cāgantā naikadeśaniketanaḥ / 51ab
tvaṃ cānyo na bhavennāpi nānyastvatto .asmi vā pyahaṃ // 51cd


1 nidāghaṛtusaṃvādamadvaitabuddhaye śṛṇviti kha.. , ña.. ca /
2 tataḥ kṣutsambhavābhāvāditi kha.. , ña.. ca /
3 kutaḥ kutra kva gantāsītyetadapyarthavat kathamiti kha.. , ña.. ca /
4 bhokteti ka.. /
343


mṛṇmayaṃ hi gṛhaṃ yadvanmṛdāliptaṃ sthirībhavet / 52ab
pārthivo .ayaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ // 52cd
ṛturasmi tavācāryyaḥ prajñādānāya te dvija / 53ab
ihāgato .ahaṃ yāsyāmi paramārthastavoditaḥ // 53cd
ekamevamidaṃ viddhi na bhedaḥ sakalaṃ jagat / 54ab
vāsudevābhidheyasya svarūpaṃ paramātmanaḥ // 54cd
ṛturvarṣasahasrānte punastannagaraṃ yayau / 55ab
nidāghaṃ nagaraprānte ekānte sthitamavravīt / 55cd
ekānte sthīyate kasmānnidāghaṃ ṛturavravīt // 55// 55ef
nidāgha uvāca /
bho vipra janasaṃvādo mahāneṣa nareśvara / 56ab
pravivīkṣya puraṃ ramyaṃ tenātra sthīyate mayā // 56cd
ṛturuvāca /
narādhipo .atra katamaḥ katamaścetaro janaḥ / 57ab
kathyatāṃ me dvijaśreṣṭha tvamabhijño dvijottama // 57cd
yo .ayaṃ gajendramunmattamadriśṛṅgasamutthitaṃ / 58ab
adhirū.ṛho narendro .ayaṃ parivārastathetaraḥ 1 // 58cd
gajo yo .ayamadho brahmannuparyyeṣa sa bhūpatiḥ / 59ab
ṛturāha gajaḥ ko .atra rājā cāha nidāghakaḥ // 59cd
ṛturnidāgha ārū.ṛho dṛṣṭāntaṃ paśya vāhanaṃ / 60ab
uparyyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā // 60cd
ṛtuḥ 2 prāha nidāghantaṃ katamastvāmahaṃ vade / 61ab
ukto nidāghastannatvā prāha me tvaṃ gururdhruvam // 61cd


1 ārū.ṛho .ayaṃ gajaṃ rājā paralokastathetara iti kha.. , ña.. ca /
2 ka.. pustake sarvvatra ṛbhuriti ṛtusthānīyaḥ pāṭhaḥ /
344


nānyasmāddvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā / 62ab
ṛtuḥ prāha nidāghantaṃ brahmajñānāya cāgataḥ / 62cd
paramārthaṃ sārabhūtamadvaitaṃ darśitaṃ mayā // 62// 62ef
brāhmaṇa uvāca /
nidāgho .apyupadeśena tenādvaitaparo .abhavat / 63ab
sarvabhūtānyabhedena dadṛśe sa tadātmani // 63cd
avāpa muktiṃ jñānātsa tathā tvaṃ muktimāpsyasi / 64ab
ekaḥ samastaṃ tvañcāhaṃ viṣṇuḥ sarvagato yataḥ // 64cd
pītanīlādibhedena yathaikaṃ dṛśyate nabhaḥ / 65ab
bhrāntidṛṣṭibhirātmāpi tathaikaḥ sa pṛthak pṛthak // 65cd
agniruvāca /
muktiṃ hyavāpa bhavato jñānasāreṇa bhūpatiḥ 1 / 66ab
saṃsārājñānavṛkṣārijñānaṃ brahmeti cintaya // 66cd


ityāgneye mahāpurāṇe advaitavrahmavijñānaṃ namonāśītyadhikatriśatatamo .adhyāyaḥ /

Chapter 380

athāśītyadhikatriśatatamo .adhyāyaḥ /

gītāsāraḥ /
agniruvāca /
gītāsāraṃ pravakṣyāmi sarvagītottamottamaṃ / 1ab
kṛṣṇo .arjunāya yamāha purā vai bhuktimuktidaṃ 2 // 1cd
śrībhagavānuvāca /
gatāsuragatāsurvā na śocyo dehavānajaḥ / 2ab
ātmā .ajaro .amaro .abhedyastasmācchokādikaṃ tyajet // 2cd


1 jñānāt sauvīrabhūpatiriti kha.. , ña.. ca /
2 paṭhatāṃ bhuktimuktidamiti kha.. /
345


dhyāyato viṣayān puṃsaḥ saṅgasteṣūpajāyate / 3ab
saṅgāt kāmastataḥ krodhaḥ krodhātsammoha eva ca // 3cd
mammohāt smṛtivibhraṃśo buddhināśāt praṇaśyati / 4ab
duḥsaṅgahāniḥ satsaṅgānmokṣakāmī ca kāmanut // 4cd
kāmatyāgādātmaniṣṭhaḥ sthiraprajñastadocyate / 5ab
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī // 5cd
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ / 6ab
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate // 6cd
naiva tasya kṛte nārtho nākṛte neha kaścanaḥ / 7ab
tattvavittu mahāvāho guṇakarmavibhāgayoḥ // 7cd
guṇā guneṣu varttante iti matvā na sajjate / 8ab
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyati // 8cd
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute .arjuna / 9ab
brahmaṇyādhāya karmāṇi saṅgantyaktvā karoti yaḥ // 9cd
lipyate na sa pāpena padmapatramivāmbhasā / 10ab
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani // 10cd
īkṣate yogayuktātmā sarvatra samadarśanaḥ / 11ab
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo .abhijāyate // 11cd
na hi kalyāṇakṛt kaściddurgatiṃ tāta gacchati / 12ab
devī hyeṣā guṇamayī mama māyā duratyayā // 12cd
māmeva ye prapadyante māyāmetāntaranti te / 13ab
ārto jijñāsurarthārthī jñānī ca bharatarṣabha // 13cd
caturvidhā bhajante māṃ jñānī caikatvamāsthitaḥ / 14ab
346

akṣaraṃ brahma paramaṃ svabhāvo .adhyātmamucyate // 14cd
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ / 15ab
adhibhūtaṃ kṣarobhāvaḥ puruṣaścādhidaivataṃ // 15cd
adhiyajñohamevātra dehe dehabhṛtāṃ vara / 16ab
antakāle smaranmāñca madbhāvaṃ yātyasaṃśayaḥ // 16cd
yaṃ yaṃ bhāvaṃ smarannante tyajeddehantamāpnuyāt / 17ab
prāṇaṃ nyasya bhruvormadhye ante prāpnoti matparam // 17cd
omityekākṣaraṃ brahmavadan dehaṃ tyajantathā / 18ab
brahmādistambhaparyantāḥ sarvve mama vibhūtayaḥ // 18cd
śrīmantaścorjitāḥ sarve mamāṃśāḥ 1 prāṇinaḥ smṛtāḥ / 19ab
ahameko viśvarūpa iti jñātvā vimucyate // 19cd
kṣetraṃ śarīraṃ yo vetti kṣetrajñaḥ sa prakortitaḥ / 20ab
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama // 20cd
mahābhūtānyahaṅkāro buddhiravyaktameva ca / 21ab
indrayāṇi deśaikañca pañca cendriyagocarāḥ // 21cd
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ / 22ab
etatkṣetraṃ samāsena savikāramudāhṛtam // 22cd
amānitvamadambhitvamahiṃsā kṣāntirārjavaṃ / 23ab
ācāryopāsanaṃ śaucaṃ sthairyyamātmavinigrahaḥ // 23cd
indriyārtheṣu vairāgyamanahaṅkāra eva ca / 24ab
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanaṃ // 24cd
āsaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu / 25ab


1 mamāṅgā iti kha.. /
347


nityañca samacittattvamiṣṭāniṣṭopapattiṣu // 25cd
mayi cānanyayogena bhaktiravyabhicāriṇī / 26ab
viviktadeśasevitvamaratirjanasaṃsadi // 26cd
adhyātmajñānaniṣṭhatvantattvajñānānudarśanaṃ / 27ab
etajjñānamiti proktamajñānaṃ yadato .anyathā // 27cd
jñeyaṃ yattat pravakṣyāmi yaṃ jñātvā .amṛtamaśnute / 28ab
anādi paramaṃ brahma sattvaṃ nāma taducyate // 28cd
sarvataḥ pāṇipādāntaṃ sarvato .akṣiśiromukham / 29ab
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati // 29cd
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam / 30ab
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca // 30cd
vahirantaśca bhūtānāmacarañcarameva ca / 31ab
sūkṣmatvāttadavijñeyaṃ dūrasthañcāntike .api yat // 31cd
avibhaktañca bhūteṣu vibhaktamiva ca sthitam / 32ab
bhūtabhartṛ ca vijñeyaṃ grasiṣṇu prabhaviṣṇu ca // 32cd
jyotiṣāmapi tajjyotistamasaḥ paramucyate / 33ab
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitaṃ // 33cd
dhyānenātmani paśyanti kecidātmānamātmanā / 34ab
anye sāṅkhyena yogena karmayogena cāpare // 34cd
anye tvevamajānanto śrutvānyebhya upāsate / 35ab
tepi cāśu tarantyeva mṛtyuṃ śrutiparāyaṇāḥ // 35cd
sattvātsañjāyate jñānaṃ rajaso lobha eva ca / 36ab
pramādamohau tamaso bhavato jñānameva ca // 36cd
348

guṇā vartanta ityeva yo .avatiṣṭhati neṅgate / 37ab
mānāvamānamitrāritulyastyāgī sa nirguṇaḥ // 37cd
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayaṃ / 38ab
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit // 38cd
dvau bhūtasargau loke .asmin daiva āsura eva ca / 39ab
ahiṃsādiḥ kṣamā caiva daivīsampattito nṛṇāṃ // 39cd
na śaucaṃ nāpi vācāro hyāsurīsampadodbhavaḥ / 40ab
narakatvāt krodhalobhakāmastasmāttrayaṃ tyajet // 40cd
yajñastapastathā dānaṃ sattvādyaistrividhaṃ smṛtam / 41ab
āyuḥ sattvaṃ balārogyasukhāyānnantu sāttvikaṃ // 41cd
duḥkhaśokāmayāyānnaṃ tīkṣṇarūkṣantu rājasaṃ / 42ab
amedhyocchiṣṭapūtyannaṃ tāmasaṃ nīrasādikaṃ // 42cd
yaṣṭavyo vidhinā yajño niṣkāmāya sa sāttvikaḥ / 43ab
yajñaḥ phalāya dambhātmī rājasastāmasaḥ kratuḥ // 43cd
śraddhāmantrādividhyuktaṃ tapaḥ śārīramucyate / 44ab
devādipūjā .ahiṃsādi vāṅmayaṃ tapa ucyate // 44cd
anudvegakaraṃ vākyaṃ satyaṃ svādhyāyasajjapaḥ / 45ab
mānasaṃ cittasaṃśuddhersaunamātsavinigrahaḥ // 45cd
sāttvikañca tapo .akāmaṃ phalādyarthantu rājasaṃ / 46ab
tāmasaṃ parapī.ṛāyai sāttvikaṃ dānamucyate // 46cd
deśādau caiva dātavyamupakārāya rājasaṃ / 47ab
adeśādāvavajñātaṃ tāmasaṃ dānamīritaṃ // 47cd
349

oṃtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ / 48ab
yajñadānādika karmma buktimuktipradaṃ nṛṇāṃ // 48cd
aniṣṭamiṣṭaṃ miśrañca trividhaṃ karmaṇaḥ phalaṃ / 49ab
bhavatyatyāgināṃ 1 pretya na tu sannyāsināṃ kvacit // 49cd
tāmasaḥ karmasaṃyogāt mohātkleśabhayādikāt / 50ab
rājasaḥ sāttviko .akāmāt pañcaite karmahetavaḥ // 50cd
adhiṣṭhānaṃ tathā karttā karaṇañca pṛthagvidham / 51ab
trividhāśca pṛthak ceṣṭā daivañcaivātra pañcamaṃ // 51cd
ekaṃ jñānaṃ sāttvikaṃ syāt pṛthag jñānantu rājasaṃ / 52ab
atattvārthantāmasaṃ syāt karmākāmāya sāttvikaṃ // 52cd
kāmāya rājasaṃ karma mohāt karma tu tāmasaṃ / 53ab
sidhyasiddhyoḥ samaḥ karttā sāttviko rājaso .atyapi // 53cd
śaṭho .alasastāmasaḥ syāt kāryyādidhīśca sāttvikī / 54ab
kāryyārthaṃ sā rājasī syādviparītā tu tāmasī // 54cd
manodhṛtiḥ sāttvikī syāt prītikāmeti rājasī / 55ab
tāmasī tu praśokādau mukhaṃ sattvāttadantagaṃ // 55cd
sukhaṃ tadrājasañcāgre ante duḥkhantu tāmasaṃ / 56ab
ataḥ pravṛttirbhūtānāṃ yena sarvamidantataṃ // 56cd
svakarmaṇā tamabhyarcya viṣṇuṃ siddhiñca vindati / 57ab
karmaṇā manasā vācā sarvāvasthāsu sarvadā // 57cd


1 bhavatyayogināmiti kha.. /
350


brahmādistambhaparyantaṃ jagadviṣṇuñca vetti yaḥ / 58ab
siddhimāpnoti bhagavadbhakto bhāgavato dhruvaṃ // 58cd


ityāgneye mahāpurāṇe gītāsāro nāmāśītyadhikatriśatatamo .adhyāyaḥ //

Chapter 381

athaikāśītyadhikatriśatatamo .adhyāyaḥ /

yamagītā /
agniruvāca /
yamagītāṃ pravakṣyāmi uktā yā nāciketase / 1ab
paṭhatāṃ śṛṇvatāṃ bhuktyai muktyai mokṣārthināṃ satāṃ // 1cd
yama uvāca /
āsanaṃ śayanaṃ yānaparidhānagṛhādikam / 2ab
vāñchatyaho .atimohena susthiraṃ svayamasthiraḥ // 2cd
bhogeṣu śaktiḥ satataṃ tathaivātmāvalokanaṃ / 3ab
śreyaḥ paraṃ manuṣyānāṃ kapilodgītameva hi // 3cd
sarvvatra samadarśitvaṃ nirmmasatvamasaṅgatā / 4ab
śreyaḥ paraṃ manuṣyānāṃ gītaṃ pañcaśikhena hi // 4cd
āgarbhajanmabālyādivayo .avasthādivedanaṃ / 5ab
śreyaḥ paraṃ manuṣyāṇāṃ gaṅgāviṣṇupragītakaṃ // 5cd
ādhyātmikādiduḥkhānāmādyantādipratikriyā / 6ab
śreyaḥ paraṃ manṣyāṇāṃ janakodgītameva ca // 6cd
abhinnayorbhedakaraḥ pratyayo yaḥ parātmanaḥ / 7ab
tacchāntiparamaṃ śreyo brahmodgītamudāhṛtaṃ // 7cd
351

karttavyamiti yatkarmma ṛgyajuḥsāmasaṃjñitaṃ / 8ab
kurute śreyase saṅgān jaigīṣavyeṇa gīyate // 8cd
hāniḥ sarvvavidhitsānāmātmanaḥ sukhahaitukī / 9ab
śreyaḥ paraṃ manuṣyāṇāṃ devalodgītamīritaṃ // 9cd
kāmatyāgāttu vijñānaṃ sukhaṃ brahma paraṃ padaṃ / 10ab
kāmināṃ na hi vijñānaṃ sanakodgītameva tat // 10cd
pravṛttañca nivṛttañca kāryyaṃ karmaparo .abravīt / 11ab
śreyasāṃ śreya etaddhi naiṣkarmyaṃ brahma taddhariḥ // 11cd
pumāṃścādhigatajñāno bhedaṃ nāpnoti sattamaḥ / 12ab
brahmaṇā viṣṇusaṃjñena parameṇāvyayena ca // 12cd
jñānaṃ vijñānamāstikyaṃ saubhāgyaṃ rūpamuttamam / 13ab
tapasā labhyate sarvaṃ manasā yadyadicchati // 13cd
nāsti viṣṇusamandhyeyaṃ tapo nānaśanātparaṃ / 14ab
nāstyārogyasamaṃ dhanyaṃ nāsti gaṅgāsamā sarit // 14cd
na so .asti bāndhavaḥ kaścidviṣṇuṃ muktvā jagadguruṃ / 15ab
adhaścorddhvaṃ hariścāgre dehendriyamanomukhe // 15cd
ityevaṃ saṃsmaran prāṇān yastyajetsa harirbhavet / 16ab
yattad brahma yataḥ sarvaṃ yatsarvaṃ tasya saṃsthitam // 16cd
agrāhyakamanirdeśyaṃ supratiṣṭhañca yatparaṃ / 17ab
parāparasvarūpeṇa viṣṇuḥ sarvvahṛdi sthitaḥ // 17cd
yajñeśaṃ yajñapuruṣaṃ kecidicchanti tatparaṃ / 18ab
kecidviṣṇuṃ haraṃ kecit kecid brahmāṇamīśvaraṃ // 18cd
indrādināmabhiḥ kecit sūryyaṃ somañca kālakam / 19ab
352

brahmādistambhaparyyantaṃ jagadviṣṇuṃ vadanti ca // 19cd
sa viṣṇuḥ paramaṃ brahma yato nāvarttate punaḥ / 20ab
suvarṇādimahādānapuṇyatīrthāvagāhanaiḥ // 20cd
dhyānairvrataiḥ pūjayā ca dharmmaśrutyā tadāpnuyāt / 21ab
ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu // 21cd
buddhintu sārathiṃ viddhi manaḥ pragrahameva ca / 22ab
indriyāṇi hayānāhurviṣayāṃśceṣugocarān // 22cd
ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ / 23ab
yastvavijñānavān bhavatyayuktena manasā sadā // 23cd
na satpadamavāpnoti saṃsārañcādhigacchati / 24ab
yastu vijñānavān bhavati yuktena manasā sadā // 24cd
sa tatpadamavāpnoti yasmādbhūyo na jāyate / 25ab
vijñānasārathiryastu manaḥpragrahavānnaraḥ // 25cd
so .adhvānaṃ paramāpnoti tadviṣṇoḥ paramaṃ padam / 26ab
indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ // 26cd
manasastu parā buddhiḥ buddherātmā mahān paraḥ / 27ab
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ // 27cd
puruṣānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ / 28ab
eṣu sarveṣu bhūteṣu gū.ṛhātmā na prakāśate // 28cd
dṛśyate tvagryayā budhyā sūkṣmayā sūkṣmadarśibhiḥ / 29ab
yacchedvāṅmanasī prājñaḥ tadyacchejjñānamātmani // 29cd
jñānamātmani mahati niyacchecchānta ātmani / 30ab
jñātvā brahmātmanoryogaṃ yamādyairbrahma sadbhavet // 30cd
353

ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / 31ab
yamāśca niyamāḥ pañca śaucaṃ santoṣasattapaḥ // 31cd
svādhyāyeśvarapūjā ca āsanaṃ padmakādikaṃ / 32ab
prāṇāyāmo vāyujayaḥ pratyāhāraḥ svanigrahaḥ // 32cd
śubhe hyekatra viṣaye cetaso yat pradhāraṇaṃ / 33ab
niścalatvāttu dhīmadbhirdhāraṇā dvija kathyate // 33cd
paunaḥpunyena tatraiva viṣayeṣveva dhāraṇā / 34ab
dhyānaṃ smṛtaṃ samādhistu ahaṃ brahmātmasaṃsthitiḥ // 34cd
ghaṭadhvaṃsādyathākāśamabhinnaṃ nabhasā bhavet / 35ab
mukto jīvo brahmaṇaivaṃ sadbrahma brahma vai bhavet // 35cd
ātmānaṃ manyate brahma jīvo jñānena nānyathā / 36ab
jīvo hyajñānatatkāryyamuktaḥ syādajarāmaraḥ // 36cd
agniruvāca /
vaśiṣṭha yamagītoktā paṭhatāṃ bhuktimuktidā / 37ab
ātyantiko layaḥ prokto vedāntabrahmadhīmayaḥ // 37cd


ityāgneye mahāpurāṇe yamagītā nāmaikāśītyadhikatriśatatamo .adhyāyaḥ //
354

Chapter 382

atha dvyaśītyadhikatriśatatamo .adhyāyaḥ /

āgneyapurāṇamāhātmyaṃ /
agniruvāca /
āgneyaṃ brahmarūpante purāṇaṃ kathataṃ mayā / 1ab
saprapañcaṃ niṣprapañcaṃ vidyādvayamayaṃ mahat // 1cd
ṛgyajuḥsāmātharvākhyā vidyā viṣṇurjagajjaniḥ / 2ab
chandaḥ śikṣā vyākaraṇaṃ nighaṇṭujyotirākhyakāḥ // 2cd
niruktadharmaśāstrādi mīmāṃsānyāyavistarāḥ / 3ab
āyurvedapurāṇākhyā dhanurgandharvavistarāḥ // 3cd
vidyā saivārthaśāstrākhyā devāntā .anyā harirmahān / 4ab
ityeṣā cāparā vidyā parividyā .akṣaraṃ paraṃ // 4cd
yasya bhāvo .akhilaṃ viṣṇustasya no bādhate kaliḥ / 5ab
aniṣṭvā tu mahāyajñānakṛtvāpi pitṛsvadhāṃ // 5cd
kṛṣṇamabhyarccayanbhaktyā nainaso bhājanaṃ bhavet / 6ab
sarvakāraṇamatyantaṃ viṣṇuṃ dhyāyanna sīdati // 6cd
anyatantrādidoṣottho viṣayākṛṣṭamānasaḥ / 7ab
kṛtvāpi pāpaṃ govindaṃ dhyāyanpāpaiḥ pramucyate // 7cd
taddhyānaṃ yatra govindaḥ sā kathā yatra keśavaḥ / 8ab
tat karma yattadarthīyaṃ kimanyairbahubhāṣitaiḥ // 8cd
na tat pitā tu putrāya na śiṣyāya gururdvija / 9ab
paramārthaṃ paraṃ brūyādyadetatte mayoditaṃ // 9cd
saṃsāre bhramatā labhyaṃ putradāradhanaṃ vasu / 10ab
355

suhṛdaśca tathaivānye nopadeśo dvijedṛśaḥ // 10cd
kiṃ putradārairmitrairvā kiṃ mitrakṣetravāndhavaiḥ / 11ab
upadeśaḥ paro vandhurīdṛśo yo vimuktaye // 11cd
dvividho bhūtamārgīyaṃ daiva āsura eva ca / 12ab
viṣṇubhaktiparo daivo viparītastathāsuraḥ // 12cd
etat pavitramārogyaṃ dhanyaṃ duḥsvapnanāśanaṃ / 13ab
sukhaprītikaraṃ nṝṇāṃ mokṣakṛdyattaveritaṃ // 13cd
yeṣāṃ gṛheṣu likhitamāgneyaṃ hi purāṇakaṃ / 14ab
pustakaṃ sthāsyati sadā tatra neśurupadravāḥ // 14cd
kiṃ tīrthairgopradānairvā kiṃ yajñaiḥ kimupoṣitaiḥ / 15ab
āgneyaṃ ye hi śṛṇvanti ahanyahani mānavāḥ // 15cd
ye dadāti tilaprasthaṃ suvarṇasya ca māṣakaṃ / 16ab
śṛṇoti ślokamekañca āgneyasya tadāpnuyāt // 16cd
adhyāyapaṭhanañcāsya gopradānād viśiṣyate / 17ab
ahorātrakṛtaṃ pāpaṃ śrotumicchoḥ praṇaśyati // 17cd
kapilānāṃ śate datte yad bhavejjyeṣṭhapuṣkare / 18ab
tadāgneyaṃ purāṇaṃ hi paṭhitvā phalamāpnuyāt // 18cd
pravṛttañca nivṛttañca dharmaṃ vidyādvayātmakaṃ / 19ab
āgneyasya purāṇasya śāstrasyāsya samaṃ na hi // 19cd
paṭhannāgneyakaṃ nityaṃ śṛṇvan vāpi purāṇakaṃ / 20ab
bhakto vaśiṣṭha manujaḥ sarvapāpaiḥ pramucyate // 20cd
nopasargā na cānarthā na caurāribhayaṃ gṛhe / 21ab
tasmin syād yatra cāgneyapurāṇasya hi pustakaṃ // 21cd
356

na garbhahāriṇībhītirna ca bālagrahā gṛhe / 22ab
yatrāgneyaṃ purāṇaṃ syānna piśācādikaṃ bhayaṃ // 22cd
śṛṇvanvipro vedavit syāt kṣatriyaḥ pṛthivīpatiḥ / 23ab
ṛddhiṃ prāpnoti vaiśyaśca śūdraścārogyamṛcchati // 23cd
yaḥ paṭhetśṛṇuyānnityaṃ samadṛgviṣṇumānasaḥ / 24ab
brahmāgneyaṃ purāṇaṃ sattatra naśyantyupadravāḥ // 24cd
divyāntarīkṣabhaumādyā duḥsvapnādyabhicārakāḥ / 25ab
yaccānyadduritaṃ kiñcittatsarvvaṃ hanti keśavaḥ // 25cd
paṭhataḥ śṛṇvataḥ puṃsaḥ pustakaṃ yajato mahat / 26ab
āgneyaṃ śrīpurāṇaṃ hi hemante yaḥ śṛṇoti vai // 26cd
prapūjya gandhapuṣpādyairagniṣṭomaphalaṃ labhet / 27ab
śiśire puṇḍarīkasya vasante cāśvamedhajam // 27cd
grīṣme tu vājapeyasya rājasūyasya varṣati / 28ab
gosahasrasya śaradi phalaṃ tatpaṭhato hyṛtau // 28cd
āgneyaṃ hi purāṇaṃ yo bhaktyāgre paṭhete hareḥ / 29ab
so .arccayecca vasiṣṭheha jñānayajñena keśavam // 29cd
yasyāgneyapurāṇasya pustakaṃ tasya vai jayaḥ / 30ab
likhitaṃ pūjitaṃ gehe bhuktirmuktiḥ kare .asti hi // 30cd
iti kālāgnirūpeṇa gītaṃ me hariṇā purā / 31ab
āgneyaṃ hi purāṇaṃ vai brahmavidyādvayāspadam / 31cd
vidyādvayaṃ vasiṣṭhedaṃ bhaktebhyaḥ kathayiṣyasi // 31// 31ef
vasiṣṭha uvāca /
vyāsāgneyapurāṇaṃ te rūpaṃ vidyādvayātmakaṃ / 32ab
kathitaṃ brahmaṇo viṣṇoragninā kathitaṃ yathā // 32cd
357

sārddhaṃ devaiśca munibhirmahyaṃ sarvvāthadarśakaṃ / 33ab
purāṇamagninā gautamāgneyaṃ brahmasanmitaṃ // 33cd
yaḥ paṭhecchṛṇuyāddhyāsa likhedvā lekhayedapi / 34ab
śrāvayetpāṭhayedvāpi pūjayeddhārayedapi // 34cd
sarvvapāpavinirmuktaḥ prāptakāmo divaṃ vrajet / 35ab
lekhayitvā purāṇaṃ yo dadyādviprebhya uttamaṃ // 35cd
sa brahmalokamāpnoti kulānāṃ śatamuddharet / 36ab
ekaṃ ślokaṃ paṭhedyastu pāpapaṅkādvimucyate // 36cd
tasmādvyāsa sadā śrāvyaṃ śiṣyebhyaḥ sarvadarśanaṃ / 37ab
śukādyairmunibhiḥ sārddhaṃ śrotukāmaiḥ purāṇakaṃ // 37cd
āgneyaṃ paṭhitaṃ dhyātaṃ śubhaṃ syād bhuktimuktidaṃ / 38ab
agnaye tu namastasmai yena gītaṃ purāṇakaṃ // 38cd
vyāsa uvāca /
vasiṣṭhena purā gītaṃ sūtaitatte mayoditaṃ / 39ab
parāvidyā .aparāvidyāsvarūpaṃ paramaṃ padam // 39cd
āgneyaṃ durlabhaṃ rūpaṃ prāpyate bhāgyasaṃyutaiḥ / 40ab
dhyāyanto brahma cāgneyaṃ purāṇaṃ harimāgatāḥ // 40cd
vidyārthinastathā vidyāṃ rājyaṃ rājyārthino gatāḥ / 41ab
aputrāḥ putriṇaḥ santi nāśrayā āśrayaṃ gatāḥ // 41cd
saubhāgyārthī ca saubhāgyaṃ mokṣaṃ mokṣārthino gatāḥ / 42ab
likhanto lekhayantaśca niṣpāpāśca śriyaṃ gatāḥ // 42cd
śukapailamukhaiḥ sūta āgneyantu purāṇakaṃ / 43ab
rūpaṃ cintaya yātāsi bhuktiṃ muktiṃ na saṃśayaḥ // 43cd
śrāvaya tvañca śiṣyebhyo bhaktebhyaśca purāṇakam / 44ab
358

sūta uvāca /
vyāsaprasādādāgneyaṃ purāṇaṃ śrutamādarāt // 44cd
āgneyaṃ brahmarūpaṃ hi munayaḥ śaunakādayaḥ / 45ab
bhavanto naimiṣāraṇye yajanto harimīśvaraṃ // 45cd
tiṣṭhantaḥ śraddhayā yuktāstasmādvaḥ samudīritam / 46ab
agninā proktamāgneyaṃ purāṇaṃ vedasammitaṃ // 46cd
brahmavidyādvayopetaṃ bhuktidaṃ muktidaṃ mahat / 47ab
nāsmātparataraḥ sāro nāsmātparataraḥ suhṛt // 47cd
nāsmātparataro grantho nāsmātparataro gatiḥ / 48ab
nāsmātparataraṃ śāstraṃ nāsmātparatarā śrutiḥ // 48cd
nāsmātparataraṃ jñānaṃ nāsmātparatarā smṛtiḥ / 49ab
nāsmātparo hyāgamo .asti nāsmādvidyā parā .asti hi // 49cd
nāsmātparaḥ syātsiddhānto nāsmātparamamaṅgalam / 50ab
nāsmātparo .asti vedāntaḥ purāṇaṃ paramantvidaṃ // 50cd
nāsmātparataraṃ bhūmau vidyate vastu durlabham / 51ab
āgneye hi purāṇe .asmin sarvavidyāḥ pradarśitāḥ // 51cd
sarve matsyāvatārādyā gītā rāmāyaṇantviha / 52ab
harivaṃśo bhāratañca nava sargāḥ pradarśitāḥ // 52cd
āgamo vaiṣṇavo gītaḥ pūjādīkṣāpratiṣṭhayā / 53ab
pavitrārohaṇādīni pratimālakṣaṇādikaṃ // 53cd
prāsādalakṣaṇādyañca mantrā vai bhuktimuktidāḥ / 54ab
śaivāgamastadarthaśca śākteyaḥ saura eva ca // 54cd
maṇḍalāni ca vāstuśca mantāṇi vividhāni ca / 55ab
pratisargaścānugīto brahmāṇḍaparimaṇḍalaṃ // 55cd
359

gīto bhuvanakoṣaśca dvīpavarṣādinimnagāḥ / 56ab
gayāgaṅgāprayāgādi tīrthamāhātmyamīritaṃ // 56cd
jyotiścakraṃ jyotiṣādi gīto yuddhajayārṇavaḥ / 57ab
manvantarādayo gītāḥ dharmā varṇādikasya ca // 57cd
aśaucaṃ dravyaśuddhiśca prāyaścittaṃ pradarśitaṃ / 58ab
rājadharmmā dānadharmmā vratāni vividhāni ca // 58cd
vyavahārāḥ śāntayaśca ṛgvedādividhānakaṃ / 59ab
sūryavaṃśaḥ somavaṃśo dhanurvedaśca vaidyakaṃ // 59cd
gāndharvvavedo .arthaśāstraṃ mīmāṃsā nyāyavistaraḥ / 60ab
purāṇasaṃkhyāmāhatmyaṃ chando vyākaraṇaṃ smṛtaṃ // 60cd
alaṅkāro nighaṇḍuśca śikṣākalpa ihoditaḥ smṛtaḥ / 61ab
naimittikaḥ prākṛtiko laya ātyantikaḥ // 61cd
vedāntaṃ brahmavijñānaṃ yogo hyaṣṭāṅga īritaḥ / 62ab
stotraṃ purāṇamāhātmyaṃ vidyā hyaṣṭādaśa smṛtāḥ // 62cd
ṛgvedādyāḥ parā hyatra parāvidyākṣaraṃ paraṃ / 63ab
saprapañcaṃ niṣprapañcaṃ brahmaṇo rūpamīritaṃ // 63cd
idaṃ pañcadaśasāhasraṃ śatakoṭipravistaraṃ / 64ab
devaloke daivataiśca purāṇaṃ paṭhyate sadā // 64cd
lokānāṃ hitakāmena saṃkṣipyodgītamagninā / 65ab
sarvaṃ brahmeti jānīdhvaṃ munayaḥ śaunakādayaḥ // 65cd
śṛṇuyācchrāvayedvāpi yaḥ paṭhetpāṭhayedapi / 66ab
likhellekhāpayedvāpi yūjayetkīrttayedapi // 66cd
purāṇapāṭhakañcaiva pūjayet prayato nṛpaḥ / 67ab
360

gobhūhiraṇyadānādyairvastrālaṅkāratarpaṇaiḥ // 67cd
taṃ saṃpūjya labheccaiva purāṇaśravaṇāt phalaṃ / 68ab
purāṇānte ca vai kuryyādavaśyaṃ dvijabhojanaṃ // 68cd
nirmmalaḥ prāptasarvvārthaḥ sakulaḥ svargamāpnuyāt / 69ab
śarayantraṃ pustakāya sūtraṃ vai patrasañcayaṃ // 69cd
paṭṭikābandhavastrādi dadyād yaḥ svargamāpnuyāt / 70ab
yo dadyādbrahmalokī syāt pustakaṃ yasya vai gṛhe // 70cd
tasyotpātabhayaṃ nāsti bhuktimuktimavāpnuyāt / 71ab
yūyaṃ smarata cāgneyaṃ purāṇaṃ rūpamaiśvaraṃ / 71cd
sūto gataḥ pūjitastaiḥ śaunakādyā hariṃ yāyaḥ // 71// 71ef


ityāgneye mahāpurāṇe āgneyapurāṇamāhātmyaṃ nāma dvyaśītyadhikatriśatatamo .adhyāyaḥ //
samāptamāgneyaṃ purāṇaṃ /
361

athāgnipurāṇa pariśiṣṭam /
agnipurāṇasya kakārādi-cihnita-daśasaṃkhyakādarśa-pustakānāṃ madhye navasu ādarśapustakeṣu yamagītādhyāyāt paraṃ purāṇa-māhātmyādhyāyena pustakaṃ sampūrṇaṃ / ga-cihnita-pustake tu yama-gītādhyāyāt paraṃ atiriktatrayastriṃśat saṃkhyakasṛṣṭiprakaraṇādyadhyāyā varttante / uktādhyāyānāṃ navasu ādarśapustakeṣu avidyamānatvāt pramāṇyaṃ sandigdhaṃ / prāmāṇyepi sthānaviśeṣe viluptākṣarāpariśuddhaga-cihnitaikamātrādarśapustakamavalambya uktātiriktādhyāyātramudrāpaṇe samartho nābhūvaṃ / parantvetadvijñāpanāya gacihnitādarśapustakamātrasthitātirikta katipayādhyāyā yathāśakti pariśodhya pariśiṣṭarūpeṇa mudrāpitāḥ / gacihnitādarśapustakasya viluptākṣaratvādapariśuddhatvācca asya pariśiṣṭasya vahuṣu sthāneṣu asādhupāṭhā varttante iti /

Chapter 1

prathamo .adhyāyaḥ /

sūta uvāca /
brahmā bhūtva jagatsṛṣṭau narasiṃhaḥ pravarttate / 1ab
tathā te kathayiṣyāmi bharadvāja nibodha me // 1cd
nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ / 2ab
utpannaḥ prohyate priyapriyāmaropacārataḥ 1 // 2cd


1 pāṭho .ayaṃ ādarśākṣaravilopena śīdhayitumaśakyaḥ /
362


nijena tasya mānena āyurvarṣaśataṃ smṛtaṃ / 3ab
kālaśca viṣṇuryastena tasyāyuḥ parigaṇyate // 3cd
anyeṣāñcaiva bhūtānāṃ carāṇāmacarāśca ye / 4ab
bhūmimṛtsāgarādīnāmaśeṣāṇāñca sattama // 4cd
aṣṭādaśa nimeṣāśca kāṣṭhaikā parikīrttitā / 5ab
kāṣṭhāstriṃśat kalāstriṃśat kalā jñeyā muhūrttakaṃ // 5cd
tāvat saṃkhyairahorātraṃ muhūrttairmānuṣaṃ smṛtaṃ / 6ab
ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ // 6cd
taiḥ ṣa.ṛabhirayanaṃ māsairdve .ayane dakṣiṇottare / 7ab
ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinaṃ // 7cd
ayanadvayañca varṣañca marttyānāṃ parikīrttitaṃ / 8ab
nṛṇāṃ māsaḥ pitṝṇāntu ahorātramudāhṛtaṃ // 8cd
vasvādīnāmahorātraṃ mānuṣo vatsaraḥ smṛtaḥ / 9ab
divyairvarṣasahasraistu kṛtatretādisaṃjñitaṃ // 9cd
caturdaśadvādaśabhistadvibhāgaṃ nibodha me / 10ab
catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramaṃ // 10cd
divyābdānāṃ sahasrāṇi yugeṣvāhuḥ purāvidaḥ / 11ab
tatpramāṇaiḥ śataiḥ sandhyā pūrvvā tatrābhidhīyate // 11cd
sandhyāṃśakaśca tattulyo yugasyānantaro hi saḥ / 12ab
sandhyāsandhyāṃśayormadhye yaḥ kālo varttate dvija // 12cd
yugākhyaṃ sa tu vijñeyaḥ kṛtatre tādisaṃjñitaṃ / 13ab
kṛtaṃ tretā dvāparañca kaliśceti catuyugaṃ // 13cd
procyate tat sahasrañca brahmaṇo divasaṃ dvija / 14ab
363

brahmaṇo divase brahmanmanavaśca caturdaśa // 14cd
bhavanti pratimānañca teṣāṃ kālakṛtaṃ śubhaṃ / 15ab
saptarṣayaḥ surāḥ śakro manustatsūnavo nṛpāḥ // 15cd
ekakāle hi sṛjyante saṃkriyante ca pūrvvavat / 16ab
caturyugānāṃ saṅkhyātā sāhyekāntekasaptatī // 16cd
manvantaraṃ manoḥ kālaḥ śakrādīnāmapi dvija / 17ab
aṣṭhau śatasahasrāṇi divyayā saṅkhyayā sūta 1 // 17cd
ekapañcāśattathānyāni sapta cānyāni vai mune / 18ab
viṃśatiśca sahasrāṇi kāloyaṃ sādhikaḥ smṛtaḥ // 18cd
brāhmamevamaharjñeyametadevānukīrttitaṃ / 19ab
etasmin vai sa manasā sṛṣṭvā devāṃstathā pitṝn // 19cd
gandharvvān dānavān yakṣān rākṣasān guhyakāṃstathā / 20ab
ṛṣīn vidyādharāṃścaiva manuṣyāṃśca paśūṃstathā // 20cd
pakṣiṇaḥ sthāvarāṃścaiva pipīlikabhujaṅgamān / 21ab
cāturvarṇyaṃ tathā sṛṣṭaṃ niyujyādharakarmmaṇi // 21cd
punardinānte trailokyamapasaṃhṛtya sa prabhuḥ / 22ab
śete so .anantaśayane tāvatīṃ rātrimavyayaḥ // 22cd
tasyānte .abhūnmahākalpaḥ pādma ityabhiviśrutaḥ / 23ab
tasminmatsyāvatāro .abhūnmanthanārthaṃ mahodadheḥ // 23cd
tadvadvarāhakalpaśca tṛtīyaḥ parikalpitaḥ / 24ab
tatra viṣṇuḥ svayaṃ prītyā vārāhaṃ vapurāsthitaḥ // 24cd


1 pāṭho .ayaṃ na sādhuḥ /
364


sṛṣṭvā jagadvyoma dharāntu toyaṃ prajāstu sṛṣṭvā sakalāstatheśaḥ / 25ab
naimittikākhye pralaye samastaṃ hṛtvāvaśete harirādidevaḥ // 25cd


ityāgneye mahāpurāṇe sṛṣṭi-prakaraṇaṃ nāma prathamo .adhyāyaḥ /

Chapter 2

atha dvitīyo .adhyāyaḥ /

sūta uvāca /
atra suptasya devasya nābhau padmamajāyata / 1ab
tasmin padme mahābhāga vedavedāṅgapāragaḥ // 1cd
brahotpannaḥ sa tenoktaḥ prajāḥ sṛja mahāmate / 2ab
evamuktvā tirobhāvaṃ gato nārayaṇaḥ prabhuḥ // 2cd
tathetyuktaṃ gataṃ devaṃ viṣṇuṃ brahmā vicintayan / 3ab
āste kiñcijjagaddhetu nādhyagacchata kiñcana // 3cd
tāvattasya mahān krodho brahmaṇo .abhūnmahātmanaḥ / 4ab
tato rudraḥ samutpannastasyāṅke roṣasammavaḥ // 4cd
rudan sa kathitastena brahmaṇā .avyaktajanmanā / 5ab
nāma me dehi cedyuktantasya rudretyasau dadau // 5cd
so .api tena sṛjamveti prokto lokamimaṃ punaḥ / 6ab
asakṛcchrāntasalile sasarja tapase dhṛtaḥ // 6cd
365

tasmin salilamagne tu punaranyaṃ prajāpatiṃ / 7ab
brahmā sasarja bhūteśo dakṣiṇāttiṣṭhato .aparaṃ // 7cd
dakṣaṃ vāme tatottiṣṭhet tasya patnīmajījanat / 8ab
sa tasyāṃ janayāmāsa manuṃ svāyambhuvaṃ prabhuṃ // 8cd
tasmāt sambhāvitā sṛṣṭiḥ prajānāṃ brahmaṇā tathā / 9ab
ityevaṃ kathitā sṛṣṭirmayā te munisattama / 9cd
sṛjato jagadīśasya kimbhūyaḥ śrotumicchasi // 9// 9ef
bharadvāja uvāca /
saṃkṣepeṇaitadākhyātaṃ tvayā me lomaharṣaṇa / 10ab
vistareṇa punarvrūhi ādisṛṣṭiṃ mahāmate // 10cd
sūta uvāca /
tathaitadaṇḍāvasāne niśāsuptotthitaḥ prabhuḥ / 11ab
sattvodriktastadā brahmā śūnyaṃ lokamavaikṣata // 11cd
nārāyaṇaḥ pareṇārcyaḥ pūrvveṣāmapi pūrvajaḥ / 12ab
brahmasvarūpo bhagavān anādiḥ sarvasambhavaḥ // 12cd
imañce dehavantohā 1 ślokaṃ nārāyaṇaṃ prati / 13ab
brahmasvarūpinaṃ devaṃ jagataḥ prabhavāvyayaṃ // 13cd
āpo nārā iti proktā āpo vai narasūnavaḥ / 14ab
ayanaṃ tasya tat pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // 14cd
sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā / 15ab
avṛddhipūrvakantasya prādurbhūtamahomayaḥ // 15cd
tamo moho mahāmohastāmikhādyajasaṃjñakaḥ 2 / 16ab
avidyāḥ pañca pūrveṣāṃ prādurbhūtā mahātmanaḥ // 16cd


1 ādarśākṣaravilopāt pāṭho .ayaṃ śodhayitumaśakyaḥ /
2 pāṭho .ayaṃ na sādhuḥ /
366


pañcadhā .avasthitaḥ sargo dhyāyataḥ pratibodhanāt / 17ab
mukhyasargaḥ sa vijñeyaḥ sargavidbhirvicakṣaṇaiḥ // 17cd
punaranyantathā tasya dhyāyataḥ sargamuttamaṃ / 18ab
tiryyakśrotaḥ samutpannastiryyakśrotaṃ ??? ??? smṛtaḥ // 18cd
paśvādayaste vikhyātā utpathagrāhiṇastu te / 19ab
tamapyasādhakaṃ matvā tiryyakśrotaścaturmukhaḥ // 19cd
ūrddhvaśrotastṛtīyastu pārthivorddhvamavarttata / 20ab
tatorddhvacāriṇo devāḥ sahasargasamudbhavāḥ // 20cd
yadā tuṣṭo na sargañca tadā tasthau prajāpatiḥ / 21ab
asādhakāṃstu tānmatvā mukhyasargasamudbhavān // 21cd
tataḥ sa cintayan vipra arvāk śrotastu sa smṛtaḥ / 22ab
arvākśrotastathotpannā manuṣyāḥ sādhakā matāḥ // 22cd
te ca prakāśavahanāstamodrijā rajodhikāḥ / 23ab
tasmātte duḥkhavahanā bhūyo bhūyaśca kāriṇaḥ // 23cd
ityete kathitāḥ sargāḥ te tatra munisattama / 24ab
prathamo mahataḥ sargastanmātrāṇāṃ dvitīyakaḥ // 24cd
vaikārikastṛtīyastu samaha aintriyakaḥ smṛtaḥ / 25ab
mukhyasargaḥ caturthastu ??? ??? ??? sthāvarāḥ smṛtāḥ // 25cd
tiryyak śrotastu yaḥ proktastiryyagyoniḥ sa pañcamaḥ / 26ab
tatorddhvaśrotaṣāṃ ṣaṣṭho devasargastu saptamaḥ // 26cd
tatorvāk śrotasaḥ śreṣṭhasaptamaḥ saptamānuṣaḥ / 27ab
aṣṭamonugrahaḥ sargaḥ sa sāttvikastāmaso hi saḥ // 27cd
navamo rudrasargastu navasargāḥ prajāpateḥ / 28ab
367

pañcaite vaikṛtāḥ sargāḥ prākṛtāstu priyāḥ smṛtāḥ // 28cd
prākṛtāvaikṛtāścaiva jagatomūlahetavaḥ / 29ab
sṛjato brahmaṇaḥ sṛṣṭirutpannā ye mayeritāḥ // 29cd
tato vikārastu parāpaveśaḥ śaktyā praviśyātha sasarjja sarvaṃ / 30ab
nārāyaṇaḥ sarvagataikarūpaḥ brahmādirūpairjagadekanāthaḥ // 30cd


ityāgneye mahāpurāṇe sṛṣṭi-prakaraṇaṃ nāma dvitiyo .adhyāyaḥ /

Chapter 3

atha tṛtīyo .adhyāyaḥ /

sṛṣṭi-prakaraṇaṃ /
bharadvāja uvāca /
navadhā sṛṣṭirutpannā brahmaṇo .avyaktajanmanaḥ / 1ab
kathaṃ sā vavṛdhe sūta etatkathaya me .adhunā // 1cd
sūta uvāca /
prathamaṃ brahmaṇā sṛṣṭā rudrasyānu tapodhanāḥ / 2ab
sanakādayaśca ye sṛṣṭā marīcyādaya eva ca // 2cd
marīciratriśca tathā aṅgirāḥ pulahaḥkatuḥ / 3ab
punastyaśca mahātejāḥ pracetā bhṛgureva ca // 3cd
nārado daśamaścaiva vasiṣṭhaśca mahādyutiḥ / 4ab
sanakādayo nivṛttyākhye te ca dharme niyojitāḥ // 4cd
368

pravṛttyākhye marīcyādyā mokṣaike nārado muniḥ / 5ab
yo .asau prajāpatisthasya dakṣo nāmāṅgasambhavaḥ // 5cd
tasya dauhitravaṃśena jagadetaccarācaraṃ / 6ab
devāśca dānavāścaiva gandharvoragapakṣiṇaḥ // 6cd
sarvve dakṣasya kanyāsu jātāḥ paramadhārmmikāḥ / 7ab
caturvidhāni bhūtāni sthāvarāṇi carāṇi ca // 7cd
vṛddhiṃ gatāni tānyeva manusargodbhavāni ca / 8ab
manusargasya karttāro marīcyādyā maharṣayaḥ / 8cd
vasiṣṭhādyā mahābhāgā brahmaṇo mānasodbhavāḥ // 8// 8ef
sargeṣu bhūtāni viyanmukhāni kālena cāsau sṛjate parātmā / 9ab
sa eva paścā ??? ??? rājyarūpī munisvarūpī ca sṛjatyanantaḥ // 9cd


ityāgneye mahāpurāṇe sṛṣṭi-prakaraṇaṃ nāma tritīyo .adhyāyaḥ /

Chapter 4

atha caturtho .adhyāyaḥ /

sṛṣṭi-prakaraṇaṃ /
bharadvāja uvāca /
rudrasargantu me bruhi vistareṇa mahāmate / 1ab
anusargaṃ marīcyādyāḥ sasṛjuste kathaṃ punaḥ // 1cd
369

mitrāvaruṇaputratvaṃ vaśiṣṭhasya kathaṃ bhavet / 2ab
brahmaṇo manasaḥ pūrvvamutpannasya mahāgate // 2cd
sūta uvāca /
rudrasṛṣṭintu vakṣyāmi tatsargañcaiva sattam / 3ab
pratisargaṃ munīnāntu vistarādgadataḥ śṛṇu // 3cd
kalpādāvātmanastulyaṃ sutaṃ pradhyāyatastataḥ / 4ab
prādurāsīt prabhoraṅge kumāro nīlalohitaḥ // 4cd
arddhanārīśvaravapuḥ pracaṇḍo .ati śarīravān / 5ab
tejasā bhāsayan sarvvā diśaśca vidiśastathā // 5cd
taṃ dṛṣṭvā tejasā dīptaṃ pratyuvāca prajāpatiḥ / 6ab
vibhajyātmānamadya tvaṃ mama vākyānmahāmate // 6cd
ityukto brahmaṇā tena rudrastatra pratāpavān / 7ab
strībhāvaṃ puruṣatvañca pṛthak pṛthagathākarot // 7cd
vibheda puruṣatvañca daśadhā vaikathā tu saḥ / 8ab
teṣāṃ nāmāni vakṣyāmi śṛṇu me dvijasattama // 8cd
ajaikapādahirvradhnaḥ kapālī rudra eva ca / 9ab
haraśca vahurūpaśca tryambakaścāparājitaḥ // 9cd
vṛṣākapiśca śambhuśca kapardo raivatastathā / 10ab
ekādaśaite kathitā rudrāstribhuvaneśvarāḥ // 10cd
strītvañcaiva tathā rudro vibheda daśadhaikadhā / 11ab
tameva vahurūpeṇa patnītvena vyavasthitā // 11cd
tapastaptvā jale ghoramuttānaḥ sa yadā purā / 12ab
tadā sa sṛṣṭavāndevo rudrastatra pratāpavān // 12cd
tapobalena viprendra bhūtāni vividhāni ca / 13ab
370

piśācān kaśmalāṃścaiva siṃhoṣṭramakarānanān // 13cd
vetālapramukhānanyānanyāṃścaiva sahasraśaḥ / 14ab
tena sṛṣṭāstu kailāse brahmabhūtāsthitanaha 1 // 14cd
vināyakānāṃ rudrāṇāṃ triṃśatkoṭyarddhameva ca / 15ab
nārakākhyavināśāya sṛṣṭavānskandameva ca // 15cd
evamprakāro rudro .asau mayā te kīrttitaḥ prabhuḥ / 16ab
anusargaṃ marīcyādeḥ kathayāmi nibodha me // 16cd
devadyāḥ sthāvarāntāśca prajāḥ sṛṣṭāḥ svayambhuvā / 17ab
yadāX syaX tāḥ sarvvāḥ nābhyavarddhanta dhīmataḥ // 17cd
tadā sa mānasān putrān sadṛśānātmano .asṛjat / 18ab
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratuṃ // 18cd
pracetasaṃ vaśiṣṭhañca ??? ??? ??? ??? mahāmatiṃ / 19ab
nava brahmaṇa ityete purāṇe niścayaṃ gatāḥ // 19cd
agniśca pitaraścaiva brahmaputro tu mānasau / 20ab
sṛṣṭikāle mahābhāga dharmaṃ svāyambhuvaṃ manuṃ // 20cd
śatarūpāñca sṛṣṭvā tu kanyāṃ sa manave dadau / 21ab
tasmācca puruṣāddevī śatarūpā vyajāyata // 21cd
priyavratottānapādau prasūtīñcaiva kanyakāṃ / 22ab
dadau prasūtiṃ dakṣāya manuḥ khāyambhuvaḥ sūtāṃ // 22cd
prasūtiśca tadā dakṣāccatvāro viṃśatistathā / 23ab
sasarjja kanyakāstāsāṃ śṛṇu nāmāni me .adhunā // 23cd
śraddhā sūtirdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā / 24ab


1 pāṭho .ayaṃ na sādhuḥ /
371


buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrttistrayodaśa // 24cd
patnyarthaṃ pratijagrāha dharmmo dākṣāyaṇīḥ prabhuḥ / 25ab
śraddhādīnāntu patnīnāṃ jātāḥ kāmādayaḥ sutāḥ // 25cd
dharmmasya putrapautrādyairdharmmavaṃśo vivarddhitaḥ / 26ab
tāsu śiṣṭā yavīyasyastāsāṃ nāmāni kīrttaye // 26cd
sambhūtiścānubhūyā ca smṛtiḥ prītiḥ kṣamā tathā / 27ab
sannatiścātha satyā ca urjjā khyātirdvijottama // 27cd
svāhā ca daśamī jñeyā svadhā caikādaśī smṛtā / 28ab
etāśca dattā dakṣeṇa ṛṣīṇāṃ bhāvitātmanāṃ // 28cd
marīcyādīnāñca ye putrāstānahaṃ kathayāmi te / 29ab
patrī marīceḥ sambhūtirjajñe sā kaśyapaṃ muniṃ // 29cd
smṛtiścāṅgirasaḥ patnī prasūtā kanyakāstathā / 30ab
sinīvālī kuhaścaiva rākā cānumatistathā // 30cd
anasūyā tathaivātrerjajñe putrānakanmaṣān / 31ab
somaṃ durvvāsasañcaiva dattātreyañca yoginaṃ // 31cd
prītyāṃ pulastyabhāryyāyāṃ dādānistatsuto .abhavat / 32ab
tasya vai viśravāḥ putrastatputrā rāvaṇādikāḥ // 32cd
??? ??? ??? rākṣasāḥ proktā laṅkāpuranivāsinaḥ / 33ab
yeṣāṃ badhāya lokeṣu viṣṇuḥ kṣīrodanīradhau // 33cd
brahmādyaiḥ prārthito devairavatāramihākarot / 34ab
kardamaścāmbarīṣaśca sahiṣṇuśce sutatrayam // 34cd
kṣamā tu susuve bhāryyā pulastyasya prajāpateḥ / 35ab
372

kratostu satvatirbhāryyā vālikhilvānasūyata // 35cd
ṣaṣṭi tāni sahasrāni ṛṣīṇāmūrddhvaretasāṃ / 36ab
aṅguṣṭhaparvamānānāṃ jvaladbhāskaratejasāṃ // 36cd
pracetaso .atha satyāyāṃ satyasandhyāstrayaḥ sutāḥ / 37ab
jātāstatputrapautrāśca śataśo .atha sahasraśaḥ // 37cd
urjjāyāñca vasiṣṭhasya saptājāyanta vai sutāḥ / 38ab
rājā corddhvavāhuśca saranaścānaghantime 1 // 38cd
surūpāḥ śukra ityete sarve saptarṣayo .abhavan / 39ab
bhṛgoḥkhyātyāṃ samutpannā lakṣmīrviṣṇuparigrahā // 39cd
tathā dhātāvidhātārau khyātyāṃ jātau sutau bhṛgoḥ / 40ab
āyatirniyatiścaiva meroḥ kanye suśobhane // 40cd
dhātāvidhātroste bhāryye tayorjātau sutābubhau / 41ab
prāṇaścaivamṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍujaḥ // 41cd
yena mṛtyurjito vipra purā nārāyaṇāya yā / 42ab
tato devaśivā jajñe prāṇasyāpi suto .abhavat // 42cd
dyutimāniti vikhyātaḥ sañjayastatsuto .abhavat / 43ab
tato vaṃśo mahābhāga bhārgavo vistaraṃ gataḥ // 43cd
yaścāsāvagnināmā ca brahmaṇastanayo .agrajaḥ / 44ab
tasmāt svāhā sutāllebhe trīnudāraujaso dvijāḥ // 44cd
pāvakaṃ pavamānañca śuciñcāpi jalāśinaṃ / 45ab
teṣāntu vaṃśajān vakṣye ṣaṭcatvāriṃśadīritān // 45cd


1 pāṭho .ayaṃ ādarśadoṣeṇāpariśuddhaḥ /
373


kathyante vahuśaścaite pitā pautratrayañca yat / 46ab
evamekonapañcāśadanvayāt parikīrttitāḥ // 46cd
pitero brahmaṇā sṛṣṭā vyākhyātā ye mayā tava / 47ab
tebhyaḥ svadhā sute jajñe menā vai dharaṇīdharā // 47cd
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā / 48ab
yathā sasarja bhūtāni tathā me śṛṇu sattama // 48cd
bhūtāni manasā pūrvaṃ dakṣaX ??? .asṛjanmune / 49ab
devānṛṣīn sagandharvvānasurān pannagāṃstadā // 49cd
padāsya sṛjamānasya na vyavarddhanta vai prajāḥ / 50ab
tadā sañcintya sa muniḥ sṛṣṭihetoḥ prajāpatiḥ // 50cd
maithunenaiva dharmeṇa sisṛkṣurvividhāḥ prajāḥ / 51ab
asiknī yadvṛhatkanyā vīraṇasya prajāpateḥ // 51cd
ṣaṣṭi dakṣo .asṛjat kanyā vairiṇyāmitiṃ naḥ śrutiḥ / 52ab
dadau sa daśa dharmmāya kaśyapāya trayodaśa // 52cd
saptaviṃśati somāya catasro viṣṇunemine / 53ab
dve caiva buddhaputrāya dve caivāṅgirase tadā // 53cd
dve kṛśāśvāya viduṣe tadapatyāni me śṛṇu / 54ab
viśvedevāstu viśvāya sādhyāsādhyānasuyata // 54cd
marutyāntu marutvanto vaso .astu vasavaḥ smṛtāḥ / 55ab
bhānostu bhānavo devā muhūrttāyāṃ muhūrttajāḥ // 55cd
nadyāyāñcaiva ghopākhyo nāgavīthyāñca jāmijāḥ / 56ab
pṛthivīviṣayaṃ pūrvvamarundhatyāṃ vyajāyata // 56cd
374

saṅkalpāyāntu saṅkalpaḥ putro yajñe mahāmate / 57ab
ye tvanekavasuprāṇā devajyotiḥpurogamāḥ // 57cd
vasavo .aṣṭau samākhyātāsteṣāṃ nāmāni me śṛṇu / 58ab
āpo dhravaśca somaśca dharaścaivā .anilo .analaḥ // 58cd
pratyūṣaśca prabhāṣaśca vasavo .aṣṭau prakīrttitāḥ / 59ab
teṣāṃ putrāśca pautrāśca śataśo .atha sahasraśaḥ // 59cd
sādhyāśca vahavaḥ proktāstatputrāśca sahasraśaḥ / 60ab
aditirditirdanuścaiva ariṣṭā surasā tathā // 60cd
surabhirvinatā caiva tāmrā krodhā khasā irā / 61ab
kadrurmuniśca dharmmajña tadapatyāni me śṛṇu // 61cd
adityāṃ kaśyapājjātāḥ putrā dvādaśa śobhanāḥ / 62ab
tānahaṃ nāmato vakṣye śṛṇuṣva gadato mama // 62cd
margoṃ .aśuraryyamā caiva mitro .atha varuṇastathā / 63ab
savitā caiva dhātā ca vivasvāṃśca mahāmate // 63cd
tvaṣṭā pūṣā tathaivendro dvādaśa viṣṇurucyate / 64ab
dityāḥ putradvayaṃ jajñe kaśyapāditi naḥ śrutaṃ // 64cd
hiraṇyākṣo mahākāyo vārāheṇa tu yo hataḥ / 65ab
anye ca vahavo daityā ditiputrā mahābalāḥ // 65cd
ariṣṭāyāntu gandharvājjajñire--- 66ab
surasāyāmathotpannā vidyādharagaṇā vahuḥ // 66cd
gāstu vai janayāmāsa surabhyāṃ kaśyapo muniḥ / 67ab
vinatāyāntu putrau dvau prakhyātau garu.ṛāruṇau // 67cd
375

garu.ṛo devadevasya viṣṇoramitatejasaḥ / 68ab
vāhanatvaṃ gataḥ prītyā aruṇaḥ sūryyāsārathiḥ // 68cd
tāmrāyāḥ kaśyapājjātāḥ ṣaṭputrāstān nibodha me / 69ab
aśvauṣṭrā gardabhāśca hastino gavayā mṛgāḥ // 69cd
krodhāyāṃ jajñire tadvat paśavo duṣṭajātayaḥ / 70ab
irā vṛkṣalatāvallītṛṇajātyaśvaputrikāḥ // 70cd
khasā tu yakṣarakṣāṃsi munerapsarasastathā / 71ab
kadruputrā mahānāgā dandaśūkā viṣorvaṇāḥ // 71cd
saptaviṃśati yāḥ proktāḥ somapatnyo .atha suvratāḥ / 72ab
tāsāṃ putrā mahāsatvā budhādyā abhavandvija // 72cd
ariṣṭanemipatnīnāmapatyānīha po.ṛaśa / 73ab
vahuputrasya viduṣaḥ tāmrāyāṃ vidyudādayaḥ // 73cd
pratyaṅgiraḥsutāḥ śreṣṭhā ṛṣayo ṛṣisatkṛtāḥ / 74ab
kṛśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ // 74cd
ete yugasahasrānte jāyante punareva hi / 75ab
ete kaśyapadāyādāḥ kīrttitāḥ sthāṇujaṅgamāḥ // 75cd
eteṣāṃ putrapautrādyairvṛddhā sṛṣṭiḥ prajāpateḥ / 76ab
sthirau sthitasya devasya nārasiṃhasya dhīmataḥ // 76cd
etā vibhṛtayo vipra mayā te parikīrttitāḥ / 77ab
kathitā dakṣakanyānāṃ mayā te .apatyasantatiḥ / 77cd
śraddhāvān yaḥ smaredetān yaśaḥsantānavān bhavet // 77// 77ef
sargānusargau kathitau mayā te samāsataḥ sṛṣṭivivṛddhihetoḥ / 78ab
376

paṭhanti ye viṣṇuparāḥ sadā narāḥ idaṃ dvijāste vimalā bhavanti ca // 78cd


ityāgneye mahāpurāṇe sṛṣṭiprakaraṇaṃ nāma caturtho .adhyāyaḥ //

Chapter 5

atha pañcamo .adhyāyaḥ /

vāsiṣṭhasya mitrāvaruṇaputratvakathanaṃ /
sūta uvāca /
sṛṣṭiste kathitā viṣṇormayā te jagato dvija / 1ab
devadānavayakṣādyā yathotpannā mahātmanā // 1cd
yamudiśya tvayā pṛṣṭhaḥ purāhamṛṣisannidhau / 2ab
mitrāvaruṇaputratvaṃ vasiṣṭhasya kathantviti // 2cd
tadahaṃ kathayiṣyāmi puṇyākhyānaṃ purātanaṃ / 3ab
śṛṇuṣvaikāgramanasā bharadvāja mayeritaṃ // 3cd
sarvvadharmmārthatatvajñaḥ sarvavedidāṃvaraḥ / 4ab
pārāgaḥ sarvavidyānāṃ dakṣo nāma prajāpatiḥ // 4cd
tena dattāḥ śubhāḥ kanyāḥ kaśyapāya trayodaśa / 5ab
tāsāṃ nāmāni vakṣyāmi nibodha ca mamādhunā // 5cd
aditirditirdanuḥ kāṣṭhā muhūrttā siṃhikā mune / 6ab
srutā kroṣṭā ca surabhirvinatā surasā--- // 6cd
kadruśca surasā caiva yātudevī śunī smṛtā / 7ab
dakṣasyaitā duhitarastāḥ prādāt kaśyapāya saḥ // 7cd
377

tāsāṃ jyeṣṭhā variṣṭhā ca aditirnāmanāmataḥ / 8ab
aditiḥ susuve putrān dvādaśāgnisamaprabhān // 8cd
teṣāṃ nāmāni vakṣyāmi śṛṇuta dvijasattamāḥ / 9ab
yairidaṃ vāsavaṃ naktaṃ varttate kramaśaḥ sadā // 9cd
bhargoṃ .aśuścāryyamā caiva mitro .atha varuṇastathā / 10ab
savitā caiva dhātā ca vivasvāṃśca mahāmata // 10cd
tvaṣṭā pūṣā tataivendro viṣṇurdvādaśamaḥ smṛtaḥ / 11ab
ete vai dvādaśādityā varṣanti---patanti ca // 11cd
tasyāstu madhyamaḥ putro varuṇo nāmanāmataḥ / 12ab
lokapāla itikhyāto vāruṇyāṃ diśi śabdyate // 12cd
paścimasya samudrasya pratīcyāṃ diśi rājate / 13ab
jātarūpamayaḥ śrīmānasto nāma śiloccayaḥ // 13cd
sarvaratnamayaiḥ śṛṅgaiḥ dhātuprasravaṇānvitaiḥ / 14ab
saṃyuktobhāti śailo .asau nānāratnamayaḥ śubhaḥ // 14cd
mahodarīguhābhiśca siṃhasārdūlanāditaḥ / 15ab
nānāviviktabhūmīṣu devagandharvasevitaḥ // 15cd
yasmin gate dinakare tamasā pūryyate jagat / 16ab
tasya śṛṅge mahādivyā jāmbunadamayī śubhā // 16cd
ramyā maṇimayaistambhairvihitā viśvakarmmaṇā / 17ab
purī sukhāvatī nāma samṛddhā bhogasādhanaiḥ // 17cd
tasyāṃ varuṇa ādityo dīpyamānaḥ svatejasā / 18ab
pāti sarvvānimān lokānniyukto brahmaṇā svayaṃ // 18cd
378

upāsyamānogandharvvaistathaivāpsarasāṅgaṇaiḥ / 19ab
divyagandhānudīptāṅgo divyābharaṇabhūṣitaḥ // 19cd
kadācidvaruṇo yāto mitreṇa sahito vanaṃ / 20ab
kurukṣetre śabhe .araṇye sadā brahmarṣisevite // 20cd
nānāpuṣpaphalopete nānārtho --- samanvite / 21ab
āśramāyaX dṛśyante munīnāmūrddhvaretasāṃ // 21cd
tasmiṃstīrthe samāśritya vahupuṣpaphalodake / 22ab
cīrakṛṣṇājinadharau ceratustapa uttamaṃ // 22cd
tatraikasmin vanoddeśe vimalo .atha hradaḥ śubhaḥ / 23ab
bahugulmalatākīrṇo nānāpakṣiniṣevitaḥ // 23cd
nānātaruvanacchanno nalinyā copaśobhitaḥ / 24ab
pauṇḍarīka itikhyāto mīnakacchapasevitaḥ // 24cd
ceraturmitrāvaruṇau bhrātarau brahmacāriṇau / 25ab
tantu deśaṃ gatau deśāt vicarantau yadṛcchayā // 25cd
tābhyāṃ tatra tadākṛṣṭā urvaśī tu varāpsarāḥ / 26ab
snāpayantī sahitānyābhiḥ sakhībhiḥ sā varānanā // 26cd
gāyantī dihasantī ca manojñā madhurasvanā / 27ab
gaurī kamalagarbhābhā snigdhā kṛṣṇaśiroruhā // 27cd
padmapatraviśālākṣī raktoṣṭhī mṛdubhāṣiṇī / 28ab
śaṅkhakundendusadṛśairdantairaviralaiḥ samaiḥ // 28cd
subhruḥ sunāsā sunakhā suranāṭā manasvinī / 29ab
karasammitamadhyāṅgī pīnorujaghanasthalī // 29cd
379

tanvaṅgī madhurālāpā sumadhyā cāruhāsinī / 30ab
raktotpalakarāpādāmupadī vinayānvitā // 30cd
pūrṇacandranibhā bālā mattakuñjaragāminī / 31ab
dṛṣṭvā tanvyāstu tadrūpaṃ tau devau viṣayaṃgatau // 31cd
tasyā hāsyena lāsyena smitena lalitena ca / 32ab
mṛdunā vāmanācaiva 1 śītalena sugandhinā // 32cd
mattabhramaragītena puṃskokilarutena ca / 33ab
susvareṇa hi gītena urvaśyā madhureṇa ca / 33cd
īkṣitau ca kaṭākṣeṇa skandatustā vubhāvapi 2 // 33// 33ef
vasiṣṭha mitrāvaruṇātmajo .asi tatrocurāgatya hi viśvadevāḥ / 34ab
retastrabhāgaṃ kamaleca vantau vasiṣṭha sevantu pitāmahojaṃ 3 // 34cd
tattridhā patitaṃ retaḥ kamale .atha sthale jale / 35ab
kamale .atha vasiṣṭhastu jāto hi munisattama / 35cd
sthale tvagastyaḥ sambhūto jale matsyo mahādyutiḥ // 35// 35ef
sa tatra jāto mahimān vasiṣṭhaḥ / 36ab
kumbhetvagastyaḥ salile ca matsyaḥ // 36cd
sthale tāvapi tapyete punarugratarantapaḥ / 37ab


1 pāṭho .ayaṃ na sādhuḥ /
2 pāṭho .ayaṃ na samīconaḥ /
3 ślokī .ayaṃ ādarśadoṣeṇa śodhayitumaśakyaḥ /
380


tapasā prāptakāmo .asau paraṃ jyotiḥ sanātanaṃ // 37cd
tapasyantau suraśreṣṭhau brahmāgatyedamabravīt / 38ab
mitrāvaruṇau devau putravantau mahādyutī // 38cd
siddhirbhavatvatiśayā yuvayorvaiṣṇavī punaḥ / 39ab
khādhikāre tu sthīyetāmadhunā lokasākṣiṇau // 39cd
ityuktvāntardadhe brahmā tau sthitrau svādhikārake / 40ab
evaṃ te kathitaṃ vipra vasiṣṭhasya mahātmanaḥ // 40cd
mitrāvaruṇaputratvamagastyasya ca dhīmataḥ / 41ab
idaṃ puṃsīyamākhyānaṃ purāṇaṃ pāpanāśanaṃ // 41cd
sāmātyaputro nṛpatiḥ śrutvā pāpāt pramucyate / 42ab
putrakāmāścaye kecit śṛṇvantīdaṃ śucivratāḥ // 42cd
acirādeva putrāṃstu labhante nātra saṃśayaḥ / 43ab
yaścaitat paṭhate nityaṃ havyakavye dvijottama // 43cd
devāśca pitarastasya tṛptā yānti yathāsukhaṃ / 44ab
yaścaitat paṭhate nityaṃ prātarutthāya mānavaḥ // 44cd
vindate sumahāputrān svargalokañca gacchati / 45ab
varaṃ mayeritaṃ purā vedaparairudīritaṃ // 45cd
paṭhiṣyate yastu śṛṇoti sarvadā / 46ab
sa yātiśuddho .adhikalokamañjasā // 46cd


ityāgneye mahāpurāṇe vasiṣṭhasya mitrāvaruṇaputratvakathanaṃ nāma pañcamo .adhyāyaḥ //
381

Chapter 6

atha ṣaṣṭho .adhyāyaḥ /

mārkaṇḍeyopākhyānaṃ /
bharadvāja uvāca /
mārkaṇḍeyena muninā kathaṃ mṛtyuḥ parājitaḥ / 1ab
etadākhyāhi me sūta tvayaitat suciraṃ purā // 1cd
sūta uvāca /
idantu mahadākhyānaṃ bharadvāja śṛṇaṣva me / 2ab
śṛṇvantu ṛṣayaḥ sarve purāvṛttaṃ vravīmyahaṃ // 2cd
kurukṣetre mahāpuṇye vyāsapīṭhau varāśrame / 3ab
tatrāsīnaṃ muniśreṣṭhaṃ kṛṣṇadvaipāyaṇaṃ muniṃ // 3cd
kṛtasnānaṃ kṛtajapaṃ muniśiṣyaiḥ samāvṛtaṃ / 4ab
vedavedāṅgatattvajñaṃ sarvaśāstraviśāradaṃ // 4cd
praṇipatya yathānyāyaṃ śukaḥ paramadhārmikaḥ / 5ab
idameva samuddiśya taṃ papraccha kṛtāñjaliḥ // 5cd
yaduddiśya vayaṃ pṛṣṭāstvayātra munisannidhau / 6ab
narasiṃhasya bhaktena puṇyatīrthanivāsinā // 6cd
śuka uvāca /
mārkaṇḍeyena muninā kathaṃ mṛtyuḥ parājitaḥ / 7ab
etadākhyāhi me tāta śrotumicchāmi te .adhunā // 7cd
vyāsa uvāca /
mārkaṇḍeyena muninā yathā mṛtyuḥ parājitaḥ / 8ab
tathā te kathayiṣyāmi śṛṇu vatsa samāhitaḥ // 8cd
śṛṇvantu munayaśceme kathyamānaṃ mayā .adhunā / 9ab
382

mahiṣyāścaiva śṛṇvantu mahadākhyānamuttamaṃ // 9cd
bhṛgoḥ khyātyāṃ mamutpanno mṛkaṇḍurnāma vai sutaḥ / 10ab
sumitrā nāma patrī ca mṛkaṇḍostu mahātmanaḥ // 10cd
dharmmajñā dharmmaniratāṃ patiśuśrūṣaṇe ratā / 11ab
tasyāṃ tasya suto jāto mārkaṇḍeyo mahāmatiḥ // 11cd
bhṛgoḥ pautro mahābhāgo vamotvaca 1 mahāmatiḥ / 12ab
bubudhe vallabho vālaḥ pitā tatra kṛtakriyaḥ // 12cd
tasmin vai jātamātre tu ādeśī kaścidabravīt / 13ab
varṣe dvādaśame putro mṛtvyārttaśca bhaviṣyati // 13cd
śrutvā tanmātāpitarau duḥkhitau tau babhūvatuḥ / 14ab
paribhūyamānahṛdayau taṃ nirīkṣya mahāmatiṃ // 14cd
tathāpi tat pitā dhīmān yatnāt kālakriyāṃ tataḥ / 15ab
cakāra sarvāṃ medhāvī prahito .asau gurorgṛhaṃ // 15cd
vevamevādyastrāste 2 guruśuśrūṣanodyataḥ / 16ab
svīkṛtya vedaśāstrāṇi sa puṇyagṛhamāgataḥ // 16cd
mātāpitrornamaskṛtya pādayorvinayānvitaḥ / 17ab
tasthau tatra gṛhe dhīmān mārkaṇḍeyo mahādyutiḥ // 17cd
taṃ nirīkṣya mahātmānaṃ tatśraddhāñca vilakṣaṇāṃ / 18ab
duḥkhitau tau bhṛśaṃ tatra tanmātṛpitarau śuka // 18cd
tau dṛṣṭvā duḥkhamāpannau mārkaṇḍeyo mahādyutiḥ / 19ab


1 pāṭho .ayaṃ na pariśuddhaḥ /
2 pāṭho .ayaṃ na sādhuḥ /
383


uvāca vacanaṃ tatra kimarthaṃ duḥkhamīdṛśaṃ // 19cd
yadetat kuruṣe mātastātena saha dhīmatā / 20ab
vaktumarhasi duḥkhasya kāraṇaṃ mama pṛcchataḥ // 20cd
ityuktā putrakeṇātha mātā tasya mahātmanaḥ / 21ab
kathayāmāsa tatsarvvaṃ ādeśī yaduvāca ha // 21cd
tacchrutvā .asau muniścāha mātaraṃ pitaraṃ punaḥ / 22ab
pitrā sārddhaṃ tvayā mātarmākāryyaṃ duḥkhamanvapi // 22cd
apaneṣyāmi mṛtyuṃX tapasā nātra saṃśayaḥ / 23ab
yathā cāhaṃ cirāyuḥsthāṃ kuryyāṃ tathā mahattapaḥ // 23cd
ityuktvā .asau samāśvāsan pitarau na sadyasāt 3 / 24ab
tyajanvīna(?) vanaṃ nāma nānāṛṣisamākulaṃ // 24cd
tatrāsau munibhiḥ sārddhaṃ svāsīnaṃ svapitāmahaṃ / 25ab
bhṛguṃ dadarśa dharmmajñaṃ mārkaṇḍeyo mahāmatiḥ // 25cd
bhṛgurāha mahābhāgaṃ mārkaṇḍeyaṃ tadā śiśuṃ / 26ab
kimāgato .asi putrastu pituste kuśalaṃ punaḥ // 26cd
mātuśca bāndhavānāñca kimāgamanakāraṇaṃ / 27ab
ityevamukto muninā mārkaṇḍeyo mahātmanā // 27cd
uvāca sakalaṃ tasmai ādeśivacanantadā / 28ab
pautrasya vacanaṃ śrutvā punastaṃ bhṛgurabravīt / 28cd
evaṃ matimahāvuddhe kiṃ tvaṃ karma cikīrṣasi // 28// 28ef
mārkaṇḍeya uvāca /
bhūtāpahāriṇaṃ mṛtyuṃ jetumicchāmi sāmprataṃ / 29ab


1 pāṭho .ayamādarśadoṣaduṣṭaḥ /
384


tavaopadeśāttu guro tatropāyaṃ vadasva naḥ // 29cd
gururuvāca /
nārāyaṇamanabhyarcya tapasā manasā suta / 30ab
ko jetuṃ śaknuyān mṛtyuṃ tatastaṃ tapasārccaya // 30cd
tama ??? ntamajaṃ viṣṇuṃ acyutaṃ puruṣottamaṃ / 31ab
bhaktapriyaṃ suraśreṣṭhaṃ bhaktyā taṃ śaraṇaṃ vraja // 31cd
tameva śaraṇaṃ pūrvaṃ gatavānnārado muniḥ / 32ab
tapasā mahatā vatsa nārāyaṇamanāmayaṃ // 32cd
tatprasādānmahābhāga nārado brahmaṇaḥ sutaḥ / 33ab
jarāṃ mṛtyuṃ vijityāsau dīrghāyurvarttate sukhaṃ // 33cd
tamṛte puṇḍarīkākṣaṃ nārasiṃhaṃ janārddanaṃ / 34ab
bhaktānāṃ vatsalaḥ kuryāt mṛtyusenānivāraṇaṃ // 34cd
tasmāt tvaṃ lokakarttāraṃ viṣṇuṃ jiṣṇuṃ śriyaḥpatiṃ / 35ab
govindaṃ gopatiṃ devaṃ satataṃ śaraṇaṃ vraja // 35cd
nārasiṃhamajaṃ devaṃ yadi pūjayase sadā / 36ab
vatsa jetāsi mṛtyuṃ tvaṃ sasainyaṃ nātra saṃśayaḥ // 36cd
vyāsa uvāca /
uktaḥ pitāmahenaivaṃ bhṛguṇātha tamavravīt / 37ab
mārkaṇḍeyo mahātejā vinayātsa pitāmahaṃ // 37cd
ārādhyaḥ kathitastāta viṣṇureveti niścayāt / 38ab
ārādhitaśca bhagavān mama mṛtyuṃ harediti // 38cd
kathamatra mayā kāmyamacyutārādhanaṃ guro / 39ab
yenāsau mama tuṣṭastu mṛtyuṃ sadyo .apaneṣyati // 39cd
bhṛguruvāca
tuṅgā ca bhaginī bhadrā dve nadyau mantrasambhave / 40ab
385