agnipurāṇa 2

agnipurāṇam /
maharṣiśrīmadvedavyāsena praṇītam /
śrīlaśrī vaṅgadeśīyāsiyātik-samājānujñayā
śrīrājendralālamitreṇa pariśodhitam /
kalikātārājadhānyāṃ gaṇeśayantre mudritañca /
saṃvat 1933
0

athāgnipurāṇasya dvitīyakhaṇḍasyānukramaṇikā /
adhyāye viṣayaḥ pṛṣṭhe
115-116 gayāyātrā 1
117 śrāddhakalpaḥ 14
118 bhāratavarṣavarṇanaṃ 21
119 mahādvīpādivarṇanaṃ 22
120 bhuvanakoṣavarṇanaṃ 26
121 jyotiḥśāstraṃ 30
122 kālagaṇanaṃ 39
123 yuddhajayārṇavīyanānāyogāḥ 42
124 yuddhajayārṇavīyajyotiḥśāstrasāraḥ 46
125 yuddhajayārṇavīyanānācakrāṇi 48
126 yuddhajayārṇavīyanakṣatranirṇayaḥ 55
127 yuddhajayārṇavīyanānābalāni 59
128 yuddhajayārṇavīyakoṭacakraṃ 61
129 yuddhajayārṇavīyārghakāṇḍaṃ 63
130 yuddhajayārṇavīyamaṇḍalaṃ 64
131 yuddhajayārṇavīyacakrādiḥ 66
132 yuddhajayārṇavīyasevācakraṃ 68
133 yuddhajayārṇavīyanānābalāni 71
134 yuddhajayārṇavīyatrailokyavijayavidyā 77
135 yuddhajayārṇavīyasaṅgrāmavijayavidyā 78
136 yuddhajayārṇavīyanakṣatracakraṃ 81
137 yuddhajayārṇavīyamahāmārīvidyā 82
138 yuddhajayārṇavīyaṣaṭkarmmāṇi 85
139 yuddhajayārṇavīyaṣaṣṭisaṃvatsarāṇi 87
140 yuddhajayārṇavīyaṣo.ṛaśapadakā 89
141 yuddhajayārṇavīyaṣaṭviṃśatpadakajñānaṃ 91
142 yuddhajayārṇavīyamantrauṣadhādayaḥ 93
143 yuddhajayārṇavīyakubjikākramapūjā 95
144 yuddhajayārṇavīyakubjikāpūjā 97
145 mālinīmantrādinyāsaḥ 102
146 aṣṭāṣṭakadevī 105
147 tvaritāpūjādiḥ 109
148 saṅgrāmavijayapūjā 111
149 ayutalakṣakoṭihomāḥ 112
150 manvantarāṇi 114
151 varṇetaradharmmāḥ 117
1

adhyāye viṣayaḥ pṛṣṭhe
152 gṛhasthavṛttayaḥ 119
153 brahmacaryyāśramaḥ 120
154 vivāhaḥ 122
155 ācārādhyāyaḥ 124
156 dravyaśuddhiḥ 128
157 śāvāśaucādiḥ 130
158 srāvādyaśaucaṃ 134
159 asaṃskṛtādiśaucaṃ 141
160 vānaprasthāśramaḥ 143
161 yatidharmmaḥ 144
162 dharmaśāstraṃ 148
163 śrāddhakalpaḥ 150
164 navagrahahomaḥ 154
165 nānādharmmāḥ 156
166 varṇadharmmāḥ 159
167 ayutalakṣakoṭihomāḥ 163
165 mahāpātakādayaḥ 166
166-170-171-172-173-174 prāyaścittāni 171
175 vrataparibhāṣā 192
176 pratipadvratāni 199
177 dvitīyāvratāni 200
178 tṛtīyāvratāni 202
179 caturthīvratāni 206
180 pañcamīvratāni 207
181 ṣaṣṭhīvratāni 207
182 saptamīvratāni 208
183-184 aṣṭamīvratāni 209
185 navamīvratāni 213
186 daśamīvratāni 214
187 ekādaśīvratāni 216
188 dvādaśīvratāni 217
189 śravaṇadvādaśīvrataṃ 219
190 akhaṇḍadvādaśīvrataṃ 221
191 trayodaśīvratāni 222
192 caturdaśīvratāni 223
193 śivarātrivrataṃ 225
194 aśokapūrṇimādivrataṃ 226
195 vāravratāni 227
196 nakṣatravratāni 228
197 divasavratāni 231
198 māsavratāni 233
199 nānāvratāni 235
200 dīpadānavrataṃ 236
201 navavyūhārcanaṃ 238
202 puṣpādhyāyaḥ 240
203 narakasvarūpavarṇanaṃ 243
204 māsopavāsavrataṃ 246
205 bhīṣmapañcakavrataṃ 248
206 agastyārghyadānavrataṃ 249
207 kaumudavrataṃ 252
208 vratadānādisamuccayaḥ 253
209 dānaparibhāṣā 255
210 mahādānāni 261
211 nānādānāni 265
212 merudānāni 272
2

adhyāye viṣayaḥ pṛṣṭhe
213 pṛthvīdānāni 276
214 mantramāhātmyaṃ 277
215 sandhyāvidhiḥ 282
216-217 gāyatrīnirvāṇaṃ 287
218 rājābhiṣekaḥ 291
219 abhiṣekamantrāḥ 294
220 śatruvijayasahāyasampattiḥ anujīvivṛttañca 302
221 durgasampattiḥ 306
222-223-224-225-226 rājadharmmāḥ 309
227 yuddhayātrā 329
228 svapnādhyāyaḥ 330
229-230-231 śakunaphalaṃ 333
232 yātrāmaṇḍalacintādiḥ 343
233 ṣāḍguṇyaṃ 345
234 prātyahikarājakarma 348
235 raṇadīkṣā 350
236 śrīstotraṃ 357
237 rāmoktanītiḥ 359
238 rājyāṅgāni 361
239 dvādaśarājamaṇḍalāni sandhivigrahādayaśca 366
240 sāmādyupāyāḥ 370
241 rājanītiḥ 376
242 puruṣalakṣaṇaṃ 384
243 strīlakṣaṇaṃ 386
244 āyudhalakṣaṇaṃ 387
245 ratnaparīkṣā 390
246 vāstulakṣaṇaṃ 392
247 puṣpādipūjāphalaṃ 395
248-249-250-251 dhanurvedaḥ 396
252-253 vyavahārāḥ 407
254 divyapramāṇāni 416
255 dāyavibhāgaḥ 421
256 sīmāvivādādinirṇayaḥ 425
257 vākpāruṣyādiprakaraṇaṃ 430
258 ṛgvidhānaṃ 438
259 yajurvidhānaṃ 447
260 sāmavidhānaṃ 455
261 atharvavidhānaṃ 458
262 utpātaśāntiḥ 461
263 devapūjāvaiśvadevādibaliḥ 464
264 dikpālādisnānaṃ 467
265 vināyakasnānaṃ 469
266 māheśvarasnānalakṣakoṭihomādayaḥ 472
267 nārījanāvidhiḥ 474
268 chatrādimantrādayaḥ 478
3

agnipurāṇaṃ /

Chapter 115

atha pañcadaśādhikaśatatamo .adhyāyaḥ /

gayāyātrāvidhiḥ /
agniruvāca /
udyataścedgayāṃ yātuṃ 1 śrāddhaṃ kṛtvā vidhānataḥ / 1ab
vidhāya kārpaṭīveśaṃ grāmasyāpi pradakṣiṇaṃ // 1cd
kṛtvā pratidinaṅgacchet saṃyataścāpratigrahī / 2ab
gṛhāccalitamātrasya gayāyā gamanaṃ prati // 2cd
svargārohaṇasopānaṃ pitṝṇāntu pade pade / 3ab
brahmajñānena kiṃ kāryyaṃ gogṛhe maraṇena kiṃ // 3cd
kiṃ kurukṣetravāsena yadā 2 putro gayāṃ vrajet / 4ab
gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet // 4cd
padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kinna dāsyati / 5ab
brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā // 5cd
vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvvidhā / 6ab
kāṅkṣanti pitaraḥ putraṃ narakādbhayabhīravaḥ // 6cd
gayāṃ yāsyati yaḥ putraḥ sa nastrātā bhaviṣyati / 7ab
muṇḍanañcopavāsaśca sarvvatīrtheṣvayaṃ vidhiḥ // 7cd
na kālādirgayātīrthe dadyāt piṇḍāṃśca nityaśaḥ / 8ab
pakṣatrayanivāsī ca punātyāsaptatamaṃ kulaṃ // 8cd


1 gantumiti kha.. , ga.. , gha.. , cha.. , ja.. ca /
2 yadi iti gha.. , ga.. , jha.. ca /
1


aṣṭakāsu ca vṛddhauca 1 gayāyāṃ mṛtavāsare / 9ab
atra mātuḥ pṛthak śrāddhamanyatra patinā saha // 9cd
pitrādinavadaityaṃ tathā dvādaśadaivataṃ / 10ab
prathame divase snāyāttīrthe hyuttaramānase // 10cd
uttare mānase puṇye āyurārogyavṛddhaye / 11ab
sarvvāghaughavidhātāya 2 snānaṃ kuryyād vimuktaye 3 // 11cd
santarpya devapitrādīn śrāddhakṛt piṇḍado bhavet / 12ab
divyāntarīkṣabhaumasthān 4 devān santarpayāmyahaṃ // 12cd
divyāntarīkṣabhaumādi pitṛmātrādi tarpayet / 13ab
pitā pitāmahaścaiva tathaiva prapitāmahaḥ // 13cd
mātā pitāmahī caiva 5 tathaiva prapitāmahī / 14ab
mātāmahaḥ pramātāmaho vṛddhapramātāmahaḥ 6 // 14cd
tebhyo .anyebhya 7 imān piṇḍānuddhārāya dadāmyahaṃ / 15ab
oṃ namaḥ sūryyadevāya somabhaumajñarūpiṇe 8 // 15cd
jīvaśukraśanaiścārirāhuketusvarūpiṇe / 16ab
uttare mānase snātā 9 uddharetsakalaṃ kulaṃ // 16cd
sūryyaṃ natvā 10 vrajenmaunī naro dakṣiṇamānasaṃ 11 / 17ab


1 anvaṣṭakāsu vṛddhau ceti gha.. , ṅa.. ca /
2 sarvāghaughavināśāyeti kha.. , gha.. , cha.. ca /
3 snānaṃ sarvavimuktaye iti cha.. /
4 divyāntarīkṣagān bhaumāniti ga.. /
5 mātā mātāmahī caiveti ka.. , kha.. , ga.. , cha.. , ja.. ca /
6 vṛddhapramātṛkāmaha iti ka.. , ga.. , cha.. , ja.. ca /
7 tebhyastebhya iti gha.. , ja.. ca /
8 somabhaumasvarūpiṇe iti gha.. /
9 snātveti ka.. /
10 sūryaṃ dṛṣṭvā iti ṅa.. /
11 tato dakṣiṇamānasamiti ga.. , gha.. , ja.. , jha.. ca /
2


dakṣiṇe mānase snānaṃ karomi pitṛtṛptaye 1 // 17cd
gayāyāmāgataḥ svargaṃ yāntu me pitaro .akhilāḥ / 18ab
śrāddhaṃ piṇḍantataḥ kṛtvā sūryyaṃ natvā vadedidaṃ // 18cd
oṃ namo bhānave bhartre 2 bhavāya bhava me vibho / 19ab
bhuktimuktipradaḥ sarvvapitṝṇāṃ bhavabhāvitaḥ // 19cd
kavyavālānalaḥ somo yamaścaivāryyamā tathā / 20ab
agniṣvāttā varhiṣada ājyapāḥ pitṛdevatāḥ // 20cd
āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha / 21ab
madīyāḥ pitaro ye ca mātṛmātāmahādayaḥ // 21cd
teṣāṃ piṇḍapradātāhamāgato .asmi gayāmimāṃ / 22ab
udīcyāṃ muṇḍapṛṣṭhasya devarṣigaṇapūjitaṃ 3 // 22cd
nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutaṃ / 23ab
siddhānāṃ prītijananaiḥ pāpānāñca bhayaṅkaraiḥ // 23cd
lelihānairmmahānāgai rakṣyate caiva nityaśaḥ / 24ab
tatra snātvā divaṃ 4 yānti krīḍante bhuvi mānavāḥ // 24cd
phalgutīrthaṃ tato gacchenmahānadyāṃ sthitaṃ paraṃ / 25ab
nāgājjanārddanāt kūpādvaṭāccottaramānasāt // 25cd
etad gayāśiraḥ 5 proktaṃ phalgutīrthaṃ taducyate / 26ab
muṇḍapṛṣṭhanāgādyāśca sārāt sāramathāntaraṃ // 26cd


1 karomi pitṛdaivate iti ja.. /
2 bhānave tasmai iti ṅa.. /
3 devarṣigaṇasevitamiti gha.. , ja.. ca / devatāgaṇasevitamiti jha.. /
4 tatra snātā divamiti ja.. /
5 phalguṃ gayāśira iti kha.. , ṅa.. , cha.. ca /
3


yasmin phalati śrīrgaurvvā kāmadhenurjalaṃ mahī / 27ab
dṛṣṭiramyādikaṃ yasmāt phalgutīrthaṃ na phalguvat // 27cd
phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharaṃ / 28ab
etena kiṃ na paryyāptaṃ nṛṇāṃ sukṛtakāriṇāṃ // 28cd
pṛthivyāṃ yāni tīrthāni āsamudrātsarāṃsi ca / 29ab
phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine // 29cd
phalgutīrthe tīrtharāje karoti snānamādṛtaḥ / 30ab
pitṝṇāṃ brahmalokāptyai ātmano bhuktimuktaye // 30cd
snātvā śrāddhī piṇḍado .atha nameddevaṃ pitāmahaṃ / 31ab
kalau māheśvarā lokā atra devī 1 gadādharaḥ // 31cd
pitāmaho liṅgarūpī tannamāmi maheśvaraṃ / 32ab
gadādharaṃ balaṃ kāmamaniruddhaṃ narāyaṇaṃ 2 // 32cd
brahmaviṣṇunṛsiṃhākhyaṃ varāhādiṃ namāmyahaṃ / 33ab
tato gadādharaṃ dṛṣṭvā kulānāṃ śatamuddharet // 33cd
dharmāraṇyaṃ dvitīye .ahni mataṅgasyāśrame vare / 34ab
mataṅgavāpyāṃ saṃsnāya śrāddhakṛt piṇḍado 3 bhavet // 34cd
mataṅgeśaṃ suddheśaṃ 4 natvā cedamudīrayet / 35ab
pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ // 35cd
mayāgatya mataṅge .asmin pitṝṇāṃ niṣkṛtiḥ kṛtā / 36ab
snānatarpaṇaśrāddhādirbrahmatīrthe .atha 5 kūpake // 36cd


1 ato deva iti kha.. , ga.. , gha.. , cha.. ca /
2 nārāyaṇamiti kha.. , ga.. , ṅa.. ca /
3 śrāddhadaḥ piṇḍada iti kha.. /
4 mataṅgeśañca siddheśamiti ja.. /
5 brahmatīrthetreti kha.. /
4


tatkūpayūpayormadhye śrāddhaṃ kulaśatoddhṛtau / 37ab
mahābodhaturuṃ natvā dharmavān svargalokabhāk // 37cd
tṛtīye brahmasarasi 1 snānaṃ kuryyādyatavrataḥ 2 / 38ab
snānaṃ brahmasarastīrthe 3 karomi brahmabhūtaye // 38cd
pitṝṇāṃ brahmalokāya brahmarṣigaṇasevite / 39ab
tarpaṇaṃ śrāddhakṛt piṇḍaṃ pradadyāttu prasecanaṃ 4 / 39cd
kuryyācca vājapeyārthī brahmayūpapradakṣiṇaṃ // 39// 39ef
eko muniḥ kumbhakuśāgrahasta āmrasya mūle salilandadāti / 40ab
āmnāya siktāḥ pitaraśca tṛptā ekā kriyā dvyarthakarī prasiddhā // 40cd
brahmāṇañca namaskṛtya kulānāṃ śatamuddharet / 41ab
phalgutīrthe caturthe .ahni snātvā devāditarpaṇaṃ // 41cd
kṛtvā śrāddhaṃ sapiṇḍañca gayāśirasi kārayet / 42ab
pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ // 42cd
tatra piṇḍapradānena kulānāṃ śatamudharet / 43ab
muṇḍapṛṣṭhe padaṃ nnyastaṃ mahādevena dhīmatā // 43cd
muṇḍapṛṣṭhe śiraḥ sākṣād gayāśira udāhṛtaṃ / 44ab


1 brahmasadasi iti kha.. , gha.. , ṅa.. , ja.. ca /
2 mayāgatyetyādiḥ, snānaṃ kuryyādyatavrata ityantaḥ pāṭhaścha.. pustake nāsti /
3 brahmasadastīrthe iti gha.. / brahmaśirastīrthe iti kha.. /
4 tarpaṇaśrāddhakṛt piṇḍapradaścāpi prasecanamiti kha.. , cha.. ca / tarpaṇaśrāddhakṛt piṇḍapradaścāmraprasecanamiti ga.. , gha.. , ṅa.. , ja.. ca /
5


sākṣād gayāśirastatra phalgutīrthāśramaṃ 1 kṛtaṃ // 44cd
amṛtaṃ tatra vahati pitṝṇāndattamakṣayaṃ / 45ab
snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmahaṃ // 45cd
rudrapādaṃ naraḥ spṛṣṭvā neha bhūyo .abhijāyate / 46ab
śamīpatrapramāṇena piṇḍaṃ datvā gayāśire 2 // 46cd
narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ / 47ab
pāyasenātha piṣṭena śaktunā caruṇā tathā // 47cd
piṇḍadānaṃ taṇḍulaiśca godhūmaistilamiśritaiḥ / 48ab
piṇḍaṃ datvā rudrapade kulānāṃ śatamuddharet // 48cd
tathā viṣṇupade śrāddhapiṇḍado hyṛṇamuktikṛt 3 / 49ab
pitrādīnāṃ śatakulaṃ svātmānaṃ 4 tārayennaraḥ // 49cd
tathā brahmapade śrāddhī 5 brahmalokaṃ nayetpitṝn / 50ab
dakṣiṇāgnipade tadvadgārhapatyapade tathā // 50cd
pade vāhavanīyasya śrāddhī yajñaphalaṃ labhet / 51ab
āvasathyasya candrasya 6 sūryyasya ca gaṇasya ca // 51cd
agastyakārttikeyasya śrāddhī tārayate kulaṃ / 52ab
ādityasya rathaṃ natvā 7 karṇādityaṃ namennaraḥ // 52cd


1 phalgutīrthāśrayamiti ga.. , gha.. , ja.. , jha.. ca /
2 piṇḍaṃ dadyādgayāśire iti ja.. /
3 piṇḍadaḥ kulamuktikṛditi ga.. , ja.. ca / piṇḍado hyatimuktikṛditi gha.. /
4 svātmaneti ja.. /
5 brahmapade śrāddhamiti jha.. /
6 varuṇasyātha cendrasyeti ṅa.. / āvasathyasya cendrasyeti cha.. / āvasathyasya sendrasyeti ja.. /
7 rathaṃ dṛṣṭveti kha.. , cha.. ca /
6


kanakeśapadaṃ natvā gayākedārakaṃ namet / 53ab
sarvapāpavinirmuktaḥ pitṝn brahmapuraṃ nayet // 53cd
viśālo .api gayāśīrṣe piṇḍado .abhūcca putravān / 54ab
viśālāyāṃ viśālo .abhūdrājaputro .abravīd dvijān // 54cd
kathaṃ putrādayaḥ syurmme dvijā ūcurvviśālakaṃ / 55ab
gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati // 55cd
viśālo .api gayāśīrṣe pitṛpiṇḍāndadau tataḥ 1 / 56ab
dṛṣṭvākāśe sitaṃ raktaṃ puruṣāṃstāṃśca pṛṣṭavān // 56cd
ke yūyanteṣu caivaikaḥ sitaḥ proce viśālakaṃ / 57ab
ahaṃ sitaste janaka indralokaṃ gataḥ śubhāt // 57cd
mama raktaḥ pitā putra kṛṣṇaścaiva pitāmahaḥ / 58ab
abravīt narakaṃ prāptā tvayā muktīkṛtā vayaṃ // 58cd
piṇḍadānād brahmalokaṃ brajāma iti te gatāḥ / 59ab
viśālaḥ prāptaputrādī rājyaṃ kṛtvā hariṃ yayau // 59cd
pretarājaḥ svamuktyai ca vaṇijañcedamabravīt / 60ab
pretaiḥ sarvvaiḥ sahārtaḥ san sukṛtaṃ bhujyate phalaṃ // 60cd
śravaṇadvādaśīyoge kumbhaḥ sānnaśca sodakaḥ 2 / 61ab
dattaḥ purā sa madhyāhne jīvanāyopatiṣṭhate // 61cd
dhanaṃ gṛhītvā me gaccha gayāyāṃ piṇḍado bhava / 62ab
vaṇigdhanaṃ gṛhītvā tu gayāyāṃ piṇḍado .abhavat // 62cd


1 dadau gata iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca /
2 sārthaśca sodaka iti cha.. /
7


pretarājaḥ saha pretairmukto nīto hareḥ puraṃ / 63ab
gayāśīrṣe piṇḍadānādātmānaṃ svapitṝṃstathā 1 // 63cd
pitṛvaṃśe sutā ye ca mātṛvaṃśe tathaiva ca / 64ab
guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ // 64cd
ye me kule luptapiṇḍāḥ putradāravivarjitāḥ 2 / 65ab
kriyālopagatā ye ca jātyandhāḥ puṅgavastathā // 65cd
virūpā āmagarbhā ye jñātājñātāḥ kule mama / 66ab
teṣāṃ piṇḍo mayā datto hyakṣayyamupatiṣṭhatāṃ // 66cd
ye kecit pretarūpeṇa tiṣṭhanti pitaro mama / 67ab
te sarve tṛptimāyāntu piṇḍadānena 3 sarvadā // 67cd
piṇḍo deyastu sarvebhyaḥ sarvairvai kulatārakaiḥ / 68ab
ātmanastu tathā deyo hyakṣayaṃ lokamicchatā // 68cd
pañcame .ahni gadālole snāyānmantreṇa buddhimān / 69ab
gadāprakṣālane tīrthe gadālole .atipāvane // 69cd
snānaṃ karāmi saṃsāragadaśāntyai janārddana / 70ab
namo .akṣayavaṭāyaiva akṣayasvargadāyine // 70cd
pitrādīnāmakṣayāya sarvapāpakṣayāya ca / 71ab
śrāddhaṃ vaṭatale 4 kuryyād brāhmaṇānāñca bhojanaṃ // 71cd
ekasmin bhojite vipre koṭirbhavati bhojitā / 72ab
kimpunarbahubhirbhuktaiḥ pitṝṇāṃ dattamakṣayaṃ // 72cd


1 pretarājetyādiḥ, svapitṝṃstathetyantaḥ pāṭho jha.. pustake nāsti /
2 śubhakarmavivarjitā iti jha.. /
3 piṇḍenāneneti ṅa.. /
4 vaṭataṭe iti ja.. /
8


gayāyāmannadātā yaḥ pitarastena putriṇaḥ / 73ab
vaṭaṃ vaṭeśvaraṃ natvā pūjayet prapitāmahaṃ // 73cd
akṣayāṃllabhate lokān kulānāṃ śatamuddharet / 74ab
kramato .akramato vāpi gayāyātrā mahāphalā // 74cd


ityāgneye mahāpurāṇe gayāmāhātmye gayayātrā nāma pañcadaśādhikaśatatamo .adhyāyaḥ //

Chapter 116

atha ṣo.ṛaśādhikaśatatamo .adhyāyaḥ /

gayāyātrāvidhiḥ /
agniruvāca /
gāyatryaiva mahānadyāṃ snātaḥ 1 sandhyāṃ samācaret / 1ab
gāyatryā agrataḥ prātaḥ śrāddhaṃ piṇḍamathākṣayaṃ // 1cd
madhyāhne codyati 2 snātvā gītavādyairhyupāsya ca / 2ab
sāvitrīpurataḥ sandhyāṃ piṇḍadānañca tatpade // 2cd
agastyasya pade kuryyādyonidvāraṃ praviśya ca / 3ab
nirgato na punaryoniṃ praviśenmucyate bhavāt 3 // 3cd


1 prāta iti ka.. /
2 madhyāhne sarasīti ga.. /
3 mucyate bhayāditi cha.. , jha.. ca /
9


baliṃ kākaśilāyāñca kumārañca namettataḥ 1 / 4ab
svargadvāryyāṃ somakuṇḍe vāyutīrthe .atha piṇḍadaḥ // 4cd
bhavedākaśagaṅgāyāṃ kapilāyāñca piṇḍadaḥ / 5ab
kapileśaṃ śivaṃ natvā rukmikuṇḍe ca piṇḍadaḥ // 5cd
koṭītīrthe ca koṭīśaṃ natvāmoghapade naraḥ 2 / 6ab
gadālole vānarake gopracāre ca piṇḍadaḥ 3 // 6cd
natvā gāvaṃ vaitaraṇyāmekaviṃśakuloddhṛtiḥ / 7ab
śrāddhapiṇḍapradātā 4 syāt krauñcapāde ca piṇḍadaḥ 5 // 7cd
tṛtīyāyāṃ viśālāyāṃ niścirāyāñca piṇḍadaḥ / 8ab
ṛṇamokṣe pāpamokṣe bhasmakuṇḍe .atha bhasmanā // 8cd
snānakṛn mucyate pāpānnameddevaṃ janārddanam / 9ab
eṣa piṇḍo mayā dattastava haste janārddana // 9cd
paralokagate mahyamakṣyayyamupatiṣṭhatāṃ / 10ab
gayāyāṃ pitṛrūpeṇa svayameva janārddanaḥ // 10cd
taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt / 11ab
mārkaṇḍeyeśvaraṃ natvā namedgṛdhreśvaraṃ naraḥ 6 // 11cd
mūlakṣetre maheśasya dhārāyāṃ piṇḍado bhavet / 12ab


1 namennara iti kha.. , ga.. , gha.. , ṅa.. , cha.. ca /
2 māsapade .annada iti kha.. , gha.. ca /
3 kapileśamityādiḥ, gopracāre ca piṇḍada ityantaḥ pāṭho ga.. pustake nāsti /
4 śrāddhe piṇḍapradāteti kha.. /
5 bhavedākāśagaṅgāyāmityādiḥ, krauñcapāde ca piṇḍada ityantaḥ pāṭhaḥ cha.. pustake nāsti /
6 namedbhūteśvaraṃ nara iti gha.. /
10


1gṛdhrakūṭe gṛdhravaṭe dhautapāde ca piṇḍadaḥ // 12cd
puṣkariṇyāṃ kardamāle rāmatīrthe ca piṇḍadaḥ / 13ab
prabhāseśannamet pretaśilāyāṃ piṇḍado bhavet // 13cd
divyāntarīkṣabhūmiṣṭhāḥ pitaro bāndhavādayaḥ / 14ab
pretādirūpā muktāḥ 2 syuḥ piṇḍairddattairmmayākhilāḥ // 14cd
sthānatraye pretaśilā gayāśirasi pāvanī / 15ab
prabhāse pretakuṇḍe ca piṇḍadastārayet kulam // 15cd
vasiṣṭheśannamaskṛtya tadagre piṇḍado bhavet / 16ab
gayānābhau suṣumṇāyāṃ mahākoṣṭhyāñca piṇḍadaḥ // 16cd
gadādharāgrato muṇḍapṛṣṭhe devyāśca sannidhau / 17ab
muṇdapṛṣṭhaṃ namedādau kṣetrapālādisaṃyutam // 17cd
pūjayitvā bhayaṃ na syādviṣarogādināśanam / 18ab
brahmāṇañca namaskṛtya brahmalokaṃ nayet kulam // 18cd
subhadrāṃ balabhadrañca prapūjya puruṣottamam / 19ab
sarvakāmasamāyuktaḥ kulamuddhṛtya nākabhāk 3 // 19cd
hṛṣīkeśaṃ namaskṛtya tadagre piṇḍado bhavet / 20ab
mādhavaṃ pūjayitvā ca devo vaimāniko 4 bhavet // 20cd
mahālakṣmīṃ prārcya gaurīṃ maṅgalāñca sarasvatīm / 21ab
pitṝnuddhṛtya svargastho bhuktabhogo .atra śāstradhīḥ // 21cd


1 sarvakāmasamāyuktaḥ kulamuddhṛtya lokabhāgiti pāṭhotra jha.. pustake .adhiko .asti /
2 pretādirūpamuktā iti kha.. , ga.. , gha.. , ṅa.. , ja.. ca /
3 kulamuddhṛtya lokabhāgiti ga.. , ja.. ca / vaśiṣṭheśamityādiḥ, kulamuddhṛtya nākabhāgityantaḥ pāṭho jha.. pustake nāsti /
4 devairvaimānika iti cha.. /
11


dvādaśādityamabhyarcya vahniṃ revantamindrakam / 22ab
rogādimuktaḥ svargī syācchrīkaparddivināyakam // 22cd
prapūjya kārttikeyañca nirvighnaḥ siddhimāpnuyāt / 23ab
somanāthañca kāleśaṅkedāraṃ prapitāmaham // 23cd
siddheśvarañca rudreśaṃ rāmeśaṃ brahmakeśvaram / 24ab
aṣṭaliṅgāni guhyāni pūjayitvā tu 1 sarvabhāk // 24cd
nārāyaṇaṃ varāhañca nārasiṃhaṃ namecchriye / 25ab
brahmaviṣṇumaheśākhyaṃ tripuraghnamaśeṣadam // 25cd
sītāṃ rāmañca garu.ṛaṃ vāmanaṃ samprapūjya ca / 26ab
sarvakāmānavāpnoti brahmalokaṃ nayet pitṝn // 26cd
devaiḥ sārddhaṃ samprapūjya devamādigadādharam / 27ab
ṛṇatrayavinirmuktastārayet sakalaṃ kulam // 27cd
devarūpā śilā puṇyā tasmāddevamayī śilā / 28ab
gayāyāṃ nahi tat sthānaṃ yatra tīrthaṃ na vidyate // 28cd
yannāmnā pātayet piṇḍaṃ tannayedbrahma śāśvatam / 29ab
phalgvīśaṃ phalgucaṇḍīṃ ca praṇamyāṅgārakeśvaram // 29cd
mataṅgasya pade śrāddhī bharatāśramake bhavet / 30ab
haṃsatīrthe koṭitīrthe yatra pāṇḍuśilānnadaḥ // 30cd
tatra syādagnidhārāyāṃ madhusravasi piṇḍadaḥ / 31ab
rudreśaṃ kilikileśaṃ namedvṛddhivināyakam 2 // 31cd
piṇḍado dhenukāraṇye pade dhenornnamecca gām / 32ab


1 pūjayitvātheti ka.. , gha.. , ṅa.. , ja.. ca /
2 namedbuddhivināyakamiti kha.. , ga.. , cha.. ca / namedvṛddhavināyakamiti gha.. /
12


sarvān pitṝṃstārayecca sarasvatyāñca piṇḍadaḥ // 32cd
sandhyāmupāsya sāyāhne nameddevīṃ sarasvatīm / 33ab
trisandhyākṛdbhavedvipro vedavedāṅgapāragaḥ // 33cd
gayāṃ pradakṣiṇīkṛtya gayāviprān prapūjya ca / 34ab
annadānādikaṃ sarvaṃ kṛtantatrākṣayaṃ bhavet // 34cd
stutvā samprārthayedevamādidevaṃ gadādharam / 35ab
gadādharaṃ gayāvāsaṃ pitrādīnāṃ gatipradam // 35cd
dharmmārthakāmamokṣārthaṃ yogadaṃ praṇamāmyaham / 36ab
dehendriyamanobuddhiprāṇāhaṅkāravarjitam // 36cd
nityaśuddhaṃ buddhiyuktaṃ 1 satyaṃ brahma namāmyaham / 37ab
ānandamadvayaṃ devaṃ devadānavavanditam // 37cd
devadevīvṛndayuktaṃ sarvadā praṇamāmyaham / 38ab
kalikalmaṣakālārttidamanaṃ 2 vanamālinam // 38cd
pālitākhilalokeśaṃ 3 kuloddharaṇamānasam / 39ab
vyaktāvyaktavibhaktātmāvibhaktātmānamātmani // 39cd
sthitaṃ sthirataraṃ 4 sāraṃ vande ghorāghamarddanam 5 / 40ab
āgato .asmi gayāṃ deva pitṛkāryye gadādharaḥ // 40cd
tvaṃ me sākṣī bhavādyeha anṛṇo .ahamṛṇatrayāt / 41ab


1 nityaśuddhabuddhiyuktamiti gha.. , cha.. ca /
2 kālārttināśanamiti gha.. / kālārttidalanamiti ga.. , ṅa.. , gha.. , ja.. ca /
3 pālitākhiladeveśamiti gha.. /
4 sthitataramiti ga.. , gha.. , ṅa.. ca /
5 vandehamarimardanamiti ṅa.. / vande saṃsāramardanamiti ja.. /
13


sākṣiṇaḥ santu me devā brahmeśānādayastathā // 41cd
mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā / 42ab
gayāmāhātmyapaṭhanācchrāddhādau brahmalokabhāk // 42cd
pitṝṇāmakṣayaṃ śrāddhamakṣayaṃ brahmalokadam // 43// 43ab


ityāgneye mahāpurāṇe gayāmāhātmye gayāyātrā nāma ṣo.ṛaśādhikaśatatamo .adhyāyaḥ //

Chapter 117

atha saptadaśādhikaśatatamo .adhyāyaḥ /

śrāddhakalpaḥ /
agniruvāca /
kātyāyano munīnāha yathā śrāddhaṃ tathā vade / 1ab
gayādau śrāddhaṃ kurvīta saṅkrāntyādau viśeṣataḥ // 1cd
kāle vāparapakṣe ca caturthyā ūrddhvameva vā / 2ab
samyādya ca padarkṣe ca 1 pūrvedyuśca nimantrayet // 2cd
yatīn gṛhasthasādhūn vā snātakāñchrotriyān dvijān / 3ab
anavadyān karmmaniṣṭhān śiṣṭānācārasaṃyutān 2 // 3cd


1 sampādya paramarkṣe ceti cha.. /
2 ācārasaṃskṛtāniti ga.. , ja.. ca /
14


varjjayecchitrikuṣṭhyādīnna gṛhṇīyānnimantritān / 4ab
snātāñchucīṃstathā dāntān prāṅmukhān devakarmmaṇi // 4cd
upaveśayettrīn pitryādīnekaikamubhayatra vā / 5ab
evaṃ mātāmahādeśca śākairapi ca kārayet // 5cd
tadahni brahmacārī syādakopo .atvarito mṛduḥ 1 / 6ab
satyo .apramatto .anadhvanyo asvādhyāyaśca 2 vāgyataḥ // 6cd
sarvāṃśca paṅktimūrddhanyān pṛcchet praśne tathāsane / 7ab
darbhānāstīryya dviguṇān pitre devādikañcaret // 7cd
viśvāndevānāvāhayiṣye pṛcchedāvāhayeti ca / 8ab
viśvedevāsa āvāhya vikīryyātha yavān japet // 8cd
viśve devāḥ śṛṇutemaṃ pitṝnāvāhayiṣye ca / 9ab
pṛcchedāvāhayetyukte uśantastvā samāhvayet // 9cd
tilān vikīryyātha japedāyāntvityādi pitrake / 10ab
sapavitre niṣiñcedvā śanno devīrabhi tṛcā // 10cd
yavo .asīti yavān datvā pitre sarvatra vai tilān / 11ab
tilo .asi somadevatyo gosavo devanirmmitaḥ / 11cd
pratnamadbhiḥ pṛktaḥ svadhayā pitṝn lokān prīṇāhi naḥ svadhā / iti /
śrīśca teti dadetpuṣpaṃ pātre haime .atha rājate // 11// 11ef
audumvare vā khaḍge vā parṇapātre pradakṣiṇam / 12ab
devānāmapasavyaṃ tu pitṝṇāṃ savyamācaret // 12cd


1 atvarito .atyṛjuriti ṅa.. /
2 satye prapanno .anadhvanyo hyasvādhyāyaśceti kha.. , gha.. ca /
15


ekaikasya ekaikena sapavitrakareṣu ca / 13ab
yā divyā āpaḥ payasā sambabhūvuryā antarikṣā utapārthivīryyāḥ /
hiraṇyavarṇā yajñiyāstā na āpaḥ śivāḥ saṃśyonāḥ suhavā bhavantu //
viśve devā eṣa vo .arghaḥ svāhā ca pitareṣa te // 13cd
svadhaivaṃ pitāmahadeḥ saṃsravāt prathame caret 1 / 14ab
pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ // 14cd
atra gandhapuṣpadhūpadīpācchādanadānakaṃ / 15ab
ghṛtāktamannamuddhṛtya pṛcchatyagnau kariṣye ca // 15cd
kuruṣvetyabhyanujñāto juhuyātsāgniko .anale / 16ab
anagnikaḥ pitṛhaste 2 sapavitre tu mantrataḥ // 16cd
agnaye kavyavāhanāya svāheti 3 prathamāhutiḥ / 17ab
somāya pitṛmate .atha yamāyāṅgirase pare // 17cd
hutaśeṣaṃ cānnapātre datvā pātraṃ samālabhet / 18ab
pṛthivī te pātrandyauḥ pidhānaṃ brāhmaṇasya mukhe amṛte amṛtaṃ juhomi svāheti /
japtvedaṃ viṣṇurityanne dvijāṅguṣṭhanniveśayet // 18cd
apahateti ca tilān vikīryyānnaṃ pradāyayet / 19ab
juṣadhvamiti coktvātha gāyatryādi tato japet // 19cd


1 ekaikasyetyādiḥ, prathame caredityantaḥ pāṭho jha.. pustake nāsti /
2 anagniko jale caiveti ṅa.. /
3 svadheti ka.. /
16


devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca / 20ab
namaḥ svadhāyai svāhāyai nityameva namo namaḥ 1 // 20cd
tṛptān jñātvānnaṃ vikiredapo dadyāt sakṛt sakṛt / 21ab
gāyatrīṃ pūrvvavajjaptvā madhu madhviti vai japet // 21cd
tṛptāḥ stha iti sampṛcchettṛptāḥ sma iti vai vadet / 22ab
śeṣamannamanujñāpya sarvvamannamathaikataḥ // 22cd
uddhṛtyocchiṣṭapārśve tu kṛtvā caivāvanejanaṃ / 23ab
dadyātkuśeṣu trīn piṇḍānācānteṣu pare jaguḥ // 23cd
ācānteṣūdakaṃ puṣpāṇyakṣatāni pradāpayet / 24ab
akṣayyodakamevātha āśiṣaḥ prārthayennaraḥ 2 // 24cd
aghorāḥ pitaraḥ santu gotranno varddhatāṃ sadā / 25ab
dātāro no .abhivarddhantāṃ vedāḥ santatireva ca // 25cd
śraddhā ca no māvyagamadbahudeyaṃ ca no .astviti / 26ab
annañca no bahu bhavedatithīṃśca labhemahi // 26cd
yācitāraśca naḥ santu mā ca yācisma kañcana / 27ab
svadhāvācanīyān kuśānāstīryya sapavitrakān 3 // 27cd
svadhāṃ vācayiṣye pṛcchedanujñātaśca vācyatāṃ / 28ab
pitṛbhyaḥ pitāmahebhyaḥ prapitāmahamukhyake // 28cd
svadhocyatāmastu svadhā ucyamānastathaiva ca / 29ab
apo niṣiñceduttānaṃ pātraṃ kṛtvātha dakṣiṇāṃ // 29cd


1 svāhāyai nityameva bhavantviti iti kha.. , cha.. ca /
2 prārthayettata iti gha.. , ja.. , jha.. ca /
3 aghorāḥ pitara ityādiḥ, āstīrya sapavitrakānityantaḥ pāṭhaḥ kha.. , cha.. pustakadvaye nāsti /
17


yathāśakti pradadyācca daive paitre .atha vācayet / 30ab
viśve devāḥ prīyantāñca vāje visarjayet // 30cd
āmāvājasyetyanuvrajya kṛtvā viprān pradakṣiṇaṃ / 31ab
gṛhe viśedamāvāsyāṃ māsi māsi carettathā // 31cd
ekoddiṣṭaṃ pravakṣyāmi śrāddhaṃ pūrvavadācaret / 32ab
ekaṃ pavitramekārdhaṃ ekaṃ piṇḍampradāpayet // 32cd
nāvāhanāgnaukaraṇaṃ viśve devā na cātra hi / 33ab
tṛptipraśne svaditamiti vadetsukhaditaṃ dvijaḥ // 33cd
upatiṣṭhatāmityakṣayye visarge cābhiramyatāṃ / 34ab
abhiratāḥ sma ityapare śeṣaṃ pūrvvavadācaret // 34cd
sapiṇṭhīkaraṇaṃ vakṣye abdānte madhyato .api vā / 35ab
pitṝṇāṃ trīṇi pātrāṇi ekampretasya pātrakaṃ // 35cd
sapavitrāṇi catvāri tilapuṣpayutāni ca / 36ab
gandhodakena yuktāni 1 pūrayitvābhiṣiñcati // 36cd
pretapātraṃ pitṛpātre ye samanā iti dvayāt / 37ab
pūrvvavat piṇḍadānādi pretānāṃ pitṛtā bhavet // 37cd
athābhyudayikaṃ śrāddhaṃ vakṣye sarvvaṃ tu pūrvvavat / 38ab
japet pitṛmantravarjjaṃ pūrvāhṇe tat pradakṣiṇaṃ // 38cd
upacārā ṛjukuśāstilārthaiśca yavairiha 2 / 39ab
tṛptipraśnastu sampannaṃ susampannaṃ vadeddvijaḥ // 39cd


1 gandhodakena siktāni iti ja.. /
2 athābhyudayikamityādiḥ, yavairiha ityantaḥ pāṭho jha.. pustake nāsti /
18


dadhyakṣatavadarādyāḥ 1 piṇḍā nāndīmukhān pitṝn / 40ab
āvāhayiṣye pṛcchecca prīyantāmiti cākṣaye // 40cd
nāndīmukhāśca pitaro vācayiṣye .atha pṛcchati / 41ab
nāndīmukhān pitṛgaṇān prīyantāmityatho vadet // 41cd
nāndīmukhāśca pitarastatpitā prapitāmahaḥ / 42ab
mātāmahaḥ pramātāmaho vṛddhapramātṛkāmahaḥ // 42cd
svadhākāranna yuñjīta yugmān viprāṃśca bhojayet / 43ab
tṛptiṃ vakṣye pitṝṇāṃ ca grāmyairoṣadhibhistathā // 43cd
māsantṛptistathāraṇyaiḥ 2 kandamūlaphalādibhiḥ / 44ab
matsyairmmāsadvayaṃ mārgaistrayaṃ vai śākunena ca // 44cd
caturo rauraveṇātha 3 pañca ṣaṭ chāgalena tu 4 / 45ab
kūrmeṇa sapta cāṣṭau ca vārāheṇa navaiva tu // 45cd
meṣamāṃsena daśa ca māhiṣaiḥ pārṣataiḥ śivaiḥ / 46ab
saṃvatsarantu gavyena payasā pāyasena vā // 46cd
vārddhīnasasya māṃsena tṛptirdvādaśavārṣikī / 47ab
khaḍgamāṃsaṃ kālaśākaṃ lohitacchāgalo 5 madhu // 47cd
mahāśalkāśca varṣāsu maghāśrāddhamathākṣayaṃ 6 / 48ab
mantrādhyāyyagnihotrī ca śākhādhyāyī ṣa.ṛaṅgavit // 48cd
tṛṇāciketaḥ trimadhurddharmmadroṇasya 7 pāṭhakaḥ / 49ab
triṣuparṇajyeṣṭhasāmajñānī syuḥ paṅktipāvanāḥ // 49cd


1 dadhyakṣatavadaryādyā iti ga.. , cha.. ca /
2 tathā vanyairiti kha.. , ṅa.. ca /
3 vatsaraṃ rauraveṇātheti gha.. /
4 pañcakaṃ chāgastena tu iti ṅa.. /
5 lohitacchāgaka iti ga.. , gha.. , ṅa.. ca /
6 maghāśrāddhamihākṣayamiti jha.. /
7 jaladroṇasyeti jha.. /
19


kamyānāṃ kalpamākhyāsye 1 pratipatsu dhanaṃ bahu / 50ab
striyaḥ parā dvitīyāyāñcaturthyāṃ dharmmakāmadaḥ // 50cd
pañcamyāṃ putrakāmastu ṣaṣṭhyāñca śraiṣṭhyabhāgapi 2 / 51ab
kṛṣibhāgī ca saptamyāmaṣṭamyāmarthalābhakaḥ // 51cd
navamyāñca ekaśaphā 3 daśamyāṅgogaṇo bhavet / 52ab
ekādaśyāṃ parīvāro dvādaśyāndhanadhānyakaṃ // 52cd
jñātiśraiṣṭhyaṃ trayodaśyāṃ caturddaśyāñca śastrataḥ 4 / 53ab
mṛtānāṃ śrāddhaṃ sarvvāptamamāvāsyāṃ samīritaṃ 5 // 53cd
sapta vyādhā daśāraṇye 6 mṛgāḥ kālañjare girau / 54ab
cakravākāḥ śaradvīpe haṃsāḥ sarasi mānase // 54cd
te .api jātāḥ 7 kurukṣetre brāhmaṇā vedapāragāḥ / 55ab
prasthitā dūramadhvānaṃ yūyantebhyo .avasīdata // 55cd
śrāddhādau paṭhite śrāddhaṃ pūrṇaṃ syādbrahmalokadaṃ / 56ab
śrāddhaṃ kuryyācca putrādiḥ 8 piturjjīvati tatpituḥ // 56cd
tatpitustatpituḥ kuryyājjīvati prapitāmahe / 57ab
pituḥ pitāmashasyātha parasya prapitāmāt 9 // 57cd


1 kālamākhyāsye iti jha.. ca /
2 śreṣṭhabhāgyapi iti kha.. , ga.. , ṅa.. , cha.. ca / jyeṣṭhabhāgapi iti gha.. /
3 navamyāṃ vai śaphapatiriti ja.. /
4 caturddaśyāñca śāstrata iti kha.. , gha.. ca /
5 mṛtānāṃ śrāddhaṃ sarvāptiramāvāsyā samīritā iti ka.. /
6 daśārṇeṣu iti kha.. , ga.. , ṅa.. , cha.. ca /
7 te .abhijātā iti kha.. , gha.. ca /
8 kuryāt suputro .api iti cha.. /
9 tatpiturityādiḥ, prapitāmahādityantaḥ pāṭho jha.. pustake nāsti /
20


evaṃ mātrādikasyāpi tathā mātāmahādike / 58ab
śrāddhakalpaṃ paṭhedyastu sa labhet śrāddhakṛtphalaṃ 1 // 58cd
tīrthe yugādau manvādau śrāddhaṃ dattamathākṣayaṃ / 59ab
aśvayucchuklanavamī dvādaśī karttike tathā // 59cd
tṛtīyā caiva māghasya tathā bhādrapadasya ca / 60ab
phālgunasyāpyamāvāsyā pauṣayaikādaśī tathā // 60cd
āṣāḍhasyāpi daśamī māghamāsasya saptamī / 61ab
śrāvaṇe cāṣṭamī kṛṣṇā tathāṣāḍhe ca pūrṇimā // 61cd
kārttikī phālgunī tadvaj jyaiṣṭhe pañcadaśī sitā / 62ab
svāyambhuvādyā manavasteṣāmādyāḥ kilākṣayāḥ // 62cd
gayā prayāgo gaṅgā ca kurukṣetraṃ ca narmmadā / 63ab
śrīparvataḥ prabhāsaśca śālagrāmo varāṇasī 2 // 63cd
godāvarī teṣu śrāddhaṃ strīpuruṣottamādiṣu // 64// 64ab


ityāgneye mahāpurāṇe śrāddhakalpo nāma saptadaśādhikaśatatamo .adhyāyaḥ //

Chapter 118

athāṣṭādaśādhikaśatatamo .adhyāyaḥ /

bhāratavarṣaṃ /
agniruvāca /
uttaraṃ yat samudrasya himādreścaiva dakṣiṇaṃ / 1ab
varṣaṃ tad bhārataṃ nāma navasāhasravistṛtaṃ // 1cd
karmmabhūmiriyaṃ svargamapavargaṃ ca gacchatāṃ / 2ab


1 yastu labhecchrāddhakṛtaṃ phalamiti kha.. , cha.. , ja.. ca /
2 vārāṇasī iti kha.. , ṅa.. , cha.. , ja.. ca /
21


mahendro malayaḥ sahyaḥ śuktimān hemaparvataḥ 1 // 2cd
vindhyaśca pāripātraśca saptātra kulaparvatāḥ / 3ab
indradvīpaḥ kaseruśca tāmravarṇo gabhastimān // 3cd
nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ / 4ab
ayaṃ tu navamasteṣu dvīpaḥ sāgarasaṃvṛtaḥ // 4cd
yojanānāṃ sahasrāṇi dvīpoyaṃ dakṣiṇottarāt / 5ab
nava bhedā bhāratasya 2 madhyabhede .atha pūrvataḥ // 5cd
kirātā yavanāścāpi brāhmaṇādyāśca madhyataḥ / 6ab
vedasmṛtimukhā nadyaḥ pāripātrodbhavāstathā // 6cd
vindhyācca narmmadādyāḥ syuḥ sahyāttāpī payoṣṇikā / 7ab
godāvarībhīmarathīkṛṣṇaveṇādikāstathā // 7cd
malayāt kṛtamālādyāstrisāmādyā mahendrajāḥ / 8ab
kumārādyāḥ śuktimato 3 himādreścandrabhāgakā // 8cd
paścime kurupāñcālamadhyadeśādayaḥsthitāḥ // 9// 9ab


ityāgneye mahāpurāṇe bhāratavarṣaṃ nāmāṣṭādaśādhikaśatatamo .adhyāyaḥ //

Chapter 119

athaikonaviṃśatyadhikaśatatamo .adhyāyaḥ /

mahādvīpādi /
agniruvāca /
lakṣayojanavistāraṃ jambūdvīpaṃ samāvṛtam / 1ab


1 śaktimānṛkṣaparvata iti gha.. , cha.. ca / śuktimānṛkṣaparvata iti ja.. /
2 nava bhedā bhavantyasyeti jha.. /
3 śaktimata iti kha.. , ga.. , gha.. , jha.. ca /
22


lakṣayojanamānena kṣīrodena samantataḥ // 1cd
saṃveṣṭya kṣāramudadhiṃ plakṣadvīpastathā sthitaḥ 1 / 2ab
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarāstathā // 2cd
syācchāntabhayaḥ śiśiraḥ sukhodaya itaḥ paraḥ / 3ab
ānandaśca śivaḥ kṣemo dhruvastannāmavarṣakaṃ // 3cd
maryyādāśailo gomedhaścandro nāradadundbhī / 4ab
somakaḥ sumanāḥ śailo vaibhrājāstajjanāḥ śubhāḥ // 4cd
nadyaḥ pradhānāḥ saptātra plakṣācchākāntikeṣu ca / 5ab
jīvanaṃ pañcasāsraṃ dharmmo varṇāśramātmakaḥ 2 // 5cd
āryyakāḥ kuravaścaiva viviṃśā bhāvinaśca te / 6ab
viprādyāstaiśca somo .arcyo dvilakṣaścābdhilakṣakaḥ // 6cd
mānenekṣurasodena vṛto dviguṇaśālmalaḥ / 7ab
vapuṣmataḥ sapta putrāḥ śālmaleśāstathābhavan // 7cd
śveto .atha haritaścaiva jīmūto lohitaḥ kramāt / 8ab
vaidyuto mānasaścaiva suprabho nāma varṣakaḥ // 8cd
dviguṇo dviguṇenaiva surodena samāvṛtaḥ / 9ab
kumudaścānalaścaiva 3 tṛtīyastu valāhakaḥ // 9cd
droṇaḥ kaṃko .atha 4 mahiṣaḥ kakudmān sapta nimnagāḥ / 10ab
kapilāścāruṇāḥ pītāḥ kṛṣṇāḥ syurbrāhmaṇādayaḥ // 10cd
vāyurūpaṃ yajanti sma surodenāyamāvṛtaḥ 5 / 11ab


1 dvīpastathā smṛta iti jha.. /
2 varṇāśramātmaja iti kha.. , gha.. , ja.. ca /
3 kumudaśconnataścaiveti kha.. , ga.. , gha.. , ṅa.. ca /
4 karko .atheti ka.. /
5 surodena samāvṛta iti gha.. /
23


jyotiṣmataḥ kuśeśāḥ syurudgijo dhenumān sutaḥ // 11cd
dvairatho laṃvano dhairyaḥ kapilaśca prabhākaraḥ / 12ab
viprādyā dadhimukhyāstu brahmarūpaṃ yajanti te // 12cd
vidrumo 1 hemaśailaśca dyutimān puṣpavāṃstathā / 13ab
kuśeśayo hariḥ śailo varṣārthaṃ mandarācalaḥ // 13cd
veṣṭito .ayaṃ ghṛtodena krauñcadvīpena so .apyatha / 14ab
krauñceśvarāḥ dyutimataḥ putrāstannāmavarṣakāḥ // 14cd
kuśalo manonugaścoṣṇaḥ pradhāno .athāndhakārakaḥ / 15ab
muniśca dundubhiḥ sapta sapta śailāśca nimnagāḥ 2 // 15cd
krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ 3 / 16ab
devavṛt puṇḍarīkaśca dundubhirdviguṇo mithaḥ // 16cd
dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā / 17ab
puṣkarāḥ puṣkalā dhanyāstīrthā 4 viprādayo harim // 17cd
yajanti krauñcadvīpastu dadhimaṇḍodakāvṛtaḥ / 18ab
saṃvṛtaḥ śākadvīpena havyācchākeśvarāḥ sutāḥ // 18cd
jaladaśca kumāraśca sukumāro maṇīvakaḥ / 19ab
kuśottaratho modākī drumastannāmavarṣakāḥ // 19cd
udayākhyo jaladharo raivataḥ śyāmakodrakau / 20ab
āmvikeyastathā ramyaḥ keśarī sapta nimnagāḥ // 20cd


1 rudrābha iti ka.. / vikrama iti kha.. , cha.. ca /
2 kuśala ityādiḥ, nimnagā ityantaḥ pāṭho jha.. pustake nāsti /
3 tṛtīyaścānukāraka iti gha.. , jha.. ca /
4 puṣkalāvatyāṃ tīrthā iti gha.. /
24


magā magadhamanasyā 1 mandagāśca dvijātayaḥ 2 / 21ab
yajanti sūryyarūpaṃ tu 3 śākaḥ kṣīrābdhinā vṛtaḥ // 21cd
puṣkareṇāvṛtaḥ so .api dvau putrau savanasya ca / 22ab
manāvīto dhātakiśca varṣe dve nāmacihnite 4 // 22cd
eko .adrirmmānasākhyo .atra madhyato valayākṛtiḥ / 23ab
yojanānāṃ sahasrāṇi vistārocchrāyataḥ samaḥ // 23cd
jīvanaṃ daśasāhasraṃ surairbrahmātra pūjyate / 24ab
svādūdakenodadhinā veṣṭito dvīpamānataḥ // 24cd
ūnātiriktatā cāpāṃ samudreṣu na jāyate / 25ab
udayāstamaneṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ // 25cd
daśottarāṇi pañcaiva 5 aṅgulānāṃ śatāni vai / 26ab
apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ 6 mahāmune // 26cd
svādūdakā bahuguṇā 7 bhūrhaimī jantuvarjjitā / 27ab
lokālokastataḥ śailo yojanāyutavistṛtaḥ // 27cd
lokālokastu tamasāvṛto .athāṇḍakaṭāhataḥ / 28ab
bhūmiḥ sāṇḍakaṭāhena pañcāśatkoṭivistarā 8 // 28cd


ityāgneye mahāpurāṇe dvīpādivarṇanaṃ nāmaikonaviṃśatyadhikaśatatamo .adhyāyaḥ //


1 āgāmyagadhamālasyā iti kha.. , cha.. ca /
2 dvijādaya iti ka.. , kha.. , ṅa.. , cha.. ca /
3 sūryarūpante iti gha.. , ja.. ca /
4 varṣe dve bhāgacihnite iti jha.. /
5 pañcātreti ga.. , ṅa.. ca /
6 samudrāṇāmiti ga.. , ṅa.. , jha.. ca /
7 svādūdakā dvitriguṇeti kha.. , cha.. ca / svādūdakā tu dviguṇeti gha.. , ja.. ca / svādūdakā tu dviguṇeti ga.. , ṅa.. ca /
8 pañcāśatkoṭivistṛteti cha.. /
25


Chapter 120

atha viṃśatyadhikaśatatamo .adhyāyaḥ /

bhuvanakoṣaḥ /
agniruvāca /
vistārastu smṛto bhūmeḥ sahasrāṇi ca saptatiḥ / 1ab
ucchrāyo daśasāhasraṃ pātālañcaikamekakaṃ // 1cd
atalaṃ vitalañcaiva nitalañca gabhastimat / 2ab
mahākhyaṃ sutalañcāgryaṃ pātālañcāpi saptamaṃ // 2cd
kṛṣṇapītāruṇāḥ śuklaśarkkarāśailakāñcanāḥ / 3ab
bhūmayasteṣu ramyeṣu santi daityādayaḥ sukhaṃ // 3cd
pātālānāmadhaścāste śeṣo viṣṇuśca tāmasaḥ / 4ab
guṇānantyātsa cānantataḥ śirasā dhārayanmahīṃ // 4cd
bhuvo .adho narakā naike na patettatra vaiṣṇavaḥ / 5ab
raviṇā bhāsitā pṛthvī yāvattāyannabho mataṃ // 5cd
bhūmeryojanalakṣantu viśiṣṭharavimaṇḍalaṃ / 6ab
raverllakṣeṇa candraśca lakṣānnākṣatramindutaḥ // 6cd
dvilakṣādbhādbudhaścāste budhācchukro dvilakṣataḥ / 7ab
dvilakṣeṇa kujaḥ śukrādbhaumād dvilakṣato guruḥ // 7cd
gurordvilakṣataḥ saurirllakṣātsaptarṣayaḥ śaneḥ / 8ab
lakṣād dhruvo hyṛṣibhyastu trailokyañcocchrayeṇa ca // 8cd
dhruvāt koṭyā maharlloko yatra te kalpavāsinaḥ / 9ab
26

jano dvikoṭitastasmādyatrāsan 1 sanakādayaḥ // 9cd
janāttapaścāṣṭakoṭyā vairājā yatra devatāḥ / 10ab
ṣaṇavatyā tu koṭīnāntapasaḥ satyalokakaḥ // 10cd
apunarmmārakā yatra brahmaloko hi sa smṛtaḥ / 11ab
pādagamyastu bhūrlloko bhuvaḥ sūryyāntaraḥ smṛtaḥ // 11cd
svargaloko dhruvāntastu niyutāni 2 caturddaśa / 12ab
etadaṇḍakaṭāhena vṛto brahmāṇḍavistaraḥ // 12cd
vārivahnyanilākāśaistato bhūtādinā vahiḥ / 13ab
vṛtaṃ daśaguṇairaṇḍaṃ bhūtādirmmahatā tathā // 13cd
daśottarāṇi śeṣāṇi ekaikasmānmahāmune / 14ab
mahāntañca samāvṛtya pradhānaṃ samavasthitaṃ // 14cd
anantasya na tasyāntaḥ saṅkhyānaṃ nāpi vidyate 3 / 15ab
hetubhūtamaśeṣasya prakṛtiḥ sā parā mune // 15cd
asaṅkhyātāni cāṇḍāni tatra jātāni cedṛśāṃ / 16ab
dāruṇyagniryathā tailaṃ tile tadvat pumāniti 4 // 16cd
pradhāne ca sthito 5 vyāpī cetanātmātmavedanaḥ / 17ab
pradhānañca pumāṃścaiva sarvvabhūtātmabhṛtayā 6 // 17cd
viṣṇuśaktyā mahāprājña vṛtau saṃśrayadharmmiṇau / 18ab
tayoḥ 7 saiva pṛthagbhāve kāraṇaṃ saṃśrayasya ca // 18cd


1 yatra vai iti ṅa.. /
2 ayutāni iti ja.. /
3 saṅkhyānaṃ naiva vidyate iti gha.. , jha.. ca / saṅkhyānaṃ na ca vidyate iti ga.. /
4 pumānapi iti gha.. , jha.. ca /
5 pradhāne .avasthitaṃ iti kha.. , ga.. , ṅa.. ca /
6 sarvabhūtānubhūtayā iti ṅa.. /
7 dvayoriti jha.. /
27


kṣobhakāraṇabhūtaśca sargakāle mahāmune / 19ab
yathā śaityaṃ jale vāto vibhartti kaṇikāgataṃ // 19cd
jagacchaktistathā viṣṇoḥ pradhānapratipādikāṃ / 20ab
viṣṇuśaktiṃ samāsādya devādyāḥ sambhavanti hi // 20cd
sa ca viṣṇuḥ svayaṃ brahma yataḥ sarvvamidaṃ jagat / 21ab
yojanānāṃ sahasrāṇi bhāskarasya ratho nava // 21cd
īśādaṇḍastathaivāsya dviguṇo munisattama / 22ab
sārddhakoṭistathā saptaniyutānyadhikāni vai // 22ce
yojanānāntu tasyākṣastatra cakraṃ pratiṣṭhitaṃ / 23ab
trinābhimatipañcāraṃ ṣaṇṇemi dvyayanātmakaṃ // 23cd
saṃvatsaramayaṃ kṛtsnaṃ kālacakraṃ pratiṣṭhitaṃ / 24ab
catvāriṃśatsahasrāṇi dvitīyākṣo vivasvataḥ // 24cd
pañcānyāni tu sārddhāni syandanasya mahāmate / 25ab
akṣapramāṇamubhayoḥ pramāṇantadyugārddhayoḥ // 25cd
hrasvo .akṣastadyugārddhañca dhruvādhāraṃ rathasya vai / 26ab
hayāśca sapta chandāṃsi gāyatryādīni suvrata // 26cd
udayāstamanaṃ jñeyaṃ darśanādarśanaṃ raveḥ / 27ab
yāvanmātrapradeśe tu vaśiṣṭho .avasthito dhruvaḥ // 27cd
svayamāyāti tāvattu bhūmerābhūtasamplave 1 / 28ab
ūrddhottaramṛṣibhyastu dhruvo yatra vyavasthitaḥ // 28cd
etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaraṃ / 29ab
nirddhūtadoṣapaṅkānāṃ yatīnāṃ sthānamuttamaṃ // 29cd


1 bhūmerāhūtasamplave iti gha.. , ja.. ca /
28


tato gaṅgā prabhavati smaraṇāt pāpanāśanī 1 / 30ab
divi rūpaṃ harerjñeyaṃ śiśumārākṛti prabho // 30cd
sthitaḥ pucche dhruvastatra bhraman bhrāmayati grahān / 31ab
sa ratho .adhiṣṭhitā devairādityairṛṣibhirvaraiḥ 2 // 31cd
gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ 3 / 32ab
himoṣṇavārivarṣāṇāṃ kāraṇaṃ bhagavān raviḥ // 32cd
ṛgvedādimayo viṣṇuḥ sa śubhāśubhakāraṇaṃ / 33ab
rathastricakraḥ somasya kundābhāstasya vājinaḥ 4 // 33cd
vāmadakṣiṇato yuktā daśa tena caratyasau / 34ab
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca // 34cd
trayastriṃśattathā devāḥ pivanti kṣaṇadākaraṃ 5 / 35ab
ekāṃ kalāñca pitara ekāmāraśmisaṃsthitāḥ // 35cd
vāyvagnidravyasambhūto rathaścandrasutasya ca / 36ab
aṣṭābhisturagairyukto budhastena caratyapi // 36cd
śukrasyāpi ratho .aṣṭāśvo bhaumasyāpi rathastathā / 37ab
vṛhaspate ratho .aṣṭāśvaḥ śaneraṣṭāśvako rathaḥ // 37cd
svarbhānośca ratho .aṣṭāśvaḥ ketoścāṣṭāśvako rathaḥ / 38ab
yadadya vaiṣṇavaḥ kāyastato vipra vasundharā // 38cd


1 sarvapāpapraṇāśinīti ja.. /
2 ṛṣibho raveriti ga.. , gha.. , ṅa.. , ja.. ca /
3 saratha ityādiḥ, rākṣasairityantaḥ pāṭhaḥ jha.. pustake nāsti /
4 kundābhāstatra vājina iti ka.. , gha.. , ṅa.. ca /
5 kṣaṇadācaramiti jha.. /
29


padmākārā samudbhūtā parvatādyādisaṃyutā / 39ab
jyotirbhuvananadyadrisamudravanakaṃ hariḥ // 39cd
yadasti nāsti tadviṣṇurviṣṇujñānavijṛmbhitaṃ 1 / 40ab
na vijñānamṛte kiñcij jñānaṃ viṣṇuḥ parampadaṃ // 40cd
tat kuryyād yena viṣṇuḥ syāt satyaṃ jñānamanantakaṃ / 41ab
paṭhed bhuvanakoṣaṃ hi yaḥ so .avāptasukhātmabhāk // 41cd
jyotiḥśāstrādividhyāśca śubhāśubhādhipo hariḥ 2 // 24// 42ab


ityāgneye mahāpurāṇe bhuvanakoṣo nāma viṃśatyadhikaśatatamo .adhyāyaḥ //

Chapter 121

athaikaviṃśādhikaśatatamo .adhyāyaḥ /

jyotiḥśāstraṃ /
agniruvāca /
jyotiḥśāstraṃ pravakṣyāmi śubhāśubhavivekadaṃ / 1ab
cāturlakṣasya sāraṃ yat taj jñātvā sarvvavidbhavet // 1cd
ṣa.ṛaṣṭake 3 vivāho na na ca dvidvādaśe striyāḥ / 2ab
na trikoṇe hyatha prītiḥ 4 śeṣe ca samasaptake // 2cd


1 jñānavijñānajṛmbhitamiti ja.. /
2 śubhāśubhāśayo haririti kha.. , cha.. ca /
3 ṣaṭkāṣṭake iti kha.. , ga.. , gha.. , ṅa.. , ja.. ca /
4 na trikoṇeṣu prītiḥ syāditi ja.. /
30


dvidvādaśe trikoṇe ca maitrīkṣetrapayoryadi / 3ab
bhavedekādhipatyañca tārāprītirathāpi vā // 3cd
tathāpi kāryyaḥ saṃyogo na tu ṣaṭkāṣṭake punaḥ / 4ab
jīve bhṛgau cāstamite mriyate ca pumān striyā // 4cd
gurukṣetragate sūrye sūryyakṣetragate gurau / 5ab
vivāhaṃ na praśaṃsanti kanyāvaidhavyakṛdbhavet // 5cd
aticāre tripakṣaṃ syādvakre māsacatuṣṭayaṃ / 6ab
vratodvāhau na kurvvīta gurorvakrāticārayoḥ // 6cd
caitre pauṣe na riktāsu harau supte kuje ravau / 7ab
candrakṣaye cāśubhaṃ syāt sandhyākālaḥ śubhāvahaḥ // 7cd
rohiṇī cottarā mūlaṃ svātī hasto .atha revatī / 8ab
tule na mithune śasto vivāhaḥ parikīrttitaḥ // 8cd
vivāhe karṇabedhe ca vrate puṃsavane tathā / 9ab
prāśane cādyacū.ṛāyāṃ biddharkṣañca vivarjjayet 1 // 9cd
śravaṇe mūlapuṣye ca sūryyamaṅgalajīvake / 10ab
kumbhe siṃhe ca mithune karmma puṃsavanaṃ smṛtaṃ // 10cd
haste mūle mṛge pauṣṇe budhe śukre ca niṣkṛtiḥ / 11ab
arkendujīvabhṛguje mūle tāmbūlabhakṣaṇaṃ // 11cd
annasya prāśanaṃ śukre jīve mṛge ca maunake 2 / 12ab
hastādipañcake puṣpe kṛttikāditraye tathā // 12cd


1 viddhamṛkṣaṃ vivarjayet iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca /
2 jīve makaramīnake iti jha.. /
31


aśvinyāmatha revatyāṃ navānnaphalabhakṣaṇaṃ / 13ab
puṣyo hastā tathā jyeṣṭhā rohiṇī śravaṇāśvinau // 13cd
svātisaumye ca bhaiṣajyaṃ kuryyādanyatra varjayet / 14ab
pūrvātrayaṃ 1 maghā yāmyaṃ pāvanaṃ 2 śravaṇatrayaṃ // 14cd
bhaumādityaśanervāre snātavyaṃ rogamuktitaḥ / 15ab
pārthive cāṣṭahrīṃkāraṃ madhye nāma ca dikṣu ca // 15cd
hrīṃ puṭaṃ pārthive dikṣu hrīṃ vidikṣu likhedvasūn / 16ab
gorocanākuṅkumena bhūrje vastre gale dhṛtaṃ // 16cd
śatravo vaśamāyānti mantreṇānena niścitaṃ / 17ab
śrīṃ hrīṃ sampuṭaṃ nāma śrīṃ hrīṃ patrāṣṭake kramāt // 17cd
gorocanākuṅkumena bhūrje .atha subhagāvṛte / 18ab
gomadhyavāgamaḥ patre haridrāyā rasena ca // 18cd
śilāpaṭṭe .arīn stambhayati bhūmāvadhomukhīkṛtaṃ / 19ab
oṃ hūṃ saḥ 3 sampuṭannāma oṃ hūṃ saḥ 4 patrāṣṭake kramāt // 19cd
gorocanākuṅkumena bhūrje mṛtyunivāraṇaṃ / 20ab
ekapañcanavaprītyai 5 dviṣaṭdvādaśayogakāḥ // 20cd
trisaptaikādaśe lābho vedāṣṭadvādaśe ripuḥ / 21ab
tanurdhanañca sahajaḥ suhṛt suto ripustathā // 21cd
jāyā nidhanadharmmau ca karmmāyavyayakaṃ kramāt / 22ab


1 pūrvātrikamiti ja.. /
2 pāvakamiti ṅa.. /
3 oṃ hraṃ sa iti cha.. /
4 oṃ jūṃ sa iti kha.. / oṃ hraṃ sa iti cha.. /
5 ekapañcanavaśāntyai iti ja.. /
32


sphuṭaṃ meṣādilagneṣu navatārābalaṃ vadet // 22cd
janma sampadvipat kṣemaṃ pratyariḥ sādhakaḥ kramāt / 23ab
nidhanaṃ mitraparamamitraṃ tārābalaṃ viduḥ // 23cd
dhāre jñaguruśukrāṇāṃ sūryyācandramasostathā / 24ab
māghādimāsāṣaṭke tu kṣīramādyaṃ praśasyate // 24cd
karṇabedho budhe jīve puṣye śravaṇacitrayoḥ / 25ab
pañcame .abde cādhyayanaṃ ṣaṣṭhīṃ pratipadantyajet // 25cd
riktāṃ pañcadaśīṃ bhaumaṃ prārcya vāṇīṃ hariṃ śriyaṃ / 26ab
māghādimāsaṣaṭke tu 1 makhalābandhanaṃ śubhaṃ // 26cd
cū.ṛākaraṇakādyañca śravaṇādau na śasyate / 27ab
astaṃ yāte guro śukre kṣīṇe ca śaśalāñchane // 27cd
upanītasya viprasya mṛtyuṃ jāḍyaṃ vinirddiśet / 28ab
kṣaurarkṣe śubhavāre ca samāvarttanamiṣyate // 28cd
śubhakṣetre vilagneṣu śubhayuktekṣiteṣu ca / 29ab
aśvinīmaghācitrāsu svātīyāmyottarāsu ca // 29cd
punarvvasau tathā puṣye dhanurvedaḥ praśasyate / 30ab
bharaṇyārdrā maghāśleṣā vahnibhagarkṣayostathā // 30cd
jijīviṣurnna kurvvīta vastraprāvaraṇaṃ naraḥ / 31ab
gurau śukre budhe vastraṃ vivāhādau na bhādikaṃ // 31cd
revatyaśvidhaniṣṭhāsu hastādiṣu ca pañcasu / 32ab
śaṅkhavidrumaratnānāṃ paridhānaṃ praśasyate // 32cd


1 māghādimāsaṣaṭkeṣu iti jha.. /
33


yāmyasarpadhaniṣṭhāsu 1 triṣu pūrvveṣu vāruṇe 2 / 33ab
krītaṃ hānikaraṃ dravyaṃ vikrītaṃ lābhakṛdbhavet // 33cd
aśvinīsvāticitrāsu revatyāṃ vāruṇe harau / 34ab
krītaṃ lābhakaraṃ dravayaṃ vikrītaṃ hānikṛdbhavet // 34cd
bharaṇī trīṇi pūrvāṇi ārdrāśleṣā maghānilāḥ / 35ab
vahnijyeṣṭhāviśākhāsu svāmino nopatiṣṭhate // 35cd
dravyaṃ dattaṃ prayuktaṃ vā yatra nikṣipyate dhanaṃ / 36ab
uttare śravaṇe śākre kuryādrājābhiṣecanaṃ // 36cd
caitraṃ jyeṣṭhaṃ tathā bhādramāśvinaṃ pauṣameva ca / 37ab
māghaṃ caiva parityajya śeṣamāse gṛhaṃ śubhaṃ // 37cd
aśvinī rohiṇī mūlamuttarātrayamaindavaṃ / 38ab
svātī hastānurādhā ca gṛhārambhe praśasyate // 38cd
ādityabhaumavarjantu vāpīprāsādake tathā / 39ab
siṃharāśigate jīve gurvvāditye malimluce // 39cd
bāle vṛddhe .astage śukre gṛhakarmma vivarjayet / 40ab
agnidāho bhayaṃ rogo rājapī.ṛā dhanakṣatiḥ // 40cd
saṅgrahe tṛṇakāṣṭhānāṃ kṛte śravaṇapañcake / 41ab
gṛhapraveśanaṃ kuryyāddhaniṣṭhottaravāruṇe // 41cd
naukāyā ghaṭane dvitripañcasaptatrayodaśī / 42ab
nṛpadarśī dhaniṣṭhāsu hastāpauṣṇāśvinīṣu ca // 42cd
pūrvātrayandhaniṣṭhārdrā vahniḥ saumyaviśākhayoḥ / 43ab


1 yāmyasarpaviśākhāsu iti gha.. , ja.. ca /
2 pūrveṣu cānale iti ga.. , gha.. , ṅa.. ca.. /
34


aśleṣā cāśvinī caiva yātrāsiddhistu sampadā 1 // 43cd
triṣūttareṣu rohiṇyāṃ sinībālī caturddaśī / 44ab
śravaṇā caiva hastā ca citrā ca vaiṣṇavī tathā // 44cd
goṣṭhayātrāṃ na kurvīta praveśaṃ naiva kārayet / 45ab
anilottararohiṇyāṃ mṛgamūlapunarvasau // 45cd
puṣyaśravaṇahasteṣu kṛṣikarmma samācaret 2 / 46ab
punarvasūttarāsvātībhagamūlendravāruṇe 3 // 46cd
guroḥ śukrasya vāre vā vāre ca 4 somabhāsvatoḥ / 47ab
vṛṣalagne ca karttavyaṅkanyāyāṃ mithune tathā // 47cd
dvipañca 5 daśamī sapta tṛtīyā ca trayodaśī / 48ab
revatīrohiṇīndrāgnihastamaitrottareṣu 6 ca // 48cd
mandāravarjjaṃ vījāni vāpayet sampadarthyapi 7 / 49ab
revatīhastamūleṣu śravaṇe bhagamaitrayoḥ // 49cd
pitṛdaive tathā saumye dhānyacchedaṃ mṛgodaye / 50ab
hastacitrāditisvātau revatyāṃ śravaṇatraye // 50cd
sthire lagne 8 gurorvāre atha 9 bhārgavasaumyayoḥ / 51ab
yāmyāditimaghājyeṣṭhāsūttareṣu praveśayet // 51cd


1 yātrāsiddhiṣu sampada iti ga.. , ja.. ca /
2 samārabhediti gha.. , ṅa.. ca /
3 bhagamūle ca vāruṇe iti kha.. , cha.. ca /
4 vāre vā iti ja.. /
5 tripañceti ja.. /
6 hastamaitrottarāsu iti ja.. /
7 vāpayet saṃyatopi ceti kha.. , cha.. , ja.. ca /
8 care lagne iti jha.. /
9 gurorvārethavā iti gha.. , ja.. ca /
35


oṃ dhanadāya 1 sarvvadhaneśāya dehi me dhanaṃ svāhā 2 / oṃ nave varṣe ilādevi lokasaṃvarddhani kāmarūpiṇi dehi me dhanaṃ svāhā //
patrasthaṃ likhitaṃ dhānyarāśisthaṃ dhānyavarddhanaṃ / 52ab
tripūrvvāsu viśākhāyāṃ dhaniṣṭhāvāruṇe .api ca // 52cd
eteṣu ṣaṭsu vijñeyaṃ dhānyaniṣkramaṇaṃ budhaiḥ / 53ab
devatārāmavāpyādipratiṣṭhodaṅmukhe ravau // 53cd
mithunastheravau darśādyādi syād dvādaśī tithiḥ / 54ab
sadā tatraiva karttavyaṃ śayanaṃ cakrapāṇinaḥ // 54cd
siṃhatauliṅgate 3 cārkke darśādyadvādaśīdvayaṃ / 55ab
ādāvindrasamuptyānaṃ prabodhaśca hareḥ kramāt // 55cd
tathā kanyāgate bhānau 4 durgoptyāne tathāṣṭamī / 56ab
tripādeṣu ca ṛkṣeṣu yadā bhadrā tithirbhavet // 56cd
bhaumādityaśanaiścāri vijñeyaṃ tat tripuṣkaraṃ / 57ab
sarvakarmmaṇyupādeyā viśuddhiścandratārayoḥ 5 // 57cd
janmāśritastriṣaṣṭhaśca saptamo daśamastathā / 58ab
ekādaśaḥ śaśī yeṣānteṣāmeva śubhaṃ vadet // 58cd
śuklapakṣe dvītīyaśca pañcamo navamaḥ śubhaḥ / 59ab
mitrātimitrasādhakasampatkṣemāditārakāḥ // 59cd


1 .o śrīṃ dhanadāyeti ja.. /
2 ``nave varṣe gurorvāre atha bhārgavasaumyayoḥ'' eṣa pāṭhotra cha.. pustakedhiko .asti /
3 siṃhatauligate iti kha.. /
4 kanyārāśigate bhānau iti gha.. /
5 viśuddhiścandrasūryayoriti ja.. /
36


janmanā mṛtyumāpnoti vipadā dhanasaṅkṣayaṃ / 60ab
pratyarau maraṇaṃ vidyānnidhane yāti pañcatāṃ // 60cd
kṛṣṇāṣṭamīdinādūrddhvaṃ yāvacchuklāṣṭamīdinaṃ 1 / 61ab
tāvat kālaṃ śaśī kṣīṇaḥ pūrṇastatropari smṛtaḥ // 61cd
vṛṣe ca mithune bhānau jīve candrendradaivate 2 / 62ab
paurṇamāsī gurorvāre mahājyauṣṭhī prakīrttitā // 62cd
aindre guruḥ śaśī caiva prājāpatye ravistathā / 63ab
pūrṇimā jyeṣṭhamāsasya mahājyauṣṭhī prakīrttitā // 63cd
svātyantare yantraniṣṭhe śakrasyotthāpayed dhvajaṃ / 64ab
haryyṛkṣapāde 3 cāśvinyāṃ saptāhānte visarjayet // 64cd
sarvaṃ hemasamandānaṃ sarve brahmasamā dvijāḥ / 65ab
sarvaṃ gaṅgāsamantoyaṃ rāhugraste divākare // 65cd
dhvāṅkṣī mahodarī ghorā mandā mandākinī dvijāḥ 4 / 66ab
rākṣasī ca krameṇārkātsaṅkrāntirnāmabhiḥ smṛtā // 66cd
bālave kaulave nāge taitile karaṇe yadi / 67ab
uttiṣṭhan saṅkramatyarkrastadā lokaḥ 5 sukhī bhavet // 67cd
gare vave vaṇigviṣṭau kintughne śakunau vrajet / 68ab
rājño doṣeṇa loko .ayampīḍyate sampadā samaṃ // 68cd
catuṣpādviṣṭivāṇijye śayitaḥ saṅkramedraviḥ / 69ab


1 kṛṣṇāṣṭamīdalādūrddhvaṃ yāvacchuklāṣṭamīdalamiti ḍa.. /
2 jīve candrendradaivatamiti ja.. /
3 indrādyapāda iti kha.. , ga.. ca / haryādyapāde iti ṅa.. /
4 mandākinī tatheti kha.. , gha.. , cha.. ca / mandākinīti ceti jha.. /
5 tathā loka iti kha.. /
37


durbhikṣaṃ rājasaṅgrāmo dampatyoḥ saṃśayo bhavet // 69cd
ādhāne janmanakṣatre vyādhau kleśādikaṃ bhavet / 70ab
kṛttikāyānnavadinantrirātraṃ rohiṇīṣu ca // 70cd
mṛgaśiraḥpañcarātraṃ ārdrāsu 1 prāṇanāśanaṃ / 71ab
punarvasau ca puṣye ca saptarātraṃ vidhīyate // 71cd
navarātraṃ tathāśleṣā śmaśānāntaṃ maghāsu ca / 72ab
dvau māsau pūrvaphālgunyāmuttarāsu tripañcakam 2 // 72cd
haste tu dṛśyate citrā arddhamāsantu pīḍanam / 73ab
māsadvayantathā svātirviśākhā viṃśatirdinaṃ // 73cd
maitre caiva daśāhāni jyeṣṭhāsvevārddhamāsakam / 74ab
mūle na jāyate mokṣaḥ pūrvāṣāḍhā tripañcakam 3 // 74cd
uttarā dinaviṃśatyā dvau māsau śravaṇena ca / 75ab
dhaniṣṭhā cārddhamāsañca vāruṇe ca daśāhakam // 75cd
na ca bhādrapade mokṣa uttarāsu tripañcakam / 76ab
revatī daśarātrañca ahorātrantathāśvinī // 76cd
bharaṇyāṃ prāṇahāniḥ syād gāyatrīhomataḥ śubhaṃ / 77ab
pañcadhānyatilājyādyairdhenudānandvije śamaṃ // 77cd
daśā sūryyasya ṣaṣṭhābdā indoḥ pañcadaśaiva tu / 78ab
aṣṭau varṣāṇi bhaumasya daśasaptadaśā budhe // 78cd


1 ārdrāyāmiti ga.. , ja.. ca /
2 uttarāsu trirātrakamiti jha.. /
3 pūrvāṣāḍhādinapañcakamiti ka.. / haste tu dṛśyate ityādiḥ, pūrvāṣāḍhātripañcakamityantaḥ pāṭhaḥ ḍa.. , cha.. , pustakadvaye nāsti /
38


daśābdāni daśā paṅgorūnaviṃśadgurordṛśā / 76ab
rāhordvādaśavarṣāṇi bhārgavasyaikaviṃśatiḥ // 76cd


ityāgneye mahāpurāṇe jyotiḥśastrasāro nāma ekaviṃśatyadhikaśatatamo .adhyāyaḥ //

Chapter 122

atha dvāviṃśatyadhikaśatatamo .adhyāyaḥ /

kālagaṇanaṃ /
agniruvāca /
kālaḥ samāgaṇo vakṣye gaṇitaṃ kālabuddhaye / 1ab
kālaḥ samāgaṇo .arkkaghno 1 māsaiścaitrādibhiryutaḥ // 1cd
dvighno dviṣṭhaḥ savedaḥ syāt pañcāṅgaṣṭayuto guṇaḥ 2 / 2ab
triṣṭho madhyo vasuguṇaḥ punarvedaguṇaśca saḥ // 2cd
aṣṭarandhrāgnihīnaḥ 3 syādadhaḥ saikarasāṣṭakaiḥ / 3ab
madhyo hīnaḥ ṣaṣṭihato 4 labdhayuktastathopari // 3cd
nyūnaḥ saptakṛto vārastadadhastithināḍayaḥ / 4ab
saguṇo dviguṇaścoroddhvaṃ tribhirūno guṇaḥ punaḥ // 4cd
adhaḥ svarāmasaṃyukto rasārkkāṣṭaphalairyutaḥ / 5ab
aṣṭāviṃśaccheṣapiṇḍastithināḍyā adhaḥ sthitaḥ // 5cd


1 samāgaṇorkābda iti kha.. , cha.. ca /
2 pañcadaśayuto gaṇa iti ja.. /
3 aṣṭacandrāgnihīna iti ja.. /
4 ṣaṣṭihata iti ṅa.. /
39


guṇastisṛbhirūnorddhaṃ dvābhyāṃ ca guṇayet punaḥ / 6ab
madhye rudraguṇaḥ kāryyo hyadhaḥ saiko navāgnibhiḥ 1 // 6cd
labdhahīno 2 bhavenmadhyo dvāviṃśativivarjjitaḥ / 7ab
ṣaṣṭiśeṣe ṛṇaṃ jñeyaṃ labdhamūrddhvaṃ vinikṣipet // 7cd
saptaviṃśatiśeṣastu dhruvo nakṣatrayogayoḥ / 8ab
māsi māsi kṣiped vārandvātriṃśadghaṭikāstithau // 8cd
dve piṇḍe dve ca nakṣatre nāḍya ekādaśa hyṛṇe / 9ab
vārasthāne tithindadyāt saptabhirbhārgavamāharet // 9cd
śeṣavārāśca sūryyādyā ghaṭikāsu ca pātayet / 10ab
piṇḍakeṣu tithindadyāddhareccaiva caturddaśa // 10cd
ṛṇaṃ dhanaṃ dhanamṛṇaṃ kramāj jñeyaṃ caturddaśe / 11ab
prathame trayodaśe pañca dvitīyadvādaśe daśa // 11cd
pañcadaśastṛtīye ca tathācaikādaśe smṛtāṃ / 12ab
caturthe daśame caiva bhavedekonaviṃśatiḥ // 12cd
pañcame navame caiva dvāviṃśatirudāhṛtāḥ / 13ab
ṣaṣṭhāṣṭame tvakhaṇḍāḥ syuścaturviṃśatireva ca // 13cd
saptame pañcaviṃśaḥ syāt khaṇḍaśaḥ piṇḍikād bhavet 3 / 14ab
karkaṭādau haredrāśimṛtuvedatrayaiḥ kramāt // 14cd
tulādau prātilomyena trayo vedarasāḥ kramāt / 15ab


1 saikena saptakairiti kha.. , ga.. ca /
2 ṛtuhīna iti ṅa.. /
3 khaṇḍakaḥ piṇḍakādbhavediti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca /
40


makarādau dīyate ca rasavedatrayaḥ kramāt / 15ab
meṣādau prātilomyena trayo vedarasāḥ kramāt 1 / 16ab
kheṣavaḥ khayugā maitraṃ meṣādau vikalā dhanam // 16cd
karkaṭe prātilomyaṃ syādṛṇametat tulādike / 17ab
caturguṇā tithirjñeyā vikalāśceha sarvadā // 17cd
hanyālliptāgatāgāmipiṇḍasaṅkhyāphalantaraiḥ / 18ab
ṣaṣṭyāptaṃ prathamoccāryye hānau deyandhane dhanam // 18cd
dvitīyoccarite varge vaiparītyamiti sthitiḥ / 19ab
tithirdviguṇitā kāryyā ṣaḍbhāgaparivarjjitā // 19cd
ravikarmmaviparītā tithināḍīsamāyutā / 20ab
ṛṇe śuddhe tu nāḍyaḥ syurṛṇaṃ śudhyeta no yadā // 20cd
saṣaṣṭikaṃ pradeyantat ṣaṣṭyādhikye ca tattyajet 2 / 21ab
nakṣatraṃ tithimiśraṃ syāccaturbhirguṇitā tithiḥ // 21cd
tithistribhāgasaṃyuktā ṛṇena ca tathānvitā / 22ab
tithiratra citā kāryyā tadvedādyogaśodhanaṃ // 22cd
ravicandrau samau kṛtvā yogo bhavati niścalaḥ / 23ab
ekonā tithirdviguṇā saptabhinnā kṛtirdvidhā 3 // 23cd
tithiśca dviguṇaikonā kṛtāṅgaiḥ karaṇanniśi / 24ab


1 makarādau ityādiḥ, vedarasāḥ kramādityantaḥ pāṭhaḥ cha.. pustake nāsti /
2 santyajediti gha.. /
3 saptabhinnā gatirdvidheti kha.. / saptacchinnā kṛtirdvidheti gha.. , ja.. ca /
41


kṛṣṇacaturddaśyante śakuniḥ parvaṇīha catuṣpadaṃ // 24cd
prathame tithyarddhato hi kintughnaṃ pratipanmukhe // 25// 25ab


ityāgneye mahāpurāṇe kālagaṇanaṃ nāma dvāviṃśatyadhikaśatatamo .adhyāyaḥ //

Chapter 123

atha trayoviṃśatyadhikaśatatamo .adhyāyaḥ /

yuddhajayārṇavīyanānāyogāḥ /
agniruvāca /
vakṣye jayaśubhādyarthaṃ sāraṃ yuddhajayārṇave / 1ab
aiueo svarāḥ syuḥ kramānnandādikā tithiḥ // 1cd
kādihāntā bhaumaravī jñasomau gurubhārgavau / 2ab
śanirddakṣiṇanāḍyāntu bhaumārkaśanayaḥ pare // 2cd
khārṇavaḥ khasasairguṇyo rudrairbhāgaṃ samāharet / 3ab
rasāhatantu tat kṛtvā pūrvabhāgena bhājayet // 3cd
vahnibhiścāhataṃ kṛtvā 1 rūpantatraiva nikṣipet / 4ab
spandanaṃ nāḍyāḥ phalāni saprāṇaspandanaṃ punaḥ // 4cd
anenaiva tu mānena udayanti dine dine / 5ab
sphuraṇaisribhirucchvāsa ucchvāsaistu palaṃ smṛtam // 5cd


1 vahnibhiśca hṛtaṃ kṛtvā iti gha.. /
42


ṣaṣṭibhiśca palairliptā liptāṣaṣṭistvaharniśaṃ / 6ab
pañcamārddhodaye bālakumārayuvavṛddhakāḥ // 6cd
mṛtyuryenodayastena cāstamekādaśāṃśakaiḥ / 7ab
kulāgame bhavedbhaṅgaḥ samṛtyuḥ pañcamo .apivā // 7cd
svarodayañcakraṃ /
śanicakre cārddhamāsaṅgrahāṇāmudayaḥ kramāt / 8ab
vibhāgaiḥ pañcadaśabhiḥ śanibhāgastu mṛtyudaḥ // 8cd
śanicakraṃ /
daśakoṭisahasrāṇi arvudānyarvudaṃ haret 1 / 9ab
trayodaśe ca lakṣāṇi pramāṇaṃ kūrmmarūpiṇaḥ // 9cd
maghādau kṛttikādyantastaddeśāntaḥ śanisthitau / 10ab
kūrmmacakraṃ /
rāhucakre ca saptorddhamadhaḥ sapta ca saṃlikhet 2 // 10cd
vāyvagnyoścaiva nairṛtye pūrṇimāgneyabhāgataḥ / 11ab
abhāvāsyāṃ vāyave ca rāhurvai tithirūpakaḥ // 11cd
rakāraṃ dakṣabhāge tu hakāraṃ vāyave likhet / 12ab
pratipadādau kakārādīn sakāraṃ nairṛte punaḥ // 12cd
rāhormukhe tu bhaṅgaḥ syāditi rāhurudāhṛtaḥ / 13ab
viṣṭiragnau 3 paurṇamāsyāṃ karāṇīndre tṛtīyakaṃ // 13cd
ghorā yāmyāntu saptamyāṃ daśamyāṃ raudrasaumyagā / 14ab
caturdaśyāntu vāyavye caturthyāṃ varuṇāśraye // 14cd


1 arvudānyarvudaṃ kramāditi jha.. /
2 saptarasāṃllikhediti jha.. /
3 viṣṭirvahnau iti ga.. /
43


śuklāṣṭabhyāṃ dakṣiṇe ca ekādaśyāṃ bhṛśantyajet / 15ab
raudraścaiva tathā śveto maitraḥ sārabhaṭastathā // 15cd
sāvitrī virocanaśca jayadevo .abhijittathā 1 / 16ab
rāvaṇo vijayaścaiva nandī varuṇa eva ca // 16cd
yamasaumyau bhavaścānte daśapañcamuhūrttakāḥ / 17ab
raudre raudrāṇi kurvīta śvete snānādikaṃ caret // 17cd
maitre kanyāvivāhādi śubhaṃ sārabhaṭe caret / 18ab
sāvitre sthāpanādyaṃ vā virocane nṛpakriyā // 18cd
jayadeve jayaṃ kuryyād rāvaṇe raṇakarmma ca 2 / 19ab
vijaye kṛṣivāṇijyaṃ paṭabandhaṃ ca nandini // 19cd
varuṇe ca ta.ṛāgādi nāśakarmma yame caret / 20ab
saumye saumyādi kurvvīta bhavellagnamaharddivā // 20cd
yogā nāmnā viruddhāḥ syuryogā nāmnaiva śobhanāḥ / 21ab
rāhurindrātsamīrañca vāyorddakṣaṃ yamācchivam 3 // 21cd
śivādāpyañjalādagniragneḥ saumyantatastrayam / 22ab
tataśca saṅkramaṃ hanti catasro ghaṭikābhraman // 22cd
rāhucakraṃ /
caṇḍīndrāṇī vārāhī ca muśalī girikarṇikā / 23ab
balā cātibalā kṣīrī mallikājātiyūthikāḥ // 23cd
yathālābhaṃ dhārayettāḥ śvetārkkaśca śatāvarī / 24ab
guḍūcī vāgurī divyā oṣadhyo dhāritā jaye // 24cd


1 spandanamityādiḥ, jayadevobhijittathetyantaḥ pāṭhaḥ gha.. pustake nāsti /
2 jīvakarma ceti kha.. /
3 vāyoryāmyaṃ tataḥ śivamiti gha.. /
44


oṃ namo bhairavāya 1 khaḍgaparaśuhastāya oṃ hrūṃ 2 vighnavināśāya oṃ hrūṃ 3 phaṭ /
anenaiva tu mantreṇa śikhābandhādikṛjjaye / 25ab
tilakañcāñjanañcaiva dhūpalepanameva ca // 25cd
snānapānāni tailāni yogadhūlimataḥ śṛṇu / 26ab
śubhagā manaḥśilā tālaṃ lākṣārasasamanvitaṃ // 26cd
taruṇīkṣīrasaṃyukto lalāṭe tilako vaśe / 27ab
viṣṇukrāntā ca sarpākṣī sahadevañca 4 rocanā // 27cd
ajādugdhena saṃpiṣṭaṃ tilakovaśyakārakaḥ / 28ab
priyaṅgukuṅkumaṃ kuṣṭhaṃ mohanī tagaraṃ ghṛtaṃ // 28cd
tilako vaśyakṛttacca rocanā raktacandanaṃ / 29ab
niśā manaḥśilā tālaṃ priyaṅgusarṣapāstathā // 29cd
mohanī haritā krāntā sahadevī śikhā tathā / 30ab
mātulaṅgarasaiḥ piṣṭaṃ lalāṭe tilako vaśe // 30cd
sendrāḥ surā vaśaṃ yānti kiṃ punaḥ kṣudramānuṣāḥ / 31ab
mañjiṣṭhā candanaṃ raktaṃ kaṭkandā vilāsinī // 31cd
punarnavāsamāyukto lepo .ayaṃ bhāskaro vaśe / 32ab
candanaṃ nāgapuṣpañca mañjiṣṭhā tagaraṃ vacā 5 // 32cd
lodhnapriyaṅgurajanīmāṃsītailaṃ vaśaṅkaraṃ / 33ab


ityāgneye mahāpurāṇe nānāyogā nāma trayoviṃśatyadhikaśatatamo .adhyāyaḥ //


1 oṃ namo bhagavate bhairavāyeti kha.. , gha.. ca /
2,3 oṃ hūmiti kha.. , ja.. ca /
4 sahadevā ceti ṅa.. /
5 mañjiṣṭhā tagarantatheti ka.. / mañjiṣṭhā bhallakaṃ vaceti cha.. /
45


Chapter 124

atha caturviṃśatyadhikaśatatamo .adhyāyaḥ /

yuddhajayārṇavīyajyotiḥśāstrasāraḥ /
agniruvāca /
jyotiḥśāstrādisārañca vakṣye yuddhajayārṇave / 1ab
vinā mantroṣadhādyañca yathomāmīśvaro .abravīt 1 // 1cd
devyuvāca /
devairjitā dānavāśca 2 yenopāyena tadvada / 2ab
śubhāśubhavivekādyaṃ jñānaṃ yuddhajayārṇavaṃ // 2cd
īśvara uvāca /
mūladevecchayā jātā śaktiḥ pañcādaśākṣarā / 3ab
carācaraṃ tato jātaṃ yāmārādhyākhilārthavit 3 // 3cd
mantrapīṭhaṃ pravakṣyāmi pañcamantrasamudbhavaṃ / 4ab
te mantrāḥ sarvamantrāṇāṃ jīvite maraṇe sthitāḥ // 4cd
ṛgyajuḥsāmātharvākhyavedamantrāḥ krameṇa te / 5ab
sadyojātādayo mantrā brahmā viṣṇuśca rudrakaḥ // 5cd
īśaḥ saptaśikhā devāḥ śakrādyāḥ pañca ca svarāḥ / 6ab
aiueo kalāśca mūlaṃ brahmeti kīrttitaṃ // 6cd
kāṣṭhamadhye tathā vahnirapravṛddho na dṛśyate / 7ab
vidyamānā tathā dehe śivaśaktirna dṛśyate // 7cd
ādau śaktiḥ samutpannā oṅkārasvarabhūṣitā / 8ab
tato vindurmmahādevi ekāreṇa vyavasthitaḥ // 8cd


1 īśvaro .avadat iti gha.. /
2 dānavādyā iti ja.. /
3 yāmārādhyākhilātmaviditi kha.. , ga.. ca /
46


jāto nāda ukārastu nadate hṛdi saṃsthitaḥ / 9ab
arddhacandra ikārastu mokṣamārgasya bodhakaḥ // 9cd
akāro vyakta utpanno bhogamokṣapradaḥ paraḥ 1 / 10ab
akāra aiśvare bhūmirnivṛttiśca kalā smṛtā // 10cd
gandhonavījaḥ prāṇākhya iḍāśaktiḥ sthirā smṛtā / 11ab
ikāraśca pratiṣṭhākhyo raso pālaśca piṅgalā // 11cd
krūrā śaktirīvījaḥ syāddharavījo .agnirūpavān / 12ab
vidyā samānā gāndhārī śaktiśca dahanī smṛtā // 12cd
praśāntirvāryupasparśo yaścodānaścalā kriyā / 13ab
oṅkāraḥ śāntyatītākhyaḥ khaśabdayūthapāṇinaḥ // 13cd
pañca vargāḥ svarā jātāḥ kujajñagurubhārgavāḥ / 14ab
śaniḥ kramādakārādyāḥ kakārādyāstvadhaḥ sthitāḥ // 14cd
etanmūlamataḥ sarvaṃ jñāyate sacarācaraṃ / 15ab
vidyāpīṭhaṃ pravakṣyāmi praṇavaḥ śiva īritaḥ // 15cd
umā somaḥ svayaṃ śaktirvāmā jyeṣṭhā ca raudrāpi / 16ab
brahmā viṣṇuḥ kramādrudro guṇāḥ sargādayastrayaḥ // 16cd
ratnanāḍītrayañcaiva 2 sthūlaḥ sūkṣmaḥ paro .aparaḥ / 17ab
cintayecchvetavarṇantaṃ muñcamānaṃ parāmṛtaṃ // 17cd
plāvyamānaṃ yathātmānaṃ cintayettaṃ divāniśaṃ / 18ab
ajaratvaṃ bhaveddevi śivatvamupagacchati 3 // 18cd


1 bhogamokṣapradaḥ śubha iti ja.. /
2 bahunāḍītrayañcaiveti ka.. , ṅa.. ca /
3 śivatvamadhigacchatīti ja.. /
47


aṅguṣṭhādau nyasedaṅgānnetraṃ madhye .atha dehake / 19ab
mṛtyuñayaṃ tataḥ prārcya raṇādau vijayī bhavet // 19cd
śūnyo nirālayaḥ śabdaḥ sparśaṃ tiryaṅnataṃ spṛśet / 20ab
rūpasyorddhvagatiḥ proktā jalasyādhaḥ samāśritā // 20cd
sarvasthānavinirmukto gandho madhye ca mūlakaṃ / 21ab
nābhimūle 1 sthitaṃ kandaṃ śivarūpantu maṇḍitaṃ // 21cd
śaktivyūhena somo .arkko haristatra vyavasthitaḥ / 22ab
daśavāyusamopetaṃ pañcatanmātramaṇḍitaṃ // 22cd
kālānalasamākāraṃ prasphurantaṃ śivātmakaṃ / 23ab
tajjīvaṃ jīvalokasya 2 sthāvarasya carasya ca // 23cd
tasminnaṣṭe 3 mṛtaṃ manye mantrapīṭhe .anilātmakaṃ // 24// 24ab


ityāgneye mahāpurāṇe yuddhajayārṇave jyotiḥśāstrasāro nāma caturviṃśatyadhikaśatatamo .adhyāyaḥ //

Chapter 125

atha pañcaviṃśatyadhikaśatatamo .adhyāyaḥ /

yuddhajayārṇavīyanānācakrāṇi /
īśvara uvāca /
oṃ hrīṃ karṇamoṭani bahurūpe bahudaṃṣṭre hrūṃ


1 nāḍīmūle iti kha.. /
2 tatra vījaṃ jīvanāyeti kha.. , cha.. ca / tatra jīvaṃ jīvaloka iti ṅa /
3 tasminnaste iti gha.. /
48


phaṭ 1 oṃ haḥ oṃ grasa grasa kṛnta kṛnta chaka chaka hrūṃ phaṭ 2 namaḥ /
paṭhyamāno hyayaṃ mantraḥ kruddhaḥ saṃraktalocanaḥ / 1ab
māraṇe pātane vāpi mohanoccāṭane bhavet // 1cd
karṇamoṭī mahāvidyā sarvavarṇeṣu rakṣikā / 2ab
nānāvidyā /
pañcodayaṃ pravakṣyāmi svarodayasamāśritaṃ // 2cd
nābhihṛdyantaraṃ yāvattāvaccarati mārutaḥ / 3ab
uccāṭayedraṇādau tu karṇākṣīṇi prabhedayet // 3cd
karoti sādhakaḥ kruddho japahomaparāyaṇaḥ / 4ab
hṛdayātpāyukaṃ kaṇṭhaṃ jvaradāhārimāraṇe 3 // 4cd
kaṇṭhodbhavo raso vāyuḥ śāntikaṃ pauṣṭikaṃ rasaṃ / 5ab
divyaṃ stambhaṃ samākarṣaṃ gandho nāsāntiko bhruvaḥ // 5cd
gandhalīnaṃ manaḥ kṛtvā stambhayennātra saṃśayaḥ / 6ab
stambhanaṃ kīlanādyañca karotyeva hi sādhakaḥ // 6cd
caṇḍaghaṇṭā karālī ca sumukhī durmukhī tathā / 7ab
revatī prathamā ghorā vāyucakreṣu tā yajet // 7cd
uccāṭakārikā devyaḥ sthitāstejasi saṃsthitāḥ / 8ab
saumyā ca bhīṣaṇī devī jayā ca vijayā tathā // 8cd
ajitā cāparājitā mahākoṭī ca raudrayā / 9ab
śuṣkakāyā prāṇaharā rasacakre sthitā amūḥ // 9cd


1,2 oṃ huṃ phaḍiti kha.. /
3 jvaradāhanivāraṇe iti gha.. /
49


virūpākṣī parā divyāstathā cākāśamātaraḥ / 10ab
saṃhārī jātahārī ca daṃṣṭrālā śuṣkarevatī // 10cd
pipīlikā puṣṭiharā mahāpuṣṭipravarddhanā / 11ab
bhadrakālī subhadrā ca hadrabhīmā subhadrikā // 11cd
sthirā ca niṣṭhurā divyā niṣkampā gadinī tathā / 12ab
dvātriṃśanmātaraścakre aṣṭāṣṭakramaśaḥ sthitāḥ // 12cd
eka eva raviścandra ekaścaikaikaśaktikā / 13ab
bhūtabhedena tīrthāni 1 yathā toyaṃ mahītale // 13cd
prāṇa eko maṇḍalaiśca bhidyate bhūtapañjare / 14ab
vāmadakṣiṇayogena daśadhā sampravarttate // 14cd
vindumuṇḍavicitrañca tattvavastreṇa veṣṭitaṃ / 15ab
brahmāṇḍena 2 kapālena piveta paramāmṛtaṃ // 15cd
pañcavargabalādyuddhe jayo bhavati tacchṛṇu / 16ab
aākacaṭatapayāḥ śa ādyo varga īritaḥ // 16cd
iīkhachaṭhathapharāḥ ṣo vargaśca dvitīyakaḥ / 17ab
uūgajaḍadabalāḥ so vargaśca tṛtīyakaḥ // 17cd
eaighajhaḍhadhabhavā ho vargaśca caturthakaḥ / 18ab
o au aṃ aḥ ṅañaṇanā mo vargaḥ pañcamo bhavet // 18cd
varṇāścābhyudaye nṝṇāṃ catvāriṃśacca pañca ca / 20ab
bālaḥ kumāro yuvā syādvṛddho mṛtyuśca nāmataḥ // 20cd


1 bhūtabhedena bhinnāni iti ṅa.. / tāni bhedena bhinnāni iti gha.. /
2 brahmadaṇḍe iti ṅa.. /
50


ātmapīḍā śoṣakaḥ syādudāsīnaśca kālakaḥ / 20ab
kṛttikā pratipadbhauma ātmano lābhadaḥ smṛtaḥ // 20cd
ṣaṣṭhī bhaumo maghā pī.ṛā ārdrā caikādaśī kujaḥ / 21ab
mṛtyurmmaghā dvitīyā jño lābhaścārdrā ca saptamī // 21cd
budhe hānirbharaṇī jñaḥ śravaṇaṃ kāla īdṛśaḥ / 22ab
jīvo lābhāya ca bhavettṛtīyā pūrvaphalgunī // 22cd
jīvo .aṣṭamī 1 dhaniṣṭhārdrā jīvo .aśleṣā trayodaśī / 23ab
mṛtyau śukraścaturthī syāt pūrvvabhādrapadā śriye // 23cd
pūrvvāṣā.ṛhā ca navamī śukraḥ pī.ṛākaro bhavet / 24ab
bharaṇī bhūtajā śukro yamadaṇḍo hi hānikṛt // 24cd
kṛttikāṃ pañcamī mando lābhāya tithirīritā / 25ab
aśleṣā daśamī mando yogaḥ pīḍākaro bhavet 2 // 25cd
maghā śaniḥ pūrṇimā ca yogo bhṛtyukaraḥ smṛtaḥ / 26ab
tithiyogaḥ /
pūrvvottarāgninairṛtyadakṣiṇānilacandramāḥ 3 // 26cd
brahmādyāḥ syurdṛṣṭayaḥ syuḥ 4 pratipannavamīmukhāḥ / 27ab
rāśibhiḥ sahitā dṛṣṭā grahādyāḥ siddhaye smṛtāḥ // 27cd
meṣādyāścaturaḥ kumbhā jayaḥ pūrṇe .anyathā mṛtiḥ / 28ab
sūryyādiriktā pūrṇā ca kramādevampradāpayet // 28cd


1 jīve .aṣṭamīti kha.. /
2 bharaṇītyādiḥ, pīḍākaro bhavedityantaḥ pāṭhaḥ cha.. pustake nāsti /
3 dakṣāgnyanilacandramā iti gha.. /
4 brahmādyāḥ syustridṛṣṭāḥ syuriti kha.. /
51


raṇe sūryye phalaṃ nāsti some bhaṅgaḥ praśāmyati / 29ab
kujena kalahaṃ vidyādbudhaḥ kāmāya vai guruḥ // 29cd
jayāya manase 1 śukro mande bhaṅgo raṇe bhavet / 30ab
deyāni piṅgalācakre sūryyagāni ca bhāni hi // 30cd
mukhe netre lalāṭe .atha śirohastorupādake / 31ab
pāde mṛtistriṛkṣe syāntrīṇi pakṣe .arthanāśanam // 31cd
mukhasthe ca bhavetpīḍā śirasthe kāryyanāśanam / 32ab
kukṣisthite phalaṃ syācca rāhucakraṃ vadāmyaham // 32cd
indrācca nairṛtaṅgacchetrairṛtātsomameva ca / 33ab
somāddhutāśanaṃ vahnerāpyamāpyācchivālayaṃ // 33cd
rudrādyamaṃ yamādvāyuṃ vāyoścandraṃ vrajet punaḥ / 34ab
bhuṅkte catasro nāḍyastu rāhupṛṣṭe jayo raṇe // 34cd
agrato mṛtyumāpnoti tithirāhuṃ vadāmi te / 35ab
āgneyādiśivāntaṃ ca pūrṇimāmāditaḥ priye // 35cd
pūrvve kṛṣṇāṣṭamīṃ yāvat rāhudṛṣṭau bhayo bhavet / 36ab
aiśānyāgneyanairṛtyavāyavye phaṇirāhukaḥ // 36cd
meṣādyā diśi pūrvvādau yatrādityo .agrato mṛtiḥ / 37ab
tṛtīyā kṛṣṇapakṣe tu saptamī daśamī tathā // 37cd
caturddaśī tathā śukle caturthyekādaśī tithiḥ / 38ab
pañcadaśī viṣṭayasyuḥ pūrṇimāgneyavāyave // 38cd
akacaṭatapayaśā vargāḥ sūryyādayo grahāḥ / 39ab


1 maṇaye iti kha.. , ṅa.. ca /
52


gṛdhrolūkaśyenakāśca piṅgalaḥ kauśikaḥ kramāt // 39cd
sārasaśca mayūraśca goraṅkuḥ pakṣiṇaḥ smṛtāḥ / 40ab
ādau sādhyo huto mantra 1 uccāṭe pallavaḥ smṛtaḥ // 40cd
vaśye jvare tathākarṣe prayogaḥ siddhikārakaḥ / 41ab
śāntau prītau namaskāro vauṣaṭ puṣṭo vaśādiṣu // 41cd
huṃ mṛtyau 2 prītisannāśe vidveṣoccāṭane ca phaṭ / 42ab
vaṣaṭ sute ca dīptyādau 3 mantrāṇāṃ jātayaśca ṣaṭ // 42cd
oṣadhīḥ sampravakṣyāmi mahārakṣāvidhāyinīḥ / 43ab
mahākālī tathācaṇḍī vārāhī ceśvarī tathā // 43cd
sudarśanā tathendrāṇī gātrasthā rakṣayanti tam / 44ab
balā cātibalā bhīrurmusalī sahadevyapi // 44cd
jātī ca mallikā yūthī gāru.ṛī bhṛṅgarājakaḥ / 45ab
cakrarūpā mahauṣadhyo dhāritā vijayādidāḥ // 45cd
grahaṇe ca mahādevi uddhṛtāḥ śubhadāyikāḥ / 46ab
mṛdā tu kuñjaraṅkṛtvā sarvalakṣaṇalakṣitam // 46cd
tasya pādatale kṛtvā stambhayecchatrumātmanaḥ / 47ab
nagāgre caikavṛkṣe ca vajrāhatapradeśake // 47cd
valmīkamṛdāmāhṛtya mātarau yojayettataḥ / 48ab
oṃ namo mahābhairavāya vikṛtadaṃṣṭrograrūpāya piṅgalākṣāya triśūlakhaḍgadharāya 4 vauṣaṭ /


1 ādau hutāśano mantra iti kha.. /
2 huṃ mṛtau iti kha.. /
3 vaṣaṭ lābhe ca dīptyādāviti gha.. , cha.. ca /
4 triśūlakhaṭvāṅgadharāyeti kha.. , ga.. , gha.. , cha.. ca / triśūline khaḍgakhaṭvāṅgadharāyeti ja.. /
53


pūjayet karddamaṃ devi stambhayecchastrajālakam // 48cd
agnikāryyaṃ pravakṣyāmi raṇādau jayavarddhanam / 49ab
śmaśāne niśi kāṣṭhāgnau nagnī muktaśikho naraḥ // 49cd
dakṣiṇāsyastu juhuyānnṛmāṃsaṃ rundhiraṃ viṣam / 50ab
tuṣāsthikhaṇḍamiśrantu śatrunāmnā śatāṣṭakam // 50cd
oṃ namo bhagavati kaumāri lala lala lālaya lālaya ghaṇṭādevi amukaṃ māraya sahasā namo .astute bhagavati vidye svāhā /
anayā vidyayā homādbandhatvañjāyate ripoḥ 1 / 51ab
oṃ vajrakāya vajratuṇḍa kapilapiṅgala karālavadana ūrddhvakeśa mahābala raktamukha 2 taḍijjihva mahāraudra daṃṣṭrotkaṭa kaha karālina mahādṛḍhaprahāra laṅgeśvarasetubandha śailapravāha gaganacara ehyehi bhavaganmahābalaparākrama bhairavo jñāpayati ehyehi mahāraudra dīrghalāṅgūlena amukaṃ veṣṭaya veṣṭaya jambhaya jambhaya khana khana vaite hrūṃ phaṭ 3 /
aṣṭatriṃśacchatandevi hanumān sarvvakumbhakṛt // 51cd
paṭe hanūmatsandarśanādbhaṅgamāyānti śatravaḥ // 52// 52ab


ityāgneye mahāpurāṇe yuddhajayārṇave nānācakrāṇi nāma pañcaviṃśatyadhikaśatatamo .adhyāyaḥ //


1 dagdhatvaṃ jāyate kṣaṇāt iti gha.. , ja.. ca /
2 vajramukha iti gha.. /
3 huṃ pha.ṛiti kha.. /
54


Chapter 126

atha ṣaḍviṃśatyadhikaśatatamo .adhyāyaḥ /

nakṣatranirṇayaḥ /
īśvara uvāca /
vakṣyāmyṛkṣātmakaṃ piṇḍaṃ śubhāśubhavibuddhaye / 1ab
yasminnṛkṣe bhavet sūryyastadādau trīṇi mūrddhani 1 // 1cd
ekammukhe dvayannetre hastapāde catuṣṭayaṃ / 2ab
hṛdi pañca sute jānau āyurbuddhiṃ vicintayet // 2cd
śirasthe tu bhavedrājyaṃ piṇḍato vaktrayogataḥ / 3ab
netrayoḥ kāntasaubhāgyaṃ hṛdaye dravyasaṅgrahaḥ // 3cd
haste dhṛtaṃ taskaratvaṅgatāsuradhvagaḥ 2 pade / 4ab
kumbhāṣṭake bhāni likhya 3 sūryyakumbhastu riktakaḥ // 4cd
aśubhaḥ sūryakumbhaḥ syācchubhaḥ pūrvvādisaṃsthitaḥ / 5ab
phaṇirāhuṃ 4 pravakṣyāmi jayājayavivekadaṃ // 5cd
aṣṭāviṃśāṃllikhedvindūn punarbhājyastribhistribhiḥ / 6ab
atha ṛkṣāṇi catvāri rekhāstatraiva dāpayet // 6cd
yasminnṛkṣe sthito rāhustadṛkṣaṃ phaṇimūrddhani 5 / 7ab
tadādi vinyased bhāni saptaviṃśakrameṇa tu // 7cd
vaktre saptagate ṛkṣe mriyate sarva āhave / 8ab


1 trīṇi mastake iti ja.. /
2 gatāyuradhvagaḥ pade iti kha.. /
3 bhāni likhediti gha.. , ja.. ca /
4 kālarāhumiti ṅa.. /
5 kālamūrddhanīti ṅa.. , ja, ca /
55


skandhe bhaṅgaṃ vijānīyātsaptameṣu ca madhyataḥ // 8cd
udarasthena 1 pūjā ca jayaścaivātmanastathā / 9ab
kaṭideśe sthite yodhe āhave harate parān // 9cd
pucchasthitena kīrttiḥ syādrāhudṛṣṭe ca bhe mṛtiḥ / 10ab
punaranyaṃ pravakṣyāmi ravirāhubalantava // 10cd
raviḥ śukro budhaścaiva somaḥ saurirgurustathā 2 / 11ab
lohitaḥ saṃhikaścaiva ete yāmārddhabhāginaḥ // 11cd
sauriṃ raviñca rāhuñca kṛtvā yatnena pṛṣṭhataḥ / 12ab
sa jayet sainyasaṅghātaṃ dyūtamadhvānamāhavaṃ // 12cd
rohiṇī cottarāstisro mṛgaḥ pañca sthirāṇi hi / 13ab
aśvinī revatī svātī dhaniṣṭhā śatatārakā // 13cd
kṣiprāṇi pañcabhānyeva yātrārthī caiva 3 yojayet / 14ab
anurādhāhastamūlaṃ mṛgaḥ puṣyaṃ punarvasuḥ // 14cd
sarvakāryyeṣu caitāni jyeṣṭhā citrā viśākhayā / 15ab
purvvāstisro .agnirbharaṇī maghārdrāśleṣādāruṇāḥ // 15cd
sthāvareṣu sthiraṃ hyṛkṣaṃ yātrāyāṃ kṣipramuttamaṃ / 16ab
saubhāgyārthe mṛdūnyeva ugreṣūgrantu kārayet // 16cd
dāruṇe dāruṇaṃ kuryyādvakṣye cādhomukhādikaṃ / 17ab
kṛtrikā bharaṇyaśleṣā viśākhā pitṛnairṛtam // 17cd


1 udarasthe ceti kha.. /
2 kaṭideśa ityādiḥ, saurirgurustathetyantaḥ pāṭhaḥ gha.. pustake nāsti /
3 yātrādhvani ceti kha.. , gha.. ca /
56


pūrvvātrayamadhovaktraṃ karmma cādhomukhañcaret 1 / 18ab
eṣu kūpata.ṛāgādi vidyākarmma bhiṣakkriyā // 18cd
sthāpanannaukābhūpādividhānaṃ 2 khananantathā / 19ab
revatī cāśvinī citrā hastā svātī punarvasuḥ // 19cd
anurādhā mṛgo jyeṣṭhā nava vai pārśvatomukhāḥ / 20ab
eṣu rājyābhiṣekañca paṭṭabandhaṅgajāśvayoḥ // 20cd
ārāmagṛhaprāsādaṃ prākāraṃ kṣetratoraṇaṃ / 21ab
dhvajacihnapatākāśca 3 sarvvānetāṃśca kārayet // 21cd
dvādaśī sūryyadagdhā tu candreṇaikadaśī tathā / 22ab
bhaumena daśamī dagdhā tṛtīyā vai budhena ca // 22cd
ṣaṣṭhī ca guruṇā dagdhā dvitīyā bhṛguṇā tathā / 23ab
saptamī sūryyaputreṇa tripuṣkaramatho vade // 23cd
dvitīyā dvādaśī caiva saptamī vai tṛtīyayā 4 / 24ab
ravirbhaumastathā 5 śauriḥ ṣaḍetāstu tripuṣkarāḥ 6 // 24cd
viśākhā kṛttikā caiva uttare dve punarvvasuḥ / 25ab
pūrvvabhādrapadā caiva ṣaḍete tu tripuṣkarāḥ // 25cd
lābho hānirjayo vṛddhiḥ putrajanma tathaiva ca / 26ab
naṣṭaṃ bhraṣṭaṃ vinaṣṭaṃ vā tatsarvvantriguṇaṃ 7 bhavet // 26cd


1 cādhomukhaṃ bhavediti kha.. /
2 naukādyūtādividhānamiti ga.. , gha.. , ṅa.. ca /
3 vajracihnapatākāśceti jha.. /
4 tṛtīyaketi ṅa.. , ja.. ca /
5 gururbhaumastatheti ka.. , ga.. , gha.. , ṅa.. ca /
6 ṣaḍetāstriṣu puṣkarā iti ka.. , kha.. , ṅa.. , cha.. ca /
7 tatsarvaṃ dviguṇamiti kha.. , cha.. ca /
57


aśvinī bharaṇī caiva aśleṣā puṣyameva ca / 27ab
khātiścaiva viśākhā ca śravaṇaṃ saptamaṃ punaḥ // 27cd
etāni dṛ.ṛhacakṣūṃṣi paśyanati ca diśo daśa / 28ab
yātrāsu dūragasyāpi āgamaḥ puṇyagocare // 28cd
āṣāḍhe revatī citrā kekarāṇi punarvvasuḥ / 29ab
eṣu pacasu ṛkṣeṣu 1 nirgatasyāgamo bhavet // 29cd
kṛttikā rohiṇī saumyaṃ phalgunī ca maghā tathā / 30ab
mūlaṃ jyeṣṭhānurādhā ca dhaniṣṭhā śatatārakāḥ // 30cd
pūrvvabhādrapadā caiva cipiṭāni ca tāni hi 2 / 31ab
adhvānaṃ vrajamānasya punarevāgamo bhavet // 31cd
hasta uttarabhādraśca ārdrāṣāḍhā tathaiva ca / 32ab
naṣṭārthāścaiva dṛśyante saṅgrāmo naiva vidyate // 32cd
punarvakṣyāmi gaṇḍāntamṛkṣamadhye yathā sthitam / 33ab
revatyante caturnāḍī 3 aśvinyādicatuṣṭayam // 33cd
ubhayoryāmamātrantu varjayettat prayatnataḥ / 34ab
aśleṣānte maghādau tu ghaṭikānāṃ catuṣṭayam // 34cd
dvitīyaṃ gaṇḍamākhyātaṃ tṛtīyaṃ bhairavi śṛṇu / 35ab
jyeṣṭhābhamūlayormmadhye ugrarūpantu yāmakam // 35cd


1 kekareṣu ca ṛkṣeṣu iti cha.. /
2 cipiṭāni ca bhāni hi iti ka.. , cha.. ca /
3 revatyante catuṣkantu iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca /
58


na kuryyācchubhakarmmāṇi yadīcchedātmajīvitam / 36ab
dārake jātakāle ca 1 mriyete pitṛmātaro // 36cd


ityāgneye mahāpurāṇe nakṣatranirṇayo nāma ṣaḍviṃśatyadhikaśatatamo .adhyāyaḥ //

Chapter 127

atha saptaviṃśatyadhikaśatatamo .adhyāyaḥ /

nānābalāni /
īśvara uvāca 2 /
viṣkumbhe ghaṭikāstisraḥ śūle pañca vivarjayet 3 / 1ab
ṣaṭ ṣaṭ 4 gaṇḍe .anigaṇḍe ca nava vyādyātavajrayoḥ // 1cd
parighe ca vyatīpāte ubhayorapi taddinam / 2ab
vaidhṛte taddinañcaiva yātrāyuddhādikantyajet // 2cd
grahaiḥ śubhāśubhaṃ vakṣye devi meṣādirāśitaḥ 5 / 3ab
candraśukrau ca janmasthyau varjitau śubhadāyakau // 3cd


1 jātake cāpīti kha.. /
2 agniruvāceti cha.. /
3 pañca ca varjayediti kha.. , ga.. , gha.. , ṅa.. ca /
4 ṣaṭ ca gaṇḍe .atigaṇḍe ceti kha.. , gha.. , cha.. ca / sapta gaṇḍetigaṇḍe ceti ga.. , ṅa.. ca /
5 meṣādirāśibhiriti ja.. /
59


dvitīyo maṅgalo .athārkkaḥ sauriścaiva tu saiṃhikaḥ / 4ab
dravyanāśamalābhañca āhave bhaṅgamādiśet // 4cd
somo budho bhṛgurjīvo dvitīyasthāḥ śubhāvahāḥ / 5ab
tṛtīyastho yadā bhānuḥ śanirbhaumo bhṛgustathā // 5cd
budhaścaivendū rāhuśca sarve te phaladā grahāḥ / 6ab
budhaśukrau caturthau tu śeṣāścaiva bhayāvahāḥ // 6cd
pañcamastho yadā jīvaḥ śukraḥ saumyaśca candramāḥ / 7ab
dadeta 1 cepsitaṃ lābhaṃ ṣaṣṭhe sthāne śubho raviḥ // 7cd
candraḥ saurirmmaṅgalaśca grahā devi svarāśitaḥ / 8ab
budhaśca śubhadaḥ ṣaṣṭhe tyajet ṣaṣṭhaṃ guruṃ bhṛguṃ // 8cd
saptamo .arkaḥ śanirbhaumo rāhurhānyai sukhāya ca / 9ab
jīvo bhṛguśca saumyaśca jñaśukro cāṣṭamau śubhau // 9cd
śeṣā grahāstathā hānyai jñabhṛgū navamau śubhau / 10ab
śeṣā hānyai ca lābhāya daśamau bhṛgubhāskarau // 10cd
śanirbhaumaśca rāhuśca candraḥ saumyaḥ śubhāvahaḥ / 11ab
śubhāścaikādaśe sarvve varjayeddaśame 2 gurum // 11cd
budhaśukrau dvādaśasthau śeṣān dvādaśagāṃstyajet / 12ab
ahorātre dvādaśa syū rāśayastān vadāmyaham // 12cd
mīno meṣo .atha mithunañcatasro nāḍayo vṛṣaḥ / 13ab
ṣaṭ karkasiṃhakanyāśca tulā pañca ca vṛścikaḥ // 13cd
dhanurnakro ghaṭaścaiva sūryyago rāśirādyakaḥ / 14ab


1 dadātīti kha.. /
2 varjayeddaśamamiti kha.. , ga.. , gha.. , ṅa.. ca /
60


carasthiradviḥsvabhāvā meṣādyāḥ syuryathākramam // 14cd
kulīro makaraścaiva tulāmeṣādayaścarāḥ / 15ab
carakāryyaṃ jayaṃ kāmamācarecca śubhaśubham // 15cd
sthiro vṛṣo hariḥ kumbho vṛścikaḥ sthirakāryyake / 16ab
śīghraḥ samāgamo nāsti rogārtto naiva mucyate // 16cd
mithunaṃ kanyakā mīnī dhanuśca dviḥsvabhāvakaḥ / 17ab
dviḥsvabhāvāḥ śubhāścaite sarvakāryyeṣu nityaśaḥ // 17cd
yātrāvāṇijyasaṅgrāme vivāhe rājadarśane / 18ab
vṛddhiṃ jayantathā lābhaṃ yuddhe jayamavāpnuyāt // 18cd
aśvinī viṃśatārāśca turagasyākṛtiryathā / 19ab
yadyatra kurute vṛṣṭimekarātraṃ pravarṣati // 19cd
yamabhe tu yadā vṛṣṭiḥ pakṣamekantu varṣati // 20// 20ab


ityāgneye mahāpurāṇe yuddhajayārṇave nānābalāni nāma saptaviṃśatyadhikaśatatamo .adhyāyaḥ //

Chapter 128

atha aṣṭāviṃśatyadhikaśatatamo .adhyāyaḥ /

koṭacakram /
īavara uvāca /
koṭacakraṃ pravakṣyāmi caturasraṃ puraṃ likhet / 1ab
caturasraṃ punarmmadhye tanmadhye caturasrakam // 1cd
61

nāḍītritayacihnāḍhyaṃ meṣādyāḥ pūrvadiṅmukhāḥ / 2ab
kṛttikā pūrvabhāge tu aśleṣāgneyagocare // 2cd
bharaṇī dakṣiṇe deyā viśākhāṃ nairṛte nyaset / 3ab
anurādhāṃ paścime ca śravaṇaṃ vāyugocare // 3cd
dhanbiṣṭhāñcottare nyasya aiśānyāṃ revatīṃ tathā / 4ab
vāhyanāḍyāṃ sthitānyeva aṣṭau hyṛkṣāṇi yatnataḥ // 4cd
rohiṇīpuṣyaphalguṇyaḥ svātī jyeṣṭhā krameṇa tu / 5ab
abhijicchatatārā tu aśvinī madhyanāḍikā // 5cd
koṭamadhye tu yā nā.ṛī kathayāmi prayatnataḥ / 6ab
mṛgaścābhyantare pūrvaṃ tasyāgneye punarvasuḥ // 6cd
uttarāphalgunī yāmye citrā nairṛtasaṃsthitā / 7ab
mūlantu paścime nyasyottarāṣā.ṛhāntu vāyave // 7cd
pūrvabhādrapadā saumye revatī īśagocare / 8ab
koṭasyābhyantare nāḍī hyṛkṣāṣṭakasamanvitā // 8cd
ārdrā hastā tathāṣāḍhā catuṣkañcottarātrikam / 9ab
madhye stambhacatuṣkantu dadyāt koṭasya koṭare // 9cd
evaṃ durgasya vinyāsaṃ vāhye sthānaṃ diśādhipāt / 10ab
āgantuko yadā yoddhā ṛkṣavān syātphalānvitaḥ // 10cd
koṭamadhye grahāḥ saumyā yadā ṛkṣānvitāḥ punaḥ / 11ab
jayaṃ madhyasthitānāntu bhaṅgamāgāmino viduḥ // 11cd
praveśabhe praveṣṭavyaṃ nirgamabhe ca nirgamet / 12ab
bhṛguḥ saumyastathā bhauma ṛkṣāntaṃ sakalaṃ yadā // 12cd
tadā bhaṅgaṃ vijānīyājjayamāgantukasya ca / 13ab
62

praveśarkṣacatuṣke tu saṅgrāmañcārabhed yadā // 13cd
tadā siddhyati taddurgaṃ na kuryyāttatra vismayam // 14// 14ab


ityāgneye mahāpurāṇe yuddhajayārṇave koṭacakraṃ nāmāṣṭāviṃśatyadhikaśatatamo .adhyāyaḥ //

Chapter 129

athonatriṃśadadhikaśatatamo .adhyāyaḥ /

arghakāṇḍam /
īśvara uvāca /
arghamānaṃ pravakṣyāmi ulkāpāto .athabhūścalā / 1ab
nirghāto grahaṇaṃ veśo diśāṃ dāho bhavedyadā // 1cd
lakṣayenmāsi māsyevaṃ yadyete syuśca caitrake / 2ab
alaṅkārādi saṅgṛhya ṣaḍbhirmmāsaiścaturguṇam // 2cd
vaiśākhe cāṣṭame māsi ṣaḍguṇaṃ sarvasaṅgrahaṃ / 3ab
jyaiṣṭhe māsi tathāṣāḍhe yavagodhūmadhānyakaiḥ // 3cd
śrāvaṇe ghṛtatailādyairāśvine vastradhānyakaiḥ / 4ab
kārttike dhānyakaiḥ krītairmmāse syānmārgaśīrṣake // 4cd
puṣye kuṅkumagandhādyairllābho dhānyaiśca māghake / 5ab
gandhādyaiḥ phālgune krītairarghakāṇḍamudāhṛtam // 5cd


ityāgneye mahāpurāṇe arghakāṇḍaṃ nāma ūnatriṃśadadhikaśatatamo .adhyāyaḥ //
63

Chapter 130

atha triṃśadadhikaśatatamo .adhyāyaḥ /

ghātacakraṃ /
īśvara uvāca /
maṇḍalāni pravakṣyāmi caturddhāvijayāya hi / 1ab
kṛttikā ca maghā puṣpaṃ pūrvvā caiva tu phalgunī // 1cd
viśākhā bharaṇī caiva pūrvabhādrapadā tathā / 2ab
āgneyamaṇḍalaṃ bhadre tasya vakṣyāmi lakṣaṇaṃ // 2cd
yadyatra calate vāyurvveṣṭanaṃ śaśisūryyayoḥ / 3ab
bhūmikampo .atha nirghāto grahaṇaṃ candrasūryyayoḥ // 3cd
dhūmajvālā diśāṃ dāhaḥ ketoścaiva pradarśanaṃ / 4ab
raktavṛṣṭiścopatāpaḥ pāṣāṇapatanantathā // 4cd
netrarogo .atisāraśca agniśca prabalo bhavet / 5ab
svalpakṣīrāstathā gāvaḥ svalpapuṣpaphalā drumāḥ // 5cd
vināśaścaiva śasyānāṃ svalpavṛṣṭiṃ vinirdiśet / 6ab
cāturvvarṇāḥ prapīḍyante kṣudhārttā akhilā narāḥ // 6cd
saindhavā yāmunāścaiva gurjjakā bhojavāhṇikāḥ / 7ab
jālandharaṃ ca kāśmīraṃ saptamañcottarāpatham // 7cd
deśāścaite vinaśyanti tasminnutpātadarśane / 8ab
hastā citrā maghā svātī mṛgo vātha punarvasuḥ // 8cd
uttarāphalgunī caiva aśvinī ca tathaiva ca / 9ab
64

yadātra bhavate 1 kiñcidvāyavyantaṃ vinirddiśet // 9cd
naṣṭadharmmāḥ prajāḥ sarvvā hāhābhūtā vicetasaḥ / 10ab
ḍāhalaḥ kāmarūpañca kaliṅgaḥ kośalastathā // 10cd
ayodhyā ca avantī ca naśyante koṅkaṇāndhrakāḥ / 11ab
aśleṣā caiva mūlantu pūrvvāṣāḍhā tathaiva ca // 11cd
revatī vāruṇaṃ hyṛkṣantathā bhādrapadottarā / 12ab
yadātra calate 2 kiñcidvāruṇaṃ taṃ vinirddiśet // 12cd
bahukṣīraghṛtā gāvo bahupuṣpaphalā drumāḥ / 13ab
ārogyaṃ tatra jāyeta bahuśasyā ca medinī // 13cd
dhānyāni ca samarghāni subhikṣaṃ pārthiva bhavet / 14ab
parasparaṃ narendrāṇāṃ saṅgrāmo dāruṇo bhavet // 14cd
jyeṣṭhā ca rohiṇī caiva anurādhā ca vaiṣṇavam / 15ab
dhaniṣṭhā cottarāṣāḍhā abhijit saptamantathā // 15cd
yadātra calate 3 kiñcin māhendraṃ taṃ vinirdiśet / 16ab
prajāḥ samuditāstasmin sarvvarogavivarjjitāḥ // 16cd
sandhiṃ kurvanti rājānaḥ subhikṣaṃ pārthivaṃ śubham / 17ab
grāmastu dvividho jñeyo mukhapucchakaro mahān // 17cd
candro rāhustathāditya ekarāśau yadi sthitaḥ 4 / 18ab
mukhagrāmastu vijñeyo yāmitre puccha ucyate // 18cd


1 yadyatra bhavate iti ja.. /
2,3 yadātra labhate iti cha.. /
4 yathā sthita iti kha.. , ga.. , gha.. , ṅa.. , ja.. ca / yadā sthita iti ja.. , ña.. ca /
65


bhānoḥ pañcadaśe hyṛkṣe yadā carati candramāḥ / 19ab
tithicchede 1 tu samprāpte somagrāmaṃ vinirddiśet // 19cd


ityāgneye mahāpurāṇe yuddhajayārṇave maṇḍalaṃ nāma triṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 131

athaikatriṃśadadhikaśatatamo .adhyāyaḥ /

ghātacakrādiḥ /
īśvara uvāca /
pradakṣiṇamakārādīn svarān pūrvvādito likhet / 1ab
caitrādyaṃ bhramaṇāccakraṃ pratipat pūrṇimā tithiḥ // 1cd
trayodaśī caturdaśī aṣṭamyekā ca saptamī / 2ab
pratipattrayodaśyantāstithayo dvādaśa smṛtāḥ // 2cd
caitracakre tu saṃsparśājjayalābhādikaṃ viduḥ / 3ab
ciṣame tu śubhaṃ jñeyaṃ same cāśubhamīritam // 3cd
yuddhakāle samutpatre yasya nama hyudāhṛtam / 4ab
mātrārūḍhantu yannāma ādityo gurureva ca // 4cd


1 tithibhede iti jha.. /
66


jayastasya sadākālaṃ saṅgrāme caiva bhīṣaṇe / 5ab
hrasvanāma yadā yodho mriyate hyanivāritaḥ 1 // 5cd
prathamo dīrgha ādistho dvitīyo madhye antakaḥ / 6ab
dvau madhyena prathamāntau jāyete nātra saṃśayaḥ // 6cd
punaścānte yadā cādau 2 svarārūḍhantu dṛśyate / 7ab
hrasvasya maraṇaṃ vidyād dīrghasyaiva jayo bhavet // 7cd
naracakraṃ pravakṣyāmi hyṛkṣapiṇḍātmakaṃ yathā / 8ab
pratimāmālikhet pūrvaṃ paścādṛkṣāṇi vinyaset // 8cd
śīrṣe trīṇi mukhe caikaṃ dve ṛkṣe netrayornyaset / 9ab
vedasaṅkhyāni hastābhyāṃ karṇe ṛkṣadvayaṃ punaḥ // 9cd
hṛdaye bhūtasaṅkhyāni ṣaḍṛkṣāṇi tu pādayoḥ / 10ab
nāma hyṛkṣaṃ sphuṭaṃ kṛtvā cakramadhye tu vinyaset // 10cd
netre śirodakṣakarṇe yāmyahaste ca pādayoḥ / 11ab
hṛdgrīvāvāmahaste tu punarguhye tu pādayoḥ // 11cd
yasminnṛkṣe sthitaḥ sūryyaḥ saurirbhaumastu saiṃhikaḥ / 12ab
tasmin sthāne sthite vidyād ghātameva na saṃśayaḥ // 12cd
jayacakraṃ pravakṣyāmi ādihāntāṃśca vai likhet / 13ab
rekhāstrayodaśālikhya ṣaḍrekhāstiryagālikhet // 13cd
dig grahā munayaḥ sūryyā ṛtvigrudrastithiḥ kramāt / 14ab
mūrcchanāsmṛtivedarkṣajinā 3 akaḍamā hyadhaḥ // 14cd


1 mriyate hyavicārita iti kha.. / mriyate hyavicārata iti ga.. , gha.. , ṅa.. ca /
2 yathā cādau iti ka.. , ga.. , gha.. , ṅa.. ca /
3 mūrcchanāsmṛtivedāṅgajinā iti ña.. /
67


ādityādyāḥ saptahṛte nāmānte balino grahāḥ / 15ab
ādityasauribhaumākhyā jaye saumyāśca sandhaye // 15cd
rekhā dvādaśa coddhṛtya ṣaṭ ca yāmyāstathottarāḥ / 16ab
manuścaiva tu 1 ṛkṣāṇi netre ca ravimaṇḍalaṃ // 16cd
tithayaśca rasā vedā agniḥ saptadaśāthavā / 17ab
vasurandhrāḥ samākhyātā akaṭapānadho nyaset // 17cd
ekaikamakṣarannyastvā śeṣāṇyevaṅkramān nyaset / 18ab
nāmākṣarakṛtaṃ piṇḍaṃ vasubhirbhājayettataḥ // 18cd
vāyasānmaṇḍalo .atyagro maṇḍalādrāsabho varaḥ / 19ab
rāsabhādvṛṣabhaḥ śreṣṭhā vṛṣabhāt kuñjaro varaḥ // 19cd
kuñjarācca punaḥ siṃhaḥ siṃhāścaiva kharurvaraḥ / 20ab
kharoścaiva balī dhūmraḥ evamādi balābalaṃ // 20cd


ityāgneye mahāpurāṇe ghātacakrādirnāmaikatriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 132

atha dvātriṃśadadhikaśatatamo .adhyāyaḥ /

sevācakraṃ /
īśvara uvāca /
sevācakraṃ pravakṣyāmi lābhālābhānusūcakaṃ 2 / 1ab
pitā mātā tathā bhrātā dampatī ca viśeṣataḥ // 1cd


1 mantraścaiva tu iti kha.. , gha.. , ja.. , ña.. ca /
2 lābhālābhārthasūcakamiti jha.. , ña.. ca /
68


tasmiṃścakre tu vijñeyaṃ yo yasmāllabhate phalaṃ / 2ab
ṣaḍūrddhvāḥ sthāpayedrekhā bhinnāścāṣṭau tu tiryyagāḥ // 2cd
koṣṭhakāḥ pañcatriṃśacca teṣu varṇān samālikhet / 3ab
svarān pañca samuddhṛtya sparśān paścāt samālikhet // 3cd
kakārādihakārāntān hīnāṅgāṃstrīnvivarjjayet / 4ab
siddhaḥ sādhyaḥ susiddhaśca arirmṛtyuśca nāmataḥ // 4cd
arirmṛtyuaśca dvāvetau varjayet sarvakarmmasu / 5ab
eṣāṃ madhye yadā nāma lakṣayettu prayatnataḥ // 5cd
ātmapakṣe 1 sthitāḥ sattvāḥ sarve te śubhadāyakāḥ / 6ab
dvitīyaḥ poṣakāścaiva tṛtīyaścārthadāyakaḥ // 6cd
ātmanāśaścaturthastu 2 pañcamo mṛtyudāyakaḥ / 7ab
sthānamevārthalābhāya mitrabhṛtyādivāndhavāḥ // 7cd
siddhaḥ sādhyaḥ susiddhaśca sarve te phaladāyakāḥ / 8ab
arirbhṛtyaśca dvāvetau varjayet sarvakarmmasu 3 // 8cd
akārāntaṃ yathā proktaṃ aiueo vidustathā / 9ab
punaścaivāṃśakān vakṣye vargāṣṭakasusaṃskṛtān // 9cd
devā akāravarge tu daityāḥ kavargamāśritāḥ / 10ab
nāgāścaiva cavargāḥ syurgandharvāśca ṭavargajāḥ // 10cd


1 svārthapakṣe iti kha.. , gha.. , ja.. , ña.. ca / svātmapakṣe iti jha.. /
2 svārthanāśaścaturthastu iti kha.. , gha.. , ṅa.. , ja.. , ña.. ca /
3 arirmṛtyurityādiḥ, sarvakarmasu ityantaḥ pāṭhaḥ cha.. pustake nāsti /
69


tavarge ṛṣayaḥ proktāḥ pavarge rākṣasāḥ smṛtāḥ / 11ab
piśācāśca yavarge ca śavarge mānuṣāḥ smṛtāḥ // 11cd
devebhyo balino daityā daityebhyaḥ pannagāstathā 1 / 12ab
pannagebhyaśca gandharvā gandharvādṛṣayo varāḥ // 12cd
ṛṣibhyo rākṣasāḥ śūrā rākṣasebhyaḥ piśācakāḥ / 13ab
piśācebhyo mānuṣāḥ syurdurbalaṃ varjayedbalī // 13cd
punarmmitravibhāgantu tārācakraṃ kramācchṛṇu / 14ab
nāmādyakṣaramṛkṣantu sphuṭaṃ kṛtvā tu parvataḥ // 14cd
ṛkṣe tu saṃsthitāstārā navatrikā yathākramāt / 15ab
janma sampadvipat kṣemaṃ nāmarkṣāttārakā imāḥ // 15cd
pratyarā dhanadā ṣaṣṭhī naidhanāmaitrake pare / 16ab
paramaitrāntimā tārā janmatārā tvaśobhanā // 16cd
sampattārā mahāśreṣṭhā vipattārā tu niṣphalā / 17ab
kṣematārā sarvvakāryye pratparā arthanāśinī 2 // 17cd
dhanadā rājyalābhādi naidhanā kāryyanāśinī / 18ab
maitratārā ca mitrāya paramitrā hitāvahā 3 // 18cd
tārācakraṃ/
mātrā vai svarasañjñā syānnāmamadhye kṣipet priye / 19ab
viṃśatyā ca haredbhāgaṃ yaccheṣaṃ tat phalaṃ bhavet // 19cd
ubhayortrāsamadhye tu lakṣayecca dhanaṃ hyṛṇaṃ / 20ab
hīnamātrā hyṛṇaṃ jñeyandhanaṃ mātrādhikaṃ punaḥ // 20cd


1 pannagāstata iti ka.. , ga.. , gha.. , ṅa.. , ña.. ca / pannagāḥ smṛtā iti jha.. /
2 pratyarā cātmanāśinī iti cha.. /
3 hitāya ceti ṅa.. /
70


dhanena mitratā nṝṇāṃ ṛṇenaiva hyudāsatā / 21ab
sevācakramidaṃ proktaṃ lābhālābhādidarśakaṃ // 21cd
meṣamithunayoḥ prītirmaitrī mithunasiṃhayoḥ / 22ab
tulāsiṃhau mahāmaitrī evaṃ dhanurghaṭe punaḥ // 22cd
mitrasevāṃ na kurvvīta mitrau mīnavṛṣau matau / 23ab
vṛṣakarkaṭayormaitrī kulīraghaṭayostathā // 23cd
kanyāvṛścikayorevantathā makarakīṭayoḥ / 24ab
mīnamakarayormaitrī tṛtīyaikādaśe sthitā // 24cd
tulāmeṣau mahāmaitrī vidviṣṭo vṛṣavṛścikau / 25ab
mithunadhanuṣoḥ prītiḥ karkaṭamakarayostathā // 25cd
mṛgakumbhakayoḥ prītiḥ kanāmīnau tathaiva ca // 26// 26ab


ityāgneye mahāpurāṇe yuddhajayārṇave sevācakraṃ nāma dvātriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 133

atha trayastriṃśadadhikaśatatamo .adhyāyaḥ /

nānābalāni /
īśvara uvāca /
garbhajātasya vakṣyāmi kṣetrādhipasvarūpakaṃ / 1ab
nātidīrghaḥ kṛśaḥ sthūlaḥ samāṅgo gaurapaitikaḥ // 1cd
71

raktākṣo guṇavān śūro gṛhe sūryyasya jāyate / 2ab
saubhāgyo mṛdusāraśca jātaścandragṛhodaye // 2cd
vātādhiko .atilubdhādirjāto bhūmibhuvo gṛhe / 3ab
buddhimān subhago mānī jātaḥ saumyagṛhodaye // 3cd
vṛhatkrodhaśca śubhago jāto gurugṛhe naraḥ / 4ab
tyāgī bhogī ca subhago jāto bhṛgugṛhodaye // 4cd
buddhimāñchubhago mānī jātaścārkigṛhe naraḥ / 5ab
saumyalagne tu saumyaḥ syāt krūraḥ syāt krūralagnake // 5cd
daśāphalaṅgauri vakṣye nāmarāśau tu saṃsthitaṃ / 6ab
gajāśvadhanadhānyāni rājyaśrīrvipulā bhavet // 6cd
punardhanāgamaścāpi daśāyāṃ bhāskarasya tu / 7ab
divyastrīdā candradaśā bhūmilābhaḥ sukhaṃ kuje // 7cd
bhūmirdhānyaṃ dhanaṃ baudhe gajāśvādidhanaṃ gurau / 8ab
khādyapānadhanaṃ dśukre śanau vyādhyādisaṃyutaḥ // 8cd
snānasevādinādhvānaṃ vāṇijyaṃ rāhurdarśane / 9ab
vāmanāḍīpravāhe syānnāma cedviṣamākṣaraṃ // 9cd
tadā jayati saṅgrāme śanibhaumasasaiṃhikāḥ / 10ab
dakṣanāḍīpravāherke vāṇijye caiva niṣphalā // 10cd
saṅgrāme jayamāpnoti samanāmā naro dhruvaṃ / 11ab
adhaścāre jayaṃ vidyādūrddhvacāre raṇe mṛtiṃ // 11cd
oṃ hūṃ oṃ hrūṃ oṃ spheṃ astraṃ moṭaya 1 oṃ cūrṇaya 2 oṃ sarvvaśatruṃ marddaya 2 oṃ hrūṃ oṃ hraḥ phaṭ /


1 mocayeti kha.. , cha.. ca /
72


saptavārannyasenmantraṃ dhyātvātmānantu bhairavaṃ / 12ab
caturbhujandaśabhujaṃ viṃśadbāhvātmakaṃ śubhaṃ // 12cd
śūlakhaṭvāṅgahastantu khaḍgakaṭṭārikodyataṃ / 13ab
bhakṣaṇaṃ parasainyānāmātmasainyaparāṅmukhaṃ // 13cd
sammukhaṃ śatrasainyasya śatamaṣṭottaraṃ japet / 14ab
japāḍḍamarukācchabdācchastraṃ tyaktvā palāyate // 14cd
parasainyaṃ śṛṇu bhaṅgaṃ prayogena punarvade / 15ab
śmaśānāṅgāramādāya viṣṭhāñcolūkakākayoḥ // 15cd
karpaṭe pratimāṃ likhya sādhyastaivākṣaraṃ yathā / 16ab
nāmātha navadhā likhya ripoścaiva yathākramaṃ // 16cd
mūrddhni vaktre lalāṭe ca hṛdaye guhyapādayoḥ / 17ab
pṛṣṭhe tu bāhumadhye tu 1 nāma vai navadhā likhet // 17cd
moṭayedyuddhakāle tu 2 uccaritvā tu vidyaya / 18ab
tārkṣyacakraṃ pravakṣyāmi jayārthaṃ trimukhākṣaraṃ 3 // 18cd
kṣipa oṃ svāhā tārkṣātmā śatrurogaviṣādinut / 19ab
duṣṭabhūtagrahārttasya vyādhitasyāturasya ca // 19cd
karoti yādṛśaṅkarmma tādṛśaṃ siddhyate khagāt / 20ab
sthāvaraṃ jaṅgamañcaiva lūtāśca kṛtrimaṃ viṣaṃ // 20cd
tatsarvaṃ nāśamāyāti 4 sādhakasyāvalokanāt / 21ab


1 bāhumūle tu iti ga.. /
2 mocayedyuddhakāle tu iti ja.. , jha.. ca /
3 jayārthaṃ bhūmukhākṣaramiti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca /
4 nāśamāpnotīti ja.. /
73


punardhyāyenmahātārkṣyaṃ dvipakṣaṃ mānuṣākṛtiṃ // 21cd
dvibhujaṃ vakracacuṃ ca 1 gajakūrmmadharaṃ prabhuṃ / 22ab
asaṅkhyoragapādasthamāgacchantaṃ khamadhyataḥ // 22cd
grasantañcaiva khādantaṃ tudantaṃ cāhave ripūn / 23ab
cañcvāhatāśca draṣṭavyāḥ kecitpādaiśca cūrṇitāḥ // 23cd
pakṣapātaiścūrṇitāśca kecinnaṣṭā diśo daśa / 24ab
tārkṣyadhyānānvito yaśca trilokye hyajayo bhavet 2 // 24cd
picchikāntu pravakṣyāmi mantrasādhanajāṃ kriyāṃ / 25ab
oṃ hrūṃ pakṣin kṣipa oṃ hūṃ saḥ mahābalaparākrama sarvasainyaṃ bhakṣaya 2 oṃ mardaya 2 oṃ cūrṇaya 2 oṃ vidrāvaya 2 oṃ hūṃ khaḥ oṃ bhairavo jñāpayati svāhā /
amuñcandragrahaṇe tu japaṅkṛtvā tu picchikāṃ // 25cd
mantrayed bhrāmayetsainyaṃ sammukhaṃ gajasiṃhayoḥ / 26ab
dhyānādravān marddayecca siṃhārū.ṛho mṛgāvikān // 26cd
śabdādbhaṅgaṃ pravakṣyāmi dūraṃ mantreṇa 3 bodhayet / 27ab
mātṝṇāṃ carukaṃ dadyāt kālarātryā viśeṣataḥ // 27cd
śmaśānabhasmasaṃyuktaṃ mālatī cāmarī tathā 4 / 28ab
kārpāsamūlamātrantu tena dūrantu bodhayet // 28cd
oṃ ahe he mahendri ahe mahendri bhañja hi oṃ jahi masānaṃhi khāhi khāhi kili kili kili oṃ huṃ phaṭ /


1 vajracañcuṃ ceti ga.. , gha.. , ṅa.. , ña.. ca /
2 abhayo bhavediti ga.. , gha.. , ṅa.. ca /
3 haramantreṇeti ka.. / mūlamantreṇeti kha.. , gha.. , ja.. , ña.. ca /
4 mālatī vānarī tatheti cha.. , ña.. ca /
74


arernnāśaṃ dūraśabdājjaptayā bhaṅgavidyayā / 29ab
aparājitā ca dhustūrastābhyāntu tilakena hi // 29cd
oṃ kili kili vikili icchākili bhūtahani śaṅkhini ubhe daṇdahaste raudri māheśvari ulkāmukhi jvālāmukhi śaṅkukarṇe śuṣkajaṅghe alambuṣe hara oṃ sarvaduṣṭān khana oṃ yanmānnirīkṣayeddevi tāṃstān mohaya oṃ rudrasya hṛdaye sthitā raudri saumyena bhāvena ātmarakṣāntataḥ kuru svāhā /
vāhyato mātṝḥ saṃlikhya sakalākṛtiveṣṭitāḥ / 30ab
nāgapatre 1 likhedvidyāṃ sarvakāmārthasādhanīṃ // 30cd
hastādyairddhāritā pūrvaṃ brahmarudrendraviṣṇubhiḥ / 31ab
gurusaṅgrāmakāle tu vidyayā rakṣitāḥ surāḥ // 31cd
rakṣayā nārasiṃhyā ca bhairavyā śaktirūpayā / 32ab
sarve trailokyamohinyā gauryyā devāsure raṇe // 32cd
vījasampuṭitaṃ nāma karṇikāyāṃ daleṣu ca / 33ab
pūjākrameṇa cāṅgāni rakṣāyantraṃ 2 smṛtaṃ śubhe // 33cd
mṛtyuñjayaṃ pravakṣyāmi nāmasaṃskāramadhyaga / 34ab
kalābhirveṣṭitaṃ paścāt sakāreṇa nibodhitaṃ // 34cd
jakāraṃ vindusaṃyuktaṃ oṅkāreṇa samanvitaṃ / 35ab
dhakārodaramadhyasthaṃ vakāreṇa nibodhitaṃ 3 // 35cd


1 nāgayantre iti gha.. , ña.. ca /
2 rakṣāmantramiti kha.. , ga.. , ṅa.. , ja.. ca /
3 kakārodaramadhyasthaṃ cakāreṇeti kha.. / cakārodaramadhyasthaṃ cakāreṇeti ga.. , jha.. ca / vakārodaramadhyasthaṃ ṭhakāreṇeti ṅa.. , cha.. ca /
75


candrasampuṭamadhyasthaṃ sarvvaduṣṭavimardakam 1 / 36ab
athavā karṇikāyāñca likhennāma ca kāraṇam // 36cd
pūrvve dale tathoṅkāraṃ svadakṣe cottare likhet / 37ab
āgneyyādau ca hūṅkārandale ṣoḍaśake svarān // 37cd
catustriṃśaddale kādyān vāhye mantrañca mṛtyujit / 38ab
likhedvaibhūrjjapatre tu rocanākuṅgkumena ca // 38cd
karpūracandanābhyāñca śvetasūtreṇa veṣṭayet / 39ab
sikthakena paricchādya kalaśopari pūjayet // 39cd
yantrasya 2 dhāraṇādrogāḥ śāmyanti ripavo mṛtiḥ / 40ab
vidyāntu bhelakhīṃ vakṣye viprayogamṛterharīṃ 3 // 40cd
oṃ vātale vitale vi.ṛālamukhi indraputri udbhavo vāyudevena khīli ājī hājā mayi vāha ihādi duḥkhanityakaṇṭhoccairmuhūrtānvayā aha māṃ yasmahaṃ upāḍi oṃ bhelakhi oṃ svāhā /
navadurgāsaptajaptānmukhastambho mukhasthitāt / 41ab
oṃ caṇḍi oṃ hūṃ phaṭ svāhā /
gṛhītvā saptajaptaṃ tu khadgayuddhe .aparājitaḥ // 41cd


ityāgneye mahāpurāṇe yuddhajayārṇave nānābalāni nāma trayastriṃśadadhikaśatatamo .adhyāyaḥ //


1 sarvaduḥkhavimardakamiti jha.. /
2 mantrasyeti ka.. , kha.. , ga.. , cha.. ca /
3 ripurogamṛterharīmiti ga.. , gha.. , ṅa.. , ja.. , jha.. , ña.. ca /
76


Chapter 134

atha catustriṃśadadhikaśatatamo .adhyāyaḥ /

trailokyavijayavidyā /
īśvara uvāca /
trailokyavijayāṃ vakṣye sarvvayantravimarddanīṃ 1 / 1ab
oṃ hūṃ kṣūṃ hrūṃ oṃ namo bhagavati daṃṣṭriṇi bhīmavaktre mahograrūpe hili hili raktanetre kili kili mahānisvane kulu oṃ vidyujjihve kulu oṃ nirmmāṃse kaṭa kaṭa gonasābharaṇe cili cili śavamālādhāriṇi drāvaya oṃ mahāraudri sārdracarmmakṛtācchade 2 vijṛmbha oṃ nṛtya asilatādhāriṇi bhṛkuṭīkṛtāpāṅge viṣamanetrakṛtānane vasāmedoviliptagātre kaha 2 oṃ hasa 2 kruddha 2 oṃ nīlajīmūtavarṇe abhramālākṛtābharaṇe visphura oṃ ghaṇṭāravāvakīrṇadehe oṃ siṃsisthe aruṇavarṇe oṃ hrāṃ hrīṃ hrūṃ raudrarūpe hūṃ hrīṃ klīṃ oṃ hrīṃ hūṃ oṃ ākarṣa oṃ dhūna 2 oṃ he haḥ khaḥ vajriṇi hūṃ kṣūṃ kṣāṃ krodharūpiṇi prajvala 2 oṃ bhīmabhīṣaṇe bhinda oṃ mahākāye cchinda oṃ karālini kiṭi 2 mahābhūtamātaḥ sarvvaduṣṭanivāriṇi jaye oṃ vijaye oṃ trailokyavijaye hūṃ phaṭ svāhā /


1 sarvamantravimardanīmiti kha.. /
2 sārdracarmakṛtāmbare iti jha.. /
77


nīlavarṇāṃ pretasaṃsthāṃ viṃśahastāṃ yajejjaye // 1cd
nyāsaṃ kṛtvā tu pañcāṅgaṃ raktapuṣpāṇi homayet / 2ab
saṅgrāme sainyabhaṅgaḥ syāt trailokyatrijayāpāṭhāt // 2cd
oṃ bahurūpāya stambhaya stambhaya oṃ mohaya oṃ sarvvaśatrūn drāvaya oṃ brahmāṇamākarṣaya viṣṇumākarṣaya oṃ māheśvaramākarṣaya oṃ indraṃ ṭālaya oṃ parvatān cālaya oṃ saptasāgarān śoṣaya oṃ chinda chinda bahurūpāya namaḥ /
bhujaṅgannāmamṛnmūrttisaṃsthaṃ vidyādarintataḥ // 3// 3ab


ityāgneye mahāpurāṇe yuddhajayārṇave trailokyavijayavidyā nāma catustriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 135

atha pañcatriṃśadadhikaśatatamo .adhyāyaḥ /

saṅgrāmavijayavidyā /
īśvara uvāca /
saṅgrāmavijayāṃ vidyāṃ padamālāṃ vadāmyahaṃ / 1ab
oṃ hrīṃ cāmuṇḍe śmaśānavāsini khaṭvāṅgakapālahaste 1


1 khaḍgakapālahaste iti jha.. /
78


mahapretasamārūḍhe mahāvimānasamākule kālarātri mahāgaṇaparivṛte mahāmukhe bahubhuje ghaṇṭāḍamarukiṅkaṇīaṭṭāṭṭahāse kili kili oṃ hūṃ phaṭ daṃṣṭrāghorāndhakāriṇi nādaśabdabahule gajacarmmaprāvṛtaśarīre māṃsadigdhe lelihānograjihve mahārākṣasi raudradaṃṣṭrākarāle bhīumāṭṭāṭṭahāse sphuradvidyutprabhe cala cala oṃ cakoranetre cili cili oṃ lalajjihve oṃ bhīṃ bhrukuṭīmukhi huṅkārabhayatrāsanikapālamālāveṣṭitajaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kili kili oṃ hrūṃ daṃṣṭrāghorāndhakāriṇi sarvvavighnavināśini idaṃ karmma sādhaya 2 oṃ śīghraṃ kuru 2 oṃ phaṭ oṃ aṅkuśena śamaya praveśaya oṃ raṅga raṅga kampaya 2 oṃ cālaya oṃ rudhiramāṃsamadyapriye hana 2 oṃ kuṭṭa 2 oṃ chinda oṃ māraya oṃ anukramaya oṃ vajraśarīrampātaya 1 oṃ trailokyagatanduṣṭamaduṣṭaṃ vā gṛhītamagṛhītaṃ vā āveśaya oṃ nṛtya oṃ vanda oṃ koṭarākṣi ūrddhvakeśi ulūkavadane karaṅkiṇi oṃ karaṅkamālādhāriṇi daha oṃ paca 2 oṃ gṛhṇa oṃ maṇḍalamadhye praveśaya oṃ kiṃ vilambasi brahmasatyena viṣṇusatyena rudrasatyena ṛṣisatyena āveśaya oṃ kili kili oṃ khili khili vili vili oṃ vikṛtarūpadhāriṇi kṛṣṇabhujaṅgaveṣṭitaśarīre sarvagrahāveśani pralambauṣṭhini bhrūbhaṅgalagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja 2 oṃ jvālāmukhi 3


1 rudraśarīraṃ pānayeti kha.. / rudraśarīraṃ ghātayeti gha.. , ña.. ca /
2 kapilajaṭādhāriṇi bhañja bhañjeti jha.. /
3 jvalajjvālamukhi iti ga.. , gha.. , ṅa.. , ña.. ca /
79


svana oṃ pātaya oṃ raktākṣi ghūrṇaya bhūmiṃ pātaya oṃ śiro gṛhṇa cakṣurmmīlaya oṃ hastapādau gṛhṇa mudrāṃ sphoṭaya oṃ phaṭ oṃ vidāraya oṃ triśūlena cchedaya oṃ vajreṇa hana oṃ daṇḍena tāḍaya 2 oṃ cakreṇa cchedaya 2 oṃ śaktyā bhedaya daṃṣṭrayā kīlaya oṃ karṇikayā pāṭaya oṃ aṅkuśena gṛhṇa oṃ śirokṣijvaramaikāhikaṃ dvyāhikaṃ tryāhikañcāturthikaṃ ḍākinīskandagrahān muñca muñca oṃ paca oṃ utsādaya oṃ bhūmiṃ pātaya oṃ gṛhṇa oṃ brahmāṇi ehi oṃ māheśvari ehi oṃ kaumāri ehi oṃ vaiṣṇavi ehi oṃ vārāhi ehi oṃ aindri ehi oṃ cāmuṇḍe ehi oṃ revati ehi oṃ ākāśarevati ehi oṃ himavaccāriṇi ehi oṃ rurumarddini asurakṣayaṅkakari ākāśagāmini pāśena bandha bandha aṅkuśena kaṭa 2 samayaṃ tiṣṭha oṃ maṇḍalaṃ praveśaya oṃ gṛhṇa mukhambandha oṃ cakṣurbandha hastapādau ca bandha duṣṭagrahān sarvvān bandha oṃ diśo bandha oṃ vidiśo bandha adhastādbandha oṃ sarvvaṃ bandha oṃ bhasmanā pānīyena vā mṛttikayā sarṣapairvvā sarvānāveśaya oṃ pātaya oṃ cāmuṇḍe kili kili oṃ vicce huṃ phaṭ svāhā /
padamālā jayākhyeyaṃ sarvvakarmmaprasādhikā // 1cd
sarvvadā homajapyādyaiḥ pāṭhādyaiśca raṇe jayaḥ / 2ab
aṣṭāviṃśabhujā dhyeyā asikheṭakavatkarau 1 // 2cd
gadādaṇdayutau 2 cānyau śaracāpadharau parau / 3ab


1 asikheṭalasatkarāviti kha.. / asikheṭakadhṛkkarau iti ña.. /
2 gadāmuṇḍayutau iti ja.. /
80


muṣṭimudgarayuktau ca 1 śaṅkhakhaḍgayutau parau // 3cd
dhvajavajradharau cānyau sacakraparaśū parau / 4ab
ḍamarudarpaṇāḍhyau ca śaktikuntadharau parau // 4cd
halena muṣalenāḍhyau pāśatomarasaṃyutau / 5ab
ḍhakkāpaṇavasaṃyuktau abhayamuṣṭikānvitau 2 // 5cd
tarjjayantī ca mahiṣaṃ ghātanī homato .arijit / 6ab
trimadhvāktatilairhomo na deyā yasya kasya cit // 6cd


ityāgneye mahāpurāṇe yuddhājayarṇave saṅgrāmavijayavidyā nāma pañcatriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 136

atha ṣaṭtriṃśadadhikaśatatamo .adhyāyaḥ /

nakṣatracakraṃ /
īśvara uvāca /
atha cakraṃ pravakṣyāmi yātrādau ca phalapradam / 1ab
aśvinyādau likheccakraṃ trinā.ṛīparibhūṣitaṃ // 1cd
aśvinyārdrādibhiḥ pūrvvā tataścottaraphalgunī / 2ab
hastā jyeṣṭhā tathā mūlaṃ vāruṇaṃ cāpyajaikapāt // 2cd


1 muṣṭimudgarasaṃyuktau iti ja.. / ṛṣṭimudgarayuktau ceti ña.. /
2 abhayasvastikānvitau iti kha.. , ga.. , ṅa.. , cha.. , jha.. ca / abhayastambhikāśvitau iti ja.. /
81


nāḍīyaṃ prathamā cānyā yāmyaṃ mṛgaśirastathā / 3ab
puṣyaṃ bhāgyantathā citrā maitrañcāpyaṃ ca vāsavaṃ // 3cd
ahirvradhnaṃ tṛtīyātha kṛttikā rohiṇī hyahiḥ / 4ab
citrā svātī viśākhā ca śravaṇā revatī ca bhaṃ // 4cd
nā.ṛītritayasaṃjuṣṭagrahāj jñeyaṃ śubhāśubhaṃ / 5ab
cakramphaṇīśvarantattu 1 trinā.ṛīparibhūṣitaṃ // 5cd
ravibhaumārkarāhusthamaśubhaṃ syācchubhaṃ paraṃ / 6ab
deśagrāmayutā bhrātṛbhāryyādyā ekaśaḥ śubhāḥ // 6cd
a, bha, kṛ, ro, mṛ, ā, pu, pu, a, ma, pū, u, ha, ci, svā, vi, a, jye, mū, pū, u, a, dha, śa, pū, u, re / atra saptaviṃśatinakṣatrāṇi jñeyāni /


ityāgneye mahāpurāṇe yuddhajayārṇave nakṣatracakraṃ nāma ṣaṭtriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 137

atha saptatriṃśadadhikaśatatamo .adhyāyaḥ /

mahāmārīvidyā /
īśvara uvāca /
mahāmārīṃ pravakṣyāmi vidyāṃ śatruvimarddinīṃ / 1ab


1 cakramphaṇīśvarantadvat iti ga.. , gha.. , ṅa.. , jha.. , ña.. ca /
82


oṃ hrīṃ mahāmāri raktākṣi kṛṣṇavarṇe yamasyājñākariṇi sarvvabhūtasaṃhārakāriṇi amukaṃ hana 2 oṃ daha 2 paca 2 oṃ chinda 2 oṃ māraya 2 oṃ utsādaya 2 oṃ sarvvasattvavaśaṅkari sarvakāmike huṃ phaṭ svāheti /
oṃ māri hṛdayāyanamaḥ / oṃ mahāmāri śirase svāhā / oṃ kālarātri śikhāyai vauṣaṭ / oṃ kṛṣṇavarṇe khaḥ kavacāya huṃ / oṃ tārakākṣi vidyujjihve sarvasattvabhayaṅkari rakṣa 2 sarvakāryyeṣu hraṃ trinetrāya vaṣaṭ / oṃ mahāmāri sarvabhūtadamani mahākāli astrāya huṃ phaṭ /
eṣa nyāso mahādevi karttavyaḥ sādhakena tu // 1cd
śavādivastramādāya caturasrantrihastakaṃ / 2ab
kṛṣṇavarṇāṃ trivaktrāñca caturbāhuṃ samālikhet // 2cd
paṭe vicitravarṇaiśca dhanuḥ śūlañca kartṛkāṃ 1 / 3ab
khaṭvāṅgandhārayantīṃ ca kṛṣṇābhaṃ pūrvamānanaṃ // 3cd
tasya dṛṣṭinipātena bhakṣayedagrato naraṃ / 4ab
dvitīyaṃ yāmyabhāge tu raktajihvaṃ bhayānakaṃ // 4cd
lelihānaṃ karālaṃ ca daṃṣṭrotkaṭabhayānakaṃ / 5ab
tasya dṛṣṭinipātena bhakṣyamāṇaṃ hayādikaṃ // 5cd
tṛtīyaṃ ca sukhaṃ devyāḥ śvetavarṇaṃ gajādinut / 6ab
gandhapuṣpādimadhvājyaiḥ paścimābhimukhaṃ yajet // 6cd


1 sadhanuḥśūlakartṛkāmiti kha.. , ga.. , gha.. , ṅa.. , ja.. , ña.. ca /
83


mantrasmṛterakṣirogaśirorogādi naśyati / 7ab
vaśyāḥ syuryakṣarakṣāśca nāśamāyānti śatravaḥ // 7cd
samidho nimbavṛkṣasya hyajāraktavimiśritāḥ / 8ab
mārayet krodhasaṃyukto homādeva na saṃśayaḥ // 8cd
parasainyamukho bhūtvā saptāhaṃ juhuyādyadi / 9ab
vyādhibhirgṛhyate sainyambhaṅgo bhavati vairiṇaḥ // 9cd
samidho .aṣṭasahasrantu yasya nāmnā tu homayet / 10ab
acirān mriyate sopi brahmaṇā yadi rakṣitaḥ // 10cd
unmattasamidho raktaviṣayuktasahasrakaṃ / 11ab
dinatrayaṃ sasainyaśca nāśamāyāti vai ripuḥ // 11cd
rājikālavaṇairhomādbhaṅgo .areḥ syād dinatrayāt / 12ab
khararaktasamāyuktahomāduccāṭayedripuṃ // 12cd
kākaraktasamāyogāddhomādutsādanaṃ hyareḥ / 13ab
badhāya kurute sarvvaṃ yat kiñcinmanasepsitaṃ // 13cd
atha saṅgrāmasamaye gajārūḍhastu sādhakaḥ / 14ab
kumārīdvayasaṃyukto mantrasannaddhavigrahaḥ // 14cd
dūraśaṅkhādivādyani vidyayā hyabhimantrayet / 15ab
mahāmāyāpaṭaṃ gṛhya ucchettavyaṃ raṇājire // 15cd
parasainyamukho bhūtvā darśayettaṃ mahāpaṭaṃ / 16ab
kumārīrbhojayettatra paścātpiṇḍīñca bhrāmayet // 16cd
sādhakaścintayetsainyampāṣāṇamiva niścalaṃ / 17ab
nirutsāhaṃ vibhagnañca muhyamānañca bhāvayet // 17cd
eṣa stambho mayā prokto na deyo yasya kasya cit / 18ab
84

trailokyavijayā māyā durgaivaṃ bhairavī tathā // 18cd
kubjikā bhairavo rudro nārasiṃhapaṭādinā // 19// 19ab


ityāgneye mahāpurāṇe yuddhajayārṇave mahāmārī nāma saptatriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 138

athāṣṭatriṃśadadhikaśatatamo .adhyāyaḥ /

ṣaṭkarmāṇi /
īśvara uvāca /
ṣaṭkarmmāṇi pravakṣyāmi sarvvamantreṣu tacchṛṇu / 1ab
ādau sādhyaṃ likhet pūrvaṃ cānte mantrasamanvitaṃ // 1cd
pallavaḥ sa tu vijñeyo mahoccāṭakaraḥ paraḥ / 2ab
ādau mantraḥ tataḥ sādhyo madhye sādhyaḥ punarmanuḥ // 2cd
yogākhyaḥ sampradāyo .ayaṅkulotsādeṣu yojayet / 3ab
ādau mantrapadandadyānmadhye sādhyaṃ niyojayet // 3cd
punaścānte likhenmantraṃ sādhyaṃ mantrapadaṃ punaḥ / 4ab
85

rodhakaḥ sampradāyastu stambhanādiṣu yojayet // 4cd
adhorddhvaṃ yāmyavāme tu 1 madhye sādhyantu yojayet / 5ab
sampuṭaḥ satu vijñeyo vaśyākarṣeṣu yojayet // 5cd
mantrākṣaraṃ yadā sādhyaṃ prathitañcākṣarākṣaraṃ / 6ab
prathamaḥ sampradāyaḥ syādākṛṣṭivaśakārakaḥ // 6cd
mantrākṣaradvayaṃ likhya ekaṃ sādhyākṣaraṃ punaḥ / 7ab
vidarbhaḥ satu vijñeyo vaśyākākarṣeṣu yojayet // 7cd
ākarṣaṇādi yat karmma vasante caiva kārayet / 8ab
tāpajvare tathā vaśye svāhā cākarṣaṇe śubhaṃ // 8cd
namaskārapadañcaiva śāntivṛddhau prayojayet / 9ab
pauṣṭikeṣu vaṣaṭkāramākarṣe vaśakarmmaṇi // 9cd
vidveṣoccāṭane mṛtyau phaṭ syāt khaṇḍīkṛtau śubhe / 10ab
lābhādau mantradīkṣādau vaṣaṭkārastu siddhidaḥ // 10cd
yamo .asi yamārājo .asi kālarūpo .asi dharmmarāṭ / 11ab
mayādattamimaṃ śatrumacireṇa nipātaya // 11cd
nipātayāmi yatnena nirvṛtto bhava sādhaka / 12ab
saṃhṛṣṭamanasā 2 brūyāddeśiko .ariprasūdanaḥ // 12cd
padme śukle yamaṃ prārcya homādetat prasiddhyati / 13ab
ātmānambhairavaṃ dhyātvā tato madhye kuleśvarīṃ // 13cd
rātrau vārttāṃ vijānāti ātmanaśca parasya ca / 14ab


1 adha ūrddhvaṃ yāmyavāme iti kha.. /
2 saṃrambhamanseti cha.. /
86


durge durge rakṣaṇīti durgāṃ prārcyārihā bhavet // 14cd
japtvā hasakṣamalavarayumbhairavīṃ ghātayedariṃ // 15// 15ab


ityāgneye mahāpurāṇe yuddhajayārṇave ṣaṭkarmāṇi nāmāṣṭatriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 139

athonacatvāriṃśadadhikaśatatamo .adhyāyaḥ /

ṣaṣṭisaṃvatsarāḥ /
īśvara uvāca /
ṣaṣṭyabdānāṃ pravakṣyāmi śubhāśubhamataḥ śṛṇu / 1ab
prabhave yajñakarmmāṇi vibhave sukhino janāḥ // 1cd
śukle ca sarvaśasyāni pramodena pramoditāḥ / 2ab
prajāpatau pravṛddhiḥ syādaṅgirā bhogavarddhanaḥ // 2cd
śrīmukhe varddhate loko bhāve bhāvaḥ pravarddhate / 3ab
pūraṇo pūrate śakro dhātā sarvvauṣadhīkaraḥ // 3cd
īśvaraḥ kṣema ārogyabahudhānyasubhikṣadaḥ / 4ab
pramāthī madhyavarṣastu vikrame śasyasampadaḥ // 4cd
vṛṣo vṛṣyati sarvāṃśca citrabhānuśca citratāṃ / 5ab
87

svarbhānuḥ kṣemamārogyaṃ tāraṇe jaladāḥ śubhāḥ // 5cd
pārthive śasyasampattirativṛṣṭistathā jayaḥ / 6ab
sarvajityuttamā vṛṣṭiḥ sarvadhārī subhikṣadaḥ // 6cd
virodhī jaladān hanti vikṛtaśca bhayaṅkaraḥ / 7ab
khare bhavet pumān vīro nandane nandate prajā // 7cd
viṣayaḥ śatruhantā ca śatrurogādi marddayet / 8ab
jvarārtto manmathe loko duṣkare duṣkarā prajāḥ // 8cd
durmukhe durmukho loko 1 hemalambe na sampadaḥ / 9ab
saṃvatsaro mahādevi vilambastu subhikṣadaḥ // 9cd
vikārī śatrukopāya vijaye sarvadā kvacit / 10ab
plave plavanti toyāni śobhane śubhakṛtprajā // 10cd
rākṣase niṣṭhuro loko vividhandhānyamānane / 11ab
suvṛṣṭiḥ piṅgale kvāpi kāle hyukto dhanakṣayaḥ // 11cd
siddhārthe siddhyate sarvvaṃ raudre raudraṃ pravarttate / 12ab
durmmatau madhyamā vṛṣṭirdundubhiḥ kṣemadhānyakṛt // 12cd
sravante rudhirodgārī raktākṣaḥ krodhane jayaḥ / 13ab
kṣaye kṣīṇadhanolokaḥ 2 ṣaṣṭisaṃvatsarāṇi tu // 13cd


ityāgneye mahāpurāṇe yuddhajayārṇave ṣaṣṭisaṃvatsarāṇi nāma ūnacatvāriṃśadadhikaśatatamo .adhyāyaḥ //


1 durmukhe mukharo loka iti kha.. , gha.. , ṅa.. , ña.. ca /
2 kṣīṇadhavo loka iti ka.. / kṣīṇajano loka iti ja.. /
88


Chapter 140

atha catvāriṃśadadhikaśatatamo .adhyāyaḥ /

vaśyādiyogāḥ /
īśvara uvāca /
vaśyādiyogān vakṣyāmi likhed dvyaṣṭapade tvimān / 1ab
bhṛṅgarājaḥ sahadevī 1 mayūrasya śikhā tathā // 1cd
putrañjīvakṛtañjalī hyadhaḥpuṣpā rudantikā / 2ab
kumārī rudrajaṭā 2 syādviṣṇukrāntā śito .arkakaḥ // 2cd
lajjālukā mohalatā kṛṣṇadhustūrasañjñitā 3 / 3ab
gorakṣaḥ karkkaṭī caiva meṣaśṛṅgī snuhī tathā // 3cd
ṛtvijo 16 vahnayo 3 nāgāḥ 8 pakṣau 2 muni 3 manū 14 śivaḥ 11 / 4ab
vasavo 8 dik 10 rasā 6 vedā 4 graha 9 rttu 6 ravi 12 candramāḥ 1 // 4cd
tithayaśca 15 kramādbhāgā oṣadhīnāṃ pradakṣiṇaṃ / 5ab
prathamena catuṣkeṇa dhūpaścodvarttanaṃ paraṃ // 5cd
tṛtīyenāñjanaṃ kuryyāt snānaṃ kuryyāccatuṣkataḥ / 6ab
bhṛṅgarājānulomācca caturddhā lepanaṃ smṛtaṃ // 6cd
munayo dakṣiṇe pārśve yugādyāścottarāḥ smṛtāḥ / 7ab
bhujagāḥ pādasaṃsthāśca īśvarā mūrddhni saṃsthitāḥ // 7cd
madhyena sārkkaśaśibhirdhūpaḥ syāt sarvakāryyake / 8ab
etairviliptadehastu tridaśairapi pūjyate 4 // 8cd


1 sahadevā iti kha.. , gha.. , ṅa.. , cha.. ca /
2 kumārī vajrajaṭā iti cha.. /
3 kṛṣṇadhustūrasañjiketi kha.. /
4 tridaśairapi gṛhyate iti gha.. , ṅa.. ca /
89


dhūpastu ṣoḍaśādyastu gṛhādyudvarttane smṛtaḥ / 9ab
yugādyāścāñjane proktā vāṇādyāḥ snānakarmmaṇi // 9cd
rudrādyā bhakṣaṇe proktāḥ pakṣādyāḥ pānake smṛtāḥ / 10ab
ṛtvigvedarttunayanaistilakaṃ lokamohanaṃ // 10cd
sūryyatridaśapakṣaiśca śailaiḥ strī lepato vaśā / 11ab
candrendraphaṇirudraiśca yonilepādvaśāḥ striyaḥ // 11cd
tithidigyugavāṇaiśca guṭikā tu vaśaṅkarī / 12ab
bhakṣye bhojye tathā pāne dātavyā guṭikā vaśe // 12cd
ṛtviggrahākṣiśailaiśca śastrastambhe mukhe dhṛtā / 13ab
śailendravedarandhraiśca aṅgalepājjale vaset // 13cd
vāṇākṣimanurudraiśca guṭikā kṣuttṛṣādinut / 14ab
triṣo.ṛaśadiśāvāṇairllepāt strī durbhagā śubhā // 14cd
tridaśākṣidiśānetrairllepāt krīḍecca patragaiḥ / 15ab
tridaśākṣeśabhujagairllepāt strī sūyate sukhaṃ // 15cd
saptadiṅmunirandhraiśca dyūtajihvastralepataḥ / 16ab
tridaśākṣyabdhimunibhirdhvajalepāt 1 ratau sutaḥ // 16cd
grahābdhisarpyatridaśairguṭikā syād vaśaṅkarī / 17ab
ṛtvikpadasthitauṣadhyāḥ prabhāvaḥ pratipāditaḥ // 17cd


ityāgneye mahāpurāṇe yuddhajayārṇave ṣo.ṛaśapadakā nāma catvāriṃśadadhikaśatatamo .adhyāyaḥ //


1 tridaśākṣyabdhimanubhirdhvajalepāditi ga.. , gha.. , ṅa.. , cha.. ca /
90


Chapter 141

athaikacatvāriṃśadadhikaśatatamo .adhyāyaḥ /

ṣaṭtriṃśatpadakajñānaṃ /
īśvara uvāca /
ṣaṭtriṃśatpadasaṃsthānāmoṣadhīnāṃ vade phalaṃ / 1ab
amarīkaraṇaṃ nṛṇāṃ brahmarudrendrasevitaṃ // 1cd
harītakyakṣyadhātrāśca marīcampippalīśiphā / 2ab
vahniḥ śuṇṭhī pippalī ca guḍūcīvacanimbakāḥ 1 // 2cd
vāsakaḥ śatamūlī ca saindhavaṃ sindhuvārakaṃ / 3ab
kaṇṭakārī gokṣurakā vilvampaunarnavaṃ balā // 3cd
eraṇḍamuṇḍī rucako bhṛṅgaḥ kṣāro .atha parpaṭaḥ / 4ab
dhanyāko jīrakaścaiva śatapuṣyī javānikā // 4cd
vi.ṛaṅgaḥ khadiraścaiva kṛtamālo haridrayā / 5ab
vacā siddhārtha etāni ṣaṭtriṃśatpadagāni hi // 5cd
kramādekādisañjñāni hyaupadhāni mahānti hi / 6ab
sarvarogaharāṇi syuramarīkaraṇāni ca // 6cd
balīpalitabhettṝṇi 2 sarvakoṣṭhagatāni tu / 7ab
eṣāṃ cūrṇañca vaṭikā rasena paribhāvitā // 7cd
avalehaḥ kaṣāyo vā modako guḍakhaṇḍakaḥ / 8ab


1 cavyanimvakā iti ja.. , jha.. ca /
2 balīpalitabhedīnīti cha.. /
91


madhuto dhṛtato vāpi ghṛtantailamathāpi vā // 8cd
sarvvātmanopayuktaṃ hi mṛtasañjīvanambhavet / 9ab
karṣārddhaṃ karṣamekaṃ vā palārddhaṃ palamekakaṃ // 9cd
yatheṣṭācāranirato 1 jīvedvarṣaśatatrayaṃ / 10ab
mṛtasañjīvanīkalpe yogo nāsmāt paro .asti hi // 10cd
prathamānnavakādyogāt sarvarogaiḥ pramucyate / 11ab
dvitīyācca tṛtīyācca caturthānmucyate rujaḥ // 11cd
evaṃ ṣaṭkācca prathamād dvitīyācca tṛtīyataḥ / 12ab
caturthātpañcamāt ṣaṣṭhāttathā navacatuṣkataḥ // 12cd
ekadvitricatuḥpañcaṣaṭsaptāṣṭamato .anilāt / 13ab
agnibhāskaraṣaḍviṃśasaptaviṃśaiśca pittataḥ // 13cd
vāṇarttuśailavasubhistithibhirmucyate kaphāt / 14ab
vedāgnibhirvāṇaguṇaiḥ ṣadguṇaiḥ syādvaśe dhṛte // 14cd
grahādigrahaṇāntaiśca sarvaireva vimucyate / 15ab
ekadvitrirasaiḥ śailairvasugrahaśivaiḥ kramāt // 15cd
dvātriṃśattithisūryyaiśca nātra kāryyā vicāraṇā / 16ab
ṣaṭtriṃśatpadakajñānaṃ na deyaṃ yasya kasya cit // 16cd


ityāgneye mahāpurāṇe yuddhajayārṇave ṣaṭtriṃśatpadakajñānaṃ nāma ekacatvāriṃśadadhikaśatatamo .adhyāyaḥ //


1 yathecchācāranirata iti ja.. /
92


Chapter 142

atha dvicatvāriṃśadadhikaśatatamo .adhyāyaḥ /

mantroṣadhādiḥ /
īśvara uvāca /
mantrauṣadhāni cakrāṇi 1 vakṣye sarvvapradāni ca / 1ab
cauranāmno varṇaguṇo dvighno mātrāścaturguṇāḥ // 1cd
nāmnā hṛte bhaveccheṣaścauro .atha jātakaṃ vade / 2ab
praśne ye viṣamā varṇāste garbhe putrajanmadāḥ // 2cd
nāmavarṇaiḥ samaiḥ kāṇo vāme .akṣṇi viṣamaiḥ punaḥ / 3ab
dakṣiṇākṣi bhavet kāṇaṃ strīpunnāmākṣarasya ca // 3cd
mātrāvarṇāścaturnighnā varṇapiṇḍe guṇe kṛte / 4ab
same strī viṣame nā syādviśeṣe ca 2 mṛtiḥ striyāḥ // 4cd
prathamaṃ rūpaśūnye .atha prathamaṃ mriyate pumān / 5ab
praśnaṃ sūkṣmākṣarairgṛhya dravyairbhāge .akhile matam // 5cd
śanicakraṃ pravakṣyāmi tasya dṛṣṭiṃ parityajet / 6ab
rāśisthaḥ saptame dṛṣṭiścaturdaśaśaterddhikā // 6cd
ekadvyaṣṭadvādaśamaḥ pādadṛṣṭiśca taṃ tyajet / 7ab
dinādhipaḥ praharabhāk śeṣā yāmārddhabhāginaḥ 3 // 7cd


1 mantrauṣadhādicakrāṇīti gha.. , ña.. ca /
2 viśeṣeṇeti kha.. /
3 yāmārddhabhogina iti ka.. , ga.. , ṅa.. , ja.. ca /
93


śanibhāgantyajedyuddhe dinarāhuṃ vadāmi te / 8ab
ravau pūrve .anile mande gurau yāmye .anale bhṛgau // 8cd
agnau kuje bhavet somye sthite rāhurbudhe sadā / 9ab
phaṇirāhustu praharamaiśe vahnau ca rākṣase // 9cd
vāyau saṃveṣṭayitvā ca śatruṃ hantīśasanmukhaṃ / 10ab
tithirāhuṃ pravakṣyāmi pūrṇimāgneyagocare // 10cd
amāvāsyā vāyave ca rāhuḥ sammukhaśatruhā / 11ab
kādyā jāntāḥ sammukhe syuḥ sādyā dāntāśca dakṣiṇe // 11cd
śukle tyajet kujagaṇān dhādyā māntāśca pūrvataḥ / 12ab
yādyā hāntā uttare syustithidṛṣṭiṃ vivarjayet // 12cd
pūrvvāśca dakṣiṇāstisro rekhā vai mūlabhedake / 13ab
sūryyarāśyādi saṃlikhya dṛṣṭau hānirjayo .anyathā // 13cd
viṣṭirāhuṃ pravakṣyāmi aṣṭau rekhāstu pātayet / 14ab
śivādyamaṃ yamādvāyuṃ vāyorindraṃ tato .ambupaṃ // 14cd
nairṛtācca nayeccandraṃ candrādagniṃ tato jale / 15ab
jalādīśe caredrāhurviṣṭyā saha mahābalaḥ // 15cd
aiśānyāṃ ca tṛtīyādau saptamyādau ca yāmyake / 16ab
evaṃ kṛṣṇe site pakṣe vāyau rāhuśca hantyarīn // 16cd
indrādīn bhairavādīṃśca brahmāṇyādīn grahādikān / 17ab
aṣṭāṣṭakañca pūrvādau yāmyādau vātayoginīṃ // 17cd
yāndiśaṃ vahate vāyustatrastho ghātayedarīn / 18ab
dṛḍhīkaraṇamākhyāsye kaṇṭhe bāhvādidhāritā // 18cd
puṣyoddhṛtā kāṇḍalakṣyaṃ vārayet śarapuṅkhikā / 19ab
94

tathā parājitā pāṭhā dvābhyāṃ khaḍgaṃ nivārayet // 19cd
oṃ namo bhagavati vajraśṛṅkhale hana 2 oṃ bhakṣa 2 oṃ khāda oṃ are raktaṃ piva kapālena raktākṣi raktapaṭe bhasmāṅgi bhasmaliptaśarīre vajrāyudhe vajraprākāranicite pūrvvāṃ diśaṃ bandha 2 oṃ dakṣiṇāṃ diśambandha 2 oṃ paścimāṃ diśambandha 2 uttarāṃ diśambandha 2 nāgān bandha 2 nāgapatnīrbandha 2 oṃ asurān bandha 2 oṃ yakṣarākṣasapiśācān bandha 2 oṃ pretabhūtagandharvādayo ye kecidupadravāstebhyo rakṣa 2 oṃ ūrddhavaṃ rakṣa 2 adhā rakṣa 2 oṃ kṣurika bandha 2 oṃ jvala mahābale ghaṭi 2 oṃ moṭi 2 saṭāvalivajjāgnivajraprākāre huṃ phaṭ hrīṃ hrūṃ śrīṃ phaṭ hrīṃ haḥ phūṃ pheṃ phaḥ sarvagrahebhyaḥ sarvavyādhibhyaḥ sarvaduṣṭopadravebhyo hrīṃ aśeṣebhyo rakṣa 2 /
grahajvarādibhūteṣu sarvvakarmmasu yojayet // 20// 20ab


ityāgneye mahāpurāṇe yuddhajayārṇave mantrauṣadhādirnāma hi catvāriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 143

atha tricatvāriṃśadadhikaśatatamo .adhyāyaḥ /

kubjikāpūjā /
īśvara uvāca /
kubjikākramapūjāñca 1 vakṣye sarvvārthasādhanīṃ / 1ab
yayā jitāḥ surā devaiḥ śastrādyairājyasaṃyutaiḥ // 1cd


1 kubjikācakrapūjācceti kha.. , cha.. ca /
95


māyābījaṃ ca guhyāṅge ṣaṭkamastraṃ kare nyaset / 2ab
kālī kālīti hṛdayaṃ duṣṭacāṇḍālikā śiraḥ // 2cd
hrauṃ spheṃ ha sa kha ka cha ḍa oṃ kāro bhairavaḥ śikhā / 3ab
bhelakhī kavacaṃ dūtī netrākhyā raktacaṇḍikā // 3cd
tato guhyakruñjikāstraṃ maṇḍale sthānake yajet / 4ab
agnau kūrcaśiro rudre nairṛtye .atha śikhānile // 4cd
kavacammadhyato netraṃ astrandikṣu ca maṇḍale / 5ab
dvātriṃśatā karṇikāyāṃ sroṃ hasakṣamalanavavaṣa.ṛasacātmamantravījakaṃ // 5cd
brahmāṇī caiva māheśo kaumārī vaiṣṇavī tathā / 6ab
vārāhī caiva māhendrī cāmuṇḍā caṇḍikendrakāt // 6cd
yajedravalakasahān śivendrāgniyame .agnipe / 7ab
jale tu kusumamālāmadrikāṇāṃ ca pañcakaṃ // 7cd
jālandharaṃ pūrṇagiriṃ kāmarūpaṃ kramādyajet / 8ab
marudośāgninairṛtye madhye vai vajrakubjikāṃ // 8cd
anādivimalaḥ pūjyaḥ sarvvajñavimalastutaḥ / 9ab
prasiddhavimalaścātha saṃyogavimalastutaḥ // 9cd
samayākhyo .atha vimala etadvimalapañcakaṃ / 10ab
marudīśānanairṛtye vahnau cottaraśṛṅgake // 10cd
kubjārthaṃ khiṃkhinī ṣaṣṭhā sopannā susthirā tathā / 11ab
ratnasundarī caiśāne śṛṅge cāṣṭādināthakāḥ // 11cd
mitra oḍīśaṣaṣṭhyākhyau varṣā agnyambupe .anile / 12ab
bhavedgaganaratnaṃ syāccāpye kavacaratnakaṃ // 12cd
96

bruṃ martyaḥ pañcanāmākhyo 1 marudīśānavahnigaḥ / 13ab
yāmyāgneye pañcaratnaṃ jyeṣṭhā raudrī tathā .antikā // 13cd
tisro hyāsāṃ mahāvṛddhāḥ pañcapraṇavato .akhilāḥ / 14ab
saptaviṃśatyaṣṭaviṃśabhedāt sampūjanaṃ dvidhā // 14cd
oṃ aiṃ gūṃ kramagaṇapatiṃ praṇavaṃ vaṭukaṃ yajet / 15ab
caturasre maṇḍale ca dakṣiṇe gaṇapaṃ yajet // 15cd
vāme ca vaṭukaṃ koṇe gurūn so.ṛaśanāthakān / 16ab
vāyavyādau cāṣṭa daśa pratiṣaṭkoṇake tataḥ // 16cd
brahmādyāścāṣṭa paritastanmadhye ca navātmakaḥ / 17ab
kubjikā kulaṭā caiva kramapūjā tu sarvvadā // 17cd


ityāgneye mahāpurāṇe yuddhajayārṇave kubjikākramapūjā nāma tricatvāriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 144

atha catuścatvāriṃśadadhikaśatatamo .adhyāyaḥ /

kubjikāpūjā /
īśvara uvāca /
śrīmatīṃ kubjikāṃ vakṣye dharmmārthādijayapradāṃ / 1ab
pūjayenmūlamantreṇa parivārayutena vā // 1cd
oṃ aiṃ hrauṃ śrīṃ khaiṃ hreṃ hasakṣamalacavayambhagavati ambike hrāṃ hrīṃ kṣrīṃ kṣauṃ kṣrūṃ krīṃ kubjike hrāṃ oṃ ṅañanaṇame aghoramukhi vrāṃ chrāṃ


1 khaṃ mṛtyau vuñcanāmākhya iti ja.. /
97


chīṃ kili 2 kṣauṃ vicce khyoṃ śrīṃ kroṃ oṃ hroṃ aiṃ vajrakubjini 1 strīṃ trailokyakarṣiṇi hrīṃ kāmāṅgadrāviṇi hrīṃ strīṃ mahākṣobhakāriṇi aiṃ hrīṃ kṣrīṃ aiṃ hroṃ śrīṃ pheṃ kṣauṃ namo bhagavati kṣrauṃ kubjike hroṃ hroṃ kraiṃ ṅañaṇaname aghoramukhi chrāṃ chāṃ vicce oṃ kili 2 /
kṛtvā karāṅganyāsañca sandhyāvandanamācaret / 2ab
vāmā jyeṣṭhā tathā raudrī sandhyātrayamanukramāt // 2cd
kulavāgīśi vidmahe mahākālīti dhīmahi /
tannaḥ kaulī pracodayāt /
mantrāḥ pañca praṇavādyāḥ pādukāṃ pūjayāmi ca / 3ab
madhye nāma caturthyantaṃ dvinavātmakavījakāḥ // 3cd
namontā vā .atha ṣaṣṭyā tu sarve jñeyā vadāmi tān / 4ab
kaulīśanāthaḥ sukalā janmataḥ kubjikā tataḥ // 4cd
śrīkaṇṭhanāthaḥ kauleśo gaganānandanāthakaḥ / 5ab
caṭulā devī maitrīśī karālī tūrṇanāthakaḥ // 5cd
ataladevī śrīcandrā devītyantāstatastvime / 6ab
bhagātmapuṅgaṇadevamohanīṃ pādukāṃ yajet // 6cd
atītabhuvanānandaratnāḍhyāṃ pādukāṃ yajet / 7ab
brahmajñānā .atha kamalā paramā vidyayā saha // 7cd
vidyādevīguruśuddhistriśuddhiṃ pravadāmi te / 8ab
gaganaścaṭulī cātmā padmānando maṇiḥ kalā // 8cd


1 vahnikubjini iti kha.. , cha.. ca /
98


kamalo māṇikyakaṇṭho gaganaḥ kumudastataḥ / 9ab
śrīpadmo bhairavānando devaḥ kamala ityataḥ // 9cd
śivo bhavo .atha kṛṣṇaśca navasiddhāśca ṣoḍaśa / 10ab
candrapūro .atha gulmaśca śubhaḥ kāmo .atimuktakaḥ 1 // 10cd
kaṇṭho vīraḥ 2 prayogo .atha kuśalo devabhogakaḥ / 11ab
viśvadevaḥ khaḍgadevo rudro dhātā .asireva ca // 11cd
mudrāsphīṭī vaṃśapūro bhojaḥ ṣoḍaśa siddhakāḥ / 12ab
samayānyastu dehastu ṣoḍhānyāsena yantritaḥ // 12cd
prakṣipya maṇḍale puṣpaṃ maṇḍalānyatha pūjayet / 13ab
anantañca mahāntañca sarvadā śivapādukāṃ // 13cd
mahāvyāptiśca śūnyañca pañcatattvātmamaṇḍalaṃ / 14ab
śrīkaṇṭhanāthapādukāṃ śaṅkarānantakau yajet // 14cd
sadāśivaḥ piṅgalaśca bhṛgvānandaśca nāthakaḥ / 15ab
lāṅgūlānandasaṃvarttau maṇḍalasthānake yajet // 15cd
nairṛtye śrīmahakālaḥ pinākī ca mahendrakaḥ / 16ab
khaḍgo bhujaṅgo vāṇaśca aghāsiḥ śabdako vaśaḥ // 16cd
ājñārūpo nandarūpo balindatvā kramaṃ yajet / 17ab
hrīṃ khaṃ khaṃ hūṃ sauṃ vaṭukāya aru 2 arghaṃ puṣpaṃ dhūpaṃ dīpaṃgandhaṃ baliṃ pūjāṃ gṛhṇa 2 namastubhyaṃ / oṃ hrāṃ hrīṃ hrūṃ kṣeṃ kṣetrapālāya avatara 2 mahākapilajaṭābhāra bhāsvaratrinetrajvālāmukha ehyehi gandhapuṣpabalipūjāṃ gṛhṇa 2 khaḥ khaḥ oṃ kaḥ oṃ laḥ oṃ mahāḍāmarādhipataye 3 svāhā /


1 kāmo .atha muktaka iti ja.. , cha.. , ña.. ca /
2 vaṭo vīra iti ja.. , cha.. ca /
3 pramathādhipataye iti ṅa.. / mahāmāyādhipataye iti ja.. /
99


baliśeṣe .atha yajet hrīṃ hrūṃ hāṃ śrīṃ vai trikūṭakaṃ // 17cd
vāme ca dakṣiṇe hyagre yāmye niśānāthapādukāḥ / 18ab
dakṣe tamorināthasya hagre kālānalasya ca // 18cd
uḍḍiyāṇaṃ jālandharaṃ pūrṇaṃ vai kāmarūpakaṃ / 19ab
gaganānandadevañca svargānandaṃ savargakaṃ 1 // 19cd
paramānandadevañca 2 satyānandasya pādukāṃ 3 / 20ab
nāgānandañca vargākhyamuktānte ratnapañcakaṃ // 20cd
saumye śive yajet ṣaṭkaṃ suranāthasya pādukāṃ / 21ab
śrīmatsamayakoṭīśaṃ vidyākoṭīśvaraṃ yajet // 21cd
koṭīśaṃ vindukoṭīśaṃ siddhakoṭīśvarantathā / 22ab
siddhacatuṣkamāgneyyāṃ amarīśeśvaraṃ yajet // 22cd
cakrīśanāthaṃ kuraṅgeśaṃ vṛtreśañcandranāthakaṃ 4 / 23ab
yajedgandhādibhiścaitān yāmye vimalapañcakaṃ // 23cd
yajedanādivimalaṃ sarvvajñavimalaṃ tataḥ / 24ab
yajedyogīśavimalaṃ siddhākhyaṃ samayākhyakaṃ // 24cd
naiṛtye caturo devān 5 jayet kandarpanāthakaṃ / 25ab
pūrvāḥ śaktīśca sarvāśca 6 kubjikāpādukāṃ yajet // 25cd


1 svargānandañca devakamiti gha.. , ña.. ca /
2 pannagānandadevañceti ña.. / pavanānandadevañceti ja.. /
3 martyānandasya pādukāmiti kha.. , ga.. , ṅa.. , jha.. , ja.. ca /
4 bhūtośaṃ mantranāyakamiti ja.. / bhūtīśaṃ mantranāthakamiti ña.. /
5 caturo vedāniti kha.. , cha.. , ja.. ca /
6 pūrvān saśaktīn sarvāṃśceti ja.. , ña.. ca /
100


navātmakena mantreṇa pañcapraṇavakena vā / 26ab
sahasrākṣamanavadyaṃ viṣṇuṃ śivaṃ sadā yajet 1 // 26cd
pūrvvācchivāntaṃ brahmādi brahmāṇī ca maheśvarī / 27ab
kaumārī vaiṣṇavī caiva vārāhī śakraśaktikā // 27cd
cāmuṇḍā ca mahālakṣmīḥ pūrvvādīśāntamarccayet / 28ab
ḍākinī rākinī pūjyā lākinī kākinī tathā // 28cd
śākinī yākinī pūjyā vāyavyādugraṣaṭṣu ca / 29ab
yajed dhyātvā tato devīṃ dvātriṃśadvarṇakātmakāṃ // 29cd
pañcapraṇavakenāpi hrīṃ kāreṇāthavā yajet / 30ab
nīlotpaladalaśyāmā ṣaḍvaktrā 2 ṣaṭprakārikā // 30cd
cicchaktiraṣṭādaśākhyā bāhudvādaśasaṃyutā / 31ab
siṃhāsanasukhāsīnā pretapadmoparisthitā // 31cd
kulakoṭisahasrāḍhyā karkoṭo mekhalāsthitaḥ / 32ab
takṣakeṇopariṣṭācca gale hāraśca vāsukiḥ // 32cd
kulikaḥ karṇayoryasyāḥ kūrmmaḥ kuṇḍalamaṇḍalaḥ / 33ab
bhruvoḥ padmo makāpadmo vāme nāgaḥ kapālakaḥ // 33cd
akṣasūtrañca khaṭvāṅgaṃ śaṅkhaṃ pustañca dakṣiṇe / 34ab
triśūlantadarpaṇaṃ khaḍgaṃ ratnamālāṅkuśandhanuḥ 3 // 34cd
śvetamūrddhvamukhandevyā ūrddhvaśvetantathāparaṃ / 35ab
pūrvvāsyaṃ pāṇḍaraṃ krodhi dakṣiṇaṃ kṛṣṇavarṇakaṃ // 35cd


1 sadāśivaṃ svayaṃ yajediti ṅa.. , cha.. , ja.. ca /
2 ṣaḍvarṇeti ja.. /
3 vanamālaṅkuśaṃ dhanuriti gha.. , ṅa.. ca /
101


himakundendabhaṃ saumyaṃ brahmā pādatale sthitaḥ / 36ab
viṣṇustu jaghane rudro hṛdi kaṇṭhe tatheśvaraḥ // 36cd
sadāśivo lalāṭe syācchivastasyorddhvataḥ sthitaḥ / 37ab
āghūrṇitā kubjikaivandhyeyā pūjādikarmmasu // 37cd


ityāgneye mahāpurāṇe yuddhajayārṇave kubjikāpūjā nāma catuścatvāriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 145

atha pañcacatvāriṃśadadhikaśatatamo .adhyāyaḥ /

mālinīnānāmantrāḥ /
īśvara uvāca /
nānāmantrān pravakṣyāmi ṣoḍhānyāsapuraḥsaram / 1ab
nyāsastridhā tu ṣoḍhā syuḥ śāktaśāmbhavayāmalāḥ // 1cd
śāmbhave śabdarāśiḥ ṣaṭṣo.ṛaśagranthirūpavān 1 / 2ab
trividyā tadgraho nyāsastritattvātmābhidhānakaḥ // 2cd
caturtho vanamālāyāḥ ślokadvādaśarūpavān / 3ab
pañcamo ratnapañcātmā navātmā ṣaṣṭha īritaḥ // 3cd
śākte pakṣe ca mālinyāstrividyātmā dvitīyakaḥ / 4ab


1 ṣoḍaśapratirūpavāniti jha.. /
102


aghoryyaṣṭakarūpo .anyo dvādaśāṅgaścaturthakaḥ / 4ab
pañcamastu ṣa.ṛaṅgaḥ syācchaktiścānyāstracaṇḍikā 1 / 5ab
krīṃ hrauṃ klīṃ śrīṃ krūṃ phaṭ trayaṃ syāttūryākhyaṃ sarvvasādhakaṃ 2 // 5cd
mālinyā nādiphāntaṃ syāt nādinī ca śikhā smṛtā / 6ab
agrasenī 3 śirasi syāt śiromālānivṛttiḥ śaḥ // 6cd
ṭa śāntiśca śiro bhūyāc cāmuṇḍā ca trinetragā / 7ab
ḍha priyadṛṣṭirdvinetre ca nāsāgā guhyaśaktinī // 7cd
na nārāyaṇī dvikarṇe ca dakṣakarṇe ta mohanau / 8ab
ja prajñā vāmakarnasthā vaktre ca vajriṇī smṛtā // 8cd
ka karālī dakṣadaṃṣṭrā vāmāṃsā kha kapālinī / 9ab
ga śivā ūrddhvadaṃṣṭrā syād gha ghorā vāmadaṃṣṭrikā // 9cd
u śikhā dantavinyāsā ī māyā jihvayā smṛtā / 10ab
a syānnāgeśvarī vāci va kaṇṭhe śikhivāhinī // 10cd
bha bhīṣaṇī dakṣaskandhe vāyuvegā ma vāmake / 11ab
ḍanāmā dakṣabāhau tu ḍha vāme ca vināyakā // 11cd
pa pūrṇimā dvihaste tu okārādyaṅgulīyake / 12ab
aṃ darśanī vāmāṅgulya aḥ syātsañjīvanī kare // 12cd
ṭa kapālinī kapālaṃ śūladaṇḍe ta dīpanī / 13ab
triśūle ja jayantī syādvṛddhiryaḥ sādhanī 4 smṛtā // 13cd


1 śaktiḥ syādyā vivarṇikā iti ja.. / śaktiścānyā trikhaṇḍiketi ña.. /
2 phaṭtrayaṃ syāt taryyuddhe sarvvasāddhakamiti kha.. , cha.. ca /
3 khaśvasanīti kha.. , cha.. ca /
4 pāvanīti ja.. , ña.. ca /
103


jīve śa paramākhyā syād ha prāṇe cāmbikā smṛtā / 14ab
dakṣastane cha śarīrā na vāme pūtanā stane // 14cd
a stanakṣīra ā moṭo lambodaryyudare ca tha / 15ab
nābhau saṃhārikā kṣa syān mahākālī nitambama // 15cd
guhye sa kusumamālā ṣa śukre śukradevikā / 16ab
urudvaye ta tārāsyāha jñānā dakṣajānuni // 16cd
vāme syādau kriyāśaktiro gāyatrī ca jaṅghagā / 17ab
o sāvitrī vāmajaṅghā dakṣe do dohanī pade // 17cd
pha phetkārī vāmapāde navātmā mālinī manuḥ / 18ab
a śrīkaṇṭhaḥ śikhāyāṃ syādāvaktre syādanantakaḥ // 18cd
i sūkṣmo dakṣanetre syādī trimūrttistu vāmake / 19ab
u dakṣakarṇe .amarīśa ū karṇerghāṃśako .apare // 19cd
ṛ bhāṣabhūtirnāsāgre vāmanāsā tithīśa ṛ / 20ab
ḷ sthāṇurddakṣagaṇḍe syādvāmagaṇḍe haraśca ḹ // 20cd
kaṭīśo dantapaṅktāve bhūtīśaścorddhvadanta ai / 21ab
sadyojāta o adhare ūrddhvauṣṭhe .anugrahīśa au // 21cd
aṃ krūro ghāṭakāyāṃ syādaḥ mahāsenajihvayā / 22ab
ka krodhīśo dakṣaskandhe khaścaṇḍīśaśca bāhuṣu // 22cd
pañcāntakaḥ kūrpare go gha śikhī dakṣakaṅkaṇe / 23ab
ṅa ekapādaścāṅgulyo vāmaskandhe ca kūrmmakaḥ // 23cd
cha ekanetro bāhau syāccaturvaktro ja kūrpare / 24ab
jha rājasaḥ kaṅkaṇagaḥ ñaḥ sarvakāmado .aṅgulī // 24cd
ṭa someśo nitambe syāddakṣa ūrurṭha lāṅgalī / 25ab
104

ḍa dāruko dakṣajānau jaṅghā ḍho .arddhajaleśvaraḥ // 25cd
ṇa umākāntako .aṅgulyasta āṣāḍhī nitambake / 26ab
tha daṇḍī vāma ūrau syādda bhido vāmajānuni // 26cd
dha mīno vāmajaṅghāyānna meṣaścaraṇāṅgulī / 27ab
pa lohito dakṣakukṣau pha śikhī vāmakukṣigaḥ // 27cd
ba galaṇḍaḥ pṛṣṭhavaṃśe bho nābhau ca dviraṇḍakaḥ / 28ab
ma mahākālo hṛdaye ya vāṇīśastvavismṛtaḥ 1 // 28cd
ra rakte syādbhujaṅge śo la pinākī ca māṃsake / 29ab
va khaḍgīśaḥ svātmani syādvakaścāthini śaḥ smṛtaḥ // 29cd
ṣa śvetaścaiva majjāyāṃ sa bhṛguḥ śukradhātuke / 30ab
prāṇe ho nakulīśaḥ syāt kṣa saṃvarttaśca koṣagaḥ // 30cd
rudraśaktīḥ prapūjya hrīṃvījenākhilamāpnuyāt // 31// 31ab


ityāgneye mahāpurāṇe mālinīmantrādinyāso nāma pañcacatvāriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 146

atha ṣaṭcatvāriṃśadadhikaśatatamo .adhyāyaḥ /

aṣṭāṣṭakadevyaḥ /
īśvara uvāca /
trikhaṇḍīṃ sampravakṣāmi brahmaviṣṇumaheśvarīṃ / 1ab


1 ya vāṇīśastu vistṛta iti ña.. /
105


oṃ namo bhagavate rudrāya namaḥ / namaścāmuṇḍe namaścākāśamātṝṇāṃ sarvvakāmārthasādhanīnāmajarāmarīṇāṃ sarvvatrāpratihatagatīnāṃ svarūparūpaparivarttinīnāṃ sarvvasattvavaśīkaraṇotsādanonmūlanasamastakarmmapravṛttānāṃ sarvamātṛguhyaṃ hṛdayaṃ paramasiddhaṃ parakarmmacchedanaṃ paramasiddhikarammātṝṇāṃ vacanaṃ śubhaṃ /
brahmakhaṇḍapade rudrairekaviṃśādhikaṃ śataṃ // 1cd
tadyathā, oṃ namaścāmuṇḍe brahmāṇi aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe māheśvari aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe kaumāri aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe vaiṣṇavi aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe vārāhi aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe indrāṇi aghore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe caṇḍi agore amoghe varade vicce svāhā / oṃ namaścāmuṇḍe īśāni aghore amoghe varade vicce svāhā 1 /
yathākṣarapadānāṃ hi viṣṇukhaṇḍandvitīyakaṃ / 2ab
oṃ namaścāmuṇḍe ūrddhvakeśi jvalitaśikhare 2 vidyujjihve tārakākṣi piṇgalabhruve vikṛtadaṃṣṭre kruddhe oṃ māṃsaśoṇitasurāsavapriye hasa 2 oṃ nṛtya 2 oṃ vijṛmbhaya 2 oṃ māyātrailokyarūpasahasraparivarttinīnāṃ oṃ bandha 2 oṃ kuṭṭa 2 ciri 2 hiri 2 bhiri 2 trāsani 2 bhrāmaṇi 2 oṃ drāviṇi 2 kṣobhaṇi 2


1 oṃ namaścāmuṇḍe māheśvarītyādiḥ, vicce svāhetyantaḥ pāṭhaḥ cha.. pustake nāsti /
2 jvalitaśikha iti kha.. , ṅa.. , gha.. , ña.. ca /
106


māriṇi 2 saṃjīvani 2 heri 2 geri 2 gheri 2 oṃ muri 2 oṃ namo mātṛgaṇāya namo namo vicce /
ekatriṃśatpadaṃ śambhoḥ śatamantraikasaptatiḥ // 2cd
he ghauṃ pañcapraṇavādyantāṃ trikhaṇḍīñca japed yajet / 3ab
he ghauṃ śrīkubjikāhṛdayaṃ padasandhau tu yojayet // 3cd
akulāditrimadhyasthaṃ kulādeśca trimadhyagaṃ / 4ab
madhyamādi trimadhyasthaṃ piṇḍaṃ pāde trimadhyagaṃ // 4cd
trayārddhamātrāsaṃyuktaṃ praṇavādyaṃ śikhāśivāṃ / 5ab
oṃ kṣrauṃ śikhābhairavāya namaḥ / skhīṃ skhauṃ skheṃ savījatryakṣaraḥ /
hrāṃ hrīṃ hraiṃ nirvījantryarṇaṃ dvātriṃśadvarṇakamparaṃ // 5cd
kṣādayaśca kakārāntā akulā ca kulakramāt / 6ab
śaśinī bhānunī caiva pāvanī śiva ityataḥ // 6cd
gāndharī ṇaśca piṇḍākṣī capalā gajajihvikā / 7ab
ma mṛṣā bhayasārā syānmadhyamā pho .ajarāya ca // 7cd
kumārī kālarātrī na saṅkaṭā da dha kālikā / 8ab
pha śivā bhavaghorā ṇa ṭa vībhatsā ta vidyutā // 8cd
ṭha viśvambharā śaṃśinyā ḍha jvālāmālayā tathā / 9ab
karālī durjayā raṅgī vāmā jyeṣṭhā ca raudryapi // 9cd
kha kālī ka kulālamvī anulomā da piṇḍinī / 10ab
ā vedinī i rūpī vai śāntirmūrttiḥ kalākulā // 10cd
ṛ khaḍginī u balitā ḷ kulā ḹ tathā yadi / 11ab
subhagā vedanādinyā karālī aṃ ca madhyamā // 11cd
107

aḥ apetarayā pīṭhe pūjyāśca śaktayaḥ kramāt / 12ab
skhāṃ skhīṃ skhauṃ mahābhairavāya namaḥ / 12cd
akṣodyā hyṛkṣakarṇī ca rākṣasī kṣapaṇakṣayā // 12// 12ef
piṅgākṣī cākṣayā kṣemā brahmāṇyaṣṭakasaṃsthitāḥ / 13ab
ilā līlāvatī nīlā laṅgā laṅkeśvarī tathā // 13cd
lālasā vimalā mālā 1 māheśvaryya.aṣṭake sthitāḥ / 14ab
hutāśanā viśālākṣī hrūṅkārī vaḍavāmukhī // 14cd
hāhāravā tathā krūrā krodhā bālā kharānanā / 15ab
kaumāryyā dehasambhūtāḥ pūjitāḥ sarvasiddhidāḥ // 15cd
sarvajñā taralā tārā ṛgvedā ca hayānanā / 16ab
sārāsārasvayaṅgrāhā śāśvatī 2 vaiṣṇavīkule // 16cd
tālujihvā ca raktākṣī vidyujjihvā karaṅkiṇī / 17ab
meghanādā pracaṇḍogrā kālakarṇī kalipriyā // 17cd
vārāhīkulasambhūtāḥ pūjanīyā jayārthinā / 18ab
campā campāvatī caiva pracampā jvalitānanā // 18cd
piśācī picuvaktrā ca lolupā aindrīsambhavāḥ / 19ab
pāvanī yācanī caiva vāmanī damanī tathā // 19cd
vinduvelā vṛhatkukṣī vidyutā viśvarūpiṇī / 20ab
cāmuṇḍākulasambhūtā maṇḍale pūjitā jaye // 20cd
yamajihvā jayantī ca durjayā ca yamāntikā 3 / 21ab


1 lolā iti ja.. /
2 sāttvikī iti ja.. /
3 jayantiketi kha.. /
108


viḍālī revatī caiva jayā ca vijayā tathā // 21cd
mahālakṣmīkule jātā aṣṭāṣṭakamudāhṛtaṃ // 22// 22ab


ityāgneye mahāpurāṇe aṣṭāṣṭakādirnāma ṣaṭcatvāriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 147

atha saptacatvāriṃśadadhikaśatatamo .adhyāyaḥ /

tvaritāpūjādiḥ /
īśvara uvāca / oṃ guhyakubjike huṃ phaṭ mama sarvopadravān yantramantratantracūrṇaprayogādikaṃ yena kṛtaṃ kāritaṃ kurute kariṣyati kārayiṣyati tān sarvān hana 2 daṃṣṭrākarālini hraiṃ hrīṃ huṃ guhyakubjikāyai svāhā / hrauṃ oṃ khe 1 voṃ guhyakubjikāyai namaḥ /
hrīṃ sarvajanakṣobhaṇī janānukarṣiṇī tataḥ / 1ab
oṃ kheṃ khyāṃ 2, sarvajanavaśaṅkarī tathā syājjanamohanī // 1cd
oṃ khyauṃ 3 sarvajanastambhanī aiṃ khaṃ khrāṃ kṣobhaṇī tathā / 2ab


1 krīṃ kha kha ye khrauṃ iti cha.. /
2 oṃ kha khyāṃ iti cha.. / oṃ sphūṃ iti ga.. /
3 oṃ kha khrauṃ iti cha.. / oṃ sphaiṃ iti jha.. /
109


aiṃ tritattvaṃ vījaṃ śreṣṭhaṅkule pañcākṣarī tathā // 2cd
phaṃ śrīṃ kṣīṃ śrīṃ hrīṃ kṣeṃ vacche kṣe kṣe hrūṃ phaṭ hrīṃ namaḥ / oṃ hrāṃ kṣe vacche kṣe kṣo hrīṃ phaṭ naveyaṃ tvaritā punarjñeyā .arccitā jaye /
hrīṃ siṃhāyetyāsanaṃ syāt hrīṃ kṣe hṛdayamīritaṃ / 3ab
vacche .atha śirase svāhā tvaritāyāḥ śivaḥ smṛtaḥ // 3cd
kṣeṃ hrīṃ śikhāyai vauṣaṭ syād bhavet kṣeṃ kavacāya huṃ / 4ab
hrūṃ netratrayāya vauṣaṭ hrīmantañca phaḍantakaṃ // 4cd
hrīṃ kārī 1 khecarī caṇḍā chedanī kṣobhaṇī kriyā / 5ab
kṣemakārī ca hrīṃ kārī phaṭkārī navaśaktayaḥ // 5cd
atha dūtīḥ pravakṣyāmi pūjyā indrādigāśca tāḥ / 6ab
hrīṃ nale bahutuṇḍe 2 ca khage hrīṃ 3 khecare jvālini jvala kha khe cha che śavavibhīṣaṇe 4 ca che caṇḍe chedani karāli kha khe che kṣe kharahāṅgī hrīṃ / kṣe vakṣe kapile ha kṣe hrūṃ krūntejovati raudri mātaḥ hrīṃ phe ve phe phe vakre varī phe / puṭi puṭi ghore hrūṃ phaṭ 5 brahmavetāli madhye /
guhyāṅgāni ca tattvāni tvaritāyāḥ punarvade // 6cd
hrauṃ hrūṃ haḥ 6 hṛdaye proktaṃ hoṃ haśca śiraḥ smṛtaṃ / 7ab
phāṃ jvala jvaleti ca śikhā varmma ile hraṃ huṃ huṃ // 7cd


1 krīṃ kāro iti cha.. /
2 hrīṃ nale vajratuṇḍe iti ja.. /
3 khage krīmiti cha.. /
4 śaravibhīṣaṇe iti ja.. /
5 krūṃ phaṭ iti cha.. /
6 krīṃ hrūṃ ha iti cha.. /
110


kroṃ kṣūṃ śrīṃ netramityuktaṃ kṣauṃ astraṃ vai tataśca phaṭ huṃ khe vacche kṣeḥ hrīṃ kṣeṃ huṃ phaṭ vā /
huṃ śiraścaiva madhye syāt pūrvādau khe sadāśive / 8ab
va īśaḥ che manonmānī makṣe tārkṣo hrīṃ ca mādhavaḥ // 8cd
kṣeṃ brahmā huṃ tathādityo dāruṇaṃ phaṭ smṛtāḥ sadā // 9// 9ab


ityāgneye mahāpurāṇe yuddhajayārṇave tvaritāpūjādirnāma saptacatvāriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 148

atha aṣṭacatvāriṃśadadhikaśatatamo .adhyāyaḥ /

saṅgrāmavijayapūjā /
īśvara uvāca / oṃ ḍe kha khyāṃ sūryyāya saṅgrāmavijayāya namaḥ / hrāṃ hrīṃ hrūṃ hreṃ hrauṃ hraḥ /
ṣaḍaṅgāni tu sūryyasya saṅgrāme jayadasya hi / 1ab
oṃ haṃ khaṃ khaśoklāya svāhā / spūṃ hrūṃ huṃ krūṃ oṃ hroṃ kreṃ /
prabhūtaṃ vimalaṃ sārasārādhyaṃ paramaṃ mukhaṃ // 1cd
dharmmajñānañca vairāgyamaiśvaryyādyaṣṭakaṃ yajet / 2ab
anantāsanaṃ siṃhāsanaṃ padmāsanamataḥ paraṃ // 2cd
111

karṇikākeśarāṇyeva sūryyasomāgnimaṇḍalaṃ / 3ab
dīptā sūkṣmā 1 jayā bhadrā vibhūtirvimalā tathā // 3cd
amoghā vidyutā pūjyā navamī sarvatomukhī / 4ab
sattvaṃ rajastamaścaiva prakṛtiṃ puruṣaṃ tathā // 4cd
ātmānañcāntarātmānaṃ paramātmānamarccayet / 5ab
sarve vindusamāyuktā māyānilasamanvitāḥ // 5cd
uṣā prabhā ca sandhyā ca sāyā māyā balānvitā / 6ab
vinduviṣṇusamāyuktā 2 dvārapālāstathāṣṭakaṃ // 6cd
sūryyaṃ caṇḍaṃ pracaṇḍañca pūjayedgandhakādibhiḥ / 7ab
pūjayā japahomādyairyuddhādau vijayo bhavet // 7cd


ityāgneye mahāpurāṇe yuddhajayārṇave saṅgrāmavijayapūjā nāma aṣṭacatvāriṃśadadhikaśatatamo .adhyāyaḥ //

Chapter 149

athonapañcāśadadhikaśatatamo .adhyāyaḥ //

lakṣakoṭihomaḥ /
īśvara uvāca /
homādraṇādau vijayo rājyāptirvighnanāśanaṃ / 1ab
kṛcchreṇa śuddhimutpādya prāṇāyāmaśatena ca // 1cd


1 dīptā dhūmeti jha.. /
2 vindu vindu samāyuktā iti cha.. /
112


antarjale ca gāyatrīṃ japtvā ṣoḍaśadhācaret / 2ab
prāṇāyāmāṃśca pūrvāhṇe juhuyāt pāvake haviḥ // 2cd
bhaikṣyayāvakabhakṣī ca phalamūlāśano .api vā / 3ab
kṣīraśaktughṛtāhāra ekamāhāramāśrayet // 3cd
yāvatsamāptirbhavati lakṣahomasya pārvati / 4ab
dakṣiṇā lakṣahomānte gāvo vastrāṇi kāñcanaṃ // 4cd
sarvotpātasamutpattau pañcabhirdaśabhirdvijaiḥ / 5ab
nāsti loke sa utpāto yo hyanena na śāmyati // 5cd
maṅgalyaṃ paramaṃ nāsti yadasmādatiricyate / 6ab
koṭihomantu yo rājā kārayet pūrvavaddvijaiḥ // 6cd
na tasya śatravaḥ saṅkhye jātu tiṣṭhanti karhicit / 7ab
na tasya mārako deśe vyādhirvā jāyate kvacit // 7cd
ativṛṣṭiranāvṛṣṭirmūṣakāḥ śalabhāḥ śukāḥ / 8ab
rākṣasādyāśca śāmyanti sarve ca ripavo raṇe // 8cd
koṭihome tu varayedbrāhmaṇānviṃśatiṃ tathā / 9ab
śatañcātha sahasraṃ vā yatheṣṭāmbhūtimāpnuyāt // 9cd
koṭihomantu yaḥ kuryyād dvijo bhūpo .athavā ca viṭ / 10ab
yadicchet prāpnuyāttattat saśarīro divaṃ vrajet // 10cd
gāyatryā grahamantrairvā kuṣmāṇḍījātavedasaiḥ / 11ab
aindravāruṇavāyavyayāmyāgneyaiśca vaiṣṇavaiḥ // 11cd
śākteyaiḥ śāmbhavaiḥ saurairmantrairhomārccanāttataḥ / 12ab
ayutenālpasiddhiḥ syāllakṣahomo .akhilārttinut // 12cd
sarvapīḍādināśāya koṭihomo .akhilārthadaḥ / 13ab
113

yavavrīhitilakṣīraghṛtakuśaprasātikāḥ // 13cd
paṅkajośīravilvāmradalā home prakīrttitāḥ / 14ab
aṣṭahastapramāṇena koṭihomeṣu khātakaṃ // 14cd
tasmādarddhapramāṇena lakṣahome vidhīyate / 15ab
homo .ayutena lakṣeṇa kodyājyādyaiḥ prakīrttitaḥ // 15cd


ityāgneye mahāpurāṇe yuddhajayārṇave ayutalakṣakoṭihomo nāmonapañcāśadadhikaśatatamo .adhyāyaḥ //

Chapter 150

atha pañcāśadadhikaśatatamo .adhyāyaḥ /

manvantarāṇi /
agniruvāca /
manvantarāṇi vakṣyāmi ādyāḥ svāyambhuvo manuḥ / 1ab
agnīdhrādyāstasya sutā yamo nāma tadā surāḥ // 1cd
aurvādyāśca saptarṣaya indraścaiva śatakratuḥ / 2ab
pārāvatāḥ satuṣitā devāḥ svārociṣe .antare // 2cd
vipaścittatra devendra ūrjastambhādayo dvijāḥ / 3ab
caitrakimpuruṣāḥ putrāstṛtīyaścottamo manuḥ // 3cd
suśāntirindro devāśca sudhāmādyā vaśiṣṭhajāḥ / 4ab
saptarṣayo .ajādyāḥ putrāścaturthastāmasī manuḥ // 4cd
114

svarūpādyāḥ suragaṇāḥ śikhirindraḥ sureśvaraḥ / 5ab
jyotirddhāmādayo viprā nava khyātimukhāḥ sutāḥ // 5cd
raivate vitathaścendro amitābhāstathā surāḥ / 6ab
hiraṇyaromādyā munayo 1 balabandhādayaḥ sutāḥ // 6cd
manojavaścākṣuṣe .atha indraḥ svātyādayaḥ surāḥ / 7ab
sumedhādyā maharṣayaḥ puruprabhṛtayaḥ sutāḥ // 7cd
vivasvataḥ suto vipraḥ śrāddhadevo manustataḥ / 8ab
ādityavasurudrādyā devā indraḥ purandaraḥ // 8cd
vaśiṣṭhaḥ kāśyapo .athātrirjamadagniḥ sagotamaḥ / 9ab
viśvāmitrabharadvājau munayaḥ sapta sāmprataṃ // 9cd
ikṣvākupramukhāḥ putrā aṃśena harirābhavat / 10ab
svāyambhuve mānaso .abhūdajitastadanantare // 10cd
satyo harirddevavaro vaikuṇṭho vāmanaḥ kramāt / 11ab
chāyājaḥ sūryyaputrastu bhavitā cāṣṭamo manuḥ // 11cd
pūrvasya ca savarṇo .asau sāvarṇirbhavitāṣṭamaḥ / 12ab
sutapādyā devagaṇā dīptimaddrauṇikādayaḥ // 12cd
munayo balirindraśca virajapramukhāḥ sutāḥ / 13ab
navamo dakṣasāvarṇiḥ pārādyāśca tadā surāḥ 2 // 13cd
indraścaivādbhutasteṣāṃ savanādyā dvijottamāḥ / 14ab
dhṛtaketvādayaḥ putrā brahmasāvarṇirityataḥ // 14cd
sukhādayo devagaṇāsteṣāṃ śāntiḥ śatakratuḥ / 15ab


1 hiraṇyaromādyā ṛṣaya iti ña.. /
2 tathā surā iti cha.. /
115


haviṣyādyāśca munayaḥ sukṣetrādyāśca tatsutāḥ // 15cd
dharmmasāvarṇikaścātha vihaṅgādyāstadā surāḥ / 16ab
gaṇaścendro niścarādyā munayaḥ putrakā manoḥ // 16cd
sarvatragādyā rudrākhyaḥ sāvarṇibhavitā manuḥ / 17ab
ṛtadhāmā surendraśca haritādyāśca devatāḥ // 17cd
tapasyādyāḥ saptarṣayaḥ sutā vai devavanmukhāḥ / 18ab
manustrayodaśo raucyaḥ sūtrāmāṇādayaḥ surāḥ // 18cd
indro divaspatisteṣāṃ dānavādivimardanaḥ / 19ab
nirmohādyāḥ saptarṣayaścitrasenādayaḥ sutāḥ // 19cd
manuścaturddaśo bhautyaḥ śucirindro bhaviṣyati / 20ab
cākṣuṣādyāḥ suragaṇā agnibāhṇādayo dvijāḥ // 20cd
caturdaśasya bhautyasya putrā ūrumukhā manoḥ / 21ab
prayarttayanti devāṃśca bhuvi saptarṣayo divaḥ // 21cd
devā yajñabhujaste tu bhūḥ putraiḥ paripālyate / 22ab
brahmaṇo divase brahmanmanavastu caturddaśa // 22cd
manvādyāśca harirvedaṃ dvāparānte vibheda saḥ / 23ab
ādyo vedaścatuṣpādaḥ śatasāhasrasammitaḥ // 23cd
ekaścāsīd yajurvedastaṃ caturddhā vyakalpayat / 24ab
ādhvaryyavaṃ yajurbhistu ṛgbhirhotraṃ tathā muniḥ // 24cd
audgātraṃ sāmabhiścakre brahmatvañcāpyatharvabhiḥ / 25ab
prathamaṃ vyāsaśiṣyastu pailo hyṛgvedapāragaḥ // 25cd
indraḥ pramataye prādādvāskalāya ca saṃhitāṃ / 26ab
baudhyādibhyo dadau sopi caturddhā nijasaṃhitāṃ // 26cd
116

yajurvedataroḥ śākhāḥ saptaviṃśanmahāmatiḥ / 27ab
vaiśampāyananāmāsau vyāsaśiṣyaścakāra vai // 27cd
kāṇvā vājasaneyādyā yājñavalkyādibhiḥ smṛtāḥ / 28ab
sāmavedataroḥ śākhā vyāsaśiṣyaḥ sajaiminiḥ // 28cd
sumantuśca sukarmmā ca ekaikāṃ saṃhitāṃ tataḥ / 29ab
gṛhṇate ca sukarmmākhyaḥ sahasraṃ saṃhitāṃ guruḥ // 29cd
sumantuścātharvataruṃ vyāsaśiṣyo vibheda taṃ / 30ab
śiṣyānadhyāpayāmāsa paipyalādān sahasraśaḥ // 30cd
purāṇasaṃhitāṃ cakre suto vyāsaprasādataḥ // 31// 31ab


ityāgneye mahāpurāṇe manvantarāṇi nāma pañcāśadadhikaśatatamo .adhyāyaḥ //

Chapter 151

athaikapañcāśadadhikaśatatamo .adhyāyaḥ /

varṇetaradharmāḥ /
agniruvāca /
manvādayo bhuktimuktidharmmāṃścīrttvāpnuvanti yān / 1ab
proce paraśurāmāya varuṇoktantu puṣkaraḥ // 1cd
puṣkara uvāca /
varṇāśrametarāṇānte dharmānvakṣyāmi sarvadān / 2ab
manvādibhirnnigaditān vāsudevādituṣṭidān // 2cd
117

ahiṃsā satyavacanandayā bhūteṣvanugrahaḥ / 3ab
tīrthānusaraṇaṃ dānaṃ brahmacaryyamamatsaraḥ // 3cd
devadvijātiśuśrūṣā gurūṇāñca bhṛgūttama / 4ab
śravaṇaṃ sarvadharmmāṇāṃ pitṝṇāṃ pūjanaṃ tathā // 4cd
bhaktiśca nṛpatau nityaṃ tathā sacchāstranetratā / 5ab
ānṛśaṃsyantitikṣā ca tathā cāstikyameva ca // 5cd
varṇāśramāṇāṃ sāmānyaṃ dharmmādharmaṃ 1 samīritaṃ / 6ab
yajanaṃ yājanaṃ dānaṃ vedādyadhyāpanakriyā // 6cd
pratigrahañcādhyayanaṃ viprakarmāṇi nirdiśet / 7ab
dānamadhyayanañcaiva yajanañca yathāvidhi // 7cd
kṣatriyasya savaiśyasya karmedaṃ parikīrttitaṃ / 8ab
kṣatriyasya viśeṣeṇa pālanaṃ duṣṭanigrahaḥ // 8cd
kṛṣigorakṣyavāṇijyaṃ vaiśyasya parikīrttitaṃ / 9ab
śūdrasya dvijaśuśrūṣā sarvaśilpāni vāpyatha // 9cd
mauñjībandhanato janma viprādeśca dvitīyakaṃ / 10ab
ānulomyena varṇānāṃ jātirmmātṛsamā smṛtā // 10cd
caṇḍālo brāhmaṇīputraḥ śūdrācca pratilomataḥ / 11ab
sūtastu kṣatriyājjāto vaiśyādvai devalastathā // 11cd
pukkasaḥ kṣatriyāputraḥ śūdrāt syāt pratilomajaḥ / 12ab
māgadhaḥ syāttathā vaiśyācchūdrādāyogavo bhavet // 12cd
vaiśyāyāṃ pratilomebhyaḥ pratilomāḥ sahasraśaḥ / 13ab


1 dharmarūpamiti ga.. , gha.. , ṅa.. , cha.. , ña.. ca /
118


vivāhaḥ sadṛśaisteṣāṃ nottamairnādhamaistathā // 13cd
caṇḍālakarma nirddiṣṭaṃ badhyānāṃ ghātanaṃ tathā / 14ab
strījīvantu tadrakṣāproktaṃ 1 vaidehakasya ca // 14cd
sūtānāmaśvasārathyaṃ pukkasānāñca vyādhatā / 15ab
stutikriyā māgadhānāṃ tathā cāyogavasya ca // 15cd
raṅgāvataraṇaṃ proktaṃ tathā śilpaiśca jīvanaṃ / 16ab
vahirgrāmanivāsaśca mṛtacelasya dhāraṇaṃ // 16cd
na saṃsparśastathaivānyaiścaṇḍālasya vidhīyate / 17ab
brāhmaṇārthe gavārthe vā dehatyāgo .atra yaḥ kṛtaḥ // 17cd
strībālādyupapatau vā vāhyānāṃ siddhikāraṇaṃ / 18ab
saṅkare jātayo jñeyāḥ piturmātuśca karmataḥ // 18cd


ityāgneye mahāpurāṇe varṇāntaradharmā nāmaikapañcāśadadhikaśatatamo .adhyāyaḥ //

Chapter 152

atha dvipañcāśadadhikaśatatamo .adhyāyaḥ /

gṛhasthavṛttiḥ /
puṣkara uvāca /
ājīvaṃstu yathoktena brāhmaṇaḥ svena karmaṇā / 1ab
kṣatraviṭśūdradharmeṇa jīvennaiva tu śūdrajāt // 1cd
kṛṣibāṇijyagorakṣyaṃ kuśīdañca dvijaścaret / 2ab
gorasaṃ guḍalavaṇalākṣāmāṃsāni varjayet // 2cd


1 śrījīvanañca tatra syāt proktamiti ga.. , gha.. , ṅa.. , ña.. ca /
119


bhūmiṃ bhitvauṣadhīśchitvā hatvā koṭapipīlikān / 3ab
punanti khalu yajñena karṣakā devapūjanāt // 3cd
halamaṣṭagavaṃ dharmyaṃ ṣaḍgavaṃ jīvitārthināṃ / 4ab
carturgavaṃ nṛśaṃsānāṃ dvigavaṃ dharmaghātināṃ // 4cd
ṛtāmṛtābhyāṃ jīveta mṛtena pramṛtena vā / 5ab
satyānṛtābhyāmapivā na svavṛttyā kadā ca na // 5cd


ityāgneye mahāpurāṇe gṛhasthavṛttayo nāma vripañcāśadadhikaśatatamo .adhyāyaḥ //

Chapter 153

atha tripañcāśadadhikaśatatamo .adhyāyaḥ /

brahmacaryāśramadharmaḥ /
puṣkara uvāca /
dharmamāśramiṇāṃ vakṣye bhuktimuktipradaṃ śṛṇu / 1ab
ṣoḍaśarttuniśā strīṇāmādyāstisrastu garhitāḥ // 1cd
vrajedyugmāsu putrārthī karmādhānikamiṣyate / 2ab
garbhasya spaṣṭatājñāne savanaṃ spandanāt purā // 2cd
ṣaṣṭhe .aṣṭame vā sīmantaṃ putrīyaṃ nāmabhaṃ śubhaṃ / 3ab
acchinnanāḍyāṃ karttavyaṃ jātakarma vicakṣaṇaiḥ // 3cd
aśauce tu vyatikrānte nāmakarma vidhīyate / 4ab
śarmmāntaṃ brāhmasyoktaṃ varmāntaṃ kṣatriyasya tu // 4cd
guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ / 5ab
120

śarmāntaṃ brahmaṇasyoktaṃ varmāntaṃ kṣatriyasya ca // 5cd
guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ / 6ab
bālaṃ nivedayedbhartre tava putro .ayamityuta // 6cd
yathākulantu cūḍākṛd brāhmaṇasyopanāyanaṃ / 7ab
garbhāṣṭame .aṣṭame vābde garbhādekādaśe nṛpe // 7cd
garbhāttu dvādaśe vaiśye ṣo.ṛaśābdādito na hi / 8ab
muñjānāṃ valkalānāntu kramānmaujjyāḥ prakīrttitāḥ // 8cd
mārgavaiyādhravāstāni carmāṇi vratacāriṇāṃ / 9ab
parṇapipyalavilvānāṃ kramāddaṇḍāḥ prakīrtitāḥ // 9cd
keśadeśalalāṭāsyatulyāḥ proktāḥ krameṇa tu / 10ab
avakrāḥ satvacaḥ sarve nāvipluṣṭāstu daṇḍakāḥ // 10cd
vāsopavīte kārpāsakṣaumorṇānāṃ yathākramaṃ / 11ab
ādimadhyāvasāneṣu bhavacchabdopalakṣitaṃ // 11cd
prathamaṃ tatra bhikṣeta yatra bhikṣā dhruvaṃ bhavet / 12ab
strīṇāmamantratastāni vivāhastu samantrakaḥ // 12cd
upanīya guruḥ śiṣyaṃ sikṣayecchaucamāditaḥ / 13ab
ācāramagnikāryyaṃ ca sandhyopāsanameva ca // 13cd
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ / 14ab
śriyaṃ pratyaṅmukhī bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ // 14cd
sāyaṃ prātaśca juhuyān nāmedhyaṃ vyastahastakaṃ / 15ab
madhu māṃsa janaiḥ sārddhaṃ gītaṃ nṛtyañca vai tyajet 1 // 15cd


1 nṛtyañca varjayediti kha.. , ga.. , gha.. , ṅa.. , cha.. , ña.. , ṭa.. ca / sāyaṃ prātaścetyādiḥ, nṛtyañca vai tyajedityantaḥ pāṭhaḥ ja.. pustake nāsti /
121


hiṃsāmparāpavādaṃ ca aślīlaṃ ca viśeṣataḥ / 16ab
daṇḍādi dhārayennaṣṭamapsu kṣiptvānyadhāraṇaṃ // 16cd
vedasvīkaraṇaṃ kṛtvā srāyādvai dattadakṣiṇaḥ / 17ab
naiṣṭhiko brahmacārī vā dehāntaṃ nivasedgurau // 17cd


ityāgneye mahāpurāṇe brahmacaryāśramo nāma tripañcāśadadhikaśatatamo .adhyāyaḥ //

Chapter 154

atha catuḥpañcāśadadhikaśatatamo .adhyāyaḥ /

vivāhaḥ /
puṣkara uvāca /
vipraścatasro vindeta bhāryyāstisrastu bhūmipaḥ / 1ab
dve ca vaiśyo yathākāmaṃ bhāryyaikāmapi cāntyajaḥ // 1cd
dharmmakāryyāṇi sarvāṇi na kāryyāṇyasavarṇayā / 2ab
pāṇirgrāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaraṃ // 2cd
vaiśyā pratīdamādadyāddaśāṃ vai cāntyajā tathā / 3ab
sakṛt kanyā pradātavyā haraṃstāṃ cauradaṇḍabhāk // 3cd
apatyavikrayāsakte niṣkṛtirnna vidhīyate / 4ab
kanyādānaṃ śacīyāgo 1 vivāho .atha caturthikā // 4cd


1 satīyoga iti kha.. , cha.. ca /
122


vivāhametat kathitaṃ nāmakarmmacatuṣṭayaṃ / 5ab
naṣṭe mṛte pravrajite klīve ca patite patau // 5cd
pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate / 6ab
mṛte tu devare deyāt tadabhāve yathecchayā // 6cd
pūrvvātritayamāgneyaṃ vāyavyaṃ cottarātrayaṃ / 7ab
rohiṇī ceti caraṇe bhagaṇaḥ śasyate sadā // 7cd
naikagotrāntu varayennaikārṣeyāñca bhārgava / 8ab
pitṛtaḥ saptamādūrddhvaṃ mātṛtaḥ pañcamāttathā // 8cd
āhūya dānaṃ brāhmaḥ syāt kulaśīlayutāya tu / 9ab
puruṣāṃstārayettajjo nityaṃ kanyāpradānataḥ // 9cd
tathā gomithunādānādvivāhastvārṣa ucyate / 10ab
prārthitā dīyate yasya prājāpatyaḥ sa dharmmakṛt // 10cd
śulkena cāsuro mando gāndharvo varaṇānmithaḥ / 11ab
rākṣaso yuddhaharaṇāt paiśācaḥ kanyakācchalāt // 11cd
vaivāhike .ahni 1 kurvīta kumbhakāramṛdā śucīṃ / 12ab
jalāśaye tu tāṃ pūjya vādyādyaiḥ 2 strīṃ gṛhatrayet // 12cd
praśupte keśave naiva vivāhaḥ kāryya eva hi / 13ab
pauṣe caitre kujadine riktāviṣṭitathau na ca // 13cd
na śukrajīve .astamite na śaśāṅke grahārddite / 14ab
arkkārkkibhaumayukte bhe vyatīpātahate na hi // 14cd
saumyaṃ pitryañca vāyavyaṃ sāvitraṃ rohiṇī tathā / 15ab


1 vaivāhikebde iti gha.. , ṅa.. , ña.. , ṭa.. ca /
2 vādyaughairiti ga.. , gha.. , ña.. ca /
123


uttarātritayaṃ mūlaṃ maitraṃ pauṣṇaṃ vivāhabhaṃ // 15cd
mānuṣākhyastathā lagno mānuṣākhyāṃśakaḥ śubhaḥ / 16ab
tṛtīye ca tathā ṣaṣṭhe daśamaikādaśe .aṣṭame // 16cd
arkkārkkicandatanayāḥ praśastā na kujo .aṣṭamaḥ / 17ab
saptāntyāṣṭamavargeṣu śeṣāḥ śastā grahottamāḥ // 17cd
teṣāmapi tathā madhyāt ṣaṣṭhaḥ śukro na śasyate / 18ab
vaivāhike bhe karttavyā tathaiva ca caturthikā // 18cd
na dātavyā grahāstatra caturādyāstathaikagāḥ / 19ab
parvvavarjaṃ striyaṃ gacchet satyā dattā sadā ratiḥ // 19cd


ityāgneye mahāpurāṇe vivāho nāma satuḥpañcāśadadhikaśatatamo .adhyāyaḥ //

Chapter 155

atha pañcapañcāśadadhikaśatatamo .adhyāyaḥ /

ācāraḥ /
puṣkara uvāca /
brāhme muhūrtte cotthāya viṣṇvādīn daivatān smaret / 1ab
ubhe mūtrapurīṣe tu divā kuryyādudaṅmukhaḥ // 1cd
rātau ca dakṣiṇe kuryyādubhe sandhye yathā divā / 2ab
na mārgādau jale vīthyāṃ satṛṇāyāṃ sadācaret // 2cd
124

śaucaṃ kṛtvā mṛdācamya bhakṣayeddantadhāvanaṃ / 3ab
nityaṃ naimittikaṃ kāmyaṃ kriyāṅgaṃ malakarṣaṇaṃ // 3cd
kriyāsnānaṃ tathā ṣaṣṭhaṃ ṣoḍhāsnānaṃ prakīrttitaṃ / 4ab
asnātasyāphalaṃ karmma prātaḥsnānaṃ carettataḥ // 4cd
bhūmiṣṭhamuddhṛtāt puṇyaṃ tataḥ prasravaṇodakaṃ / 5ab
tato .api sārasaṃ puṇyaṃ tasmānnādeyamucyate // 5cd
tīrthatoyaṃ tataḥ puṇyaṃ gāṅgaṃ puṇyantu sarvataḥ / 6ab
saṃśodhitamalaḥ pūrvvaṃ nimagnaśca jalāśaye // 6cd
upaspṛśya tataḥ kuryyādambhasaḥ parimārjanaṃ / 7ab
hiraṇyavarṇāstisṛbhiḥ śanno devīti cāpyatha // 7cd
āpohiṣṭheti tisṛbhiridamāpastathaiva ca / 8ab
tato jalāśaye magnaḥ kuryyādantarjalaṃ japaṃ // 8cd
tatrāghamarṣaṇaṃ sūktaṃ drupadāṃ vā tathā japet / 9ab
yuñjate mana ityevaṃ sūktaṃ vāpyatha pauruṣaṃ // 9cd
gāyatrīṃ tu viśeṣeṇa aghamarṣaṇasūktake / 10ab
devatā bhāvavṛttastu ṛṣiścaivāghamarṣaṇaḥ // 10cd
chandaścānuṣṭubhaṃ tasya bhāvavṛtto hariḥ smṛtaḥ / 11ab
āpīḍamānaḥ śāṭīṃ tu devatāpitṛtarpaṇaṃ 1 // 11cd
pauruṣeṇa tu sūktena dadeccaivodakāñjaliṃ / 12ab
tato .agnihavanaṃ 2 kuryyāddānaṃ datvā 3 tu śaktitaḥ // 12cd


1 tatrāghamarṣaṇamityādiḥ devatāpitṛtarpaṇamityantaḥ pāṭhaḥ jha.. pustake nāsti /
2 tato .agniharaṇamiti ṅa.. , cha.. ca /
3 dīpaṃ datveti jha.. /
125


tataḥ samabhigaccheta yogakṣemārthamīśvaraṃ / 13ab
āsanaṃ śayanaṃ yānaṃ jāyā .apatyaṅkamaṇḍaluḥ // 13cd
ātmanaḥ śuciretāni pareṣāṃ na śucirbhavet / 14ab
bhārākrāntasya gurvviṇyāḥ panthā deyo guruṣvapi // 14cd
na paśyeccārkamudyantannāstaṃ yāntaṃ na cāmbhasi / 15ab
nekṣennagnāṃ striyaṃ kūpaṃ śūnāsthānamaghaughinaṃ // 15cd
kārpāsāsthi tayā bhasma nākrāmed yacca kutsitaṃ / 16ab
antaḥpuraṃ vittigṛhaṃ paradautyaṃ brajenna hi 1 // 16cd
nārohedviṣamānnāvanna vṛkṣaṃ na ca parvataṃ / 17ab
arthāyatanaśāstreṣu tathaiva syāt kutūhalī // 17cd
loṣṭamarddī tṛṇacchedī nakhakhādī vinaśyati / 18ab
mukhādivādanaṃ nehed vinā dīpaṃ na rātrigaḥ 2 // 18cd
nādvāreṇa viśedveśma na ca vaktraṃ virāgayet / 19ab
kathābhaṅgaṃ na kurvvīta na ca vāsoviparyyayaṃ // 19cd
bhadraṃ bhadramiti brūyānnāniṣṭaṃ kīrttayet kvacit / 20ab
pālāśamāsanaṃ varjyaṃ devādicchāyayā 3 vrajet // 20cd
na madhye pūjyayoryāyāt nocchiṣṭastārakādidṛk / 21ab
nadyānnānyāṃ nadīṃ brūyānna kaṇḍūyed dvihastakaṃ // 21cd
asantarpya pitṝn devānnadīpārañca na vrajet / 22ab
malādi prakṣipennāpsu 4 na nagnaḥ snānamācaret // 22cd


1 parabhṛto bhavenna hi iti jha.. /
2 loṣṭamarddītyādiḥ, na rātriga ityantaḥ pāṭhaḥ, ga.. pustake nāsti /
3 devādricchāyayeti kha.. , cha.. , ga.. ca /
4 malādi kṣepayennāpsu iti kha.. , ṭa.. ca /
126


tataḥ samabhigaccheta yogakṣemārthamīśvaraṃ / 23ab
srajannātmanāppanayet kharādika-rajastyajet // 23cd
hīnānnāvahaset gacchennādeśe niyasecca taiḥ / 24ab
vaidyarājanadīhīne mlecchastrībahunāyake // 24cd
rajasvalādipatitairna bhāṣet keśavaṃ smaret / 25ab
nāsaṃvṛtamukhaḥ kuryyāddhāsaṃ 1 jṛmbhāṃ tathā kṣutaṃ // 25cd
prabhorapyavamānaṃ khadgopayedvacanaṃ budhaḥ / 26ab
indriyāṇāṃ nānukūlī vegarodhaṃ na kārayet // 26cd
nopekṣitavyo vyādhiḥ syādripuralpo .api 2 bhārgava / 27ab
rathyātigaḥ sadācāmet 3 vibhṛyānnāgnivāriṇī // 27cd
na huṅkuryyācchivaṃ pūjyaṃ pādaṃ pādena nākramet / 28ab
pratyakṣaṃ vā parokṣaṃ vā kasya cinnāpriyaṃ vadet // 28cd
vedaśāstranarendrarṣidevanindāṃ vivarjayet / 29ab
strīṇāmīrṣā 4 na karttavyā triśvāsantāsu varjayet // 29cd
dharmaśrutiṃ devaratiṃ 5 kuryyāddharmādi nityaśaḥ 6 / 30ab
somasya pūjāṃ janmarkṣe vipradevādipūjanaṃ // 30cd


1 kuryāddhāsyamiti kha.. ,ṭa.. ca /
2 ripurvatsopi iti ṅa.. /
3 samācāmediti cha.. /
4 strīṇāmiccheti ka.. /
5 devanatimiti ga.. , gha.. , ṅa.. , ña.. , ṭa.. ca / vedanatimiti kha.. ,cha.. ca /
6 bhadraṃ bhadramiti brūyādityādiḥ, kuryāddharmādi nityaśa ityantaḥ pāṭhaḥ jha.. pustake nāsti /
127


ṣaṣṭhīcaturdaśyaṣṭamyāmabhyaṅgaṃ varjayettathā / 31ab
dūrādgṛhān mūtraviṣṭhe nottamairvairamācaret // 31cd


ityāgneye mahāpurāṇe ācārādhyāyo nāma pañcapañcāśadadhikaśatatamo .adhyāyaḥ //

Chapter 156

atha ṣaṭpañcāśadadhikaśatatamo .adhyāyaḥ /

dravyacuddhiḥ /
puṣkara uvāca /
dravyaśuddhiṃ pravakṣyāmi punaḥpākena mṛṇmayaṃ / 1ab
śuddhyen mūtrapurīṣādyaiḥ spṛṣṭantāmraṃ suvarṇakaṃ // 1cd
āvarttitañcānyathā tu vāriṇāmlena tāmrakaṃ / 2ab
kṣāreṇa kāṃsyalohānāṃ muktādeḥ kṣālanena tu // 2cd
abjānāṃ 1 caiva bhāṇḍānāṃ sarvasyāśmamayasya ca / 3ab
śākarajjumūlaphalavaidalānāṃ tathaiva ca // 3cd
mārjanādyajñapātrāṇāṃ pāṇinā yajñakarmaṇi / 4ab
uṣṇāmbunā sasnehānāṃ śuddhiḥ sammārjanādgṛhe // 4cd


1 duṣṭānāmiti ṭa.. /
128


śodhanānmrakṣaṇādvastre 1 mṛttikādbhirviśodhanaṃ / 5ab
bahuvastre prokṣaṇācca dāravāṇāñca takṣaṇāt // 5cd
prokṣaṇāt saṃhatānāntu dravāṇāñca tathotplavāt / 6ab
śayanāsanayānānāṃ śūrpasya śakaṭasya ca // 6cd
śuddhiḥ samprokṣaṇāj jñeyā palālendhanayostathā / 7ab
siddhārthakānāṅkalkena śṛṅgadantamayasya ca // 7cd
gobālaiḥ palapātrāṇāmasthnāṃ syācchṛṅgavattathā / 8ab
niryāsānāṃ guḍānāñca lavaṇānāṃ ca śoṣaṇāt // 8cd
kuśumbhakusumānāñca ūrṇākārpāsayostathā / 9ab
śuddhannadīgataṃ toyaṃ puṇyantadvat prasāritaṃ // 9cd
mukhavarjañca gauḥ śuddhā śuddhamaśvājayormukhaṃ / 10ab
nārīṇāñcaiva vatsānāṃ śakunīnāṃ śuno mukhaṃ // 10cd
mukhaiḥ prasravaṇe vṛtte mṛgayāyāṃ sadā śuci / 11ab
bhuktvā kṣutvā tathā suptvā pītvā cāmbho vigāhya ca // 11cd
rathyāmākramya cācāmedvāso viparidhāya ca / 12ab
mārjāraścaṅkramācchuddhaścaturthe .ahni rajasvalā // 12cd
snātā strī pañcame yogyā daive pitrye ca karmmaṇi / 13ab
pañcāpāne daśaikasminnubhayoḥ sapta mṛttikāḥ // 13cd
ekāṃ liṅge mṛdaṃ dadyāt karayostridvimṛttikāḥ / 14ab
brahmacārivanasthānāṃ yatīnāñca caturguṇaṃ // 14cd
śrīphalairaṃśupaṭṭānāṃ kṣaumāṇāṅgaurasarṣapaiḥ / 15ab


1 śodhanābhyukṣaṇādvastre iti gha.. , ṅa.. ca /
129


śuddhiḥ paryukṣya toyena mṛgalomnāṃ prakīrttitā // 15cd
puṣpāṇāñca phalānāñca prokṣaṇājjalato .akhilaṃ / 16ab


ityāgneye mahāpurāṇe dravyaśuddhirnāma ṣaṭpañcāśadadhikaśatatamo .adhyāyaḥ //

Chapter 157

atha saptapañcāśadadhikaśatatamo .adhyāyaḥ /

śāvāśaucādiḥ /
puṣkara uvāca /
pretaśuddhiṃ pravakṣyāmi sūtikāśudhhimeva ca / 1ab
daśāhaṃ śāvamāśaucaṃ sapiṇdeṣu vidhīyate // 1cd
janane ca tathā śuddhirbrāhmaṇānāṃ bhṛgūttama / 2ab
dvādaśāhena rājanyaḥ pakṣādvaiśyo .atha māsataḥ // 2cd
śūdro .anulomato dāse svāmitulyantvaśaucakaṃ / 3ab
ṣaṭbhistribhirathaikena kṣatraviṭśūdrayoniṣu // 3cd
brāhmaṇaḥ śuddhimāpnoti kṣatriyastu tathaiva ca / 4ab
viṭśūdrayoneḥ śuddhiḥ syāt kramāt paraśurāmaka // 4cd
ṣaḍrātreṇa trirātreṇa ṣaḍbhiḥ śūdre tathā viśaḥ / 5ab
130

ādantajananāt sadya ācūḍānnaiśikī śrutiḥ 1 // 5cd
trirātramāvratādeśāddaśarātramataḥ paraṃ / 6ab
ūnatraivārṣike śūdre pañcāhācchuddhiriṣyate // 6cd
dvādaśāhena śuddhiḥ syādatīte vatsaratraye / 7ab
gataiḥ saṃvatsaraiḥ ṣaḍbhiḥ śuddhirmāsena kīrttitā // 7cd
strīṇāmakṛtacū.ṛānāṃ viśuddhirnnaiśikī smṛtā / 8ab
tathā ca kṛtacū.ṛānāṃ tryahācchuddhyanti bāndhavāḥ // 8cd
vivāhitāsu nāśaucaṃ pitṛpakṣe vidhīyate / 9ab
piturgṛhe prasūtānāṃ viśuddhirnnaiśikī smṛtā // 9cd
sūtikā daśarātreṇa śuddhimāpnoti nānyathā / 10ab
vivāhitā hi cet kanyā mriyate pitṛveśmani // 10cd
tasyāstrirātrācchuddhyanti bāndhavā nātra saṃśayaḥ / 11ab
samānaṃ labdhaśaucantu prathamena samāpayet // 11cd
asamānaṃ dvitīyena dharmmarājavaco yathā / 12ab
deśāntarasthaḥ śrutvā tu kulyāṇāṃ maraṇodbhavau // 12cd
yaccheṣaṃ daśarātrasya tāvadevāśucirbhavet / 13ab
atīte daśarātre tu trirātramaśucirbhavet // 13cd
tathā saṃvatsare .atīte snāta eva viśuddhyati / 14ab
mātāmahe tathā .atīte ācāryye ca tathā mṛte // 14cd
rātribhirmmāsatulyābhirgarbhasrāve viśodhanaṃ / 15ab
sapiṇde brāhmaṇe varṇāḥ sarvva evāviśeṣataḥ // 15cd


1 ācaḍānnaiśikī tatheti ṭa.. /
131


daśarātreṇa śuddhyanti dvādaśāhena bhūmipaḥ / 16ab
vaiśyāḥ pañcadaśāhena śūdrā māsena bhārgava // 16cd
ucchiṣṭasannidhāvekaṃ tathā piṇḍaṃ nivedayet / 17ab
kīrttayecca tathā tasya nāmagotre samāhitaḥ // 17cd
bhuktavatsu dvijendreṣu pūjiteṣu dhanena ca 1 / 18ab
visṛṣṭākṣatatoyeṣu gotranāmānukīrttanaiḥ // 18cd
caturaṅgulavistāraṃ tatkhātantāvadantaraṃ / 19ab
vitastidīrghaṃ karttavyaṃ vikarṣūṇāṃ tathā trayaṃ // 19cd
vikarṣūṇāṃ samīpe ca jvālayej jvalanatrayaṃ / 20ab
somāya vahnaye rāma yamāya ca samāsataḥ // 20cd
juhuyādāhutīḥ samyak sarvatraiva catustrayaḥ / 21ab
piṇḍanirvvapaṇaṃ kuryyāt prāgvadeva pṛthak pṛthak // 21cd
annena dadhnā madhunā tathā māṃsena pūrayet / 22ab
madhye cedadhimāsaḥ syāt kuryyādabhyadhikantu tat // 22cd
athavā dvādaśāhena sarvvametat samāpayet / 23ab
saṃvatsarasya madhye ca yadi syādadhimāsakaḥ // 23cd
tadā dvādaśake śrāddhe kāryyaṃ tadadhikaṃ bhavet / 24ab
saṃvatsare samāpte tu śrāddhaṃ śrāddhavadācaret // 24cd
pretāya tata ūrddhavaṃ ca tasyaiva puruṣatraye / 25ab
piṇḍān vinirvapettadvaccaturastu samāhitaḥ // 25cd
sampūjya datvā pṛthivī samānā iti cāpyatha / 26ab


1 dhaneṣu ceti ka.. , kha.. , gha.. , ṅa.. , cha.. , ja.. , ña.. ca /
132


yojayet pretapiṇḍaṃ tu piṇḍeṣvanyeṣu bhārgava // 26cd
pretapātraṃ ca pātreṣu tathaiva viniyojayet / 27ab
pṛthak pṛthak prakarttavyaṃ karmaitat karmmapātrake // 27cd
mantravarjamidaṃ karmma śūdrasya tu vidhīyate / 28ab
sapiṇḍīkaraṇaṃ strīṇāṃ kāryyamevaṃ tadā bhavet 1 // 28cd
śrāddhaṃ kuryyācca pratyabdaṃ prete kumbhānnamabdakaṃ / 29ab
gaṅgāyāḥ sikatā dhārā yathā varṣati vāsave // 29cd
śakyā gaṇayituṃ loke natvatītāḥ pitāmahāḥ / 30ab
kāle satatage sthairyaṃ nāsti tasmāt kriyāṃ caret // 30cd
devatve yātanāsthāne pretaḥ śrāddhaṃ kṛtaṃ labhet / 31ab
nopakuryyānnaraḥ śocan pretasyātmana eva vā // 31cd
bhṛgvagnipāśakāmbhobhirmmṛtānāmātmaghātināṃ / 32ab
patitānāṃ ca nāśaucaṃ vidyucchastrahatāśca ye // 32cd
yatibratibrahmacārinṛpakārukadīkṣitāḥ / 33ab
rājājñākāriṇo 2 ye ca snāyādvai pretagāmyapi // 33cd
maithune kaṭadhūme ca sadyaḥ snānaṃ vidhīyate / 34ab
dvijaṃ na nirharet 3 pretaṃ śūdreṇa tu kathañcana // 34cd
na ca śūdraṃ dvijenāpi tayorddoṣo hi jāyate 4 / 35ab
anāthaviprapretasya vahanāt svargalokabhāk // 35cd


1 kāryamevaṃ tathā bhavediti cha.. , ṅa.. , ña.. ca / kāryametattathā bhavediti jha.. /
2 rājājñākārakā iti ṭa.. /
3 na nirdahediti kha.. /
4 tayordoṣo .abhijāyate iti ṅa.. /
133


saṅgrāme jayamāpnoti prete .anāthe ca kāṣṭhadaḥ / 36ab
saṅkalpya bāndhavaṃ pretamapasavyena tāṃ citiṃ // 36cd
parikramya tataḥ snānaṃ kuryyuḥ sarvve savāsasaḥ / 37ab
pretāya ca tathā dadyustrīṃstrīṃścaivodakāñjalīn // 37cd
dvāryyaśmani padaṃ datvā praviśeyustathā gṛhaṃ / 38ab
akṣatānnikṣipedvahnau nimbapatraṃ vidaśya ca // 38cd
pṛthak śayīran bhūmau ca krītalabdhāśano bhavet / 39ab
ekaḥ piṇdo daśāhe tu śmaśrukarmmakaraḥ śuciḥ // 39cd
siddhārthakaistilairvvidvān majjedvāsoparaṃ dadhat 1 / 40ab
ajātadante tanaye śiśau garbhasrute tathā // 40cd
kāryyo naivāgnisaṃskāro naiva cāsyodakakriyā / 41ab
caturthe ca dinekāryyastathāsthnāṃ caiva sañcayaḥ // 41cd
asthisañcayanādūrddhvamaṅgasparśo vidhīyate // 42// 42ab


ityāgneye mahāpurāṇe śāvāśaucaṃ nāma saptapañcāśadādhikaśatatamo .adhyāyaḥ //

Chapter 158

athāṣṭapañcāśadadhikaśatatamo .adhyāyaḥ /

srāvādyaśaucaṃ /
puṣkara uvāca /
srāvāśaucaṃ pravakṣyāmi manvādimunisammataṃ / 1ab


1 siddhārthakaistilairviprān yajadvāso .aparaṃ dadhaditi gha.. , ṅa.. , ña.. ca / siddhārthakaistilairvidvān snāyādvāso .aparaṃ dadhaditi ga.. , ṭa.. ca /
134


rātribhirmmāsatulyābhirgarbhasrāve tryaheṇa yā // 1cd
cāturmmāsikapātānte daśāhaṃ pañcamāsataḥ / 2ab
rājanye ca catūrātraṃ vaiśye pañcāhameva ca // 2cd
aṣṭāhena tu śūdrasya dvādaśāhādataḥ paraṃ / 3ab
strīṇāṃ viśuddhiruditā 1 snānamātreṇa vai pituḥ // 3cd
na snānaṃ hi sapiṇḍe syāttrirātraṃ saptamāṣṭayoḥ / 4ab
sadyaḥ śaucaṃ sapiṇḍānāmādantajananāttathā // 4cd
ācūḍādekarātraṃ syādāvratācca trirātrakaṃ / 5ab
daśarātraṃ bhavedasmānmātāpitrostrirātrakaṃ // 5cd
ajātadante tu mṛte kṛtacūḍe .arbhake tathā / 6ab
prete nyūne tribhirvvarṣairmmṛte śuddhistu naiśikī // 6cd
dvyaheṇa kṣatriye śuddhistribhirvvaiśye mṛte tathā / 7ab
śuddhiḥ śūdre pañcabhiḥ syāt prāgvivāhād dviṣaṭtvahaḥ 2 // 7cd
yatra trirātraṃ viprāṇāmaśaucaṃ sampradṛśyate / 8ab
tatra śūdre dvādaśāhaḥ ṣaṇṇava kṣatravaiśyayoḥ // 8cd
dvyabde naivāgnisaṃskāro mṛte tannikhaned bhuvi / 9ab
na codakakriyā tasya nāmni cāpi kṛte sati // 9cd
jātadantasya vā kāryyā syādupanayanāddaśa / 10ab
ekāhācchuddhyate vipro yo .agnivedasamanvitaḥ // 10cd
hīne hīnatare caiva tryahaścaturahastathā / 11ab
pañcāhenāgnihīnastu daśāhādbrāhmaṇavruvaḥ // 11cd


1 viśuddhiḥ kathiteti gha.. , ṅa.. , ña.. ca /
2 dviṣaṭkakamiti ṭa.. /
135


kṣatriyo navasaptāhācchuddhyedvipro guṇairyutaḥ / 12ab
daśāhāt saguṇo vaiśyo viṃśāhācchūdra eva ca // 12cd
daśāhācchuddhyate vipro dvādaśāhena bhūmipaḥ / 13ab
vaiśyaḥ pañcadaśāhena śūdro māsena śuddhyati // 13cd
guṇotkarṣe daśāhāptau tryahamekāhakaṃ tryahe / 14ab
ekāhāptau sadyaḥ śaucaṃ sarvatraivaṃ samūhayet // 14cd
dāsāntevāsibhṛtakāḥ śiṣyāścaivātra vāsinaḥ / 15ab
svāmitulyamaśaucaṃ syānmṛte pṛthak pṛthagbhavet // 15cd
maraṇādeva karttavyaṃ saṃyogo yasya nāgnibhiḥ / 16ab
dāhādūrddhvamaśaucaṃ syādyasya vaitāniko vidhiḥ // 16cd
sarveṣāmeva varṇānāntribhāgāt sparśanambhavet / 17ab
tricatuḥpañcadaśabhiḥ spṛśyavarṇāḥ krameṇa tu // 17cd
caturthe pañcame caiva saptame navame tathā / 18ab
asthisañcayanaṃ kāryaṃ varṇānāmanupūrvvaśaḥ // 18cd
ahastvadattakanyāsu pradattāsu tryahaṃ bhavet / 19ab
pakṣiṇī saṃskṛtāsveva svasrādiṣu vidhīyate // 19cd
pitṛgotraṃ kumārīṇāṃ vyūḍhānāṃ bharttṛgotratā / 20ab
jalapradānaṃ pitre ca udvāhe cobhayatra tu // 20cd
daśāhopari pitrośca duhiturmaraṇe tryahaṃ / 21ab
sadyaḥ śaucaṃ sapiṇḍānāṃ pūrvaṃ cūḍākṛterdvija // 21cd
ekāhato hyāvivāhādūrddhvaṃ hastodakāt tryahaṃ / 22ab
pakṣiṇī bhrātṛputrasya sapiṇḍānāṃ ca sadyataḥ // 22cd
daśāhācchuddhyate vipro janmahānau svayoniṣu / 23ab
136

ṣadbhistribhirahaikena kṣatraviṭśūdrayoniṣu // 23cd
etajjñeyaṃ sapiṇḍānāṃ vakṣye cānaurasādiṣu / 24ab
anauraseṣu putreṣu bhāryyāsvanyagatāsu ca // 24cd
parapūrvāsu ca strīṣu trirātrācchuddhiriṣyate / 25ab
vṛthāsaṅkarajātānāṃ pravrajyāsu ca tiṣṭhatāṃ // 25cd
ātmanastyāgināñcaiva nivarttetodakakriyā / 26ab
mātraikayā dvipitarau bhrātarāvanyagāminau // 26cd
ekāhaḥ sūtake tatra mṛtake tu dvyaho bhavet 1 / 27ab
sapiṇḍānāmaśaucaṃ hi samānodakatāṃ vade // 27cd
bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite / 28ab
savāsā jalamāplutya sadya eva viśuddhyati // 28cd
daśāhena sapiṇḍāstu śuddhyanti pretasūtake / 29ab
trirātreṇa sakulyāstu snānāt 2 śuddhyanti gotriṇaḥ // 29cd
sapiṇḍatā tu puruṣe saptame vinivarttate / 30ab
samānodakabhāvastu nivarttetācaturddaśāt // 30cd
janmanāmasmṛte vaitat tatparaṃ gotramucyate / 31ab
vigatantu videśasthaṃ śṛṇuyādyo hyanirddaśaṃ // 31cd
yaccheṣaṃ daśarātrasya tāvadevāśucirbhavet / 32ab
atikrānte daśāhe tu trirātramaśucirbhavet // 32cd
saṃvatsare vyatīte tu spṛṣṭvaivāpo viśuddhyati / 33ab


1 mṛtake tu tryaho bhavediti gha.. , ṅa.. , ña.. ca / matake tu tathā bhavediti jha.. /
2 snātā iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca /
137


mātule pakṣiṇo rātriḥ śiṣyartvigbāndhaveṣu ca // 33cd
mṛte jāmātari prete daihitre bhaginīsute 1 / 34ab
śyālake tatsute caiva snānamātraṃ vidhīyate // 34cd
mātāmahyāṃ tathācāryye mṛte mātāmahe tryahaṃ / 35ab
durbhikṣe rāṣṭrasampāte āgatāyāṃ tathāpadi // 35cd
upasargamṛtānāñca dāhe brahmavidāntathā / 36ab
satrivrati 2 brahmattārisaṅgrāme deśaviplave // 36cd
dāne yajñe vivāhe ca sadyaḥ śaucaṃ vidhīyate / 37ab
vipragonṛpahantṝṇāmanuktaṃ cātmaghātināṃ // 37cd
asādhyavyādhiyuktasya svādhyāye cākṣamasya ca / 38ab
prāyaścittamanujñātamagnitoyapraveśanaṃ // 38cd
apamānāttathā 3 krodhāt snehātparibhavādbhayāt / 39ab
udbadhya mriyate nārī puruṣo vā kathañcana // 39cd
ātmaghātī caikalakṣaṃ vasetsa narake śucau / 40ab
vṛddhaḥ śrautasmṛterluptaḥ parityajati yastvasūn // 40cd
trirātraṃ tatra śāśaucaṃ dvitīye cāsthisañcayaṃ / 41ab
tṛtīye tūdakaṃ kāryyaṃ caturthe śrāddhamācaret // 41cd
vidyudagnihatānāñca tryahaṃ śuddhiḥ sapiṇḍake 4 / 42ab
pāṣaṇḍāśritā bhartṛghnyo nāśaucodakagāḥ striyaḥ // 42cd
pitṛmātrādipāte tu ārdravāsā hyupoṣitaḥ / 43ab


1 prete, bhaginīsuta ityapi iti ṭa.. /
2 yativratīti ja.. /
3 apamānādatheti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca /
4 vidyudādihatānāñca tryahācchuddhirvidhīyate iti ṭa.. /
138


atītebde prakurvīta pretakāryyaṃ yathāvidhi // 43cd
yaḥ kaścittu haret pretamasapiṇḍaṃ kathañcana / 44ab
snātvā sacelaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśuddhyati // 44cd
yadyannamatti teṣāntu daśāhenaiva śuddhyati / 45ab
anadannannamahnyeva na vai tasmin gṛhe vaset // 45cd
anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ / 46ab
pade pade yajñaphalaṃ śuddhiḥ syāt snānamātrataḥ // 46cd
pretībhūtaṃ dvijaḥ śūdramanugacchaṃstryahācchuciḥ / 47ab
mṛtasya bāndhavaiḥ sārddhaṃ kṛtvā ca paridevanaṃ // 47cd
varjayettadahorātraṃ dānaśrāddhādi kāmataḥ 1 / 48ab
śūdrāyāḥ prasavo gehe śūdrasya maraṇaṃ tathā // 48cd
bhāṇḍāni tu parityajya tryahādbhūlepataḥ śuciḥ / 49ab
na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet // 49cd
nayet pretaṃ snāpitañca pūjitaṃ kusumairddahet / 50ab
nagnadehaṃ dahen naiva kiciddehaṃ parityajet // 50cd
gotrajastu gṛhītvā tu citāṃ cāropayettadā / 51ab
āhitāgniryathānyāyaṃ dagdhavyastibhiragnibhiḥ // 51cd
anāhitāgnirekena laukikenāparastathā / 52ab
asmāt tvamabhijāto .asi tvadayaṃ jāyatāṃ punaḥ // 52cd
asau svargāya lokāya sukhāgniṃ pradadetsutaḥ / 53ab
sakṛtprasiñcantyudakaṃ nāmagotreṇa bāndhavāḥ // 53cd


1 dānaśrāddhādikarma ceti jha.. /
139


evaṃ mātāmahācāryyapretānāñcodakakriyā / 54ab
kāmyodakaṃ sakhipretasvasrīyaśvaśrurartvijāṃ // 54cd
apo naḥ śośucidayaṃ daśāhañca suto .arpayet / 55ab
brāhmaṇe daśapiṇḍāḥ syuḥ kṣatriye dvādaśa smṛtāḥ // 55cd
vaiśye pañcadaśa proktāḥ śūdre triṃśat prakīrttitā / 56ab
putro vā putrikānyo vā piṇḍaṃ dadyācca putravat // 56cd
vidaśya nimbapatrāṇi niyato dvāri veśmanaḥ / 57ab
ācamya cāgnimudakaṃ gomayaṃ gaurasarṣapān // 57cd
praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ / 58ab
akṣāralavaṇānnaḥ syurnnirmāṃsā bhūmiśāyinaḥ // 58cd
krītalabdhāśanāḥ snātā ādikarttā daśāhakṛt / 59ab
abhāve brahmacārī tu kuryyātpiṇḍodakādikaṃ // 59cd
yathedaṃ śāvamāśaucaṃ sapiṇḍeṣu vidhīyate / 60ab
jananepyevamevaṃ syānnipuṇāṃ śuddhimicchatāṃ // 60cd
sarveṣāṃ śāvamāśaucaṃ mātāpitrośca sūtakaṃ / 61ab
sūtakaṃ mātureva syādupaspṛśya pitā śuciḥ // 61cd
putrajanmadine śrāddhaṃ karttavyamiti niścitaṃ / 62ab
tadahastatpradānārthaṃ gohiraṇyādivāsasāṃ // 62cd
maraṇaṃ maraṇenaiva sūtakaṃ sūtakena tu / 63ab
ubhayorapi yat pūrvaṃ tenāśaucena śuddhyati // 63cd
sūtake mṛtakaṃ cetsyān mṛtake tvatha sūtakaṃ / 64ab
tatrādhikṛtya mṛtakaṃ śaucaṃ kuryānna sūtakaṃ // 64cd
samānaṃ laghvaśaucantu prathamena samāpayet / 65ab
140

asamānaṃ dvitīyena dharmmarājavaco yathā // 65cd
śāvāntaḥ śāva āyāte 1 pūrvāśaucena śuddhyati / 66ab
guruṇā laghu bādhyeta laghunā naiva tadguru // 66cd
mṛtake sūtake vāpi rātrimadhye .anyadāpatet / 67ab
taccheṣeṇaiva suddhyeran rātriśeṣe dvyahādhikāt // 67cd
prabhāte yadyaśaucaṃ syācchuddheraṃśca tribhirdinaiḥ / 68ab
ubhayatra daśāhāni kulasyānnaṃ na bhujyate // 68cd
dānādi vinivartteta bhojane kṛtyamācaret / 69ab
ajñāte pātakaṃ nādye bhokturekamaho .anyathā 2 // 69cd


ityāgneye mahāpurāṇe srāvādyaśaucaṃ nāma aṣṭapañcāśadadhikaśatatamo .adhyāyaḥ //

Chapter 159

athaikonaṣaṣṭyadhikaśatatamo .adhyāyaḥ /

asaṃskṛtādiśaucaṃ /
puṣkara uvāca /
saṃskṛtasyāsaṃskṛtasya svargo mokṣo harimmṛteḥ / 1ab
asthnāṅgaṅgāmbhasi kṣepāt pretasyābhyudayo bhavet // 1cd


1 āpāta iti kha.. , cha.. ca /
2 ananepyevamevaṃ syādityādiḥ, bhokturekamahonyathetyantaḥ pāṭhaḥ gha.. , jha.. , ña.. pustakatrayeṣu nāsti /
141


gaṅgātoye narasyāsthi yāvattāvaddivi sthatiḥ / 2ab
ātmanastyāgināṃ nāsti patitānāṃ tathā kriyā // 2cd
teṣāmapi tathā gāṅge toye .asthnāṃ patanaṃ hitaṃ / 3ab
teṣāṃ dattaṃ jalaṃ cānnaṃ gagane tat pralīyate // 3cd
anugraheṇa mahatā pretasya patitasya ca / 4ab
nārāyaṇabaliḥ kāryyastenānugrahamaśnute // 4cd
akṣayaḥ puṇḍarīkākṣastatra dattaṃ na naśyati / 5ab
patanātrāyate yasmāt tasmāt pātraṃ janārdanaḥ // 5cd
patatāṃ bhuktimuktyādiprada eko harirdhruvaṃ / 6ab
dṛṣṭvā lokān mriyamāṇān sahāyaṃ dharmamācaret // 6cd
mṛto .api bāndhavaḥ śakto nānugantuṃ naraṃ mṛtaṃ / 7ab
jāyāvarjaṃ hi sarvasya yāmyaḥ panthā vibhidyate 1 // 7cd
dharma eko 2 vrajatyenaṃ yatra kvacana gāminaṃ / 8ab
śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikaṃ // 8cd
na hi pratīkṣate mṛtyaḥ kṛtaḥ vāsya na vā kṛtaṃ / 9ab
kṣetrāpaṇagṛhāsaktamanyatragatamānasaṃ // 9cd
vṛkīvoraṇamāsādya mṛtyurādāya gacchati / 10ab
na kālasya priyaḥ kaścid dveṣyaścāsya na vidyate // 10cd
āyuṣye karmaṇi kṣīṇe prasahya harate janaṃ / 11ab
nāprāptakālo mriyate biddhaḥ śaraśatairapi // 11cd
kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati / 12ab


1 panthā vibhajyate iti ga.. /
2 dharma eveti ja.. /
142


auṣadhāni 1 na mantrādyāstrāyante mṛtyunānvitaṃ // 12cd
vatsavat prākṛtaṃ karma karttāraṃ vindati dhruvaṃ / 13ab
avyaktādi vyaktamadhyamavyaktanidhanaṃ jagat // 13cd
kaumārādi yathā dehe tathā dehāntarāgamaḥ / 14ab
navamanyadyathā vastraṃ gṛhṇātyevaṃ śarīrikaṃ // 14cd
dehī nityamabadhyo .ayaṃ yataḥ śokaṃ tatastyajet // 15// 15ab


ityādyāgneye mahāpurāṇe śaucaṃ nāmaikonaṣṭyadhikataśatatamo .adhyāyaḥ //

Chapter 160

atha ṣaṣṭyadhikaśatatamo .adhyāyaḥ /

vānaprasthāśramaḥ /
puṣkara uvāca /
vānaprasthayatīnāñca 2 dharmaṃ vakṣye .adhunā śṛṇu / 1ab
jaṭitvamagnihotritvaṃ bhūśayyājinadhāraṇaṃ // 1cd
vane vāsaḥ payomūlanīvāraphalavṛttitā / 2ab
pratigrahanivṛttiśca triḥsnānaṃ brahmacāritā // 2cd
devātithīnāṃ pūjā ca dharmo .ayaṃ vanavāsinaḥ / 3ab


1 auṣadhādīti ka.. /
2 yatīnāntu iti ṅa.. /
143


gṛhī hyapatyāpatyañca dṛṣṭvāraṇyaṃ 1 samāśrayet // 3cd
tṛtīyamāyuṣo bhāgamekākī vā sabhāryyakaḥ / 4ab
grīṣme pañcatapā nityaṃ varṣāsvabhrāvakāśikaḥ // 4cd
ārdravāsāśca hemante tapaścograñcaredbalī 2 / 5ab
aparāvṛttimāsthāya vrajeddiśamajihmagaḥ 3 // 5cd


ityāgneye mahāpurāṇe vānaprasthāśramo nāma ṣaṣṭyadhikaśatatamo .adhyāyaḥ //

Chapter 161

athaikaṣaṣṭyadhikaśatatamo .adhyāyaḥ /

yatidharmaḥ /
puṣkara uvāca /
yatirdharmaṃ pravakṣyāmi jñānamokṣādidarśakaṃ / 1ab
caturthamāyuṣo bhāgaṃ prāpya saṅgāt parivarjayet 4 // 1cd
yadahni virajeddhīrastadahni 5 ca parivrajet / 2ab
prājāpatyāṃ nirūpyeṣṭiṃ sarvadevasadakṣiṇāṃ // 2cd
ātmanyagnīn samāropya pravrajedbrāhmaṇo gṛhāt / 3ab


1 dṛṣṭvāvaśyamiti ṅa.. /
2 tapaścograṃ vane carediti ṅa.. /
3 bhajeddiśamajihmaga iti ṅa.. /
4 saṅgān parityajediti ṅa.. /
5 virajedvāpi tadahni iti ṅa.. /
144


eka eva carennityaṃ grāsamannāthamāśrayet // 3cd
upekṣako .asiñcayiko munirjñānasamanvitaḥ / 4ab
kapālaṃ vṛkṣamūlañca 1 kucelamasahāyātā // 4cd
samatā caiva sarvasminnetanmuktasya 2 lakṣaṇaṃ / 5ab
nābhinandeta maraṇaṃ nābhinandeta jīvanaṃ 3 // 5cd
kālameva pratīkṣeta nideśaṃ bhṛtako yathā / 6ab
dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pivet // 6cd
satyapūtāṃ vadedvācaṃ manaḥpūtaṃ samācaret / 7ab
alāvudārupatrāṇi mṛṇmayaṃ vaiṣṇavaṃ yateḥ // 7cd
vidhūme nyastamuṣale vyaṅgāre bhuktavajjane / 8ab
vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiścaret // 8cd
mādhūkaramasaṅkliptaṃ prākpraṇītamayācitaṃ / 9ab
tātkālikañcopapannaṃ bhaikṣaṃ pañcavidhaṃ smṛtaṃ // 9cd
pāṇipātrī bhavedvāpi pātre pātrāt samācaret / 10ab
avekṣeta gatiṃ nṝṇāṃ karmadoṣasamudbhavāṃ // 10cd
śuddhabhāvaścareddharmaṃ yatra tatrāśrame rataḥ / 11ab
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇaṃ // 11cd
phalaṃ katakavṛkṣasya yadyapyambuprasādakaṃ / 12ab
na nāmagrahaṇādeva tasya vāri prasīdati // 12cd


1 vṛkṣamūlānīti kha.. , gha.. , cha.. , jha.. ca / vṛkṣamūlādi iti ṭa.. /
2 etacchuddhasyeti ṅa.. /
3 jīvitamiti kha.. , gha.. , ṅa.. , cha.. , ja.. ca /
145


ajihmaḥ paṇḍakaḥ paṅgurandho badhira eva ca / 13ab
sadbhiśca mucyate madbhirajñānāt saṃsṛto dvijaḥ // 13cd
ahni rātryāñca yān jantūn hinastyajñānato yatiḥ / 14ab
teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍācaret 1 // 14cd
asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanaṃ / 15ab
carmāvanaddhaṃ durgandhaṃ pūrṇaṃ mūtrapurīṣayoḥ // 15cd
jarāśokasamāviṣṭaṃ rogāyatanamāturaṃ / 16ab
rajasvalamanityañca bhūtāvāsamimantyajet // 16cd
dhṛtiḥ kṣamā damo .asteyaṃ 2 śaucamindriyanigrahaḥ / 17ab
hrīrvidyā satyamakrodho daśakaṃ dharmmalakṣaṇaṃ // 17cd
caturvvidhaṃ bhaikṣavastu kuṭīrakavahūdake / 18ab
haṃsaḥ paramahaṃsaśca yo yaḥ paścāt sa uttamaḥ // 18cd
ekadaṇḍī tridaṇḍī vā 3 yogī mucyate bandhanāt / 19ab
ahiṃsā satyamasteyaṃ brahmacaryyā .aparigrahau // 19cd
yamāḥ pañcātha niyamāḥ śaucaṃ santoṣaṇantapaḥ / 20ab
svādhyāyeśvarapūjā ca padmakādyāsanaṃ yateḥ 4 // 20cd
prāṇāyāmastu dvividhaḥ sa garbho .agarbha eva ca / 21ab
japadhyānayuto garbho viparītastvagarbhakaḥ // 21cd
pratyekaṃ trividhaḥ sopi pūrakumbhakarecakaiḥ / 22ab
pūraṇāt pūrako vāyornniścalatvācca kumbhakaḥ // 22cd


1 samācarediti kha.. , cha.. ca /
2 dayā .asteyamiti ṅa.. /
3 tridaṇḍī ceti ṅa.. /
4 padmakādyāsanaṃ mahat iti ṭa.. /
146


recanādrecakaḥ prokto mātrābhedena ca tridhā / 23ab
dvādaśāttu caturviṃśaḥ ṣaṭtriṃśanmātriko .aparaḥ // 23cd
tālo laghvakṣaro mātrā praṇavādi carecchanaiḥ / 24ab
pratyāhāro jāpakānāṃ dhyānamīśvaracintanaṃ // 24cd
manodhṛtirddhāraṇā syāt samādhirbrahmaṇi sthitiḥ / 25ab
ayamātmā paraṃ brahma satyaṃ jñānamanantakaṃ // 25cd
vijñānamānandaṃ brahma tattvamasya.ahamasmi tat / 26ab
paraṃ brahma jyotirātmā vāsudevo vimukta oṃ // 26cd
dehendriyamanobuddhiprāṇāhaṅkāravarjitaṃ / 27ab
jāgratsvapnasusuptyādimuktaṃ 1 brahma turoyakaṃ // 27cd
nityaśuddhabuddhayuktasatyamānandamadvayaṃ 2 / 28ab
ahaṃ brahma paraṃ jyotirakṣaraṃ sarvagaṃ hariḥ // 28cd
yo .asāvādityapuruṣaḥ so .asāvahamakhaṇḍa oṃ / 29ab
sarvārambhaparityāgī samaduḥkhasukhaḥ kṣamī // 29cd
bhāvaśuddhaśca brahmāṇḍaṃ bhittvā brahma bhavennaraḥ / 30ab
āṣaḍhyāṃ paurṇamāsyāñca cāturmāsyaṃ vratañcaret // 30cd
tato vrajet navamyādau hyṛtusandhiṣu vāpayet / 31ab
prāyaścittaṃ yatīnāñca dhyānaṃ vāyuyamastathā // 31cd


ityāgneye mahāpurāṇe yatirdharmmā nāmaikaṣaṣṭyadhikaśatatamo .adhyāyaḥ //


1 jāgratsvapnasusuptyāntamuktamiti ṅa.. , cha.. , ña.. ca /
2 ityāgneye aśaucanirṇaya ityādiḥ, satyamānandamadvayamityantaḥ pāṭho ga.. pustake nāsti /
147


Chapter 162

atha dviṣaṣṭyadhikaśatatamo .adhyāyaḥ /

dharmmaśāstrakathanaṃ /
puṣkara uvāca /
manurviṣṇuryājñavalko hārīto .atriryamo .aṅgirāḥ / 1ab
vasiṣṭhadakṣasaṃvarttaśātātapaparāśarāḥ // 1cd
āpastambośanovyāsāḥ kātyāyanabṛhaspatī / 2ab
gotamaḥ śaṅkhalikhitau dharmamete yathā .abruvan // 2cd
tathā vakṣye samāsena bhuktimuktipradaṃ śṛṇu / 3ab
pravṛttañca nivṛttañca dvividhaṅkarmma vaidikaṃ // 3cd
kāmyaṃ karmma pravṛttaṃ syānnivṛttaṃ jñānapūrvakaṃ / 4ab
vedābhyāsastapo jñānamindriyāṇāñca saṃyamaḥ // 4cd
ahiṃsā gurusevā ca niḥśreyasakaraṃ paraṃ / 5ab
sarveṣāmapi caiteṣāmatmajñānaṃ paraṃ smṛtaṃ // 5cd
taccāgryaṃ sarvavidyānāṃ prāpyate hyamṛtaṃ tataḥ / 6ab
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani // 6cd
samampaśyannātmayājī svārājyamadhigacchati / 7ab
ātmajñāne same ca syādvedābhyāse ca yatnavān // 7cd
etaddvijanmasāmarthyaṃ 1 brāhmaṇasya viśeṣataḥ / 8ab


1 etaddvijanmasāmagryamiti kha.. , ṅa.. , jha.. , ña.. , ṭa.. ca / etaddvijanmasāmagrīti gha.. /
148


vedaśāstrārthatattvajño yatra tatrāśrame vasan // 8cd
ihaiva loke tiṣṭhan hi brahmabhūyāya kalpyate 1 / 9ab
svādhyāyānāmupākarma śrāvaṇyāṃ śrāvaṇena tu // 9cd
haste cauṣadhivāre ca pañcamyāṃ śrāvaṇasya vā / 10ab
pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā // 10cd
jalānte chandasāṅkuryyādutsargaṃ vidhivadvahiḥ / 11ab
tryahaṃ preteṣvanadhyāyaḥ śiṣyartviggurubandhuṣu // 11cd
upākarmaṇi cotsargaṃ svaśākhāśrotriye tathā 2 / 12ab
sandhyāgarjitanirghāte bhūkampolkānipātane // 12cd
samāpya vedaṃ hyaniśamāraṇyakamadhītya ca / 13ab
pañcadaśyāṃ caturddaśyāmaṣṭamyāṃ rāhusūtake // 13cd
ṛtusandhiṣu bhuktvā vā śrādvikaṃ pratigṛhya ca / 14ab
paśumaṇḍūkanakulaśvāhimārjāraśūkaraiḥ 3 // 14cd
kṛtentare tvahorātraṃ śakrapāte tathocchriye / 15ab
śvakroṣṭugardhabholūkamāsavāṇarttunisvane // 15cd
amedhyaśavaśūdrāntyaśmaśānapatitāntike / 16ab
aśubhāsu ca tārāsu vidyutstanitasamplave // 16cd
bhutkvārdrapāṇirambhontararddharātre .atimārute / 17ab
pāṃśuvarṣe diśāndāhe sandhyānīhārabhītiṣu // 17cd
dhāvataḥ prāṇibādhe ca viśiṣṭe gṛhamāgate / 18ab


1 brahmacaryyāya kalpyate iti ṅa.. /
2 svaśākhāśrotriye mṛte iti gha.. , jha.. , ña.. , ṭa.. ca /
3 śaśamārjāraśūkarairiti ṅa.. /
149


kharoṣṭrayānahastyaśvanaukāvṛkṣādirohaṇe // 18cd
saptatriṃśadanadhyāyānetāṃstātkālikānviduḥ // 19// 19ab


ityāgneye mahāpurāṇe dharmmaśāstraṃ nāma dviṣaṣṭyadhikaśatatamo .adhyāyaḥ //

Chapter 163

atha triṣaṣṭhyadhikaśatatamo .adhyāyaḥ /

śrāddhakalpakathanaṃ /
puṣkara uvāca /
śrāddhakalpaṃ pravakṣyāmi bhuktimuktipradaṃ śṛṇu / 1ab
nimantrya viprān pūrvedyuḥ svāgatenāparāhṇataḥ // 1cd
prārcyopaveśayet pīṭhe yugmāndaive .atha pitrake / 2ab
ayugmān prāṅmukhāndaive trīn paitre caikameva vā // 2cd
mātāmahānāmapyevantantraṃ vā vaiśvadevikaṃ / 3ab
pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśānapi // 3cd
āvāhayedanujñāto viśve devāsa ityṛcā / 4ab
yavairanvavakīryyātha bhājane sapavitrake // 4cd
śannodevyā payaḥ kṣiptvā yavosīti yavāṃstathā / 5ab
yādivyā itimantreṇa haste hyarghaṃ vinikṣipet // 5cd
datvodakaṃ gandhamālyaṃ dhūpadānaṃ pradīpakaṃ / 6ab
apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇaṃ // 6cd
150

dviguṇāṃstu kuśān kṛtvā hyuśantastvetyṛcā pitṝn / 7ab
āvāhya tadanujñāto japedāyāntu nastataḥ // 7cd
yavārthāstu tilaiḥ kāryyāḥ kuryādarghyādi pūrvavat / 8ab
dattvārghyaṃ saṃśravān śeṣān pātre kṛtvā vidhānataḥ // 8cd
pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ / 9ab
agnau kariṣya ādāya pṛcchatyannaṃ ghṛtaplutaṃ // 9cd
kuruṣveti hyanujñāto hutvāgnau pitṛyajñavat / 10ab
hutaśeṣaṃ pradadyāttu bhājaneṣu samāhitaḥ // 10cd
yathālābhopapanneṣu raupyeṣu tu viśeṣataḥ / 11ab
datvānnaṃ pṛthivīpātramiti pātrābhimantraṇaṃ // 11cd
kṛtvedaṃ viṣṇurityanne dvijāṅguṣṭhaṃ niveśayet / 12ab
savyāhṛtikāṃ gāyatrīṃ madhuvātā iti tyacaṃ // 12cd
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste .api vāgyatāḥ / 13ab
annamiṣṭaṃ haviṣyañca dadyājjaptvā pavitrakaṃ // 13cd
annamādāya tṛptāḥ stha śeṣaṃ caivānnamasya ca / 14ab
tadannaṃ vikired bhūmau dadyāccāpaḥ sakṛt sakṛt // 14cd
sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ / 15ab
ucchiṣṭasannidhau piṇḍān pradadyāt pitṛyajñavat // 15cd
mātāmahānāmapyevaṃ dadyādācamanaṃ tataḥ / 16ab
svasti vācyaṃ tataḥ kuryyādakṣayyodakameva ca // 16cd
datvā tu dakṣiṇāṃ śaktyā svadhākāramudāharet / 17ab
vācyatāmityanujñātaḥ svapitṛbhyaḥ svadhocyatāṃ 1 // 17cd


1 mātāmahānāmityādiḥ, svapitṛbhyaḥ svadhocyatāmityantaḥ pāṭhaḥ jha.. pustake nāsti /
151


kuryyurastu svadhetyukte bhūmau siñcettato jalaṃ / 18ab
prīyantāmiti vā daivaṃ viśve devā jalaṃ dadet // 18cd
dātāro no .abhivarddhantāṃ vedāḥ santatireva ca / 19ab
śraddhā ca no māvyagamadbahudeyaṃ ca no .astviti // 19cd
ityuktvā tu priyā vācaḥ praṇipatya visarjayet / 20ab
vāje vāja iti prītapitṛpūrvvaṃ visarjanaṃ 1 // 20cd
yasmiṃstu saṃśravāḥ pūrvamarghapātre nipātitāḥ / 21ab
pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet // 21cd
pradakṣiṇamanubrajya bhaktvā tu pitṛsevitaṃ / 22ab
brahmacārī bhavettāntu rajanīṃ brāhmaṇaiḥ saha // 22cd
evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndīmukhān pitṝn / 23ab
yajeta dadhikarkandhumiśrān piṇḍān yavaiḥ kriyā // 23cd
ekoddiṣṭaṃ daivahīnamekārghaikapavitrakaṃ / 24ab
āvāhanāgnaukaraṇarahitaṃ hyapasavyavat // 24cd
upatiṣṭhatāmityakṣayyasthāne pitṛvisarjane / 25ab
abhiramyatāmiti vaded brūyuste .abhiratāḥ sma ha // 25cd
gandhodakatilairyuktaṃ kuryyāt pātracatuṣṭayaṃ / 26ab
arghārthapitṛpātreṣu pretapātraṃ prasecayet // 26cd
ye samānā iti dvābhyāṃ śeṣaṃ pūrvvavadācaret / 27ab
etat sapiṇḍīkaraṇamekoddiṣṭaṃ striyā saha 2 // 27cd
arvvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet / 28ab


1 pitṛpūrvaṃ visarjayediti kha.. , cha.. , jha.. ca /
2 striyā apīti kha.. , cha.. ca /
152


tasyāpyannaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije // 28cd
mṛtāhani ca karttavyaṃ pratimāsantu vatsaraṃ / 29ab
pratisaṃvatsaraṃ kāryyaṃ śrāddhaṃ vai māsikānnavat // 29cd
haviṣyānnena vai māsaṃ pāyasena tu vatsaraṃ / 30ab
mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ 1 // 30cd
aiṇarauravavārāhaśāśairmāṃsairyathākramaṃ / 31ab
māsavṛddhyā .abhitṛpyanti dattaireva 2 pitāmahāḥ // 31cd
khaḍgāmiṣaṃ mahāśalkaṃ madhuyuktānnameva ca 3 / 32ab
lohāmiṣaṃ kālaśākaṃ māṃsaṃ vārddhīnasasya ca // 32cd
yaddadāti gayāsthaśca sarvamānantyamucyate 4 / 33ab
tathā varṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ // 33cd
kanyāṃ prajāṃ vandinaśca paśūn mukhyān sutānapi / 34ab
ghṛtaṃ kṛṣiṃ ca vāṇijyaṃ dviśaphaikaśaphaṃ tathā // 34cd
brahmavarccasvinaḥ putrān svarṇarūpye sakupyake / 35ab
jñātiśraiṣṭhyaṃ sarvvakāmānāpnoti śrāddhadaḥ sadā // 35cd
pratipatprabhṛtiṣvetānvarjayitvā caturddaśīṃ / 36ab
śastreṇa tu hatā ye vai teṣāṃ tatra pradīyate // 36cd
svargaṃ 5 hyapatyamojaśca śauryyaṃ kṣetraṃ balaṃ tathā / 37ab
putraśraiṣṭhyaṃ sasaubhāgyamapatyaṃ mukhyatāṃ sutān // 37cd


1 mātsyāvihāriṇaurabhraśākunacchāgapārṣatairiti cha.. /
2 dattairiheti gha.. , ṅa.. , ña.. ca /
3 madhumudgānnameva veti ṅa.. /
4 sarvamānantyamaśnute iti gha.. , ṅa.. ca /
5 svarṇamiti kha.. , cha.. ca /
153


pravṛttacakratāṃ putrān vāṇijyaṃ prasutāṃ tathā / 38ab
arogitvaṃ yaśo vītaśokatāṃ paramāṅgatiṃ // 38cd
ghanaṃ vidyāṃ bhiṣakasiddhiṃ rūpyaṃ gāścāpyajāvikaṃ / 39ab
aśvānāyuśca vidhivat yaḥ śrāddhaṃ samprayacchati // 39cd
kṛttikādibharaṇyante sa kāmānāpnuyādimān / 40ab
vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ // 40cd
prīṇayanti manuṣyāṇāṃ 1 pitṝn śrāddhena tarpitāḥ / 41ab
āyuḥ prajāṃ dhanaṃ 2 vidyāṃ svargaṃ mokṣaṃ sukhāni ca // 41cd
prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ 3 // 42// 42ab


ityāgneye mahāpurāṇe śrāddhakalpo nāma triṣaṣṭyadhikaśatatamo .adhyāyaḥ //

Chapter 164

atha catuḥṣaṣṭyadhikaśatatamo .adhyāyaḥ /

navagrahahomaḥ /
puṣkara uvāca /
śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet / 1ab
vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicaran punaḥ // 1cd


1 manuṣyādīniti kha.. , cha.. ca /
2 āyuḥ prajñādhanamiti ja.. / āyuḥ prajāṃ balamiti gha.. /
3 prītāḥ pitṛpitāmahā iti ṅa.. /
154


sūryyaḥ somo maṅgalaśca budhaścātha bṛhaspatiḥ / 2ab
śukraḥ śanaiścaro rāhuḥ ketuśceti grahāḥ smṛtāḥ // 2cd
tāmrakāt sphaṭikādraktacandanāt svarṇarkādubhau / 3ab
rajatādayasaḥ śīśāt grahāḥ kāryyāḥ kramādime // 3cd
suvarṇairvvāyajellikhya gandhamaṇḍalakeṣu vā / 4ab
yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca // 4cd
gandhāśca valayaścaiva dhūpo deyastu gugguluḥ / 5ab
karttavyā mantravantaśca caravaḥ pratidaivataṃ // 5cd
ākṛṣṇena imaṃ devā agnirmūrddhā divaḥ kakut / 6ab
udbuddhyasveti ca ṛco yathāsaṅkhyaṃ prakīrttitāḥ // 6cd
vṛhaspate atiyadaryastathaivālpāt pariśrutaḥ / 7ab
śanno devīstathā kāṇḍāt ketuṃ kṛnvannimāstathā // 7cd
arkaḥ pālāśaḥ khadiro hyapāmārgotha 1 pippalaḥ / 8ab
udumbaraḥ śamī durvvā kuśāśca samidhaḥ kramāt // 8cd
ekaikasyātrāṣṭaśatamaṣṭāviṃśatireva vā / 9ab
hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ // 9cd
guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīrayaṣṭikaṃ / 10ab
dadhyodanaṃ haviḥ pūpān māṃsaṃ citrānnameva ca // 10cd
dadyādgrahakramādetaddvijebhyo bhojanaṃ budhaḥ / 11ab
śaktito vā yathālābhaṃ satkṛtya vidhipūrvakaṃ // 11cd
dhenuḥ śaṅkhastathānaḍvān hema vāso hayastathā / 12ab


1 khadirastvapāmārgo .atheti ga.. , gha.. , ña.. ca /
155


kṛṣṇā gaurāyasaśchāga etā vai dakṣiṇāḥ kramāt // 12cd
yaśca yasya yadā dūṣyaḥ 1 sa taṃ yatnena pūjayet / 13ab
brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjitasya ca // 13cd
grahādhīnā narendrāṇā 2 mucchrayāḥ patanāni ca / 14ab
bhāvabhāvo ca jagatastasmāt pūjyatamā grahāḥ // 14cd


ityāgneye mahāpurāṇe navagrahahomo nāma catuḥṣaṣṭyadhikaśatatamo .adhyāyaḥ //

Chapter 165

atha pañcaṣaṣṭyadhikaśatatamo .adhyāyaḥ /

nānādharmmāḥ /
agniruvāca /
dhyeya ātmā sthito yo .asau hṛdaye dīpavat prabhuḥ / 1ab
ananyaviṣayaṃ kṛtvā mano buddhismṛtīndriyaṃ // 1cd
śrāddhantu dhyāyine deyaṃ 3 gavyaṃ dadhi ghṛtaṃ payaḥ / 2ab
priyaṅgavo masūrāśca vārttākuḥ kodravo na hi // 2cd
saiṃhikeyo yadā sūryyaṃ grasate parvasandhiṣu / 3ab
hasticchāyā tu sā jñeyā śrāddhadānādike .akṣyā // 3cd


1 sadā duḥstha iti kha.. , cha.. ca /
2 manuṣyāṇāmiti ṅa.. /
3 vyāpine deyamiti ṅa.. /
156


pitre caiva yadā somo haṃse caiva kare sthite / 4ab
tithirvaivasvato nāma sā chāyā kuñjarasya tu // 4cd
agnaukaraṇaśeṣantu na dadyādvaiśvadevike / 5ab
agnyabhāve tu viprasya haste dadyāttu dakṣiṇe // 5cd
na strī duṣyati jāreṇa na vipro vedakarmmaṇā / 6ab
balātkāropabhuktā cedvairihastagatāpi vā 1 // 6cd
santyajed dūṣitānnārīmṛtukāle na śuddhyati / 7ab
ya ātmavyatirekeṇa dvitīyaṃ nātra paśyati 2 // 7cd
brahmabhūtaḥ sa eveha yogī cātmarato .amalaḥ / 8ab
viṣayendriyasaṃyogāt kecid yogaṃ vadanti vai // 8cd
adharmo dharmabuddhyā tu gṛhītastairapaṇḍitaiḥ / 9ab
ātmano manasaścaiva saṃyogañca tathā pare // 9cd
vṛttihīnaṃ manaḥ kṛtvā kṣetrajñaṃ paramātmani / 10ab
ekīkṛtya vimucyeta bandhādyogo .ayamuttamaḥ // 10cd
kuṭumbaiḥ pañcabhirgrāmaḥ ṣaṣṭhastatra mahattaraḥ / 11ab
devāsuramanuṣyairvā sa jetuṃ naiva śakyate 3 // 11cd
vahirmukhāni sarvāṇi kṛtvā cābhimukhāni vai / 12ab
manasyevendriyagrāmaṃ manaścātmani yojayet // 12cd
sarvabhāvavinirmuktaṃ kṣetrajñaṃ brahmaṇi nyaset / 13ab
etajjñānañca dhyānañca śeṣo .anyo granthavistaraḥ 4 // 13cd


1 caurahastagatāpi veti kha.. , gha.. , ña ca /
2 dvitīyaṃ nānupaśyatīti gha.. , ṭa.. ca /
3 sa jetuṃ na ca śakyata iti ga.. , ṅa.. ca /
4 śeṣā ye granthavistarā iti ṅa /
157


yannāsti sarvalokasya tadastīti virudhyate / 14ab
kathyamānaṃ tathā .anyasya hṛdaye nāvatiṣṭhate // 14cd
asaṃvedyaṃ hi tad brahma 1 kumārī strīmukhaṃ yathā / 15ab
ayogī naiva jānāti jātyandho hi ghaṭaṃ yathā // 15cd
satryasantaṃ dvijaṃ dṛṣṭvā sthānāccalati bhāskaraḥ / 16ab
eṣa me maṇḍalaṃ bhittvā paraṃ brahmā .adhigacchati // 16cd
upavāsavratañcaiva snānantīrthaṃ phalantapaḥ / 17ab
dvijasampādanañcaiva sampannantasya tat phalaṃ // 17cd
ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ parantapaḥ / 18ab
sāvitryāstu paraṃ nāsti pāvanaṃ paramaṃ smṛtaḥ // 18cd
pūrvaṃ striyaḥ surairbhuktāḥ somagandharvavahnibhiḥ / 19ab
bhuñjate mānuṣāḥ paścānnaitā duṣyanti kenacit // 19cd
asavarṇena yo garbhaḥ strīṇāṃ yonau niṣicyate / 20ab
aśuddhā tu bhavennārī yāvatchalyaṃ na muñcati // 20cd
niḥsṛte tu tataḥ śalye rajasā śuddhyate tataḥ / 21ab
dhyānena sadṛśannāsti śodhanaṃ pāpakarmaṇāṃ // 21cd
śvapākeṣvapi bhuñjāno dhyānena hi viśuddhyati / 22ab
ātmā dhyātā mano dhyānaṃ dhyeyo viṣṇuḥ phalaṃ hariḥ // 22cd
akṣayāya yatiḥ śrāddhe paṅktipāvanapāvanaḥ / 23ab
ārūḍho naiṣṭhikandharmaṃ yastu pracyavate dvijaḥ // 23cd


1 svasaṃvedyaṃ hi tad brahma iti ga.. , ṅa.. ca / susaṃvedyaṃ hi tad brahma iti ja.. , ṭa.. ca / svayaṃ vedyaṃ hi tad brahma iti gha.. , ña.. ca /
158


prāyaścittaṃ na paśyāmi yena śuddhyetsa ātmahā / 24ab
ye ca pravrajitāḥ patnyāṃ yā caiṣāṃ vījasantatiḥ // 24cd
vidurā nāma caṇḍālā jāyante nātra saṃśayaḥ / 25ab
śatiko mriyate gṛdhraḥ śvāsau dvādaśikastathā // 25cd
bhāso viṃśativarṣāṇi sūkaro daśabhistathā / 26ab
apuṣpo viphalo vṛkṣo jāyate kaṇṭakāvṛtaḥ // 26cd
tato dāvāgnidagdhastu sthāṇurbhavati sānugaḥ / 27ab
tato varṣaśatānyaṣṭau dve ca tiṣṭhatyacetanaḥ // 27cd
pūrṇe varṣasahasre tu jāyate brahmarākṣasaḥ / 28ab
plavena labhate mokṣaṃ kulasyotsādanena vā // 28cd
yogameva niṣeveta nānyaṃ mantramaghāpahaṃ // 29// 29ab


ityāgneye mahāpurāṇe nānādhamā nāma pañcaṣaṣṭyadhikaśatatamo .adhyāyaḥ //

Chapter 166

atha ṣaṭṣaṣṭyadhikaśatatamo .adhyāyaḥ /

varṇadharmādikathanaṃ /
puṣkara uvāca /
vedasmārttaṃ pravakṣyāmi dharmaṃ vai pañcadhā smṛtaṃ 1 / 1ab
varṇatvamekamāśritya yo .adhikāraḥ pravarttate // 1cd


1 dharmaṃ vai paramāmṛtamiti kha.. , cha.. ca /
159


varṇadharmaḥ sa vijñyeyo yathopanayanantriṣu / 2ab
yastvāśramaṃ samāśritya padārthaḥ saṃvidhīyate // 2cd
ukta āśramadharmastu bhinnapiṇḍādiko yathā / 3ab
ubhayena nimittena yo vidhiḥ sampravarttate // 3cd
naimittikaḥ sa vijñeyaḥ prāyaścittavidhiryathā / 4ab
brahmacārī gṛhī cāpi vānaprastho yatirnnṛpa // 4cd
ukta āśramadharmastu dharmmaḥ syāt pañcadhā paraḥ 1 / 5ab
ṣāḍguṇyasyābhidhāne yo dṛṣṭārthaḥ sa udāhṛtaḥ // 5cd
sa tredhā mantrayāgādyadṛṣṭārtha iti mānavāḥ / 6ab
ubhayārtho vyavahārastu daṇḍadhāraṇameva ca // 6cd
tulyārthānāṃ vikalpaḥ syād yāgamūlaḥ prakīrttitaḥ / 7ab
vede tu vihito dharmmaḥ smṛtau tādṛśa eva ca // 7cd
anuvādaṃ smṛtiḥ sūte 2 kāryyārthamiti mānavāḥ / 8ab
guṇārthaḥ parisaṅkhyārtho vānuvādo viśeṣataḥ 3 // 8cd
viśeṣadṛṣṭa evāsau phalārtha iti mānavāḥ / 9ab
syādaṣṭacatvāriṃśadbhiḥ saṃskārairbrahmalokagaḥ // 9cd
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaḥ tataḥ / 10ab
jātakarmma nāmakṛtirannaprāśanacūḍakaṃ // 10cd
saṃskāraścopanayanaṃ vedavratacatuṣṭayaṃ / 11ab
snānaṃ svadharmmacāriṇyā yogaḥ syādyajñapañcakaṃ // 11cd


1 dharma eṣa sanātana iti ṅa.. /
2 arthavādaṃ smṛtiḥ sūta iti kha.. , cha.. ca /
3 vārthavādo viśeṣata iti kha.. , cha.. ca /
160


devayajñaḥ pitṛyajño manuṣyabhūtayajñakau / 12ab
brahmayajñaḥ saptapākayajñasaṃsthāḥ puro .aṣṭakāḥ // 12cd
pārvvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī ca caitryapi / 13ab
āśvayujī saptahaviryajñasaṃsthāstataḥ smṛtāḥ // 13cd
agnyādheyamagnihotraṃ 1 darśaḥ syāt paurṇamāasakaḥ / 14ab
cāturmāsyāgrahāyaṇeṣṭirnirūḍhaḥ paśubandhakaḥ // 14cd
sautrāmaṇisaptasomasaṃsthāgniṣṭoma āditaḥ / 15ab
atyagniṣṭoma ukthaśca ṣo.ṛaśī vājapeyakaḥ // 15cd
atirātrāstathā stomā aṣṭau cātmaguṇāstataḥ / 16ab
dayā kṣamā .anasūyā ca anāyāso .atha maṅgalaṃ // 16cd
akārpaṇyāspṛhāśaucaṃ yasyaite sa paraṃ vrajet / 17ab
pracāre maithune caiva prasrāve dantadhāvane // 17cd
snānabhojanakāle ca paṭsu maunaṃ samācaret / 18ab
punardānaṃ pṛthakpānamājyena yapasā niśi // 18cd
dantacchedanamuṣṇaṃ ca sapta śaktuṣu varjjayet / 19ab
snātvā puṣpaṃ na gṛhṇīyād devāyogyantadīritaṃ // 19cd
anyagotropyasambaddhaḥ 2 pretasyāgnindadāti yaḥ / 20ab
piṇḍañcodakadānañca sa daśāhaṃ samāpayet // 20cd
udakañca tṛṇaṃ bhasma dvārampanthāstathaiva ca / 21ab


1 agnyādhānamagnihotramiti kha.. , cha.. ca /
2 anyagotro .anyasambandha iti kha.. , gha.. , ña.. ca /
161


ebhirantaritaṃ kṛtvā paṅktidoṣo na vidyate // 21cd
pañca prāṇāhutīrddadyādanāmāṅguṣṭhayogataḥ // 22// 22ab


ityāgneye mahāpurāṇe varṇadharmmādirnāma ṣaṭṣaṣṭyadhikaśatatamo .adhyāyaḥ //

Chapter 167

atha saptaṣaṣṭyadhikaśatatamo .adhyāyaḥ //

ayutalakṣakoṭihomāḥ /
agniruvāca /
śrīśāntivijayādyarthaṃ grahayajñaṃ punarvade / 1ab
grahayajño .ayutahomalakṣakoṭyātmakastridhā // 1cd
vederaiśe hyagnikuṇḍād grahānāvāhya maṇḍale / 2ab
saumye gururbudhaścaiśe śukraḥ pūrvadale śaśī // 2cd
āgneye dakṣiṇe bhaumo madhye syādbhāskarastathā / 3ab
śanirāpye .atha nairṛtye rāhuḥ ketuśca vāyave // 3cd
īśaścomā guho viṣṇurbrahmendrau yamakālakau / 4ab
citraguptaścādhidevā agnirāpaḥ kṣitirhariḥ // 4cd
indra aindrī devatā ca prajeśo .ahirvidhiḥ kramāt / 5ab
ete pratyadhidevāśca gaṇeśo durgayānilaḥ // 5cd
khamaśvinau ca sampūjya yajedvījaiśca vedajaiḥ / 6ab
162

arkaḥ palāśaḥ khadiro hyapāmārgaśca pippalaḥ // 6cd
udumbaraḥ śamī durvvā kuśāśca samidhaḥ kramāt / 7ab
madhvājyadadhisaṃmiśrā hotavyāścāṣṭadhā śatam // 7cd
ekāṣṭacaturaḥ kumbhān pūryya pūrṇāhutintathā / 8ab
vasorddhārāntato dadyāddakṣiṇāñca tato dadet // 8cd
yajamānaṃ caturbhistairabhiṣiñcet samantrakaiḥ / 9ab
surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ // 9cd
vāsudevo jagannāthastathā saṅkarṣaṇaḥ prabhuḥ / 10ab
pradyumnaścāniruddhaśca bhavantu vijayāya te // 10cd
ākhaṇḍalo .agnirbhagavān yamo vai nairṛtastathā / 11ab
varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ // 11cd
brahmaṇā sahitaḥ śeṣo dikpālāḥ pāntu vaḥ sadā / 12ab
kīrttirlakṣmīrdhṛtirmmedhā puṣṭiḥ śraddhā kriyā matiḥ // 12cd
buddhirllajjā vapuḥ śāntistuṣṭiḥ kāntiśca mātaraḥ / 13ab
etāstvāmabhiṣiñcantu dharmmapatnyaḥ samāgatāḥ // 13cd
ādityaścandramā bhaumo budhajīvaśitārkkajāḥ / 14ab
grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ // 14cd
devadānavagandharvā yakṣarākṣasapannagāḥ / 15ab
ṛṣayo manavo gāvo devamātara eva ca // 15cd
devapatnyo drumā nāgā daityāścāpsarasāṅgaṇāḥ / 16ab
astrāṇi sarvaśāstrāṇi rājāno vāhanāni ca // 16cd
auṣadhāni ca ratnāni kālasyāvayavāśca ye / 17ab
saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ // 17cd
163

ete tvāmabhiṣiñcantu sarvvakāmārthasiddhaye 1 / 18ab
alaṅkṛtastato dadyāddhemagonnabhuvādikaṃ // 18cd
kapile sarvadevānāṃ pūjanīyāsi rohiṇi / 19ab
tīrthadevamayī yasmādataḥśāntiṃ prayaccha me // 19cd
puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāñca maṅgalaṃ / 20ab
viṣṇunā vidhṛto nityamataḥ śāntiṃ prayaccha me // 20cd
dharmma tvaṃ vṛṣarūpeṇa jagadānandakārakaḥ / 21ab
aṣṭamūrtteradhiṣṭānamataḥ śāntiṃ prayaccha me // 21cd
hiraṇyagarbhagarbhasthaṃ hemavījaṃ vibhāvasoḥ / 22ab
anantapuṇyaphaladamataḥ śāntiṃ prayaccha me // 22cd
pītavastrayugaṃ yasmādvāsudevasya vallabhaṃ / 23ab
pradānāttasya vai viṣṇurataḥ śāntiṃ prayaccha me // 23cd
viṣṇustvaṃ matsyarūpeṇa yasmādamṛtasambhavaḥ / 24ab
candrārkavāhano nityamataḥ śāntiṃ prayaccha me // 24cd
yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasannibhā / 25ab
sarvapāpaharā nityamataḥ śāntiṃ prayaccha me // 25cd
yasmādāyasakarmmāṇi tavādhīnāni sarvadā / 26ab
lāṅgalādyāyudhādīni ataḥ śāntiṃ prayaccha me // 26cd
yasmāttvaṃ sarvayajñānāmaṅgatvena vyavasthitaḥ / 27ab
yonirvibhāvasornityamataḥ śāntiṃ prayaccha me // 27cd
gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa / 28ab
yasmāttasmācchivaṃ me syādiha loke paratra ca // 28cd


1 dharmmakāmārthasiddhaye iti kha.. /
164


yasmādaśūnyaṃ śayanaṃ keśavasya śivasya ca / 29ab
śayyā mamāpyaśūnyā .astu dattā janmani janmani 1 // 29cd
yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ / 30ab
tathā śāntiṃ prayacchantu ratnadānena me surāḥ // 30cd
yathā bhūmipradānasya kalāṃ nārhanti ṣo.ṛaśīṃ / 31ab
dānānyanyāni me śāntirbhūmidānādbhavatviha // 31cd
grahayajño .ayutahomo dakṣiṇābhī raṇe jitiḥ / 32ab
vivāhotsavayajñeṣu pratiṣṭhādiṣu karmmaṣu // 32cd
sarvakāmāptaye lakṣakoṭihomadvayaṃ mataṃ / 33ab
gṛhadeśe maṇḍape .atha 2 ayute hastamātrakaṃ // 33cd
mekhalāyonisaṃyuktaṃ kuṇḍañcatvāra ṛdvijaḥ / 34ab
svayameko .api vā lakṣe sarvaṃ daśaguṇaṃ hi tat // 34cd
caturhastaṃ dvihastaṃ vā tārkṣañcātrādhikaṃ yajet / 35ab
sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ // 35cd
viṣayāpaharo nityamataḥ śāntiṃ prayaccha me / 36ab
pūrvavat kuṇḍamāmantrya lakṣahomaṃ samācaret // 36cd
vasorddhārāṃ tato dadyācchayyābhūṣādikaṃ dadet / 37ab
tatrāpi daśa cāṣṭau ca lakṣahome tathartvijaḥ // 37cd
putrānnarājyavijayabhuktimuktyādi 3 cāpnuyāt / 38ab
dakṣiṇābhiḥ phalenāsmācchatrughnaḥ koṭihomakaḥ // 38cd


1 tathā janmani janmanīti ṅa.. /
2 gṛhādau maṇḍape vātheti kha.. / gṛhādau maṇḍape caivamiti ña.. /
3 putrārtharājyavijayabhuktimuktyādīti kha.. , ṅa.. ca /
165


caturhastaṃ cāṣṭahastaṃ kuṇḍandvādaśa ca dvijāḥ / 39ab
pañcaviṃśaṃ ṣoḍaśaṃ vā paṭe dvāre catuṣṭayaṃ // 39cd
koṭihomī sarvakāmī viṣṇulokaṃ sa gacchati / 40ab
homastu grahamantrairvvā gāyatryā vaiṣṇavairapi // 40cd
jātavedomukhaiḥ śaivaiḥ 1 vaidikaiḥ prathitairapi / 41ab
tilairyavairghṛtairddhānyairaśvamedhaphalādibhāk // 41cd
vidveṣaṇābhicāreṣu trikoṇaṃ kuṇḍamiṣyate / 42ab
samidho vāmahastena śyenāsthyanalasaṃyutāḥ // 42cd
raktabhūṣairmuktakeśairdhyāyadbhiraśivaṃ ripoḥ / 43ab
durmmitriyāstasmai santu yo dveṣṭi huṃ phaḍiti ca // 43cd
chindyāt kṣureṇa pratimāṃ piṣṭarūpaṃ ripuṃ hanet 2 / 44ab
yajedekaṃ pī.ṛakaṃ vā yaḥ sa kṛtvā divaṃ vrajet // 44cd


ityāgneye mahapurāṇe .ayutalakṣakoṭihomā nāma saptaṣaṣṭyadhikaśatatamo .adhyāyaḥ //

Chapter 168

athāṣṭaṣaṣṭyadhikaśatatamo .adhyāyaḥ /

mahāpātakādikathanam /
puṣkara uvāca /
daṇḍaṃ kuryyānnṛpo nṝṇāṃ prāyaścittamakurvatāṃ / 1ab
kāmato .akāmato vāpi prāyaścittaṃ kṛtaṃ caret // 1cd


1 jātavedomukhaiḥ saurairiti kha.. /
2 ripuṃ harediti ṅa.. , ña.. ca /
166


mattakruddhāturāṇāṃ ca na bhuñjīta kadācana / 2ab
mahāpātakināṃ spṛṣṭaṃ yacca spṛṣṭamudakyayā // 2cd
gaṇānnaṃ gaṇikānnaṃ ca 1 vārddhuṣergāyanasya ca / 3ab
abhiśaptasya ṣaṇḍasya yasyāścopapatirgṛhe // 3cd
rajakasya nṛśaṃsasya vandinaḥ kitavasya ca / 4ab
mithyātapasvinaścaiva cauradaṇḍikayostathā 2 // 4cd
kuṇḍagolastrījitānāṃ vedavikrayiṇastathā / 5ab
śailūṣatantravāyānnaṃ kṛtaghnasyānnameva ca // 5cd
karmmārasya niṣādasya celanirṇejakasya ca / 6ab
mithyāpravrajitasyānnampuṃścalyāstailikasya ca // 6cd
ārūḍhapatitasyānnaṃ vidviṣṭānnaṃ ca varjjayet / 7ab
tathaiva brāhmaṇasyānnaṃ brāhmaṇenānimantritaḥ // 7cd
brāhmaṇānnañca śūdreṇa nādyāccaiva nimantritaḥ / 8ab
eṣāmanyatamasyānnamamatyā vā tryahaṃ kṣapet // 8cd
matyā bhuktvā caret kṛcchraṃ retoviṇmūtrameva ca / 9ab
caṇḍālaśvapacānnantu bhuktvā cāndrāyaṇaṃ caret // 9cd
anirdaśaṃ ca pretānnaṃ gavāghrātaṃ tathaiva ca / 10ab
śūdrocchiṣṭaṃ śunocchiṣṭaṃ patitānnaṃ tathaiva ca // 10cd
taptakṛcchraṃ prakurvvīta aśauce kṛcchramācaret / 11ab
aśauce yasya yo bhuṅkte sopyaśuddhastathā bhavet // 11cd
mṛtapañcanakhāt kūpādamedhyena sakṛdyutāt / 12ab


1 gaṇānāṃ gaṇikānāñceti ṅa.. , ña.. ca /
2 cauradāmbhikayostatheti ña.. /
167


apaḥ pītvā tryahaṃ tiṣṭhet sopavāso dvijottamaḥ // 12cd
sarvatra śūdre pādaḥ syād dvitrayaṃ vaiśyabhūpayoḥ 1 / 13ab
viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ // 13cd
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret / 14ab
śuṣkāṇi jagdhvā māṃsāni 2 pretānnaṃ karakāṇi ca // 14cd
kravyādaśūkaroṣṭrāṇāṃ gomāyoḥ kapikākayoḥ / 15ab
gonarāśvakharoṣṭrāṇāṃ chatrākaṃ grāmakukkuṭaṃ // 15cd
māṃsaṃ jagdhvā kuñjarasya taptakṛcchreṇa śuddhyati / 16ab
āmaśrāddhe tathā bhuktvā brahmacārī madhu tvadan // 16cd
laśunaṃ gṛñjanaṃ cādyāt prājāpatyādinā śuciḥ 3 / 17ab
bhuktvā cāndrāyaṇaṃ kuryyān māṃsañcātmakṛtantathā // 17cd
pelugavyañca peyūṣaṃ tathā śleṣmātakaṃ mṛdaṃ / 18ab
vṛthākṛśarasaṃyāvapāyasāpūpaśaṣkulīḥ // 18cd
anupākṛtamāṃsāni devānnāni havīṃṣi ca / 19ab
gavāñca mahiṣīṇāṃ ca varjjayitvā tathāpyajāṃ // 19cd
sarvakṣīrāṇi varjyāṇi tāsāñcaivāpyannirdaśaṃ / 20ab
śaśakaḥ śalyakī godhā khaḍgaḥ kūrmmastathaiva ca // 20cd
bhakṣyāḥ pañcanakhāḥ proktāḥ pariśeṣāśca varjjitāḥ / 21ab
pāṭhīnarohitānmatsyān siṃhatuṇḍāṃśca bhakṣayet // 21cd
yavagodhūmajaṃ sarvvaṃ payasaścaiva vikriyāḥ / 22ab
vāgaṣāḍgavacakrādīn sasnehamuṣitaṃ tathā // 22cd


1 dvitīyaṃ vaiśyaśūdrayoreti ka.. , kha.. , ṅa.. , ña.. ca /
2 śuṣkāṇi dagdhamāṃsāni iti ṅa.. /
3 prājāpatyāddvijaḥ śuciriti kha.. /
168


agnihotraparīddhāgnirbrāhmaṇaḥ kāmacārataḥ / 23ab
cāndrāyaṇaṃ carenmāsaṃ vīravadhvāsanaṃ hitaṃ // 23cd
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ / 24ab
mahānti pātakānyāhuḥ saṃyogaścaiva taiḥ saha // 24cd
anṛte ca samutkarṣo rājagāmi ca paiśunaṃ / 25ab
guroścālīkanirbandhaḥ samānaṃ brahmahatyayā 1 // 25cd
brahmojjhyavedanindā ca kauṭasākṣyaṃ suhṛdbadhaḥ / 26ab
garhitānnājyayorjagdhiḥ 2 surāpānasamāni ṣaṭ // 26cd
nikṣepasyāpaharaṇaṃ narāśvarajatasya ca / 27ab
bhūmivajramaṇīnāñca rukmasteyasamaṃ smṛtaṃ // 27cd
retaḥsekaḥ svayonyāṣu kumārīṣvantyajāsu ca / 28ab
sakhyuḥ putrasya ca 3 strīṣu gurutalpasamaṃ viduḥ // 28cd
gobadho .ayājya saṃyājyaṃ pāradāryyātmavikriyaḥ / 29ab
gurumātṛpitṛtyāgaḥ svādhyayāgnyoḥ sutasya ca // 29cd
parivittitānujena parivedanameva ca / 30ab
tayorddānañca kanyāyāstayoreva ca yājanaṃ // 30cd
kanyāyā dūṣaṇañcaiva vārddhuṣyaṃ vratalopanaṃ / 31ab
taḍāgārāmadārāṇāmapatyasya ca vikriyaḥ // 31cd
vrātyatā bāndhavatyāgo bhṛtādhyāpanameva ca / 32ab
bhṛtāccādhyayanādānamavikreyasya vikrayaḥ // 32cd


1 samāni brahmahatyayeti kha.. , ṅa.. , ña.. ca /
2 garhitānāmannajagdhiriti ṅa.. /
3 sakhyuḥ sutasya ceti ṅa.. /
169


sarvākāreṣvadhīkāro mahāyantrapravarttanaṃ / 33ab
hiṃsauṣadhīnāṃ stryājīvaḥ kriyālaṅganameva ca // 33cd
indhanārthamaśuṣkāṇāṃ dumāṇāñcaiva pātanaṃ / 34ab
yoṣitāṃ grahaṇañcaiva strīnindakasamāgamaḥ // 34cd
ātmārthañca kriyārambho ninditānnādanantathā / 35ab
anāhitāgnitāsteyamṛṇānāñcānapakriyā // 35cd
asacchāstrādhigamanaṃ dauḥśīlyaṃ vyasanakriyā / 36ab
dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇaṃ // 36cd
strīśūdraviṭkṣatrabadho nāstikyañcopapātakaṃ / 37ab
brāhmaṇasya rujaḥ kṛtyaṃ ghrātiraghreyamadyayoḥ // 37cd
jaimbhaṃ puṃsi ca maithunyaṃ jātibhraṃśakaraṃ smṛtaṃ / 38ab
śvakharoṣṭramṛgendrāṇāmajāvyoścaiva māraṇaṃ 1 // 38cd
saṅkīrṇakaraṇaṃ jñeyaṃ mīnāhinakulasya ca / 39ab
ninditebhyo dhanādānaṃ bāṇijyaṃ śūdrasevanaṃ // 39cd
apātrīkaraṇaṃ jñeyamasatyasya ca bhāṣaṇaṃ / 40ab
kṛmikīṭavayohatyā madyānugatabhojanaṃ // 40cd
phalaidhaḥkusumasteyamadhairyyañca malāvahaṃ // 41// 41ab


ityāgneye mahāpurāṇe mahāpātakādikathanaṃ nāmāṣṭaṣaṣṭyadhikaśatatamo .adhyāyaḥ //


1 mārjārasyaiva māraṇamiti ṅa.. /
170


Chapter 169

athaikonasaptatyadhikaśatatamo .adhyāyaḥ /

prāyaścittāni /
puṣkara uvāca /
etatprabhṛtipāpānāṃ prāyaścittaṃ vadāmi te / 1ab
brahmahā dvādaśābdāni kuṭīṅkṛtvā vane vaset // 1cd
bhikṣetātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajaṃ / 2ab
prāsyedātmānamagnau vā samiddhe triravākśirāḥ // 2cd
yajeta vāśvamedhena svarjitā gosavena vā / 3ab
japanvānyatamaṃ vedaṃ yojanānāṃ śataṃ brajet // 3cd
sarvasvaṃ vā vedavide brāhmaṇāyopapādayet / 4ab
vratairetairvyapohanti mahāpātakino malaṃ // 4cd
upapātakasaṃyukto goghno māsaṃ yavān pivet / 5ab
kṛtavāpo vasedgoṣṭhe carmmaṇā tena saṃvṛtaḥ // 5cd
caturthakālamaśrīyādakṣāralavaṇaṃ mitaṃ / 6ab
gomūtreṇa caret snānaṃ dvau māsau niyatendriyaḥ // 6cd
divānugacchedgāścaiva tiṣṭhannūrddhvaṃ rajaḥ pivet / 7ab
vṛṣabhaikādaśā gāstu dadyādvicāritavrataḥ 1 // 7cd
avidyamāne sarvasvaṃ vedavidbhyo nivedayet / 8ab
pādamekañcaredrodhe dvau pādau bandhane caret // 8cd


1 dadyāt sucaritavrata iti ṅa.. /
171


yojane pādahīnaṃ syāccaret sarvaṃ nipātane / 9ab
kāntāreṣvatha durgeṣu viṣameṣu bhayeṣu ca // 9cd
yadi tatra vipattiḥ syādekapādo vidhīyate / 10ab
ghaṇṭābharaṇadoṣeṇa tathaivārddhaṃ vinirddiśet // 10cd
damane damane rodhe śakaṭasya niyojane / 11ab
stambhaśṛṅkhalapāśeṣu mṛte pādonamācaret // 11cd
śṛṅgabhaṅge .asthibhaṅge ca lāṅgūlacchedane tathā / 12ab
yāvakantu pivettāvadyāvat susthā tu gaurbhavet // 12cd
gomatīñca japedvidyāṃ gostutiṃ gomatīṃ smaret / 13ab
ekā cedbahubhirddaivād yatra vyāpāditā bhavet // 13cd
pādaṃ pādantu hatyāyāścareyuste pṛthak pṛthak / 14ab
upakāre kriyamāṇe vipattau nāsti pātakaṃ // 14cd
etadeva vrataṃ kuryyurupapātakinastathā / 15ab
avakīrṇivarjaṃ śuddhyarthañcāndrāyaṇamathāpi vā // 15cd
avakīrṇī tu kālena garddhabhena catuṣpathe / 16ab
pākayajñavidhānena yajeta nirṛtiṃ niśi // 16cd
kṛtvāgniṃ vidhivaddhīmānantatastu samittṛcā / 17ab
candrendraguruvahnīnāṃ juhuyāt sarpiṣāhutiṃ 1 // 17cd
athavā gārddhabhañcarmma vasitvābdañcarenmahīṃ / 18ab
hatvā garbhamavijñātaṃ brahmahatyāvrataṃ caret // 18cd


1 juhuyātsarpiṣāhutīriti kha.. , ṅa.. , ja.. ca /
172


sarāṃ pītvā dvijo mohādagnivarṇāṃ surāṃ pivet / 19ab
gomūtramagnivarṇaṃ vā pivedudakameva vā // 19cd
suvarṇasteyakṛdvipro rājānamabhigamya tu / 20ab
svakarmma khyāpayan vrūyānmāṃ bhavānanuśāstviti // 20cd
gṛhītvā muśalaṃ rājā sakṛddhanyāt svayaṅgataṃ / 21ab
badhena śuddhyate steyo brāhmaṇastapasaiva vā // 21cd
gurutalpo nikṛtyaiva śiśnañca vṛṣaṇaṃ svayaṃ / 22ab
nidhāya cāñcalau gacchedānipātācca nairṛtiṃ // 22cd
cāndrāyaṇān vā trīnmāsānabhyasenniyatendriyaḥ / 23ab
jātibhraṃśakaraṃ karma kṛtvānyatamamicchayā // 23cd
carecchāntapanaṃ kṛcchraṃ prājāpatyamanicchayā / 24ab
saṅkarīpātrakṛtyāsu māsaṃ śodhanamaindavaṃ // 24cd
malinīkaraṇīyeṣu taptaṃ syādyāvakaṃ tryahaṃ / 25ab
turīyo brahmahatyāyāḥ kṣatriyasya badhe smṛtaḥ // 25cd
vaiśye .aṣṭamāṃśe vṛttasthe śūdre jñeyastu ṣoḍaśaḥ / 26ab
mārjaranakulau hatvā cāsaṃ maṇḍūkameva ca // 26cd
śvagodholūkakākāṃśca śūdrahatyāvrataṃ caret / 27ab
caturṇāmapi varṇānāṃ nārīṃ hatvānavasthitāṃ // 27cd
amatyaiva pramāpya strīṃ śūdrahatyāvrataṃ caret / 28ab
sarpādīnāṃ badhe naktamanasthnāṃ vāyusaṃyamaḥ // 28cd
dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ / 29ab
carecchāntapanaṃ kṛcchaṃ vrataṃ nirvāpya siddhyati // 29cd
173

bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca / 30ab
puṣpamūlaphalānāñca pañcagavyaṃ viśodhanaṃ // 30cd
tṛṇakāṣṭhadrumāṇāntu śuṣkānnasya guḍasya ca / 31ab
celacarmmāmiṣāṇāntu 1 trirātraṃ syādabhojanaṃ // 31cd
maṇimuktāpravālānāṃ tāmrasya rajatasya ca / 32ab
ayaḥkāṃsyopalānāñca dvādaśāhaṃ kaṇānnabhuk // 32cd
kārpāsakīṭajīrṇānāṃ dviśaphaikaśaphasya ca / 33ab
pakṣigandhauṣadhīnāntu rajvā caiva tryahampayaḥ // 33cd
gurutalpavrataṃ kuryyādretaḥ siktvā svayoniṣu / 34ab
sakhyuḥ putrasya ca strīṣu kumāroṣvantyajāsu ca // 34cd
pitṛsvasreyīṃ bhaginīṃ svasrīyāṃ mātureva ca / 35ab
mātuśca bhrāturāptasya gatvā cāndrāyaṇañcaret // 35cd
amānuṣīṣu puruṣa udakyāyāmayoniṣu / 36ab
retaḥ siktvā jale caiva kṛcchraṃ śāntapanañcaret // 36cd
maithunantu samāsevya puṃsi yoṣiti vā dvijaḥ / 37ab
goyāne .apsu divā caiva savāsāḥ snānamācaret // 37cd
caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca / 38ab
patatyajñānato vipro jñānāt sāmyantu gacchati // 38cd
vipraduṣṭāṃ striyaṃ bharttā nirundhyādekaveśmani / 39ab
yat puṃsaḥ paradāreṣu tadenāñcārayedvrataṃ // 39cd
sācetpunaḥ praduṣyeta sadṛśenopamantritā / 40ab
kṛcchrañcādrāyaṇañcaiva tadasyāḥ pāvanaṃ smṛtaṃ // 40cd


1 veṇucarmāmiṣāṇāñceti jha.. /
174


yat karotyekarātreṇa vṛṣalīsevanaṃ dvijaḥ / 41ab
tadbhaikṣyabhuk japennityaṃ tribhirvarṣairvyapohati // 41cd


ityāgneye mahāpurāṇe prāyaścittāni nāma ekonasaptatyadhikaśatatamo .adhyāyaḥ //

Chapter 170

atha saptatyadhikaśatatamo .adhyāyaḥ /

prāyaścittāni /
puṣkara uvāca /
mahāpāpānuyuktānāṃ 1 prāyaścittāni 2 vacmite / 1ab
saṃvatsareṇa patati patitena sahācaran // 1cd
yājanāddhyāpanādyaunānna tu yānāśanāsanāt / 2ab
yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ // 2cd
sa tasyaiva vrataṃ kuryyāttatsaṃsargasya śuddhaye / 3ab
patitasyodakaṃ kāryyaṃ sapiṇḍairbāndhavaiḥ saha // 3cd
nindite .ahani sāyāhṇe jñātyṛtvig gurusannidhau / 4ab
dāso ghaṭamapāṃ pūrṇaṃ paryyasyet pretavatpadā 3 // 4cd
ahorātramupāsītannaśaucaṃ bāndhavaiḥ saha / 5ab
nivarttayeraṃstasmāttu jyeṣṭhāṃśambhāṣaṇādike // 5cd
jyeṣṭhāṃśamprāpnuyāccāsya yavīyān guṇato .adhikaḥ / 6ab


1 mahāpāpopapannānāmiti ṅa.. /
2 prāyaścittaṃ vadāmi ta iti jha.. /
3 pretavat sadeti kha.. , ga.. , gha.. , ṅa.. ca /
175


prāyaścitte tu carite pūrṇaṃ kumbhamapāṃ navaṃ // 6cd
tenaiva sārddhaṃ prāśyeyuḥ snātvā puṇyajalāśaye / 7ab
evameva vidhiṃ kuryuryoṣitsu papitāsvapi // 7cd
vastrānnapānandeyantu vaseyuśca gṛhāntike / 8ab
teṣāṃ dvijānāṃ sāvitrī nānūdyeta 1 yathāvidhi // 8cd
tāṃścārayitvā trīn kṛchrān yathāvidhyupanāyayet / 9ab
vikarmasthāḥ parityaktāsteṣāṃ mapyetadādiśet // 9cd
japitvā trīṇi sāvitryāḥ sahastrāṇi samāhitaḥ / 10ab
māsaṅgoṣṭhe payaḥ pītvā mucyate .asatpratigrahāt // 10cd
brātyānāṃ yājanaṃ kṛtvā pareṣāmantyakarma ca / 11ab
abhicāramahīnānāntribhiḥ kṛcchairvyapohati 2 // 11cd
śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ / 12ab
saṃvatsaṃ yatāhārastatpāpamapasedhati // 12cd
śvaśṛgālakharairdaṣṭo grāmyaiḥ kravyādbhireva ca / 13ab
naroṣṭrāśvairvarāhaiśca 3 prāṇāyāmena śuddhyati // 13cd
snātakavratalope ca karmatyāge hyabhojanaṃ / 14ab
huṅkāraṃ 4 brāhmaṇasyoktvā tvaṅkarañca garīyasaḥ // 14cd
snātvānaśnannahaḥśeṣamabhivādya prasādayet / 15ab
avagūryya carekṣacchramatikṛcchrannipātane // 15cd
kṛcchrātikṛcchraṃ kurvīta viprasyotpādya śoṇitaṃ / 16ab


1 na yujyeteti kha.. /
2 kṛcchrairviśuddhyati iti ga.. , gha.. , ṅa.. ca /
3 naroṣṭaviḍvarāhaiśceti ṅa.. /
4 krūṅkāramiti kha.. , gha.. , cha.. ca / oṅkāramiti ga.. , ṅa.. ca / haṅkārañceti kha.. /
176


cāṇḍālādiravijñāto yasya tiṣṭheta veśmani // 16cd
samyag jñātastu kālena tasya kurvīta śodhanaṃ / 17ab
cāndrāyaṇaṃ parākaṃ vā dvijānāntu viśodhanaṃ // 17cd
prājāpatyantu śūdrāṇāṃ śeṣantadanusārataḥ / 18ab
guṃḍaṅkusumbhaṃ lavaṇaṃ tathā dhānyāni yāni ca // 18cd
kṛtvā gṛhe tato dvāri teṣāndadyāddhutāśanaṃ / 19ab
mṛṇamayānāntu bhāṇḍānāṃ tyāga eva vidhīyate // 19cd
dravyāṇāṃ pariśeṣāṇāṃ dravyaśuddhirvidhīyate / 20ab
kūpaikapānasaktā ye sparśātsaṅkalpadūṣitāḥ 1 // 20cd
śuddhyeyurupavāsena pañcagavyena vāpyatha / 21ab
yastu saṃspṛśya caṇḍālamaśnīyācca svakāmataḥ // 21cd
dvijaścāndrāyaṇaṃ kuryyāttaptakṛcchramathāpi vā / 22ab
bhāṇḍasaṅkalasaṅkīrṇaścāṇḍālādijugupsitaiḥ // 22cd
bhuktvāpītvā tathā teṣāṃ ṣaḍrātreṇa viśuddhyati / 23ab
antyānāṃ bhuktaśeṣantu bhakṣayitvā dvijātayaḥ // 23cd
vrataṃ cāndrāyaṇaṃ kuryyustrirātraṃ śūdra eva tu / 24ab
caṇḍālakūpabhāṇḍeṣu ajñānātpivate jalaṃ // 24cd
dvijaḥ śāntapanaṃ kuryyācchūdraścopavaseddinaṃ / 25ab
caṇḍālena tu saṃspṛṣṭo 2 yastvapaḥ pivate dvijaḥ // 25cd
trirātrantena karttavyaṃ śūdraścopavaseddinaṃ / 26ab
ucchiṣṭena yadi 3 spṛṣṭaḥ śunā śūdreṇa vā dvijaḥ // 26cd


1 sparśasaṅkalpabhūṣitā iti jha.. /
2 saṃsṛṣṭa iti ka.. /
3 yadeti kha.. , ga.. , gha.. , ṅa.. , cha.. ca /
177


upoṣya rajanīmekāṃ pañcagavyena śuddhyati / 27ab
vaiśyena kṣatriyeṇaiva snānaṃ naktaṃ samācaret // 27cd
adhvānaṃ prasthito vipraḥ kāntāre yadyanūdake / 28ab
pakvānnena gṛhītena mūtroccāraṅkaroti vai // 28cd
anidhāyaiva taddravyaṃ aṅge kṛtvā tu saṃsthitaṃ / 29ab
śaucaṃ kṛtvānnamabhyukṣya arkasyāgneśca darśayet // 29cd
mlecchairgatānāṃ caurairvā kāntāre vā pravāsināṃ / 30ab
bhakṣyābhakṣyaviśuddhyarthaṃ 1 teṣāṃ vakṣyāmi niṣkṛtiṃ // 30cd
punaḥ prāpya svadeśañca varṇānāmanupūrvaśaḥ / 31ab
kṛcchrasyānte brāhmaṇastu punaḥ saṃskāramarhati // 31cd
pādonānte kṣatriyaśca arddhānte vaiśya eva ca / 32ab
pādaṃ kṛtvā tathā śūdro dānaṃ datvā viśuddhyati // 32cd
udakyā tu savarṇā yā spṛṣṭā cet syādudakyayā / 33ab
tasminnevāhani snātā śuddhimāpnotyasaṃśayaṃ // 33cd
rajasvalā tu nāśnīyāt saṃspṛṣṭā hīnavarṇayā / 34ab
yāvanna śuddhimāpnoti śuddhasnānena śuddhyati // 34cd
mūtraṃ kṛtvā vrajanvartma smṛtibhraṃśājjalaṃ pivet / 35ab
ahorātroṣito bhūtvā pañcagavyena śuddhyati // 35cd
mūtroccāraṃ dvijaḥ kṛtvā akṛtvā śaucamātmanaḥ / 36ab
mohādbhuktvā 2 trirātrantu yavān pītvā viśuddhyati // 36cd
ye pratyavasitā viprāḥ pravrajyādibalāttathā / 37ab


1 bhakṣyabhojyaviśuddhyarthamiti jha.. /
2 lobhādbhuktveti kha.. , ga.. , gha.. , ṅa.. , cha.. ca /
178


anāśakanivṛtāśca teṣāṃ śuddhiḥ pracakṣyate // 37cd
cārayettrīṇi kṛcchrāṇi cāndrāyaṇamathāpi vā / 38ab
jātakarmmādisaṃskāraiḥ saṃskuryāttaṃ tathā punaḥ // 38cd
upānahamamedhyaṃ ca yasya saṃspṛśate mukhaṃ / 39ab
mṛttikāgomayau tatra pañcagavyañca śodhanaṃ // 39cd
vāpanaṃ vikrayañcaiva nīlavastrādidhāraṇaṃ / 40ab
tapanīyaṃ hi viprasya tribhiḥ kṛchrairvviśuddhyati // 40cd
antyajātiśvapākena 1 saṃspṛṣṭā strī rajasvalā / 41ab
caturthe .ahani śuddhā sā trirātraṃ tatra ācaret 2 // 41cd
cāṇḍālaśvapacau spṛṣṭvā tathā pūyañca sūtikāṃ / 42ab
śavaṃ tatsparśinaṃ spṛṣṭvā 3 sadyaḥ snānena śuddhyati // 42cd
nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśuddhyati / 43ab
rathyārkaddamatoyena adhonābhermṛdodakaiḥ // 43cd
vānto viviktaḥ snātvā tu ghṛtaṃ prāśya viśuddhyati / 44ab
snānāt kṣurakarmakarttā kṛcchrakṛdgrahaṇe .annabhuk // 44cd
apāṅkteyāśī gavyāśī śunā daṣṭastathā śuciḥ / 45ab
kṛmidaṣṭaścātmaghātī kṛcchrājjapyācca homataḥ // 45cd
homādyaiścānutāpena pūyante pāpino .akhilāḥ 4 // 46// / 46ab


ityāgneye mahāpurāṇe prāyaścittāni nāma saptatyadhikaśatatamo .adhyāyaḥ //


1 antyajaiśca svapākeneti ṅa./
2 antyajātiśvapākenetyādiḥ, tatra ācaredityantaḥ pāṭhaḥ cha.. pustake nāsti /
3 śavantatsparśinaṃ śvānamiti kha.. / śavantatspṛṣṭinaṃ śvānamiti gha.. , ja.. ca /
4 mūtroccāraṃ dvijaḥ kṛtvetyādiḥ, pūyante pāpino .akhilā ityantaḥ pāṭhaḥ ja.. , jha.. pustake nāsti /
179


Chapter 171

atha ekasaptatyadhikaśatatamo .adhyāyaḥ /

prāyaścittāni /
puṣkara uvāca /
prāyaścittaṃ rahasyādi vakṣye śuddhikaraṃ para / 1ab
pauruṣeṇa tu sūktena māsaṃ japyādināghahā // 1cd
mucyate pātakaiḥ sarvvairjjaptvā triraghamarṣaṇaṃ / 2ab
vedajapyādvāyuyamād gāyatryā vratato .adyahā 1 // 2cd
muṇḍanaṃ sarvakṛcchreṣu snānaṃ homo hareryajiḥ / 3ab
utthitastu divā tiṣṭhedupaviṣṭastathā niśi // 3cd
etadvīrāsanaṃ proktaṃ kṛcchrakṛttena pāpahā / 4ab
aṣṭabhiḥ pratyahaṃ grāsairyaticāndrāyaṇaṃ smṛtaṃ // 4cd
prātaścaturbhiḥ sāyañca śiśucāndrāyaṇaṃ smṛtaṃ / 5ab
yathākathañcit piṇḍānāṃ catvāriṃśacchatadvayaṃ // 5cd
māsena bhakṣayedetat suracāndrāyaṇaṃ caret / 6ab
tryahamuṣṇaṃ pivedāpastyahamuṣṇaṃ payaḥ pivet // 6cd
tryahamuṣṇaṃ ghṛtaṃ pītvā vāyubhakṣī bhavet tryahaṃ / 7ab
taptakṛcchramidaṃ proktaṃ śītaiḥ śītaṃ prakīrttitaṃ // 7cd
kṛcchrātikṛcchraṃ payasā divasānekaviṃśatiṃ / 8ab
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakaṃ // 8cd


1 japato .adhaheti kha.. , gha.. , ja.. ca /
180


ekarātropavāsaścakṛcchraṃ śāntapanaṃ smṛtaṃ / 9ab
etacca pratyahābhyastaṃ mahāśāntapanaṃ smṛtaṃ // 9cd
tryahābhyastamathaikaikamatiśāntapanaṃ smṛtaṃ / 10ab
kṛcchraṃ parākasañjñaṃ syāddvādaśāhamabhojanaṃ // 10cd
ekabhaktaṃ tryahābhyastaṃ kramānnaktamayācitaṃ / 11ab
prājāpatyamupoṣyānte pādaḥ syāt kṛcchrapādakaḥ // 11cd
phalairmmāsaṃ phalaṃ kṛcchraṃ vilvaiḥ śrīkṛcchra īritaḥ / 12ab
padmākṣaiḥ syādāmalakaiḥ puṣpakṛcchraṃ tu puṣpakaiḥ // 12cd
patrakṛcchrantathā patraistoyakṛcchraṃ jalena tu / 13ab
mūlakṛcchrantathā mūlairdṛdhnā kṣīreṇa takrataḥ // 13cd
māsaṃ vāyavyakṛcchraṃ syātpāṇipūrānnabhojanāt / 14ab
tilairdvādaśarātreṇa kṛcchramāgneyamārttinut // 14cd
pākṣaṃ prasṛtyā lājānāṃ brahmakūrccaṃ tathā bhavet / 15ab
upoṣitaścaturdṛśyāṃ pañcadaśyāmanantaraṃ // 15cd
pañcagavyaṃ samaśnīyāddhaviṣyāśītyanantaraṃ / 16ab
māsena dvirnnaraḥ kṛtvā sarvapāpaiḥ pramucyate // 16cd
śrīkāmaḥ puṣṭikāmaśca svargakāmo .aghanaṣṭaye / 17ab
devatārādhanaparaḥ kṛcchrakārī sa sarvabhāk // 17cd


ityāgneye mahāpurāṇe rahasyādiprāyaścittaṃ nāma ekasaptatyadhikaśatatamo .adhyāyaḥ //
181

Chapter 172

atha dvisaptatyadhikaśatatamo .adhyāyaḥ /

sarvapāpaprāyaścittāni /
puṣkara uvāca /
paradāraparadravyajīvahiṃsādike yadā / 1ab
pravarttate nṛṇāṃ cittaṃ prāyaścittaṃ stutistadā // 1cd
viṣṇave viṣṇave nityaṃ viṣṇave viṣṇave 1 namaḥ / 2ab
namāmi viṣṇuṃ cittasthamahaṅkāragatiṃ hariṃ // 2cd
cittasthamīśamavyaktamanantamaparājitaṃ / 3ab
viṣṇumīḍyamaśeṣeṇa anādinidhanaṃ vibhuṃ // 3cd
viṣṇuścittagato yanme viṣṇurbuddhigataśca yat / 4ab
yaccāhaṅkārago viṣṇuryadviṣṇurmayi saṃsthitaḥ // 4cd
karoti karmabhūto .asau sthāvarasya carasya ca / 5ab
tat pāpannāśamāyātu tasminneva hi cintite // 5cd
dhyāto harati yat pāpaṃ svapne dṛṣṭastu bhāvanāt / 6ab
tamupendramahaṃ viṣṇuṃ praṇatārttiharaṃ hariṃ // 6cd
jagatyasminnirādhāre majjamāne tamasyadhaḥ / 7ab
hastāvalambanaṃ viṣṇuṃ praṇamāmi parāt paraṃ // 7cd
sarveśvareśvara vibho paramātmannadhokṣaja / 8ab
hṛṣīkeśa hṛṣīkeśa hṛṣīkeśa namo .astu te // 8cd
nṛsiṃhānanta govinda bhūtabhāvana keśava / 9ab


1 viṣṇave viṣṇave iti ja.. , ña.. ca /
182


duruktaṃ duṣkṛtaṃ dhyātaṃ śamayāghannamo .astute // 9cd
yanmayā cintitaṃ duṣṭaṃ svacittavaśavarttinā / 10ab
akāryyamahadatyugrantacchamannaya keśava // 10cd
brahmaṇyadeva govinda paramārthaparāyaṇa / 11ab
jagannātha jagaddhātaḥ pāpaṃ praśamayācyuta // 11cd
yathāparāhṇe sāyāhṇe madhyāhṇe ca tathā niśi / 12ab
kāyena manasā vācā kṛtaṃ pāpamajānatā // 12cd
jānatā ca hṛṣīkeśa puṇḍarīkākṣa mādhava / 13ab
nāmatrayoccāraṇataḥ svapne yātu mama kṣayaṃ // 13cd
śārīraṃ me hṛṣīkeśa puṇḍarīkākṣa mādhava / 14ab
pāpaṃ praśamayādya tvaṃ 1 bākkṛtaṃ mama mādhava // 14cd
yadbhuñjanyatsvapaṃstiṣṭhan gacchan jāgrad yadāsthitaḥ / 15ab
kṛtavān pāpamadyāhaṃ kāyena manasā girā // 15cd
yat svalpamapi yat sthūlaṃ kuyoninarakābahaṃ / 16ab
tadyātu praśamaṃ sarvvaṃ vāsudevānukīrttanāt // 16cd
paraṃ brahma paraṃ dhāma pavitraṃ paramañca yat / 17ab
tasmin 2 prakīrttite viṣṇau yat pāpaṃ tat praṇaśyatu // 17cd
yat prāpya na nivarttante gandhasparśadivarjitaṃ / 18ab
sūrayastat padaṃ viṣṇostat sarvaṃ śamayatvaghaṃ 3 // 18cd
pāpapraṇāśanaṃ stotraṃ yaḥ paṭhecchṛṇuyādapi 4 / 19ab


1 praśamātyarthamiti kha.. , gha.. , ja.. ca /
2 asminniti gha.. /
3 sarvaṃ gamayatvaghamiti jha.. /
4 yaḥ paṭecchraddhayā nara iti ja.. , jha.. ca / yaḥ paṭhecchṛṇuyānnara iti ña.. /
183


śārīrairmmānasairvvāgjaiḥ kṛtaiḥ pāpaiḥ pramucyate // 19cd
sarvvapāpagrahādibhyo yāti viṣṇoḥ paraṃ padaṃ / 20ab
tasmāt pāpe kṛte japyaṃ stotraṃ sarvāghamarddanaṃ // 20cd
prāyaścittamaghaughānāṃ stotraṃ vratakṛte varaṃ / 21ab
prāyaścittaiḥ stotrajapairvratairnnaśyati pātakaṃ // 21cd
tataḥ kāryyāṇi 1 saṃsiddhyai tāni vai bhuktimuktaye // 22// 22ab


ityāgneye mahāpurāṇe sarvvapāpaprāyaścitte pāpanāśanastotraṃ nāma dvisaptatyadhikaśatatamo .adhyāyaḥ //

Chapter 173

atha trisaptatyadhikaśatatamo .adhyāyaḥ /

prāyaścittaṃ /
agniruvāca /
prāyaścittaṃ brahṇoktaṃ vakṣye pāpopaśāntidaṃ / 1ab
syāt prāṇaviyogaphalo vyāpāro hananaṃ smṛtaṃ // 1cd
rāgād dveṣāt pramādācca svataḥ parata eva vā / 2ab
brāhmaṇaṃ ghātayedyastu sa bhavedbrahmaghātakaḥ // 2cd
bahūnāmekakāryyāṇāṃ sarvveṣāṃ śastradhāriṇāṃ / 3ab
yadyeko ghātakastatra sarvve te ghātakāḥ smṛtāḥ // 3cd
ākrośitastāḍito vā dhanaivvā paripīḍitaḥ / 4ab


1 tataḥ karmāṇīti kha.. , ga.. , gha.. , cha.. ca /
184


yamuddiśya tyajet prāṇāṃstamāhurbrahmaghātakaṃ // 4cd
auṣadhādyupakāre tu na pāpaṃ syāt kṛte mṛte / 5ab
putraṃ śiṣyantathā bhāryyāṃ śāsate na mṛte hyaghaṃ // 5cd
deśaṃ kālañca yaḥ śaktiṃ pāpañcāvekṣya yatnataḥ / 6ab
prāyaścittaṃ prakalpyaṃ syādyatra coktā na niṣkṛtiḥ 1 // 6cd
gavārthe brāhmaṇārthe vā sadyaḥ prāṇān parityajet / 7ab
prāsyedātmānamagnau vā mucyate brahmahatyayā // 7cd
śiraḥkapālī dhvajavān bhaikṣāśī karmma vedayan / 8ab
brahmahā dvādaśābdāni mitabhuk śuddhimāpnuyāt // 8cd
ṣaḍbhirvarṣaiḥ śuddhacārī brahmahā pūyate naraḥ / 9ab
vihitaṃ yadakāmānāṃ kāmāttu dviguṇaṃ smṛtaṃ // 9cd
prāyaścittaṃ pravṛttasya badhe syāttu 2 trivārṣikaṃ / 10ab
brahmaghni kṣatre dviguṇaṃ viṭcchūdre dviguṇaṃ tridhā // 10cd
anyatra vipre sakalaṃ pādonaṃ kṣatriye mataṃ / 11ab
vaiśye .arddhapādaṃ kṣatre syādvṛddhastrībālarogiṣu // 11cd
turīyo brahmahatyāyāḥ kṣatriyasya badhe smṛtaṃ / 12ab
vaiśye .aṣṭamāṃśo vṛttasthe śūdre jñeyastu ṣo.ṛaśaḥ // 12cd
apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret / 13ab
pañcagavyaṃ pivedgoghno māsamāsīta saṃyataḥ // 13cd
goṣṭhe śayo go .anugāmī gopradānena śuddhyati / 14ab
kṛcchrañcaivātikṛcchraṃ vā pādahrāso nṛpādiṣu // 14cd
ativṛddhāmatikṛśāmatibālāñca rogiṇīṃ / 15ab


1 na saṃskṛtiriti cha.. /
2 badhe .asya tu iti cha.. /
185


hatvā pūrvvavidhānena caredarddhavrataṃ dvijaḥ // 15cd
brāhmaṇān bhojayecchaktyā dadyāddhematiladikaṃ / 16ab
muṣṭicapeṭakīlena tathā śṛṅgādimoṭane // 16cd
laguḍādiprahāreṇa gobadhaṃ tatra nirdiśet / 17ab
damena dāmane caiva śakaṭādau ca yojane // 17cd
stambhaśṛṅkhalapāśairvā mṛte pādonamācaret / 18ab
kāṣṭhe śāntapanaṃ kuryyāt prājāpatyantu loṣṭhake // 18cd
taptakṛcchrantu pāṣāṇe śastre cāpyatikṛcchrakaṃ / 19ab
mārjjāragodhānakulamaṇḍūkaśvapatatriṇaḥ // 19cd
hatvā tryahaṃ pivet kṣīraṃ kṛcchraṃ cāndrāyaṇaṃ caret / 20ab
vrataṃ rahasye rahasi prakāśe .api prakāśakaṃ // 20cd
prāṇāyāmaśataṃ kāryyaṃ sarvvapāpāpanuttaye / 21ab
pānakaṃ drākṣamadhukaṃ khārjjarantālamaikṣavaṃ // 21cd
mādhvīkaṃ ṭaṅkamādhvīkaṃ maireyaṃ nārikelajaṃ / 22ab
na madyānyapi madyāni paiṣṭī mukhyā surā smṛtā // 22cd
traivarṇasya niṣiddhāni pītvā taptvāpyapaḥ śuciḥ / 23ab
kaṇān vā bhakṣayedabdaṃ piṇyākaṃ vā sakṛnniśi // 23cd
surāpāṇāpanutyarthaṃ bālavāsā jaṭī dhvajī / 24ab
ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca // 24cd
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ / 25ab
madyamāṇḍasthitā āpaḥ pītvā saptadinaṃ vratī // 25cd
cāṇḍālasya tu pānīyaṃ pītvā syāt ṣaḍdinaṃ vratī / 26ab
caṇḍālakūpabhāṇḍeṣu pītvā śāntapanaṃ caret // 26cd
186

pañcagavyaṃ trirānte pītvā cāntyajalaṃ dvijaḥ / 27ab
matsyakaṇṭakaśambūkaśaṅkhaśuktikapardakān // 27cd
pītvā navodakaṃ caiva pañcagavyena śuddhyati / 28ab
śavakūpodakaṃ pītvā trirātreṇa viśuddhyati // 28cd
antyāvasāyināmannaṃ bhuktvā cāndrāyaṇaṃ caret / 29ab
āpatkāle śūdragṛhe manastāpena śuddhyati // 29cd
śūdrabhājanabhuk vipraḥ pañcagavyādupoṣitaḥ / 30ab
kandupakvaṃ snehapakvaṃ snehaṃ ca dadhiśaktavaḥ // 30cd
śūdrādanindyānyetāni guḍakṣīrarasādikaṃ / 31ab
asnātabhuk copavāsī dinānte tu japācchuciḥ // 31cd
mūtroccāryyaśucirbhuktvā trirātreṇa viśuddhyati / 32ab
keśakīṭāvapannaṃ ca pādaspṛṣṭañca kāmataḥ // 32cd
bhrūṇaghnāvekṣittaṃ caiva saspṛṣṭaṃ vāpyudakyayā / 33ab
kākādyairavalīḍhaṃ ca śunāsaṃspṛṣṭameva ca // 33cd
gavādyairannamāghrātaṃ bhuktvā tryahamupāvaset / 34ab
retoviṇmūtrabhakṣī tu prājāpatyaṃ samācaret // 34cd
cāndrāyaṇa navaśrāddhe parāko māsike mataḥ / 35ab
pakṣatraye .atikṛcchraṃ syāt ṣaṇmāse kṛcchrameva ca // 35cd
ābdike pādakṛcchraṃ syādekāhaḥ punarāvdike / 36ab
pūrvvedyurvvārṣikaṃ śrāddhaṃ paredyuḥ punarāvdikaṃ // 36cd
niṣiddhabhakṣaṇe bhukte prāyaścittamupoṣaṇaṃ / 37ab
bhūstṛṇaṃ laśunaṃ bhuktvā 1 śiśukaṃ kṛcchramācaret 2 // 37cd


1 laśunaṃ gṛñjanaṃ bhuktveti ṅa.. /
2 śiśukṛcchraṃ samācarediti kha.. /
187


abhojyānāntu bhuktvānnaṃ strīśūdrocchiṣṭameva ca / 38ab
jagdhvā māṃsamabhakṣyañca saptarātraṃ payaḥ pivet // 38cd
madhu māṃsañca yo .aśnīyācchāvaṃ sūtakameva vā / 39ab
prājāpatyaṃ caret kṛcchraṃ brahmacārī yatirvratī // 39cd
anyayena parasvāpaharaṇaṃ steyamucyate / 40ab
musalena hato rājñā svarṇasteyī viśuddhyati // 40cd
adhaḥśāyī jaṭādhārī parṇamūlaphalāśanaḥ / 41ab
ekakālaṃ samaśnāno dvādaśābde viśuddhyati // 41cd
rukmasteyī surāpaśca brahmahā gurutalpagaḥ / 42ab
steyaṃ kṛtvā surāṃ pītvā kṛcchrañcābdaṃ carennaraḥ // 42cd
maṇimuktāpravālānāṃ tāmrasya rajatasya ca / 43ab
ayaskāṃsyopalānāñca dvādaśāhaṃ kaṇānnabhuk // 43cd
manuṣyāṇāntu haraṇe strīṇāṃ kṣetragṛhasya ca / 44ab
vāpīkūpataḍāgānāṃ śuddhiścāndrāyaṇaṃ smṛtaṃ // 44cd
bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca / 45ab
puṣpamūlaphalānāñca pañcagavyaṃ viśodhanaṃ // 45cd
tṛṇakāṣṭhadrumāṇāñca śuṣkānnasya guḍasya ca / 47ab
celacarmmāmiṣāṇāñca trirātraṃ syādabhojanaṃ // 47cd
pituḥ patnīñca bhaginīmācāryyatanayāntathā / 48ab
ācāryyāṇīṃ sutāṃ svāñca gacchaṃśca gurutalpagaḥ // 48cd
gurutalpe .abhibhāṣyainastapte pacyādayomaye / 49ab
śūmīṃ jvalantīñcāśliṣya mṛtunā sa viśuddhyati // 49cd
cāndrāyaṇān vā trīnmāsānabhyasya gurutalpagaḥ / 50ab
188

evameva vidhiṃ kuryyād yoṣitsupatitāsvapi // 50cd
yat puṃsaḥ paradāreṣu taccaināṃ kārayedvrataṃ / 51ab
retaḥ siktvā kumārīṣu cāṇḍālīṣu sutāsu ca // 51cd
sapiṇḍāpatyadāreṣu prāṇatyāgo vidhīyate / 52ab
yat karotyekarātreṇa vṛṣalīsevanaṃ dvijaḥ // 52cd
tadbhaikṣyabhug 1 japannityaṃ tribhirvarṣairvyapohati / 53ab
pitṛvyadāragamane bhrātṛbhāryyāgame 2 tathā // 53cd
cāṇḍālīṃ pukkasīṃ vāpi snuṣāñca bhaginīṃ sakhīṃ / 54ab
mātuḥ pituḥ svasārañca nikṣiptāṃ śaraṇāgatāṃ // 54cd
mātulānīṃ svasārañca sagotrāmanyamicchatīṃ / 55ab
śiṣyabhāryyāṃ gurorbhāryyāṃ gatvā cāndrāyaṇañcaret // 55cd


ityāgneye mahāpurāṇe prāyaścittāni nāma trisaptatyadhikaśatatamo .adhyāyaḥ //


1 haviṣyabhugiti ga.. ,ṭa.. ca /
2 bhātṛjāyāgame iti ga.. , cha.. , ṭa.. ca /
189


Chapter 174

atha catuḥsaptatyadhikaśatatamo .adhyāyaḥ /

prāyaścittāni /
agniruvāca /
devāśramārccanādīnāṃ prāyaścittantu lopataḥ / 1ab
pūjālope cāṣṭaśataṃ japeddviguṇapūjanaṃ // 1cd
pañcopaniṣadairmmantrairhutvā brāhmaṇabhojanaṃ / 2ab
sūtikāntyajakodakyāspṛṣṭe deve śataṃ japet 1 // 2cd
pañcopaniṣadaiḥ pūjāṃ dviguṇaṃ snānameva ca / 3ab
viprabhojyaṃ homalope homasnānaṃ tathārccanaṃ // 3cd
homadravye mūṣikādyairbhakṣite kīṭasaṃyute / 4ab
tāvanmātraṃ parityajya prokṣya devādi pūjayet // 4cd
aṅkurārpaṇamātrantu chinnaṃ bhinnaṃ parityajet / 5ab
aspṛśyaiścaiva saṃspṛṣṭe anyapātre tadarpaṇaṃ // 5cd
devamānuṣavighnaghnaṃ pūjākāle tathaiva ca / 6ab
mantradravyādivyatyāse mūlaṃ japtvā punarjjapet // 6cd
kumbhenāṣṭaśatajapo deve tu patite karāt / 7ab
bhinne naṣṭe copavāsaḥ śatahomācchubhaṃ bhavet 2 // 7cd


1 śataṃ śahunediti kha.. , cha.. ca /
2 śatahomācchucirbhavediti kha.. , gha.. , ña.. ca /
190


kṛte pāpe .anutāpo vai yasya puṃsaḥ prajāyate / 8ab
prāyaścittantu tasyaikaṃ harisaṃsmaraṇaṃ paraṃ // 8cd
cāndrāyaṇaṃ parāko vā prājāpatyamaghaughanut / 9ab
sūryeśaśaktiśrīśadimantrajapyamaghaughanut // 9cd
gāyatrīpraṇavastotramantrajapyamaghāntakaṃ / 10ab
kādyairāvījasaṃyuktairādyairādyaistadantakaiḥ // 10cd
sūryyeśaśaktiśrīśādimantrāḥ koṭyadhikāḥ pṛthak / 11ab
oṃhrīmādyāścaturthyantā namontāḥ sarvakāmadāḥ // 11cd
nṛsiṃhadvādaśāṣṭārṇamālāmantrādyaghaughanut / 12ab
āgneyasya purāṇasya paṭhanaṃ śravaṇādikaṃ // 12cd
dvividyārūpako viṣṇuragnirūpastu gīyate / 13ab
paramātmā devamukhaṃ sarvavedeṣu gīyate // 13cd
pravṛttau tu nivṛttau tu ijyate bhuktimuktidaḥ 1 / 14ab
agnirūpasya viṣṇorhi havanaṃ dhyānamarccanaṃ // 14cd
japyaṃ stutiśca praṇatiḥ śārīrāśeṣāghaughanut / 15ab
daśasvarṇāni dānāni dhānyadvādaśameva ca // 15cd
tulāpuruṣamukhyāni mahādānāni ṣo.ṛaśa / 16ab
annadānāni mukhyāni sarvāṇyaghaharāṇi hi // 16cd
tithivārarkṣasaṅkrāntiyogamanvādikālake / 18ab
bratādi sūryyeśaśaktiśrīśāderaghaghātanaṃ 2 // 18cd
gaṅgā gayā prayāgaśca kāśyayodhyā hyavantikā / 19ab


1 pravṛttaistu nivṛttaistu ijyate bhuktimuktida iti gha.. , ṅa.. , jha.. , ña.. ca /
2 aghanāśanamiti ga.. /
191


kurukṣetraṃ puṣkaraca naimiṣaṃ puruṣottamaḥ // 19cd
śālagrāmaprabhāsādyaṃ tīrthañcaghaughaghātakaṃ / 20ab
ahaṃ brahma paraṃ jyotiritidhyānamaghaughanut // 20cd
purāṇaṃ brahma cāgneyaṃ brahmā viṣṇurmmaheśvaraḥ / 21ab
avatārāḥ sarvapūjāḥ pratiṣṭhāpratimādikaṃ // 21cd
jyotiḥśāstrapurāṇāni smṛtayastu tapovrataṃ 1 / 22ab
arthaśāstrañca sargādyā āyurvedo dhanurmmatiḥ // 22cd
śikṣā chando vyākaraṇaṃ niruktañcābhidhānakaṃ / 23ab
kalpo nyāyaśca mīmāṃsā hyanyat sarvaṃ hariḥ prabhuḥ // 23cd
eke dvayoryato yasmin yaḥ sarvamiti veda yaḥ / 24ab
taṃ dṛṣṭvānyasya pāpāni vinaśyanti hariśca saḥ // 24cd
vidyāṣṭādaśarūpaśca sūkṣmaḥ sthūlo .aparo hariḥ / 25ab
jyotiḥ sadakṣaraṃ brahma paraṃ viṣṇuśca nirmmalaḥ // 25cd


ityāgneye mahāpurāṇe prāyaścittāni nāma catuḥsaptatyadhikaśatatamo .adhyāyaḥ //

Chapter 175

atha pañcasaptatyadhikaśatatamo .adhyāyaḥ /

vrataparibhāṣā /
agniruvāca /
tithivārarkṣadivasamāsartvabdārkkasaṅkrame / 1ab
nṛstrīvratādi 2 vakṣyāmi vasiṣṭha śṛṇu tat kramāt // 1cd


1 smṛtayaḥ śrutayo vratamiti ka.. , gha.. , ṅa.. , ña.. ca / ahaṃ brahmetyādiḥ, tapovratamityantaḥ pāṭhaḥ ga.. pustake nāsti /
2 puṃstrī vratādīti ṅa.. , ña.. ca /
192


śāstrodito hi niyamo vrataṃ tacca tapo mataṃ / 2ab
niyamāstu viśeṣāstu vratasyaiva damādayaḥ // 2cd
vrataṃ hi karttṛsantāpāttapa ityabhidhīyate / 3ab
indriyagrāmaniyamānniyamaścābhidhīyate // 3cd
anagnayastu ye viprāsteṣāṃ śreyo .abhidhīyate / 4ab
vratopavāsaniyamairnānādānaistathā dvijaḥ // 4cd
te syurddevādayaḥ 1 prītā bhuktimuktipradāyakāḥ / 5ab
upāvṛttasya pāpebhyo yastu vāso guṇaiḥ saha // 5cd
upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ 2 / 6ab
kāṃsyaṃ māṃsaṃ masūrañca caṇakaṃ koradūṣakaṃ // 6cd
śākaṃ madhu parānnañca 3 tyajedupavasan striyaṃ / 7ab
puṣpālaṅkāravastrāṇi dhūpagandhānulepanaṃ // 7cd
upavāse na śasyanti dantadhāvanamañjanaṃ / 8ab
dantakāṣṭhaṃ pañcagavyaṃ kṛtvā prātarvratañcaret // 8cd
asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt / 9ab
upavāsaḥ praduṣyeta divāsvapnācca maithunāt // 9cd
kṣamā satyandayā dānaṃ śaucamindriyanigrahaḥ / 10ab
devapūjāgniharaṇaṃ 4 santoṣo .asteyameva ca // 10cd
sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhā smṛtaḥ / 11ab
pavitrāṇi japeccaiva juhuyāccaiva śaktitaḥ // 11cd


1 taiḥ syurdevādaya iti ga.. , cha.. ca /
2 sarvapāpavivarjita iti ja.. , jha.. ca / sarvataḥ parivarjita iti cha.. /
3 śākaṃ dadhi parānnañceti kha.. , cha.. ca /
4 devapūjāgnihavanamiti gha.. , ṭa.. ca /



nityasnāyī mitāhāro 1 gurudevadvijārccakaḥ / 12ab
kṣāraṃ kṣaudrañca lavaṇaṃ madhu māṃsāni varjayet // 12cd
tilamudgādṛte śasyaṃ śasye godhūmakodravau / 13ab
cīnakaṃ devadhānyañca śamīdhānyaṃ tathaikṣavaṃ 2 // 13cd
śitadhānyaṃ tathā paṇyaṃ mūlaṃ kṣāragaṇaḥ smṛtaḥ / 14ab
vrīhiṣaṣṭikamudgāśca kalāyāḥ satilā yavāḥ // 14cd
śyāmākāścaiva nīvārā godhūmādyā vrate hitāḥ / 15ab
kuṣmāṇḍālāvuvārttākūn pālaṅkīmpūtikāntyajet // 15cd
carubhaikṣyaṃ śaktukaṇāḥ śākandadhi ghṛtaṃ payaḥ / 16ab
śyāmākaśālinīvārā yavakaṃ mūlataṇḍulaṃ // 16cd
haviṣyaṃ vratanaktādāvagnikāryyādike hitaṃ / 17ab
madhu māṃsaṃ vihāyānyad vrate vā hitamīritaṃ // 17cd
tryahaṃ prātastryahaṃ sāyaṃ tryahamadyādayācitaṃ / 18ab
tryahamparañca nāśnīyāt prājāpatyañcaran dvijaḥ // 18cd
ekaikaṃ grāsamaśnīyāt tryahāṇi trīṇi pūrvavat / 19ab
tryahañcopavasedantyamatikṛcchraṃ caran dvijaḥ // 19cd
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakaṃ / 20ab
ekarātropavāsaśca kṛcchraṃ śāntapanaṃ smṛtaṃ // 20cd
pṛthak śāntapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ / 21ab
saptāhena tu kṛcchro .ayaṃ mahāśāntapano .aghahā // 21cd
dvādaśāhopavāsena parākaḥ sarvapāpahā / 22ab


1 yatāhāra iti gha.. /
2 śamīdhānyaṃ tathaiva ceti ga.. ,jha.. ca /
194


mahāparākastriguṇastvayameva prakīrttitaḥ // 22cd
paurṇamāsyāṃ pañcadaśagrāsyamāvāsyabhojanaḥ / 23ab
ekāpāye tato vṛddhau cāndrāyaṇamato .anyathā // 23cd
kapilāgoḥ palaṃ mūtraṃ arddhāṅguṣṭhañca gomayaṃ / 24ab
kṣīraṃ saptapalandadyād dadhnaścaiva paladvayaṃ 1 // 24cd
ghṛtamekapalandadyāt palamekaṃ kuśodakaṃ / 25ab
gayatryā gṛhya gomūtraṃ gandhadvāreti gomayaṃ // 25cd
āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi / 26ab
tejo .asīti tathā cājyaṃ devasyeti kuśodakaṃ 2 // 26cd
brahmakūrcco bhavatyevaṃ āpo hiṣṭhetyṛcaṃ japet / 27ab
aghamarṣaṇasūktena saṃyojya praṇavena vā // 27cd
pītvā sarvāghanirmukto viṣṇulokī hyupoṣitaḥ / 28ab
upavāsī sāyambhojī yatiḥ ṣaṣṭhātmakālavān // 28cd
māṃsavarjī cāśvamedhī satyavādī divaṃ vrajet / 29ab
agnyādheyaṃ pratiṣṭhāñca yajñadānavratāni ca // 29cd
devavratavṛṣotsargacūḍākaraṇamekhalāḥ / 30ab
māṅgalyamabhiṣekañca malamāse vivarjayet // 30cd
darśāddarśastu cāndraḥ syāt triṃśāhaścaiva sāvanaḥ / 31ab
māsaḥ saurastu saṅkrānternākṣatro bhavivarttanāt // 31cd
sauro māso vivāhādau yajñādau sāvanaḥ smṛtaḥ 3 / 32ab


1 dadhnaścaiva palatrayamiti gha.. , ña.. , ṭa.. ca /
2 gāyatryā ityādiḥ, kuśodakamityantaḥ pāṭhaḥ cha.. pustake nāsti /
3 sāvano mata iti cha.. /
195


āvdike pitṛkāryye ca cāndro māsaḥ praśasyate // 32cd
āṣāḍhīmavadhiṃ kṛtvā yaḥ syātpakṣastu pañcamaḥ / 33ab
kuryyācchrāddhantatra raviḥ kanyāṃ gacchatu vā na vā // 33cd
māsi saṃvatsare caiva tithidvaidhaṃ yadā bhavet / 34ab
tatrottarottamā jñeyā pūrvā tu syān malimlucā // 34cd
upoṣitavyaṃ nakṣatraṃ yenāstaṃ yāti bhāskaraḥ / 35ab
divā puṇyāstu tithayo rātrau naktavrate śubhāḥ // 35cd
yugmāgnikṛtabhūtāni 1 ṣaṇmunyorvasurandhrayoḥ / 36ab
rudreṇa dvādaśo yuktā caturddaśyātha 2 pūrṇimā // 36cd
pratipadā tvamāvāsyā tithyoryugmaṃ mahāphalaṃ / 37ab
etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purākṛtaṃ // 37cd
narendramantrivratināṃ 3 vivāhopadravādiṣu / 38ab
sadyaḥ śaucaṃ samākhyātaṃ kāntārāpadi saṃṣadi // 38cd
ārabdhadīrghatapasāṃ na rājā vratahā striyāḥ / 39ab
garbhiṇī sūtikā naktaṃ kumārī ca rajasvalā // 39cd
yadā .aśuddhā tadānyena kārayeta kriyāḥ sadā / 40ab
krodhāt pramādāllobhādvā vratabhaṅgo bhavedyadi // 40cd
dinatrayaṃ na bhuñjīta muṇḍanaṃ śiraso .atha vā / 41ab
asāmarthye vratakṛtau patnīṃ vā kārayet sutaṃ // 41cd
sūtake mṛtake kārtyaṃ prārabdhaṃ pūjanojjhitaṃ / 42ab
vratasthaṃ mūrcchitaṃ dugdhapānādyairuddhared guruḥ // 42cd


1 yugmāgniyugabhūtānīti ja.. , jha.. ca /
2 caturdaśyā ceti ga.. /
3 narendrasatrivratināmiti kha.. , gha.. , ja.. , ña.. ca /
196


aṣtau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ / 43ab
havirbrāhmaṇakāmyā ca gurorvacanamauṣadhaṃ // 43cd
kīrttisantatividyādisaubhāgyārogyavṛddhaye / 44ab
nairmalyabhuktimuktyarthaṃ kurve vratapate vrataṃ // 44cd
idaṃ vrataṃ mayā śreṣṭhaṃ gṛhītaṃ puratastava / 45ab
nirvighnāṃ siddhimāyātu tvatprasādāt jagatpate // 45cd
gṛhīte .asmin vratavare 1 yadyapūrṇe mriye hyahaṃ / 46ab
tatsarvaṃ pūrṇamevāstu prasanne tvayi satpatau // 46cd
vratamūrttiṃ jagadbhūtiṃ maṇḍale sarvasiddhaye / 47ab
āvāhaye namastubhyaṃ sannidhībhava keśava // 47cd
manasā kalpitairbhaktyā pañcagavyairjalaiḥ śubhaiḥ / 48ab
pañcāmṛtaiḥ snāpayāmi tvaṃ me ca bhava pāpahā // 48cd
gandhapuṣpodakairyuktamarghyamarghyapate śubhaṃ / 49ab
gṛhāṇa pādyamācāmamarghyārhaṅkuru māṃ sadā // 49cd
vastraṃ vastrapate puṇyaṃ gṛhāṇa kuru māṃ sadā / 50ab
bhūṣaṇādyaiḥ suvastrādyaiśchāditaṃ vratasatpate // 50cd
sugandhigandhaṃ vimalaṃ gandhamūrtte gṛhāṇa vai / 51ab
pāpagandhavihīnaṃ māṃ kuru tvaṃ hi sugandhikaṃ // 51cd
puṣpaṃ gṛhāṇa puṣpādipūrṇa māṃ kuru sarvadā / 52ab
puṣpagandhaṃ suvimalaṃ āyurārogyavṛddhaye // 52cd
daśāṅgaṃ guggulughṛtayuktaṃ dhūpaṃ gṛhāṇa vai / 53ab
sadhūpa dhūpita māṃ tvaṃ kuru dhūpitasatpate // 53cd


1 vrate deva iti ga.. , gha.. , ja.. , jha.. , ña.. , ṭa.. ca /
197


dīpamūrddhaśikhaṃ dīptaṃ gṛhāṇākhilabhāsakaṃ / 54ab
dīpamūrtte prakāśāḍhyaṃ sarvadorddhvagatiṃ kuru // 54cd
annādikañca naivedyaṃ gṛhāṇānnādi satpate / 55ab
annādipūrṇaṃ kuru māmannadaṃ sarvadāyakaṃ // 55cd
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ mayā prabho / 56ab
yat pūjitaṃ vratapate paripūrṇantadastu me // 56cd
dharmaṃ dehi dhanaṃ dehi saubhāgyaṃ guṇasantatiṃ / 57ab
kīrttiṃ vidyāṃ 1 dehi cāyuḥ svargaṃ mokṣañca dehi me // / 57cd
imāṃ pūjāṃ vratapate gṛhītvā vraja sāmprataṃ / 58ab
punarāgamanāyaiva varadānāya vai prabho // 58cd
snātvā vratavatā sarvavrateṣu vratamūrttayaḥ / 59ab
pūjyāḥ suvarṇajāstā vai śaktyā vai bhūmiśāyinā // 59cd
japo homaśca sāmānyavratānte dānameva ca / 60ab
caturviṃśā dvādaśa vā pañca vā traya ekakaḥ // 60cd
viprāḥ prapūjyā guravo 2 bhojyāḥ śaktyā tu dakṣiṇā / 61ab
deyā gāvaḥ suvarṇādyāḥ pādukopānahau pṛthak // 61cd
jalapātrañcānnapātramṛttikācchatramāsanaṃ 3 / 62ab
śayyā vastrayugaṃ kumbhāḥ paribhāṣeyamīritā // 62cd


ityāgneye mahāpurāṇe vrataparibhāṣānāma pañcasaptatyadhikaśatatamo .adhyāyaḥ //


1 kīrttiṃ vṛddhimiti kha.. , cha.. ca /
2 viprāḥ pūjyāḥ sagarava iti gha.. , ja.. , ṭa.. ca /
3 mudrikāchatramāsanamiti gha.. /
198


Chapter 176

atha ṣaṭsaptatyadhikaśatatamo .adhyāyaḥ /

pratipadvratāni /
agniruvāca /
vakṣye pratipadādīni vratānyakhiladāni te / 1ab
kārttikāśvayuje caitre pratipadbrahmaṇastithiḥ // 1cd
pañcadaśyānnirāhāraḥ pratipadyarccayedajaṃ / 2ab
oṃ tat sadbrahmaṇe namo gāyatryā vāvdamekakaṃ // 2cd
akṣamālāśruvandakṣe 1 vāme śrucakamaṇḍalu 2 / 3ab
lambakūrcañca jaṭilaṃ haimaṃ brahmāṇamarccayet // 3cd
śaktyā kṣīraṃ pradadyāttu brahmā me prīyatāmiti / 4ab
nirmalo bhogabhuk svarge bhūmau vipro dhanī bhavet // 4cd
dhanyaṃ vrataṃ pravakṣyāmi adhanyo dhanyatāṃ vrajet / 5ab
mārgaśīrṣe pratipadi naktaṃ hutvā pyupoṣitaḥ 3 // 5cd
agnaye nama ityagniṃ prārcyāvdaṃ sarvvabhāg bhavet / 6ab
pratipadyekabhaktāśī samāpte kapilāpradaḥ // 6cd
vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtaṃ / 7ab


ityāgneye mahāpurāṇe pratipadvratāni nāma ṣaṭsaptatyadhikaśatatamo .adhyāyaḥ //


1 akṣamālāśrucaṃ dakṣe iti cha.. /
2 vāme daṇḍakamaṇḍalu iti cha.. , jha.. / vāme śruvakamaṇḍalu iti cha.. /
3 naktaṃ kṛccābhyupoṣita iti ga.. /
199


Chapter 177

atha saptasaptatyadhikaśatatamo .adhyāyaḥ /

dvitīyāvratāni /
agniruvāca /
dvitīyāvratakaṃ vakṣye bhuktimuktyādidāyakaṃ / 1ab
puṣpāhārī dvitīyāyāmaśvinau pūjayet surau // 1cd
abdaṃ svarūpasaubhāgyaṃ svargabhāg jāyate vratī / 2ab
kārttike śuklapakṣasya 1 ditīyāyāṃ yamaṃ yajet // 2cd
abdamupoṣitaḥ svargaṃ gacchenna narakaṃ vratī / 3ab
aśūnyaśayanaṃ vakṣye avaidhavyādidāyakaṃ // 3cd
kṛṣṇapakṣe dvitīyāyāṃ śrāvaṇāsya caredidaṃ / 4ab
śrīvatsadhārin śrīkānta śrīdhāman śrīpate .avyaya // 4cd
gārhasthyaṃ mā praṇāśaṃ me yātu dharmmārthakāmadaṃ / 5ab
agnayī mā praṇaśyantu mā praṇaśyantu devatāḥ // 5cd
pitaro mā praṇaśyantu matto dāmpatyabhedataḥ / 6ab
lakṣmyā viyujyate devo na kadācidyathā bhavān // 6cd
tathā kalatrasambandho deva mā me vibhidyatāṃ / 7ab
lakṣmyā na śūnyaṃ varada yathā te śayanaṃ vibho // 7cd
śayyā mamāpyaśūnyāstu tathaiva madhusūdana / 8ab
lakṣmīṃ viṣṇuṃ yajedavdaṃ dadyācchayyāṃ phalāni ca // 8cd
pratimāsaṃ ca somāya dadyādarghyaṃ samantrakaṃ / 9ab


1 śuktapakṣe tu iti ga.. /
200


gaganāṅgaṇasandīpa dugdhābdhimathanodbhava // 9cd
bhābhāsitādigābhoga rāmānuja namo .astu te / 10ab
oṃ śrīṃ śrīdharāya namaḥ somātmānaṃ hariṃ yajet // 10cd
ghaṃ ḍhaṃ bhaṃ haṃ śriyai namo daśarūpamahātmane / 11ab
ghṛtena homo naktañca śayyāṃ dadyāddvijātaye 1 // 11cd
dīpānnabhājanairyuktaṃ chatropānahamāsanaṃ / 12ab
sodakumbhañca pratimāṃ viprāyātha ca pātrakaṃ 2 // 12cd
patnyā ya evaṃ kurute bhuktimuktimavāpnuyāt / 13ab
kāntivrataṃ pravakṣyāmi kārttikasya site caret // 13cd
naktabhojī dvitīyāyāṃ pūjayed balakeśavau / 14ab
varṣaṃ prāpnoti vai kāntimāyurārogyakādikaṃ // 14cd
atha śiṣṇuvrataṃ vakṣye manovāñchitadāyakaṃ / 15ab
pauṣaśukladvitīyādi kṛtvā dinacatuṣṭayaṃ // 15cd
pūrvaṃ siddhārthakaiḥ snānaṃ tataḥ kṛṣṇatilaiḥ 3 smṛtaṃ / 16ab
vacayā ca tṛtīye .ahni sarvauṣadhyā caturthake // 16cd
murāmāṃsī vacā kuṣṭhaṃ śaileyaṃ rajanīdvayaṃ 4 / 17ab
saṭī campakamustañca sarvauṣadhigaṇaḥ smṛtaḥ // 17cd
nāmnā kṛṣṇācyutānanta hṛṣīkeśeti pūjayet / 18ab
pāde nābhyāṃ cakṣuṣi ca kramācchirasi puṣpakaiḥ // 18cd
śaśicandraśaśāṅkendusañjñābhiścārghya indave / 19ab
naktaṃ bhuñjīta ca naro yāvattiṣṭhati candramāḥ // 19cd


1 śayyāṃ dadyāddvitīyake iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. , ṭa.. ca /
2 viprāyātha ca pānakamiti gha.. , ña.. ca /
3 śuklatilairiti ga.. /
4 pūrvaṃ siddhārthakairityādiḥ, rajanīdvayamityantaḥ pāṭhaḥ jha.. pustake nāsti /
201


ṣaṇmāsaṃ pāvanaṃ cābdaṃ prāpnuyāt sakalaṃ vratī / 20ab
etad vrataṃ nṛpaiḥ strībhiḥ kṛtaṃ pūrvvaṃ surādibhiḥ // 20cd


ityāgneye mahāpurāṇe dvitīyāvratāni nāma saptasaptatyadhikaśatatamo .adhyāyaḥ //

Chapter 178

athāṣṭasaptatyadhikaśatatamo .adhyāyaḥ /

tṛtīyāvratāni /
agniruvāca /
tṛtīyāvratānyākhyāsye bhuktimuktipradāni te / 1ab
lalitāyāṃ tṛtīyāyāṃ mūlagaurīvrataṃ śṛṇu // 1cd
tṛtīyāyāṃ caitraśukle ūḍhā gaurī hareṇa hi / 2ab
tilasnāto .arccayecchambhuṃ gauryyā haimaphalādibhiḥ // 2cd
namo .astu pāṭalāyaiva pādau devyāḥ śivasya ca / 3ab
śivāyeti ca saṅkīrtya jayāyai gulphayoryajet // 3cd
tripuraghnāya rudrāya bhavānyai jaṅghayordvayaoḥ / 4ab
śivaṃ rudrāyeśvarāya 1 vijayāyaiva jānunī // 4cd
īśāyeti kaṭiṃ devyāḥ 2 śaṅkarāyeti śaṅkaram / 5ab


1 śivaṃ rudrāya viśvāyeti kha.. , cha.. ca / śivaṃ bhadrāyeśvarāyeti ja.. , jha.. , ña.. , ṭa.. ca /
2 īśāya kaṭyāṃ devyāśca iti ṅa.. / īśāyeti tāto devyā iti gha.. /
202


kukṣidvayañca koṭavyai śūlinaṃ śūlapāṇaye // 5cd
maṅgalāyai namastubhyamudarañcābhipūjayet / 6ab
sarvvātmane namo rudramaiśānyai ca kucadvayaṃ // 6cd
śivaṃ devātmane tadvat hrādinyai 1 kaṇṭhamarccayet / 7ab
mahādevāya ca śivamanantāyai karadvayaṃ // 7cd
trilocanāyeti haraṃ bāhuṃ kālānalapriye 2 / 8ab
saubhāgyāyai maheśāya bhūṣaṇāni prapūjayet // 8cd
aśokamadhuvāsinyai īśvarāyeti cauṣṭhakau / 9ab
caturmukhapriyā cāsyaṃ harāya sthāṇave namaḥ // 9cd
namo .arddhanārīśaharamamitāṅgyai ca nāsikāṃ / 10ab
nama ugrāya lokeśaṃ laliteti punarbhruvau // 10cd
sarvāya purahantāraṃ 3 vāsantyai caiva tālukaṃ 4 / 11ab
namaḥ śrīkaṇṭhanāthāyai śitikaṇṭhāya keśakaṃ // 11cd
bhīmogrāya surūpiṇyai śiraḥ sarvvātmane namaḥ / 12ab
mallikāśokakamalakundantagaramālatī 5 // 12cd
kadambakaravīrañca 6 vāṇamamlānakuṅkumaṃ / 13ab
sindhuvārañca māseṣu sarvveṣu kramaśaḥ smṛtaṃ // 13cd
umāmaheśvarau pūjya saubhāgyāṣṭakamagrataḥ 7 / 14ab


1 śivaṃ vedātmane tadvadrūpiṇyai iti gha.. , ja.. , ña.. ca /
2 harañcāntakālānalapriye iti kha.. , gha.. , ja.. , ña.. ca /
3 puraharttāramiti gha.. /
4 vāsanyai ca tathālakamiti cha.. , ṭa.. ca /
5 mallikāśokakamalacchadaṃ tagaramālatī iti kha.. , gha.. , ja.. ca /
6 kundañca karavīrañceti kha.. , gha.. , ja.. ca /
7 mallikāśoketyādiḥ, saubhāgyāṣṭakamagrataḥ ityantaḥ pāṭhaḥ cha.. pustake nāsti /
203


sthāpayed 1 ghṛtaniṣpāvakusumbhakṣīrajīvakaṃ // 14cd
tarurājekṣulavaṇaṃ 2 kustumburumathāṣṭamaṃ / 15ab
caitre śṛṅgodakaṃ prāśya devadevyagrataḥ svapet // 15cd
prātaḥ snātvā samabhyarcya vipradāmpatyamarccayet 3 / 16ab
tadaṣṭakaṃ dvije dadyāllalitā prīyatāṃ mama 4 // 16cd
śṛṅgodakaṃ 5 gomayaṃ ca mandāraṃ vilvapatrakaṃ / 17ab
kuśodakaṃ dadhi kṣīraṃ kārttike pṛṣadājyakam // 17cd
gomūtrājyaṃ kṛṣṇatilaṃ pañcagavyaṃ kramāśanaṃ / 18ab
lalitā vijayā bhadrā bhavānī kumudā śivā // 18cd
vāsudevī tathā gaurī maṅgalā kamalā satī / 19ab
caitrādau dānakāle ca prīyatāmiti vācayet // 19cd
phalamekaṃ pavitrājyaṃ 6 vratānte śayanaṃ dadet / 20ab
umāmaheśvaraṃ haimaṃ vṛṣabhañca gavā saha // 20cd
guruñca mithunānyarcya 7 vastrādyairbhuktimuktibhāk 8 / 21ab
saubhāgyārogyarūpāyuḥ saubhāgyaśayanavratāt // 21cd
nabhasye vātha vaiśākhe kuryānmārgaśirasyatha 9 / 22ab


1 arpayediti kha.. , cha.. ca /
2 tṛṇarājekṣulavaṇamiti kha.. , cha.. , ṭa.. ca /
3 dvijadāmpatyamarcayediti kha.. , gha.. , cha.. , ṭa.. ca /
4 lalitā prīyatāmiti ṭa.. /
5 pṛṣṭhodakamiti ña.. / kūpodakamiti ja.. , jha.. ca /
6 parityājyamiti ka.. , ja.. , ṭha.. ca / parityajyeti kha.. , cha.. ca / parigrāhyamiti ṅa.. /
7 guruṃ mithunamabharcyeti ṅa.. /
8 vastrādyaiḥ sarvamāpnuyāditi kha.. , gha.. , ṅa.. , cha.. , jha.. , ña.. , ṭa.. ca /
9 kuryādvā mārgaśīrṣake iti ṅa.. , ña.. ca /
204


śuklapakṣe tṛtīyāyām lalitāyai namo yajet // 22cd
pratipakṣaṃ tataḥ prārcya vratānte 1 mityunāni ca / 23ab
caturviṃśatimabhyarcya vastrādyairbhuktimuktibhāk // 23cd
ukto mārgo dvitīyo .ayaṃ saubhāgyavratamāvade / 24ab
phālguṇāditṛtīyāyāṃ lavaṇaṃ yastu varjayet // 24cd
samāpte śayanandadyādgṛhaścopaskarānvitaṃ / 25ab
sampūjya vipramithunaṃ bhavānī prīyatāmiti 2 // 25cd
saubhāgyārthaṃ tṛtīyoktā gaurīlokādidāyinī / 26ab
māghe bhādre ca vaiśākhe tṛtīyāvratakṛttathā // 26cd
damanakatṛtīyākṛt caitre damanakairyajet / 27ab
ātmatṛtīyā mārgasya prārcyecchābhojanādinā // 27cd
gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī / 28ab
vaiṣṇavī lakṣmīḥ prakṛtiḥ śivā nārāyaṇī kramāt 3 // 28cd
mārgatṛtīyāmārabhya saubhāgyaṃ svargamāpnuyāt // 29// 29ab


ityāgneye mahāpurāṇe tṛtīyāvratāni nāma aṣṭasaptatyadhikaśatatamo .adhyāyaḥ //


1 varṣānte iti kha.. , ṅa.. , ṭa.. ca /
2 alaṅkārāṇi sarvāṇi bhavāno prīyatāmiti ṭa.. /
3 damanakatṛtīyākṛdityādiḥ nārāyaṇī kramādityantaḥ pāṭhaḥ ja.. pustake nāsti /
205


Chapter 179

athaikonāśītyadhikaśatatamo .adhyāyaḥ //

caturthīvratāni /
agniruvāca /
caturthī vratānyākhyāsye bhuktimuktipradāni te 1 / 1ab
māghe śuklacaturthyāntu upavāsī yajed gaṇaṃ // 1cd
pañcamyāñca tilānnādī varṣānnirvighnataḥ 2 sukhī / 2ab
gaṃ svāhā 3 mūlamantro .ayaṃ gāmādyaṃ hṛdayādikaṃ // 2cd
āgaccholkāya cāvāhya gaccholkāya visarjanaṃ / 3ab
ulkāntairgādigandhādyaiḥ pūjayenmodakādibhiḥ // 3cd
oṃ maholkāya vidmahe vakratuṇḍāya 4 dhīmahi tanno dantī pracīdayāt /
māsi bhādrapade cāpi caturthīkṛcchivaṃ vrajet / 4ab
caturthyaṅgārake .abhyarcya gaṇaṃ sarvamavāpnuyāt // 4cd
caturthyāṃ phālgune naktamavighnākhyā caturthyapi / 5ab
caturthyāṃ damanaiḥ pūjya caitre prārcya gaṇaṃ sukhī // 5cd


ityāgneye mahapurāṇe caturthīvratāni nāma ekonāśītyadhikaśatatamo .adhyāyaḥ //


1 caturthī vratakaṃ vakṣye bhuktimuktipradāyakamiti ṅa.. /
2 varṣannirvighnata iti ṅa.. , ña.. ca / varṣannirvighnavān iti ga.. /
3 hāṃ svāheti kha.. /
4 cakramuṇḍāyeti kha.. , gha.. ca / vakramuṇḍāyeti ṅa.. / raktatuṇḍāyeti ja.. , jha.. ca /
206


Chapter 180

athāśītyadhikaśatatamo .adhyāyaḥ /

pañcamīvratāni /
agniruvāca /
pañcamīvratakaṃ vakṣye ārogyasvargamokṣadaṃ 1 / 1ab
nabhonabhasyāśvine ca kārttike śuklapakṣake // 1cd
vāsukistakṣakaḥ pūjyaḥ kālīyo maṇibhadrakaḥ / 2ab
airāvato dhṛtarāṣṭraḥ karkoṭakadhanañjayau // 2cd
ete prayacchantyabhayamāyurvidyāyaśaḥ śriyaṃ // 3// 3ab


ityāgneye mahāpurāṇe pañcamīvratāni nāma aśītyadhikaśatatamo .adhyāyaḥ //

Chapter 181

athaikāśītyadhikaśatatamo .adhyāyaḥ //

ṣaṣṭhīvratāni /
agniruvāca /
ṣaṣṭhīvratāni vakṣyāmi kārttikādau samācaret 2 / 1ab
ṣaṣṭyāṃ phalāśano 3 .arghyādyairbhuktimuktimavāpnuyāt // 1cd


1 ārogyamukhamokṣadamiti ṅa.. /
2 airāvata ityādiḥ, kārttakādau samācaredityantaḥ pāṭhaḥ jha.. pustake nāsti /
3 ṣaṣṭyāṃ malāśano .arghyādyairiti ṭa.. /
207


skandaṣaṣṭhīvrataṃ proktaṃ bhādre ṣaṣṭyāmathākṣayaṃ / 2ab
kṛṣṇaṣaṣṭhīvrataṃ vakṣye mārgaśīrṣe carecca tat 1 // 2cd
anāhāro varṣamekaṃ bhuktimuktimavāpnuyāt / 3ab


ityāgneye mahāpurāṇe ṣaṣṭhīvratāni nāma ekāśītyadhikaśatatamo .adhyāyaḥ //

Chapter 182

atha dvyaśītyadhikaśatatamo .adhyāyaḥ //

saptamīvratāni /
agniruvāca /
saptamīvratakaṃ vakṣye sarveṣāṃ bhuktimuktidaṃ 2 / 1ab
māghamāse .abjake śukle sūryyaṃ prārcya viśokabhāk // 1cd
sarvāvāptistu saptabhyāṃ māsi bhādre .arkapūjanāt / 2ab
pauṣe māsi site .anaśnan prārcyārkaṃ pāpanāśanaṃ // 2cd
kṛṣṇapakṣe tu māghasya sarvāvāptistu saptamī / 3ab
phālgune tu site nandā saptamī cārkapūjanāt // 3cd
mārgaśīrṣe site prārcya saptamī cāparājitā / 4ab
mārgaśīrṣe site cāvdaṃ putrīyā saptamī striyāḥ // 4cd


ityāgneye mahāpurāṇe saptamīvratāni nāma dvyaśītyadhikaśatatamo .adhyāyaḥ //


1 mārgaśīrṣe caredvratamiti gha.. , ja.. , jha.. , ṭa.. ca /
2 sarvathā bhuktimuktidamiti gha.. , ja.. , jha.. ca /
208


Chapter 183

atha tryaśītyadhikaśatatamo .adhyāyaḥ /

aṣṭamīvratāni /
agniruvāca /
vakṣye vratāni cāṣṭamyāṃ rohiṇyāṃ prathamaṃ vrataṃ / 1ab
māsi bhādrapade .aṣṭamyāṃ rohiṇyāmarddharātrake // 1cd
kṛṣṇo jāto yatastasyāṃ jayantī syāttato .aṣṭamī / 2ab
saptajanmakṛtāt pāpāt mucyate copavāsataḥ // 2cd
kṛṣṇapakṣe bhādrapade aṣṭamyāṃ rohiṇīyute / 3ab
upāṣitorccayet kṛṣṇaṃ 1 bhuktimuktipradāyakaṃ // 3cd
āvāhayāmyahaṃ kṛṣṇaṃ balabhadrañca devakīṃ / 4ab
vasudevaṃ yaśodāṅgāḥ 2 pūjayāmi namo .astute // 4cd
yogāya yogapataye yogeśāya namo namaḥ / 5ab
yogādisambhāvāyaiva govindāya namo namaḥ // 5cd
snānaṃ kṛṣṇāya dadyāttu arghyaṃ cānena dāpayet / 6ab
yajñāya yajñeśvarāya yajñānāṃ pataye namaḥ // 6cd
yajñādisambhavāyaiva govindāya namo namaḥ / 7ab
gṛhāṇa deva puṣpāṇi sugandhīni priyāṇi te // 7cd
sarvakāmaprado deva bhava me devavandita / 8ab
dhūpadhūpita dhūpaṃ tvaṃ dhūpitaistvaṃ gṛhāṇa me // 8cd
sugandha dhūpagandhāḍhyaṃ kuru māṃ sarvvadā hare / 9ab


1 viṣṇumiti ṭa.. /
2 yaśodāñceti ṅa.. , ja.. ca /
209


dīpadīpta mahādīpaṃ dīpadīptada sarvadā 1 // 9cd
mayā dattaṃ gṛhāṇa tvaṃ kuru corddhvagatiṃ ca māṃ / 10ab
viśvāya viśvapataye viśveśāya namo namaḥ 2 // 10cd
viśvādisambhavāyaiva govindāya niveditaṃ / 11ab
dharmmāya dharmmapataye darmeśāya namo namaḥ // 11cd
dharmmādisambhavāyaiva govinda śayanaṃ kuru / 12ab
sarvvāya sarvvapataye sarvveśāya namao namaḥ // 12cd
sarvvādisambhavāyaiva govindāya ca pāvanaṃ 3 / 13ab
kṣīrodārṇavasambhūta atrinetrasamudbhava // 13cd
gṛhāṇārghyaṃ śaśāṅkedaṃ rohiṇyā sahito mama / 14ab
sthaṇḍile sthāpayeddevaṃ sacandrāṃ rohiṇīṃ yajet // 14cd
devakīṃ vasudevaṃ ca yaśodāṃ nandakaṃ balaṃ / 15ab
arddharātre parodhārāḥ pātayed gu.ṛasarpiṣā // 15cd
vastrahemādikaṃ dadyādbrāhmaṇān bhojayedvratī / 16ab
janmāṣṭamīvratakaraḥ putravānviṣṇulokabhāk 4 // 16cd
varṣe varṣe tu yaḥ kuryyāt putrārthī vetti no bhayaṃ 5 / 17ab
putrān dehi dhanaṃ dehi āyurārogyasantatiṃ // 17cd
dharmmaṃ kāmaṃ ca saubhāgyaṃ svargaṃ mokṣaṃ ca dehi me / 18ab


ityāgneye mahāpurāṇe jayantyaṣṭamīvrataṃ nāma tryaśītyadhikaśatatamo .adhyāyaḥ //


1 sarvadā iti gha.. , ṅa.. ca /
2 viśveśāya namo .astu te iti ja.. /
3 pāragamiti ga.. / sarvāyetyādiḥ. pāvanamityantaḥ pāṭhaḥ cha.. pustake nāsti /
4 kṛṣṇalokabhāgiti cha.. /
5 putrārthī labhate sutamiti ja.. , ṭa.. ca /
210


Chapter 184

atha caturaśītyadhikaśatatamo .adhyāyaḥ /

aṣṭamīvratāni /
agniruvāca /
brahmādimātṛyajanājjapen mātṛgaṇāṣṭamīṃ / 1ab
kṛṣṇāṣṭamyāṃ caitramāse pūjyābdaṃ kṛṣṇamarthabhāk // 1cd
kṛṣṇāṣṭamīvrataṃ vakṣye māse mārgaśire caret / 2ab
naktaṃ kṛtvā śucirbhūtvā gomūtraṃ prāśayenniśi // 2cd
bhūmiśāyī niśāyāñca śaṅkaraṃ pujayed vratī / 3ab
pauṣe śambhuṃ ghṛtaṃ prāśya māghe kṣīraṃ maheśvaram 1 // 3cd
mahādevaṃ phālgune ca tilāśī 2 samupoṣitaḥ / 4ab
caitre sthāṇuṃ yavāśī ca vaiśākhe .atha śivaṃ yajet // 4cd
kuśodāśī paśupatiṃ jyaiṣṭhe śṛṅgodakāśanaḥ / 5ab
āṣāḍhe gomayāśyugraṃ śrāvaṇe sarvamarkabhuk // 5cd
tryambakaṃ ca bhādrapade vilvapatrāśano niśi / 6ab
taṇḍulāśī cāśvayuje īśaṃ rudrantu kārttike // 6cd
dadhyāśī homakārī syādvarṣānte maṇḍale yajet 3 / 7ab
govastrahema gurave dadyādviprebhya īdṛśaṃ // 7cd
prārthayitvā dvijān bhojya 4 bhuktimuktimavāpnuyāt / 8ab


1 māghe kṣīrī maheśvaramiti gha.. , cha.. , ña.. ca /
2 tilādīti ja.. /
3 varṣe varṣe tu maṇḍale iti ña.. /
4 dvijān toṣya iti ja.. /
211


naktāśī tvaṣṭamīṣu syād vatsarānte ca dhenudaḥ // 8cd
paurandaraṃ padaṃ yāti svargativratamucyate 1 / 9ab
aṣṭamī budhavāreṇa pakṣayorubhayoryyadā // 9cd
tadā vrataṃ prakurvvīta athavā sagu.ṛāśitā / 10ab
tasyāṃ niyamakarttāro na syuḥ khaṇḍitasampadaḥ // 10cd
taṇḍulasyāṣṭamuṣṭīnāṃ varjjayitvāṅgulīdvayaṃ / 11ab
bhaktaṃ kṛtvā cāmrapuṭe sakuśe sakulāmbikāṃ // 11cd
sāttvikaṃ pūjayitvāṅgaṃ bhuñjīta ca kathāśravāt / 12ab
śaktito dakṣiṇāndadyāt karkkaṭīntaṇḍulānvitāṃ 2 // 12cd
dhīro dvijo .asya 3 bhāryyāsti rambhā putrastu kaiśikaḥ / 13ab
duhitā vijayā tasya dhīrasya dhanado vṛṣaḥ 4 // 13cd
kauśikastaṃ gṛhītvā tu gopālaiścārayan vṛṣaṃ / 14ab
gaṅgāyāṃ snānakṛtye .atha 5 nītaścaurairvṛṣastadā // 14cd
snātvā vṛṣamapaśyan sa vṛṣaṃ mārgitumāgataḥ / 15ab
vijayābhaginīyukto dadarśa sa sarovare // 15cd
divyastrīyoṣitāṃ vṛndamavravīddehi bhojanaṃ / 16ab
strīvṛndamūce vratakṛd bhuṅkṣva tvamatithiryataḥ // 16cd
vrataṃ kṛtvā sa bubhuje prāptavān vanapālakaṃ / 17ab


1 sugativratamucyate iti kha.. , gha.. , cha.. , ja.. , ña.. , ṭa.. ca / suśāntivratamucyate iti ja.. /
2 karkarīntaṇḍulānvitāmiti kha.. , gha.. , ṅa.. ca / gargarīntaṇḍulānvitāmiti jha.. /
3 vīro dvijo .asyeti ga.. , gha.. , ṅa.. , ja.. , ña.. ca /
4 vīrasya dhanapo vṛṣa iti kha.. , cha.. , ṭa.. ca / vīrasya dhanado vṛṣa iti gha.. , ṅa.. , ja.. , ña.. ca /
5 snānakṛtyeṣu iti ṭa.. /
212


gato dhīraḥ 1 savṛṣabho vijayāsahitastadā // 17cd
dhīreṇa 2 vijayā dattā yamāyāntaritaḥ pitā / 18ab
vratabhāvāt kauśiko .api hyayodhyāyāṃ nṛpo .abhavat // 18cd
pitrostu narake dṛṣṭvā vijayārtiṃ yame gatā / 19ab
mṛgayāmāgataṃ proce mucyate narakāt kathaṃ // 19cd
vratadvayādyamaḥ proce prāpya tat kaiśiko dadau / 20ab
budhāṣṭamīdvayaphalaṃ svargatau pitarau tataḥ 3 // 20cd
vijayā harṣitā cakre vrataṃ bhuktyādisiddhaye / 21ab
aśokakalikāścāṣtau ye pivanti punarvasau // 21cd
caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ / 22ab
tvāmaśokaharābhīṣṭa madhumāsasamu.ṛgava // 22cd
pivāmi śokasantapto māmaśokaṃ sadā kuru / 23ab
caitrādau mātṛpūjākṛdaṣṭamyāṃ jayate ripūn // 23cd


ityāgneye mahāpurāṇe aṣṭamīvratāni nāma caturaśītyadhikaśatatamo .adhyāyaḥ //

Chapter 185

atha pañcāśītyadhikaśatatamo .adhyāyaḥ /

navamīvratāni //
agniruvāca /
navamīvratakaṃ vakṣye bhuktimuktyādisiddhidaṃ / 1ab
devī pūjyāśvine śukle gauryyākhyānavamīvrataṃ // 1cd


1 gato vīra iti kha.. , ga.. , gha.. , ṅa.. , ja.. , ña.. ca /
2 vīreṇeti ṭa.. /
3 pitarau tadeti kha.. /
213


piṣṭakākhyā tu navamī piṣṭāśī devapūjanāt / 2ab
aṣṭamyāmāśvine śukle kanyārkamūlabhe yadā // 2cd
aghārdanā sarvadā vai mahatī navamī smṛtā / 3ab
durgā tu navagehasthā ekāgārasthitā .athavā // 3cd
pūjitāṣṭādaśabhujā śeṣāḥ ṣo.ṛaśamatkarāḥ 1 / 4ab
śeṣāḥ ṣo.ṛaśahastāḥ syurañjanaṃ ḍamaruntathā // 4cd
rudracaṇḍā pracaṇḍā ca caṇḍogrā saṇḍanāyikā / 5ab
caṇḍā caṇḍavatī pūjyā caṇḍarūpāticaṇḍikā // 5cd
kramānmadhye cogracaṇḍā durgā mahiṣamarddinī 2 / 6ab
oṃ durge durge rakṣaṇi svāhā daśākṣaro mantraḥ // 6cd
dīrghākārādimantrādirnnavanetro namo .antikaḥ / 7ab
ṣaḍbhiḥ padairnnamaḥsvadhāvaṣaṭkārahṛdādikaṃ // 7cd
aṅguṣṭhādikaniṣṭhāntaṃ nyasyāṅgāni japecchivāṃ 3 / 8ab
etañjapati 4 yo guhyaṃ nāsau kenāpi bādhyate // 8cd
kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇantarjjanīndhanuḥ / 9ab
dhvajaṇḍamarukaṃ pāśaṃ vāmahasteṣu vibhratīṃ // 9cd
śaktimudgaraśūlāni vajraṃ khaḍgañca kuntakaṃ / 10ab
śaṅkhaṃ cakraṃ śalākāṃ ca āyudhāni ca pūjayet // 10cd
paśuñca kālī kālīti japtvā khaḍgena ghātayet / 11ab
kāli kāli vajreśvari lauhadaṇḍāyai namaḥ // 11cd


1 ṣoḍaśahastakā iti ṅa.. /
2 kramān madhye cogracaṇḍāṃ kṛtvā mahiṣamardinīmiti ga.. /
3 dīrghākārādītyādiḥ, japecchivāmityantaḥ pāṭhaḥ gha.. , ja.. , jha.. , ña.. pustake nāsti /
4 evaṃ japatīti ja.. , jha.. ca /
214


tadutthaṃ rudhiraṃ māṃsaṃ pūtanāyai ca nairṛte / 12ab
vāyavyāṃ pāparākṣasyai carakyai nama īśvare // 12cd
vidārikāyai cāgneyyāṃ mahākauśikamagnaye 1 / 13ab
tasyāgrato nṛpaḥ snāyācchatruṃ piṣṭamayaṃ haret 2 // 13cd
dadyāt skandaviśākhābhyāṃ brāhmādyā niśi tā yajet / 14ab
jayantī maṅgalā kālī bhadrakālī kapālinī // 14cd
durgā śivā kṣamā dhātrī svāhā svadhā namo .astu te / 15ab
devīṃ pañcāmṛtaiḥ snāpya pūjayeccārhaṇādinā // 15cd
dhvajādirathayātrādibalidānaṃ varādikṛt / 16ab


ityāgneye mahāpurāṇe navamīvratāni nāma pañcāśītyadhikaśatatamo .adhyāyaḥ //

Chapter 186

atha ṣa.ṛaśītyadhikaśatatamo .adhyāyaḥ /

daśamīvrataṃ /
agniruvāca /
daśamīvratakaṃ vakṣye dharmmakāmādidāyakaṃ / 1ab
daśamyāmekabhaktāśī samāpte daśadhenudaḥ // 1cd
diśaśca kāñcanīrddadyādbrāhmaṇādhipatirbhavet / 2ab


ityāgneye mahāpurāṇe daśamīvratāni nāma ṣa.ṛaśītyadhikaśatatamo .adhyāyaḥ //


1 mahākauśikaṃ maṇḍape iti gha.. , ña.. ca /
2 piṣṭamayaṃ hunediti kha.. , cha.. ca /
215


Chapter 187

atha saptāśītyadhikaśatatamo .adhyāyaḥ /

ekādaśīvrataṃ /
agniruvāca /
ekādaśīvrataṃ vakṣye bhuktimuktipradāyākaṃ / 1ab
daśamyānniyatāhāro māṃsamaithunavarjitaḥ 1 // 1cd
ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi / 2ab
dvādaśyekādaśī yatra tatra sannihito hariḥ // 2cd
tatra 2 kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇe / 3ab
ekādaśī kalā yatra parato dvādaśo gatā 3 // 3cd
tatra kratuśataṃ puṇyantrayodaśyāntu pāraṇe / 4ab
daśamyekādaśīmiśrā nopoṣyā narakapradā // 4cd
ekādaśyānnirāhāro bhuktvā caivāpare .ahani / 5ab
bhokṣye .ahaṃ puṇḍarīkākṣa śaraṇaṃ me bhavācyuta // 5cd
ekādaśyāṃ site pakṣe puṣyarkṣantu yadā bhavet / 6ab
sopoṣpākṣayyaphaladā proktā sā pāpanāśinī // 6cd
ekādaśī dvādaśī yā śravaṇena ca saṃyutā / 7ab
vijayā sā tithiḥ proktā bhaktānāṃ vijayapradā // 7cd
eṣaiva phālgune māsi puṣyarkṣeṇa ca saṃyutā / 8ab


1 madhumāṃsairvivarjita iti ga.. /
2 atreti kha.. , cha.. , ja.. ca /
3 dvādaśī mateti gha.. , ña.. ca / dvādaśī bhavediti ṅa.. , jha.. ca /
216


vijayā procyate sadbhiḥ koṭikoṭiguṇottarā 1 // 8cd
ekādaśyāṃ viṣṇupūjā 2 kāryyā sarvvopakāriṇī 3 / 9ab
dhanavān putravān loke viṣṇuloke mahīyate // 9cd


ityāgneye mahāpurāṇe ekādaśīvrataṃ nāma saptāśītyadhikaśatatamo .adhyāyaḥ //

Chapter 188

athāṣṭāśītyadhikaśatatamo .adhyāyaḥ /

dvādaśīvratāni /
agniruvāca /
dvādaśīvratakaṃ vakṣye bhuktimuktipradāyakaṃ / 1ab
ekabhaktena bhaktena tathaivāyācitena ca // 1cd
upavāsena bhaikṣyeṇa caivaṃ dvādaśikavratī / 2ab
caitre māsi site pakṣe dvādaśyāṃ madanaṃ hariṃ // 2cd
pūjayed bhuktimuktyarthī 4 madanadvādaśaīvratī / 3ab
māghaśukle tu dvādaśyāṃ bhīmadvādaśikavratī // 3cd
namo nārāyaṇāyeti yajedviṣṇuṃ sa sarvabhāk / 4ab
phālgune ca site pakṣe govindadvādaśīvratī // 4cd
viśokadvādaśīkārī yajedāśvayuje hariṃ / 5ab
lavaṇaṃ mārgaśīrṣe tu kṛṣṇamabhyarccya yo naraḥ // 5cd
dadāti śukladvādaśyāṃ sa sarvvarasadāyakaḥ / 6ab


1 kīṭikoṭiguṇottameti kha.. /
2 ekādaśyāmṛṣiṃ pūjyeti kha.. , cha.. ca / ekadaśyāmṛṣipūjeti ṅa.. /
3 kāryyā sarvāghahāriṇīti jha.. , ña.. ca /
4 bhuktimuktyarthamiti cha.. , ña.. ca /
217


govatsaṃ pūjayed bhādre govatsadvādaśīvratī // 6cd
mādhyāntu samatītāyāṃ śravaṇena tu saṃyutā / 7ab
dvādaśī yā bhavet kṛṣṇā proktā sā tiladvādaśī // 7cd
tilaiḥ snānantilairhomo naivedyantilamodakaṃ / 8ab
dīpaśca tilatailena tathā deyaṃ tilodakaṃ // 8cd
tilāśca deyā viprebhyaḥ phalaṃ homopavāsataḥ / 9ab
oṃ namo bhagavate .atho vāsudevāya vai yajet // 9cd
sukalaḥ svargamāpnoti ṣaṭtiladvādaśīvratī / 10ab
manorathadvādaśīkṛt phālgune tu site .arccayet // 10cd
nāmadvādaśīvratakṛt keśavādyaiśca nāmabhiḥ / 11ab
varṣaṃ yajeddhariṃ svargī na bhaven nārakī naraḥ // 11cd
phālgunasya site .abhyarccya sumatidvādaśīvratī / 12ab
māsi bhādrapade śukle anantadvādaśīvratī 1 // 12cd
aśleṣarkṣe tu mūle vā 2 māghe kṛṣṇāya vai namaḥ / 13ab
yajettilāṃśca juhuyāttiladvādaśīkṛnnaraḥ // 13cd
sugatidvādaśīkārī phālgune tu site yajet / 14ab
jaya kṛṣṇa namastubhyaṃ varṣaṃ syād bhuktimuktigaḥ 3 // 14cd
pauṣaśukle tu dvādaśyāṃ samprāptidvādaśīvratī / 15ab


ityāgneye mahāpurāṇe nānādvādaśīvratāni nāmāṣṭāśītyadhikaśatatamo .adhyāyaḥ //


1 manorathadvādaśītyādiḥ, anantadvādaśī vratītyantaḥ pāṭhaḥ gha.. pustake nāsti /
2 āṣāḍharkṣe tu mūle vā iti kha.. , ga.. , ja.. , ṭa.. ca /
3 varṣe syād bhuktimuktida iti ga.. , gha.. ca /
218


Chapter 189

athaikonanavatyadhikaśatatamo .adhyāyaḥ /

śravaṇadvādaśīvratam /
agniruvāca /
śravaṇadvādaśīṃ vakṣye māsi bhādrapade site / 1ab
śravaṇena yutā śreṣṭhā 1 mahatī sā hyupoṣitā // 1cd
saṅgame saritāṃ snānācchravaṇadvādaśophalaṃ 2 / 2ab
budhaśravaṇasaṃyuktā dānādau sumahāphalā // 2cd
niṣiddhamapi karttavyantrayodaśyāntu pāraṇaṃ / 3ab
dvādṛśyāñca nirāhāro vāmanaṃ pūjayāmyahaṃ // 3cd
udakumbhe svarṇamayantrayodaśyāntu pāraṇaṃ / 4ab
āvāhayāmyahaṃ viṣṇuṃ vāmanaṃ śaṅkhacakriṇaṃ // 4cd
sitavastrayugacchanne ghaṭe sacchatrapāduke / 5ab
snāpayāmi jalaiḥ śuddhairviṣṇuṃ 3 pañcāmṛtādibhiḥ // 5cd
chatradaṇḍadharaṃ viṣṇuṃ vāmanāya namo namaḥ / 6ab
arghyaṃ dadāmi deveśa arghyārhādyaiḥ sadārccitaḥ 4 // 6cd
bhuktimuktiprajākīrttisarvaiśvaryyayutaṃ kuru / 7ab
vāmanāya namo gandhaṃ homo .anenāṣṭakaṃ śataṃ // 7cd


1 śravaṇena samāyukteti gha.. /
2 dvādaśadvādaśīphalamiti kha.. , ga.. , gha.. , ṅa.. , cha.. , ña.. ca /
3 śuddhairharimiti ga.. , ṭa.. ca /
4 mudārccita iti ga.. /
219


oṃ namo vāsudevāya śiraḥ sampūjayeddhareḥ / 8ab
śrīdharāya mukhaṃ tadvat kaṇṭhe kṛṣṇāya vai namaḥ // 8cd
namaḥśrīpataye vakṣo bhujo sarvāstradhāriṇe / 9ab
vyāpakāya namo nābhiṃ vāmanāya namaḥ kaṭiṃ // 9cd
trailokyajayakāyeti 1 meḍhraṃ jaṅghe yajeddhareḥ / 10ab
sarvvādhipataye pādau viṣṇoḥ sarvvātmane namaḥ // 10cd
ghṛtapakvañca naivedyandadyād dadhyodanairghaṭān / 11ab
rātrau ca jāgaraṃ kṛtvā prātaḥ snātvā ca saṅgame // 11cd
gandhapuṣpādibhiḥ pūjya vadet puṣpāñjalistvidaṃ / 12ab
namo namaste govinda budhaśravaṇasañjñita // 12cd
aghaughasaṅkṣayaṃ kṛtvā sarvasaukhyaprado bhava / 13ab
prīyatāndeva deveśa mama nityañjanārddana // 13cd
vāmano buddhido dātā dravyastho vāmanaḥ svayaṃ / 14ab
vāmanaḥ pratigṛhṇāti vāmano me dadāti ca // 14cd
dravyastho vāmano nityaṃ vāmanāya namo namaḥ / 15ab
pradattadakṣiṇo viprān sambhojyānnaṃ svayañcaret // 15cd


ityāgneye mahāpurāṇe śravaṇadvādaśīvrataṃ nāmaikonanavatyadhikaśatatamo .adhyāyaḥ //


1 trailokyajananāyeti jha.. , ña.. ca / trailokyajanakāyeti ṅa.. , ṭa.. ca /
220


Chapter 190

atha navatyadhikaśatatamo .adhyāyaḥ /

akhaṇḍadvādaśīvrataṃ /
agniruvāca /
akhaṇḍadvādaśīṃ vakṣye vratasampūrṇatākṛtaṃ / 1ab
mārgaśīrṣe site viṣṇuṃ dvādaśyāṃ samupoṣitaḥ // 1cd
pañcagavyajale snāto yajettatprāśano vratī / 2ab
yavavrīhiyutampātrandvādaśyāṃ hi dvije .arpayet // 2cd
saptajanmani yat kiñcinmayā khaṇḍaṃ vrataṃ kṛtaṃ / 3ab
bhagavaṃstvatprasādena tadakhaṇḍamihāstu me // 3cd
yathā .akhaṇḍaṃ jagat sarvaṃ tvameva puruṣottama / 4ab
tathākhilānyakhaṇḍāni vratāni mama santu vai // 4cd
evamevānumāsañca cāturmāsyo vidhiḥ smṛtaḥ / 5ab
anyaccaitrādimāseṣu śaktupātrāṇi 1 cārpayet // 5cd
śrāvaṇādiṣu cārabhya kārttikānteṣu pāraṇaṃ / 6ab
saptajanmasu vaikalyaṃ vratānāṃ saphalaṃ kṛte // 6cd
āyurārogyasaubhāgyarājyabhogādimāpnuyāt 2 / 7ab


ityāgneye mahāpurāṇe akhaṇḍadvādaśīvrataṃ nāma navatyadhikaśatatamo .adhyāyaḥ //


1 svarṇapātrāṇi iti kha.. , gha.. , ña.. ca /
2 agniruvāca / akhaṇḍadvādaśīṃ vakṣye ityādiḥ, rājyabhogādimāpnuyādityantaḥ pāṭhaḥ jha.. pustake nāsti /
221


Chapter 191

athaikanavatyadhikaśatatamo .adhyāyaḥ /

trayodaśīvratāni /
agniruvāca /
trayodaśīvratānīha sarvadāni vadāmi te / 1ab
anaṅgena kṛtāmādau vakṣye .anaṅgatrayodaśīṃ // 1cd
trayodaśyāṃ mārgaśīrṣe śukle .anaṅgaṃ haraṃ yajet 1 / 2ab
madha samprāśayedrātrau ghṛtahomastilākṣataiḥ // 2cd
pauṣe yogeśvaraṃ prārcya candanāśī kṛtāhutiḥ / 3ab
maheśvaraṃ mauktikāśī māghe .abhyarccya divaṃ vrajet // 3cd
kākolaṃ prāśya nīraṃ tu 2 phālgune pūjayedvratī / 4ab
karpūrāśī svarūpaṃ ca caitre saubhāgyavān bhavet // 4cd
mahārūpantu vaiśākhe yajejjātīphalāśyapi / 5ab
lavaṅgāśī jyaiṣṭhadine 3 pradyumnaṃ pūjayed vratī // 5cd
tilodāśī tathāṣāḍhe umābharttāramarccayet / 6ab
śrāvaṇe gandhatoyāśī pūjayecchūlapāṇinam // 6cd
sadyojātaṃ bhādrapade prāśitā gurumarccayet / 7ab
suvarṇavāri saṃprāśya āśvine tridaśādhipam // 7cd


1 hariṃ yajediti cha.. , ja.. , ña.. ca /
2 kākolaṃ prāśya cīnañceti gha.. , ja.. , jha.. , ña.. ca /
3 jyaiṣṭhamāse iti ga.. , gha.. , ṅa.. , ja.. , jha.. , ña.. ca /
222


viśveśvaraṃ kārttike tu madanāśī yajedvratī / 8ab
śivaṃ haimantu varṣānte sañcchādyāmradalena tu // 8cd
vastreṇa pūjayitvā tu dadyādviprāya gāntathā / 9ab
śayanañchatrakalaśān pādukārasabhājanam // 9cd
trayodaśyāṃ site caitre ratiprītiyutaṃ smaran / 10ab
aśokākhyaṃ nagaṃ likhya sindūrarajanīmukhaiḥ // 10cd
avdhaṃ yajettu kāmārthī kāmatrayodaśīvratam / 11ab


ityāgneye mahāpurāṇe trayodaśī vratāni nāmaikanavatyadhikaśatatamo .adhyāyaḥ //

Chapter 192

atha dvinavatyadhikaśatatamo .adhyāyaḥ /

caturdaśīvratāni /
agniruvāca /
vrataṃ vakṣye caturddaśyāṃ bhuktimuktipradāyakam 1 / 1ab
kārttike tu caturddaśyāṃ nirāhāro yajecchivam // 1cd
varṣambhogadhanāyuṣmān 2 kurvan śivacaturddaśīm / 2ab
mārgaśīrṣe site .aṣṭamyāṃ tṛtīyāyāṃ munivrataḥ // 2cd


1 bhuktimuktipradaṃ śṛṇu iti kha.. , gha.. , ja.. , jha.. , ña.. , ṭa.. ca / bhuktimuktisukhapradamiti ṅa.. /
2 bhogabalāyuṣmāniti ṅa.. /
223


dvādaśyāṃ vā caturddaśyāṃ phalāhāro yajet suraṃ 1 / 3ab
tyaktvā phalāni dadyāttu kurvvan phalacaturddaśīṃ // 3cd
caturdaśyāṃ mathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ / 4ab
anaśnan pūjayecchambhuṃ svargyubhayacaturdaśīṃ // 4cd
kṛṣṇāṣṭamyāntu naktena tathā kṛṣṇacaturdaśīṃ / 5ab
iha bhogānavāpnoti paratra ca śubhāṅgatiṃ // 5cd
kārtike ca caturdaśyāṃ kṛṣṇāyāṃ snānakṛt sukhī / 6ab
ārādhite mahendre tu dhvajākārāsu yaṣṭiṣu 2 // 6cd
tataḥ śuklacaturdaśyāmanantaṃ pūjayeddhariṃ / 7ab
kṛtvādarbhamayaṃ caiva vāridhānī samanvitaṃ // 7cd
śāliprasthasya piṣṭasya pūpanāmnaḥ kṛtasya ca / 8ab
arddhaṃ viprāya dātavyamarddhamātmani yojayet 3 // 8cd
karttavyaṃ saritāṃ cānte kathāṃ kṛtvā 4 hareriti / 9ab
anantasaṃsāramahāsamudre magnān samabhyuddhara vāsudeva // 9cd
anantarūpe viniyojayasva anantarūpāya namo namaste / 10ab
anena pūjayitvātha sūtraṃ baddhā tu mantritaṃ // 10cd
svake kare vā kaṇṭhe vā tvanantavratakṛt sukhī // 11// 11ab


ityāgneye mahāpurāṇe nānācaturdaśīvratāni nāma dvinavatyadhikaśatatamo .adhyāyaḥ //


1 yajet svayamiti gha.. /
2 varṣaṃ bhogadhanāyuṣmānityādiḥ dhvajākārāsu yaṣṭiṣu ityantaḥ pāṭhaḥ jha.. pustake nāsti /
3 bhojanamiti gha.. , ṅa.. , ja.. , jha.. , ña.. , ṭa.. ca /
4 kathāṃ śrutveti jha.. /
224


Chapter 193

atha trinavatyadhikaśatatamo .adhyāyaḥ /

śivarātrivratam /
agniruvāca /
śivarātrivrataṃ vakṣye bhuktimuktipradaṃ śṛṇu 1 / 1ab
māghaphālgunayormmadhye kṛṣṇā yā tu caturdaśī // 1cd
kāmayuktā tu sopoṣyā kurvan jāgaraṇaṃ vratī / 2ab
śivarātrivrataṃ kurvve caturdaśyāmabhojanaṃ // 2cd
rātrijāgaraṇenaiva pūjayāmi śivaṃ vratī / 3ab
āvāhayāmyahaṃ śambhuṃ bhuktimuktipradāyakaṃ // 3cd
narakārṇavakottāranāvaṃ śiva namo .astu te / 4ab
namaḥ śivāya śāntāya prajārājyādidāyine // 4cd
saubhāgyārogyavidyārthasvargamārgapradāyine 2 / 5ab
dharmmandehi dhanandehi kāmabhogādi dehi me // 5cd
guṇakīrttisukhaṃ dehi svargaṃ mokṣaṃ ca dehi me / 6ab
lubdhakaḥ prāptavān puṇyaṃ pāpī sundarasenakaḥ // 6cd


ityāgneye mahāpurāṇe śivarātrivrataṃ nāma trinavatyadhikaśatatamo .adhyāyaḥ //


1 bhuktimuktipradāyakamiti jha.. , ṭa.. ca /
2 svargamokṣapradāyine iti ṅa.. /
225


Chapter 194

atha caturnavatyadhikaśatatamo .adhyāyaḥ /

aśokapūrṇimādivrataṃ /
agniruvāca /
aśokapūrṇimāṃ vakṣye bhūdharaṃ ca bhuvaṃ yajet / 1ab
phālgunyāṃ sitapakṣāyāṃ varṣaṃ syādbhuktimuktibhāk // 1cd
kārttikyāntu vṛṣotsargaṃ kṛtvā naktaṃ samācaret / 2ab
śaivaṃ padamavāpnoti vṛṣavratamidaṃ paraṃ // 2cd
pitryā yāmāvasī tasyāṃ pitṝṇāṃ dattamakṣyaṃ / 3ab
upoṣyābdaṃ pitṝniṣṭvā niṣpāpaḥ svargamāpnuyāt // 3cd
pañcadaśyāṃ ca māghasya pūjyājaṃ sarvvamāpnuyāt / 4ab
vakṣye sāvitryamāvāsyāmbhuktimuktikarīṃ śubhāṃ // 4cd
pañcadaśyāṃ vratī jyaiṣṭhe vaṭamūle mahāsatīṃ / 5ab
trirātropoṣitā nārī saptadhānyaiḥ prapūjayet // 5cd
prarūḍhaiḥ kaṇṭhasūtraiśca rajanyāṃ kuṅkumādibhiḥ / 6ab
vaṭāvalambanaṃ kṛtvā nṛtyagītaiḥ prabhātake // 6cd
namaḥ sāvitryai satyavate naivedyaṃ cārpayed dvije / 7ab
veśma gatvā dvijān bhojya svayaṃ bhuktvā visarjjayet // 7cd
sāvitrī prīyatāṃ devī saubhāgyādikamāpnuyāt // 8// 8ab


ityāgneye mahāpurāṇe tithivratāni nāma caturnavatyadhikataśatatamo .adhyāyaḥ //
226

Chapter 195

atha pañcanavatyadhikaśatatamo .adhyāyaḥ /

vāravratāni /
agniruvāca /
vāravratāni vakṣyāmi bhuktimuktipradāni hi / 1ab
karaṃ punarvvasuḥ sūryye snāne sarvauṣadhī śubhā // 1cd
śrāddhau cādityavāre tu saptajanmasvarogabhāk / 2ab
saṅkrāntau sūryyavāro yaḥ so .arkasya hṛdayaḥ śubhaḥ // 2cd
kṛtvā haste sūryyavāraṃ naktenābdaṃ sa sarvabhāk / 3ab
citrābhasomavārāṇi sapta kṛtvā sukhī bhavet // 3cd
svātyāṃ gṛhītvā cāṅgāraṃ saptanaktyārttivarjitaḥ / 4ab
viśākhāyāṃ budhaṃ gṛhya saptanaktī grahārttinut // 4cd
anurādhe devaguruṃ saptanaktī grahārttinut 1 / 5ab
śukraṃ jyeṣṭhāsu saṅgṛhya saptanaktī grahārttinut // 5cd
mūle śanaiścaraṃ gṛhya saptanaktī grahārttinut // 6 // 6ab


ityāgneye mahāpurāṇe vāravratāni nāma pañcavanatyadhikaśatatamo .adhyāyaḥ //


1 anurādhe ityādiḥ grahārttinudityantaḥ pāṭhaḥ jha.. pustake nāsti /
227


Chapter 196

atha ṣaṇṇavatyadhikaśatatamo .adhyāyaḥ /

nakṣatravratāni /
agniruvāca /
nakṣatravratakaṃ vakṣye bhe hariḥ pūjito .arthadaḥ 1 / 1ab
nakṣatrapuruṣaṃ cādau caitramāse hariṃ yajet // 1cd
mūle pādau yajejjaṅghe rohiṇīsvarccayeddhariṃ / 2ab
jānunī cāśvinīyoge āṣāḍhāsūrusañjñake // 2cd
meḍhraṃ pūrvvottarāsveva kaṭiṃ vai kṛttikāsu ca / 3ab
pārśve bhādrapadābhyāntu kukṣiṃ vai revatīṣu ca // 3cd
stanau caivānurādhāsu dhaniṣṭhāsu ca pṛṣṭhakaṃ / 4ab
bhujau pūjyau viśākhāsu punarvvasvaṅgulīryajet // 4cd
aśleṣāsu nakhān pūjya kaṇṭhaṃ jyeṣṭhāsu pūjayet / 5ab
śrotre viṣṇośca śravaṇe mukhaṃ puṣye hareryajet // 5cd
yajet svātiṣu dantāgramāsyaṃ vāruṇato .arcayet / 6ab
maghāsu nāsāṃ nayane mṛgaśīrṣe lalāṭakaṃ // 6cd
citrāsu cārdrāsu kacānabdānte svarṇakaṃ hariṃ / 7ab
gu.ṛapūrṇe ghaṭe .abhyarcya śayyāgorthādi dakṣiṇā 2 // 7cd
nakṣatrapuruṣo viṣṇuḥ pūjanīyaḥ śivātmakaḥ / 8ab


1 hariḥ sarvvatra pūjita iti ga.. /
2 śayyāgoścādi dakṣiṇā iti kha.. , ṭa.. ca / śayyāgonnādi dakṣiṇā iti gha.. , ña.. , ja.. ca / śayyādhenvādi sakṣiṇā iti ṅa.. /
228


śāmbhavāyanīyavratakṛnmāsabhe pūjayeddhariṃ // 8cd
kārttike kṛttikāyāṃ ca mṛgaśīrṣe mṛgāsyake / 9ab
nāmabhiḥ keśavādyaistu acyutāya namo .api vā // 9cd
kārttike kṛttikābhe .ahni māsanakṣatragaṃ hariṃ / 10ab
śāmbhavāyanīyavratakaṃ kariṣye bhuktimuktidaṃ // 10cd
keśavādi mahāmūrttimacyutaṃ sarvvadāyakaṃ 1 / 11ab
āvāhayāmyahandevamāyurārogyavṛddhidaṃ // 11cd
kārttikādau sakāsāramannaṃ 2 māsacatuṣṭayaṃ 3 / 12ab
phālgunādau ca kuśaramāṣāḍhādau ca pāyasaṃ // 12cd
devāya brāhmaṇebhyaśca naktannaivedyamāśayet 4 / 13ab
pañcagavyajalesnātastasyaiva prāśanācchuciḥ // 13cd
arvāgvisarjanād dravyaṃ naivedyaṃ sarvamucyate / 14ab
visarjite jagannāthe nirmmālyambhavati kṣaṇāt // 14cd
namo namaste .acyuta me kṣayostu pāpasya vṛddhiṃ samupaitu puṇyaṃ / 15ab
aiśvaryyavittādi sadā .akṣayaṃ me 5 kṣayañca mā santatirabhyapaitu // 15cd
yathācyutastvamparataḥ parastāt sa brahmabhūtaḥ parataḥ parātman / 16ab


1 sarvvapāpahamiti ṅa.. /
2 sarvvasāramannamiti kha.. , ga.. , gha.. ca /
3 māsacatuṣṭakamiti kha.. /
4 naktaṃ naivedyamarpayediti jha.. /
5 aiśvaryyavittādi mahodayaṃ me iti jha.. /
229


tathācyutaṃ tvaṃ kuru vāñchitaṃ me mayā kṛtampāpaharāprameya // 16cd
acyutānanda govinda prasīda yadabhīpsitaṃ / 17ab
akṣayaṃ māmameyātman kuruṣva puruṣottama // 17cd
sapta varṣāṇi sampūjya bhuktimuktimavāpunuyāt / 18ab
anantavratamākhyāsye nakṣatravratakerthadaṃ 1 // 18cd
mārgaśīrṣe mṛgaśire gomūtrāśo yajeddhariṃ / 19ab
anantaṃ sarvakāmānāmananto bhagavān phalaṃ // 19cd
dadātyanantañca punastadevānyatra janmani / 20ab
anantapunyopacayaṅkarotyetanmahāvrataṃ // 20cd
yathābhilaṣitaprāptiṃ karotyakṣayameva ca / 21ab
pādādi pūjya nakte tu bhuñjīyāttailavarjitaṃ // 21cd
ghṛtenānantamuddiśya homo māsacatuṣṭayaṃ / 22ab
caitrādau śālinā homaḥ payasā śrāvaṇādiṣu // 22cd
māndhātābhūd yuvanāśvādanantavratakāt sutaḥ // 23// 23ab


ityāgneye mahāpurāṇe nakṣatravratakāni nāma ṣaṇṇavatyadhikaśatatamo .adhyāyaḥ //


1 nakṣatravratakāmadamiti kha.. , ga.. , cha.. / nakṣatravratake .annadamiti gha.. , ṅa.. , ña.. ca /
230


Chapter 197

atha saptanavatyadhikaśatatamo .adhyāyaḥ /

divasavratāni /
agniruvāca /
divasavratakaṃ vakṣye hyādau dhenuvrataṃ vade / 1ab
yaścobhayamukhīndadyāt prabhūtakanakānvitāṃ // 1cd
dinaṃ payovratastiṣṭhet sa yāti parasampadaṃ / 2ab
tryahaṃ payovrataṃ kṛtvā kāñcanaṃ kalpapādapaṃ // 2cd
datvā brahmapadaṃ yāti kalpavṛkṣavrataṃ smṛtaṃ / 3ab
dadyādviṃśat palādūrddhvaṃ 1 mahīṅkṛtvā tu kāñcanīṃ // 3cd
dinaṃ payovratastiṣṭhedrudragaḥ syāddivāvratī / 4ab
pakṣe pakṣe trirātrantu bhaktenaikena yaḥ kṣapet 2 // 4cd
vipulaṃ dhanamāpnoti trirātravratakṛddinaṃ / 5ab
māse māse trirātrāśī ekabhaktī gaṇeśatāṃ // 5cd
yastrirātravrataṃ 3 kuryyāt samuhiśya janārdanaṃ / 6ab
kulānāṃ śatamādāya sa yāti bhavanaṃ hareḥ // 6cd
navamyāñca site pakṣe naro mārgaśirasyatha 4 / 7ab
prārabheta trirātrāṇāṃ vratantu vidhivad vratī // 7cd


1 dadyāt triṃśatpalādūrddhvamiti gha.. , ja.. , ña.. ca /
2 kṣipediti kha.. , ga.. , gha.. , ṅa.. , ña.. ca /
3 yastrirātraśataṃ kuryyāditi ga.. , gha.. , ña.. /
4 mārgaśirasya ceti kha.. , gha.. , ja.. , ña.. ca /
231


oṃ namo vāsudevāya sahasraṃ vā śataṃ japet / 8ab
aṣṭamyāmekabhaktāśī dinatrayamupāvaset // 8cd
dvādaśyāṃ pūjayed viṣṇuṃ kārttike kārayed vrataṃ / 9ab
viprān sambhojya vastrāṇi śayanānyāsanāni ca // 9cd
chatropavītapātrāṇi dadet samprārthayeddvijān / 10ab
vrate .asmin duṣkare cāpi vikalaṃ yadabhūnmama // 10cd
bhavadbhistadanujñātaṃ paripūrṇaṃ bhavatviti / 11ab
bhuktabhogo vrajed viṣṇuṃ trirātravratakatratī 1 // 11cd
kārttikavratakaṃ vakṣye bhuktimuktipradāyakaṃ / 12ab
daśamyāṃ pañcagavyāśo ekādaśyāmupoṣitaḥ // 12cd
kārttikasya site .abhyarcya 2 viṣṇuṃ devavimānagaḥ / 13ab
caitre trirātraṃ naktāśī ajāpañcapradaḥ sukhī // 13cd
trirātraṃ payasaḥ pānamupavāsaparastryahaṃ / 14ab
ṣaṣṭhyādi kārttike śukle kṛcchro māhendra ucyate // 14cd
pañcarātraṃ payaḥ pītvā dadhyāhāro hyupoṣitaḥ / 15ab
ekādaśyāṃ kārttike tu kṛcchro .ayaṃ bhāskarorthadaḥ 3 // 15cd
yavāgūṃ yāvakaṃ śākaṃ dadhi kṣīraṃ ghṛtaṃ jalaṃ / 16ab
pañcamyādi site pakṣe kṛcchraḥ śāntapanaḥ smṛtaḥ // 16cd


ityāgneye mahāpurāṇe divasavratāni nāma saptanavatyadhikaśatatamo .adhyāyaḥ //


1 trirātraśatakavrato iti kha.. , gha.. , ña.. ca / trirātraśatakakṛd vrato iti ṅa.. /
2 kārttikasya site prārcya iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. ca /
3 bhāskaro .annada iti kha.. , ga.. , gha.. , ja.. , ña.. ca /
232


Chapter 198

athāṣṭanavatyadhikaśatatamo .adhyāyaḥ /

māsavratāni /
agniruvāca /
māsavratakamākhyāsye bhuktimuktipradāyakaṃ / 1ab
āṣāḍhādicaturmāsamabhyaṅgaṃ varjayet sudhīḥ // 1cd
vaiśākhe puṣpalavaṇantyaktvā godo nṛpo bhavet / 2ab
godo māsopavāsī ca 1 bhīmavratakaro hariḥ 2 // 2cd
āṣāḍhādicaturmmāsaṃ prātaḥsnāyī ca viṣṇugaḥ / 3ab
māghe māsyatha caitre vā guḍadhenuprado bhavet // 3cd
guḍavratastṛtīyāyāṃ gaurīśaḥ syānmahāvratī / 4ab
mārgaśīrṣādimāseṣu naktakṛdviṣṇulokabhāk // 4cd
ekabhaktavratī tadvad dvādaśīvratakaṃ pṛthak 3 / 5ab
phalavratī caturmmāsaṃ phalaṃ tyaktvā pradāpayet // 5cd
śrāvaṇādicaturmāsaṃ vrataiḥ sarvvaṃ labhedvratī / 6ab
āṣāḍhasya site pakṣe ekādaśyāmupoṣitaḥ // 6cd
cāturmāsyavratānāntu kurvvīta parikalpanaṃ / 7ab
āṣāḍhyāñcātha saṅkrāntau karkkaṭasya 4 hariṃ yajet // 7cd
idaṃ vrataṃ mayā deva gṛhītaṃ puratastava / 8ab


1 māse yavāśo ceti kha.. /
2 bhīmavrataparo haririti ṅa.. /
3 dvādaśīvratakaṃ paramiti ṅa.. /
4 āṣāḍhagaṃ vṛṣasaṅkrāntyāṃ karkaṭe ceti jha.. /
233


nirvighnāṃ siddhimāyātu prasannetvayi keśava // 8cd
gṛhīte .asmin vrate deva yadyapūrṇe mriye hyahaṃ / 9ab
tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana // 9cd
māṃsādi tyaktvā 1 vipraḥ syāttailatyāgī hariṃ yajet / 10ab
ekāntaropavāsī ca trirātraṃ viṣṇulokabhāk // 10cd
cāndrāyaṇī viṣṇulokī maunī syān muktibhājanaṃ / 11ab
prājāpatyavratī svargī śaktuyāvakabhakṣakaḥ // 11cd
dugdhādyāhāravān svargī pañcagavyāmbubhuktathā / 12ab
śākamūlaphalāhārī naro viṣṇupurīṃ vrajet 2 // 12cd
māṃsavarjjī yavāhāro rasavarjjī hariṃ vrajet / 13ab
kaumudavratamākhyāsye āśvine samupoṣitaḥ // 13cd
dvādaśyāṃ pūjayedviṣṇuṃ pralipyābjotpalādibhiḥ / 14ab
ghṛtena tilatailena dīpanaivedyamarpayet // 14cd
oṃ namo vāsudevāya mālatyā mālayā yajet / 15ab
dharmmakāmārthamokṣāṃśca prāpnuyāt kaumudavratī // 15cd
sarvvaṃ labheddhariṃ prārcya māsopavāsakavratī / 16ab


ityāgneye mahāpurāṇe māsavratāni nāma aṣṭanavatyadhikaśatatamo .adhyāyaḥ //


1 matsyādi tyaktveti kha.. , gha.. , cha.. ca / matsyatyāgī tu iti ṅa.. /
2 viṣṇupuraṃ vrajediti kha.. , ṭa.. ca /
234


Chapter 199

athaikonaśatādhikaśatatamo .adhyāyaḥ /

nānāvratāni /
agniruvāca /
ṛtuvratānyahaṃ vakṣye bhuktimuktipradāni te / 1ab
indhanāni tu yo dadyādvarṣādicaturo hyṛtūn // 1cd
ghṛtadhenupradaścānte brāhmaṇo .agnivratī bhavet / 2ab
kṛtvā maunantu sandhyāyāṃ māsānte ghṛtakumbhadaḥ // 2cd
tilaghaṇṭāvastradātā sukhī sārasvatavratī 1 / 3ab
pañcāmṛtena snapanaṃ kṛtvābdaṃ dhenudo nṛpaḥ // 3cd
ekādaśyāntu naktāśī caitre bhaktaṃ nivedayet / 4ab
haimaṃ viṣṇoḥ padaṃ yāti māsante viṣṇusadvratī // 4cd
pāyasāśī goyugadaḥ śrībhāgdevīvratī bhavet / 5ab
nivedya pitṛdevebhyo yo bhuṅkte sa bhavennṛpaḥ // 5cd
varṣavratāni coktāni 2 saṅkrāntivratakaṃ vade / 6ab
saṅkrāntau svargalokī syādrātrijāgaraṇānnaraḥ // 6cd
amāvāsyāṃ tu saṅkrāntau śivārkkayajanāttathā / 7ab
uttare tvayane cājyaprasthasnānena keśave // 7cd


1 sudhīḥ sārasvatavratī iti kha.. , ga.. , gha.. , cha.. , ṭa.. ca /
2 sarvavratāni coktānīti kha.. , cha.. , ja.. ca /
235


dvātriṃśatpalamānena sarvapāpaiḥ pramucyate / 8ab
ghṛtakṣīrādinā snāpya prāpnoti viṣuvādiṣu // 8cd
strīṇāmumāvrataṃ śrīdaṃ tṛtīyāsvaṣṭamīṣu ca / 9ab
gaurīṃ maheśvaraṃ cāpi yajet saubhāgyamāpnuyāt // 9cd
umāmaheśvarau prārcya aviyogādi cāpnuyāt / 10ab
mūlavratakarī strī ca umeśavratakāriṇī // 10cd
sūryyabhaktā tu yā nārī dhruvaṃ sā puruṣo bhavet / 11ab


ityāgneye mahāpurāṇe nānāvratāni nāma ekonaśatādhikaśatatamo .adhyāyaḥ //

Chapter 200

atha dviśatatamo .adhyāyaḥ /

dīpadānavrataṃ /
agniruvāca /
dīpadānavrataṃ vakṣye bhuktimuktipradāyakaṃ / 1ab
devadvijātikagṛhe dīpado .abdaṃ sa sarvvabhāk // 1cd
caturmāsaṃ viṣṇulokī kārttike svargalokyapi / 2ab
dīpadānāt paraṃ nāsti na bhūtaṃ na bhaviṣyati // 2cd
dīpenāyuṣyacakṣuṣmāndīpāllakṣmīsutādikaṃ / 3ab
saubhāgyaṃ dīpadaḥ prāpya svargaloke nahīyate // 3cd
vidarbharājaduhitā lalitā dīpadātmabhāk / 4ab
236

cārudharmmakṣmāpapatnī śatabhāryādhikā .abhavat // 4cd
dadau dīpasahasraṃ sā viṣṇorāyatane satī / 5ab
pṛṣṭā sā dīpamāhātmyaṃ sapatnībhya uvāca ha // 5cd
lalitovāca /
sauvīrarājasya purā maitreyo .abhūt purohitaḥ / 6ab
tena cāyatanaṃ viṣṇoḥ kāritaṃ devikātaṭe // 6cd
kārttike dīpakastena dattaḥ samprerito mayā / 7ab
vaktraprāntena naśyantyā mārjjārasya tadā bhayāt // 7cd
nirvvāṇavān pradīpto .abhūdvarttyā mūṣikayā tadā / 8ab
mṛtā rājātmajā jātā rājapatnī śatādhikā // 8cd
asaṅkalpitamapyasya preraṇaṃ yat kṛtaṃ mayā / 9ab
viṣṇāyatanadīpasya tasyedaṃ bhujyate phalaṃ // 9cd
jātismarā hyato dīpān prayacchāmi tvaharnniśaṃ / 10ab
ekādaśyāṃ dīpado vai vimāne divi modate // 10cd
jāyate dīpaharttā tu mūko vā ja.ṛa eva ca / 11ab
andhe tamasi duṣpāre narake patate kila // 11cd
vikrośamānāṃśca narān yamakiṅkarāhatān / 12ab
vilāpairalamatrāpi kiṃ vo vilapite phalaṃ // 12cd
yadā pramādibhiḥ pūrvamatyantasamupekṣitaḥ / 13ab
janturjanmasahasrebhyo hyekasmin mānuṣo yadi // 13cd
tatrāpyativimū.ṛhātmā kiṃ bhogānabhidhāvati / 14ab
svahitaṃ 1 viṣayāsvādaiḥ krandanaṃ tadihāgataṃ // 14cd


1 harṣitamiti kha.. , ga.. , gha.. ca / dūṣitamiti ṅa.. /
237


bhujyate ca kṛtaṃ pūrvametat kiṃ vo na cintitaṃ / 15ab
parastrīṣu kucābhyaṅgaṃ prītaye duḥkhadaṃ hi vaḥ // 15cd
muhūrttaviṣayāsvādo .anekakoṭyavdaduḥkhadaḥ / 16ab
parastrīhāriyadgītaṃ hā mātaḥ kiṃ vilapyate // 16cd
ko .atibhāro harernāmni jihvayā parikīrttane / 17ab
varttitaile .alpamūlye .api yadagnirlabhyate sadā // 17cd
dānāśaktairharerddīpo hṛtastadvo .asti duḥkhadaṃ / 18ab
idānīṃ kiṃ vilāpena sahadhvaṃ yadupāgataṃ // 18cd
agniruvāca /
lalitoktañca tāḥ śrutvā dīpadānāddivaṃ yayuḥ / 19ab
tasmāddīpapradānena vratānāmadhikaṃ phalaṃ // 19cd


ityāgneye mahāpurāṇe dīpadānavrataṃ nāma dviśatatamo .adhyāyaḥ //

Chapter 201

athaikādhikadviśatatamo .adhyāyaḥ /

navavyūhārccanaṃ /
agniruvāca /
navavyūhārccanaṃ vakṣye nāradāya harīritaṃ / 1ab
maṇḍale .abje .arccayenmadhye avījaṃ vāsudevakaṃ // 1cd
āvījañca saṅkarṣaṇam pradyumnaṃ ca dakṣiṇe / 2ab
238

aḥ anuruddhaṃ naiṛte oṃ nārāyaṇamapsu ca // 2cd
tat sadbrahmāṇamanile huṃ viṣṇuṃ kṣauṃ nṛsiṃhakaṃ 1 / 3ab
uttare bhūrvvarāhañca īśe dvāri ca paścime // 3cd
kaṃ ṭaṃ saṃ śaṃ garutmantaṃ pūrvvavaktrañca dakṣiṇe 2 / 4ab
khaṃ chaṃ vaṃ huṃ pha.ṛiti ca khaṃ ṭhaṃ phaṃ śaṃ gadāṃ vidhau // 4cd
baṃ ṇaṃ maṃ kṣaṃ koṇeśañca ghaṃ daṃ bhaṃ haṃ śriyaṃ yajet / 5ab
dakṣiṇe cottare puṣṭiṃ gaṃ ḍaṃ baṃ śaṃ svavījakaṃ // 5cd
pīṭhasya paścime dhaṃ vaṃ vanamālāñca paścime / 6ab
śrīvatsaṃ caiva saṃ haṃ laṃ chaṃ taṃ yaṃ kaustubhaṃ jale // 6cd
daśamāṅgakramādviṣṇornamo .anantamadho .arccayet / 7ab
daśāṅgādimahendrādīn pūrvvādau caturo ghaṭān // 7cd
toraṇāni vitānaṃ ca agnyanilenduvījakaiḥ / 8ab
maṇḍalāni kramāddhyātvā tanuṃ vandya tataḥ plavet // 8cd
amvarasthaṃ tato dhyātvā sūkṣmarūpamathātmanaḥ / 9ab
sitāmṛte nimagnañca 3 candravimvāt srutena ca // 9cd
tadeva cātmano vījamamṛtaṃ plavasaṃskṛtaṃ / 10ab
utpadyamānaṃ puruṣamātmānamupakalpayet // 10cd
utpanno .asmi svayaṃ viṣṇurvījaṃ dvādaśakaṃ nyaset / 11ab
hṛcchirastu śikhā caiva kavacaṃ cāstrameva ca // 11cd
vakṣomūrddhaśikhāpṛṣṭhalocaneṣu nyaseta punaḥ / 12ab
astraṃ karadvaye nyasya tato divyatanurbhavet // 12cd


1 krūṃ viṣṇuṃ kṣauṃ nṛsiṃhakamiti kha.. , cha.. , ja.. ca /
2 pakṣirājañca dakṣiṇe iti ṅa.. /
3 sitāsite nimagnañceti kha.. , ja.. ca /
239


yathātmani tathā deve śiṣyadehe nyasettathā / 13ab
anirmmālyā smṛtā pūjā yaddhareḥ pūjanaṃ hṛdi // 13cd
sanirmmālyā maṇḍalādau baddhanetrāśca śiṣyakāḥ / 14ab
puṣpaṃ kṣipeyuryanmūrttau tasya tannāma kārayet // 14cd
niveśya vāmataḥ śiṣyāṃstilavrīhighṛtaṃ hunet / 15ab
śatamaṣṭottaraṃ hutvā sahasraṃ kāyaśuddhaye // 15cd
navavyūhasya mūrttīnāmaṅgānāṃ ca śatādhikaṃ / 16ab
pūrṇāndattvā dīkṣayettān guruḥ pūjyaśca tairdhanaiḥ // 16cd


ityāgneye mahāpurāṇe navavyūhārccanaṃ nāma ekādhikadviśatatamo .adhyāyaḥ //

Chapter 202

atha dvyadhikadviśatatamo .adhyāyaḥ /

puṣpādhyāyakathanaṃ /
agniruvāca /
puṣpagandhadhūpadīpanaivedyaistuṣyate hariḥ / 1ab
puṣpāṇi devayogyāni hyayogyāni vadāmi te // 1cd
puṣpaṃ śreṣṭhaṃ mālatī ca tamālo bhuktimuktimān / 2ab
mallikā sarvapāpaghnī yūthikā viṣṇulokadā // 2cd
atimuktamayaṃ tadvat pāṭalā viṣṇulokadā / 3ab
240

karavīrairviṣṇulokī javāpuṣpaiśca puṇyavān // 3cd
pāvantīkubjakādyaiśca tagarairviṣṇulokabhāk / 4ab
karṇikārairviṣṇulokaḥ karuṇṭhaiḥ pāpanāśanaṃ // 4cd
padmaiśca ketakībhiśca kundapuṣpaiḥ parā gatiḥ / 5ab
vāṇapuṣpairvarvarābhiḥ kṛṣṇābhirharilokabhāk // 5cd
aśokaistilakaistadvadaṭarūṣabhavaistathā / 6ab
muktibhāgī vilvapatraiḥ śamīpatraiḥ parā gatiḥ // 6cd
viṣṇulokī bhṛṅgarājaistamālasya dalaistathā / 7ab
tulasī kṛṣṇagaurākhyā kalhārotpalakāni ca // 7cd
padmaṃ kokanadaṃ puṇyaṃ śatābjamālayā hariḥ / 8ab
nīpārjunakadambaiśca 1 vakulaiśca sugandhibhiḥ // 8cd
kiṃśukairmunipuṣpaistu gokarṇairnnāgakarṇakaiḥ / 9ab
sandhyāpuṣpairvilvatakai rañjanīketakībhavaiḥ 2 // 9cd
kuṣmāṇḍatimirotthaiśca kuśakāśaśarodbhavaiḥ / 10ab
dyūtādibhirmaruvakaiḥ patrairanyaiḥ sugandhikaiḥ // 10cd
bhuktimuktiḥ pāpahānirbhaktyā sarvaistu tuṣyati / 11ab
svarṇalakṣādhikaṃ puṣpaṃ mālā koṭiguṇādhikā // 11cd
svavane .anyavane puṣpaistriguṇaṃ vanajaiḥ phalaṃ 3 / 12ab
viśīrṇairnārcayedviṣṇunnādhikāṅgairna moṭitaiḥ // 12cd
kāñcanāraistathonmattairgirikarṇikayā tathā / 13ab


1 muktibhāgo kadambaiśceti ṅa.. /
2 rajanīketakībhavairiti kha.. , ṅa.. , cha.. , ja.. ca /
3 jalajaiḥ phalamiti ṅa.. /
241


kuṭajaiḥ śālmalīyaiśca 1 śirīṣairnnarakādikaṃ // 13cd
sugandhairbrahmapadmaiśca 2 puṣpairnīlotpalairhariḥ 3 / 14ab
arkamandāradhustūrakusumairarccyate haraḥ // 14cd
kuṭajaiḥ karkkaṭīpuṣpaiḥ ketakīnna śive dadet / 15ab
kuṣmāṇḍanimbasambhūtaṃ paiśācaṃ gandhavarjitaṃ // 15cd
ahiṃsā indriyajayaḥ 4 kṣāntirjñānaṃ 5 dayā śrutaṃ / 16ab
bhāvāṣtapuṣpaiḥ sampūjya devān syād bhuktimuktibhāk // 16cd
ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ / 17ab
sarvapuṣpaṃ dayā bhūte puṣpaṃ śāntirviśiṣyate // 17cd
śamaḥ puṣpaṃ tapaḥ puṣpaṃ dhyānaṃ puṣpaṃ ca saptamaṃ / 18ab
satyañcaivāṣṭamaṃ puṣpametaistuṣyati keśavaḥ // 18cd
etairevāṣṭabhiḥ puṣpaistuṣyatyevārcito hariḥ / 19ab
puṣpāntarāṇi santyatra vāhyāni manujottama // 19cd
bhaktyā dayānvitairviṣṇuḥ pūjitaḥ parituṣyati 6 / 20ab
vāruṇaṃ salilaṃ puṣpaṃ saumyaṃ ghṛtapayodadhi // 20cd
prājāpatyaṃ tathānnādi āgneyaṃ dhūpadīpakaṃ / 21ab
phalapuṣpādikañcaiva vānaspatyantu pañcamaṃ // 21cd
pārthivaṃ kuśamūlādyaṃ vāyavyaṃ gandhacandanaṃ / 22ab


1 śālmalijaiśceti kha.. , ga.. , ṅa.. ca /
2 sugandhaiḥ patrapuṣpaiśceti ṅa.. /
3 pūjyo nīlotpalairhaririti kha.. , ga.. , ṅa.. , ja.. ca /
4 ahiṃsā indriyayama iti ga.. /
5 kṣāntirdānamiti kha.. /
6 ahiṃsā prathamaṃ puṣpamityādiḥ, pūjitaḥ parituṣyati ityantaḥ pāṭhaḥ kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. , ṭa.. pustakeṣu nāsti /
242


śraddhākhyaṃ viṣṇupuṣpañca sarvadā cāṣṭapuṣpikāḥ // 22cd
āsanaṃ mūrttipañcāṅgaṃ 1 viṣṇurvā cāṣṭapuṣpikāḥ / 23ab
viṣṇostu vāsudevādyairīśānādyaiḥ śivasya vā // 23cd


ityāgneye mahāpurāṇe puṣpādhyāyo nāma dvyadhikadviśatatamo .adhyāyaḥ //

Chapter 203

atha tryadhikadviśatatamo .adhyāyaḥ /

narakasvarūpam /
agniruvāca /
puṣpādyaiḥ pūjanādviṣṇornna yāti narakānvade / 1ab
āyuṣo .ante naraḥ prāṇairanicchannapi mucyate // 1cd
jalamagnirvviṣaṃ śastraṃ kṣudvyādhiḥ patanaṃ gireḥ / 2ab
nimittaṃ kiñcidāsādya dehī prāṇairvimucyate // 2cd
anyaccharīramādatte yātanīyaṃ svakarmmabhiḥ / 3ab
bhuṅkte .atha pāpakṛt duḥkhaṃ sukhaṃ dharmmāya saṅgataḥ // 3cd
nīyate yamadūtaistu yamaṃ prāṇibhayaṅkaraiḥ / 4ab
kupathe dakṣiṇadvāri dhārmmikaḥ paścimādibhiḥ // 4cd
yamājñaptaiḥ kiṅkaraistu pātyate narakeṣu ca 2 / 5ab


1 āsanaṃ mūrttiṣoḍhāṅgamiti kha.. /
2 pātyate narakeṣvapi iti kha.. / pātyate narake sadā iti ṅa.. / pīḍyate narake .adhuneti gha.. , cha.. ca /
243


svarge tu nīyate dharmmād vasiṣṭhādyuktisaṃśrayāt // 5cd
goghātī tu mahāvīcyāṃ varṣalakṣantu pīḍyate / 6ab
āmakumbhe mahādīpte brahmahā bhūmihārakaḥ // 6cd
mahāpralayakaṃ yāvadraurave pīḍyate śanaiḥ / 7ab
strībālavṛddhahantā tu yāvadindrāścaturdaśa // 7cd
mahārauravake raudre gṛhakṣetrādidīpakaḥ / 8ab
dahyate kalpamekaṃ sa caurastāmisrake patet // 8cd
naikakalpantu śūlādyairbhidyate yamakiṅkaraiḥ / 9ab
mahātāmisrake sarpajalaukādyaiśca pīḍyate // 9cd
yāvadbhūmirmātṛhādyā asipatravane .asibhiḥ 1 / 10ab
naikakalpantu narake karambhavālukāsu ca // 10cd
yena dagdho janastatra dahyate vālukādibhiḥ / 11ab
kākole kṛmiviṣṭhāśī ekākī miṣṭabhojanaḥ // 11cd
kuṭṭale mūtraraktāśī pañcayajñakriyojjhitaḥ / 12ab
sudurgandhe raktabhojī bhaveccābhakṣyabhakṣakaḥ // 12cd
tailapāke tu tilavat pīḍyate parapī.ṛakaḥ / 13ab
tailapāke tu pacyeta śaraṇāgataghātakaḥ // 13cd
nirucchāse dānanāśī rasavikrayako .adhvare / 14ab
nāmnā vajrakavāṭena mahāpāte tadā .anṛtī // 14cd
mahājvāle pāpabuddhiḥ krakace .agamyagāminaḥ / 15ab
saṅkarī guḍapāke ca 2 pratudet paramarmmanut // 15cd


1 asipatravane .agnibhiriti ṅa.. /
2 gurupāke ceti kha.. , ja.. ca /
244


kṣārahrade 1 prāṇihantā kṣuradhāre ca bhūmihṛt / 16ab
ambarīṣe gosvarṇahṛd drumacchidvajraśastrake // 16cd
madhuharttā parītāpe kālasūtre parārthahṛt / 17ab
kaśmale .atyantamāṃsāśī ugragandhe hyapiṇḍadaḥ // 17cd
durddhare tu kācabhakṣī vandigrāharatāśca ye / 18ab
mañjuṣe narake lohe .apratiṣṭhe śrutinindakaḥ // 18cd
pūtivaktre kūṭasākṣī pariluṇṭhe dhanāpahā / 19ab
bālastrīvṛddhaghātī ca karāle brāhmaṇārttikṛt // 19cd
vilepe madyapo vipro mahātāmre tu medinaḥ 2 // 20// 20ab
tathākramya pāradārān jvalantīmāyasīṃ śilāṃ / 21ab
śālmalākhye tamāliṅgen nārī bahunaraṅgamā // 21cd
āsphoṭajihvoddharaṇaṃ strīkṣaṇān netrabhedanaṃ / 22ab
aṅgārarāśau kṣipyante mātṛputryādigāminaḥ // 22cd
caurāḥ kṣuraiśca bhidyante svamāṃsāśī ca māṃsabhuk / 23ab
māsopavāsakarttā vai na yāti narakannaraḥ // 23cd
ekādaśīvratakaro bhīṣmapañcakasad vratī / 24ab


ityāgneye mahāpurāṇe narakasvarūpavarṇanaṃ nāma tryadhikadviśatatamo .adhyāyaḥ //


1 kṣārakūpe iti kha.. , cha.. ca /
2 mahāprete tu bhedina iti kha.. , ga.. , gha.. , ḍa.. , cha.. , ja.. ca /
245


Chapter 204

atha caturadhikadviśatatamo .adhyāyaḥ /

māsopavāsavrataṃ /
agniruvāca /
vrataṃ māsopavāsañca 1 sarvotkṛṣṭaṃ vadāmi te / 1ab
kṛtvā tu vaiṣṇavaṃ yajñaṃ gurorājñāmavāpya ca // 1cd
kṛcchrādyaiḥ svabalaṃ buddhvā kuryyān māsopavāsakaṃ / 2ab
vānaprastho yatirvātha nārī vā vidhavā mune // 2cd
āśvinasyāmale pakṣe ekādaśyāmupoṣitaḥ / 3ab
vratametattu gṛhṇīyādyāvattriṃśaddināni tu // 3cd
adyaprabhṛtyahaṃ viṣṇo yāvadutthānakantava / 4ab
arccayetvāmanaśnan hi yāvat triṃśaddināni tu // 4cd
kārttikāśvinayorviṣṇoryāvadutthānakantava / 5ab
mriye yadyantarāle .ahaṃ vratabhaṅgo na me bhavet // 5cd
trikālaṃ pūjayedviṣṇuṃ triḥsnāto gandhapuṣpakaiḥ / 6ab
viṣṇorgītādikaṃ japyandhyānaṃ kuryyād vratī naraḥ // 6cd
vṛthāvādampariharedarthākāṅkṣāṃ vivarjayet 2 / 7ab
nāvratasthaṃ spṛśet kañcidvikarmmasthānna cālayet // 7cd


1 vrataṃ māsopavāsākhyamiti gha.. , ja.. ca /
2 annākāṅkṣāṃ vivarjayediti gha.. , ṅa.. ca /
246


devatāyatane tiṣṭhedyāvat triṃśaddināni tu / 8ab
dvādaśyāṃ pūjayitvā tu bhojayitvā dvijānvratī // 8cd
samāpya dakṣiṇāṃ dattvā pāraṇantu samācaret / 9ab
bhuktimuktimavāpnoti kalpāṃścaiva trayodaśa // 9cd
kārayedvaiṣṇavaṃ yajñaṃ yajedviprāṃstrayodaśa / 10ab
tāvanti vastrayugmāni bhājanānyāsanāni ca // 10cd
chatrāṇi sapavitrāṇi tathopānadyugāni ca 1 / 11ab
yogapaṭṭopavītāni dadyādviprāya tairmmataḥ 2 // 11cd
anyaviprāya śayyāyāṃ haimaṃ viṣṇuṃ prapūjya ca / 12ab
ātmanaśca tathāmūrttiṃ vastrādyaiśca prapūjayet // 12cd
sarvvapāpavinirmukto vipro viṣṇuprasādataḥ / 13ab
viṣṇulokaṃ gamiṣyāmi viṣṇureva bhavāmyahaṃ // 13cd
vraja vraja devabuddhe viṣṇoḥ sthānamanāmayaṃ / 14ab
vimānenāmalastatra tiṣṭhed viṣṇusvarūpadhṛk // 14cd
dvijānuktvātha 3 tāṃ śayyāṃ gurave .atha nivedayet / 15ab
kulānāṃ śatamuddhṛtya viṣṇulokannayed vratī // 15cd
māsopavāsī yaddeśe sa deśo nirmmalo bhavet / 16ab
kiṃ punastatkulaṃ sarvvaṃ yatra māsopavāsakṛt // 16cd
vratasthaṃ mūrcchitaṃ dṛṣṭvā kṣīrājyañcaiva pāyayet / 17ab
naite vrataṃ vinighranti havirviprānumoditaṃ // 17cd


1 tataḥ pānayutāni ceti kha.. /
2 vai nata iti gha.. /
3 dvijān natvātheti ṅa.. /
247


kṣīraṃ gurorhitauṣadhva āpo mūlaphalāni ca / 18ab
viṣṇurmmahauṣadhaṃ karttā vratamasmāt samuddharet // 18cd


ityāgneye mahāpurāṇe māsopavāsavrataṃ nāma caturadhikadviśatatamo .adhyāyaḥ //

Chapter 205

atha pañcādhikadviśatatamo .adhyāyaḥ /

bhīṣmapañcakavrataṃ /
agniruvāca /
bhīṣmapañcakamākhyāsye vratarājantu sarvadaṃ / 1ab
kārttikasyāmale pakṣe ekādaśyāṃ samācaret // 1cd
dināni pañca triḥsnāyī pañcavrīhitilaistathā 1 / 2ab
tarpayeddevapitrādīn maunī sampūjayeddhariṃ // 2cd
pañcagavyena saṃsnāpya devaṃ pañcāmṛtena ca / 3ab
candanādyaiḥ samālipya gugguluṃ saghṛtandahet // 3cd
dīpaṃ dadyāddivārātrau naivedyaṃ paramānnakaṃ / 4ab
oṃ namo vāsudevāya japedaṣṭottaraṃ śataṃ // 4cd


1 yavavrīhitilaistatheti gha.. , ṅa.. , cha.. , ja.. ca /
248


juhuyācca ghṛtābhyaktāṃstilavrīhīṃstato vratī / 5ab
ṣa.ṛakṣareṇa mantreṇa svāhākārānvitena ca // 5cd
kamalaiḥ pūjayet pādau dvitīye vilvapatrakaiḥ / 6ab
jānu sakthi tṛtīye .atha nābhiṃ bhṛṅgarajena tu // 6cd
vāṇavilvajavābhistu caturthe pañcame .ahani / 7ab
mālatyā bhūmiśāyī syādekādaśyāntu gomayaṃ // 7cd
gomūtraṃ dadhi dugdhaṃ ca pañcame pañcagavyakaṃ / 8ab
paurṇamāsyāñcarennaktaṃ bhuktiṃ muktiṃ labhed vratī // 8cd
bhīṣmaḥ kṛtvā hariṃ prāptastenaiva 1 bhīṣmapañcakaṃ / 9ab
brahmaṇaḥ pūjanādyaiśca upavāsādikaṃ vrataṃ 2 // 9cd


ityāgneye mahāpurāṇe bhīṣmapañcakaṃ nāma pañcādhikadviśatatamo .adhyāyaḥ //

Chapter 206

atha ṣa.ṛadhikadviśatatamo .adhyāyaḥ /

agastyārghyadānakathanaṃ /
agniruvāca /
agastyo bhagavānviṣṇustamabhyarcyāpnuyāddhariṃ / 1ab
aprāpte bhāskare kanyāṃ satribhāgaistribhirddinaiḥ // 1cd


1 hariṃ lebhe tenaitaditi ga.. / hariṃ prāpa tenaitaditi ṅa.. / hariṃ prāptastenaitaditi ja.. , ṭa.. ca /
2 pūjanātpañca upavāsādajavratamiti ga.. , gha.. , ṅa.. , ja.. , ña.. , ṭa.. ca /
249


arghyaṃ dadyādagastyāya pūjayitvā hyupoṣitaḥ / 2ab
kāśapuṣpamayīṃ mūrttiṃ pradoṣe vinyased ghaṭe // 2cd
muneryajettāṃ kumbhasthāṃ rātrau kuryyāt prajāgaraṃ / 3ab
agastya miniśārddūla tejorāśe mahāmate 1 // 3cd
imāṃ mama kṛtāṃ pūjāṃ gṛhṇīṣva priyayā saha / 4ab
āvāhyārghye ca sammukhyaṃ prārccayeccandanādinā // 4cd
jalāśayasamīpe tu prātarnītvārghyamarpayet / 5ab
kāśapuṣpapratīkāśa agnimārutasambhava 2 // 5cd
mitrāvaruṇayoḥ putra kumbhayone namo .astu te / 6ab
ātāpirbhakṣito yena vātāpiśca mahāsuraḥ // 6cd
samudraḥ śoṣito yena so .agastyaḥ sammukho .astu me / 7ab
agastiṃ prārthayiṣyāmi karmmaṇā manasā girā // 7cd
arccayisyāmyahaṃ maitraṃ paralokābhikāṅkṣayā / 8ab
dvīpāntarasamutpannaṃ devānāṃ paramaṃ priyaṃ // 8cd
rājānaṃ sarvvavṛkṣāṇāṃ candanaṃ pratigṛhyatāṃ 3 / 9ab
dharmmārthakāmamokṣāṇāṃ bhājanī pāpanāśanī // 9cd
saubhāgyārogyalakṣmīdā puṣpamālā pragṛhyatāṃ / 10ab
dhūpo .ayaṃ gṛhyatāṃ deva bhaktiṃ me hyacalāṅkuru // 10cd
īpsitaṃ me varaṃ dehi paratra ca śubhāṅgatiṃ / 11ab
surāsurairmuniśreṣṭha sarvvakāmaphalaprada // 11cd


1 tejorāśe mahādyute iti ga.. , gha.. , cha.. , ja.. , jha.. , ña.. , ṭa.. ca / tejorāśe jagatpate iti ṅa.. /
2 vahnimārutasambhaveti jha.. /
3 candanaṃ me pragṛhyanāmiti ja.. , ña.. ca /
250


vastravrīhiphalairhemnā dattastvarghyo hyayaṃ 1 mayā / 12ab
agastyaṃ bodhayiṣyāmi yanmayā manasoddhṛtaṃ 2 // 12cd
phalairarghyaṃ pradāsyāmi gṛhāṇārghyaṃ mahāmune / 13ab
agastya evaṃ khanamānaḥ khanitraiḥ prajāmapatyaṃ balamīhamānaḥ / 13cd
ubhau karṇāvṛṣirugratejāḥ pupoṣa satyā deveṣvāśiṣo jagāma // 13// 13ef
rājaputri namastubhyaṃ munipatnī mahāvrate / 14ab
arghyaṃ gṛhṇīṣva deveśi lopāmudre yaśasvini // 14cd
pañcaratnasamāyuktaṃ hemarūpyasamanvitaṃ / 15ab
saptadhānyavṛtaṃ 3 pātraṃ dadhicandanasaṃyutaṃ // 15cd
arghyaṃ dadyādagastyāya strīśūdrāṇāmavaidikaṃ / 16ab
agastya muniśārddūla tejorāśe ca sarvada // 16cd
imāṃ mama kṛtāṃ pūjāṃ gṛhītvā vraja śāntaye / 17ab
tyajedagastryamuddiśya dhānyamekaṃ phalaṃ rasaṃ // 17cd
tato .annaṃ bhojayedviprān ghṛtapāyasamodakān / 18ab
gāṃ vāsāṃsi suvarṇañca 4 tebhyo dadyācca dakṣiṇāṃ // 18cd
ghṛtapāyasayuktena pātreṇācchāditānanaṃ / 19ab
sahiraṇyañca taṃ kumbhaṃ brāhmaṇāyopakalpayet 5 // 19cd


1 dattastvarghyo .akṣaya iti ṅa.. /
2 manasepsitamiti ga.. , gha.. , jha.. ca / manasehitamiti ṅa.. /
3 saptadhānyayutamiti ja.. /
4 pratimāñca suvarṇañceti ka.. /
5 brāhmaṇāyopapādayediti gha.. , ṅa.. , ja.. , ña.. ca /
251


saptavarṣāṇi datvārghyaṃ sarvve sarvamavāpnuyuḥ / 20ab
nīrā putrāṃśca saubhāgyaṃ patiṃ kanyā nṛpodbhavaṃ // 20cd


ityāgneye mahāpurāṇe agastyārghyadānavrataṃ nāma ṣaḍadhikadviśatatamo .adhyāyaḥ //

Chapter 207

atha saptādhikadviśatatamo .adhyāyaḥ /

kaumudavrataṃ /
agniruvāca /
kaumudākhyaṃ mayoktañca caredāśvayuje site / 1ab
hariṃ yajen māsamekamekādaśyāmupoṣitaḥ // 1cd
āśvine śuklapakṣehamekāhāro hariṃ japan / 2ab
māsamekaṃ bhuktimuktyai kariṣye kaumudaṃ vrataṃ // 2cd
upoṣya viṣṇuṃ dvādaśyāṃ yajeddevaṃ vilipya ca / 3ab
candanāgurukāśmīraiḥ kamalotpalapuṣpakaiḥ // 3cd
kalhārairvvātha mālatyā dīpaṃ tailena vāgyataḥ / 4ab
ahorātraṃ ca naivedyaṃ pāyasāpūpamodakaiḥ // 4cd
oṃ namo vāsudevāya vijñāpyātha kṣamāpayet / 5ab
252

bhojanādi 1 dvije dadyādyāvad devaḥ prabuddhyate // 5cd
tāvanmāsopavāsaḥ syādadhikaṃ phalamapyataḥ / 6ab


ityāgneye mahāpurāṇe kaumudavrataṃ nāma saptādhikadviśatatamo .adhyāyaḥ //

Chapter 208

athāṣṭādhikadviśatatamo .adhyāyaḥ /

vratadānādisamuccayaḥ /
agniruvāca /
vratadānāni sāmānyaṃ pravadāmi samāsataḥ / 1ab
tithau pratipadādau ca sūryyādau kṛttikāsu ca // 1cd
viṣkambhādau ca meṣādau kāle ca grahaṇādike / 2ab
yat kāle yad vrataṃ dānaṃ yad dravyaṃ niyamādi yat // 2cd
tad dravyākhyañca kālākhyaṃ sarvaṃ vai viṣṇudaivataṃ / 3ab
ravīśabrahmalakṣmyādyāḥ 2 sarve viṣṇorvibhūtayaḥ // 3cd
tamuddiśya vrataṃ dānaṃ pūjādi syāttu sarvadaṃ / 4ab
jagatpate samāgaccha āsanaṃ pādyamarghyakaṃ // 4cd
madhuparkaṃ tathācāmaṃ snānaṃ vastrañca gandhakaṃ / 5ab


1 bhojanāni iti ga.. , ja.. ca /
2 ravīśabrahmalokeśā iti ja.. /
253


puṣpaṃ dhūpaśca dīpaśca naivedyādi namo .astu te // 5cd
iti pūjāvrate dāne dānavākyaṃ samaṃ śṛṇu / 6ab
adyāmukasagotrāya viprāyāmukaśarmmaṇe // 6cd
etad dravyaṃ viṣṇudaivaṃ sarvapāpopaśāntaye/ 7ab
āyurārogyavṛddhyarthaṃ saubhāgyādivivṛddhaye 1 // 7cd
gotrasantativṛddhyarthaṃ vijayāya dhanāya ca / 8ab
dharmmāyaiśvaryakāmāya tatpāpaśamanāya ca // 8cd
saṃsāramuktaye dānantubhyaṃ sampradade hyahaṃ / 9ab
etaddānapratiṣṭhārthaṃ tubhyametad dadāmyahaṃ // 9cd
etena prīyatāṃ nityaṃ sarvvalokapatiḥ prabhuḥ / 10ab
yajñadānavratapate vidyākīrttyādi dehi me // 10cd
dharmmakāmārthamokṣāṃśca dehi me manasepsitaṃ / 11ab
yaḥ paṭhecchṛṇuyānnityaṃ vratadānasamuccayaṃ // 11cd
sa prāptakāmo vimalo bhuktimuktimavāpnuyāt / 12ab
tithivārarkṣasaṅkrāntiyogamanvādikaṃ vrataṃ // 12cd
naikadhā vāsudevāderniyamāt pūjanādbhavet / 13ab


ityāgenye mahāpurāṇe vratadānasamuccayo nāma aṣṭādhikadviśatatamo .adhyāyaḥ //


1 saubhāgyāya suṣṭadvaye iti ka.. , cha.. , ṭa, ca / saubhāgyāya subuddhaye iti gha.. , ja.. , ña.. ca /
254


Chapter 209

atha navādhikadviśatatamo .adhyāyaḥ /

dānaparibhāṣākathanaṃ /
agniruvāca /
dānadharmmān pravakṣyāmi bhuktimuktidān śṛṇu / 1ab
dānamiṣṭaṃ tathā pūrttaṃ dharmmaṃ kurvvan hi sarvabhāk // 1cd
vāpīkūpata.ṛāgāni devatāyatanāni ca / 2ab
annapradānamārāmāḥ pūrttaṃ dharmaṃ ca muktidaṃ // 2cd
agnihotraṃ tapaḥ satyaṃ vedānāñcānupālanaṃ / 3ab
ātithyaṃ vaiśvadevañca prāhuriṣṭañca nākadaṃ // 3cd
grahoparāge yaddānaṃ sūryyasaṅkramaṇeṣu ca / 4ab
dvādaśyādau ca yaddānaṃ pūrttaṃ tadapi nākadaṃ // 4cd
deśe kāle ca pātre ca dānaṃ koṭiguṇaṃ bhavet / 5ab
ayane viṣuve puṇye vyatīpāte dinakṣaye // 5cd
yugādiṣu ca saṅkrāntau caturddaśyaṣṭamīṣu ca / 6ab
sitapañcadaśīsarvadvādaśīṣvaṣṭakāsu ca // 6cd
yajñotsavavibāheṣu tathā manvantarādiṣu / 7ab
vaidhṛte dṛṣṭaduḥkhapne dravyabrāhmaṇalābhataḥ // 7cd
śraddhā vā yaddine tatra sadā vā dānamiṣyate / 8ab
ayane dve vipuve dve catasraḥ ṣa.ṛaśītayaḥ // 8cd
catasro viṣṇupadyaśca saṅkrātyo dvādaśottamāḥ / 9ab
255

kanyāyāṃ mithune mīne dhanuṣyapi ravergatiḥ // 9cd
ṣa.ṛaśītimukhāḥ proktāḥ ṣa.ṛaśītiguṇāḥ phalaiḥ / 10ab
atītānāgate puṇye dve udagdakṣiṇāyane // 10cd
triṃśat karkaṭake nāḍyo makare viṃśatiḥ smṛtāḥ / 11ab
varttamāne tulāmeṣe nāḍyāstubhayato daśa // 11cd
ṣaḍaśītyāṃ vyatītāyāṃ ṣaṣṭiruktāstu nāḍikāḥ / 12ab
puṇyākhyā viṣṇupādyāñca prākpaścādapi ṣo.ṛaśa // 12cd
śravaṇāśvidhaniṣṭhāsu nāgadaivatamastake / 13ab
yadā syādravivāreṇa vyatīpātaḥ sa ucyate // 13cd
navamyāṃ śuklapakṣasya kārttike niragāt kṛtaṃ / 14ab
tretā sitatṛtīyāyāṃ vaiśākhe dvāparaṃ yugaṃ // 14cd
darśe vai māghamāsasya trayodaśyāṃ nabhasyake / 15ab
kṛṣṇe kaliṃ vijānīyāj jñeyā manvantarādayaḥ // 15cd
aśvayukacchuklanavamī dvādaśī kārttike tathā / 16ab
tṛtīyā caiva māghasya tathā bhādrapadasya ca // 16cd
phālgunasyāpyamāvāsyā pauṣasyaikādaśī tathā / 17ab
āṣā.ṛhasyāpi daśamī māghamāsasya saptamī // 17cd
āvāṇe cāṣṭamī kṛṣṇā tathāṣāḍhe ca pūrṇimā / 18ab
kārttike phālgune tadvaj jyaiṣṭhe pañcadaśī tathā // 18cd
ūrdhve caivāgrahāyaṇyā aṣtakāstisra īritāḥ / 19ab
aṣṭakākhyā cāṣṭamī syādāsu 1 dānāni cākṣayaṃ // 19cd


1 syādatreti ga.. , gha.. , ja.. , ña.. ca /
256


gayāgaṅgāprayāgādau tīrthe devālayādiṣu / 20ab
aprārthitāni dānāni vidyārthaṃ kanyakā na hi // 20cd
dadyāt pūrvamukho dānaṃ gṛhṇīyāduttarāmukhaḥ / 21ab
āyurvivarddhate dāturgrahītuḥ kṣīyate na tat // 21cd
nāma gotraṃ samuccāryya sampradānasya cātmanaḥ / 22ab
sampradeyaṃ prayacchanti kanyādāne punastrayaṃ // 22cd
snātvābhyarccya vyāhṛtibhirdadyāddānantu sodakaṃ / 23ab
kanakāśvatilā nāgā dāsīrathamahīgṛhāḥ // 23cd
kanyā ca kapilā dhenurmahādānāni vai daśa / 24ab
śrutaśauryyatapaḥkanyāyājyaśiṣyādupāgataṃ // 24cd
śulkaṃ dhanaṃ hi sakalaṃ śulkaṃ śilpānuvṛttitaḥ / 25ab
kuśīdakṛṣivāṇijyaprāptaṃ yadupakārataḥ // 25cd
pāśakadyūtacauryyādipratirūpakasāhasaiḥ / 26ab
vyājenopāvarjitaṃ kṛtsnaṃ trividhaṃ trividhaṃ phalaṃ // 26cd
adhyagnyadhyāvāhanikaṃ dattañca prītikarmmaṇi / 27ab
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtaṃ 1 // 27cd
brahmakṣatraviśāṃ dravyaṃ śūdrasyaiṣāmanugrahāt / 28ab
bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ // 28cd
kulānāntu śataṃ hanyādaprayacchan pratiśrutaṃ / 29ab
devānāñca gurūṇāñca mātāpitrostathaiva ca // 29cd
puṇyaṃ deyaṃ prayatnena yat puṇyañcārjitaṃ kvacit / 30ab


1 kuśodetyādiḥ strīdhanaṃ smṛtamityantaḥ pāṭhaḥ cha.. pustake nāsti /
257


pratilābhecchayā dattaṃ yaddhanaṃ tadapārthakaṃ // 30cd
śraddhayā sādhyate dharmmo dattaṃ vāryyapi cākṣayaṃ / 31ab
jñānaśīlaguṇopetaḥ parapī.ṛāvahiṣkṛtaḥ // 31cd
ajñānāṃ pālanāttrāṇāttat pātraṃ paramaṃ smṛtaṃ / 32ab
mātuḥ śataguṇaṃ dānaṃ sahasraṃ piturucyate // 32cd
anantaṃ duhiturddānaṃ sodarye dattamakṣayaṃ / 33ab
amanuṣye samaṃ dānaṃ pāpe jñeyaṃ mahāphalaṃ // 33cd
varṇasaṅkare dviguṇaṃ śūdre dānaṃ caturguṇaṃ / 34ab
vaiśye cāṣṭaguṇaṃ kṣatre ṣo.ṛaśatvaṃ dvijavruve // 34cd
vedādhyāye śataguṇamanantaṃ vedabodhake 1 / 35ab
purohite yājakādau 2 dānamakṣayamucyate // 35cd
śrīvihīneṣu yaddattaṃ tadanantaṃ ca yajvani / 36ab
atapasvyanadhīyānaḥ pratigraharucirdvijaḥ // 36cd
ambhasyaśmaplavenaiva saha tenaiva majjati / 37ab
snātaḥ samyagupaspṛśya gṛhṇīyāt prayataḥ śuciḥ // 37cd
pratigrahītā sāvitrīṃ sarvadaiva prakīrttayet 3 / 38ab
tatastu kīrttayetsārddhaṃ dravyeṇa saha daivataṃ // 38cd
pratigrāhī paṭheduccaiḥ pratigṛhya dvijottamāt / 39ab
mandaṃ paṭhet kṣatriyāttu upāṃśu ca tathā viśaḥ // 39cd


1 brahmabodhake iti gha.. , ṅa.. , ja.. , ña.. , ṭa.. ca /
2 purohite yācakādāviti kha.. , cha.. , ṭa.. ca /
3 sarvvatraiva prakīrttayediti kha.. , ga.. , gha.. , ṅa.. , ja.. , ña.. , ṭa.. ca /
258


manasā ca tathā śūdrāt svastivācanakaṃ tathā / 40ab
abhayaṃ sarvadaivatyaṃ bhūmirvai viṣṇudevatā // 40cd
kanyā dāsastathā dāsī prājāpatyāḥ prakīrttitāḥ / 41ab
prājāpatyo gajaḥ proktasturago yamadaivataḥ // 41cd
tathā caikaśaphaṃ sarvaṃ yāmyaśca mahiṣastathā / 42ab
uṣṭraśca nairṛto dhenū raudrī chāgo .analastathā // 42cd
āpyo meṣo hariḥ krī.ṛa āraṇyāḥ paśavo .anilāḥ / 43ab
jalāśayaṃ vāruṇaṃ syādvāridhānīghaṭādayaḥ // 43cd
samudrajāni ratnāni hemalauhāni cānalaḥ / 44ab
prājāpatyāni śasyāni pakvānnamapi sattama // 44cd
gāndharvvaṃ gandhamityāhurvastraṃ vārhaspataṃ smṛtaṃ / 45ab
vāyavyāḥ pakṣiṇaḥ sarvve vidyā brāhmī tathāṅgakaṃ // 45cd
sārasvataṃ pustakādi viśvakarmmā tu śilapke / 46ab
vanaspatirdrumādīnāṃ dravyadevā harestanuḥ // 46cd
chatraṃ kṛṣṇājinaṃ śayyā ratha āsanameva ca / 47ab
upānahau tathā yānamuttānāṅgira īritaṃ // 47cd
raṇopakaraṇaṃ śastraṃ dhvajādyaṃ sarvadaivataṃ / 48ab
gṛhañca sarvadaivatyaṃ sarveṣāṃ viṣṇudevatā // 48cd
śivo vā na tato dravyaṃ vyatiriktaṃ yato .asti hi 1 / 49ab
dravyasya nāma gṛhṇīyāddadānīti tathā vadet // 49cd
toyaṃ dadyāttato haste dāne vidhirayaṃ smṛtaḥ / 50ab


1 yātotra hīti ja.. /
259


viṣṇurdātā viṣṇurdravyaṃ pratigṛhṇāmi vai vadet // 50cd
svasti pratigrahaṃ dharmmaṃ bhuktimuktī phaladvayaṃ / 51ab
gurūn bhṛtyānna jihīrṣurarcciṣyan devatāḥ pitṝn // 51cd
sarvataḥ pratigṛhṇīyānna tu tṛpyet svayantataḥ / 52ab
śūdrīyanna tu yajñārthaṃ dhanaṃ śūdrasya tatphalaṃ // 52cd
gu.ṛatakrarasādyāśca śūdrādgrāhyā nivarttinā / 53ab
sarvataḥ pratigṛhṇīyādavṛtyākarṣito dvijaḥ // 53cd
nādhyāpanādyājanādvā garhitādvā pratigrahāt / 54ab
doṣo bhavati viprāṇāṃ jvalanārkkasamā hi te // 54cd
kṛte tu dīyate gatvā tretāsvānīya dīyate / 55ab
dvāpare yācamānāya kalau tvanugamānvite // 55cd
manasā pātramuddiśya jalaṃ bhūmau vinikṣipet / 56ab
vidyate sāgarasyānto nānto dānasya vidyate 1 // 56cd
adya somārkagrahaṇasaṅkrāntyādau ca kālake / 57ab
gaṅgāgayāprayāgādau tīrthadeśe mahāguṇe // 57cd
tathā cāmukagotrāya tathā cāmukaśarmmaṇe / 58ab
vedavedāṅgayuktāya pātrāya sumahātmane // 58cd
yathānāma mahādravyaṃ viṣṇurudrādidaivataṃ / 59ab
putrapautragṛhaiśvaryyapatnīdharmmārthasadguṇā // 59cd
kīrttividyāmahākāmasaubhāgyārogyavṛddhaye / 60ab
sarvvapāpopaśāntyarthaṃ svargārthaṃ bhuktimuktaye // 60cd


1 na taddānasya vidyate iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. , ṭa.. ca /
260


etattubhyaṃ sampradade prīyatāṃ me hariḥ śivaḥ / 61ab
divyāntarīkṣabhaumādisamutpātaughaghātakṛt 1 // 61cd
dharmmārthakāmamokṣāptyai brahmalokaprado .astu me / 62ab
yathānāmasagotrāya viprāyāmukaśarmmaṇe // 62cd
etaddānapratiṣṭhārthaṃ suvarṇaṃ dakṣiṇāṃ dade / 63ab
anena dānavākyena sarvvadānāni vai dadet // 63cd


ityāgneye mahāpurāṇe dānaparibhāṣā nāma navādhikadviśatatamo .adhyāyaḥ //

Chapter 210

atha daśādhikadviśatatamo .adhyāyaḥ /

mahādānāni /
agniruvāca /
sarvvadānāni vakṣyāmi mahādānāni ṣo.ṛaśa / 1ab
tulāpuruṣa ādyantu hiraṇyagarbhadānakaṃ // 1cd
brahmāṇḍaṃ kalpavṛkṣaśca gosahasrañca pañcamaṃ / 2ab
hiraṇyakāmadhenuśca hiraṇyāśvaśca saptamaṃ // 2cd
hiraṇyāśvarathastadvaddhemahastirathastathā / 3ab
pañcalāṅgalakantadvaddharādānaṃ tathaiva ca // 3cd


1 samutpātādyapāpahṛt iti ṅa.. / samutpātādipāpahṛditi gha.. /
261


viśvacakraṃ kalpalatā saptasāgarakaṃ paraṃ / 4ab
ratnadhenurmahābhūtaghaṭaḥ śubhadine .arpayet // 4cd
maṇḍape maṇḍale dānaṃ devān prārcyārpayeddvije / 5ab
merudānāni puṇyāni meravo daśa tān śṛṇu // 5cd
dhānyadroṇasahasreṇa uttamo .arddhārddhataḥ parau / 6ab
uttamaḥ ṣo.ṛaśadroṇaḥ karttavyo lavaṇācalaḥ // 6cd
daśabhārairgu.ṛādriḥ syāduttamo .arddhārddhataḥ parau / 7ab
uttamaḥ palasāhasraiḥ svarṇamerustathā parau // 7cd
daśadroṇaistilādriḥ syāt pañcabhiśca tribhiḥ kramāt / 8ab
kārpāsaparvato viṃśabhāraiśca daśapañcabhiḥ // 8cd
viṃśatyā ghṛtakumbhānāmuttamaḥ syād ghṛtācalaḥ 1 / 9ab
daśabhiḥ palasāhasrairuttamo rajatācalaḥ // 9cd
aṣṭabhāraiḥ śarkkarādrirmmadhyomando .arddhato .arddhataḥ / 10ab
daśa dhenūḥ pravakṣyāmi yā dattvā bhuktimuktibhāk // 10cd
prathamā gu.ṛadhenuḥ syād ghṛtadhenustathā .aparā / 11ab
tiladhenustṛtoyā ca caturthī jaladhenukā // 11cd
kṣīradhenurmmadhudhenuḥ śarkarādadhidhenuke / 12ab
rasadhenuḥ svarūpeṇa daśamī vidhirucyate // 12cd
kumbhāḥ syurdravadhenūnāmitarāsāntu rāśayaḥ / 13ab
kṛṣṇājinañcaturhastaṃ prāggrīvaṃ vinyasedbhuvi // 13cd
gomayenānuliptāyāṃ darbhānāstīryya sarvvataḥ / 14ab


1 atra ratnācalabodhakapāṭhaḥ patitaḥ daśavidhācalavibhāgasya pratijñātatvāt matsyapurāṇīyasaptasaptatyadhyāye ratnaśailastathāṣṭama ityanena ratnācalasya daśavidhācalāntargatatvenollekhanācca /
262


laghvaiṇakājinaṃ tadvadvatsasya parikalpayet // 14cd
prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakāṃ / 15ab
uttamā guḍadhenuḥ syāt sadā bhāracatuṣṭayāt // 15cd
vatsaṃ bhāreṇa kurvvīta bhārābhyāṃ madhyamā smṛtā / 16ab
arddhabhāreṇa vatsaḥ syāt kaniṣṭhā bhārakeṇa tu // 16cd
caturthāṃśena vatsaḥ syād gu.ṛavittānusārataḥ / 17ab
pañca kṛṣṇalakā māṣaste suvarnastu ṣoḍaśa // 17cd
palaṃ suvarṇāścatvārastulā palaśataṃ smṛtaṃ / 18ab
syādbhāro viṃśatitulā droṇastu caturāḍhakaḥ // 18cd
dhenuvatsau guḍasyobhau sitasūkṣmāmbarāvṛtau / 19ab
śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau // 19cd
sitasūtraśirālau ca sitakambalakamvalau / 20ab
tāmragaḍḍukapṛṣṭhau tau sitacāmararomakau // 20cd
vidrumabhrūyugāvetau navanītastanānvitau / 21ab
kṣaumapucchau kāṃsyadohāvindranīlakatārakau // 21cd
suvarṇaśṛṅgābharaṇau rajatakṣurasaṃyutau / 22ab
nānāphalamayā dantā gandhaghrāṇaprakalpitau // 22cd
racayitvā yajeddhenumimairmmantrairdvijottama / 23ab
yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā // 23cd
dhenurūpeṇa sā devī mama śāntiṃ prayacchatu / 24ab
dehasthā yā ca rudrāṇī śaṅkarasya sadā priyā // 24cd
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu / 25ab
viṣṇuvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasoḥ // 25cd
263

candrārkkaṛkṣaśaktiryā dhenurūpāstu sā śriye / 26ab
caturmukhasya yā lakṣmīryā lakṣmīrdhanadasya ca // 26cd
lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me / 27ab
svadhā tvaṃ pitṛmukhyānāṃ svāhā yajñabhujāṃ yataḥ // 27cd
sarvapāpaharā dhenustasmācchāntiṃ prayaccha me / 28ab
eva māmantritāṃ dhenuṃ brāhmaṇāya nivedayet // 28cd
samānaṃ sarvadhenūnāṃ vidhānaṃ caitadeva hi / 29ab
sarvayajñaphalaṃ prāpya nirmmalo bhuktimuktibhāk // 29cd
svarṇaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā / 30ab
kāṃsyopadohā dātavyā kṣoriṇau gauḥ sadakṣiṇā // 30cd
dātāsyāḥ svargamāpnoti vatsarān somasammitān / 31ab
kapilā cettārayati bhūyaścāsaptamaṃ kulaṃ // 31cd
svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohanakānvitāṃ / 32ab
śaktito dakṣiṇāyuktāṃ dattvā syādbhuktimuktibhāk // 32cd
savatsaromatulyāni yugānyubhayatomukhīṃ / 33ab
dattvā svargamavāpnoti pūrvveṇa vidhinā dadet // 33cd
āsannamṛtyunā deyā savatsā gaustu pūrvvavat / 34ab
yamadvāre mahāvīre taptā vaitaraṇī 1 nadī // 34cd
tāntarttuñca dadāmyenāṃ 2 kṛṣṇāṃ vaitaraṇīñca gāṃ / 35ab


ityāgneye mahāpurāṇe mahādānāni nāma daśādhikadviśatatamo .adhyāyaḥ //


1 kṛṣṇā vaitaraṇī iti ja.. , jha.. , ṭa.. ca /
2 tāntarttuṃ vai dadāmyenāmiti cha.. /
264


Chapter 211

athaikādaśādhikadviśatatamo .adhyāyaḥ /

nānādānāni /
agniruvāca /
ekāṅgāṃ daśagurddadyāddaśa dadyācca gośatī / 1ab
śataṃ sahasragurdadyāt sarve tulyaphalā hi te // 1cd
prāsādā yatra sauvarṇā vasorddhārā ca yatra sā / 2ab
gandharvāpsaraso yatra tatra yānti sahasradāḥ // 2cd
gavāṃ śatapradānena mucyate narakārṇavāt / 3ab
dattvā vatsatarīṃ caiva svargaloke mahīyate // 3cd
godānādāyurārogyasaubhāgyasvargamāpnuyāt / 4ab
indrādilokapālānāṃ yā rājamahiṣī śubhā // 4cd
mahiṣīdānamāhātmyādastu me sarvakāmadā 1 / 5ab
dharmmarājasya sāhāyye 2 yasyāḥ putraḥ pratiṣṭhitaḥ // 5cd
mahiṣāsurasya jananī yā sāstu varadā mama / 6ab
mahiṣīdānācca saubhāgyaṃ vṛṣadānāddivaṃ vrajet // 6cd
saṃyuktahalapaṅktyākhyaṃ dānaṃ sarvaphalapradaṃ / 7ab
paṅktirdaśahalā proktā dārujā vṛṣasaṃyutā // 7cd
sauvarṇapaṭṭasannaddhāndattvā svarge mahīyate / 8ab


1 gavāṃ śatapradānenetyādiḥ, sarvakāmadā ityantaḥ pāṭhaḥ jha.. pustake nāsti /
2 dharmarājasya māhātmye iti ja.. /
265


daśānāṃ kapilānāṃ tu dattānāṃ jyeṣṭhapuṣkare // 8cd
tat phalañcākṣayaṃ proktaṃ 1 vṛṣabhasya tu mokṣaṇe 2 / 9ab
dharmmo .asitvañcatuṣpādaścatasraste priyā imāḥ // 9cd
namo brahmaṇyadeveśa pitṛbhūtarṣipoṣaka / 10ab
tvayi mukte .akṣayā lokā mama santu nirāmayāḥ // 10cd
mā me ṛṇo .astu daivatyo 3 bhautaḥ paitro .atha mānuṣaḥ / 11ab
dharmmastvaṃ tvatprapannasya yā gatiḥ sā .astu me dhruvā // 11cd
aṅgayeccakraśūlābhyāṃ mantreṇānena cotsṛjet / 12ab
ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ // 12cd
mucyate pretalokāttu ṣaṇmāse cāvdikādiṣu / 13ab
daśahastena kuṇḍena triṃśatkuṇḍānnivarttanaṃ // 13cd
tānyeva daśavistārādgocarme tatprado .aghabhit 4 / 14ab
gobhūhiraṇyasaṃyuktaṃ kṛṣṇājinantu yo .arpayet 5 // 14cd
sarvaduṣkṛtakarmmāpi sāyujyaṃ brahmaṇo vrajet / 15ab
bhājanantilasampūrṇaṃ madhunā pūrṇameva ca // 15cd
dadyāt kṛṣṇatilānāñca prasthamekañca māgadhaṃ / 16ab
śayyāṃ dattvā tu saguṇāṃ 6 bhuktimuktimavāpnuyāt // 16cd
haimīṃ pratikṛtiṃ kṛtvā dattvā svargastathātmanaḥ / 17ab
vipulantu gṛhaṃ kṛtvā dattvā syādbhuktimuktibhāk // 17cd


1 tatphalaṃ cākṣayaṃ syādvai iti ṭa.. /
2 vṛṣabhasya vimokṣaṇe iti kha.. / vṛṣabhasya ca mokṣaṇāditi ja.. /
3 daivo .atheti kha.. , cha.. ca /
4 tatprado .aghanuditi ga.. / tatprado .aghajiditi gha.. , ṅa.. ca /
5 yastu kṛṣṇājinaṃ dadediti ṭa.. /
6 dattvottamaguṇāmiti gha.. /
266


gṛhaṃ maṭhaṃ sabhāṃ svargī dattvā syācca pratiśriyaṃ / 18ab
dattvā kṛtvā gogṛhañca niṣpāpaḥ svargamāpnuyāt // 18cd
yamamāhiṣadānāttu niṣpāpaḥ svargamāpnuyāt / 19ab
brahmā haro harirdevairmmadhye ca yamadūtakaḥ // 19cd
pāśī 1 tasya śiraśchittvā taṃ dadyāt svargabhāgbhavet / 20ab
trimukhākhyamidaṃ dānaṃ gṛhītvā tu dvijo .aghabhāk // 20cd
cakraṃ rūpyamayaṃ kṛtvā ke dhṛtvā tat pradāpayet / 21ab
hemayuktaṃ dvijāyaitat kālacakramidammahat // 21cd
ātmatulyantu yo lauhaṃ dadenna narakaṃ vrajet / 22ab
pañcāśatpalasaṃyuktaṃ lauhadaṇḍaṃ tu yo .arpayet // 22cd
vastreṇācchādya viprāya yamadaṇḍo na vidyate / 23ab
mūlaṃ phalādi vā dravyaṃ saṃhataṃ vātha caikaśaḥ // 23cd
mṛtyujjayaṃ samuddiśya dadyādāyurvivarddhaye / 24ab
pumān kṛṣṇatilaiḥ kāryyo raupyadantaḥ suvarṇadṛk // 24cd
khaḍgodyatakaro dīrgho javākusumamaṇḍalaḥ / 25ab
raktāmvaradharaḥ sragvī śaṅkamālāvibhūṣitaḥ // 25cd
upānadyugayuktāṅghriḥ kṛṣṇakambalapārśvakaḥ / 26ab
gṛhītamāṃsapiṇḍaśca vāme vai kālapūruṣaḥ // 26cd
sampūjya tañca gandhādyaiḥ 2 brāhmaṇāyopapādayet / 27ab
maraṇavyādhihīnaḥ syādrājarājeśvaro bhavet // 27cd
govṛṣau tu dvije dattvā bhuktimuktimavāpnuyāt / 28ab


1 pāpo iti kha.. , cha.. , ja.. ca /
2 sampūjya vastragandhādyairiti ṅa.. /
267


revantādhiṣṭhitañcāśvaṃ haimaṃ dattvā na mṛtybhāk // 28cd
ghaṇṭādipūrṇamapyekaṃ dattvā syādbhuktimuktibhāk / 29ab
sarvān kāmānavāpnoti yaḥ prayacchati kāñcanaṃ // 29cd
suvarṇe dīyamāne tu rajataṃ dakṣiṇeṣyate / 30ab
anyeṣāmapi dānānāṃ suvarṇaṃ 1 dakṣiṇā smṛtā // 30cd
suvarṇaṃ rajataṃ tāmraṃ taṇḍulaṃ dhānyameva ca / 31ab
nityaśrāddhaṃ devapūjā sarvametadadakṣiṇaṃ // 31cd
rajataṃ dakṣiṇā pitre dharmakāmārthasādhanaṃ / 32ab
suvarṇaṃ rajataṃ tāmraṃ maṇimuktāvasūni ca // 32cd
sarvametanmahāprājño dadāti vasudhāndadat / 33ab
pitṝṃśca pitṛlokasthān devasthāne ca devatāḥ // 33cd
santarpayati śāntātmā yo dadāti vasundharām / 34ab
kharvaṭaṃ kheṭakaṃ vāpi grāmaṃ vā śasyaśālinaṃ // 34cd
nivarttanaśataṃ vāpi tadarddhaṃ vā gṛhādikaṃ / 35ab
api gocarmamātrāmbā dattvorvīṃ sarvabhāg bhavet // 35cd
tailavinduryathā cāpsu prasarped bhūgataṃ tathā / 36ab
sarveṣāmevadānānamekajanmānugaṃ phalaṃ // 36cd
hāṭakakṣitigaurīṇāṃ saptajanmānugaṃ phalaṃ / 37ab
trisaptakulamuddhṛtya kanyādo brahmalokabhāk // 37cd
gajaṃ sadakṣiṇaṃ dattvā nirmalaḥ svargabhāg bhavet / 38ab
aśvaṃ dattvāyurārogyasaubhāgyasvargamāpnuyāt // 38cd


1 hiraṇyamiti ṭa.. /
268


dāsīṃ dattvā dvijendrāya apsarolokamāpnuyāt / 39ab
dattvā tāmramayīṃ sthālīṃ palānāṃ pañcabhiḥ śataiḥ // 39cd
arddhaistadarddhairarddhairvā bhuktimuktimavāpnuyāt 1 / 40ab
śakaṭaṃ vṛṣasaṃyuktaṃ dattvā yānena nākabhāk // 40cd
vastradānāllabhedāyurārogyaṃ svargamakṣayaṃ / 41ab
dhānyagodhūmakalamayavādīn svargabhāg dadat // 41cd
āsanaṃ taijasaṃ pātraṃ lavaṇaṃ gandhacandanaṃ / 42ab
dhūpaṃ dīpañca tāmvūlaṃ lohaṃ rūpyañca ratnakaṃ 2 // 42cd
divyāni nānādravyāṇi dattvā syād bhuktimuktibhāk / 43ab
tilāṃśca tilapātrañca dattvā svargamavāpnuyāt // 43cd
annadānāt paraṃ nāsti na bhūtaṃ na bhaviṣyati / 44ab
hastyaśvarathadānāni dāsīdāsagṛhāṇi ca // 44cd
annadānasya sarvāṇi kalāṃ nārhanti ṣoḍaśīṃ / 45ab
kṛtvāpi sumahatpāpaṃ yaḥ paścādannado bhavet // 45cd
sarvapāpavinirmukto lokānāpnoti cākṣayān / 46ab
pānīyañca prapāndattvā bhuktimuktimavāpnuyāt // 46cd
agniṃ kāṣṭhañca mārgādau dattvā dīptyādimāpnuyāt 3 / 47ab
devagandharvanārībhirvimāne sevyate divi // 47cd
ghṛtaṃ taikañca lavaṇaṃ dattvā sarvamavāpnuyāt / 48ab


1 tatorddhvatastadarddhārddhairyuktāṃ bhuktimavāpnuyāt iti cha.. /
2 dhūpadīpañca naivedyaṃ tāmvūlaṃ loharatnakamiti kha.. /
3 dīptāgnimāpnuyāditi ṅa.. /
269


chatropānahakāṣṭhādi dattvā svarge sukhī vaset 1 // 48cd
pratipattithimukhyeṣu viṣkumbhādikayogake / 49ab
caitrādau vatsarādau ca aśvinyādau hariṃ haraṃ // 49cd
brahmāṇaṃ lokapālādīn prārcya dānaṃ mahāphalaṃ / 50ab
vṛkṣārāmān bhojanādīn mārgasaṃvāhanādikān // 50cd
pādābhyaṅgādikaṃ dattvā bhuktimuktimavāpnuyāt / 51ab
trīṇi tulyaphalānīha gāvaḥ pṛthvī sarasvatī // 51cd
vrāhmīṃ sarasvatīndattvā nirmalo brahmalokabhāk / 52ab
saptadvīpamahīdaḥ sa brahmajñānaṃ dadāti yaḥ // 52cd
abhayaṃ sarvabhūtebhyo yo dadyāt sarvabhāṅ naraḥ / 53ab
purāṇaṃ bhārataṃ vāpi rāmāyaṇamathāpi vā // 53cd
likhitvā pustakaṃ dattvā bhuktimuktimavāpnuyāt / 54ab
vedaśāstraṃ nṛtyagītaṃ yo .adhyāpayati nākabhāk // 54cd
vittaṃ dadyādupādhyāye chātrāṇāṃ bhojanādikaṃ / 55ab
kimadattaṃ bhavettena dharmakāmādidarśinā // 55cd
vājapeyasahasrasya samyagdattasya yat phalaṃ / 56ab
tatphalaṃ sarvamāpnoti vidyādānanna saṃśayaḥ // 56cd
śivālaye viṣṇugṛhe sūryyasya bhavane tathā / 57ab
sarvadānapradaḥ sa syāt pustakaṃ vācayettu yaḥ // 57cd
trailokye caturo varṇāścatvāraścāśramāḥ pṛthak / 58ab
brahmādyā devatāḥ sarvā vidyādāne pratiṣṭhatāḥ // 58cd


1 svarge mahīyate iti ga.. / svarge sukhī bhavedeti gha.. , ṅa.. ca /
270


vidyā kāmadughā dhenurvidyā cakṣuranuttamaṃ / 59ab
upavedapradānena gandharvaiḥ saha modate // 59cd
vedāṅgānāñca dānena svargalokamavāpnuyāt / 60ab
dharmaśāstrapradānena dharmeṇa saha modate // 60cd
siddhāntānāṃ pradānena mokṣamāpnotyasaṃśayaṃ / 61ab
vidyādānamavāpnoti pradānāt pustakasya tu // 61cd
śāstrāṇi ca purāṇāni dattvā sarvamavāpnuyāt / 62ab
śiṣyāṃśca śikṣayedyastu puṇḍalīkaphalaṃ labhet // 62cd
yena jīvati taddattvā phalasyānto na vidyate / 63ab
loke sreṣṭhatamaṃ sarvamātmanaścāpi yat priyaṃ // 63cd
sarvaṃ pitṝṇāṃ dātavyaṃ teṣāmevākṣayārthinā / 64ab
viṣṇuṃ rudraṃ padmayoniṃ devīvighneśvarādikān // 64cd
pūjayitvā pradadyādyaḥ pūjādravyaṃ sa sarvabhāk / 65ab
devālayaṃ ca pratimāṃ kārayan sarvamāpnuyāt // 65cd
sammārjanaṃ copalepaṃ kurvan syānnirmalaḥ pumān / 66ab
nānāmaṇḍalakāryyagre maṇḍalādhipatirbhavet 1 // 66cd
gandhaṃ puṣpaṃ dhūpadīpaṃ naivedyañca pradakṣiṇaṃ / 67ab
ghaṇṭādhvajavitānañca prekṣaṇaṃ vādyagautakaṃ // 67cd
vastrādidattvādevāya bhuktimuktimavāpnuyāt / 68ab
kastūrikāṃ śihlakañca śrīkhaṇḍamagurūntathā // 68cd
karpūrañca tathāmustaṃ gugguluṃ vijayaṃ dadet / 69ab


1 sammārjanamityādiḥ maṇḍalādhipatirbhavedityantaḥ pāṭhaḥ ja.. pustake nāsti /
271


ghṛtaprasthena saṃsthāpya saṅkrāntyādau sa sarvabhāk // 69cd
snānaṃ palaśataṃ jñeyamabhyaṅgaṃ pañcaviṃśatiḥ / 70ab
palānāntu sahasreṇa mahāsnānaṃ prakīrttitaṃ // 70cd
daśāparādhāstoyena kṣīreṇa snāpanācchataṃ / 71ab
sahasraṃ payasā dadhnā ghṛtenāyutamiṣyate // 71cd
dāsīdāsamalaṅkāraṃ gobhūmyaśvagajādikaṃ / 72ab
devāya dattvā saubhāgyaṃ dhanāyuṣmān vrajeddivaṃ // 72cd


ityāgneye mahāpurāṇe nānādānāni nāmaikādaśādhikadviśatatamo .adhyāyaḥ //

Chapter 212

atha dvādaśādhikadviśatatamo .adhyāyaḥ /

merudānāni /
agniruvāca /
kāmyadānāni vakṣyāmi sarvakāma pradāni te / 1ab
nityapūjāṃ māsi māsi kṛtvātho kāmyapūjanaṃ // 1cd
vratārhaṇaṃ guroḥ pūjā vatsarānte mahārcanaṃ / 2ab
aśvaṃ vai mārgaśīrṣe tu kamalaṃ piṣṭasambhavaṃ // 2cd
śivāya pūjya yo dadyāt sūryaloke ciraṃ vaset 1 / 3ab


1 svargaloke ciraṃ vasediti ga.. , gha.. , ṅa.. , ṭa.. ca / śivaloke ciraṃ vasediti jha.. /
272


gajaṃ pauṣe piṣṭamayaṃ trisaptakulamuddharet // 3cd
māghe cāśvarathaṃ paiṣṭhaṃ dattvā narakaṃ vrajet / 4ab
phālgune tu vṛṣaṃ paiṣṭaṃ svargabhuk syānmahīpatiḥ // 4cd
caitre cekṣumayīṃ gāvandāsadāsīsamanvitāṃ / 5ab
dattvā svarge ciraṃ sthitvā tadante syānmahīpatiḥ // 5cd
saptavrīhīṃśca vaiśākhe dattvā śivamayo bhavet / 6ab
balimaṇḍalakañcānnaiḥ kṛtvāṣāḍhe śivo bhavet // 6cd
vimānaṃ śrāvaṇe pauṣpaṃ dattvā svargī tato nṛpaḥ / 7ab
śatadvayaṃ phalānāntu dattvoddhṛtya kulaṃ nṛpaḥ // 7cd
guggulādi dahedbhādre svargī sa syāttato nṛpaḥ / 8ab
kṣīrasarpirbhṛtaṃ pātramāśvine svargadambhavet // 8cd
kārttike gu.ṛakhaṇḍājyaṃ dattvā svargī tato nṛpaḥ / 9ab
merudānaṃ dvādaśakaṃ vakṣye .ahaṃ bhuktimuktidaṃ // 9cd
meruvrate tu kārttikyāṃ ratnamerundaded dvije / 10ab
sarvveṣāñcaiva merūṇāṃ pramāṇaṃ kramaśaḥ śṛṇu // 10cd
vajrapadmamahānīlanīlasphaṭikasañjñitaḥ / 11ab
puṣpaṃ marakataṃ muktā prasthamātreṇa cottamaḥ // 11cd
madhyo .arddhaḥ syāttadarddho .adho vittaśāṭhyaṃ vivarjayet / 12ab
kārṇikāyāṃ nyasenmeruṃ brahmaviṣṇvīśadaivataṃ // 12cd
mālyavān pūrvataḥ pūjyastatpūrve bhadarasañjñitaḥ / 13ab
aśvarakṣastataḥ prokto niṣadho merudakṣiṇe // 13cd
hemakūṭo .atha himavān trayaṃ saumye tathā trayaṃ / 14ab
nīlaḥ śvetaśca śṛṅgī ca paścime gandhamādanaḥ // 14cd
273

vaikaṅkaḥ ketumālaḥ syānmerurdvādaśasaṃyutaḥ / 15ab
sopavāso .arccayedviṣṇuṃ śivaṃ vā snānapūrvakaṃ // 15cd
devāgre cārcya meruñca mantrairvviprāya vai dadet / 16ab
viprāyāmukagotrāya merundravyamayamparaṃ // 16cd
bhuktyai muktyai nirmmalatve viṣṇudaivaṃ dadāmi te / 17ab
indraloke brahmaloke śivaloke hareḥ pure // 17cd
kulamuddhṛtya krīḍeta vimāne devapūjitaḥ / 18ab
anyeṣvapi ca kāleṣu saṅkrāntyādau pradāpayet // 18cd
palānāntu sahasreṇa hemamerumprakalpayet / 19ab
śṛṅgatrayasamāyuktaṃ brahmaviṣṇuharānvitaṃ // 19cd
ekaikaṃ parvvatantasya śataikaikena kārayet / 20ab
meruṇā saha śailāstu khyātāstatra trayodaśa // 20cd
ayane grahaṇādau ca viṣṇvagre harimarcya ca / 21ab
svarṇameruṃ dvijāyārpya viṣṇuloke ciraṃ vaset // 21cd
paramāṇavo yāvanta iha rājā bhavecciraṃ / 22ab
raupyameruṃ dvādaśādriyutaṃ saṅkalpato dadet 1 // 22cd
prāguktaṃ ca phalaṃ tasya viṣṇuṃ vipramprapūjya ca / 23ab
bhūmimeruñca viṣayaṃ maṇḍalaṃ grāmameva ca 2 // 23cd
parikalpyāṣṭamāṃśena śeṣāṃśāḥ 3 pūrvavat phalaṃ / 24ab
dvādaśādrisamāyuktaṃ hastimerusvarūpiṇaṃ // 24cd


1 saṅkalpya taddadediti ga.. , gha.. , ṅa.. , ña.. ca /
2 maṇḍalaṃ grāmameva veti ga.. , jha.. , ṭa.. ca /
3 śeṣāṅgā iti kha.. /
274


dadettripuruṣairyuktaṃ dattvānantaṃ phalaṃ labhet / 25ab
tripañcāśvairaśvameruṃ hayadvādaśasaṃyutaṃ // 25cd
viṣṇvādīn pūjya taṃ dattvā bhuktabhogo nṛpo bhavet / 26ab
aśvasaṅkhyāpramāṇena gomeruṃ pūrvavaddadet // 26cd
paṭṭavastrairbhāramātrairvastrameruśca madhyataḥ / 27ab
śailairdvādaśavastraiśca dattvā tañcākṣayaṃ phalaṃ // 27cd
ghṛtapañcasahasraiśca palānāmājyaparvataḥ / 28ab
śataiḥ pañcabhirekaikaḥ parvate .asmin hariṃ yajet // 28cd
viṣṇvagre brāhmaṇāyārpya sarvaṃ prāpya hariṃ vrajet / 29ab
evaṃ ca khaṇḍameruñca kṛtvā dattvāpnuyāt phalaṃ // 29cd
dhānyameruḥ pañcakhāro .apara ekaikakhārakāḥ / 30ab
svarṇatriśṛṅgakāḥ sarve brahmaviṣṇumaheśvarān // 30cd
sarveṣu pūjya viṣṇuṃ vā viśeṣādakṣayaṃ phalaṃ / 31ab
evaṃ daśāṃśamānena tilameruṃ prakalpayet // 31cd
śṛṅgāṇi pūrvavattasya tathaivānyanageṣu ca / 32ab
tilameruṃ pradāyātha bandhubhirviṣṇulokabhāk 1 // 32cd
namo viṣṇusvarūpāya dharādharāya vai namaḥ / 33ab
brahmaviṣṇvīśaśṛṅgāya dharānābhisthitāya ca // 33cd
nagadvādaśanāthāya sarvapāpāpahāriṇe / 34ab
viṣṇubhaktāya śāntāya trāṇaṃ me kuru sarvathā // 34cd
niṣpāpaḥ pitṛbhiḥ sārddhaṃ viṣṇuṃ gacchāmi oṃ namaḥ / 35ab


1 bandhubhirbrahmalokabhāgiti jha.. /
275


tvaṃ haristu hareragre ahaṃ viṣṇuśca viṣṇave // 35cd
nivedayāmi bhaktyā tu bhuktimuktyarthahetave / 36ab


ityāgneye mahāpurāṇe merudānāni nāma dvādaśādhikadviśatatamo .adhyāyaḥ //

Chapter 213

atha trayodaśādhikadviśatatamo .adhyāyaḥ /

pṛthvīdānāni /
agniruvāca /
pṛthvīdānaṃ pravakṣyāmi pṛthivī trividhā matā / 1ab
śatakoṭiryojanānāṃ saptadvīpā sasāgarā // 1cd
jambudvīpāvadhiḥ sā ca uttamā medinīritā / 2ab
uttamāṃ pañcabhirbhāraiḥ kāñcanaiśca prakalpayet // 2cd
tadarddhāntarajaṃ kūrmmaṃ tathā padmaṃ samādiśet / 3ab
uttamā kathitā pṛthvī dvyaṃśenaiva tu madhyamā // 3cd
kanyasā ca tribhāgena 1 trihānyā kūrmmapaṅkaje / 4ab
palānāntu sahasreṇa kalpayet kalpapādapaṃ // 4cd
mūladaṇḍaṃ sapatrañca phalapuṣpasamanvitaṃ / 5ab


1 svalpā sā tu tribhāgeneti ṅa.. , ṭa.. ca /
276


pañcaskandhantu saṅkalpya pañcānāndāpayet sudhīḥ // 5cd
etaddātā brahmaloke pitṛbhirmodate ciraṃ / 6ab
viṣṇvagre kāmadhenuntu palānāṃ pañcabhiḥ śataiḥ // 6cd
brahmaviṣṇumaheśādyā devā dhenau vyavasthitāḥ / 7ab
dhenudānaṃ sarvadānaṃ sarvada brahmalokadaṃ // 7cd
viṣṇvagre kapilāṃ dattvā tārayet sakalaṃ kulaṃ / 8ab
alaṅkṛtya striyaṃ dadyādaśvamedhaphalaṃ labhet 1 // 8cd
bhūmiṃ dattvā sarvabhāk syāt sarvaśasyaprarohiṇīm / 9ab
grāmaṃ vātha puraṃ vāpi 2 kheṭakañca dadt sukhī // 9cd
kārttikyādau 3 vṛṣotsargaṃ kurvaṃstārayate kulaṃ 4 // 10// 10ab


ityāgneye mahāpurāṇe pṛthvīdānāni nāma trayodaśādhikadviśatatamo .adhyāyaḥ //

Chapter 214

atha caturdaśādhikadviśatatamo .adhyāyaḥ /

mantramāhatmyakathanaṃ /
agniruvāca /
nāḍīcakraṃ pravakṣyāmi yajjñānāj jñāyate hariḥ / 1ab
nābheradhastādyat kandamaṅkurāstatra nirgatāḥ // 1cd


1 naramedhaphalaṃ labhediti ga.. , ṅa.. , ña.. ca /
2 purīṃ vāpīti kha.. /
3 kārttikādāviti kha.. , ṭa.. ca /
4 kurvvan santārayet kulamiti ga.. , gha.. , ṅa.. , ṭa.. ca /
277


dvāsaptatisahasrāṇi nābhimadhye vyavasthitāḥ / 2ab
tiryyagūrddhvamadhaścaiva vyāptantābhiḥ samantataḥ // 2cd
cakravatsaṃsthitā hyetāḥ pradhānā daśanāḍayaḥ / 3ab
i.ṛā ca piṅgalā caiva susumṇā ca tathaiva ca // 3cd
gāndhārī hastijihvā ca pṛthā caiva yathā tathā / 4ab
alambuṣā huhuścaiva śaṅkhinī daśamī smṛtā // 4cd
daśa prāṇavahā hyetā nāḍayaḥ parikīrttitāḥ / 5ab
prāṇo .apānaḥ samānaśca udāno vyāna eva ca // 5cd
nāgaḥ kūrmmo .atha kṛkaro devadatto dhanañjayaḥ / 6ab
prāṇastu prathamo vāyurdaśānāmapi sa prabhuḥ // 6cd
prāṇaḥ prāṇayate prāṇaṃ visargāt pūraṇaṃ prati / 7ab
nityamāpūrayatyeṣa prāṇināmurasi sthitaḥ // 7cd
niḥśvāsocchvāsakāsaistu prāṇo jīvasamāśritaḥ / 8ab
prayāṇaṃ kurute yasmāttasmāt prāṇaḥ prakīrttitaḥ // 8cd
adho nayatyapānastu āhārañca nṛṇāmadhaḥ / 9ab
mūtraśukravaho vāyurapānastena kīrttitaḥ // 9cd
pītabhakṣitamāghrātaṃ raktapittakaphānilaṃ / 10ab
samannayati gātreṣu samāno nāma mārutaḥ // 10cd
spandayatyadharaṃ vaktraṃ netrarāgaprakopanaṃ / 11ab
udvejayati marmmāṇi udāno nāma mārutaḥ // 11cd
vyāno vināmayatyaṅgaṃ vyāno vyādhiprakopanaḥ / 12ab
pratidānaṃ tathā kaṇṭhādvyāpanādvyāna ucyate // 12cd
udgāre nāga ityuktaḥ kūrmaśconmīlane sthitaḥ / 13ab
278

kṛkaro bhakṣaṇe caiva devadatto vijṛmbhite // 13cd
dhanañjayaḥ sthito ghoṣe mṛtasyāpi na muñcati / 14ab
jīvaḥ prayāti daśadhā nā.ṛīcakraṃ hi tena tat // 14cd
saṅkrāntirviṣuvañcaiva ahorātrāyanāni ca / 15ab
adhimāsa ṛṇañcaiva ūnarātra dhanantathā 1 // 15cd
ūnarātraṃ bhaveddhikkā adhimāso vijṛmbhikā / 16ab
ṛṇañcātra bhavet kāso niśvāso dhanamucyate 2 // 16cd
uttaraṃ dakṣiṇaṃ jñeyaṃ vāmaṃ dakṣiṇasañjñitaṃ / 17ab
madhye tu viṣuvaṃ proktaṃ puṭadvayaviniḥsmṛtaṃ // 17cd
saṅkrāntiḥ punarasyaiva svasthānāt sthānayogataḥ / 18ab
susumṇā madhyame hyaṅge i.ṛā vāme pratiṣṭhitā // 18cd
piṅgalā dakṣiṇe vipra ūrddhvaṃ prāṇo hyahaḥ smṛtaṃ / 19ab
apāno rātrirevaṃ syādeko vāyurdaśātmakaḥ // 19cd
āyāmo dehamadhyasthaḥ somagrahaṇamiṣyate / 20ab
dehātitattvamāyāmaṃ ādityagrahaṇaṃ viduḥ // 20cd
udaraṃ pūrayettāvadvāyunā yāvadīpsitaṃ / 21ab
prāṇāyāmī bhavedeṣa pūrakā dehapūrakaḥ // 21cd
pidhāya sarvvadvārāṇi niśvāsocchvāsavarjitaḥ / 22ab
sampūraṇakumbhavattiṣṭhet prāṇāyāmaḥ sa kumbhakaḥ // 22cd
muñcedvāyuṃ tatastūrddhvaṃ śvāsenaikena mantravit / 23ab
ucchvāsayogayuktaśca vāyumūrdvaṃ virecayet // 23cd


1 balantatheti ña.. /
2 balamucyate iti ña.. , jha.. ca /
279


uccarati svayaṃ yasmāt svadehāvasthitaḥ śivaḥ / 24ab
tasmāt tattvavidāñcaiva sa eva japa ucyate // 24cd
ayute dve sahasraikaṃ ṣaṭśatāni tathaiva ca / 25ab
ahorātreṇa yogīndro japasaṅkhyāṃ karoti saḥ // 25cd
ajapā nāma gāyatrī brahmaviṣṇumaheśvarī / 26ab
ajapāṃ japate yastāṃ punarjanma na vidyate // 26cd
candrāgniravisaṃyuktā ādyā kuṇḍalinī matā / 27ab
hṛtpradeśe tu sā jñeyā aṅkurākārasaṃsthitā // 27cd
sṛṣṭinyāso bhavettatra sa vai sargāvalambanāt / 28ab
sravantaṃ cintayettasminnamṛtaṃ sāttvikottamaḥ // 28cd
dehasthaḥ sakalo jeyo niṣphalo dehavarjitaḥ 1 / 29ab
haṃsahaṃseti yo brūyāddhaṃso devaḥ sadāśivaḥ // 29cd
tileṣu ca yathā tailaṃ puṣpe gandhaḥ samaśritaḥ / 30ab
puruṣasya tathā dehe sa vāhyābhyantarāṃ sthitaḥ // 30cd
brahmaṇo hṛdaye sthānaṃ kaṇṭhe viṣṇuḥ samāśritaḥ / 31ab
tālumadhye 2 sthito rudro lalāṭe tu maheśvaraḥ // 31cd
prāṇāgrantu śivaṃ vidyāttasyānte tu parāparaṃ / 32ab
pañcadhā sakalaḥ prokto viparītastu niṣphalaḥ // 32cd
prāsādaṃ nādamutthāpya śatatantu japedyadi / 33ab
ṣaṇmāsātsiddhimāpnoti yogayukto na saṃśayaḥ // 33cd
gamāgamasya jñānena sarvvapāpakṣayo bhavet / 34ab


1 dehapūjita iti kha.. , gha.. , cha.. ca /
2 tālumūle iti kha.. /
280


aṇimādiguṇaiśvaryyaṃ ṣaḍbhirmmāsairavāpnuyāt // 34cd
sthūlaḥ sūkṣmaḥ paraśceti prāsādaḥ kathito mayā / 35ab
hrasvo dīrghaḥ plutaśceti prāsādaṃ lakṣayettridhā // 35cd
hrasvo dahati pāpāni dīrgho mokṣaprado bhavet / 36ab
āpyāyane plutaśceti mūrddhni vinduvibhūṣitaḥ // 36cd
ādāvante ca hrasvasya phaṭkāro māraṇe hitaḥ / 37ab
ādāvante ca hṛdayamākṛṣṭau samprakīrttitam // 37cd
devasya dakṣiṇāṃ mūrttiṃ pañcalakṣaṃ sthito japet / 38ab
japānte ghṛtahomastu daśasāhasriko bhavet // 38cd
evamāpyāyito mantro vaśyoccāṭādi kārayet / 39ab
ūrddhve śūnyamadhaḥ śūnyaṃ madhye śūnyaṃ nirāmayaṃ // 39cd
triśūnyaṃ yo vijānāti mucyate .asau dhruvaṃ dvijaḥ / 40ab
prāsādaṃ yo na jānāti pañcamantramahātanuṃ // 40cd
aṣṭatriṃśatkalāyuktaṃ na sa ācāryya ucyate / 41ab
tathoṅkārañca gāyatrīṃ rudrādīn vettya.asau guruḥ // 41cd


ityāgneye mahāpurāṇe mantramāhātmyaṃ nāma caturdaśādhikadviśatatamo .adhyāyaḥ //
281

Chapter 215

atha pañcadaśādhikadviśatatamo .adhyāyaḥ /

sandhyāvidhiḥ /
agniruvāca /
oṅkāraṃ yo vijānāti sa yogī sa hariḥ pumān / 1ab
oṅkāramabhyasettasmānmantrasārantu sarvadaṃ // 1cd
sarvamantraprayogeṣu praṇavaḥ prathamaḥ smṛtaḥ / 2ab
tena samparipūrṇaṃ yattat pūrṇaṃ karmma netarat // 2cd
oṅkārapūrvvikāstisro mahāvyāhṛtayo .avyayāḥ / 3ab
tripadā caiva sāvitrī vijñeyaṃ brahmaṇī mukhaṃ // 3cd
yo .adhīte .ahanyahanyetāstrīṇi varṣāṇyatantritaḥ / 4ab
sa brahmaparamabhyeti vāyubhūtaḥ khamūrttimān // 4cd
ekākṣaraṃ paraṃ brahma prāṇāyāmaparantapaḥ / 5ab
sāvitryāstu parannāsti maunāt satyaṃ viśiṣyate // 5cd
saptāvarttā pāpaharā daśabhiḥ prāpayeddivaṃ / 6ab
viṃśāvarttā tu sā devī nayate hīśvarālayaṃ // 6cd
aṣṭottaraśataṃ japtvā tīrṇaḥ saṃsārasāgarāt / 7ab
rudrakuṣmāṇḍajapyebhyo gāyatrī tu viśiṣyate // 7cd
na gāyatryāḥ parañjapyaṃ na vyāhṛtisamaṃ hutaṃ / 8ab
gāyatryāḥ pādamapyarddhamṛgarddhamṛcameva vā // 8cd
brahmahatyā surāpānaṃ suvarṇasteyameva ca / 9ab
gurudārāgamaścaiva japyenaiva punāti sā // 9cd
282

pāpe kṛte tilairhomo gāyatrījapa īritaḥ / 10ab
japtvā sahasraṃ gāyatryā upavāsī sa pāpahā 1 // 10cd
goghnaḥ pitṛghno mātṛghno brahmahā gurutalpagaḥ / 11ab
brahmaghnaḥ svarṇahārī ca surāpo lakṣajapyataḥ // 11cd
śudhyate vā .atha vā snātvā śatamantarjjale japet / 12ab
apaḥ śatena pītvā tu gāyatryāḥ pāpahā bhavet // 12cd
śataṃ japtā tu gāyatrī pāpopaśamanī smṛtā / 13ab
sahasraṃ śaptā sā devī upapātakanāśinī // 13cd
abhīṣṭadā koṭijapyā devatvaṃ rājatāmiyāt / 14ab
oṅkāraṃ pūrvvamuccāryya bhūrbhuvaḥ svastathaiva ca // 14cd
gāyatrī praṇavaścānte jape caivamudāhṛtaṃ / 15ab
viśvāmitra ṛṣicchando gāyatraṃ savitā tathā // 15cd
devatopanaye japye viniyogo hute tathā / 16ab
agnirvvāyū ravirvvidyut yamo jalapatirguruḥ // 16cd
parjanya indro gandharvaḥ pūṣā ca tadanantaraṃ / 17ab
mitro .atha varuṇastvaṣṭā vasavo marutaḥ śaśī // 17cd
aṅgirā viśvanāsatyau kastathā sarvadevatāḥ / 18ab
rudro brahmā ca viṣṇuśca kramaśo .akṣaradevatāḥ // 18cd
gayatryā japakāle tu kathitāḥ pāpanāśanāḥ / 19ab
pādāṅguṣṭhau ca gulphau ca nalakau jānunī tathā // 19cd
jaṅghe śiśnaśca vṛṣaṇau kaṭirnnābhistathodaraṃ / 20ab


1 upapātakapāpaheti ga.. , gha.. , ṅa.. ca /
283


stanau ca hṛdayaṃ grīvā mukhantālu ca nāsike // 20cd
cakṣuṣī ca bhruvormadhyaṃ lalāṭaṃ pūrvamānanaṃ / 21ab
dakṣiṇottarapārśve dve śira āsyamanukramāt // 21cd
pītaḥ śyāmaśca kapilo marakato .agnisannibhaḥ / 22ab
rukmavidyuddhūmrakṛṣṇaraktagaurendranīlabhāḥ // 22cd
sphāṭikasvarṇapāṇḍvābhāḥ padmarāgo .akhiladyutiḥ 1 / 23ab
hemadhūmraraktanīlaraktakṛṣṇasuvarṇabhāḥ // 23cd
śuklakṛṣṇapālāśābhā 2 gāyatryā varṇakāḥ kramāt / 24ab
dhyānakāle pāpaharā hutaiṣā sarvakāmadā // 24cd
gāyatryā tu tilairhomaḥ sarvapāpapraṇāśanaḥ / 25ab
śāntikāmo yavaiḥ kuryyādāyuṣkāmo ghṛtena ca // 25cd
siddhārthakaiḥ karmasiddhyai payasā brahmavarccase / 26ab
putrakāmastathā dadhnā dhānyakāmastu śālibhiḥ // 26cd
kṣīravṛkṣasamidbhistu grahapīḍopaśāntaye / 27ab
dhanakāmastathā vilvaiḥ śrīkāmaḥ kamalaistathā // 27cd
ārogyakāmo dūrvābhirgurūtpāte sa eva hi / 28ab
saubhāgyecchurguggulunā vidyārthī pāyasena ca // 28cd
ayutenoktasiddhiḥ syāllakṣeṇa manasepsitaṃ / 29ab
koṭyā brahmabadhān muktaḥ kuloddhārī harirbhavet // 29cd
grahayajñamukho vāpi homo .ayutamukho .arthakṛt / 30ab


1 padmarāgo .amaladyutiriti kha.. , cha.. , ja.. , ṭa.. ca /
2 śuklapadmapalāśābheti ṅa.. , ña.. ca /
284


āvāhanañca gāyatryāstata oṅkāramabhyaset // 30cd
smṛtvauṅkārantu gāyatryā nibadhnīyācchikhāntataḥ / 31ab
punarācamya hṛdayaṃ nābhiṃ skandhau ca saṃspṛśet // 31cd
praṇavasya ṛṣirbrahmā gāyatrīcchanda eva ca / 32ab
devo .agniḥ paramātmā syādyogo vai sarvakarmasu // 32cd
śuklā cāgnimukhī devyā kātyāyanasagotrajā / 33ab
trailokyavaraṇā divyā pṛthivyādhārasaṃyutā // 33cd
akṣarasūtradharā devī padmāsanagatā śubhā / 34ab
oṃ tejo .asi maho .asi balamasi bhrājo .asi devānāndhāmanāmāsi / viśvamasi viśvāyuḥ sarvamasi sarvvāyuḥ oṃ abhi bhūḥ /
āgaccha varade devi japye me sannidhau bhava // 34cd
vyāhṛtīnāntu sarvāsāmṛṣireva prajāpatiḥ / 35ab
vyastāścaiva samastāśca brāhmamakṣaramomiti // 35cd
viśvāmitro yamadagnirbharadvājo .atha gotamaḥ / 36ab
ṛṣiratrirvaśiṣṭhaśca kāśyapaśca yathākramaṃ // 36cd
agnirvāyū raviścaiva vākpatirvaruṇastathā / 37ab
indro viṣṇurvyāhṛtīnāṃ daivatāni yathākramaṃ // 37cd
gāyatryaṣṭiganuṣṭup ca vṛhatī paṅktireva ca / 38ab
triṣṭup ca jagatī ceti chandāṃsyāhuranuktāmāt // 38cd
viniyoge vyāhṛtīnāṃ prāṇāyāme ca homake / 39ab
āpohiṣṭhetyṛcā cāpāndrupadādīti vā smṛtā 1 // 39cd


1 drupadādīni vāpyṛcā iti ṅa.. , ja.. , ña.. ca /
285


tathā hiraṇyavarṇābhiḥ pāvamānībhirantataḥ / 40ab
vipruṣo .aṣṭau kṣipedūrddhvamājanmakṛtapāpajit // 40cd
antarjale ṛtañceti japettriraghamarṣaṇaṃ / 41ab
āpohiṣṭhetyṛco .asyāśca sindhudvīpa ṛṣiḥ smṛtaḥ // 41cd
brahmasnānāya chando .asya gāyatrī devatā jalaṃ / 42ab
mārjane viniyogasya hayāvabhṛthake kratoḥ // 42cd
aghamarṣaṇasūktasya ṛṣirevāghamarṣaṇaṃ / 43ab
anuṣṭup ca bhavecchando bhāvavṛttastu daivataṃ // 43cd
āpojyorīrasa iti gāyatryāstu śiraḥ smṛtaṃ / 44ab
ṛṣiḥ prajāpatistasya chandohīnaṃ yajuryataḥ // 44cd
brahmāgnivāyusūryyāśca devatāḥ parikīrttitāḥ / 45ab
prāṇarodhāttu vāyuḥ syādvāyoragniśca jāyate // 45cd
agnerāpastataḥ śuddhistataścācamanañcaret / 46ab
antaścarati bhūteṣu guhāyāṃ viśvamūrttiṣu // 46cd
tapoyajñavaṣaṭkāra āpo jyotī raso .amṛtaṃ / 47ab
udutyaṃ jātavedasamṛṣiḥ praṣkanna ucyate // 47cd
gāyatrīcchanda ākhyātaṃ sūryyaścaiva tu daivatam / 48ab
atirātre niyogaḥ syādagnīṣomo niyogakaḥ // 48cd
citraṃ deveti ṛcake ṛṣiḥ kautsa udāhṛtaḥ / 49ab
triṣṭup chando daivatañca sūryyo .asyāḥ parikīrttitaṃ // 49cd


ityāgneye mahāpurāṇe sandhyāvidhirnāma pañcadaśādhikadviśatatamo .adhyāyaḥ //
286

Chapter 216

atha ṣo.ṛaśādhikadviśatatamo .adhyāyaḥ /

gāyatrīnirvāṇaṃ /
agniruvāca /
evaṃ sandhyāvidhiṃ kṛtvā gāyatrīñca japet smaret / 1ab
gāyañcchiṣyān yatastrāyet bhāryyāṃ prāṇāṃstathaiva ca 1 // 1cd
tataḥ smṛteyaṃ gāyatrī sāvitrīya tato yataḥ / 2ab
prakāśanātsā saviturvāgrūpatvāt sarasvatī // 2cd
taj jyotiḥ paramaṃ brahma bhargastejo yataḥ smṛtaṃ / 3ab
bhā dīptāviti rūpaṃ hi bhrasjaḥ pāke .atha tat smṛtaṃ // 3cd
oṣadhyādikaṃ pacati bhrājṛ dīptau tathā bhavet / 4ab
bhargaḥ syād bhrājata iti bahulaṃ chanda īritaṃ // 4cd
vareṇyaṃ sarvatejobhyaḥ śreṣṭhaṃ vai paramaṃ padaṃ / 5ab
svargāpavargakāmairvvā varaṇīyaṃ sadaiva hi // 5cd
vṛṇotervvaraṇārthatvājjāgratsvapnādivarjitaṃ / 6ab
nityaśuddhabuddhamekaṃ satyantaddhīmahīśvaraṃ // 6cd
ahaṃ brahma paraṃ jyotirddhyayemahi vimuktaye / 7ab
taj jyotirbhagavān viṣṇurjagajjanmādikāraṇaṃ // 7cd
śivaṃ kecit paṭhanti sma śaktirūpaṃ paṭhanti ca / 8ab
kecit sūryyaṅkecidagniṃ vedagā agnihotriṇaḥ // 8cd


1 kāyān prāṇāṃstathaiva ceti ña.. /
287


agnyādirūpo viṣṇurhi vedādau brahma gīyate / 9ab
tat padaṃ paramaṃ viṣṇorddevasya savituḥ smṛtaṃ // 9cd
mahadājyaṃ sūyate hi svayaṃ jyotirhariḥ prabhuḥ / 10ab
parjanyo vāyurādityaḥ śītoṣṇādyaiśca pācayet // 10cd
agnau prāstāhutiḥ samyagādityamupatiṣṭhate / 11ab
ādityājjāyate vṛṣṭirvṛṣṭerannantataḥ prajāḥ // 11cd
dadhātervvā dhīmahīti manasā dhārayemahi / 12ab
no .asmākaṃ yaśca bhargaśca sarveṣāṃ prāṇināṃ dhiyaḥ // 12cd
codayāt prerayed buddhīrbhoktṝṇāṃ sarvakarmasu / 13ab
dṛṣṭādṛṣṭavipākeṣu viṣṇusūryyāgnirūpavān // 13cd
īśvaraprerito gacchet svargaṃ vā .aśvabhrameva vā / 14ab
īśāvāsyamidaṃ sarvaṃ mahadādijagaddhariḥ // 14cd
svargādyaiḥ krī.ṛate devo yo .ahaṃ sa puruṣaḥ prabhuḥ / 15ab
ādityāntargataṃ yacca bhargākhyaṃ vai mumukṣubhiḥ // 15cd
janmamṛtyuvināśāya duḥkhasya trividhasya ca / 16ab
dhyānena puruṣo .ayañca draṣṭavyaḥ sūryyamaṇḍale // 16cd
tattvaṃ sadasi cidbrahma viṣṇoryat paramaṃ padaṃ / 17ab
devasya saviturbhargo vareṇyaṃ hi turīyakaṃ // 17cd
dehādijāgradābrahma ahaṃ brahmeti dhīmahi / 18ab
yo .asāvādityapuruṣaḥ so .asāvahamananta oṃ // 18cd
jñānāni śubhakarmādīn pravarttayati yaḥ sadā // 19// 19ab


ityāgneye mahāpurāṇe gāyatrīnirvāṇaṃ nāma ṣo.ṛaśādhikadviśatatamo .adhyāyaḥ //
288

Chapter 217

atha saptadaśādhikadviśatatamo .adhyāyaḥ /

gāyatrīnirvāṇaṃ /
agniruvāca /
liṅgamūrttiṃ śivaṃ stutvā gāyatryā yogamāptavān / 1ab
nirvāṇaṃ 1 paramaṃ brahma vasiṣṭho .anyaśca śaṅkarāt 2 // 1cd
namaḥ kanakaliṅgāya 3 vedaliṅgāya vai namaḥ / 2ab
namaḥ paramaliṅgāya 4 vyomaliṅgāya vai namaḥ // 2cd
namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ / 3ab
namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ // 3cd
namaḥ pātālaliṅgāya brahmaliṅgāya vai namaḥ / 4ab
namo rahasyaliṅgāya saptadvīporddhaliṅgine // 4cd
namaḥ sarvātmaliṅgāya sarvalokāṅgaliṅgine / 5ab
namastvavyaktaliṅgāya buddhiliṅgāya vai namaḥ // 5cd
namo .ahaṅkārakiṅgāya bhūtaliṅgāya vai namaḥ / 6ab
nama indriyaliṅgāya namastanmātraliṅgine // 6cd
namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ / 7ab


1 nirmmalamiti kha.. /
2 vaśiṣtopyeva śaṅkarāditi kha.. , gha.. ca /
3 kamalaliṅgāyeti ṭa.. /
4 namaḥ pavanaliṅgāyeti kha.. , ga.. , gha.. , ṅa.. , ṭa.. ca /
289


namo rajorddhaliṅgāya sattvaliṅgāya 1 vai namaḥ 2 // 7cd
namste bhavaliṅgāya namastraiguṇyaliṅgine / 8ab
namo .anāgataliṅgāya tejoliṅgāya vai namaḥ // 8cd
namo vāyūrddhvaliṅgāya 3 śrutiliṅgāya vai namaḥ / 9ab
namaste .atharvaliṅgāya sāmaliṅgāya 4 vai namaḥ // 9cd
namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ / 10ab
namaste tattvaliṅgāya devānugataliṅgine 5 // 10cd
diśa naḥ paramaṃ yogamapatyaṃ matsamantathā / 11ab
brahma caivākṣayaṃ deva śamañcaiva paraṃ vibho 6 // 11cd
akṣayantvañca vaṃśasya dharme ca matimakṣayāṃ / 12ab
agniruvāca /
vasiṣṭhena stutaḥ śambhustuṣṭaḥ śrīparvate purā // 12cd
vasiṣṭhāya varaṃ dattvā tatraivāntaradhīyata // 13// 13ab


ityāgneye mahāpurāṇe gāyatrīnirvāṇaṃ nāma saptadaśādhikadviśatatamo .adhyāyaḥ //


1 tattvaliṅgāyeti kha.. , cha.. ca /
2 nama indriyaliṅgāyetyādiḥ sattvaliṅgāya vai nama ityantaḥ pāṭhaḥ ja.. pustake nāsti /
3 namo vāgūrddhvaliṅgāyeti gha.. /
4 namaste sarvvaliṅgāya nāmaliṅgāyeti kha.. , cha.. ca /
5 namo .anāgataliṅgāyetyādiḥ devānugataliṅgine ityantaḥ pāṭhaḥ ja.. pustake nāsti /
6 paramātmā paraṃvibho iti ja.. /
290


Chapter 218

athāṣṭādaśādhikadviśatatamo .adhyāyaḥ /

rājābhiṣekakathanaṃ /
agniruvāca /
puṣkareṇa ca rāmāya rājadharmmaṃ hi pṛcchate / 1ab
yathādau kathitaṃ tadvadvaśiṣṭa kathayāmi te // 1cd
puṣkara uvāca /
rājadharmaṃ pravakṣyāmi sarvasmāt rājadharmataḥ / 2ab
rājā bhavet 1 śatruhantā prajāpālaḥ sudaṇḍavān // 2cd
pālayiṣyati vaḥ sarvān dharmmasthān vratamācaret / 3ab
saṃvatsaraṃ sa vṛṇuyāt purohitamatha dvijaṃ 2 // 3cd
mantriṇaścākhilātmajñānmahiṣīṃ dharmmalakṣaṇāṃ / 4ab
saṃvatsaraṃ nṛpaḥ kāle sasambhāro .abhiṣecanaṃ // 4cd
kuryyānmṛte nṛpe nātra kālasya niyamaḥ smṛtaḥ / 5ab
tilaiḥ siddhārthakaiḥ snānaṃ sāṃvatsarapurohitau // 5cd
ghoṣayitvā jayaṃ rājño rājā bhadrāsane sthitaḥ / 6ab
abhayaṃ ghoṣayed durgānmocayedrājyapālake // 6cd
purodhasā .abhiṣekāt prāk kāryyaindrī śāntireva ca / 7ab
upavāsyabhiṣekāhe vedyagnau juhuyānmanūn 3 // 7cd


1 rājā hariti cha.. , kha.. , gha.. , ja.. , ña.. , ṭa.. ca /
2 purohitamatharttvijamiti kha.. , gha.. , cha.. , ja.. , ṭa.. ca /
3 juhuyādamūniti ṅa.. /
291


vaiṣṇavānaindramantrāṃstu sāvitrīn vaiśvadaivatān / 8ab
saumyān svastyayanaṃ śarmmāyuṣyābhayadānmanūn // 8cd
aparājitāñca kalasaṃ vahnerdakṣiṇapārśvagaṃ / 9ab
sampātavantaṃ haimañca pūjayedgandhapuṣpakaiḥ // 9cd
pradakṣiṇāvarttaśikhastaptajāmbūnadaprabhaḥ / 10ab
rathaughameghanirghoṣo vidhūmaśca hutāśanaḥ // 10cd
anulomaḥ sugandhaśca svastikākārasannibhaḥ / 11ab
prasannārcirmmahājvālaḥ sphuliṅgarahito hitaḥ // 11cd
na vrajeyuśca madhyena mārjāramṛgapakṣiṇaḥ / 12ab
parvatāgramṛdā tāvanmūrddhānaṃ śodhayennṛpaḥ // 12cd
valmīkāgramṛdā karṇau vadanaṃ keśavālayāt / 13ab
indrālayamṛdā 1 grīvāṃ hṛdayantu nṛpājirāt // 13cd
karidantoddhṛtamṛdā dakṣiṇantu tathā bhujaṃ / 14ab
vṛṣaśṛṅgoddhṛtamṛdā vāmañcaiva tathā bhujaṃ // 14cd
saromṛdā tathā pṛṣṭhamudaraṃ saṅgamān mṛdā / 15ab
nadītaṭadvayamṛdā pārśve saṃśodhayettathā 2 // 15cd
veśyādvāramṛdā rājñaḥ kaṭiśaucaṃ vidhīyate / 16ab
yajñasthānāttathaivorū gosthānājjānunī tathā // 16cd
aśvasthānāttathā jaṅghe rathacakramṛdāṅghrike / 17ab
mūrddhānaṃ pañcagavyena bhadrāsanagataṃ nṛpaṃ // 17cd
abhiṣiñcedamātyānāṃ catuṣṭayamatho ghaṭaiḥ / 18ab


1 candrālayamṛdeti ja.. /
2 saromṛdetyādiḥ saṃśodhayettathetyantaḥ pāṭhaḥ ja.. pustake nāsti /
292


pūrvato hemakumbhena ghṛtapūrṇena brāhaṇaḥ // 18cd
rūpyakumbhena yāmye ca kṣīrapūrṇena kṣatriyaḥ / 19ab
dadhnā ca tāmrakumbhena vaiśyaḥ paścimagena ca // 19cd
mṛṇmayena jalenodak śūdrāmātyo .abhiṣicayet / 20ab
tato .abhiṣekaṃ nṛpaterbahvṛcapravaro dvijaḥ // 20cd
kurvīta madhunā vipraśchandogaśca kuśodakaiḥ / 21ab
sampātavantaṃ kalaśaṃ tathā gatvā purohitaḥ // 21cd
vidhāya vahnirakṣāntu sadasyeṣu yathāvidhi / 22ab
rājaśriyābhiṣeke ca ye mantrāḥ parikīrttitāḥ // 22cd
taistu dadyānmahābhāga brāhmaṇānāṃ svanaistathā / 23ab
tataḥ purohito gacchedvedimūlantadeva tu 1 // 23cd
śatacchidreṇa pātreṇa sauvarṇenābhiṣecayet / 24ab
yā oṣadhītyoṣadhībhīrathetyuktveti gandhakaiḥ // 24cd
puṣpaiḥ puṣpavatītyeva brāhmaṇeti ca vījakaiḥ 2 / 25ab
ratnairāśuḥ śiśānaśca ye devāśca kuśodakaiḥ // 25cd
yajurvedyatharvvavedī 3 gandhadvāreti saṃspṛśet / 26ab
śiraḥ kaṇṭhaṃ rocanayā sarvatīrthodakairdvijāḥ // 26cd
gītavādyādinirghoṣaiścāmaravyajanādibhiḥ / 27ab
sarvauṣadhimayaṃ kumbhaṃ dhārayeyurnṛpāgrataḥ // 27cd
taṃ paśyeddarpaṇaṃ rājā ghṛtaṃ vai maṅgalādikaṃ / 28ab
abhyarcya viṣṇuṃ brahmāṇamindrādīṃśca graheśvarān 4 // 28cd


1 vedimūlantathaiva tu iri kha.. /
2 dīpakairiti ṅa.. /
3 yajurvedyatha ṛgvedī iti ṅa.. /
4 grahādikāniti kha.. , ga.. , gha.. ca /
293


vyāghracarmmottarāṃ śayyāmupaviṣṭaḥ purohitaḥ / 29ab
madhuparkkādikaṃ dattvā paṭṭabandhaṃ prakārayet // 29cd
rājñomukuṭabandhañca pañcacarmmottaraṃ dadet / 30ab
dhruvādyairiti ca viśed vṛṣajaṃ vṛṣadaṃśajaṃ // 30cd
dvīpijaṃ siṃhajaṃ vyāghrajātañcarmma tadāsane / 31ab
amātyasacivādīṃśca pratīhāraḥ pradarśayet // 31cd
gojāvigṛhadānādyaiḥ sāṃvatsarapurohitau / 32ab
pūjayitvā dvijān prārcya hyanyabhūgonnamukhyakaiḥ // 32cd
vahniṃ pradakṣiṇīkṛtya guruṃ natvātha pṛṣṭhataḥ / 33ab
vṛṣamālabhya gāṃ vatsāṃ pūjayitvātha mantritaṃ // 33cd
aśvamāruhya nāgañca pūjayettaṃ samāruhet / 34ab
paribhramedrājamārge balayuktaḥ pradakṣiṇaṃ // 34cd
puraṃ viśecca dānādyaiḥ prārcya sarvān visarjjayet // 35// 35ab


ityāgneye mahāpurāṇe rājābhiṣeko nāma aṣṭādaśādhikadviśatatamo .adhyāyaḥ //

Chapter 219

athonaviṃśādhikadviśatatamo .adhyāyaḥ /

abhiṣekamantrāḥ /
puṣkara uvāca /
rājadevādyabhiṣekamantrānvakṣye .aghamarddanān / 1ab
kumbhāt kuśodakaiḥ siñcettena sarvaṃ hi siddhyati // 1cd
294

surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ / 2ab
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ // 2cd
bhavantu vijayāyaite indrādyā daśadiggatāḥ / 3ab
rudro dharmo manurddakṣo ruciḥ śraddhā ca sarvadā // 3cd
bhṛguratrirvasiṣṭhaśca sanakaśca sanandanaḥ / 4ab
sanatkumāro .aṅgirāśca pulastyaḥ pulahaḥ kratuḥ // 4cd
marīciḥ kaśyapaḥ pāntu prajeśāḥ pṛthivīpatiḥ / 5ab
prabhāsurā vahirṣada agniṣvāttāśca pāntu te // 5cd
kravyādāścopahūtāśca ājyapāśca sukālinaḥ / 6ab
agnibhiścābhiṣiñcantu lakṣmyādyā dharmmavallabhāḥ // 6cd
ādityādyāḥ kaśyapasya bahuputrasya 1 vallabhāḥ / 7ab
kṛśāśvasyāgniputrasya bhāryyāścāriṣṭhaneminaḥ // 7cd
aśvinyādyāśca candrasya pulahasya 2 tathā priyāḥ / 8ab
bhūtā ca kapiśā daṃṣṭrī surasā saramā danuḥ // 8cd
śyenī bhāsī tathā krauñcī dhṛtarāṣṭrī śukī tathā / 9ab
patnyastvāmabhiṣiñcantu aruṇaścārkkasārathiḥ // 9cd
āyatirnniyatīrātrirnnidrā lokasthitau sthitāḥ / 10ab
umā menā śacī pāntu dhūmornnānirṛtirjjaye // 10cd
gaurī śivā ca ṛddhiśca velā caiva naḍvalā / 11ab
aśiknī ca 3 tathā jyotsnā devapatnyo vanaspatiḥ // 11cd
mahākalpaśca kalpaśca manvantarayugāni ca / 12ab


1 devaputrasyeti ja.. /
2 pulastyasyeti ga.. , gha.. , ja.. ca /
3 asitā ceti ṅa.. /
295


saṃvatsarāṇi varṣāṇi pāntu tvāmayanadvayaṃ // 12cd
ṛtavaśca tathā māsā pakṣā rātryahanī tathā / 13ab
sandhyātithimuhūrttāśca kālasyāvayavākṛtiḥ // 13cd
sūryyādyāśca grahāḥ pāntu manuḥ svāyambhuvādikaḥ / 14ab
svāyambhuvaḥ svārociṣa auttamistāmaso manuḥ // 14cd
raivataścākṣuṣaḥ ṣaṣṭho vaivasvata iheritaḥ / 15ab
sāvarṇo brahmaputraśca dharmaputraśca rudrajaḥ // 15cd
dakṣajo raucyabhautyau ca manavastu caturddaśa / 16ab
viśvabhuk ca vipaścicca sucittiśca śikhī vibhuḥ // 16cd
manojavastathaujasvī baliradbhutaśāntayaḥ / 17ab
vṛṣaśca ṛtadhāmā ca divaspṛk kavirindrakaḥ // 17cd
revantaśca kumāraśca tathā vatsavināyakaḥ / 18ab
vīrabhadraśca nandī ca viśvakarmā purojavaḥ // 18cb
ete tvāmabhiṣiñcantu suramukhyāḥ samāgatāḥ / 19ab
nāsatyau devabhiṣajau dhruvādyā vasavo .aṣṭa ca // 19cd
daśa cāṅgiraso vedāstvābhiṣiñcantu siddhaye / 20ab
ātmā hyāyurmano dakṣo madaḥ prāṇastathaiva ca // 20cd
haviṣmāṃśca gariṣṭhaśca ṛtaḥ satyaśca pāntu vaḥ / 21ab
kraturddakṣo vasuḥ satyaḥ kālakāmo dhurirjaye // 21cd
purūravā mādravāśca viśvedevāśca rocanaḥ / 22ab
aṅgārakādyāḥ sūryyastvānnirṛtiśca tathā yamaḥ // 22cd
ajaikapādahirvradhro dhūmaketuśca rudrajāḥ 1 / 23ab


1 rudrakā iti ga.. , gha.. , ṅa.. , ña.. ca /
296


bharataśca tathā mṛtyuḥ kāpāliratha kiṅkiṇiḥ // 23cd
bhavano bhāvanaḥ pāntu svajanyaḥ svajanastathā 1 / 24ab
kratuśravāśca mūrddhā ca yājano .abhyuśanāstathā // 24cd
prasavaścāvyayaścaiva dakṣaśca bhṛgavaḥ surāḥ / 25ab
mano .anumantā prāṇaśca navopānaśca vīryyavān // 25cd
vītihotro nayaḥ sādhyo haṃso nārāyaṇo .avatu / 26ab
vibhuścaiva prabhuścaiva devaśreṣṭhā jagaddhitāḥ // 26cd
dhātā mitro .aryamā pūṣā śakro .atha varuṇo bhagaḥ / 27ab
tvaṣṭā vivasvān savitā viṣṇurdvādaśa bhāskarāḥ // 27cd
ekajyotiśca dvijyotistriścaturjyotireva ca / 28ab
ekaśakro dviśakraśca triśakraśca mahābalaḥ // 28cd
indraśca metyādiśatu tataḥ pratimakṛttathā / 29ab
mitaśca sammitaścaiva amitaśca mahābalaḥ // 29cd
ṛtajit satyajiccaiva suṣeṇaḥ senajittathā / 30ab
atimitro .anumitraśca purumitro .aparājitaḥ // 30cd
ṛtaśca ṛtavāg dhātā vidhātā 2 dhāraṇo dhruvaḥ / 31ab
vidhāraṇo mahātejā vāsavasya paraḥ sakhā // 31cd
īdṛkṣaścāpyadṛkṣaśca 3 etādṛgamitāśanaḥ / 32ab
krī.ṛitaśca sadṛkṣaśca sarabhaśca mahātapāḥ // 32cd


1 sujanastatheti kha.. , gha.. ca /
2 viśvātmeti ṅa.. /
3 īdṛkṣaścānyadṛkṣaśceti cha.. /
297


dharttā dhuryyo dhurirbhīma abhimuktaḥ kṣapātsaha 1 / 33ab
dhṛtirvvasuranādhṛṣyo 2 rāmaḥ kāmo jayo virāṭ // 33cd
devā ekonapañcāśanmarutastvāmavantu te / 34ab
citrāṅgadaścitrarathaḥ citrasenaśca vai kaliḥ // 34cd
urṇāyurugrasenaśca dhṛtarāṣṭraśca nandakaḥ / 35ab
hāhā hūhūrnāradaśca viśvāvasuśca tumburuḥ // 35cd
ete tvāmabhiṣiñcantu gandharvā vijayāya te / 36ab
pāntu te kurupā mukhyā divyāścāpsarasāṅgaṇāḥ // 36cd
anavadyā sukeśī ca menakāḥ saha janyayā 3 / 37ab
kratusthalā ghṛtācī ca viśvācī puñjikasthalā // 37cd
pramlocā corvvaśī rambhā pañcacū.ṛā tilottamā / 38ab
citralekhā lakṣmaṇā ca puṇḍarīkā ca vāruṇī // 38cd
prahlādo virocano .atha balirvvāṇo .atha tatsutāḥ / 39ab
ete cānye .abhiṣiñcantu dānavā rākṣasāstathā // 39cd
hetiścaiva prahetiśca vidyutsphurjathuragrakāḥ / 40ab
yakṣaḥ siddhārmakaḥ pātu māṇibhadraśca nandanaḥ // 40cd
piṅgākṣo dyutimāṃścaiva puṣpavanto jayāvahaḥ / 41ab
śaṅkhaḥ padmaśca makaraḥ kacchapaśca nidhirjaye // 41cd
piśācā ūrddhvakeśādyā bhūtā bhūmyādivāsinaḥ / 42ab
mahākālaṃ puraskṛtya narasiṃhañca mātaraḥ // 42cd


1 abhimuktaḥ kṣamāsaheti ṅa.. /
2 anādhṛṣta iti ga.. , gha.. ,ña.. ca /
3 saha kanyayeti ja.. /
298


guhaḥ skando viśākhastvānnaigameyo .abhiṣiñcatu / 43ab
ḍākinyo yāśca yoginyaḥ khecarā bhūcarāśca yāḥ // 43cd
garu.ṛaścāruṇaḥ pāntu sampātipramukhāḥ khagāḥ / 44ab
anantādyā mahānāgāḥ śeṣavāsukitakṣakāḥ // 44cd
airāvato mahāpadmaḥ kambalāśvatarāvubhau / 45ab
śaṅkhaḥ karkoṭakaścaiva dhṛtarāṣṭro dhanañjayaḥ // 45cd
kumudairāvaṇau padmaḥ puṣpadanto .atha vāmanaḥ / 46ab
supratīko .añjano nāgāḥ pāntu tvāṃ sarvvataḥ sadā // 46cd
paitāmahastathā haṃso vṛṣabhaḥ śaṅkarasya ca / 47ab
durgāsiṃhaśca pāntu tvāṃ yamasya mahiṣastathā // 47cd
uccaiḥśravāścāśvapatistathā dhanvantariḥ sadā / 48ab
kaustubhaḥ śaṅkarājaśca vajraṃ śūlañca cakrakaṃ // 48cd
nandako .astrāṇi rakṣantu dharmmaśca vyavasāyakaḥ / 49ab
citraguptaśca daṇḍaśca piṅgalo mṛtyukālakau // 49cd
bālakhilyādimunayo vyāsavālmīkimukhyakāḥ / 50ab
pṛthurdilīpo bharato duṣyantaḥ śakrajidvalī 1 // 50cd
mallaḥ kakutsthaścānena yuvanāśvo jayadrathaḥ / 51ab
māndhātā mucukundaśca pāntu tvāñca purūravāḥ // 51cd
vāstudevāḥ pañcaviṃśattattvāni vijayāya te / 52ab
rukmabhaumaḥ śilābhaumaḥ patālo nīlamūrttikaḥ 2 // 52cd


1 śatrujidvalo iti ka.. , kha.. ca /
2 nīlamṛttika iti kha.. , gha.. , cha.. , ja.. , ña.. , ṭa.. ca / nīlamūrddhaja iti ṅa.. /
299


pītaraktaḥ kṣitiścaiva śvetabhaumo rasātalaṃ / 53ab
bhūlloko .atha bhuvarmukhyā jamvūdvīpādayaḥ śriye // 53cd
uttarāḥ kuravaḥ pāntu ramyā hiraṇyakastathā 1 / 54ab
bhadrāśvaḥ ketumālaśca varṣaścaiva valāhakaḥ // 54cd
harivarṣaḥ kimpuruṣa indradvīpaḥ kaśerumān / 55ab
tāmravarṇo gabhastimān nāgadvīpaśca saumyakaḥ // 55cd
gandharvo varuṇo yaśca navamaḥ pāntu rājyadāḥ / 56ab
himavān hemakūṭaśca niṣadho nīla eva ca // 56cd
śvetaśca śṛṅavān merurmālyavān gandhamādanaḥ / 57ab
mahendro malayaḥ sahyaḥ śaktimānṛkṣavān giriḥ // 57cd
vindhyaśca pāripātraśca girayaḥ śāntidāstu te / 58ab
ṛgvedādyāḥ ṣaḍaṅgāni itihāsapurāṇakaṃ // 58cd
āyurvedaśca gandharvvadhanurvedopavedakāḥ / 59ab
śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṅgatiḥ // 59cd
chandogāni ca vedāśca mīmāṃsā nyāyavistaraḥ / 60ab
dharmaśāstraṃ purāṇañca vidyā hyetāścaturdaśa // 60cd
sāṅkhyaṃ yogaḥ pāśupataṃ vedā vai pañcarātrakaṃ / 61ab
kṛtāntapañcakaṃ hyetad gāyatrī ca śivā tathā // 61cd
durgā vidyā ca gāndhārī pāntu tvāṃ śāntidāśca te / 62ab
lavaṇekṣusurāsarpidadhidugdhajalābdhayaḥ // 62cd
catvāraḥ sāgarāḥ pāntu tīrthāni vividhāni ca / 63ab


1 hairaṇyakastatheti gha.. , ṅa.. , ja.. ca / hiraṇmayaśtatheti cha.. /
300


puṣkaraśca prayāgaśca prabhāso naimiṣaḥ paraḥ // 63cd
gayāśīrṣo brahmaśirastīrthamuttaramānasaṃ / 64ab
kālodako nandikuṇḍastīrthaṃ pañcanadastathā // 64cd
bhṛgutīrthaṃ prabhāsañca tathā cāmarakaṇṭakaṃ / 65ab
jambumārgaśca vimalaḥ kapilasya tathāśramaḥ // 65cd
gaṅgādvārakuśāvarttau vindhyako nīlaparvataḥ / 66ab
varāhaparvataścaiva tīrthaṅkaṇakhalaṃ tathā // 66cd
kālañjaraśca kedāro rudrakoṭistathaiva ca / 67ab
vārāṇasī mahātīrthaṃ vadaryyāśrama eva ca // 67cd
dvārakā śrīgiristīrthaṃ tīrthañca puruṣottamaḥ / 68ab
śālagrāmotha vārāhaḥ sindhusāgarasaṅgamaḥ // 68cd
phalgutīrthaṃ vindusaraḥ karavīrāśramastathā / 69ab
nadyo gaṅgāsarasvatyaḥ śatadrugaṇḍakī tathā // 69cd
acchodā ca vipāśā ca vitastā devikā nadī / 70ab
kāverī varuṇā caiva niścarā gomatī nadī // 70cd
pārā carmaṇvatī rūpā mandākinī mahānadī / 71ab
tāpī payoṣṇī veṇā ca gaurī vaitaraṇī tathā // 71cd
godāvarī bhīmarathī tuṅgabhadrā praṇī tathā / 72ab
candrabhāgā śivā gaurī abhiṣiñcantu pāntu vaḥ 1 // 72cd


ityāgneye mahāpurāṇe abhiṣekamantrā nāmonaviṃśatyadhikadviśatatamo .adhyāyaḥ //


1 abhiṣiñcantu pānta ceti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , ña.. , ṭa.. ca /
301


Chapter 220

atha viṃśatyadhikadviśatatamo .adhyāyaḥ /

sahāyasampattiḥ /
puṣkara uvāca /
so .abhiṣiktaḥ sahāmātyo jayecchatrūnnṛpottamaḥ / 1ab
rājñā senāpatiḥ kāryo brāhmaṇaḥ kṣatriyo .atha vā // 1cd
kulīno nītiśāstrajñaḥ pratīhāraśca nītivit / 2ab
dūtaśca priyavādī syādakṣīṇo .atibalānvitaḥ // 2cd
tāmbūladhārī nā strī vā bhaktaḥ kleśasahapriyaḥ / 3ab
sāndhivigrahikaḥ kāryyaḥ ṣāḍguṇyādiviśāradaḥ // 3cd
khaḍgadhārī rakṣakaḥ syātsārathiḥ syādbalādivit / 4ab
sūdādhyakṣo hito vijño mahānasagato hi saḥ // 4cd
sabhāsadastu dharmajñā lekhako .akṣaraviddhitaḥ / 5ab
āhvānakālavijñāḥ syurhitā dauvārikā janāḥ // 5cd
ratnādijño dhanādhyakṣaḥ anudvāre hito naraḥ / 6ab
syādāyurvedavidvaidyo gajadhyakṣo .atha hayādivit // 6cd
jitaśramo gajāroho hayādhyakṣo hayādivat / 7ab
durgādhyakṣo hito dhīmān sthapatirvāstuvedavit // 7cd
yantramukte pāṇimukte amukte muktadhārite / 8ab
astrācāryyo niyuddhe ca kuśalo nṛpaterhitaḥ // 8cd
vṛddhaścāntaḥpurādhyakṣaḥ pañcāśadvārṣikāḥ striyaḥ / 9ab
302

saptatyavdāstu puruṣāścareyuḥ sarvakarmasu // 9cd
jāgratsyādāyudhāgāre jñātvā vṛttirvidhīyate / 10ab
uttamādhamamadhyāni buddhvā karmāṇi pārthivaḥ // 10cd
uttamādhamamadhyāni puruṣāṇi niyojayet / 11ab
jyecchuḥ pṛthivīṃ rājā sahāyānanayoddhitān // 11cd
dharmiṣṭhān dharmakāyeṣu śūrān saṅgrāmakarmasu / 12ab
nipuṇānarthakṛtyeṣu 1 sarvatra ca tathā śucīn // 12cd
strīṣu ṣaṇḍānniyuñjīta tīkṣṇān dāruṇakarmasu / 13ab
yo yatra vidito rājñā śucitvena tu tannaraṃ // 13cd
dharme cārthe ca kāme ca niyuñjītādhame .adhamān / 14ab
rājā yathārhaṃ kuryyācca upādhābhiḥ parīkṣitān // 14cd
samantro ca yathānyāyāt kuryyāddhastivanecarān / 15ab
tatpadānveṣaṇe yattānadhyakṣāṃstatra kārayet // 15cd
yasmin karmaṇi kauśalyaṃ yasya tasmin niyojayet / 16ab
pitṛpaitāmahān bhṛtyān sarvakarmasu yojayet // 16cd
vinā dāyādakṛtyeṣu tatra te hi samāgatāḥ / 17ab
pararājagṛhāt prāptān janān saṃśrayakāmyayā 2 // 17cd
duṣṭānapyatha vā .aduṣṭān saṃśrayeta prayatnataḥ / 18ab
duṣṭaṃ jñātvā viśvasenna tadvṛttiṃ varttayedvaśe // 18cd
deśāntarāgatān pārśve cāraijñātvā hi pūjayet / 19ab
śatravo .agnivarṣaṃ sarpo nistriṃśamapi caikataḥ // 19cd


1 ripananarthakṛtyeṣviti kha.. /
2 janānāśrayakāmyayeti kha.. /
303


bhṛtyā vaśiṣṭaṃ vijñeyāḥ kubhṛṭyāśca tathaikataḥ / 20ab
cāracakṣurbhavedrājā niyuñjīta sadācarān // 20cd
janasyāvihitān saumyāṃstathājñātān parasparaṃ / 21ab
vaṇijo mantrakuśalān sāṃvatsaracikitsakān // 21cd
tathā pravrajitākārān balābalavivekinaḥ / 22ab
naikasya rājā śraddadhyācchraddadhyād bahuvākyataḥ // 22cd
rāgāparāgau bhṛtyānāṃ janasya ca guṇāguṇān / 23ab
śubhānāmaśubhānāñca jñānaṅkuryyādvaśāya ca // 23cd
anurāgakaraṃ karmma carejjahmādvirāgajaṃ / 24ab
janānurāgayā lakṣmyā rājā syājjanarañjanāt // 24cd


ityāgneye mahāpurāṇe sahāyasampattirnāma viṃśatyadhikadviśatatamo .adhyāyaḥ //

{221A}

atha ekaviṃśādhikadviśatatamo .adhyāyaḥ /

puṣkara uvāca /
bhṛtyaḥ kuryāttu rājājñāṃ śiṣyavatsacchriyaḥ pateḥ / 1ab
na kṣipedvacanaṃ rājño anukūlaṃ priyaṃ vadet // 1cd
rahogatasya vaktavyamapriyaṃ yaddhitaṃ bhavet / 2ab
na niyukto haredvittaṃ nopekṣettasya mānakaṃ // 2cd
rājñaśca na tathākāryyaṃ veśabhāṣāviceṣṭitaṃ / 3ab
antaḥpuracarādhyakṣo vairabhūtairnnirākṛtaiḥ // 3cd
304

saṃsargaṃ na vrajedbhṛtyo rājño guhyañca gopayet / 4ab
pradarśya kauśalaṃ kiñcidrājānantu viśeṣayet // 4cd
rājñā yacchrāvitaṃ guhyaṃ na talloke prakāśayet / 5ab
ājñāpyamāne vānyasmin kiṅkaromīti vā vadet // 5cd
vastraṃ ratnamalaṅkāraṃ rājñā dattaṃ ca dhārayet 1 / 6ab
nānirddiṣṭo 2 dvāri viśennāyogye bhuvi rājadṛk // 6cd
jṛmbhānniṣṭhīvanaṅkāsaṃ kopaṃ paryyantikāśrayaṃ / 7ab
bhṛkuṭīṃ vātamudgāraṃ tatsamīpe visarjayet 3 // 7cd
svaguṇākhyāpane yuktyā parāneva prayojayet 4 / 8ab
śāṭhyaṃ laulyaṃ sapaiśūnyaṃ nāstikyaṃ kṣudratā tathā // 8cd
cāpalyañca parityājyaṃ nityaṃ rājānujīvinā / 9ab
śrutena vidyāśilpaiśca saṃyojyātmānamātmanā // 9cd
rājasevāntataḥ kuryādbhūtaye bhūtivarddhanaḥ 5 / 10ab
namaskāryāḥ sadā cāsya putravallabhamantriṇaḥ // 10cd
sacivairnnāsya viśvāso rājacittapriyañcaret / 11ab
tyajedviraktaṃ raktāttu vṛttimīheta rājavit // 11cd
apṛṣṭaścāsya na brūyāt kāmaṃ kuryyāttathāpadi / 12ab
prasanno vākyasaṅgrāhī rahasye na ca śaṅkate // 12cd


1 rājñā .adattaṃ na dhārayediti kha.. /
2 nānirdiṣte iti kha.. , ga.. , gha.. , ña.. ca /
3 vivarjayediti ga.. , gha.. , ja.. , ṭa.. ca /
4 niyojayediti ga.. , gha.. , ña.. ca /
5 bhūtivarddhinīmiti ga.. , ṭa.. ca /
305


kuśalādiparipraśnaṃ samprayacchati cāsanaṃ / 13ab
tatkathāśravaṇāddhṛṣṭo apriyāṇyapi nandate // 13cd
alpaṃ dattaṃ pragṛhṇāti smaret kathāntareṣvapi / 14ab
iti raktasya karttavyaṃ sevāmanyasya varjayet // 14cd


ityāgneye mahāpurāṇe anujīvivṛttaṃ nāma viṃśatyadhikadviśatatamo .adhyāyaḥ //

{221B}

athaikaviṃśatyadhikadviśatatamo .adhyāyaḥ /

durgasampattiḥ /
puṣkara uvāca /
durgasampattimākhyāsye durgadeśe vasennṛpaḥ / 1ab
vaiśyaśūdrajanaprāyo .ahyanāhāryyastathāparaiḥ // 1cd
kiñcidbrāhmaṇasaṃyukto bahukarmmakarastathā / 2ab
adevamātṛko bhaktajalo deśaḥ praśasyate // 2cd
parairapīḍītaḥ puṣpaphaladhānyasanvitaḥ 1 / 3ab
agamyaḥ paracakrāṇāṃ vyālataskaravarjitaḥ // 3cd
ṣaṇṇāmekatamaṃ durgaṃ tatra kṛtvā vasedbalī / 4ab
dhanurdurgaṃ mahīdurgaṃ naradurgaṃ tathaiva ca // 4cd
vārkṣañcaivāmbudurgañca giridurgañca bhārgava / 5ab
sarvottamaṃ śailadurgamabhedyaṃ cānyabhedanaṃ // 5cd


1 puṣpaphaladhānyadhanānvita iti ga.. , gha.. , ña.. , ṭa.. ca /
306


purantatra ca haṭṭādyadevatāyatanādikaṃ / 6ab
anuyantrāyudhopetaṃ sodakaṃ durgamuttamaṃ // 6cd
rājarakṣāṃ pravakṣyāmi rakṣyo bhūpo viṣāditaḥ / 7ab
pañcāṅgastu śirīṣaḥ syānmūtrapiṣṭo viṣārddanaḥ // 7cd
śatāvarī chinnaruhā viṣaghnī taṇḍulīyakaṃ / 8ab
koṣātakī ca kalhārī brāhmī citrapaṭolikā // 8cd
maṇḍūlaparṇī vārāhī dhātryānandakameva ca / 9ab
unmādinī somarājī viṣaghnaṃ ratnameva ca // 9cd
vāstulakṣaṇasaṃyukte vasan durge surānyajet / 10ab
prajāśca pālayedduṣṭāñjayeddānāni dāpayet // 10cd
devadravyādiharaṇāt kalpantu narake vaset / 11ab
devālayāni kurvīta devapūjārato nṛpaḥ // 11cd
surālayāḥ pālanīyāḥ sthāpanīyāśca devatāḥ / 12ab
mṛṇmayāddārujaṃ puṇyaṃ dārujādiṣṭakāmayaṃ // 12cd
aiṣṭakācchailajaṃ puṇyaṃ śailajāt svarṇaratnajaṃ / 13ab
krīḍan suragṛhaṃ kurvan bhuktimuktimavāpnuyāt // 13cd
citrakvad gītavādyādiprekṣaṇīyādidānakṛt / 14ab
tailājyamadhudugdhādyaiḥ snāpya devaṃ divaṃ vrajet // 14cd
pūjayet pālayedviprān dvijasvanna harennṛpaḥ / 15ab
suvarṇamekaṃ gāmekāṃ bhūmerapyekamaṅgulaṃ // 15cd
harannarakamāpnoti yāvadāhūtasamplavaṃ / 16ab
durācāranna dviṣecca sarvapāpeṣvapi sthitaṃ // 16cd
naivāsti brāhmaṇabadhāt pāpaṃ gurutaraṃ kvacit / 17ab
307

adaivaṃ daivataṃ kuryyuḥ kuryyurddaivamadaivataṃ // 17cd
brāhmaṇā hi mahābhāgāstānnamasyetsadaiva tu 1 / 18ab
brāhmaṇī rudatī hanti kulaṃ rājyaṃ prajāstathā // 18cd
sādhvīstrīṇāṃ pālanañca rājā kuryyācca dhārmikaḥ / 19ab
striyā prahṛṣṭayā bhāvyaṃ gṛhakāryaikadakṣayā // 19cd
susaṃskṛtopaskarayā vyaye cāmuktahastayā / 20ab
yasmai dadyātpitā tvenāṃ śuśrūṣettaṃ patiṃ sadā // 20cd
mṛte bharttari svaryyāyāt brahmacarye sthitāṅganā / 21ab
paraveśmarucirnnasyānna syāt kalahaśālinī // 21cd
maṇḍanaṃ varjayennārī tathā proṣitabhartṛkā / 22ab
devatārādhanaparā tiṣṭhedbhartṛhite ratā // 22cd
dhārayenmaṅgalārthāya kiñcidābharaṇantathā / 23ab
bhartrāgniṃ yā viśennārī sāpi svagamavāpnuyāt // 23cd
śriyaḥ sampūjanaṅkāryyaṃ gṛhasammārjanādikaṃ / 24ab
dvādaśyāṃ kārttike viṣṇuṃ gāṃ savatsāṃ dadettathā // 24cd
sāvitryā rakṣito bharttā satyācāravratena ca 2 / 25ab
saptamyāṃ mārgaśīrṣe tu site .abhyarcya divākaraṃ // 25cd
putrānāpnoti ca strīha nātra kāryyā vicāraṇā // 26// 26ab


ityāgneye mahāpurāṇe rājadharmo nāma ekaviṃśatyadhikadviśatatamo .adhyāyaḥ //


1 tānna hiṃsyādyadaiva tu iti ja.. /
2 satyavān suvratena ceti gha.. , ña.. ca /
308


Chapter 222

atha dvāviṃśatyadhikadviśatatamo .adhyāyaḥ /

rājadharmāḥ /
puṣkara uvāca /
grāmasyādhipatiṃ kuryyāddaśagrāmādhipaṃ nṛpaḥ / 1ab
śatagrāmādhipañcānyaṃ tathaiva viṣayeśvaraṃ // 1cd
teṣāṃ bhogavibhāgaśca bhavet karmmānurūpataḥ / 2ab
nityameva tathā kāryyaṃ teṣāñcāraiḥ parīkṣaṇaṃ // 2cd
grāme doṣān samutpannān grāmeśaḥ prasamaṃ nayet / 3ab
aśakto daśapālasya sa tu gatvā nivedayet // 3cd
śrutvāpi daśapālo .api tatra yuktimupācaret / 4ab
vittādyāpnoti rājā vai viṣayāttu surakṣitāt // 4cd
dhanavāndharmmamāpnoti dhanavān kāmamaśnute / 5ab
ucchidyante vinā hyarthaiḥ 1 kriyā grīṣme saridyathā // 5cd
viśeṣo nāsti lokeṣe patitasyādhanasya ca / 6ab
patitānna tu gṛhṇanti daridro na prayacchati // 6cd
dhanahīnasya bhāryyāpi naikā syādupavarttinī 2 / 7ab
rāṣṭrapīḍākaro rājā narake vasate ciraṃ // 7cd
nityaṃ rājñā tathā bhāvyaṃ garbhiṇī sahadharmmiṇī / 8ab
yathā svaṃ sukhamutsṛjya garbhasya sukhamāvahet 3 // 8cd


1 vinā hyarthamiti gha.. , ña.. ca /
2 naiva syādvaśavarttinīti kha.. , ṭa.. ca / naiva syādvaśavarttinīti gha.. , ja.. , ña.. ca /
3 sukhamāharediti ja.. , ṭa.. ca /
309


kiṃ yajñaistapasā tasya prajā yasya na rakṣitāḥ / 9ab
surakṣitāḥ prajā yasya svargastasya gṛhopamaḥ // 9cd
arakṣitāḥ prajā yasya narakaṃ tasya mandiraṃ / 10ab
rājā ṣaḍbhāgamādatte sukṛtādduṣkṛtādapi // 10cd
dharmmāgamo rakṣaṇācca pāpamāpnotyarakṣaṇāt / 11ab
subhagā viṭabhīteva rājavallabhataskaraiḥ // 11cd
bhakṣyamāṇāḥ prajā rakṣyāḥ kāyasthaiśca viśeṣataḥ / 12ab
rakṣitā tadbhayebhyastu rājño bhavati sā prajā 1 12cd
arakṣitā sā bhavati teṣāmeveha bhojanaṃ / 13ab
duṣṭasammarddanaṃ kuryyācchāstroktaṃ karamādadet 2 // 13cd
koṣe praveśayedarddhaṃ nityañcārddhaṃ dvije dadet 3 / 14ab
nidhiṃ dvijottamaḥ prāpya gṛhṇīyātsakalaṃ tathā // 14cd
caturthamaṣṭamaṃ bhāgaṃ tathā ṣoḍaśamaṃ dvijaḥ / 15ab
varṇakrameṇa dadyācca nidhiṃ pātre tu dharmmataḥ // 15cd
anṛtantu vadan daṇḍyaḥ 4 suvittasyāṃśamaṣṭamaṃ / 16ab
praṇaṣṭasvāmikamṛkthaṃ rājātryabdaṃ nidhāpayet // 16cd
arvāk tryabdāddharet svāmī pareṇa nṛpatirharet / 17ab
mamedamiti yo brūyāt so .arthayukto yathāvidhi // 17cd
sampādya rūpasaṅkhyādīn svāmī tad dravyamarhati / 18ab


1 satprajā iti gha.. , ña.. ca /
2 subhagā viṭabhītevetyādiḥ, karamādadedityantaḥ pāṭhaḥ jha.. pustake nāsti /
3 dvije .arpayediti ña.. , ṭa.. ca /
4 anṛtaṃ vadato grāhyamiti ṭa.. /
310


bāladāyādikamṛkthaṃ 1 tāvadrājānupālayet // 18cd
yāvatsyātsa samāvṛtto yāvadvātītaśaiśavaḥ / 19ab
bālaputrāsu caivaṃ syādrakṣaṇaṃ niṣkalāsu ca // 19cd
pativratāsu ca strīṣu vidhabāsvāturāsu ca / 20ab
jīvantīnāntu tāsāṃ ye saṃhareyuḥ svavāndhavāḥ // 20cd
tāñchiṣyāccauradaṇḍena dhārmmikaḥ pṛthivīpatiḥ / 21ab
sāmānyato hṛtañcauraistadvai dadyāt svayaṃ nṛpaḥ // 21cd
caurarakṣādhikāribhyo rājāpi hṛtamāpnuyāt / 22ab
ahṛte yo hṛtaṃ brūyānniḥsāryo daṇḍya eva saḥ // 22cd
na tadrājñā pradātavyaṃ gṛhe yad gṛhagairhṛtaṃ / 23ab
svarāṣṭrapaṇyādādadyādrājā viṃśatimaṃ dvija // 23cd
śulkāṃśaṃ paradeśācca kṣayavyayaprakāśakaṃ / 24ab
jñātvā saṅkalpayecchulkaṃ lābhaṃ vaṇigyathāpnuyāt // 24cd
viṃśāṃśaṃ lābhamādadyāddaṇḍanīyastato .anyathā / 25ab
strīṇāṃ pravrajitānāñca 2 taraśulkaṃ vivarjayet // 25cd
tareṣu dāsadoṣeṇa naṣṭaṃ dāsāṃstu dāpayet / 26ab
śūkadhānyeṣu ṣaḍbhāgaṃ śimbidhānye tathāṣṭamaṃ // 26cd
rājā vanyārthamādadyāddeśakālānurūpakaṃ / 27ab
pañcaṣaḍbhāgamādadyād rājā paśuhiraṇyayoḥ // 27cd
gandhauṣadhirasānāñca puṣpamūlaphalasya ca / 28ab


1 bāladāyādikaṃ yuktamiti kha.. , ga.. , gha.. , ña.. ca /
2 strīṇāñcaiva dvijātīnāmiti ṭa.. /
311


patraśākatṛṇānāñca vaṃśavaiṇavacarmmaṇāṃ // 28cd
vaidalānāñca bhāṇḍānāṃ sarvasyāśmamayasya ca / 29ab
ṣaḍbhāgameva cādadyān madhumāṃsasya sarpiṣaḥ // 29cd
mriyannapi na cādadyād brāhmaṇebhyastathā karaṃ / 30ab
yasya rājñastu viṣaye śrotriyaḥ sīdati kṣudhā // 30cd
tasya sīdati tadrāṣṭraṃ vyādhidurbhikṣataskaraiḥ / 31ab
śrutaṃ vṛttantu vijñāya vṛttiṃ tasya prakalpayet // 31cd
rakṣecca sarvatastvenaṃ pitā putramivaurasaṃ / 32ab
saṃrakṣyamāṇo rājñā yaḥ kurute dharmamanvahaṃ // 32cd
tenāyurvarddhate rājño draviṇaṃ rāṣṭrameva ca / 33ab
karmma kuryurnnarendrasya māsenaikañca 1 śilpinaḥ // 33cd
bhuktamātreṇa ye cānye svaśarīropajīyinaḥ // 34// 34ab


ityāgneye mahāpurāṇe rājadharmo nāma dvāviṃśatyadhikadviśatatamo .adhyāyaḥ //

Chapter 223

atha trayoviṃśatyadhikadviśatatamo .adhyāyaḥ /

rājadharmāḥ /
puṣkara uvāca /
vakṣye .antaḥpuracintāṃ ca dharmādyāḥ puruṣārthakāḥ / 1ab
anyonyarakṣayā teṣāṃ sevā kāryā striyā nṛpaiḥ // 1cd


1 māsenaikeneti cha.. , ja.. ca /
312


dharmamūlo .arthaviṭapastathā karmmaphalo mahān / 2ab
trivargapādapastatra rakṣayā phalabhāg bhavet // 2cd
kāmādhīnāḥ 1 striyo rāma tadarthaṃ ratnasaṅgrahaḥ / 3ab
sevyāstā nātisevyāśca bhūbhujā viṣayaiṣiṇā // 3cd
āhāro maithunannidrā sevyā nāti hi rug bhavet / 4ab
mañcādhikāre 2 karttavyāḥ striyaḥ sevyāḥ svarāmikāḥ 3 // 4cd
duṣṭānyācarate 4 yā tu nābhinandati tatkathāṃ / 5ab
aikyaṃ dviṣadbhirvrajati garvaṃ vahati coddhatā // 5cd
cumbitā mārṣṭi vadanaṃ dattanna bahu manyate / 6ab
svapityādau prasuptāpi tathā paścādvibudhyate // 6cd
spṛṣṭā dhunoti gātrāṇi gātrañca viruṇaddhi yā / 7ab
īṣacchṛṇoti vākyāni priyāṇyapi parāṅmukhī // 7cd
na paśyatyagradattantu jaghanañca nigūhati / 8ab
dṛṣṭe vivarṇavadanā mitreṣvatha parāṅmukhī 5 // 8cd
tatkāmitāsu ca strīsu madhyastheva ca lakṣyate / 9ab
jñātamaṇḍanakālāpi na karoti ca maṇḍanaṃ // 9cd
yā sā viraktā tāntyaktvā sānurāgāṃ striyambhajet 6 / 10ab
dṛṣṭvaiva hṛṣṭā bhavati vīkṣite ca parāṅmukhī // 10cd


1 kāmādharā iti gha.. , ña.. ca /
2 lajjādhikāre iti kha.. , cha.. ca /
3 suvāsikā iti ka.. /
4 dviṣṭānyācakṣate iti ña.. /
5 na paśyatyagradattantvityādiḥ, mitreṣvatha parāṅmukhītyantaḥ pāṭhaḥ ja.. pustake nāsti /
6 striyaṃ vrajediti gha.. , ña.. ca /
313


dṛśyamānā tathā .anyatra dṛṣṭiṃ kṣipati cañcalāṃ / 11ab
tathāpyupāvarttayituṃ naiva śaknotyaśeṣataḥ // 11cd
vivṛṇīti tathāṅgāni svasyā guhyāni bhārgava / 12ab
garhitañca tathaivāṅgaṃ prayatnena nigūhati // 12cd
taddarśane ca kurute bālāliṅganacumbanaṃ / 13ab
ābhāṣyamāṇā bhavati satyavākyā tathaiva ca // 13cd
spṛṣṭā pulakitairaṅgaiḥ svedenaiva ca bhujyate / 14ab
karoti ca tathā rāma sulabhadravyayācanaṃ // 14cd
tataḥ svalpamapi prāpya karoti paramāṃ mudaṃ / 15ab
nāmasaṅkīrttanādeva muditā bahu manyate // 15cd
karajāṅkāṅkitānyasya phalāni preṣayatyapi / 16ab
tatpreṣitañca hṛdaye vinyasatyapi cādarāt // 16cd
āliṅganaiśca gātrāṇi limpatīvāmṛtena yā / 17ab
supte svapityathādau ca tathā tasya vibudhyate // 17cd
urū spṛśati cātyarthaṃ suptañcainaṃ vibudhyate / 18ab
kapitthacūrṇayogena tathā daghnaḥ srajā tathā // 18cd
ghṛtaṃ sugandhi bhavati dugdhaiḥ kṣiptaistathā yavaiḥ / 19ab
bhojyasya kalpanaivaṃ syādgandhamuktiḥ pradarśyate // 19cd
śaucamācamanaṃ rāma tathaiva ca virecanaṃ / 20ab
bhāvanā caiva pākaśca bodhanaṃ dhūpanantathā // 20cd
vāsanañcaiva nirddiṣṭaṃ karmmāṣṭakamidaṃ smṛtaṃ / 21ab
kapitthavilvajamvāmrakaravīrakapallavaiḥ // 21cd
kṛtvodakantu yaddravyaṃ śaucitaṃ śaucanantu tat / 22ab
314

teṣāmabhāve śaucantu mṛgadarpāmbhasā bhavet // 22cd
nakhaṃ kuṣṭhaṃ ghanaṃ māṃsī spṛkkaśaileyajaṃ jalaṃ / 23ab
tathaiva kuṅkumaṃ lākṣā candanāgurunīradaṃ 1 // 23cd
saralaṃ devakāṣṭhañca 2 karpūraṃ kāntayā saha / 24ab
bālaḥ kundurukaścaiva gugguluḥ śrīnivāsakaḥ // 24cd
saha sarjarasenaivaṃ dhūpadravyaikaviṃśatiḥ / 25ab
dhūpadravyagaṇādasmādekaviṃśādyathecchayā // 25cd
dve dve dravye samādāya sarjabhāgairnniyojayet / 26ab
nakhapiṇyākamalayaiḥ saṃyojya madhunā tathā // 26cd
dhūpayogā bhavantīha yathāvat svecchayā kṛtāḥ / 27ab
tvacannāḍīṃ phalantailaṃ kuṅkumaṃ granthi pravartakaṃ 3 // 27cd
śaileyantagaraṃ krāntāṃ colaṅkarpūrameva ca 4 / 28ab
māṃsīṃ surāñca kuṣṭhañca snānadravyāṇi nirdiśet // 28cd
etebhyastu samādāya dravyatrayamathecchayā / 29ab
mṛgadarpayutaṃ snānaṃ kāryaṃ kandarpavarddhanaṃ // 29cd
tvaṅmurānaladaistulyairvālakārddhasamāyutaiḥ / 30ab
snānamutpalagandhi syāt satailaṃ kuṅkumāyate // 30cd
jātīpuṣasugandhi syāt tagarārddhena yojitaṃ / 31ab
saddhyāmakaṃ syādvakulaistulyagandhi manoharaṃ // 31cd


1 candanāguruśailajamiti kha.. , cha.. ca /
2 devadāruśceti gha.. , ña.. ca /
3 granthiparṇakamiti ga.. , gha.. , ña.. ca /
4 saha sarjarasenetyādiḥ colaṃ karpūrameva cetyantaḥ pāṭhaḥ ṭa.. pustake nāsti /
315


mañjiṣṭhātagaraṃ colaṃ tvacaṃ vyaghranakhaṃ nakhaṃ / 32ab
gandhapatrañca vinyasya gandhatailaṃ bhavecchubhaṃ // 32cd
tailaṃ nipīḍitaṃ rāma tilaiḥ puṣpādhivāsitaiḥ / 33ab
vāsanāt puṣpasadṛśaṃ gandhena tu bhaved dhruvaṃ // 33cd
elālavaṅgakakkolajātīphalaniśākarāḥ / 34ab
jātīpatrikayā sārddhaṃ svatantrā mukhavāsakāḥ // 34cd
karpūraṃ kuṅkumaṃ kāntā mṛgadarpaṃ hareṇukaṃ / 35ab
kakkolailālavaṅgañca jātau kośakameva ca // 35cd
tvakpatraṃ truṭimustau ca latāṃ kastūrikaṃ tathā / 36ab
kaṇṭakāni lavaṅgasya phalapatre ca jātitaḥ // 36cd
kaṭukañca 1 phalaṃ rāma kārṣikāṇyupakalpayet / 37ab
taccūrṇe khadiraṃ sāraṃ dadyātturyaṃ tu vāsitaṃ 2 // 37cd
sahakārarasenāsmāt karttavyā guṭikāḥ śubhāḥ 3 / 38ab
mukha nyastāḥ sugandhāstā mukharogavināśanāḥ // 38cd
pūgaṃ prakṣālitaṃ samyak pañcapallavavāriṇā / 39ab
śaktyā tu guṭikādravyairvāsitaṃ mukhavāsakaṃ // 39cd
kaṭukaṃ dantakāṣṭhañca gomūtre vāsitaṃ tryahaṃ / 40ab
kṛtañca pūgavadrāma mukhasaugandhikārakaṃ // 40cd
tvakpathyayoḥ samāvaṃśau śaśibhāgārddhasaṃyutau / 41ab
nāgavallīsamo bhāti mukhavāso manoharaḥ // 41cd


1 kandukañceti kha.. , cha.. ca /
2 dadyātturthaṃ tulonmitamiti ṭa.. , cha.. ca /
3 kakkolailetyādiḥ guṭikāḥ śubhā ityantaḥ pāṭhaḥ gha.. , ja.. pustakadvaye nāsti /
316


evaṃ kuryāt sadā strīṇāṃ rakṣaṇaṃ pṛthivīpatiḥ / 42ab
na cāsāṃ viśvasejjātu putramāturviśeṣataḥ // 42cd
na svapet strīgṛhe rātrau viśvāsaḥ kṛtrimo bhavet // 43// 43ab


ityāgneye mahāopurāṇe strīrakṣādikāmaśāstraṃ nāma trayoviṃśatyadhikadviśatatamo .adhyāyaḥ //

Chapter 224

atha caturviṃśatyadhikadviśatatamo .adhyāyaḥ /

rājadharmāḥ /
puṣkara uvāca /
rājaputrasya rakṣā ca karttavyā pṛthivīkṣitā / 1ab
dharmārthakāmaśāstrāṇi dhanurvedañca śikṣayet // 1cd
śilpāni śikṣayeccaivamāptairmithyāpriyaṃvadaiḥ / 2ab
śarīrarakṣāvyājena rakṣiṇo .asya niyojayet // 2cd
na cāsya saṅgo dātavyaḥ kruddhalubdhavimānitaiḥ / 3ab
aśakyantu guṇādhānaṃ karttuṃ taṃ bandhayet mukhaiḥ // 3cd
adhikāreṣu sarveṣu vinītaṃ viniyojayet / 4ab
mṛgayāṃ pānamakṣāṃśca rājyanāśaṃstyajennṛpaḥ // 4cd
divāsvapnaṃ vṛthāṭyāñca vākpāruṣyaṃ vivarjayet / 5ab
nindāñca daṇḍapāruṣyamarthadūṣaṇamutsṛjet // 5cd
ākārāṇāṃ samuchedo durgādīnāmasatkriyā / 6ab
317

arthānāṃ dūṣaṇaṃ proktaṃ viprakīrṇatvameva ca // 6cd
adeśakāle yaddānamapātre dānameva ca / 7ab
artheṣu dūṣaṇaṃ proktamasatkarmapravarttanaṃ // 7cd
kāmaṃ krodhaṃ madaṃ mānaṃ lobhaṃ darpañca varjayet / 8ab
tato bhṛtyajayaṅkṛtvā paurajānapadaṃ jayet // 8cd
jayedvāhyānarīn paścādvāhyāśca trividhārayaḥ / 9ab
guravaste yathā pūrvaṃ kulyānantarakṛtrimāḥ // 9cd
pitṛpaitāmahaṃ mitraṃ sāmantañca tathā ripoḥ / 10ab
kṛtrimañca mahābhāga mitrantrividhamucyate // 10cd
svāmyamātyañjanapadā durgaṃ daṇdastathaiva ca / 11ab
koṣo mitrañca dharmajña saptāṅgaṃ rājyamucyate // 11cd
mūlaṃ svāmī sa vai rakṣyastasmādrājyaṃ 1 viśeṣataḥ / 12ab
rājyāṅgadrohiṇaṃ hanyātkāle tīkṣṇo mṛdurbhavet // 12cd
evaṃ lokadvayaṃ rājño bhṛtyairhāsaṃ vivarjayet / 13ab
bhṛtyāḥ paribhavantīha nṛpaṃ harṣaṇasatkathaṃ // 13cd
lokasaṅgrahaṇārthāya kṛtakavyasano bhavet / 14ab
smitapūrvābhibhāṣī syāt lokānāṃ rañjanaṃ caret // 14cd
dīrghasūtrasya nṛpateḥ karmahānirdhruvaṃ bhavet / 15ab
rāge darpe ca māne ca drohe pāpe ca karmaṇi // 15cd
apriye caiva vaktavye dīrghasūtraḥ praśasyate / 16ab
guptamantro bhavedrājā nāpado guptamantrataḥ // 16cd


1 tasmādrāṣṭramiti kha.. , ga.. , gha.. , cha.. , ja.. , ña.. , ṭa.. ca /
318


jñāyate hi kṛtaṃ karmma nārabdhaṃ tasya rājyakaṃ 1 /] 17ab
ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca // 17cd
netravaktavikārābhyāṃ gṛhyate .antargataṃ punaḥ / 18ab
naikastu mantrayen mantraṃ na rājā bahubhiḥ saha // 18cd
bahubhirmantrayet kāmaṃ rājā mantrān pṛthak pṛthak / 19ab
mantriṇāmapi no kuryān mantrī mantraprakāśanaṃ // 19cd
kvāpi kasyāpi 2 viśvāso bhavatīha sadā nṛṇāṃ / 20ab
niścayaśca tathā mantre kāryya ekena sūriṇā // 20cd
naśyedavinayādrājā rājyañca vinayāllabhet / 21ab
traividyebhyastrayīṃ vidyāṃ daṇḍanītiñca śāśvatīṃ // 21cd
ānvīkṣikīñcārthavidyāṃ vārttārambhāṃśca lokataḥ / 22ab
jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ // 22cd
pūjyā devā dvijāḥ sarve dadyāddānāni teṣu ca / 23ab
dvije dānañcākṣayo .ayaṃ nidhiḥ kaiścinna nāśyate // 23cd
saṅgrāmeṣvanivarttitvaṃ prajānāṃ paripālanaṃ / 24ab
dānāni brāhmaṇānāñca rājño niḥśreyasamparaṃ // 24cd
kṛpaṇānāthavṛddhānāṃ vidhavānāñca yoṣitāṃ / 25ab
yogakṣemañca vṛttiñca tathaiva parikalpayet // 25cd
varṇāśramavyavasthānaṃ kāryantāpasapūjanaṃ / 26ab
na viśvasecca sarvatra tāpaseṣu ca viśvaset // 26cd
viśvāsayeccāpi parantattvabhūtena hetunā / 27ab


1 tasya karmakamiti kha.. /
2 kvacit kasyāpi iti kha.. , ga.. , gha.. , ja.. , ṭa.. ca /
319


vakaviccintayedarthaṃ siṃhavacca parākramet // 27cd
vṛkavaccāvalumpeta śaśavacca viniṣpatet / 28ab
dṛḍhaprahārī ca bhavet tathā śūkaravannṛpaḥ // 28cd
citrakāraśca śikhivad dṛḍhabhaktistathāśvavat / 29ab
bhavecca madhurābhāṣī tathā kokilavannṛpaḥ // 29cd
kākaśaṅkī bhavennityamajñātāṃ vasatiṃ vaset / 30ab
nāparīkṣitapūrvañca bhojanaṃ śayanaṃ spṛśet // 30cd
nāvijñātāṃ striyaṃ gacchennājñātāṃ nāvamārudvet / 31ab
rāṣṭrakarṣī bhrasyate ca rājyārthāccaiva jīvitāt // 31cd
bhṛto vatso jātabalaḥ karmayogyo yathā bhavet / 32ab
tathā rāṣṭraṃ mahābhāga bhṛtaṃ karmasahaṃ bhavet // 32cd
sarvaṃ karmedamāyattaṃ vidhāne daivapauruṣe / 33ab
tayordaivamacintyaṃ hi pauruṣe vidyate kriyā // 33cd
janānurāgaprabhavā rājño rājyamahīśriyaḥ // 34// 34ab


ityāgneye mahāpurāṇe rājadharmo nāma caturviṃśatyadhikadviśatatamo .adhyāyaḥ //

Chapter 225

atha pañcaviṃśatyadhikadviśatatamo .adhyāyaḥ /

rājadharmāḥ /
puṣkara uvāca /
svameva karma daivākhyaṃ viddhi dehāntarārjitaṃ / 1ab
tasmāt pauruṣameveha śreṣṭhamāhurmanīṣiṇaḥ // 1cd
320

pratikūlaṃ tathā daivaṃ pauruṣeṇa vihanyate / 2ab
sāttvikāt karmmaṇaḥ pūrvāt siddhiḥ syātpauruṣaṃ vinā // 2cd
pauruṣaṃ daivasampattyā kāle phalati bhārgava / 3ab
daivaṃ puruṣakāraśca dvayaṃ puṃsaḥ phalāvahaṃ // 3cd
kṛṣervṛṣṭisamāyogāt kāle syuḥ phalasiddhayaḥ / 4ab
sadharmmaṃ pauruṣaṃ kuryānnālaso na ca daivavān // 4cd
sāmādibhirupāyaistu sarve siddhyantyupakramāḥ / 5ab
sāma copapradānañca bhedadaṇḍau tathāparau // 5cd
māyopekṣendrajālañca upāyāḥ sapta tāñchṛṇu / 6ab
dvividhaṃ kathitaṃ sāma tathyañcātathyameva ca // 6cd
tatrāpyatathyaṃ sādhūnāmākrośāyaiva jāyate / 7ab
mahākulīnā hyṛjavo dharmanityā jitendriyāḥ // 7cd
sāmasādhyā atathyaiśca gṛhyante rākṣasā api / 8ab
tathā taduprakārāṇāṃ kṛtānāñcaiva varṇanaṃ // 8cd
parasparantu ye dviṣṭāḥ kruddhabhītāvamānitāḥ / 9ab
teṣānbhedaṃ prayuñjīta paramaṃ darśayedbhayaṃ 1 // 9cd
ātmīyān darśayedāśāṃ yena doṣeṇa bibhyati / 10ab
parāstenaiva te bhedyā rakṣyo vai jñātibhedakaḥ // 10cd
sāmantakoṣo vāhyastu mantrāmātyātmajādikaḥ 2 / 11ab
antaḥkoṣañcopaśāmya kurvan śatrośca taṃ jayet // 11cd
upāyaśreṣṭhaṃ dānaṃ syāddānādubhayalokabhāk / 12ab
na so .asti nāma dānena vaśago yo na jāyate // 12cd


1 parasmāddarśayedbhayamiti ña.. /
2 mantrāmātyānujādika iti ña.. /
321


dānavāneva śaknoti saṃhatān bhedituṃ parān / 13ab
trayāsādhyaṃ sādhayettaṃ daṇḍena ca kṛtena ca // 13cd
daṇḍe sarvaṃ sthitaṃ daṇḍo nāśayedduṣpraṇīkṛtaḥ / 14ab
adaṇḍyān daṇḍayannaśyeddaṇḍyānrājāpyadaṇḍayan // 14cd
daivadaityoraganarāḥ siddhā bhūtāḥ patatriṇaḥ / 15ab
utkrameyuḥ svamaryādāṃ yadi daṇḍān na pālayet // 15cd
yasmādadāntān damayatyadaṇḍyāndaṇḍayatyapi / 16ab
damanāddaṇḍanāccaiva tasmāddaṇḍa vidurbudhāḥ // 16cd
tejasā durnnirīkṣyo hi rājā bhāskaravattataḥ / 17ab
lokaprasādaṃ gaccheta darśanāccandravattataḥ // 17cd
jagadvyāpnoti vai cārairato rājā samīraṇaḥ / 18ab
doṣanigrahakāritvādrājā vaivasvataḥ prabhuḥ // 18cd
yadā dahati durbuddhiṃ tadā bhavati pāvakaḥ / 19ab
yadā dānaṃ dvijātibhyo dadyāt tasmāddhaneśvaraḥ // 19cd
dhanadhārāpravarṣitvāddevādau varuṇaḥ smṛtaḥ / 20ab
kṣamayā dhārayaṃllokān pārthivaḥ pārthivo bhavet // 20cd
utsāhamantraśaktyādyai rakṣedyasmāddharistataḥ // 21// 21ab


ityāgneye mahāpurāṇe sāmādyupāyo nāma pañcaviṃśatyadhikadviśatatamo .adhyāyaḥ //
322

Chapter 226

atha ṣaḍviṃśatyadhikadviśatatamo .adhyāyaḥ /

rājadharmāḥ /
puṣkara uvāca /
daṇḍapraṇayanaṃ vakṣye yena rājñaḥ parā gatiḥ / 1ab
triyavaṃ kṛṣṇalaṃ viddhi māṣastatpañcakaṃ bhavet // 1cd
kṛṣṇalānāṃ tathā ṣaṣṭyā 1 karṣārdhaṃ rāma kīrttitaṃ / 2ab
suvarṇaśca vinirddiṣṭo rāma ṣoḍaśamāpakaḥ // 2cd
niṣkaḥ suvarṇāścatvāro dharaṇaṃ daśabhistu taiḥ / 3ab
tāmrarūpyasuvarṇānāṃ manametat prakīrttitaṃ // 3cd
tāmrakaiḥ kārṣiko rāma proktaḥ kārṣāpaṇo budhaiḥ / 4ab
paṇānāṃ dve śate sārddhaṃ prathamaḥ sāhasaḥ smṛtaḥ 2 // 4cd
madhyamaḥ paca vijeyaḥ sahasramapi cottamaḥ / 5ab
caurairamūṣito yastu mūṣito .asmīti bhāṣate // 5cd
tatpradātari bhāpāle sa daṇḍyastāvadeva tu / 6ab
yo yāvadviparītārthaṃ mithyā vā yo vadettu taṃ // 6cd
tau nṛpeṇa hyadharmajñau dāpyau taddviguṇaṃ damaṃ 3 / 7ab
kūṭasākṣyantu kurvāṇāṃstrīn varṇāṃśca pradāpayet // 7cd
vivāsayedbrāhmaṇantu bhojyo vidhirnna hīrataḥ / 8ab
nikṣepasya samaṃ mūlyaṃ daṇḍyo nikṣepabhuk tathā // 8cd


1 tathā cāṣṭau iti cha.. , ja.. ca /
2 tāmrikaiḥ kārṣika ityādiḥ, sāhasaḥ smṛta ityantaḥ pāṭhaḥ jha.. pustake nāsti /
3 yo yāvadityādiḥ, taddviguṇaṃ damamityantaḥ pāṭhaḥ jha.. pustake nāsti /
323


vastrādikasya dharmmajña tathā dharmo na hīyate / 9ab
yo nikṣepaṃ ghātayati yaścānikṣipya yācate // 9cd
tāvubhau cauravacchāsyau daṇḍyau vā dviguṇaṃ dama / 10ab
ajñānādyaḥ pumān kuryyāt paradravyasya vikrayaṃ // 10cd
nirddoṣo jñānapūrvakantu cauravaddaṇḍamarhati 1 / 11ab
mūlyamādāya yaḥ śilpaṃ na dadyād daṇḍya eva saḥ // 11cd
pratiśrutyāpradātāraṃ suvarṇaṃ daṇḍayennṛpaḥ / 12ab
bhṛtiṃ gṛhya na kuryyādyaḥ karmāṣṭau kṛṣṇalā damaḥ // 12cd
akāle tu tyajan bhṛtyaṃ daṇḍyaḥ syāttāvadeva tu / 13ab
krītvā vikrīya vā kiñcidyasyehānuśayo bhavet // 13cd
so .antardaśāhāttatsvāmī dadyāccaivādadīta ca / 14ab
pareṇa tu daśāhasya nādadyānnaiva dāpayet // 14cd
ādadaddhi dadaccaiva rājñā daṇḍyaḥ śatāni ṣaṭ / 15ab
vare doṣānavikhyāpya yaḥ kanyāṃ varayediha 2 // 15cd
dattāpyadattā sā tasya rājñā daṇḍyaḥ śatadvayaṃ / 16ab
pradāya kanyāṃ yo .anyasmai punastāṃ samprayacchati // 16cd
daṇḍaḥ kāryyo narendreṇa tasyāpyuttamasāhasaḥ / 17ab
satyaṅkāreṇa vācā ca yuktaṃ puṇyamasaṃśayaṃ // 17cd
lubdho .anyatra ca vikretā ṣaṭśataṃ daṇḍamarhati / 18ab
dadyāddhenuṃ na yaḥ pālo gṛhītvā bhaktavetanaṃ // 18cd
sa tu daṇḍyaḥ śataṃ rājñā suvarṇaṃ vāpyarakṣitā / 19ab


1 cauravadvadhamarhatoti gha.. , ña.. ca /
2 varayedyadi iti gha.. , ña.. ca /
324


dhanuḥśataṃ parīṇāho grāmasya tu samantataḥ // 19cd
dviguṇaṃ triguṇaṃ vāpi nagarasya ca kalpayet / 20ab
vṛtiṃ tatra prakurvīta yāmuṣṭro nāvalokayet // 20cd
tatrāparivṛte dhānye hiṃsite naiva daṇḍanaṃ / 21ab
gṛhantaḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran // 21cd
śatāni pañca daṇḍyāḥ syādajñānād dviśato damaḥ / 22ab
maryādābhedakāḥ sarve daṇḍyāḥ prathamasāhasaṃ // 22cd
śataṃ brāhmaṇamākruśya kṣatriyo daṇḍamarhati / 23ab
vaiśyaśca dviśataṃ rāma śūdraśca badhamarhati // 23cd
pañcāśadbrāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane / 24ab
vaiśye vāpyarddhapañcāśacchūdre dvādaśako damaḥ // 24cd
kṣatriyasyāpnuyādvaiśyaḥ sāhasaṃ pūrvameva tu / 25ab
śūdraḥ kṣatriyamākruśya jihvācchedanamāpnuyāt // 25cd
dharmopadeśaṃ viprāṇāṃ śūdraḥ kurvaṃśca daṇḍabhāk / 26ab
śrutadeśādivitathī dāpyo dviguṇasāhasaṃ // 26cd
uttamaḥ sāhasastasya yaḥ pāpairuttamān kṣipet / 27ab
pramādādyairmayā proktaṃ prītyā daṇḍārddhamarhati // 27cd
mātaraṃ pitaraṃ jyeṣṭhaṃ bhrātaraṃ śvaśuraṃ guruṃ / 28ab
ākṣārayañcchataṃ daṇḍyaḥ panthānaṃ cādadadguroḥ // 28cd
antyajātirdvijātintu yenāṅgenāparādhnuyāt / 29ab
tadevacchedayettasya kṣipramevāvicārayan // 29cd
avaniṣṭhīvato darpād dvāvoṣṭhau chedayennṛpaḥ / 30ab
apamūtrayato meḍhramapaśabdayato gudaṃ // 30cd
325

utkṛṣṭāsanasaṃsthasya nīcasyādhonikṛntanaṃ / 31ab
yo yadaṅgaṃ ca rujayettadaṅgantasya karttayet // 31cd
arddhapādakarāḥ kāryā gogajāśvoṣṭraghātakāḥ / 32ab
vṛkṣantu viphalaṃ kṛttvā suvarṇaṃ daṇḍamarhati // 32cd
dviguṇaṃ dāpayecchinne pathi sīmni jalāśaye / 33ab
dravyāṇi yo haredyasya jñānato .ajñānato .apivā // 33cd
sa tasyotpādya tuṣṭintu rājñe dadyāttato damaṃ / 34ab
yastu rajjuṃ ghaṭaṃ kūpāddharecchindyācca tāṃ prapāṃ // 34cd
sa daṇḍaṃ prāpnuyān māsaṃ daṇḍyaḥ syāt prāṇitā.ṛane / 35ab
dhānyaṃ daśabhyaḥ kumbhebhyo harato .abhyadhikaṃ badhaḥ // 35cd
śeṣe .apyekādaśaguṇaṃ tasya daṇḍaṃ prakalpayet / 36ab
suvarṇarajatādīnāṃ nṛstrīṇāṃ haraṇe badhaḥ // 36cd
yena yena yathāṅgena steno nṛṣu viceṣṭate / 37ab
tattadeva haredasy pratyādeśāya pārthivaḥ // 37cd
brāhmaṇaḥ śākadhānyādi alpaṃ gṛhṇanna doṣabhāk / 38ab
godevārthaṃ haraṃścāpi hanyādduṣṭaṃ badhīdyataṃ // 38cd
gṛhakṣetrāpaharttāraṃ tathā patnyabhigāminaṃ / 39ab
agnidaṃ garadaṃ hanyāttathā cābhyudyatāyudhaṃ // 39cd
rājā gavābhicārādyaṃ hanyāccaivātatāyinaḥ / 40ab
parastriyaṃ na bhāṣeta pratiṣiddho viśenna hi // 40cd
adaṇḍyā strī bhavedrājñā varayanto patiṃ svayaṃ / 41ab
uttamāṃ sevamānaḥ strīṃ jaghanyo badhamarhati // 41cd
bharttāraṃ laṅghayedyā tāṃ śvabhiḥ saṅghātayet striyaṃ / 42ab
326

savarṇadūṣitāṃ kuryyāt piṇḍamātropajīvinīṃ // 42cd
jyāyasā dūṣitā nārī muṇḍanaṃ samavāpnuyāt / 43ab
vaiśyāgame tu viprasya kṣatriyasyāntyajāgame // 43cd
kṣatriyaḥ prathamaṃ vaiśyo daṇḍyaḥ śūdrāgame bhavet / 44ab
gṛhītvā vetanaṃ veśyā lobhādanyatra gacchati // 44cd
vetanandviguṇaṃ dadyāddaṇdañca dviguṇaṃ tathā / 45ab
bhāryā putrāśca dāsāśca śiṣyo bhrātā ca sodaraḥ // 45cd
kṛtāparādhāstāḍyāḥ syūrajvā veṇudalena vā / 46ab
pṛṣṭhe na mastake hanyāccaurasyāpnoti kilviṣaṃ // 46cd
rakṣāsvadhikṛtaiyastu prajā .atyarthaṃ vilupyate / 47ab
teṣāṃ sarvasvamādāya rājā kuryyāt pravāsanaṃ // 47cd
ye niyuktāḥ svakāryeṣu hanyuḥ kāryāṇi karmiṇāṃ / 48ab
nirghṛṇāḥ krūramanasastānniḥsvān kārayennṛpaḥ // 48cd
amātyaḥ prāḍvivāko vā yaḥ kuryyāt kāryyamanyathā / 49ab
tasya sarvasvamādāya taṃ rājā vipravāsayet // 49cd
gurutalpe bhayaḥ kāryyaḥ surāpāṇe surādhvajaḥ / 50ab
steyeṣu śvapadaṃ vidyād brahmahatyāśiraḥ pumān // 50cd
śūdrādīn ghātayedrājā pāpān viprān pravāsayet / 51ab
mahāpātakināṃ vittaṃ varuṇāyopapādayet // 51cd
grāmeṣvapi ca ye keciccaurāṇāṃ bhaktadāyakāḥ / 52ab
bhāṇḍārakoṣadāścaiva sarvāṃstānapi ghātayet // 52cd
rāṣṭreṣu rāṣṭrādhikṛtān sāmantān pāpino haret / 53ab
sandhiṃ kṛtvā tu ye cauryaṃ rātrau kurvanti taskarāḥ // 53cd
327

teṣāṃ cchitvā nṛpo hastau tīkṣṇe śūle niveśayet / 54ab
ta.ṛāgadevatāgārabhedakān ghātayennṛpaḥ // 54cd
samutsṛjedrājamārge yastvamedhyamanāpadi / 55ab
sa hi kārṣāpaṇandaṇḍyastamamedhyañca śodhayet // 55cd
pratimāsaṅkramabhido dadyuḥ pañcaśatāni te / 56ab
samaiśca viṣamaṃ yo vā carate mūlyato .api vā // 56cd
samāpnuyānnaraḥ pūrvaṃ damaṃ madhyamameva vā / 57ab
dravyamādāya vaṇijāmanargheṇāvarundhatāṃ // 57cd
rājā pṛthak pṛthak kuryyāddaṇḍamuttamasāhasaṃ / 58ab
dravyāṇāṃ dūṣako yaśca praticchandakavikrayī // 58cd
madhyamaṃ prāpnuyāddaṇḍaṃ kūṭakarttā tathottamaṃ / 59ab
kalahāpakṛtaṃ deyaṃ daṇḍaśca dviguṇastataḥ // 59cd
abhakṣyabhakṣye vipre vā śūdre vā kṛṣṇalo damaḥ / 60ab
tulāśāsanakarttā ca kūṭakṛnnāśakasya ca // 60cd
ebhiśca vyavaharttā yaḥ sa dāpyo damamuttamaṃ / 61ab
viṣāgnidāṃ patiguruviprāpatyapramāpiṇīṃ // 61cd
vikarṇakaranāsauṣṭhī kṛtvā gobhiḥ pravāsayet / 62ab
kṣetraveśmagrāmavanavidārakāstathā narāḥ // 62cd
rājapatnyabhigāmī ca dagdhavyāstu kaṭāgninā / 63ab
ūnaṃ vāpyadhikaṃ vāpi likhedyo rājaśāsanaṃ // 63cd
pārajāyikacaurau ca muñcato daṇḍa uttamaḥ / 64ab
rājayānāsanāroḍhurdaṇḍa uttamasāhasaḥ // 64cd
yo manyetājito .asmīti nyāyenāpi parājitaḥ / 65ab
328

tamāyāntaṃ parājitya 1 daṇḍayed dviguṇaṃ damaṃ // 65cd
āhvānakārī badhyaḥ syādanāhūtamathāhvayan / 66ab
dāṇḍikasya ca yo hastādabhimuktaḥ palāyate // 66cd
hīnaḥ puruṣakāreṇa tad dadyāddāṇḍiko dhanaṃ // 67// 67ab


ityāgneye mahāpurāṇe daṇḍapraṇayanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo .adhyāyaḥ //

Chapter 227

atha saptaviṃśatyadhikadviśatatamo .adhyāyaḥ /

yuddhayātrā /
puṣkara uvāca /
yadā manyeta nṛpatirākrandena balīyasā / 1ab
pārṣṇigrāho .abhibhūto me tadā yātrāṃ prayojayet // 1cd
puṣtā yodhā bhṛṭā bhṛtyāḥ prabhūtañca balaṃ mama / 2ab
mūlarakṣāsamartho .asmi tairgatvā 2 śivire vrajet // 2cd
śatrorvā vyasane yāyāt daivādyaiḥ pīḍitaṃ paraṃ / 3ab
bhūkampo yāndiśaṃ yāti yāñca keturvyadūṣayat // 3cd
vidviṣṭanāśakaṃ sainyaṃ sambhūtāntaḥprakopanaṃ 3 / 4ab
śarīrasphuraṇe dhanye tathā susvapradarśane // 4cd
nimitte śakune dhanye jāte śatrupuraṃ vrajet / 5ab


1 punarjitveti ga.. , gha.. , ja.. ca /
2 tairvṛtvā iti sādhuḥ /
3 sambhūtāntaḥkopadamiti kha.. , cha.. ca /
329


padātināgabahulāṃ senāṃ prāvṛṣi yojayet // 5cd
hemante śiśire caiva rathavājisamākulāṃ / 6ab
caturaṅgabalopetāṃ vasante vā śaranmukhe 1 // 6cd
senā padātibahulā śatrūn jayati sarvadā / 7ab
aṅgadakṣiṇabhāge tu śastaṃ prasphuraṇaṃ bhavet // 7cd
na śastantu tathā vāme pṛṣṭhasya hṛdayasya ca / 8ab
lāñchanaṃ piṭakañcaiva vijñeyaṃ sphuraṇaṃ tathā // 8cd
viparyyayeṇābhihitaṃ savye strīṇāṃ śubhaṃ bhavet / 9ab


ityāgneye mahāpurāṇe yātrā nāma saptaviṃśatyadhikadviśatatamo .adhyāyaḥ //

Chapter 228

athāṣṭāviṃśatyadhikaśatatamo .adhyāyaḥ /

svapnādhyāyaḥ /
puṣkara uvāca /
svapnaṃ śaubhāśubhaṃ vakṣye duḥkhapraharaṇantathā / 1ab
nābhiṃ vinānyatra gātre tṛṇavṛkṣasamudbhavaḥ // 1cd
cūrṇaṃ mūrddhni kāṃsyānāṃ muṇḍanaṃ nagnatā tathā / 2ab
malināmbaradhāritvamabhyaṅgaḥ paṅkadigdhatā // 2cd
uccāt prapatanañcaiva vivāho gītameva ca / 3ab
tantrīvādyavinodaśca dolārohaṇameva ca // 3cd
arjanaṃ padmalohānāṃ sarpāṇāmatha māraṇaṃ / 4ab


1 śaradyatheti ña.. , ṭa.. ca /
330


raktapuṣpadrumāṇāñca caṇḍālasya tathaiva ca // 4cd
varāhaśvakharoṣṭrāṇāṃ tathā cārohaṇakriyā / 5ab
bhakṣaṇaṃ pakṣimāṃsānāṃ tailasya kṛśarasya ca 1 // 5cd
mātuḥ praveśo jaṭhare citārohaṇameva ca / 6ab
śakradhvajābhipatanaṃ patanaṃ śaśisūryyayoḥ // 6cd
divyāntarīkṣabhaumānāmutpātānāñca darśanaṃ / 7ab
devadvijātibhūpānāṃ gurūṇāṅkopa eva ca // 7cd
narttanaṃ hasanañcaiva vivāho gītameva ca 2 / 8ab
tantrīvādyavihīnānāṃ vādyānāmapi vādanaṃ // 8cd
srotovahādhogamanaṃ snānaṃ gomayavāriṇā / 9ab
paṅkodakena ca tathā maśītoyena vāpyatha // 9cd
āliṅganaṃ kumārīṇāṃ puruṣāṇāñca maithunaṃ 3 / 10ab
hāniścaiva svagātrāṇāṃ vireko vamanakriyā // 10cd
dakṣiṇāśāpragamanaṃ vyādhinābhibhavastathā / 11ab
phalānāmupahāniśca dhātūnāṃ bhedanaṃ tathā // 11cd
gṛhāṇāñcaiva patanaṃ gṛhasammārjanantathā / 12ab
krīḍā piśācakravyādavānarāntyanarairapi // 12cd
parādabhibhavaścaiva tasmācca vyasanodbhavaḥ / 13ab
kāṣāyavastradhāritvaṃ tadvastraiḥ krīḍanaṃ tathā 4 // 13cd


1 tantrīvādyavinodaścetyādiḥ, tailasya kṛśarasya cetyantaḥ pāṭhaḥ cha.. , jha.. pustakadvaye nāsti /
2 vivāhotsava eva ceti ja.. /
3 tāsāmeva ca maithunamiti ja.. /
4 hāniścaivetyādiḥ. krīḍanaṃ tathetyantaḥ pāṭhaḥ ja.. pustake nāsti /
331


snehapānāvagāhau ca raktamālyānulepanaṃ / 14ab
ityadhanyāni svapnāni teṣāmakathanaṃ śubhaṃ // 14cd
bhūyaśca svapanaṃ tadvat kāryyāṃ snānaṃ dvijārccanaṃ / 15ab
tilairhomo haribrahmaśivārkagaṇapūjanaṃ // 15cd
tathā stutiprapaṭhanaṃ puṃsūktādijapastathā / 16ab
svapnāstu prathame yāme 1 saṃvatsaravipākinaḥ // 16cd
ṣaḍbhirmāsairdvitīye tu tribhirmāsairtriyāmikāḥ / 17ab
caturthe tvarddhamāsena daśāhādaruṇodaye // 17cd
ekasyāmatha cedrātrau śubhaṃ vā yadi vā .aśubhaṃ / 18ab
paścādṛṣṭastu yastatra tasya pākaṃ vinirdiśet // 18cd
tasmāttu śobhane svapne paścātsvāpo na śasyate / 19ab
śailaprāsādanāgāśvavṛṣabhārohaṇaṃ hitaṃ // 19cd
drumāṇāṃ śvetapuṣpāṇāṃ gagane ca tathā dvija / 20ab
drumatṛṇodbhavo nābhau tathā ca bahubāhutā // 20cd
tathā ca bahuśīrṣatvaṃ palitodbhava eva ca / 21ab
suśukramālyadhāritvaṃ suśuklāmbaradhāritā // 21cd
candrārkatārāgrahaṇaṃ parimārjanameva ca / 22ab
śakradhvajāliṅganañca dhvajocchrāyakriyā tathā // 22cd
bhūmyabudhārāgrahaṇaṃ 2 śatrūṇāñcaiva vikriyā / 23ab
jayo vivāde dyūte ca saṅgrāme ca tathā dvija // 23cd
bhakṣaṇañcārdramāṃsānāmpāyasasya ca bhakṣaṇaṃ / 24ab
darśanaṃ rudhirasyāpi snānaṃ vā rudhireṇa ca // 24cd


1 prathame bhāge iti kha.. /
2 bhūmyambudhīnāṃ grahaṇamiti ka.. , cha.. , ña.. ca /
332


surārudhiramadyānāṃ pānaṃ kṣīrasya vāpyatha / 25ab
astrairviceṣṭanaṃ bhūmau nirmalaṃ gaganaṃ tathā // 25cd
mukhena dohanaṃ śastaṃ mahiṣīṇāṃ tathā gavāṃ / 26ab
siṃhīnāṃ hastinīnāñca baḍavānāṃ tathaiva ca // 26cd
prasādo devaviprebhyo gurubhyaśca tathā dvija / 27ab
ambhasā cābhiṣekastu gavāṃ śṛṅgacyutena ca // 27cd
candrād bhraṣṭena vā rāma jñeyaṃ rājyapradaṃ hi tat / 28ab
rājyābhiṣekaśca tathā chedanaṃ śiraso .apyatha // 28cd
maraṇaṃ vahnilābhaśca vahnidāho gṛhādiṣu / 29ab
labdheśca rājaliṅgānāṃ tantrīvādyābhivādanaṃ // 29cd
yastu paśyati svapnānte rājānaṃ kuñjaraṃ hayaṃ / 30ab
hiraṇyaṃ vṛṣabhaṅgāñca kuṭumbastasya varddhate // 30cd
vṛṣebhagṛhaśailāgravṛkṣārohaṇarodanaṃ / 31ab
ghṛtaviṣṭhānulepo vā agamyāgamanaṃ tathā // 31cd
sitavastraṃ prasannāmbhaḥ phalī vṛkṣo nabho .amalaṃ // 32// 32ab


ityāgneye mahāpurāṇe svapnādhyāyī nāma aṣṭāviṃśatyadhikadviśatatamo .adhyāyaḥ //

Chapter 229

atha ekonatriṃśadadhikadviśatatamo .adhyāyaḥ /

śakunāni /
puṣkara uvāca /
auṣadhāni ca yuktāni dhānyaṃ kṛṣṇamaśobhanaṃ / 1ab
kārpāsaṃ tṛṇaśuṣkañca gomayaṃ vai dhanāni ca // 1cd
333

aṅgāraṃ guḍasarjau ca 1 muṇḍābhyaktañca nagnakaṃ / 2ab
ayaḥ paṅkaṃ carmmakeśau unmattañca napuṃsakaṃ // 2cd
caṇḍālaśvapacādyāni narā bandhanapālakāḥ / 3ab
garbhiṇī strī ca vidhavāḥ piṇyākādīni vai mṛtaṃ // 3cd
tuṣabhasmakapālāsthibhinnabhāṇḍamaśastakaṃ / 4ab
aśasto vādyaśabdaśca bhinnabhairavajharjharaḥ // 4cd
ehīti purataḥ śabdaḥ śasyate na tu pṛṣṭhataḥ / 5ab
gaccheti paścācchabdo .agryaḥ purastāttu vigarhitaḥ // 5cd
kva yāsi tiṣṭha mā gaccha kinte tatra gatasya ca / 6ab
aniṣṭaśabdā mṛtyarthaṃ kravyādaśca dhvajādigaḥ // 6cd
skhalanaṃ vāhanānāñca śastrabhaṅgastathaiva ca / 7ab
śiroghātaśca dvārādyaiśchatravāsādipātanaṃ // 7cd
harimabhyarcya saṃstutya syādamaṅgalyanāśanaṃ / 8ab
dvitīyantu tato dṛṣṭvā viruddhaṃ praviśedgṛhaṃ // 8cd
śvetāḥ sumanasaḥ śreṣṭhāḥ pūrṇakumbho mahottamaḥ / 9ab
māṃsaṃ matsyā dūraśabdā vṛddha ekaḥ paśustvajaḥ // 9cd
gāvasturaṅgamā nāgā devāśca jvalito .analaḥ / 10ab
dūrvārdragomayaṃ veśyā svarṇarūpyañca ratnakaṃ // 10cd
vacāsiddhārthakauṣadhyo mudga āyudhakhaḍgakaṃ / 11ab
chatraṃ pīṭhaṃ rājaliṅgaṃ śavaṃ ruditavarjitaṃ // 11cd
phalaṃ ghṛṭaṃ dadhi payo akṣatādarśamākṣikaṃ / 12ab
śaṅkha ikṣuḥ śubhaṃ vākyaṃ bhaktavāditagītakaṃ // 12cd


1 guḍasarpau ceti ga.. , gha.. , ña.. ca /
334


gambhīrameghastanitaṃ taḍittuṣṭiśca mānasī / 13ab
ekataḥ sarvaliṅgāni manasastuṣṭirekataḥ // 13cd


ityāgneye mahāpurāṇe māṅgalyādhyāyo nāma ekonatriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 230

atha triṃśadadhikadviśatatamo .adhyāyaḥ /

śakunāni /
puṣkara uvāca /
tiṣṭhato gamane praśne puruṣasya śubhāśubhaṃ / 1ab
nivedayanti śakunā deśasya nagarasya ca // 1cd
sarvaḥ pāpaphalo dīpto nirddiṣṭo daivacintikaiḥ / 2ab
śāntaḥ śubhaphalaścaiva daivajñaiḥ samudāhṛtaḥ // 2cd
ṣaṭprakārā vinirdiṣṭā śakunānāñca dīptayaḥ / 3ab
velādigdeśakaraṇarutajātivibhedataḥ // 3cd
pūrvā pūrvā ca vijñeyā sā teṣāṃ balavattarā / 4ab
divācaro rātricarastathā rātrau divācaraḥ // 4cd
krūreṣu dīptā vijñeyā ṛkṣalagnagrahādiṣu / 5ab
dhūmitā sā tu vijñeyā yāṅgamiṣyati bhāskaraḥ // 5cd
yasyāṃ sthitaḥ sā jvalitā muktā cāṅgāriṇī matā / 6ab
etāstisraḥ smṛtā dīptāḥ pañca śāntāstathāparāḥ // 6cd
335

dīptāyāndiśi digdīptaṃ śakunaṃ parikīrttitaṃ / 7ab
grāmo .araṇyā vane grāmyāstathā ninditapādapaḥ // 7cd
deśe caivāśubhe jñeyo deśadīpto dvijottamaḥ / 8ab
kriyādīpto vinirddiṣṭaḥ svajātyanucitakriyaḥ // 8cd
rutadīptaśca kathito bhinnabhairavanisvanaḥ / 9ab
jātidīptastathā jñeyaḥ kevalaṃ māṃsabhojanaḥ // 9cd
dīptācchānto vinirdiṣṭaḥ sarvairbhedaiḥ prayatnataḥ / 10ab
miśrairmiśro vinirdiṣṭastasya vācyaṃ phalāphalaṃ // 10cd
gośvoṣṭragarddabhaśvānaḥ sārikā gṛhagodhikā / 11ab
caṭakā bhāsakūrmādyāḥ kathitā grāmavāsinaḥ // 11cd
ajāviśukanāgendrāḥ kolo mahiṣavāyasau / 12ab
grāmyāraṇyā vinirddiṣṭāḥ sarve .anye vanagocarāḥ 1 // 12cd
mārjārakukkuṭau grāmyau tau caiva vanagocarau / 13ab
tayorbhavati vijñānaṃ nityaṃ vai rūpabhedataḥ // 13cd
gokarṇaśikhicakrāhvakharahārītavāyasāḥ / 14ab
kulāhakukkubhaśyenapherukhañjanavānarāḥ // 14cd
śataghnacaṭakaśyāmacāsaśyenakapiñjalāḥ / 15ab
tittiraḥ śatapatrañca kapotaśca tathā trayaḥ // 15cd
khañjarīṭakadātyūhaśukarājīvakukkuṭāḥ / 16ab
bhāradvājaśca sāraṅga iti jñeyā divācarāḥ // 16cd
vāguryulūkaśarabhakrauñcāḥ śaśakakacchapāḥ / 17ab
lomāsikāḥ piṅgalikāḥ kathitā rātrigocarāḥ // 17cd


1 sarve .anye ca vanecarā iti jha.. /
336


haṃṣāśca mṛgamārjāranakularkṣabhujaṅgamāḥ / 18ab
vṛkārisiṃhavyāghroṣṭragrāmaśūkaramānuṣāḥ // 18cd
śvāvidvṛṣabhagomāyuvṛkakokilasārasāḥ / 19ab
turaṅgakaupīnanarā godhā hyubhayacāriṇaḥ // 19cd
balaprasthānayoḥ sarve purastātsaṅghacāriṇaḥ / 20ab
jayāvahā vinirdiṣṭāḥ paścānnidhanakāriṇaḥ // 20cd
gṛhādgamya yadā cāso vyāharet purutaḥ sthitaḥ / 21ab
nṛpāvamānaṃ vadati vāmaḥ kalahabhojane // 21cd
yāne taddarśanaṃ śastaṃ savyamaṅgasya vāpyatha / 22ab
caurairmoṣamathākhyāti mayūro bhinnanisvanaḥ // 22cd
prayātasyāgrato rāma mṛgaḥ prāṇaharo bhavet / 23ab
ṛkṣākhujambukavyāghrasiṃhamārjāragardabhāḥ // 23cd
pratilomāstathā rāma kharaśca vikṛtrasvanaḥ / 24ab
vāmaḥ kapiñjalaḥ śreṣṭhastathā dakṣiṇasaṃsthitaḥ // 24cd
pṛṣṭhato ninditaphalastittiristu na śasyate / 25ab
eṇā varāhāḥ pṛṣatā vāmā bhūtvā tu dakṣiṇāḥ // 25cd
bhavantyarthakarā nityaṃ viparītā vigarhitāḥ / 26ab
vṛṣāśvajambukavyāghrāḥ siṃhamārjāragardabhāḥ 1 // 26cd
vāñchitārthakarā jñeyā dakṣiṇādvāmato gatāḥ / 27ab
śivā śyāmānanācchūcchūḥ piṅgalā gṛhagodhikā // 27cd
śūkarī parapuṣṭā ca punnāmānaśca vāmataḥ / 28ab


1 pratilomāstathetyādiḥ, siṃhamārjāragardabhā ityantaḥ pāṭhaḥ ja.. jha.. pustakadvaye nāsti /
337


strīsañjñā bhāsakārūṣakapiśrīkarṇaśchitkarāḥ // 28cd
kapiśrīkarṇapipyīkā 1 ruruśyenāśca dakṣiṇāḥ / 29ab
jātīkṣāhiśaśakroḍagodhānāṃ kīrttanaṃ śubhaṃ // 29cd
tataḥ sandarśanaṃ neṣṭaṃ pratīpaṃ vānararkṣayoḥ / 30ab
kāryyakṛdbalī śakunaḥ prasthitasya hi yo .anvahaṃ // 30cd
bhavettasya phalaṃ vācyaṃ tadeva divasaṃ budhaiḥ / 31ab
mattā bhakṣyārthino bālā vairasaktāstathaiva ca // 31cd
sīmāntamabhyantaritā vijñeyā niṣphalā dvija / 32ab
ekadvitricaturbhistu śivā dhanyā rutairbhavet // 32cd
pañcabhiśca tathā ṣaḍbhiradhanyā parikīrttitā / 33ab
saptabhiśca tathā dhanyā niṣphalā parato bhavet // 33cd
nṛṇāṃ romāñcajananī vāhanānāṃ bhayapradā / 34ab
jvālānalā sūryyamukhī vijñeyā bhayavarddhanī // 34cd
prathamaṃ sāraṅge dṛṣṭe śubhe deśe śubhaṃ vadet / 35ab
saṃvatsaraṃ manuṣyasya aśubhe ca śubhaṃ tathā // 35cd
tathāvidhannaraḥ paśyetsāraṅgaṃ prathame .ahani / 36ab
ātmanaśca tathātvena jñātavyaṃ vatsaraṃ phalaṃ // 36cd


ityāgneye mahāpurāṇe śakunāni nāma triṃśadadhikadviśatatamo .adhyāyaḥ //


1 punnāmānaścetyādiḥ, pippīkā ityantaḥ pāṭho .asmalabdheṣu navapustakeṣu prāyaḥ samāna eva / teṣāmekatamasyāpi sāhāyyena śodhituṃ na sa śakyate / abhidhānādiṣvapi tatratyaśabdā nopalabhyante / atastatra viratiḥ /
338


Chapter 231

athaikatriṃśadadhikadviśatatamo .adhyāyaḥ /

śakunāni /
puṣkara uvāca /
viśanti yena mārgeṇa vāyasā bahavaḥ puraṃ / 1ab
tena mārgeṇa ruddhasya purasya grahaṇaṃ bhavet // 1cd
senāyāṃ yadi vāsārthe niviṣṭo vāyaso ruvan / 2ab
vāmo bhayāturastrasto bhayaṃ vadati dustaraṃ 1 // 2cd
chāyāṅgavāhanopānacchatravastrādikuṭṭane / 3ab
mṛtyustatpūjane pūjā tadiṣṭakaraṇe śubhaṃ // 3cd
proṣitāgamakṛtkākaḥ kurvan dvāri gatāgataṃ / 4ab
raktaṃ dagdhaṃ gṛhe dravyaṃ kṣipanvahnivedakaḥ // 4cd
nyasedraktaṃ purastācca nivedayati bandhanaṃ / 5ab
pītaṃ dravyaṃ tathā rukma rūpyameva tu bhārgava // 5cd
yaccaivopanayed dravyaṃ tasya labdhiṃ vinirdiśet / 6ab
dravyaṃ vāpanayedyattu tasya hāniṃ vinirdiśet // 6cd
purato dhanalabdhiḥ syādāmamāṃsasya chardane / 7ab
bhūlabdhiḥ syān mṛdaḥ kṣepe rājyaṃ ratnārpaṇe mahat // 7cd
yātuḥ kāko .anukūlastu kṣemaḥ karmakṣamo bhavet / 8ab
na tvarthasādhako jñeyaḥ pratikūlo bhayāvahaḥ // 8cd
sammukhe .abhyeti viruvan yātrāghātakaro bhavet / 9ab
vāmaḥ kākaḥ smṛto dhanyo dakṣiṇo .arthavināśakṛt 2 // 9cd


1 duṣkaramiti kha.. , cha ca /
2 dakṣiṇo .annavināśakṛditi ga.. , gha.. , ña.. ca /
339


vāmo .anulomagaḥ śreṣṭho madhyamo dakṣiṇaḥ smṛtaḥ / 10ab
pratilomagatirvāmo gamanapratiṣedhakṛt // 10cd
nivedayati yātrārthamabhipretaṃ gṛhe gataḥ 1 / 11ab
ekākṣiracaraṇastvarkaṃ vīkṣamāṇo bhayāvahaḥ // 11cd
koṭare vāsamānaśca mahānarthakaro bhavet / 12ab
na śubhastūṣare kākaḥ paṅkāṅkaḥ sa tu śasyate // 12cd
amedhyapūrṇavadanaḥ kākaḥ sarvārthasādhakaḥ 2 / 13ab
jñeyāḥ patatriṇo .anye .api kākavad bhṛgunandana // 13cd
skandhāvārāpasavyasthāḥ śvāno vipravināśakāḥ / 14ab
indrasthāne narendrasya pureśasya tu gopure // 14cd
antargṛhe gṛheśasya maraṇāya bhavedbhaṣan / 15ab
yasya jighrati vāmāṅgaṃ tasya syādarthasiddhaye // 15cd
bhayāya dakṣiṇaṃ cāṅgaṃ tathā bhujamadakṣiṇaṃ / 16ab
yātrāghātakaro yāturbhavet pratimukhāgataḥ // 16cd
mārgāvarodhako mārge caurān vadati bhārgava / 17ab
alābho .asthimukhaḥ pāpo rajjucīramukhastathā // 17cd
sopānatkamukho dhanyo māṃsapūrṇamukho .api ca / 18ab
amaṅgalyamukhadravyaṃ keśañcaivāśubhaṃ tathā // 18cd
avamūtryāgrato yāti yasya tasya bhayaṃ bhavet / 19ab
yasyāvamūtrya vrajati śubhaṃ deśantathā drumaṃ // 19cd


1 nantvarthasādhaka ityādiḥ, gṛhe gata ityantaḥ pāṭhaḥ ṭa.. pustake nāsti /
2 koṭare ityādiḥ sarvārthasādhaka ityantaḥ pāṭhaḥ ṭa.. pustake nāsti /
340


maṅgalañca tathā dravyaṃ tasya syādarthasiddhaye / 20ab
śvavacca rāma vijñeyāstathā vai jambukādayaḥ // 20cd
bhayāya svāmini jñeyamanimittaṃ rutaṅgavāṃ / 21ab
niśi caurabhayāya syādvikṛtaṃ mṛtyave tathā // 21cd
śivāya svāmino rātrau balīvarddo nadan bhavet / 22ab
utsṛṣṭavṛṣabho rājño vijayaṃ samprayacchati // 22cd
abhayaṃ bhakṣayantyaśca gāvo dattāstathā svakāḥ / 23ab
tyaktasnehāḥ svavatseṣu garbhakṣayakarā matāḥ // 23cd
bhūmiṃ pādairvinighnantyo dīnā bhītā bhayāvahāḥ / 24ab
ārdrāṅgyo hṛṣṭaromāśca śṛṅgalagnamṛdaḥ śubhāḥ // 24cd
mahiṣyādiṣu cāpyetat sarvaṃ vācyaṃ vijānatā / 25ab
ārohaṇaṃ tathā .anyena saparyyāṇasya 1 vājinaḥ // 25cd
jalopaveśanaṃ neṣṭaṃ bhūmau ca parivarttanaṃ / 26ab
vipatkaranturaṅgasya suptaṃ vāpyanimittataḥ // 26cd
yavamodakayordveṣastvakasmācca na śasyate / 27ab
vadanādrudhirotpattirvepanaṃ na ca śasyate // 27cd
krīḍan vaikaḥ kapotaiśca sārikābhirmṛtiṃ vadet / 28ab
sāśrunetro jihvayā ca pādalehī vinaṣṭaye 2 // 28cd
vāmapādena ca tathā vilikhaṃśca vasundharāṃ / 29ab
svapedvā vāmapārśvena divā vā na śubhapradaḥ // 29cd
bhayāya syāt sakṛnmūtrī tathā nidrāvilānanaḥ / 30ab


1 saparyārhasyeti sādhuḥ /
2 vināśakṛditi ja.. , ṭa.. ca /
341


ārohaṇaṃ na ceddadyāt pratīpaṃ vā gṛhaṃ vrajet // 30cd
yātrāvighātamācaṣṭe vāmapārśvaṃ tathā spṛśan / 31ab
heṣamāṇaḥ śatruyodhaṃ pādasparśī jayāvahaḥ // 31cd
grāme vrajati nāgaścen maithunaṃ deśahā bhavet / 32ab
prasūtā nāgavanitā mattā cāntāya bhūpateḥ // 32cd
ārohaṇaṃ na ceddadyāt pratīpaṃ vā gṛhaṃ vrajet / 33ab
madaṃ vā vāraṇo jahyādrājaghātakaro bhavet // 33cd
vāmaṃ dakṣiṇapādena pādamākramate śubhaḥ / 34ab
dakṣiṇañca tathā dantaṃ parimārṣṭi kareṇa ca // 34cd
vṛṣo .aśvaḥ kuñjaro vāpi ripusainyagato .aśubhaḥ / 35ab
khaṇḍameghātivṛṣṭyā tu senā nāśamavāpnuyāt // 35cd
pratikūlagraharkṣāttutathā sammukhamārutāt 1 / 36ab
yātrākāle raṇe vāpi chatrādipatanaṃ bhayaṃ // 36cd
hṛṣṭā narāścānulomā grahā vai jayalakṣaṇaṃ / 37ab
kākairyodhābhibhavanaṃ kravyādbhirmaṇḍalakṣayaḥ // 37cd
prācīpaścimakaiśānī śaumyā preṣṭhā śubhā ca dik // 38// 38ab


ityāgneye mahāpurāṇe śakunāni nāma ekatriṃśadadhikadviśatatamo .adhyāyaḥ //


1 vāmaṃ dakṣiṇetyādiḥ, sammukhamārutādityantaḥ pāṭhaḥ jha.. pustake nāsti /
342


Chapter 232

atha dvātriṃśadadhikadviśatatamo .adhyāyaḥ /

yātrāmaṇḍalacintādiḥ /
puṣkara uvāca /
sarvayātrāṃ pravakṣyāmi rājadharmasamāśrayāt / 1ab
astaṅgate nīcagate vikale ripurāśige // 1cd
pratilome ca vidhvaste śukre yātrāṃ visarjayet 1 / 2ab
pratilome budhe yātrāṃ dikpatau ca tathā ca grahe // 2cd
vaidhṛtau ca vyatīpāte nāge ca śakunau tathā / 3ab
catuṣpāde ca kintughne tathā yātrāṃ vivarjayet // 3cd
vipattāre naidhane ca pratyarau cātha janmani / 4ab
gaṇḍe vivarjayedyātrāṃ riktāyāñca tithāvapi // 4cd
udīcī ca tathā prācī 2 tayoraikyaṃ prakīrttitaṃ / 5ab
paścimā dakṣiṇā yā dik tayoraikyaṃ tathaiva ca // 5cd
vāyvagnidiksamudbhūtaṃ parighanna tu laṅghayet / 6ab
ādityacandraśaurāstu divasāśca na śobhanāḥ // 6cd
kṛttikādyāni pūrveṇa maghādyāni ca yāmyataḥ / 7ab
maitrādyānyapare cātha vāsavādyāni vāpyudak // 7cd
sarvadvārāṇi śastāni chāyāmānaṃ vadāmi te / 8ab
āditye viṃśatirjñeyāścandre ṣoḍaśa kīrttitāḥ // 8cd
bhaume pañcadaśaivoktāścaturdaśa tathā budhe / 9ab


1 vivarjayet iti kha.. , ga.. , gha.. , ña.. ca /
2 dik pūrvā yā tathodīcīti ja.. /
343


trayodaśa tathā jīye śukre dvādaśa kīrttitāḥ // 9cd
ekādaśa tathā saure sarvakarmasu kīrttitāḥ / 10ab
janmalagne śakracāpe sammukhe na vrajennaraḥ // 10cd
śakunādau śubhe yāyājjayāya harimāsmaran / 11ab
vakṣye maṇḍalacintānte karttavyaṃ rājarakṣaṇaṃ // 11cd
svāmyamātyaṃ tathā durgaṃ koṣo daṇḍastathaiva ca / 12ab
mitrañjanapadaścaiva rājyaṃ saptāṅgamucyate // 12cd
saptāṅgasya tu rājyasya vighnakartṝn vināśayet / 13ab
maṇḍaleṣu ca sarveṣu vṛddhiḥ kāryyā mahīkṣitā // 13cd
ātmamaṇḍalamevātra prathamaṃ maṇḍalaṃ bhavet / 14ab
sāmantāstasya vijñeyā ripavo maṇḍalasya tu // 14cd
upetastu suhṛj jñeyaḥ śatrumitramataḥ paraṃ / 15ab
mitramitraṃ tato jeyaṃ mitramitraripustataḥ // 15cd
etatpurastāt kathitaṃ paścādapi nibodha me / 16ab
pārṣṇigrāhastataḥ paścāttatastvākranda ucyate 1 // 16cd
āsārastu tato .anyaḥ syādākrandāsāra ucyate / 17ab
jigīṣoḥ śatruyuktasya vimuktasya tathā dvija // 17cd
nātrāpi niścayaḥ śakyo vaktuṃ manujapuṅgava / 18ab
nigrahānugrahe śakto madhyasthaḥ parikīrttitaḥ // 18cd
nigrahānugrahe śaktaḥ sarveṣāmapi yo bhavet / 19ab
udāsīnaḥ sa kathito balavān pṛthivīpatiḥ // 19cd


1 maṇḍaleṣu ca sarveṣu sureśvarasamā hi te ityarddhaśloka āsārastvityasya pūrvaṃ ṭa.. pustake varttate, parantvasaṃlagnaḥ /
344


na kasyacidripurmmitraṅkāraṇācchatrumitrake / 20ab
maṇḍalaṃ tava samproktametad dvādaśarājakaṃ // 20cd
trividhā ripavo jñeyāḥ kulyānantarakṛtrimāḥ / 21ab
pūrvapūrvo gurusteṣāṃ duścikitsyatamo mataḥ // 21cd
anantaro .api yaḥ śatruḥ so .api me kṛtrimo mataḥ / 22ab
pārṣṇigrāho bhavecchatrormitrāṇi ripavastathā // 22cd
pārṣṇigrāhamupāyaiśca śamayecca tathā svakaṃ / 23ab
mitreṇa śatrorucchedaṃ praśaṃsanti purātanāḥ // 23cd
mitrañca śatrutāmeti sāmantatvādanantaraṃ / 24ab
śatruṃ jigoṣurucchindyāt 1 svayaṃ śaknoti cedyadi // 24cd
pratāpavṛddhau tenāpi nāmitrājjāyate bhayaṃ / 25ab
yathāsya nodvijelloko viśvāsaśca yathā bhavet // 25cd
jigīṣurdharmmavijayī tathā lokaṃ vaśannayet / 26ab


ityāgneye mahāopurāṇe yātrāmaṇḍalacintādirnāma dvātriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 233

atha trayastriṃśadadhikadviśatatamo .adhyāyaḥ /

ṣāḍguṇyaṃ /
puṣkara uvāca /
sāmabhedau mayā proktau dānadaṇḍau tathaiva ca / 1ab
daṇḍaḥ svadeśe kathitaḥ paradeśe vravīmi te // 1cd


1 śatruṃ jihīrṣurucchindyāditi gha.. , ña.. ca /
345


prakāśaścāprakāśaśca dvividho daṇḍa ucyate / 2ab
luṇṭhanaṃ grāmaghātaśca śasyaghāto .agnidīpanaṃ // 2cd
prakāśo .atha viṣaṃ vahnirvividhaiḥ puruṣairbadhaḥ / 3ab
dūṣaṇañcaiva sādhūnāmudakānāñca dūṣaṇaṃ // 3cd
daṇḍapraṇayaṇaṃ proktamupekṣāṃ śṛṇu bhārgava / 4ab
yadā manyate nṛpatī raṇe na mama vigrahaḥ // 4cd
anarthāyānubandhaḥ syāt sandhinā ca tathā bhavet / 5ab
sāmalabdhāspadañcātra dānañcārthakṣayaṅkaraṃ // 5cd
bhedadaṇḍānubandhaḥ syāttadopekṣāṃ samāśrayet / 6ab
na cāyaṃ mama śaknoti kiñcit karttumupadravaṃ // 6cd
na cāhamasya śaknomi tatropekṣāṃ samāśrayet / 7ab
avajñopahatastatra rājñā kāryyo ripurbhavet // 7cd
māyopāyaṃ pravakṣyāmi utpātairanṛtaiścarat / 8ab
śatrorudvejanaṃ śatroḥ śivirasthasya pakṣiṇaḥ // 8cd
sthūlasya tasya pucchasthāṃ kṛtvolkāṃ vipulāṃ dvija / 9ab
visṛjecca tataścaivamulkāpātaṃ pradarśayet // 9cd
evamanye darśanīyā utpātā bahavo .api ca / 10ab
udvejanaṃ tathā kuryyāt kuhakairvividhairdviṣāṃ // 10cd
sāṃvatsarāstāpasāśca nāśaṃ brūyuḥ prarasya ca / 11ab
jigīṣuḥ pṛthivīṃ rājā tena codvejayet parān // 11cd
devatānāṃ prasādaśca kīrttanīyaḥ parasya tu / 12ab
āgatanno .amitrabalaṃ praharadhvamabhītavat // 12cd
evaṃ brūyādraṇe prāpte bhagnāḥ sarve pare iti / 13ab
346

kṣveḍāḥ kilakilāḥ kāryyā vācyaḥ śatrurhatastathā // 13cd
devājñāvṛṃhito rājā sannaddhaḥ samaraṃ prati / 14ab
indrajālaṃ pravakṣyāmi indraṃ kālena darśayet // 14cd
caturaṅgaṃ balaṃ rājā sahāyārthaṃ divaukasāṃ / 15ab
balantu darśayet prāptaṃ raktavṛṣṭiñcendrapau // 15cd
chinnāni ripuśīrṣāṇi prāsādāgreṣu darśayet 1 / 16ab
ṣāḍguṇyaṃ sampravakṣyāmi tadvarau sandhivigrahau // 16cd
sandhiśca vigrahaścaiva yānamāsanameva ca / 17ab
dvaidhībhāvaḥ saṃśayaśca ṣaḍguṇāḥ parikīrttitāḥ // 17cd
paṇabandhaḥ smṛtaḥ sandhirapakārastu vigrahaḥ / 18ab
jigīṣoḥ śatruviṣaye yānaṃ yātrā .abhidhīyate // 18cd
vigraheṇa svake deśe sthitirāsanamucyate / 19ab
balārddhena prayāṇantu dvaidhībhāvaḥ sa ucyate // 19cd
udāsīno madhyamo vā saṃśrayātsaṃśayaḥ smṛtaḥ / 20ab
samena sandhiranveṣyo .ahīnena ca balīyasā // 20cd
hīnena vigrahaḥ kāryaḥ svayaṃ rājñā balīyasā / 21ab
tatrāpi śuddhapārṣṇistu balīyāṃsaṃ samāśrayet // 21cd
āsīnaḥ karmavicchedaṃ śaktaḥ karttuṃ riporyadā / 22ab
aśuddhapārṣṇiścāsīta vigṛhya vasudhādhipaḥ // 22cd
aśuddhapārṣṇirbalavān dvaidhībhāvaṃ samāśrayet / 23ab
balinā vigṛhītastu 2 yo .asandehena pārthivaḥ // 23cd
saṃśrayastena vaktavyo guṇānāmadhamo guṇaḥ / 24ab


1 prāsādāgre pradarśayediti ṭa.. /
2 vigṛhītastu iti kha.. /
347


bahukṣayavyayāyāsaṃ 1 teṣāṃ yānaṃ prakīrttitaṃ // 24cd
bahulābhakaraṃ paścāttadā rājā samāśrayet 2 / 25ab
sarvaśaktivihīnastu tadā kuryyāttu saṃśrayaṃ // 25cd


ityāgneye mahāpurāṇe upāyaṣaḍguṇādirnāma trayastriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 234

atha catustriṃśadadhikadviśatatamo .adhyāyaḥ /

prātyahikarājakarma /
puṣkara uvāca /
ajasraṃ karma vakṣyāmi dinaṃ prati yadācaret / 1ab
dvimuhūrttāvaśeṣāyāṃ rātrau nidrāntyajennṛpaḥ // 1cd
vādyavandisvanairgītaiḥ paśyed gūḍhāṃstato narān / 2ab
vijñāyate na ye lokāstadīyā iti kenacit // 2cd
āyavyayasya śravaṇaṃ tataḥ kāryyaṃ yathāvidhi / 3ab
vegotsargaṃ tataḥ kṛtvā rājā snānagṛhaṃ vrajet // 3cd
snānaṃ kuryyānnṛpaḥ paścāddantadhāvanapūrvakaṃ / 4ab
kṛtvā sandhyāntato japyaṃ vāsudevaṃ prapūjayet // 4cd
vahnau pavitrān juhuyāt tarpayedudakaiḥ pitṝn / 5ab


1 bahukṣayavyayāyāmamiti kha.. , cha.. , ṭa.. ca /
2 āsīnaḥ karmavicchedamityādiḥ, rājā samāśrayedityantaḥ pāṭhaḥ ja.. pustake nāsti /
348


dadyātsakāñcīṃ dhenuṃ dvijāśīrvādasaṃyutaḥ // 5cd
anulipto .alaṅkṛtaśca mukhaṃ paśyecca darpaṇe / 6ab
sasuvarṇe dhṛte rājā śṛṇuyāddivasādikaṃ // 6cd
auṣadhaṃ bhiṣajoktaṃ ca maṅgalālambhanañcaret / 7ab
paśyed guruṃ tena dattāśīrvado .atha vrajetsabhāṃ // 7cd
tatrastho brāhmaṇān paśyedamātyānmantriṇastathā / 8ab
prakṛtīśca mahābhāga pratīhāraniveditāḥ // 8cd
śrutvetihāsaṃ kāryyāṇi kāryyāṇāṃ kāryyanirṇayam / 9ab
vyavahārantataḥ paśyenmantraṃ kuryyāttu mantribhiḥ // 9cd
naikena sahitaḥ kuryyānna kuryyādbahubhiḥ saha / 10ab
na ca mūrkhairnnacānāptairguptaṃ na prakaṭaṃ caret 1 // 10cd
mantraṃ svadhiṣṭhitaṃ kuryyādyena rāṣṭraṃ na bādhate / 11ab
ākāragrahaṇe rājño mantrarakṣā parā matā 2 // 11cd
ākārairiṅgitaiḥ prajñā mantraṃ gṛhṇanti paṇḍitāḥ / 12ab
sāṃvatsarāṇāṃ vaidyānāṃ mantriṇāṃ vacane rataḥ // 12cd
rājā vibhūtimāpnoti 3 dhārayanti nṛpaṃ hi te / 13ab
mantraṃ kṛtvātha vyāyāmañcakre yāne ca śastrake // 13cd
niḥsattvādau nṛpaḥ snātaḥ paśyedviṣṇuṃ supūjitam / 14ab
hutañca pāvakaṃ paśyedviprān paśyetsupūjitān // 14cd


1 guptaṃ cāprakaṭaṃ carediti ga.. , ja.. , ṭa.. ca /
2 ākāra grahaṇe rājño mantrarakṣā parā matā ityasya sthāne ākāreṅgitatattvajñaḥ kāryyākāryyavicakṣaṇa iti ṭa.. pustake pāṭhaḥ /
3 rājādhibhūtimāpnotīti ja.. /
349


bhūṣito bhojanaṅkuryyād dānādyaiḥ suparīkṣitaṃ / 15ab
bhuktvā gṛhītatāmbūlo vāmapārśvena saṃsthitaḥ 1 // 15cd
śāstrāṇi cintayed dṛṣṭvā yodhān koṣṭhāyudhaṃ gṛhaṃ / 16ab
anvāsya paścimāṃ sandhyāṃ kāryyāṇi ca vicintya tu // 16cd
carān sampreṣya bhuktānnamantaḥpuracaro bhavet / 17ab
vādyagītairakṣito .anyairevannityañcarennṛpaḥ // 17cd


ityāgneye mahāpurāṇe ājasrikaṃ nāma catustriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 235

atha pañcatriṃśadadhikadviśatatamo .adhyāyaḥ /

raṇadīkṣā /
puṣkara uvāca /
yātrāvidhānapūrvantu vakṣye sāṅgrāmikaṃ vidhiṃ / 1ab
saptāhena yadā yātrā bhaviṣyati mahīpateḥ // 1cd
pūjanīyo hariḥ śambhurmodakādyairvināyakaḥ / 2ab
dvitīye .ahani dikpālān sampūjya śayanañcaret // 2cd
śayyāyāṃ vā tadagre .atha devān prārcya manuṃ smaret / 3ab
namaḥ śambhoḥ trinetrāya rudrāya varadāya ca // 3cd
vāmanāya virūpāya svapnādhipataye namaḥ / 4ab


1 saṃviśediti ja.. /
350


bhagavandevadeveśa śūlabhṛdvṛṣavāhana // 4cd
iṣṭāniṣṭe mamācakṣva svapne suptasya śāśvata / 5ab
yajjāgrato dūramiti purodhā mantramuccaret // 5cd
tṛtīye .ahani dikpālān rudrāṃstān dikpatīnyajet / 6ab
grahān yajeccaturthe .ahni pañcame cāśvinau yajet // 6cd
mārge yā devatāstāsānnadyādīnāñca pūjanaṃ / 7ab
divyāntarīkṣabhaumasthadevānāñca tathā baliḥ // 7cd
rātrau bhūtagaṇānāñca vāsudevādipūjanaṃ / 8ab
bhadrakālyāḥ śriyaḥ kuryyāt prārthayet sarvadevatāḥ // 8cd
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ / 9ab
nārāyaṇo .abjajo viṣṇurnnārasiṃho varāhakaḥ // 9cd
śiva īśastatpuruṣo 1 hyaghoro rāma satyajaḥ 2 / 10ab
sūryyaḥ somaḥ kujaścāndrijīvaśukraśanaiścarāḥ // 10cd
rāhuḥ keturgaṇapatiḥ senānī caṇḍikā hyumā / 11ab
lakṣmīḥ sarasvatī durgā brahmāṇīpramukhā gaṇāḥ // 11cd
rudrā indrādayo vahnirnnāgāstārkṣyo .apare surāḥ / 12ab
divyāntarīkṣabhūmiṣṭhā vijayāya bhavantu me // 12cd
mardayantu raṇe śatrūn 3 sampragṛhyopahārakaṃ / 13ab
saputramātṛbhṛtyo .ahaṃ 4 devā vaḥ śaraṇaṅgataḥ // 13cd


1 tatpurata iti kha../
2 rātrāvityādiḥ, satyaja ityantaḥ pāṭhaḥ ga.. pustake nāsti /
3 mardayantu ca me śatrūniti gha.. , ña.. ca /
4 avantu māṃ svabhṛtyo .ahamiti ja.. , ṭa.. ca /
351


camūnāṃ pṛṣṭhato gatvā ripunāśā namo .astu vaḥ 1 / 14ab
vinivṛttaḥ pradāsyāmi 2 dattādabhyadhikaṃ baliṃ // 14cd
ṣaṣṭhe .ahni vijayasnānaṃ karttavyaṃ cābhiṣekavat / 15ab
yātrādine saptame ca pūjayecca trivikramaṃ // 15cd
nīrājanoktamantraiśca āyudhaṃ vāhanaṃ yajet / 16ab
puṇyāhajayaśabdena mantrametanniśāmayet // 16cd
divyāntarīkṣabhūmiṣṭhāḥ santvāyurdāḥ surāśca te / 17ab
devasiddhiṃ prāpnuhi tvaṃ devayātrāstu 3 sā tava // 17cd
rakṣantu devatāḥ sarvā iti śrutvā nṛpovrajet / 18ab
gṛhītvā saśarañcāpaṃ dhanurnāgeti mantrata // 18cd
tadviṣṇoriti japtvātha dadyādripumukhe padaṃ / 19ab
dakṣiṇaṃ padaṃ dvātriṃśaddikṣu prācyādiṣu kramāt // 19cd
nāgaṃ rathaṃ hayañcaiva dhuryāṃścaivāruhet kramāt / 20ab
āruhya vādyairgacchet pṛṣṭhato nāvalokayet // 20cd
krośamātraṃ gatastiṣṭhet pūjayeddevatā dvijān / 21ab
paradeśaṃ vrajet paścādātmasainyaṃ hi pālayan // 21cd
rājā prāpya deveśantu 4 deśapālantu pālayet 5 / 22ab
devānāṃ pūjanaṃ kuryyānna chindyādāyamatra tu // 22cd
nāvamānayettaddeśyānāgatya svapuraṃ punaḥ / 23ab


1 camūnāṃ pṛṣṭhaścaiva ripunāśo bhavedyatheti ṭa../
2 jitvā śatruṃ pradāsyāmīti ṭa.. /
3 jaitrā yātrāstviti ṭa.. /
4 prāptavideśastu iti ga.. , gha.. , ña.. ca /
5 deśācārantu pālayediti kha.. / deśācāreṇa pālayediti ga.. , gha.. , cha.. , ja.. , ña.. ca /
352


jayaṃ prāpyārccayeddevān dadyāddānāni pārthivaḥ // 23cd
dvitīye ahani saṅgrāmo bhaviṣyati yadā tadā / 24ab
snāpayedgajamaśvādi yajeddevaṃ nṛpasiṃhakaṃ // 24cd
chatrādirājaliṅgāni śastrāṇi niśi vai gaṇān / 25ab
prātarnṛsiṃhakaṃ pūjya vāhanādyamaśeṣataḥ // 25cd
purodhasā hutaṃ paśyedvahniṃ hutvā dvijānyajet / 26ab
gṛhītvā saśarañcāpaṃ gajādyāruhya vai vrajet // 26cd
deśe tvadṛśyaḥ śatrūṇāṃ kuryyāt prakṛtikalpanāṃ / 27ab
saṃhatān yodhayedalpān kāmaṃ vistārayedbahūn // 27cd
sūcīmukhamanīkaṃ syādalpānāṃ bahubhiḥ saha / 28ab
vyūhāḥ prāṇyaṅgarūpāśca dravyarūpāśca kīrttitāḥ // 28cd
garuḍo makaravyūhaścakraḥ śyenastathaiva ca / 29ab
arddhacandraśca vajraśca śakaṭavyūha eva ca // 29cd
maṇḍalaḥ sarvatobhadraḥ sūcīvyūhaśca te narāḥ / 30ab
vyūhānāmatha sarveṣāṃ pañcadhā sainyakalpanā // 30cd
dvau pakṣāvanupakṣau dvāvaśyaṃ pañcamaṃ bhavet / 31ab
ekena yadi vā dvābhyāṃ bhāgābhyāṃ yuddhamācaret // 31cd
bhāgatrayaṃ sthāpayettu teṣāṃ rakṣārthameva ca / 32ab
na vyūhakalpanā kāryyā rājño bhavati karhicit // 32cd
mūlacchede vināśaḥ syānna yudhyecca svayannṛpaḥ / 33ab
sainyasya paścāttiṣṭhettu krośamātre mahīpatiḥ // 33cd
bhagnasandhāraṇaṃ tatra yodhānāṃ parikīrttitaṃ / 34ab
pradhānabhaṅge sainyasya nāśasthānaṃ vidhīyate // 34cd
353

na saṃhatānna viralānyodhān vyūhe prakalpayet / 35ab
āyudhānāntu sammarddo yathā na syāt parasparaṃ // 35cd
bhettukāmaḥ parānīkaṃ saṃhataireva bhedayet / 36ab
bhedarakṣyāḥ pareṇāpi karttavyāḥ saṃhatāstathā // 36cd
vyūhaṃ bhedāvahaṃ kuryyāt paravyūheṣu cecchayā / 37ab
gajasya pādarakṣārthāścatvārastu tathā dvija // 37cd
rathasya cāśvāścatvāraḥ samāstasya ca carmmiṇaḥ / 38ab
dhanvinaścarmibhistulyāḥ purastāccarmmiṇo raṇe // 38cd
pṛṣṭhato dhanvinaḥ praścāddhanvinānturagā rathāḥ / 39ab
rathānāṃ kuñjarāḥ paścāddātavyāḥ pṛthivīkṣitā // 39cd
padātikuñjarāśvānāṃ dharmmakāryyaṃ prayatnataḥ / 40ab
śūrāḥ pramukhato deyāḥ skandhamātrapradarśanaṃ // 40cd
karttavyaṃ bhīrusaṅghena śatruvidrāvakārakaṃ 1 / 41ab
dārayanti purastāttu na deyā bhīravaḥ puraḥ // 41cd
protsāhantyeva raṇe bhīrūn śūrāḥ purasthitāḥ / 42ab
prāṃśavaḥ śakanāśāśca ye cājihmekṣaṇā 2 narāḥ // 42cd
saṃhatabhrūyugāścaiva krodhanā kalahapriyāḥ / 43ab
nityahṛṣṭāḥ prahṛṣṭāśca śūrā jñeyāśca kāminaḥ // 43cd
saṃhatānāṃ hatānāṃ ca raṇāpanayanakriyā 3 / 44ab
pratiyuddhaṃ gajānāñca toyadānādikañca yat // 44cd


1 śatruvidrāvakāraṇamiti kha.. , ga.. , gha.. , ña.. ca /
2 ye ca jihmekṣaṇā iti kha.. , ga.. , gha.. , ña.. ca /
3 valāpanayanakriyeti ja.. /
354


āyudhānayanaṃ caiva pattikarmma vidhīyate / 45ab
ripūṇāṃ bhettukāmānāṃ svasainyasya tu rakṣaṇaṃ // 45cd
bhedanaṃ saṃhatānāñca carmiṇāṃ karmma kīrttitaṃ / 46ab
vimukhīkaraṇaṃ yuddhe dhanvināṃ ca tathocyate // 46cd
dūrāpasaraṇaṃ yānaṃ suhatasya tathocyate / 47ab
trāsanaṃ ripusainyānāṃ rathakarmma tathocyate // 47cd
bhedanaṃ saṃhatānāñca bhedānāmapi saṃhatiḥ / 48ab
prākāratoraṇāṭṭāladrumabhaṅgaśca sadgaje // 48cd
pattibhūrviṣamā jñeyā rathāśvasya tathā samā / 49ab
sakarddamā ca nāgānāṃ yuddhabhūmirudāhṛtā // 49cd
evaṃ viracitavyūhaḥ kṛtapṛṣṭhadivākaraḥ / 50ab
tathānulomaśukrārkidikpālamṛdumārutāḥ // 50cd
yodhānuttejayetsarvvānnāmagotrāvadānataḥ / 51ab
bhogaprāptyā ca vijaye svargaprāptyā mṛtasya ca // 51cd
jitvārīn bhogasamprāptiḥ mṛtasya ca parā gatiḥ / 52ab
niṣkṛtiḥ svāmipiṇḍasya nāsti yuddhasamā gatiḥ // 52cd
śūrāṇāṃ raktamāyāti tena pāpantyajanti te / 53ab
dhātādiduḥkhasahanaṃ raṇe tat paramantapaḥ // 53cd
varāpsaraḥsahasrāṇi yānti śūraṃ raṇe mṛtaṃ / 54ab
svāmī sukṛtamādatte bhagnānāṃ vinivarttināṃ // 54cd
brahmahatyāphalaṃ teṣāṃ tathā proktaṃ pade pade / 55ab
tyaktvā sahāyān yo gaccheddevāstasya vinaṣṭaye // 55cd
aśvamedhaphalaṃ proktaṃ śūrāṇāmanirvarttināṃ / 56ab
355

dharmmaniṣṭhe jayo rājñi 1 yoddhavyāśca samāḥ samaiḥ // 56cd
gajādyaiśca gajādyāśca na hantavyāḥ palāyinaḥ / 57ab
na prekṣakāḥ praviṣṭāśca aśastrāḥ patitādayaḥ // 57cd
śānte nidrābhibhūte ca arddhottīrṇe nadīvane / 58ab
durddine kūṭayuddhāni śatrunāśārthamācaret // 58cd
bāhū pragṛhya vikrośedbhagnā bhagnāḥ pare iti / 59ab
prāptaṃ mitraṃ balaṃ bhūri nāyako .atra nipātitaḥ // 59cd
senānīrnihatāścāyaṃ bhūpatiścāpi viplutaḥ / 60ab
vidrutānāntu yodhānāṃ mukhaṃ ghāto vidhīyate // 60cd
dhūpāśca deyā dharmmajña tathā ca paramohanāḥ / 61ab
patākāścaiva sambhāro vāditrāṇāṃ bhayāvahaḥ // 61cd
samprāpya vijayaṃ yuddhe devānviprāṃśca saṃyajet 2 / 62ab
ratnāni rājagāmīni amātyena kṛte raṇe // 62cd
tasya striyo na kasyāpi rakṣyāstāśca parasya ca / 63ab
śatruṃ prāpya raṇe muktaṃ putravat paripālayet // 63cd
punastena na yoddhavyaṃ deśācārādi pālayet / 64ab
tataśca svapuraṃ prāpya dhruve bhe praviśed gṛhaṃ // 64cd
devādipūjanaṃ kuryyādrakṣedyodhakuṭumbakaṃ / 65ab
saṃvibhāgaṃ parāvāptaiḥ kuryyād bhṛtyajanasya ca // 65cd
raṇādīkṣā mayoktā te jayāya nṛpaterdhruvā / 66ab


ityāgneye mahāpurāṇe raṇadīkṣā nāma pañcatriṃśadhikadviśatatamo .adhyāyaḥ //


1 dharmaniṣṭho jayo nitya iti kha.. , cha.. ca /
2 devān viprān gurūn yajediti gha.. , ña.. ca /
356


Chapter 236

atha ṣaṭtriṃśadadhikadviśatatamo .adhyāyaḥ /

śrīstotraṃ /
puṣkara uvāca /
rājyalakṣmīsthiratvāya yathendreṇa purā śriyaḥ / 1ab
stutiḥ kṛtā tathā rājā jayārthaṃ stutimācaret // 1cd
indra uvāca /
namasye sarvalokānāṃ 1 jananīmabdhisambhavāṃ 2 / 2ab
śriyamunnindrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitāṃ // 2cd
tvaṃ siddhistvaṃ svadhā svāhā sudhā tvaṃ lokapāvani / 3ab
sandhayā rātriḥ prabhā bhūtirmmedhā śraddhā sarasvatī // 3cd
yajñavidyā mahāvidyā guhyavidyā ca śobhane / 4ab
ātmavidyā ca devi tvaṃ vimuktiphaladāyinī // 4cd
ānvīkṣikī trayī vārttā daṇḍanītistvameva ca / 5ab
saumyā saumyairjagadrūpaistvayaitaddevi pūritaṃ // 5cd
kā tvanyā tvāmṛte devi sarvayajñamayaṃ vapuḥ / 6ab
adhyāste deva devasya yogicintyaṃ gadābhṛtaḥ // 6cd
tvayā devi parityaktaṃ sakalaṃ bhuvanatrayaṃ / 7ab
vinaṣṭaprāyamabhavat tvayedānīṃ samedhitaṃ // 7cd
dārāḥ putrāstathāgāraṃ suhṛddhānyadhanādikaṃ / 8ab
bhavatyetanmahābhāge nityaṃ tvadvīkṣaṇān nṛṇāṃ // 8cd


1 sarvabhūtānāmiti gha.. , ja.. , ña.. ca /
2 javanīmambusambhavāmiti ja.. /
357


śarīrārogyamaiśvaryamaripakṣakṣayaḥ sukhaṃ 1 / 9ab
devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durllabhaṃ // 9cd
tvamambā sarvabhūtānāṃ devadevo hariḥ pitā / 10ab
tvayaitadviṣṇunā cāmba jagadvyāptaṃ carācaraṃ // 10cd
mānaṃ koṣaṃ tathā koṣṭhaṃ mā gṛhaṃ mā paricchadaṃ / 11ab
mā śarīraṃ kalatrañca tyajethāḥ sarvvapāvani // 11cd
mā putrānmāsuhṛdvargānmā paśūnmā vibhūṣaṇaṃ / 12ab
tyajethā mama devasya 2 viṣṇorvakṣaḥsthalālaye 3 // 12cd
sattvena satyaśaucābhyāṃ tathā śīlādibhirguṇaiḥ / 13ab
tyajante te narā sadyaḥ santyaktā ye tvayāmale // 13cd
tvayāvalokitāḥ sadyaḥ śīlādyairakhilairguṇaiḥ / 14ab
kulaiśvaryyaiśca yujyante puruṣā nirguṇā api // 14cd
sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān / 15ab
sa śūraḥ sa ca vikrānto yastvayā devi vīkṣitaḥ // 15cd
sadyo vaiguṇyamāyānti śīlādyāḥ sakalā guṇāḥ / 16ab
parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe // 16cd
na te varṇayituṃ śaktā guṇān jihvāpi vedhasaḥ / 17ab
prasīda devi padmākṣi nāsmāṃstyākṣīḥ kadācana // 17cd
puṣkara uvāca /
evaṃ stutā dadau śrīśca varamindrāya cepsitaṃ / 18ab
susthiratvaṃ ca rājyasya saṅgrāmavijayādikaṃ // 18cd


1 kṣayaḥ svayamiti kha.. , ga.. , gha.. , jha.. ca / kṣayaḥ śubhamiti cha.. /
2 devadevasyeti ṭa.. /
3 vakṣaḥsthalāśraye iti kha.. , ga.. , gha.. , ña.. ca /
358


svastotrapāṭhaśravaṇakartṝṇāṃ bhuktimuktidaṃ / 19ab
śrīstotraṃ satataṃ tasmāt paṭhecca śṛṇuyānnaraḥ // 19cd


ityagneye mahāpurāṇe śrīstotraṃ nāma ṣaṭtriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 237

atha saptatriṃśadadhikadviśatatamo .adhyāyaḥ /

rāmoktanītiḥ /
agniruvāca /
nītiste puṣkaroktā tu rāmoktā lakṣmaṇāya yā / 1ab
jayāya tāṃ pravakṣyāmi śṛṇu dharmmādivarddhanīṃ // 1cd
rāma uvāca /
nyānenārjjanamarthasya varddhanaṃ rakṣaṇaṃ caret / 2ab
satpātrapratipattiśca rājavṛttaṃ caturvidhaṃ // 2cd
nayasya vinayo mūlaṃ vinayaḥ śāstraniścayāt / 3ab
vinayo hīndriyajayastairyuktaḥ pālayenmahīṃ // 3cd
śāstraṃ prajñā dhṛtirddākṣyaṃ prāgalbhyaṃ dhārayiṣṇutā / 4ab
utsāho vāgmitaudāryyamāpatkālasahiṣṇutā 1 // 4cd
prabhāvaḥ śucitā maitrī tyāgaḥ satyaṃ kṛtajñatā / 5ab
kulaṃ śīlaṃ damaśceti guṇāḥ sampattihetavaḥ // 5cd
prakīrṇaviṣayāraṇye dhāvantaṃ vipramāthinaṃ / 6ab


1 vāgimatā dārḍhyamāpatkālasahiṣṇuteti kha.. , gha.. , ja.. , jha.. ca /
359


jñānāṅkuśena kurvvīta vaśyamindriyadantinaṃ // 6cd
kāmaḥ krodhastathā lobho harṣo māno madastathā / 7ab
ṣaḍvargamutsṛjedenamasmiṃstyakte sukhī nṛpaḥ // 7cd
ānvīkṣikīṃ trayīṃ vārttāṃ daṇḍanītiṃ ca pārthivaḥ / 8ab
tadvidyaistatkriyopaitaiścintayedvinayānvitaḥ // 8cd
ānvīkṣikyārthavijñānaṃ dharmmādharmmau trayīsthitau / 9ab
arthānarthau tu vārttāyāṃ daṇḍanītyāṃ nayānayau // 9cd
ahiṃsā sūnṛtā vāṇī satyaṃ śaucaṃ dayā kṣamā / 10ab
varṇināṃ liṅgināṃ caiva sāmānyo dharmma ucyate // 10cd
prajāḥ samanugṛhṇīyāt kuryyādācārasaṃsthitiṃ / 11ab
vāk sūnṛtā dayā dānaṃ hīnopagatarakṣaṇaṃ 1 // 11cd
iti vṛttaṃ satāṃ sādhuhitaṃ satpuruṣavrataṃ / 12ab
ādhivyādhiparītāya adya śvo vā vināśine // 12cd
ko hi rājā śarīrāya dharmmāpetaṃ samācaret / 13ab
na hi svamukhamanvicchan 2 pīḍayet kṛpaṇaṃ janaṃ // 13cd
kṛpaṇaḥ pīḍyamāno hi manyunā hanti pārthivaṃ / 14ab
kriyate .abhyarhaṇīyāya svajanāya yathāñjaliḥ // 14cd
tataḥ sādhutaraḥ kāryo durjanāya śivarthinā / 15ab
priyamevābhidhātavyaṃ satsu nityaṃ dviṣatsu ca // 15cd
devāste priyavaktāraḥ paśavaḥ krūravādinaḥ / 16ab
śucirāstikyapūtātmā pūjayeddevatāḥ sadā // 16cd


1 dīnopagatarakṣaṇamiti kha.. , gha.. , cha.. , ja.. , ña.. , ṭa.. ca /
2 svamukhamanvicchuriti kha.. , cha.. ca /
360


devatāvat gurujanamātmavacca suhṛjjanaṃ / 17ab
praṇipātena hi guruṃ sato .amṛṣānuceṣṭitaiḥ // 17cd
kurvvītābhimukhān bhṛtyairddevān sukṛtakarmmaṇā / 18ab
sadbhāvena harenmitraṃ sambhrameṇa ca bāndhavān // 18cd
strībhṛtyān premadānābhyāṃ dākṣiṇyetaraṃ janaṃ / 19ab
anindā parakṛtyeṣu svadharmmaparipālanaṃ // 19cd
kṛpaṇeṣu dayālutvaṃ sarvatra madhurā giraḥ / 20ab
prāṇairapyupakāritvaṃ mitrāyāvyabhicāriṇe // 20cd
gṛhāgate pariṣvaṅgaḥ śaktyā dānaṃ sahiṣṇutā / 21ab
svasamṛddhiṣvanutsekaḥ paravṛddhiṣvamatsaraḥ // 21cd
aparopatāpi vacanaṃ maunavratacariṣṇutā 1 / 22ab
bandhabhirbaddhasaṃyogaḥ svajane caturaśratā // 22cd
ucitānuvidhāyitvamiti vṛttaṃ mahātmanāṃ // 23// 23ab


ityāgneye mahāpurāṇe rāmoktanītirnāma saptatriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 238

athāṣṭatriṃśadadhikaśatatamo .adhyāyaḥ /

rājadharmāḥ /
rāma uvāca /
svāmyamātyañca rāṣṭrañca durgaṃ koṣo balaṃ suhṛt / 1ab
parasparopakārīdaṃ saptāṅgaṃ rājyamucyate // 1cd


1 svasamṛddhiṣvityādiḥ, maunavratacariṣṇutetyantaḥ ja.. pustake nāsti /
361


rājyāṅgānāṃ varaṃ rāṣṭraṃ sādhanaṃ pālayet sadā 1 / 2ab
kulaṃ śīlaṃ vayaḥ sattvaṃ dākṣiṇyaṃ kṣiprakāritā // 2cd
avisaṃvāditā satyaṃ vṛddhasevā kṛtajñatā / 3ab
daivasampannatā buddhirakṣudraparivāratā // 3cd
śakyasāmantatā caiva tathā ca dṛḍhabhaktitā 2 / 4ab
dīrghadarśitvamutsāhaḥ śucitā sthūlalakṣitā // 4cd
vinītatvaṃ dhārmikatā sādhośca nṛpaterguṇāḥ / 5ab
prakhyātavaṃśamakrūraṃ lokasaṅgrāhiṇaṃ śuciṃ // 5cd
kurvvītātsahitāṅkṣī paricāraṃ mahīpatiḥ / 6ab
vāgmī pragalbhaḥ smṛtimānudagro balavān vaśī // 6cd
netā daṇḍasya nipuṇaḥ kṛtaśilpaparigrahaḥ 3 / 7ab
parābhiyogaprasahaḥ sarvaduṣṭapratikriyā 4 // 7cd
pravṛttānvavekṣī ca 5 sandhivigrahatattvavit / 8ab
gū.ṛhamantrapracārajño deśakālavibhāgavit // 8cd
ādātā samyagarthānāṃ viniyoktā ca pātravit / 9ab
krodhalobhabhayadrohadambhacāpalavarjjitaḥ // 9cd
paropatāpapaiśūnyamātsaryerṣānṛtātigaḥ / 10ab
vṛddhopadeśasampannaḥ śakto madhuradarśanaḥ // 10cd
guṇānurāgasthitimānātmasampadguṇāḥ smṛtāḥ / 11ab
kulīnāḥ śucayaḥ śūrāḥ śrutavanto .anurāgiṇaḥ 6 // 11cd


1 svāmyamātyetyādiḥ, pālayet sadetyantaḥ pāṭhaḥ ga.. pustake nāsti /
2 tadvacca dṛḍhabhaktiteti ga../
3 kṛtaśilpaḥ svavagraha iti gha.. , ña.. ca /
4 sarvaduṣṭapratigraha iti kha.. , gha.. , cha.. ca /
5 paracchidrānvavekṣī ceti gha.. , ña.. ca /
6 guṇavanto .anugāmina iti ga.. /
362


daṇḍanīteḥ prayoktāraḥ sacivāḥ syurmmahīpateḥ / 12ab
suvigraho jānapadaḥ kulaśīlakalānvitaḥ // 12cd
vāgmī pragalbhaścakṣuṣmānutsāhī pratipattimān / 13ab
stambhacāpalahīnaśca maitraḥ kleśasahaḥ śuciḥ // 13cd
satyasattvadhṛtisthairyyaprabhāvārogyasaṃyutaḥ / 14ab
kṛtaśilpaśca 1 dakṣaśca prajñāvān dhāraṇānvitaḥ // 14cd
dṛḍhabhaktirakarttā ca vairāṇāṃ sacivo bhavet / 15ab
smṛtistatparatārtheṣu cittajño jñānaniścayaḥ 2 // 15cd
dṛḍhatā mantraguptiśca mantrisampat prakīrttitā / 16ab
trayyāṃ ca daṇḍanītyāṃ ca kuśalaḥ syāt purohitaḥ // 16cd
atharvvadevavihitaṃ kuryyācchāntikapauṣṭikaṃ / 17ab
sādhutaiṣāmamātyānāṃ tadvidyaiḥ saha buddhimān // 17cd
cakṣuṣmattāṃ ca śilpañca parīkṣeta guṇadvayaṃ 3 / 18ab
svajanebhyo vijānīyāt kulaṃ sthānamavagrahaṃ // 18cd
parikarmmasu dakṣañca vijñānaṃ dhārayiṣṇutāṃ / 19ab
guṇatrayaṃ parīkṣeta prāgalabhyaṃ prītitāṃ tathā 4 // 19cd
kathāyogeṣu buddhyeta vāgmitvaṃ satyavāditāṃ / 20ab
utasāhaṃ ca prabhāvaṃ ca tathā kleśasahiṣṇutāṃ 5 // 20cd
dhṛtiṃ caivānurāgaṃ ca sthairyyañcāpadi lakṣayet / 21ab
bhaktiṃ maitrīṃ ca śaucaṃ ca jānīyādvyavahārataḥ // 21cd


1 kṛtaśīlaśceti ja.. /
2 cintako jñānaniścaya iti ga.. /
3 parīkṣeta guṇatrayamiti ja.. /
4 pratibhāṃ tatheti ja.. /
5 svajanebhya ityādiḥ, kleśasahiṣṇutāmityantaḥ pāṭhaḥ cha.. pustake nāsti /
363


saṃvāsibhyo balaṃ sattvamārogyaṃ śīlameva ca 1 / 22ab
astabdhatāmacāpalyaṃ vairāṇāṃ cāpyakīrttanaṃ // 22cd
pratyakṣato vijānīyād bhadratāṃ kṣudratāmapi / 23ab
phalānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ // 23cd
śasyākaravatī puṇyā khanidravyasamanvitā / 24ab
gohitā bhūrisalilā puṇyairjanapadairyutā // 24cd
ramyā sakuñjarabalā vāristhalapathānvitā / 25ab
adevamātṛkā ceti śasyate bhūribhūtaye // 25cd
śūdrakāruvaṇikprāyo mahārambhaḥ kṛṣī balaḥ / 26ab
sānurāgo ripudveṣī pī.ṛāsahakaraḥ pṛthuḥ // 26cd
nānādeśyaiḥ samākīrṇo dhārmmikaḥ paśumān balī / 27ab
īdṛkjanapadaḥ śasto .amūrkhavyasanināyakaḥ 2 // 27cd
pṛthusīmaṃ mahākhātamuccaprākāratoraṇaṃ 3 / 28ab
puraṃ samāvasecchailasarinmaruvanāśrayaṃ // 28cd
jalavaddhānyadhanavaddurgaṃ kālasahaṃ mahat / 29ab
audakaṃ pārvataṃ vārkṣamairiṇaṃ dhanvinaṃ ca ṣaṭ // 29cd
īpsitadravyasampūrṇaḥ pitṛpaitāmahocitaḥ / 30ab
dharmārjito vyayasahaḥ koṣo dharmādivṛddhaye // 30cd
pitṛpaitāmaho vaśyaḥ saṃhato dattavetanaḥ / 31ab
vikhyātapauruṣo janyaḥ kuśulaḥ śakunairvṛtaḥ // 31cd
nānāprahaṇopeto nānāyuddhaviśāradaḥ / 32ab


1 sattvamārogyaṃ kulameva ceti ja.. /
2 makhyavyasananāyaka iti ga.. /
3 uccaprākāragopuramiti gha.. , ña.. ca /
364


nānāyodhasamākīrṇau nīrājitahayadvipaḥ // 32cd
pravāsāyāsaduḥkheṣu yuddheṣu ca kṛtaśramaḥ / 33ab
advaidhakṣatriyaprāyo daṇḍo daṇḍavatāṃ mataḥ // 33cd
yogavijñānasattvāḍhyaṃ mahāpakṣaṃ priyambadaṃ / 34ab
āyatikṣamamadvaidhaṃ mitraṃ kurvīta satkulaṃ 1 // 34cd
dūrādevābhigamanaṃ spaṣṭārthahṛdayānugā / 35ab
vāk satkṛtya pradānañca trividho mitrasaṅgrahaḥ // 35cd
dharmakāmārthasaṃyogo mitrāttu trividhaṃ phalaṃ / 36ab
aurasaṃ tatra sannaddhaṃ 2 tathā vaṃśakramāgataṃ // 36cd
rakṣitaṃ vyasanebhyaśca mitraṃ jñeyaṃ caturvidhaṃ / 37ab
mitre guṇāḥ satyatādyāḥ samānasukhaduḥkhatā // 37cd
vakṣye .anujīvināṃ vṛtte sevī seveta bhūpatiṃ / 38ab
dakṣatā bhadratā dārḍhyaṃ kṣāntiḥ kleśasahiṣṇutā // 38cd
santoṣaḥ śīlamutsāho maṇḍayatyanujīvinaṃ / 39ab
yathākālamupāsīta rājānaṃ sevako nayāt // 39cd
parasthānagamaṃ krauryyamauddhatyaṃ matsarantyajet / 40ab
vigṛhya kathanaṃ bhṛtyo na kuryyāj jyāyasā saha // 40cd
guhyaṃ marmma ca mantrañca na ca bharttuḥ prakāśayet / 41ab
raktād vṛttiṃ samīheta viraktaṃ santyajennṛpaṃ // 41cd
akāryye pratiṣedhaśca kāryye cāpi pravarttanaṃ / 42ab
saṅkṣepāditi sadvṛttaṃ bandhumitrānujīvināṃ // 42cd


1 mitraṃ kurvīta satkriyamiti ja.. /
2 tatra sambaddhamiti ga.. /
365


ājīvyaḥ sarvvasattvānāṃ rājā parjanyavadbhavet / 43ab
āyadvāreṣu cāptyarthaṃ dhanaṃ cādadatīti ca // 43cd
kuryādudyogasampannānadhyakṣān sarvakarmmasu / 44ab
kṛṣirvvaṇikpatho durgaṃ setuḥ kujarabandhanaṃ // 44cd
khanyākarabalādānaṃ śūnyānāṃ ca niveśanaṃ / 45ab
aṣṭavargamimaṃ rājā sādhuvṛtto .anupālayet // 45cd
āmuktikebhyaścaurebhyaḥ paurebhyo rājavallabhāt / 46ab
pṛthivīpatilobhācca prajānāṃ pañcadhā bhayaṃ // 46cd
avekṣyaitadbhayaṃ kāle ādadīta karaṃ nṛpaḥ / 47ab
abhyantaraṃ śarīraṃ svaṃ vāhyaṃ rāṣṭrañca 1 rakṣayet 2 // 47cd
daṇḍāṃsta daṇḍayedrājā svaṃ rakṣecca viṣāditaḥ / 48ab
striyaḥ putrāṃśca śatrubhyo viśvasenna kadācana // 48cd


ityāgneye mahāpurāṇe rājadharmmo nāma aṣṭatriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 239

athonacatvāriṃśadadhikadviśatatamo .adhyāyaḥ /

ṣāḍguṇyaṃ /
rāma uvāca /
maṇḍalaṃ cintayet mukhyaṃ rājā dvādaśarājakaṃ / 1ab
arirmmitramarermmitraṃ mitramitramataḥ paraṃ // 1cd


1 rājyaṃ rāṣṭrañceti kha.. , cha.. , ña.. ca /
2 lakṣayediti ja.. /
366


tathārimitramitrañca vijigīṣoḥ puraḥ smṛtāḥ 1 / 2ab
pārṣṇigrāhaḥ smṛtaḥ paścādākrandastadanantaraṃ // 2cd
āsārāvanayoścaivaṃ vijagīṣāśca maṇḍalaṃ / 3ab
areścavijigīṣośca madhyamo bhūmyanantaraḥ // 3cd
anugrahe saṃhatayornnigrahe vyastayoḥ prabhuḥ / 4ab
maṇḍalādvahireteṣāmudāsīno balādhikaḥ // 4cd
anugrahe saṃhatānāṃ vyastānāṃ ca budhe prabhuḥ / 5ab
sandhiñca vigrahaṃ yānamāsānadi vadāmi te // 5cd
balavadvigrahītena sandhiṃ kuryyācchivāya ca / 6ab
kapāla upahāraśca santānaḥ saṅgatastathā // 6cd
upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ / 7ab
adṛṣṭanara ādiṣṭa ātmāpi sa upagrahaḥ // 7cd
parikramastathā chinnastathā ca paradūṣaṇaṃ / 8ab
skandhopayeyaḥ sandhiśca sandhayaḥ ṣoḍaśeritāḥ // 8cd
parasparopakāraśca maitraḥ sambandhakastathā 2 / 9ab
upahārāśca catvārasteṣu mukhyāśca sandhayaḥ // 9cd
bālo vṛddho dīrgharogastathā bandhuvahiṣkṛtaḥ / 10ab
bhīruko bhīrukajano lubdho lubdhajanastathā // 10cd
viraktaprakṛtiścaiva viṣayeṣvatiśaktimān / 11ab
anekacittamantraśca devabrāhmaṇanindakaḥ // 11cd
daivopahatakaścaiva daivanindaka eva ca / 12ab
durbhikṣavyasanopeto balavyasanasaṅkulaḥ // 12cd


1 puraḥsthitā iti kha.. , cha.. ca /
2 maitraḥ sukhakarastatheti ga.. /
367


svadeśastho bahuripurmuktaḥ kālena yaśca ha / 13ab
satyadharmavyapetaśca viṃśatiḥ puruṣā amī // 13cd
ertaiḥ sandhiṃ na kurvīta vigṛhṇīyāttu kebalaṃ / 14ab
parasparāpakāreṇa puṃsāṃ bhavati vigrahaḥ // 14cd
ātmano .abhyudayākāṅkṣī pīḍyamānaḥ pareṇa vā / 15ab
deśakālabalopetaḥ prārabheteha vigrahaṃ 1 // 15cd
rājyastrīsthānadeśānāṃ jñānasya ca balasya ca / 16ab
apahārī 2 mado mānaḥ pīḍā vaiṣayikī tathā // 16cd
jñānātmaśaktidharmāṇāṃ 3 vighāto daivameva ca / 17ab
mitrārthañcāpamānaśca tathā bandhuvināśanaṃ // 17cd
bhūtānugrahavicchedastathā maṇḍaladūṣaṇaṃ / 18ab
ekārthābhiniveśatvamiti vigrahayonayaḥ // 18cd
sāpatnyaṃ vāstujaṃ strījaṃ vāgjātamaparādhajaṃ / 19ab
vairaṃ pañcavidhaṃ proktaṃ sādhanaiḥ praśamannayet // 19cd
kiñcitphalaṃ niṣphalaṃ vā sandigdhaphalameva ca / 20ab
tadātve doṣajananamāyatyāñcaiva niṣphalaṃ // 20cd
āyatyāñca tadātve ca doṣasañjananaṃ tathā / 21ab
aparijñātavīryyeṇa pareṇa stobhito .api vā // 21cd
parārthaṃ strīnimittañca dīrghakālaṃ dvijaiḥ saha / 22ab
akāladaivayuktena baloddhatasakhena ca // 22cd


1 ātmana ityadiḥ, vigrahamityantaḥ pāṭhaḥ ga..pustake nāsti /
2 avahāra iti gha.. /
3 jñānārthaśaktidharmāṇāmiti ña.. /
368


tadātve phalasaṃyuktamāyatyāṃ phalavarjitaṃ / 23ab
āyatyāṃ phalasaṃyuktaṃ tadātve niṣphalaṃ tathā // 23cd
itīmaṃ ṣoḍaśavidhannakuryādeva vigrahaṃ / 24ab
tadātvāyatisaṃśuddhaṃ karma rājā sadācaret // 24cd
hṛṣṭaṃ puṣṭaṃ balaṃ matvā gṛhṇīyādviparītakaṃ / 25ab
mitramākranda āsāro yadā syurddṛḍhabhaktayaḥ // 25cd
parasya viparītañca tadā vigrahamācaret / 26ab
vigṛhya sandhāya tathā sambhūyātha prasaṅgataḥ // 26cd
upekṣayā ca nipuṇairyānaṃ pañcavidhaṃ smṛtaṃ / 27ab
parasparasya sāmarthyavighātādāsanaṃ smṛtaṃ // 27cd
areśca vijagīṣośca yānavat pañcadhā smṛtaṃ / 28ab
balinīrdviṣatormadhye vācātmānaṃ samarpayan // 28cd
dvaidhībhāvena tiṣṭheta kākākṣivadalakṣitaḥ / 29ab
ubhayorapi sampāte seveta balavattaraṃ // 29cd
yadā dvāvapi necchetāṃ saṃśleṣaṃ jātasaṃvidau / 30ab
tadopasarpettacchatrumadhikaṃ vā svayaṃ vrajet 1 // 30cd
ucchidyamāno balinā nirupāyapratikriyaḥ / 31ab
kuloddhataṃ satyamāryyamāseveta balotkaṭaṃ 2 // 31cd
taddarśanopāstikatā nityantadbhāvabhāvitā / 32ab
tatkāritapraśriyatā vṛttaṃ saṃśrayiṇaḥ śrutaṃ // 32cd


ityāgneye mahāpurāṇe ṣāḍguṇyaṃ nāma ekonacatvāriṃśadadhikadviśatatamo .adhyāyaḥ //


1 ubhayorityādiḥ, svayaṃ vrajedityantaḥ pāṭhaḥ ja.. pustake nāsti /
2 balotkaramiti ga.. , gha.. , ja.. , ña.. ca /
369


Chapter 240

atha catvāriṃśadadhikadviśatatamo .adhyāyaḥ /

samādiḥ /
rāma uvāca /
prabhāvotsāhaśaktibhyāṃ mantraśaktiḥ praśasyate / 1ab
prabhāvotsāhavān kāvyo jito devapurodhasā // 1cd
mantrayeteha kāryyāṇi nānāptairnnāvipaścitā / 2ab
aśakyārambhavṛttīnāṃ kutaḥ kleśādṛte phalaṃ // 2cd
avijñātasya vijñānaṃ vijñātasya ca niścayaḥ / 3ab
arthadvaidhasya sandehacchedanaṃ śeṣadarśanaṃ // 3cd
sahāyāḥ sādhanopāyā vibhāgo deśakālayoḥ / 4ab
vipatteśca pratīkāraḥ pañcāṅgo mantra iṣyate 1 // 4cd
manaḥprasādaḥ śraddhā ca tathā karaṇapāṭavaṃ / 5ab
sahāyotthānasampacca karmmaṇāṃ siddhilakṣaṇaṃ // 5cd
madaḥ pramādaḥ kāmaśca suptapralapitāni ca / 6ab
bhindanti mantraṃ pracchannāḥ kāminyo ramatāntathā // 6cd
pragalbhaḥ smṛtimānvāgmīśastre śāstre ca niṣṭhitaḥ / 7ab
abhyastakarmmā nṛpaterdūto bhavitumarhati // 7cd
nisṛṣṭārtho mitārthaśca tathā śāsanahārakaḥ 2 / 8ab
sāmarthyāt pādato hīno dūtastu trividhaḥ smṛtaḥ // 8cd
nāvijñātaṃ puraṃ śatroḥ praviśecca na śaṃsadaṃ / 9ab


1 naya iṣyate iti kha.. , gha.. ca /
2 śāsanaśāsaka iti kha.. , cha.. ca /
370


kālamīkṣeta kāryyārthamanujñātaśca niṣpatet // 9cd
chidrañca śatrorjānīyāt koṣamitrabalāni ca / 10ab
rāgāparāgau jānīyād dṛṣṭigātraviceṣṭitaiḥ 1 // 10cd
kuryyāccaturvidhaṃ stortraṃ pakṣayorubhayorapi / 11ab
tapasvivyañjanopetaiḥ sucaraiḥ 2 saha saṃvaset // 11cd
caraḥ prakāśo dūtaḥ syādaprakāśaścaro dvidhā / 12ab
baṇik kṛṣībalo liṅgī bhikṣukādyātmakāścarāḥ // 12cd
yāyādariṃ vyasaninaṃ niṣphale 3 dūtaceṣṭite / 13ab
prakṛtavyasanaṃ yatsyāttat samīkṣya samutpatet // 13cd
anayādvyasyati śreyastasmāttadvyasanaṃ smṛtaṃ / 14ab
hutāśano jalaṃ vyādhirdurbhikṣaṃ marakaṃ tathā // 14cd
iti pañcavidhaṃ daivaṃ vyasanaṃ mānuṣaṃ paraṃ / 15ab
daivaṃ puruṣakāreṇa śāntyā ca praśamannayet // 15cd
utthāpitena nītyā ca mānuṣaṃ vyasanaṃ haret / 16ab
mantro mantraphalāvāptiḥ kāryyānuṣṭhānamāyatiḥ // 16cd
āyavyayau daṇḍanītiramitrapratiṣedhanaṃ / 17ab
vyasanasya pratīkāro rājyarājābhirakṣaṇaṃ // 17cd
ityamātyasya karmmedaṃ hanti savyasanānvitaḥ / 18ab
hiraṇyadhānyavastrāṇi vāhanaṃ prajayā bhavet // 18cd
tathānye dravyanicayā hanti savyasanā prajā / 19ab
prajānāmāpadisthānāṃ rakṣaṇaṃ koṣadaṇḍayoḥ // 19cd


1 dṛṣṭivaktraviceṣṭitairiti ga.. , gha.. , cha.. , jha.. , a.. , ṭa.. ca /
2 svacarairiti ja.. /
3 viphale iti gha.. , jha.. , ña.. ca /
371


paurādyāścopakurvanti saṃśrayādiha durddinaṃ / 20ab
tūṣṇīṃ yuddhaṃ janatrāṇaṃ mitrāmitraparigrahaḥ // 20cd
sāmantādi kṛte doṣe naśyettadvyasanācca tat / 21ab
bhṛtyānāṃ bharaṇaṃ dānaṃ prajāmitraparigrahaḥ // 21cd
dharmmakāmādibhedaśca durgasaṃskārabhūṣaṇaṃ / 22ab
koṣāttadvyasanāddhanti koṣamūlo hi bhūpatiḥ // 22cd
mitrāmitrāvanīhemasādhanaṃ ripumarddanaṃ / 23ab
dūrakāryyāśukāritvaṃ daṇḍāttadvyasanāddharet // 23cd
sastambhayati mitrāṇi amitraṃ nāśayatyapi / 24ab
dhanādyairupakāritvaṃ mitrāttadvyasanāddharet 1 // 24cd
rājā savyasanī hanyādrājakāryyāṇi yāni ca / 25ab
vāgdaṇḍayośca pāruṣyamarthadūṣaṇameva ca // 25cd
pānaṃ strī mṛgayā dyūtaṃ vyasanāni mahīpateḥ / 26ab
ālasyaṃ stabdhatā darpaḥ pramādo dvaidhakāritā // 26cd
iti pūrvvopadiṣṭañca sacivavyasanaṃ smṛtaṃ / 27ab
anāvṛṣṭiśca pī.ṛādī rāṣṭravyasanamucyate // 27cd
viśīrṇayantraprākāraparikhātvamaśastratā / 28ab
kṣīṇayā senayā naddhaṃ durgavyasanamucyate // 28cd
vyayīkṛtaḥ parikṣipto .aprajito .asañcitastathā / 29ab
daṣito darasaṃsthaśca koṣavyasanamucyate // 29cd
uparuddhaṃ parikṣiptamamānitavimānitaṃ / 30ab


1 saṃstambhayatītyādiḥ, mitrāttadvyasanāddharedityantaḥ pāṭhaḥ cha.. puatake nāsti /
372


abhūtaṃ vyādhitaṃ śrāntaṃ dūrāyātannavāgataṃ // 30cd
parikṣīṇaṃ pratihataṃ prahatāgratarantathā / 31ab
āśānirvedabhūyiṣṭhamanṛtaprāptameva ca // 31cd
kalatragarbhannikṣiptamantaḥśalpaṃ tathaiva ca / 32ab
vicchinnavīvadhāsāraṃ śūnyamūlaṃ tathaiva ca // 32cd
asvāmyasaṃhataṃ vāpi bhinnakūṭaṃ tathaiva ca / 33ab
duṣpārṣṇigrāhamarthañca balavyasanamucyate // 33cd
daivopapīḍitaṃ mitraṃ grastaṃ śatrubalena ca / 34ab
kāmakrodhādisaṃyuktamutsāhādaribhirbhavet // 34cd
arthasya dūṣaṇaṃ krodhāt pāruṣyaṃ vākyadaṇḍayoḥ / 35ab
kāmajaṃ mṛgayā dyūtaṃ vyasanaṃ pānakaṃ striyaḥ // 35cd
vākpāruṣyaṃ paraṃ loke udvejanamanarthakaṃ / 36ab
asiddhasādhanaṃ daṇḍastaṃ yuktyānayennṛpaḥ // 36cd
udvejayati bhūtāni daṇḍapāruṣyavān nṛpaḥ / 37ab
bhūtānyudvejyamānāni dviṣatāṃ yānti saṃśrayaṃ // 37cd
vivṛddhāḥ śatravaścaiva vināśāya bhavanti te / 38ab
dūṣyasya dūṣaṇārthañca parityāgo mahīyasaḥ // 38cd
arthasya nītitattvajñairarthadūṣaṇamucyate / 39ab
pānāt kāryyādino jñānaṃ mṛgayāto .aritaḥ kṣayaḥ // 39cd
jitaśramārthaṃ mṛgayāṃ vicaredrakṣite vane / 40ab
dharmmārthaprāṇamāśādi dyūte syāt kalahādikaṃ // 40cd
kālātipāto dharmmārthapī.ṛā strīvyasanādbhavet / 41ab
pānadoṣāt prāṇanāśaḥ kāryyākāryāviniścayaḥ // 41cd
373

skandhāvāraniveśajño nimittajño ripuṃ jayet / 42ab
skandhāvārasya madhye tu sakoṣaṃ nṛpatergṛhaṃ // 42cd
maulībhūtaṃ śreṇisuhṛddviṣadāṭavikaṃ balaṃ / 43ab
rājaharmyaṃ samāvṛtya krameṇa viniveśayet 1 // 43cd
sainyaikadeśaḥ sannaddhaḥ senāpatipuraḥsaraḥ / 44ab
paribhrameccatvarāṃśca maṇḍalena vahirnniśi // 44cd
vārttāḥ svakā vijānīyāddarasīmāntacāriṇaḥ / 45ab
nirgacchet praviśeccaiva sarvva evopalakṣitaḥ // 45cd
sāmadānaṃ ca bhedaśca daṇḍopekṣendrajālakaṃ / 46ab
māyopāyāḥ sapta pare nikṣipetsādhanāya tān // 46cd
caturvidhaṃ smṛtaṃ sāma upakārānukīrttanāt / 47ab
mithaḥsambandhakathanaṃ mṛdupūrvvaṃ ca bhāṣaṇaṃ // 47cd
āyāte darśanaṃ vācā tavāhamiti cārpaṇaṃ / 48ab
yaḥ samprāptadhanotsarga uttamādhamamadhyamaḥ // 48cd
pratidānaṃ tadā tasya gṛhītasyānumodanaṃ / 49ab
dravyadānamapūrvvaṃ ca svayaṅgrāhapravarttanaṃ 2 // 49cd
deyaśca pratimokṣaśca dānaṃ pañcavidhaṃ smṛtaṃ / 50ab
sneharāgāpanayanasaṃharṣotpādanaṃ tathā // 50cd
mitho bhedaśca bhedajñairbhedaśca trividhaḥ smṛtaḥ / 51ab
badho .arthaharaṇaṃ caiva parikleśastridhā damaḥ // 51cd
prakāśaścāprakāśaśca lokadviṣṭān prakāśataḥ / 52ab
udvijeta hatairllokasteṣu piṇḍaḥ praśasyate // 52cd


1 pariveśayediti kha.. /
2 tathaiva supravarttanamiti ja.. , ṭa.. ca /
374


viśeṣeṇopaniṣidyogairhanyācchastrādinā dviṣaḥ / 53ab
jātimātraṃ dvijaṃ naiva hanyāt sāmottaraṃ vaśe // 53cd
pralimpanniva cetāṃsi dṛṣṭvāsādhu pibanniva / 54ab
grasannivāmṛtaṃ sāma prayuñjīta priyaṃ vacaḥ // 54cd
mithyābhiśastaḥ śrīkāma āhūyāpratimānitaḥ / 55ab
rājadveṣī cātikara ātmasambhāvitastathā // 55cd
vicchinnadharmmakāmārthaḥ kruddho mānī vimānitaḥ / 56ab
akāraṇāt parityaktaḥ kṛtavairo .api sāntvitaḥ // 56cd
hṛtadravyakalatraśca pūjārho .apratipūjitaḥ / 57ab
etāṃstu bhedayecchatrau sthitānnityān suśaṅkitān // 57cd
āgatān pūjayet kāmairnnijāṃśca praśamannayet / 58ab
sāmadṛṣṭānusandhānamatyugrabhayadarśanaṃ // 58cd
pradhānadānamānaṃ ca bhedopāyāḥ prakīrttitāḥ / 59ab
mitraṃ hataṃ kāṣṭhamiva ghuṇajagdhaṃ viśīryyate // 59cd
triśaktirddeśakālajño daṇḍenāstaṃ nayedarīn / 60ab
maitrīpradhānaṃ kalyāṇabuddhiṃ sāntvena sādhayet // 60cd
lubdhaṃ kṣīṇañca dānena mitrānanyonyaśaṅkayā / 61ab
daṇḍasya darśanādduṣṭān putrabhrātādi sāmataḥ // 61cd
dānabhedaiścamūmukhyān yodhān 1 janapadadikān / 62ab
sāmāntāṭavikān bhedadaṇḍābhyāmaparāddhakān // 62cd
devatāpratimānantu pūjayāntargatairnnaraiḥ / 63ab
pumān strīvastrasaṃvīto niśi cādbhutadarśanaḥ // 63cd


1 dānabhedaiścaiva mukhyān paurāniti ja.. /
375


vetālolkāpiśācānāṃ śivānāṃ ca svarūpakī / 64ab
kāmato rūpadhāritvaṃ śastrāgnyaśmāmbuvarṣaṇaṃ // 64cd
tamo .anilo .analo megha iti māyā hyamānuṣī / 65ab
jaghāna kīcakaṃ bhīma āsthitaḥ strīrūpatāṃ // 65cd
anyāye vyasane yuddhe pravṛttasyānivāraṇaṃ / 66ab
upekṣeyaṃ smṛtā bhrātopekṣitaśca hiḍimbayā // 66cd
meghāndhakāravṛṣṭyagniparvatādbhutadarśanaṃ / 67ab
darasthānaṃ ca sainyānāṃ darśanaṃ dhvajaśālināṃ // 67cd
chinnapāṭitabhinnānāṃ saṃsṛtānāṃ ca darśanaṃ / 68ab
itīndrajālaṃ dviṣatāmbhotyarthamupakalpayet // 68cd


ityāgneye mahāpurāṇe sāmādirnāma catvāriṃśadadhkadviśatatamo .adhyāyaḥ //

Chapter 241

athaikacatvāriṃśadadhikadviśatatamo .adhyāyaḥ /

rājanītiḥ /
rāma uvāca /
ṣaḍvidhantu balaṃ vyūhya devān prārcya ripuṃ vrajet / 1ab
maulaṃ bhūtaṃ śroṇisuhṛddviṣadāṭavikaṃ balaṃ // 1cd
pūrvaṃ pūrvaṃ garīyastu balānāṃ vyasanaṃ tathā / 2ab
ṣa.ṛaṅgaṃ mantrakoṣābhyāṃ padātyaśvarathadvipaiḥ // 2cd
nadyadrivanadurgeṣu yatra yatra bhayaṃ bhavet / 3ab
376

senāpatistatra tatra gacchedvyūhīkṛtairbalaiḥ // 3cd
nāyakaḥ purato yāyāt pravīrapuruṣāvṛtaḥ / 4ab
madhye kalatraṃ svāmī ca koṣaḥ phalgu ca yadbalaṃ // 4cd
pārśvayorubhayoraśvā vājināṃ pārśvayo rathāḥ / 5ab
rathānāṃ pārśvayornāgā nāgānāṃ cāṭavībalaṃ // 5cd
paścāt senāpatiḥ sarvaṃ puraskṛtya kṛtī svayaṃ / 6ab
yāyātsannaddhasainyaughaḥ khinnānāśvāsayañcchanaiḥ // 6cd
yāyādvyūhena mahatā makareṇa purobhaye / 7ab
śyenenoddhṛtapakṣeṇa sūcyā vā vīravaktrayā // 7cd
paścādbhaye tu śakaṭaṃ pārśvayorvajrasañjñitaṃ 1 / 8ab
sarvvataḥ sarvatobhadraṃ bhaye vyūhaṃ prakalpayet // 8cd
kandare śailagahane nimnagāvanasaṅkaṭe / 9ab
dīrghādhvani pariśrāntaṃ kṣutpipāsāhitaklamaṃ // 9cd
vyādhidurbhikṣamarakapī.ṛitaṃ dasyuvidrutaṃ / 10ab
paṅkāṃśujalaskandhaṃ vyastaṃ puñjīkṛtaṃ pathi // 10cd
prasuptaṃ bhojanavyagramabhūmiṣṭhamasusthitaṃ / 11ab
caurāgnibhayavitrastaṃ vṛṣṭivātasamāhataṃ // 11cd
ityādau svacamūṃ rakṣet prasainyaṃ ca ghātayet / 12ab
viśiṣṭo deśakālābhyāṃ bhinnaviprakṛtirbalī // 12cd
kuryāt prakāśayuddhaṃ hi kūṭayuddhaṃ viparyyaye / 13ab
teṣvavaskandakāleṣu paraṃ hanyātsamākulaṃ // 13cd


1 vajrasaṅkaṭamiti kha.. , cha.. ca /
377


abhūmiṣṭhaṃ svabhūmiṣṭhaḥ svabhūmau copajāyataḥ / 14ab
prakṛtipragrahākṛṣṭaṃ pāśairvanacarādibhiḥ // 14cd
hanyāt pravīrapuruṣairbhaṅgadānāpakarṣaṇaiḥ / 15ab
purastāddarśanaṃ datvā tallakṣakṛtaniścayāt // 15cd
hanyātpaścāt pravīreṇa balenopetya veginā / 16ab
paścādvā saṅkulīkṛtya hanyācchūreṇa pūrvataḥ // 16cd
ābhyāṃ pārśvābhighātau tu vyākhyātau kūṭayodhane / 17ab
purastādviṣame deśe paścāddhanyāttu vegavān // 17cd
puraḥ paścāttu viṣame evameva tu pārśvayoḥ / 18ab
prathamaṃ yodhayitvā tu dūṣyāmitrāṭavībalau // 18cd
śrāntaṃ mandannirākrandaṃ hanyādaśrāntavāhanaṃ / 19ab
dūṣyāmitrabalairvvāpi bhaṅgandatvā prayatnavān // 19cd
jitamityeva viśvastaṃ hanyānmantravyapāśrayaḥ / 20ab
skandhāvārapuragrāmaśasyasvāmiprajādiṣu // 20cd
viśrabhyantaṃ parānīkamapramatto vināśayet / 21ab
athavā gograhākṛṣṭaṃ tallakṣyaṃ mārgabandhanāt // 21cd
avaskandabhayādrātriprajāgarakṛtaśramaṃ / 22ab
divāsuptaṃ samāhanyānnidrāvyākulasainikaṃ // 22cd
niśi viśrabdhasaṃsuptaṃ nāgairvvā khaḍgapāṇibhiḥ / 23ab
prayāne pūrvayāyitvaṃ vanadurgapraveśanaṃ // 23cd
abhinnānāmanīkānāṃ bhedanaṃ bhinnasaṅgrahaḥ / 24ab
vibhīṣakādvāraghātaṃ koṣarakṣebhakarmma ca // 24cd
abhinnabhedanaṃ mitrasandhānaṃ rathakarmma ca / 25ab
378

vanadiṅmārgavicaye vīvadhāsāralakṣaṇaṃ // 25cd
anuyānāpasaraṇe śīghrakāryyopapādanaṃ / 26ab
dīnānusaraṇaṃ ghātaḥ koṭīnāṃ jaghanasya ca // 26cd
aśvakarmmātha patteśca sarvadā śastradhāraṇaṃ / 27ab
śivirasya ca mārgādeḥ śodhanaṃ vastikarmma ca // 27cd
saṃsthūlasthāṇuvalmīkavṛkṣagulmāpakaṇṭakaṃ / 28ab
sāpasārā padātīnāṃ bhūrnātiviṣamā matā // 28cd
svalpavṛkṣopalā kṣipralaṅghanīyanagā sthirā / 29ab
niḥśarkarā vipaṅkā ca sāpasārā ca vājibhūḥ // 29cd
nisthāṇuvṛkṣakedārā rathabhūmirakarddamā / 30ab
mardanīyatarucchedyavratatīpaṅkavarjitā // 30cd
nirjharāgamyaśailā 1 ca viṣamā gajamedinī / 31ab
urasyādīni bhinnāni pratigṛhṇan balāni hi // 31cd
pratigraha iti khyāto rājakāryyāntarakṣamaḥ / 32ab
tena śūnyastu yo vyūhaḥ sa bhinna iva lakṣyate // 32cd
jayārthī na ca yuddhyeta matimānapratigrahaḥ / 33ab
yatra rājā tatra koṣaḥ koṣādhīnā hi rājatā // 33cd
yodhebhyastu tato dadyāt kiñciddātuṃ 2 na yujyate / 34ab
dravyalakṣaṃ rājaghāte tadarddhaṃ tatsutārdane // 34cd
senāpatibadhe tadvaddadyāddhastyādimarddane / 35ab
athavā khalu yudhyeran pratyaśvarathadantinaḥ // 35cd


1 niḥśarkarā gamyaśaileti ja.. /
2 kiṃ hi dātumiti gha.. , ña.. ca /
379


yathā bhavedasambādho vyāyāmavinivarttane / 36ab
asaṅkareṇa yuddheran saṅkaraḥ saṅkulāvahaḥ // 36cd
mahāsaṅkulayuddheṣu saṃśrayeranmataṅgajaṃ / 37ab
aśvasya pratiyoddhāro bhaveyuḥ puruṣāstrayaḥ // 37cd
iti kalpyāstrayaścāśvā vidheyāḥ kuñjarasya tu / 38ab
pādagopā bhaveyuśca puruṣā daśa pañca ca // 38cd
vidhānamiti nāgasya vihitaṃ syandanasya ca / 39ab
anīkamiti vijñeyamiti kalpyā nava dvipāḥ // 39cd
tathānīkasya randhrantu pañcadhā ca pracakṣate / 40ab
ityanīkavibhāgena sthāpayed vyūhasampadaḥ // 40cd
urasyakakṣapakṣāṃstu kalpyānetān pracakṣate / 41ab
uraḥkakṣau ca pakṣau ca madhyaṃ pṛṣṭhaṃ pratigrahaḥ // 41cd
koṭī ca vyūhaśāstrajñaiḥ saptāṅgo vyūha ucyate / 42ab
urasyakakṣapakṣāstu vyūho .ayaṃ sapratigrahaḥ // 42cd
guroreṣa ca śukrasya kakṣābhyāṃ parivarjitaḥ / 43ab
tiṣṭheyuḥ senāpatayaḥ pravīraiḥ puruṣairvṛtāḥ // 43cd
abhedena ca yudhyeran rakṣeyuśca parasparaṃ / 44ab
madhyavyūhe phalgu sainyaṃ yuddhavastu jaghanyataḥ // 44cd
yuddhaṃ hi nāyakaprāṇaṃ hanyate tadanāyakaṃ / 45ab
urasi sthāpayennāgān pracaṇḍān kakṣayo rathān // 45cd
hayāṃśca pakṣayorvyūho madhyabhedī prakīrttitaḥ / 46ab
madhyadeśe hayānīkaṃ rathānīkañca kakṣayoḥ // 46cd
pakṣayośca gajānīkaṃ vyūhontarbhedyayaṃ smṛtaḥ / 47ab
380

rathasthāne hayān dadyāt padātīṃśca hayāśraye // 47cd
rathābhāve tu dviradān vyūhe sarvatra dāpayet / 48ab
yadi syāddaṇḍabāhulpyamābādhaḥ samprakīrttitaḥ // 48cd
maṇḍalāsaṃhato bhogo daṇḍaste bahudhā śṛṇu / 49ab
tiryyagvṛttistu daṇḍaḥ syād bhogo .anyāvṛttireva ca // 49cd
maṇḍalaḥ sarvatovṛttiḥ pṛthagvṛttirasaṃhataḥ / 50ab
pradaro dṛḍhako .asahyaḥ cāpo vai kukṣireva ca // 50cd
pratiṣṭhaḥ supratiṣṭhaśca śyeno vijayasañjayau / 51ab
viśālo vijayaḥ śūcī sthūṇākarṇacamūmukhau // 51cd
sarpāsyo valayaścaiva daṇḍabhedāśca durjayāḥ / 52ab
atikrāntaḥ pratikrāntaḥ kakṣābhyāñcaikakṣapakṣataḥ // 52cd
atikrāntastu pakṣābhyāṃ trayo .anye tadviparyyaye / 53ab
pakṣorasyairatikrāntaḥ pratiṣṭho .anyo viparyyayaḥ // 53cd
sthūṇāpakṣo dhanuḥpakṣo dvisthūṇo daṇḍa ūrddhvagaḥ / 54ab
dviguṇontastvatikrāntapakṣo .anyasya viparyayaḥ // 54cd
dvicaturdaṇḍa ityete jñeyā lakṣaṇataḥ kramāt / 55ab
gomūtrikāhisañcārīśakaṭo makarastathā // 55cd
bhogabhedāḥ samākhyātāstathā pāriplavaṅgakaḥ / 56ab
daṇḍapakṣau yugorasyaḥ śakaṭastadviparyyaye // 56cd
makaro vyatikīrṇaśca śeṣaḥ kuñjararājibhiḥ / 57ab
maṇḍalavyūhabhedau tu sarvatobhadradurjayau // 57cd
aṣṭānīko dvitīyastu prathamaḥ sarvatomukhaḥ / 58ab
arddhacandraka ūrddhvāṅgo vajrabhedāstu saṃhateḥ // 58cd
381

tathā karkkaṭaśṛṅgī ca kākapādau ca godhikā / 59ab
tricatuḥsainyānāṃ jñeyā ākārabhedataḥ // 59cd
daṇḍasya syuḥ saptadaśa vyūhā dvau maṇḍalasya ca / 60ab
asaṅghātasya ṣaṭ pañca bhogasyaiva tu saṅgare // 60cd
pakṣādīnāmathaikena hatvā śeṣaiḥ parikṣipet / 61ab
urasā vā samāhatya koṭibhyāṃ pariveṣṭayet 1 // 61cd
pare koṭī samākramya pakṣābhyāmapratigrahāt / 62ab
koṭibhyāñjaghanaṃ hanyādurasā ca prapīḍayet // 62cd
yataḥ phalgu yato bhinnaṃ yataścānyairadhiṣṭhitaṃ / 63ab
tataścāribalaṃ hanyādātmanaścopavṛṃhayet // 63cd
sāraṃ dviguṇasāreṇa phalgusāreṇa pīḍayet / 64ab
saṃhatañca gajānīkaiḥ pracaṇḍairdārayedbalaṃ // 64cd
syāt kakṣapakṣorasyaśca varttamānastu daṇḍakaḥ / 65ab
tatra prayogo ḍaṇḍasya sthānanturyyeṇa darśayet // 65cd
syāddaṇḍasamapakṣābhyāmatikrāntaḥ pradārakaḥ / 66ab
bhavetsa pakṣakakṣābhyāmatikrānto dṛḍhaḥ smṛtaḥ // 66cd
kakṣābhyāñca pratikrāntavyūho .asahyaḥ smṛto yathā / 67ab
kakṣapakṣāvadhaḥ sthāpyorasyaiḥ kāntaśca khātakaḥ // 67cd
dvau daṇḍau balayaḥ prokto vyūho ripuvidāraṇaḥ / 68ab
durjayaścaturvalayaḥ śatrorbalavimardanaḥ // 68cd
kakṣapakṣaurasyairbhogo viṣayaṃ parivarttayan / 69ab


1 koṭibhyāṃ parikalpayediti gha.. , ña.. ca /
382


sarpacārī gomūtrikā śarkaṭaḥ śakaṭākṛtiḥ // 69cd
viparyyayo .amaraḥ proktaḥ sarvaśatruvimardakaḥ / 70ab
syāt kakṣapakṣorasyānāmekībhāvastu maṇḍalaḥ // 70cd
cakrapadmādayo bhedā maṇḍalasya prabhedakāḥ / 71ab
evañca sarvatobhadro vajrākṣavarakākavat // 71cd
arddhacandraśca śṛṅgāṭo hyacalo nāmarūpataḥ 1 / 72ab
vyūhā yathāsukhaṃ kāryyāḥ śatrūṇāṃ balavāraṇāḥ // 72cd
agniruvāca
rāmastu rāvaṇaṃ hatvā ayodhyāṃ prāptavān dvija / 73ab
rāmoktanītyendrajitaṃ hatavāṃllakṣmaṇaḥ purā // 73cd


ityāgneye mahāpurāṇe rāmoktarājanītirnāma ekacatvāriṃśadadhikadviśatatamo .adhyāyaḥ //


1 asmallabdhapustakānāṃ madhye ka.. ja.. cihnitapustrakadvaye daṇḍādikatipayavyūhānāṃ vinduvinyāsaistattannāmasamīpe ākṛtayaḥ pradarśitāḥ , parantu tā aśuddhā / tā yathā,daṇḍavyūhasya ??? / pradārakasya ??? / dṛḍhavyūhasya ??? / asahyavyūhasya ??? / khātakavyūhasya ??? / valayavyūhasya ??? / durjayavyūhasya ??? / bhogavyūhasya ??? / gomūtrikāvyūhasya ??? / śakaṭavyūhasya ??? / amaravyūhasya ??? / sarvatobhadravyūhasya ???//
383


Chapter 242

atha dvicatvāriṃśadadhikadviśatatamo .adhyāyaḥ /

puruṣalakṣaṇaṃ /
agniruvāca /
rāmoktoktā mayā nītiḥ strīṇāṃ rājan nṛṇāṃ vade / 1ab
lakṣaṇaṃ yatsamudreṇa gargāyoktaṃ yathā purā // 1cd
samudra uvāca /
puṃsāñca lakṣaṇaṃ vakṣye strīṇāñcaiva śubhāśubhaṃ / 2ab
ekādhiko dviśukraśca triganbhīrastathaiva ca // 2cd
tritrikastripralambaśca tribhirvyāpnoti yastathā / 3ab
tribalīmāṃstrivinatastrikālajñaśca suvrata // 3cd
puruṣaḥ syātsulakṣaṇyo vipulaśca tathā triṣu / 4ab
caturllekhastathā yaśca tathaiva ca catuḥsamaḥ // 4cd
catuṣkiṣkuścaturdaṃṣṭraḥ śuklakṛṣṇastathaiva ca / 5ab
caturgandhaścaturhrasvaḥ sūkṣmadīrghaśca pañcasu // 5cd
ṣa.ṛunnato .aṣṭavaṃśaśca saptasneho navāmalaḥ / 6ab
daśapadmo daśavyūho nyagrodhaparimaṇḍalaḥ // 6cd
caturdaśasamadvandvaḥ ṣoḍaśākṣaśca śasyate / 7ab
dharmārthakāmasaṃyukto dharmo hyekādhiko mataḥ // 7cd
tārakābhyāṃ vinā netre śukradanto dviśuklakaḥ / 8ab
gambhīrastriśravo nābhiḥ sattvañcaikaṃ trikaṃ smṛtaṃ // 8cd
anasūyā dayā kṣāntirmaṅgalācārayuktatā / 9ab
śaucaṃ spṛhā tvakārpaṇyamanāyāsaśca śauryyatā // 9cd
384

tritrikastripralambaḥ syādvṛṣaṇe bhujayornaraḥ / 10ab
digdeśajātivargāṃśca tejasā yaśasā śriyā // 10cd
vyāpnoti yastrikavyāpī tribalīmānnarastvasau / 11ab
udare balayastisro narantrivinataṃ śṛṇu // 11cd
devatānāṃ dvijānāñca gurūṇāṃ praṇatastu yaḥ / 12ab
dharmārthakāmakālajñastrikālajño .abhidhīyate // 12cd
uro lalāṭaṃ vaktrañca trivistīrṇo vilekhavān / 13ab
dvau pāṇī dvau tathā pādau dhvajacchatrādibhiryutau // 13cd
aṅgulyo hṛdayaṃ pṛṣṭhaṃ kaṭiḥ śastaṃ catuḥsamaṃ / 14ab
ṣaṇṇavatyaṅgulotsedhaścatuṣkiṣkupramāṇataḥ // 14cd
draṃṣṭrāścatasraścandrābhāścatuḥkṛṣṇaṃ vadāmi te / 15ab
netratārau bhruvau śmaśruḥ kṛṣṇāḥ keśāstathaiva ca // 15cd
nāsāyāṃ vadane svede kakṣayorviḍagandhakaḥ / 16ab
hrasvaṃ liṅgaṃ tathā grīvā jaṅghe syādvedahrasvakaṃ // 16cd
sūkṣmāṇyaṅguliparvāṇi nakhakeśadvijatvacaḥ / 17ab
hanū netre lalāṭe ca nāsā dīrghā stanāntaraṃ // 17cd
vakṣaḥ kakṣau nakhā nāsonnataṃ vaktraṃ kṛkāṭikā / 18ab
snigdhāstvakkeśadantāśca loma dṛṣṭirnakhāśca vāk // 18cd
jānvorurvośca pṛṣṭhastha vaṃśau dvau karanāsayoḥ / 19ab
netre nāsāpuṭau karṇau meḍhraṃ pāyumukhe .amalaṃ // 19cd
jihvoṣṭhe tālunetre tu hastapādau nakhāstathā / 20ab
śiśnāgravaktraṃ śasyante padmābhā daśa dehināṃ // 20cd
pāṇipādaṃ mukhaṃ grīvā śravaṇe hṛdayaṃ śiraḥ / 21ab
385

lalāṭamudaraṃ pṛṣṭhaṃ vṛhantaḥ pūjitā daśa // 21cd
prasāritabhujasyeha madhyamāgradvayāntaraṃ / 22ab
ucchrāyeṇa samaṃ yasya nyagrodhaparimaṇḍalaḥ // 22cd
pādau gulphau sphicau pārśvau vaṅkṣaṇau vṛṣaṇau kucau / 23ab
karṇauṣṭhe sakthinī jaṅghe hastau bāhū tathākṣiṇī // 23cd
caturddaśasamadvandva etatsāmānyato naraḥ / 24ab
vidyāścaturdaśa dvyakṣaiḥ paśyedyaḥ ṣoḍaśākṣakaḥ // 24cd
rūkṣaṃ śirātataṃ gātramaśubhaṃ māṃsavarjitaṃ / 25ab
durgandhiviparītaṃ yacchastandṛṣṭyā prasannayā // 25cd
dhanyasya madhurā vāṇī gatirmmattebhasannibhā / 26ab
ekakūpabhavaṃ roma bhaye rakṣā sakṛt sakṛt // 26cd


ityāgneye mahāpurāṇe puruṣalakṣaṇaṃ nāma dvicatvāriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 243

atha tricatvāriṃśadadhikadviśatatamo .adhyāyaḥ /

strīlakṣaṇaṃ /
samudra uvāca /
śastā strī 1 cārusarvāṅgī mattamātaṅgagāminī / 1ab
gurūrujaghanā yā ca mattapārāvatekṣaṇā // 1cd
sunīlakeśī tanvaṅgī vilomāṅgī manoharā / 2ab


1 śubhā strī iti ja.. /
386


samabhūmispṛśau pādau saṃhatau ca tathā stanau // 2cd
nābhiḥ pradakṣiṇāvarttā guhyamaśvatthapatravat / 3ab
gulphau nigūḍhau madhyena nābhiraṅguṣṭhamānikā // 3cd
jaṭharanna pralambañca romarūkṣā na śobhanā / 4ab
narkṣavṛkṣanadīnāmnī na sadā 1 kalahapriyā // 4cd
na lolupā na durbhāṣā śubhā devādipūjitā / 5ab
gaṇḍairmmadhūkapuṣpābhairna śirālā na lomaśā // 5cd
na saṃhatabhrūkuṭilā patiprāṇā patipriyā / 6ab
alakṣaṇāpi lakṣaṇyā yatrākārastato guṇāḥ 2 // 6cd
bhuvaṅkaniṣṭhikā yasyā na spṛśenmṛtyureva sā // 7// 7ab


ityāgneye mahāpurāṇe strīlakṣaṇaṃ nāma tricatvāriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 244

atha catuścatvāriṃśadadhikadviśatatamo .adhyāyaḥ /

cāmarādilakṣaṇam /
agniruvāca /
cāmaro rukmādaṇḍo .agryaḥ chatraṃ rājñaḥ praśasyate / 1ab
haṃsapakṣairviracitaṃ mayūrasya śukasya ca // 1cd
pakṣairvātha balākāyā na kāryyaṃ miśrapakṣakaiḥ / 2ab


1 na śaṭheti cha../
2 jaṭharamityādiḥ, tato guṇā ityantaḥ pāṭhaḥ gha.. , ña.. , pustakadvaye nāsti /
387


caturasraṃ brāhmaṇasya vṛttaṃ rājñaśca śuklakaṃ // 2cd
tricatuḥpañcaṣaṭsaptāṣṭaparvaśca daṇḍakaḥ / 3ab
bhadrāsanaṃ kṣīravṛkṣaiḥ pañcāśadaṅgulocchrayaiḥ 1 // 3cd
vistāreṇa trihastaṃ 2 syāt suvarṇādyaiśca citritaṃ / 4ab
dhanurdravyatrayaṃ lohaṃ śṛṅgaṃ dāru dvijottama // 4cd
jyādravyatritayañcaiva vaṃśabhaṅgatvacastathā / 5ab
dārucāpapramāṇantu śreṣṭhaṃ hastacatuṣṭayaṃ // 5cd
tadeva samahīnantu proktaṃ madhyakanīyasi / 6ab
muṣṭigrāhanimittāni madhye dravyāṇi kārayet // 6cd
svalpakoṭistvacā śṛṅgaṃ śārṅgalohamaye dvija / 7ab
kāminībhrūlatākārā koṭiḥ kāryyā susaṃyutā // 7cd
pṛthagvā vipra miśraṃ vā lauhaṃ śārṅgantu kārayet / 8ab
śārṅgaṃ samucitaṃ kāryyaṃ rukmavinduvibhūṣitaṃ // 8cd
kuṭilaṃ sphuṭitañcāpaṃ sacchidrañca na śasyate / 9ab
suvarṇaṃ rajataṃ tāmraṃ kṛṣṇāyo dhanuṣi smṛtaṃ // 9cd
māhiṣaṃ śārabhaṃ śārṅgaṃ rauhiṣaṃ vā dhanuḥ śubhaṃ / 10ab
candanaṃ vetasaṃ sālaṃ dhāvalaṅkakubhantaruḥ // 10cd
sarvaśreṣṭhaṃ dhanurvaṃśairgṛhītaiḥ śaradi śritaiḥ / 11ab
pūjayettu dhanuḥ 3 khaḍgamantraistrailokyamohanaiḥ // 11cd
ayasaścātha vaṃśasya śarasyāpyaśarasya ca / 12ab
ṛjavo hemavārṇābhāḥ snāyuśliṣṭāḥ supatrakāḥ // 12cd


1 caturasramityādiḥ, pañcāśadaṅgulocchrayairityantaḥ pāṭhaḥ ja.. pustake nāsti /
2 dvihastamiti ṭa.. /
3 pūjayettaddhanuriti ga.. , gha.. , ña.. ca /
388


rukmapuṅkhāḥ supaṅkāste tailadhautāḥ suvarṇakāḥ / 13ab
yātrāyāmabhiṣekādau yajedvāṇadhanurmukhān // 13cd
sapatākāstrasaṅgrāhasāṃvatsarakarānnṛpaḥ / 14ab
brahmā vai meruśikhare svargagaṅgātaṭe .ayajat // 14cd
lohadaityaṃ sa dadṛśe vighnaṃ yajñe tu cintayan / 15ab
tasya cintayato vahneḥ puruṣo .abhūdbalī mahān // 15cd
vavande .ajañca tandevā abhyanandanta harṣitāḥ 1 / 16ab
tasmātsa nandakaḥ 2 kaḍgo devokto hariragrahīt // 16cd
taṃ jagrāha śanairdevo 3 vikoṣaḥ so .abhyapadyata / 17ab
khaḍgo nīlo ratnamuṣṭistato .abhūcchatabāhukaḥ // 17cd
daityaḥ sa gadayā devān drāvayāmāsa vai raṇe / 18ab
viṣṇunā khaḍgacchinnāni daityagātrāṇi bhūtale // 18cd
patitāni tu saṃsparśānnandakasya ca tāni hi / 19ab
lohabhūtāni sarvāṇi hatvā tasmai harirvaraṃ // 19cd
dadau pavitramaṅgante āyudhāya bhavedbhuvi / 20ab
hariprasādād brahmāpi vinā vighnaṃ hariṃ prabhuṃ // 20cd
pūjayāmāsa yajñena vakṣye .atho khaḍgalakṣaṇaṃ / 21ab
khaṭīkhaṭṭarajātā ye darśanīyāstute smṛtāḥ // 21cd
kāyacchidastvāṣikāḥ syurdṛḍhāḥ sūrpārakodbhavāḥ / 22ab
tīkṣṇāśchedasahā vaṅgāstīkṣṇāḥ syuścāṅgadeśajāḥ // 22cd
śatārddhamaṅgulānāñca śreṣṭhaṃ khadgaṃ prakīrttitaṃ / 23ab


1 lohadaityamityādiḥ, harṣitā ityantaḥ pāṭhaḥ ja.. pustake nāsti /
2 tasmāttu nandaka iti gha.. , ña.. ca /
3 mahādeva iti ja.. /
389


tadarddhaṃ madhyamaṃ jñeyaṃ tato hīnaṃ na dhārayet // 23cd
dīrghaṃ sumadhuraṃ śabdaṃ yusya khaḍgasya sattama / 24ab
kiṅkiṇīsadṛśantasya dhāraṇaṃ śreṣṭhamucyate // 24cd
khaḍgaḥ padmapalāśāgro maṇḍalāgraśca śasyate / 25ab
karavīradalāgrābho ghṛtagandho viyatprabhaḥ // 25cd
samāṅgulasthāḥ śasyante vraṇāḥ khadgeṣu liṅgavat / 26ab
kākolūkasavarṇābhā viṣamāste na śobhanāḥ // 26cd
khaḍge na paśyedvadanamucchiṣṭo na spṛśedasiṃ / 27ab
mūlyaṃ jātiṃ na kathayenniśi kuryānna śīrṣake // 27cd


ityāgneye mahāpurāṇe āyudhalakṣaṇādirnāma catuścatvāriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 245

atha pañcacatvāriṃśadadhikadviśatatamo .adhyāyaḥ /

ratnaparīkṣā /
agniruvāca /
ratnānāṃ lakṣaṇaṃ vakṣye ratnaṃ dhāryyamidaṃ nṛpaiḥ / 1ab
vajraṃ marakataṃ ratnaṃ padmarāgañca mauktikaṃ // 1cd
indranīlaṃ mahānīlaṃ vaidūryyaṃ gandhaśasyakaṃ / 2ab
candrakāntaṃ sūryyakāntaṃ sphaṭikaṃ pulakaṃ tathā // 2cd
390

karketanaṃ puṣparāgaṃ tathā jyotīrasaṃ dvija / 3ab
spaṭikaṃ rājapaṭṭañca tathā rājamayaṃ śubhaṃ // 3cd
saugandhikaṃ tathā gañjaṃ śaṅkhabrahmamayaṃ tathā / 4ab
gomedaṃ rudhirākṣañca tathā bhallātakaṃ dvija // 4cd
dhūlīṃ marakatañcaiva tuthakaṃ sīsameva ca / 5ab
pīluṃ pravālakañcaiva girivajraṃ dvijottama // 5cd
bhujaṅgamamaṇiñcaiva tathā vajramaṇiṃ śubhaṃ / 6ab
ṭiṭṭibhañca tathā piṇḍaṃ bhrāmarañca tathotpalaṃ // 6cd
suvarṇapratibaddhāni ratnāni śrījayādike / 7ab
antaḥprabhatvaṃ vaimalyaṃ susaṃsthānatvameva ca // 7cd
sudhāryā naiva dhāryāstu niṣprabhā malināstathā / 8ab
khaṇḍāḥ saśarkarā ye ca praśastaṃ vajradharaṇam // 8cd
ambhastarati yadvajramabhedyaṃ vimalaṃ ca yat / 9ab
ṣaṭkoṇaṃ śakracāpābhaṃ laghu cārkanibhaṃ śubham // 9cd
śukapakṣanibhaḥ snigdhaḥ kāntimānvimalastathā / 10ab
svarṇacūrṇanibhaiḥ sūkṣmairmarakataśca vindubhiḥ // 10cd
sphaṭikajāḥ padmarāgāḥ syū rāgavanto .atinirmmalāḥ / 11ab
jātavaṅgā bhavantīha kuruvindasamudbhavāḥ // 11cd
saugandhikotthā kāṣāyā muktāphalāstu śuktijāḥ / 12ab
vimalāstebhya utkṛṣṭā ye ca śaṅkhodbhavā mune // 12cd
nāgadantabhavāścāgryāḥ kumbhaśūkaramatsyajāḥ / 13ab
veṇunāgabhavāḥ śreṣṭhā mauktikaṃ meghajaṃ varaṃ // 13cd
vṛttatvaṃ śukratā svācchyaṃ mahattvaṃ mauktike guṇāḥ / 14ab
391

indranīlaṃ śubhaṃ kṣīre rājate bhrājate .adhikaṃ 1 // 14cd
rañjayet svaprabhāveṇa tamamūlyaṃ vinirddiśet / 15ab
nīlaraktantu vaidūryyaṃ śreṣṭhaṃ hārādikaṃ bhajet 2 // 15cd


ityāgneye mahāpurāṇe ratnaparīkṣā nāma pañcacatvāriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 246

atha ṣaṭcatvāriṃśadadhikadviśatatamo .adhyāyaḥ /

vāstulakṣaṇaṃ /
agniruvāca /
vāstulakṣma pravakṣyāmi viprādīnāṃ ca bhūriha / 1ab
śvetā raktā tathā pītā kṛṣṇā caiva yathākramam // 1cd
ghṛtaraktānnamadyānāṃ gandhāḍhyā vasataśca bhūḥ / 2ab
madhurā ca kaṣāyā ca amlādyuparasā kramāt // 2cd
kuśaiḥ śaraistathākāśairdūrvābhiryā ca saṃśritā / 3ab
prārcya viprāṃśca śiḥśalpāṃ khātapūrvantu kalpayet // 3cd
catuḥṣaṣṭipadaṃ kṛtvā madhye brahmā catuṣpadaḥ / 4ab
prāk teṣāṃ vai gṛhasvāmī kathitastu tathāryyamā // 4cd
dakṣiṇena vivasvāṃśca mitraḥ paścimatastathā / 5ab
udaṅmahīdharaścaiva āpavatsau ca vahnige // 5cd
sāvitraścaiva savitā jayendrau nairṛte .ambudhau / 6ab


1 bhrājate sthitamiti cha.. , ja.. ca /
2 bhavediti ga.. , gha.. ca /
392


rudravyādhī ca vāyavye pūrvvādau koṇagādvahiḥ // 6cd
mahendraśca raviḥ satyo bhṛśaḥ 1 pūrvve .atha dakṣiṇe / 7ab
gṛhakṣato .aryamadhṛtī gandharvāścātha vāruṇe // 7cd
puṣpadanto .asurāścaiva varuṇo yakṣa eva ca / 8ab
saumye bhallāṭasomau ca aditirdhanadastathā // 8cd
nāgaḥ karagrahaścaiśe aṣṭau diśi diśi smṛtāḥ / 9ab
ādyantau tu tayordevau proktāvatra gṛheśvarau // 9cd
parjyanyaḥ prathamo devo dvitīyaśca karagrahaḥ / 10ab
mahendraravisatyāśca bhṛśo .atha gaganantathā // 10cd
pavanaḥ pūrvvataścaiva antarīkṣadhaneśvarau / 11ab
āgneye cātha nairṛtye mṛgasugrīvakau surau // 11cd
rogo mukhyaśca vāyavye dakṣiṇe puṣpavittadau / 12ab
gṛhakṣato yamabhṛśau gandharvo nāgapaitṛkaḥ // 12cd
āpye dauvārikasugrīvau puṣpadanto .asuro jalaṃ / 13ab
yakṣmā rogaśca śoṣaśca uttare nāgarājakaḥ // 13cd
mukhyo bhallāṭaśaśinau aditiśca kuverakaḥ / 14ab
nāgo hutāśaḥ śreṣṭho vai 2 śakrasūryyau ca pūrvataḥ // 14cd
dakṣe gṛhakṣataḥ puṣpa āpye sugrīva uttamaḥ / 15ab
puṣpadanto hyudagdvāri bhallāṭaḥ puṣpadantakaḥ // 15cd
śileṣṭakādivinyāsaṃ mantraiḥ prārcya surāṃścaret / 16ab
nande nandaya vāsiṣṭhe vasubhiḥ prajayā saha // 16cd


1 bhṛguriti ja.. /
2 nāgo hutāśanaḥ śreṣṭha iti kha.. , cha.. ca /
393


jaye bhārgavadāyāde prajānāñjayamāvaha 1 / 17ab
pūrṇe .aṅgirasadāyāde pūrṇakāmaṃ kurudhva māṃ // 17cd
bhadre kāśyapadāyāde kuru bhadrāṃ matiṃ mama / 18ab
sarvavījasamāyukte sarvaratnauṣadhairvṛte // 18cd
rucire nandane nande vāsiṣṭhe ramyatāmiha / 19ab
prajāpatisute devi caturasre mahīmaye // 19cd
subhage suvrate bhadre gṛhe kaśyapi ramyatāṃ / 20ab
pūjite paramācāryyairgandhamālyairalaṅkṛte 2 // 20cd
bhavabhūtikare devi gṛhe bhārgavi ramyatāṃ / 21ab
avyaṅgye cākṣate pūrṇe muneraṅgirasaḥ sute // 21cd
iṣṭake tvaṃ prayaccheṣṭaṃ pratiṣṭāṅkārayamyahaṃ / 22ab
deśasvāmipurasvāmigṛhasvāmiparigrahe // 22cd
manuṣyadhanahastyaśvapaśuvṛddhikarī bhava / 23ab
gṛhapraveśe .api tathā śilānyāsaṃ samācaret // 23cd
uttareṇa śubhaḥ plakṣo vaṭaḥ prāk syād gṛhāditaḥ / 24ab
udumvaraśca yāmyena paścime .aśvattha uttamaḥ // 24cd
vāmabhāge tathodyānaṃ kuryyādvāsaṃ gṛhe śubhaṃ / 25ab
sāyaṃ prātastu gharmāptau śītakāle dināntare // 25cd
varṣārātre bhuvaḥ śoṣe sektavyā ropitadrumāḥ / 26ab
vi.ṛaṅgaghṛtasaṃyuktān secayecchītavāriṇā // 26cd
phalanāśe kulatthaiśca māṣairmudgaistilairyavaiḥ / 27ab


1 viprāṇāṃ jayamāvaheti kha.. /
2 gandhamālyairalaṅkṛtairiti ga.. , cha.. ca /
394


ghṛtaśītapayaḥsekaḥ phalapuṣpāya sarvadā // 27cd
matsyāmbhasā tu sekena vṛddhirbhavati śākhinaḥ / 28ab
āvikājasakṛccūrṇaṃ yavacūrṇaṃ tilāni ca // 28cd
gomāṃsamudakañceti saptarātraṃ nidhāpayet / 29ab
utsekaṃ sarvavṛkṣāṇāṃ phalapuṣpādivṛddhidaṃ // 29cd
matsyodakena śītena āmrāṇāṃ seka iṣyate 1 / 30ab
praśastaṃ cāpyaśokānāṃ kāminīpādatāḍanaṃ // 30cd
kharjūranārikelāderlavaṇādbhirvivarddhanaṃ / 31ab
viḍaṅgamatsyamāṃsādbhiḥ sarveṣu dohadaṃ śubhaṃ // 31cd


ityāgneye mahāpurāṇe vāstvādirnāma ṣaṭcatvāriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 247

atha saptacatvāriṃśadadhikadviśatatamo .adhyāyaḥ /

puṣpādipūjāphalaṃ /
agniruvāca /
puṣpaistu pūjanādviṣṇuḥ sarvakāryyeṣu siddhidaḥ / 1ab
mālatī mallikā yūthī pāṭalā karavīrakaṃ // 1cd
pāvantiratimuktaśca 2 karṇikāraḥ kurāṇṭakaḥ / 2ab


1 sekaḥ ucyate iti kha.. /
2 pāvantikātimuktaśceti ga.. /
395


kubjakastagaro nīpo vāṇo varvaramallikā // 2cd
aśokastilakaḥ kundaḥ pūjāyai syāttamālajaṃ / 3ab
vilvapatraṃ śamīpatraṃ patraṃ bhṛṅgarajasya tu // 3cd
tulasīkālatulasīpatraṃ vāsakamarccane / 4ab
ketakīpatrapuṣpaṃ ca padmaṃ raktotpalādikaṃ // 4cd
nārkkannonmattakaṅkāñcī pūjane girimallikā / 5ab
kauṭajaṃ śālmalīpuṣpaṃ kaṇṭakārībhavannahi // 5cd
ghṛtaprasthena viṣṇośca snānaṅgokoṭisatphalaṃ / 6ab
āḍhakena tu rājā syāt ghṛtakṣīrairddivaṃ vrajet // 6cd


ityāgneye mahāpurāṇe puṣpādipūjāphalaṃ nāma saptacatvāriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 248

athāṣṭacatvāriṃśadadhikadviśatatamo .adhyāyaḥ /

dhanurvedaḥ /
agniruvāca /
catuṣpādaṃ dhanurvedaṃ vade pañcavidhaṃ dvija / 1ab
rathanāgāśvapattīnāṃ yodhāṃścāśritya kīrttitaṃ // 1cd
yantramuktaṃ pāṇimuktaṃ muktasandhāritaṃ tathā / 2ab
amuktaṃ bāhuyuddhañca pañcadhā tyat prakīrttitaṃ // 2cd
tatra śastrāstrasampattyā dvividhaṃ parikīrttitaṃ / 3ab
396

ṛjumāyāvibhedena bhūyo dvividhamucyate // 3cd
kṣepiṇī cāpayantrādyairyantramuktaṃ prakīrttitaṃ / 4ab
śilātomarayantrādyaṃ pāṇimuktaṃ prakīrttitaṃ // 4cd
muktasandhāritaṃ jñeyaṃ prāsādyamapi yadbhavet / 5ab
khaḍgādikamamuktañca niyuddhaṃ vigatāyudhaṃ // 5cd
kuryyādyogyāni prātrāṇi yoddhumicchurjjitaśramaḥ / 6ab
dhanuḥśreṣṭhāni yuddhāni prāsamadhyāni tāni ca // 6cd
tāni khaḍgajaghanyāni bāhupratyavarāṇi ca / 7ab
dhanurvede gururvipraḥ prokto varṇadvayasya ca // 7cd
yuddhādhikāraḥ śūdrasya svayaṃ vyāpādi śikṣayā / 8ab
deśasthaiḥ śaṅkarai rājñaḥ kāryyā yuddhe sahāyatā // 8cd
aṅguṣṭhagulphapāṇyaṅghyaḥ śliṣṭāḥ syuḥ sahitā yadi / 9ab
dṛṣṭaṃ samapadaṃ sthānametallakṣaṇatastathā // 9cd
vāhyāṅgulisthitau pādau stabdhajānubalāvubhau / 10ba
trivitastyantarāsthānametadvaiśākhamucyate // 10cd
haṃsapaṅktyākṛtisame dṛśyete yatra jānunī / 11ab
caturvitastivicchinne tadetanmaṇḍalaṃ smṛtaṃ // 11cd
halākṛtimayaṃ yacca stabdhajānūrudakṣiṇaṃ / 12ab
vitastyaḥ pañca vistāre tadālīḍhaṃ prakīrttitaṃ // 12cd
etadeva viparyyastaṃ pratyālīḍhamiti smṛtaṃ 1 / 13ab
tiryyagbhūto bhavedvāmo dakṣiṇo .api bhavedṛjuḥ // 13cd
gulphau pārṣṇigrahau caiva sthitau pañcāṅgulāntarau / 14ab


1 pratyālīḍhaṃ prakīrttitamiti ja.. /
397


sthānaṃ jātaṃ bhavedetad dvādaśāṅgulamāyataṃ // 14cd
ṛjujānurbhavedvāmo dakṣiṇaḥ suprasāritaḥ / 15ab
athavā dakṣiṇañjānu kubjaṃ bhavati niścalaṃ // 15cd
daṇḍāyato bhavedeṣa caraṇaḥ saha jānunā / 16ab
evaṃ vikaṭamuddiṣṭaṃ dvihastāntaramāyataṃ // 16cd
jānunī dviguṇe syātāmuttānau caraṇāvubhau / 17ab
anena vidhiyogena sampuṭaṃ parikīrttitaṃ // 17cd
kiñcidvivarttitau pādau samadaṇḍāyatau sthirau / 18ab
dṛṣṭameva yathānyāyaṃ ṣoḍaśāṅgulamāyataṃ // 18cd
svastikenātra kurvīta praṇāmaṃ prathamaṃ dvija / 19ab
kārmukaṃ gṛhya vāmena vāṇaṃ dakṣiṇakena tu // 19cd
vaiśākhe yadi vā jāte sthitau vāpyathavāyatau / 20ab
guṇāntantu tataḥ kṛtvā kārmuke priyakārmukaḥ // 20cd
adhaḥkaṭintu dhanuṣaḥ phaladeśantu patriṇaḥ / 21ab
dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca // 21cd
bhujābhyāmatra kubjābhyāṃ prakoṣṭhābhyāṃ śubhavrata / 22ab
yasya vāṇaṃ dhanuḥ śreṣṭhaṃ puṅgadeśe ca patriṇaḥ // 22cd
vinyāso dhanuścaiva dvādaśāṅgulamantaraṃ / 23ab
jyayā viśiṣṭaḥ karttavyo nātihīno na cādhikaḥ // 23cd
niveśya kārmukaṃ nābhyāṃ nitambe śarasaṅkaraṃ / 24ab
utkṣipedutthitaṃ hastamantareṇākṣikarṇayoḥ // 24cd
pūrveṇa muṣṭinā grāhyastanāgre dakṣiṇe śaraḥ / 25ab
haraṇantu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet // 25cd
398

nābhyantarā naiva vāhyā norddhvakā nādharā tathā / 26ab
na ca kubjā na cottānā na calā nātiveṣṭitā // 26cd
samā sthairyyaguṇopetā pūrvadaṇḍamiva sthitā / 27ab
chādayitvā tato lakṣyaṃ pūrvveṇānena muṣṭinā // 27cd
urasā tūtthito yantā trikoṇavinatasthitaḥ / 28ab
srastāṃśe niścalagrīvo mayūrāñcitamastakaḥ // 28cd
lalāṭanāsāvaktrāṃsāḥ kuryyuraśvasamambhavet / 29ab
antaraṃ tryaṅgulaṃ jñeyaṃ civukasyāṃsakasya ca // 29cd
prathamantryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtaṃ / 30ab
tṛtīye .aṅgulamudiṣṭamāyatañcivukāṃsayoḥ // 30cd
gṛhītvā sāyakaṃ puṅkhāttarjjanyāṅguṣṭhakena tu / 31ab
anāmayā punargṛhya tathā madhyamayāpi ca // 31cd
tāvadākarṣayedvegādyāvadvāṇaḥ supūritaḥ / 32ab
evaṃ vidhamupakramya moktavyaṃ vidhivat khagaṃ // 32cd
dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyādvāṇena suvrataḥ / 33ab
muktvā tu 1 paścimaṃ hastaṃ kṣipedvegena pṛṣṭhataḥ // 33cd
etaducchedamicchanti jñātavyaṃ hi tvayā dvija / 34ab
kūrparantadadhaḥ kāryyamākṛṣya tu dhanuṣmatā // 34cd
ūrddhvaṃ vimuktake kārye lakṣaśliṣṭantu madhyamaṃ / 35ab
śreṣṭhaṃ prakṛṣṭaṃ vijñeyaṃ dhanuḥśāstraviśāradaiḥ // 35cd
jyeṣṭhastu sāyako jñeyo bhaveddvādaśamuṣṭayaḥ / 36ab


1 tyaktvā iti ja.. /
399


ekādaśa tathā madhyaḥ kanīyāndaśamuṣṭayaḥ // 36cd
caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārddhantu madhyamaṃ / 37ab
kanīyastu trayaḥ proktaṃ nityameva padātinaḥ // 37cd
aśve rathe gaje śreṣṭhe tadeva parikīrttitaṃ // 38// 38ab


ityāgenye mahāpurāṇe dhanurvedo nāma aṣṭacatvāriṃśadadhikadviśatatamo .adhyāyaḥ //

Chapter 249

athonapañcāśadadhikadviśatatamo .adhyāyaḥ /

dhanurvedakathanaṃ /
agniruvāca /
pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsairgadāyudhān / 1ab
sunirdhautaṃ dhanuḥ kṛtvā yajñabhūmau vidhāpayet // 1cd
tato vāṇaṃ samāgṛhya daṃśitaḥ susamāhitaḥ / 2ab
tūṇamāsādya badhnīyādṛḍhāṃ kakṣāñca dakṣiṇām // 2cd
vilakṣyamapi tadvāṇaṃ tatra caiva susaṃsthitaṃ / 3ab
tataḥ samuddharedvāṇaṃ tūṇāddakṣiṇapāṇinā // 3cd
tenaiva sahitaṃ madhye śaraṃ saṅgṛhya dhārayet / 4ab
vāmahastena vai kakṣāṃ dhanustasmātsamuddharet // 4cd
aviṣaṇṇamatirbhūtvā guṇe puṅkhaṃ niveśayet / 5ab
sampīḍya siṃhakarṇena puṅkhenāpi same dṛḍhaṃ // 5cd
400

vāmakarṇopaviṣtañca phalaṃ vāmasya dhārayet / 6ab
varṇān madhyamayā tatra vāmāṅgulyā ca dhārayet // 6cd
mano lakṣyagataṃ kṛtvā muṣṭinā ca vidhānavit / 7ab
dakṣiṇe gātrabhāge tu kṛtvā varṇaṃ vimokṣayet // 7cd
lalāṭapuṭasaṃsthānaṃ daṇḍaṃ lakṣye niveśayet / 8ab
ākṛṣya tā.ṛayettatra candrakaṃ ṣo.ṛaśāṅgulam // 8cd
muktvā vāṇaṃ tataḥ paścādulkāśikṣastadā tayā / 9ab
nigṛhṇīyān madhyamayā tato .aṅgulyā punaḥ punaḥ // 9cd
akṣilakṣyaṃ kṣipettūṇāccaturasrañca dakṣiṇam / 10ab
caturasragataṃ vedhyamabhyaseccāditaḥ sthitaḥ // 10cd
tasmādanantaraṃ tīkṣṇaṃ parāvṛttaṃ gatañca yat / 11ab
nimnamunnatavedhañca abhyaset kṣiprakantataḥ // 11cd
vedhyasthāneṣvathaiteṣu sattvasya puṭakāddhanuḥ / 12ab
hastāvāpaśataiścitraistarjjayeddustarairapi // 12cd
tasmin 1 vedhyagate vipra dve vedhye dṛḍhasañjñake / 13ab
dve vedhye duṣkare vedhye dve tathā citraduṣkare // 13cd
na tu nimnañca 2 tīkṣṇañca dṛḍhavedhye prakīrttite / 14ab
nimnaṃ duṣkaramuddiṣṭaṃ vedhyamūrddhvagatañca yat // 14cd
mastakāyanamadhye tu citraduṣkarasañjñake / 15ab
evaṃ vedhyagaṇaṅkṛtvā dakṣiṇenetareṇa ca // 15cd
ārohet prathamaṃ vīro jitalakṣastato naraḥ / 16ab
eṣa eva vidhiḥ proktastatra dṛṣṭaḥ prayoktṛbhiḥ // 16cd


1 asminniti kha.. , cha.. , ja.. ca /
2 namrañceti gha.. , ña.. ca /
401


adhikaṃ bhramaṇaṃ tasya tasmādvedhyāt prakīrttitam / 17ab
lakṣyaṃ sa yojayettatra patripatragataṃ dṛ.ṛham // 17cd
bhrāntaṃ pracalitañcaiva sthiraṃ yacca bhavediti / 18ab
samantāttāḍayed bhindyācchedayedvyathayedapi // 18cd
karmmayogavidhānajño jñātvaivaṃ vidhimācaret / 19ab
manasā cakṣuṣā dṛṣṭyā yogaśikṣuryamaṃ jayet // 19cd


ityāgneye mahāpurāṇe dhanurvede nāmonapañcāśadadhikadviśatatamo .adhyāyaḥ //

Chapter 250

atha pañcāśadadhikadviśatatamo .adhyāyaḥ /

dhanurvvedakathanam /
agniruvāca /
jitahasto jitamatirjjitadṛglakṣyasādhakaḥ / 1ab
niyatāṃ siddhimāsādya tato vāhanamāruhet // 1cd
daśahasto bhavet pāśo vṛttaḥ karamukhastathā / 2ab
guṇakārpāsamuñjānāṃ bhaṅgasnāyvarkkavarmmiṇām // 2cd
anyeṣāṃ sudṛḍhānāñca sukṛtaṃ pariveṣṭitam / 3ab
tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryyāt suvarttitam // 3cd
karttavyaṃ śikṣakaistasya sthānaṃ kakṣāsu vai tadā / 4ab
vāmahastena saṅgṛhya dakṣiṇenoddharettataḥ // 4cd
kuṇḍalasyākṛtiṃ kṛtvā bhrāmyakaṃ mastakopari / 5ab
402

kṣipet tūṇamaye tūrṇaṃ puruṣe carmaveṣṭite 1 // 5cd
valgite ca plute caiva tathā pravrajiteṣu ca / 6ab
samayogavidhiṃ kṛtvā 2 prayuñjīta suśikṣitam // 6cd
vijitvā tu yathānyāyaṃ tato bandhaṃ samācaret / 7ab
kaṭyāmbaddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam // 7cd
dṛḍhaṃ vigṛhya vāmena niṣkarṣeddakṣiṇena tu / 8ab
ṣaḍaṅgulaparīṇāhaṃ saptahastasamucchritaṃ // 8cd
ayomayyaḥ śalākāśca varmāṇi vividhāni ca / 9ab
arddhahaste same caiva tiryyagūrddhvagataṃ tathā // 9cd
yojayedvidhinā yena tathātvaṅgadataḥ śṛṇu / 10ab
tūṇacarmāvanaddhāṅgaṃ sthāpayitvā navaṃ dṛḍhaṃ // 10cd
kareṇādāya lagūḍaṃ dakṣiṇāṅgulakaṃ navaṃ / 11ab
udyamya ghātayedyasya nāśastena śiśordṛḍhaṃ // 11cd
ubhābhyāmatha hastābhyāṃ kuryyāttasya nipātanaṃ / 12ab
akleśena tataḥ kurvan badhe siddhiḥ prakīrttitā // 12cd
vāhānāṃ śramakaraṇaṃ pracārārthaṃ purā tava // 13// 13ab


ityāgneye mahāpurāṇe dhanurvedo nāma pañcāśadadhikadviśatatamo .adhyāyaḥ //


1 varmmaveṣṭite iti gha.. /
2 jñātveti ṭa.. /
403


Chapter 251

athaikapañcāśadadhikadviśatatamo .adhyāyaḥ /

dhanurvvedakathanaṃ /
agniruvāca /
bhrāntamudbhrāntamāviddhamāplutaṃ viplutaṃ sṛtaṃ / 1ab
sampātaṃ samudīśañca śyenapātamathākulaṃ // 1cd
uddhūtamavadhūtañca savyaṃ dakṣiṇameva ca / 2ab
anālakṣitavisphoṭau karālendramahāsakhau 1 // 2cd
vikarālanipātau ca vibhīṣaṇabhayānakau / 3ab
samagrārddhatṛtīyāṃśapādapādārddhavārijāḥ // 3cd
pratyālīḍhamathālīḍhaṃ varāhaṃ lulitantathā / 4ab
iti dvātriṃśato jñeyāḥ khaḍgacarmavidhau raṇe // 4cd
parāvṛttamapāvṛttaṃ gṛhītaṃ laghusañjñitaṃ / 5ab
ūrddhvāt kṣiptamadhaḥ kṣiptaṃ sandhāritavidhāritaṃ // 5cd
śyenapātaṃ gajapātaṃ grāhagrāhyantathaiva ca / 6ab
evamekādaśavidhā jñeyāḥ pāśavidhā narāḥ // 6cd
ṛjvāyataṃ viśālañca tiryyagbhrāmitameva ca / 7ab
pañcakarmma vinirddiṣṭaṃ vyaste pāśe mahātmabhiḥ // 7cd
chedanaṃ bhedanaṃ pāto bhramaṇaṃ śayanaṃ 2 tathā / 8ab
vikarttanaṃ karttanañca cakrakarmedameva ca // 8cd
āsphoṭaḥ kṣeḍanaṃ bhedastrāsāndolitakau tathā / 9ab


1 karālendramahāravāviti ka.. , ja.. , ṭa.. ca /
2 śamanamiti gha.. , ja.. , ṭa.. ca /
404


śūlakarmāṇi jānīhi ṣaṣṭhamāghātasañjñitaṃ // 9cd
dṛṣṭighātaṃ bhujāghātaṃ pārśvaghātaṃ dvijottama / 10ab
ṛjupakṣeṣuṇā pātaṃ tomarasya prakīrttitaṃ // 10cd
āhataṃ vipra gomūtraprabhūtaṅkamalāsanaṃ / 11ab
tatorddhvagātraṃ namitaṃ vāmadakṣiṇameva ca // 11cd
āvṛttañca parāvṛttaṃ pādoddhūtamavaplutaṃ / 12ab
haṃsamarddaṃ vimardañca 1 gadākarma prakīrttitaṃ // 12cd
karālamavaghātañca daśopaplutameva ca / 13ab
kṣiptahastaṃ sthitaṃ śūnyaṃ parāśostu vinirdiśet // 13cd
tāḍanaṃ chedanaṃ vipra tathā cūrṇanameva ca / 14ab
mudgarasya tu karmāṇi tathā plavanaghātanaṃ // 14cd
saṃśrāntamatha viśrāntaṃ govisargaṃ sudurddharaṃ / 15ab
bhindipālasya karmāṇi laguḍasya ca tānyapi // 15cd
antyaṃ madhyaṃ parāvṛttaṃ nideśāntaṃ dvijottama / 16ab
vajrasyetāni karmāṇi paṭṭiśasya ca tānyapi // 16cd
haraṇaṃ chedanaṃ ghāto baloddhāraṇamāyataṃ / 17ab
kṛpāṇakarma nirdiṣṭaṃ pātanaṃ sphoṭanaṃ tathā // 17cd
trāsanaṃ rakṣaṇaṃ ghāto baloddharaṇamāyatam / 18ab
kṣepaṇīkarma nirdiṣṭaṃ yantrakarmaitadeva tu // 18cd
santyāgamavadaṃśaśca varāhoddhūtakaṃ tathā / 19ab
hastāvahastamālīnamekahastastāvahastake // 19cd
dvihastavāhupāśe ca kaṭirecitakodgate / 20ab


1 haṃsamārgaṃ vimārgañceti gha.. , ña.. ca / samārgañca vimārgañceti ṭa.. /
405


urolalāṭaghāte ca bhujāvidhamanantathā // 20cd
karoddhūtaṃ vimānañca pādāhati vipādikaṃ / 21ab
gātrasaṃśleṣaṇaṃ śāntaṃ tathā gātraviparyyayaḥ // 21cd
ūrddhvaprahāraṃ ghātañca gomūtraṃ savyadakṣiṇe / 22ab
pārantārakaṃ daṇḍaṃ 1 karavīrandhamākulaṃ // 22cd
tiryyagbandhamapāmārgaṃ 2 bhīmavegaṃ sudarśanaṃ / 23ab
siṃhākrāntaṃ gajākrāntaṃ garddabhākrāntameva ca // 23cd
gadākarmāṇi jānīyānniyuddhasyātha karma ca / 24ab
ākarṣaṇaṃ vikarṣañca bāhūnāṃ mūlameva ca // 24cd
grīvāviparivarttañca pṛṣṭhabhaṅgaṃ sudāruṇaṃ / 25ab
paryyāsanaviparyyāsau paśumāramajāvikaṃ // 25cd
pādaprahāramāsphoṭaṃ kaṭirecitakantathā / 26ab
gātrāśleṣaṃ skandhagataṃ mahīvyājanameva ca // 26cd
urolalāṭaghātañca vispaṣṭakaraṇantathā / 27ab
uddhūtamavadhūtañca tiryyaṅmārgagataṃ tathā // 27cd
gajaskandhamavakṣepamaparāṅmukhameva ca / 28ab
devamārgamadhomārgamamārgagamanākulaṃ // 28cd
yaṣṭighātamavakṣepo vasudhādāraṇantathā / 29ab
jānubandhaṃ bhujābandhaṃ gātrabandhaṃ sudāruṇaṃ // 29cd
vipṛṣṭhaṃ sodakaṃ śubhraṃ bhujāveṣṭitameva ca / 30ab
sannaddhaiḥ saṃyuge bhāvyaṃ saśastraistairgajādibhiḥ // 30cd
varāṅkuśadharau cobhau eko grīvāgato .aparaḥ / 31ab


1 pārakaṃ tārakaṃ gaṇḍamiti kha.. , gha.. ca /
2 tiryyagūrddhvamapāmārgamiti gha.. , ña.. ca /
406


skandhagau dvau ca dhānuṣkau dvau ca khaḍgadharau gaje // 31cd
rathe raṇe gaje caiva turaṅgāṇāṃ trayaṃ bhavet / 32ab
dhānuṣkāṇāntrayaṃ proktaṃ rakṣārthe turagasya ca // 32cd
dhanvino rakṣaṇārthāya carmiṇantu 1 niyojayet / 33ab
svamantraiḥ śastramabhyarcya śāstrantrailokyamohanaṃ // 33cd
yo yuddhe yāti ca jayedarīn sampālayedbhuvaṃ // 34// 34ab


ityāgneye mahāpurāṇe dhanurvedo nāmaikapañcāśadadhikadviśatatamo .adhyāyaḥ //

Chapter 252

atha dvipañcāśadadhikadviśatatamo .adhyāyaḥ /

vyavahārakathanaṃ /
agniruvāca /
vyavahāraṃ pravakṣyāmi nayānayavivekadaṃ / 1ab
catuṣpācca catuḥsthānaścatuḥsādhana ucyate // 1cd
caturhitaścaturvyāpī catuṣkārī ca kīrttyate / 2ab
aṣṭāṅgo .aṣṭādaśapadaḥ śataśākhastathaiva ca // 2cd
triyonirdvyabhiyogaśca dvidvāro dvigatistathā / 3ab
dharmaśca vyavahāraśca caritraṃ rājaśāsanaṃ // 3cd
catuṣpādvyavahārāṇāmuttaraḥ pūrvasādhakaḥ / 4ab
tatra satye sthito dharmo vyavahārastu sākṣiṣu // 4cd


1 varmmiṇantviti gha.. , ña.. ca /
407


caritraṃ saṅgrahe puṃsāṃ rājājñāyāntu śāsanaṃ / 5ab
sāmābhyupāyasādhyatvāccatuḥsādhana ucyate // 5cd
caturṇāmāśramāṇāñca rakṣaṇātsa caturhitaḥ / 6ab
karttāraṃ sākṣiṇaścaiva satyānrājānameva ca // 6cd
vyāpnoti pādago yasmāccaturvyāpī tataḥ smṛtaḥ / 7ab
dharmmasyārthasya yaśaso lokapaṅktestathaiva ca // 7cd
caturṇāṅkaraṇādeṣa catuṣkārī prakīrttitaḥ / 8ab
rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau // 8cd
hiraṇyamagnirudakamaṣṭāṅgaḥ samudāhṛtaḥ / 9ab
kāmāt krodhācca lobhācca tribhyo yasmāt pravarttate // 9cd
triyoniḥ kīrtyate tena trayametadvivādakṛt / 10ab
dvyabhiyogastu vijñeyaḥ śaṅkātattvābhiyogataḥ // 10cd
śaṅkāṣaḍbhistu saṃsargāttattvaṣo.ṛhādidarśaṇāt / 11ab
pakṣadvayābhisambandhāddvidvāraḥ samudāhṛtaḥ // 11cd
pūrvavādastayoḥ pakṣaḥ pratipakṣastvanantaraḥ / 12ab
bhūtacchalānusāritvāddvigatiḥ samudāhṛtā // 12cd
ṛṇandeyamadeyañca yena yatra yathā ca yat / 13ab
dānagrahaṇadharmmaśca ṛṇādānamiti smṛtam // 13cd
svadravyaṃ yatra viśrambhānnikṣipatyaviśaṅkitaḥ / 14ab
nikṣepannāma tat proktaṃ vyavahārapadambudhaiḥ // 14cd
vaṇikprabhṛtayo yatra karmma sambhūya kurvate / 15ab
tatsambhūyasamuptyānaṃ vyavahārapadaṃ viduḥ // 15cd
dattvā dravyañca samyagyaḥ punarādātumicchati / 16ab
408

dattvāpradānikaṃ nāma tadvivādapadaṃ smṛtaṃ // 16cd
abhyupetya ca śuśrūṣāṃ yastāṃ na pratipadyate / 17ab
aśuśrūṣābhyupetyaitadvivādapadamucyate // 17cd
bhṛtyānāṃ vetanasyoktādānādānavidhikriyā / 18ab
vetanasyānapākarma tadvivādapadaṃ smṛtam // 18cd
nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvā prahṛtya vā / 19ab
kikrīyate parokṣaṃ yat sa jñeyo .asvāmivikrayaḥ // 19cd
vikrīya paṇyaṃ mūlyena kretre yacca na dīyate / 20ab
vikrīyāsampradānantadvivādapadamucyate // 20cd
krītvā mūlyena yatpaṇyaṃ kretā na bahu manyate / 21ab
krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī // 21cd
pāṣaṇḍanaigamādīnāṃ sthitiḥ samaya ucyate / 22ab
samayasyānapākarma tadvivādapadaṃ smṛtaṃ // 22cd
setukedāramaryyādāvikṛṣṭākṛṣṭaniścayāḥ / 23ab
kṣetrādhikāre yatra syurvivādaḥ kṣetrajastu saḥ // 23cd
vaivāhiko vidhiḥ strīnāṃ yatra puṃsāñca kīrtyate / 24ab
strīpuṃsayogasaṃjñantu tadvivādapadaṃ smṛtam // 24cd
vibhāgorthasya paitrasya putrairyastu prakalpyate / 25ab
dāyamāgamiti proktaṃ tadvivādapadaṃ budhaiḥ // 25cd
sahasā kriyate karmma yat kiñcit baladarpitaiḥ / 26ab
tat sāhasamiti proktaṃ vivādapadamucyate // 26cd
deśajātikulādīnāmākrośatyaṅgasaṃyutam / 27ab
yadvacaḥ pratikūlārthaṃ vākpāruṣyaṃ taducyate // 27cd
409

paragātreṣvabhidreho hastapādāyudhādibhiḥ / 28ab
agnyādibhiścaopaghātairdaṇḍapāruṣyamucyate // 28cd
akṣavajjaśalākādyairdaivataṃ dyūtamucyate / 29ab
pañcakri.ṛāvayobhiśca prāṇidyutasamāhvayaḥ // 29cd
prakīrṇakaḥ punarjñeyo vyavahāro nirāśrayaḥ / 30ab
rājñāmājñāpratoghātastatkarmākaraṇantathā // 30cd
vyavahāro .aṣṭādaśapadasteṣāṃ bhedo .atha vai śatam / 31ab
kriyābhedānmanuṣyānāṃ śataśākho nigadyate // 31cd
vyavahārānnṛpaḥ paśyej jñāniviprairakopanaḥ / 32ab
śatrumitrasamāḥ sabhyā alobhāḥ śrutivedinaḥ // 32cd
apaśyatā 1 kāryyavaśāt sabhyairvipraṃ niyojayet / 33ab
rāgāllobhādbhayādvāpi smṛtyapetādikāriṇaḥ // 33cd
sabhyāḥ pṛthak pṛthag daṇḍyā vivādāddviguṇo damaḥ / 34ab
smṛtyācāravyapetena mārgeṇa dharṣitaḥ paraiḥ // 34cd
āvedayati yadrājñe vyavahārapadaṃ hi tat / 35ab
pratyarthino .agrato lekhyaṃ yathā veditamarthinā // 35cd
samāmāsatadarddhāharnāmajātyādicihnitam / 36ab
śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasannidhau // 36cd
tapto .arthī lekhayetsadyaḥ pratijñātārthasādhanam / 37ab
tatsiddhau siddhamāpnoti viparītamato .anyathā // 37cd
catuṣpādvyavahāroyaṃ vivādeṣūpadarśitaḥ / 38ab


1 apaśyatā ityayaṃ pāṭho na sādhuḥ /
410


abhiyogamanistīryya nainaṃ pratyabhiyojayet // 38cd
abhiyuktañca nānyena tyaktaṃ viprakṛtiṃ nayet / 39ab
kuryyāt pratyabhiyogantu kalahe sāhaseṣu ca // 39cd
ubhayoḥ pratibhūrgrāhyaḥ samarthaḥ kāmyanirṇaye / 40ab
nihnave bhāvito dadyāddhanaṃ rājñe tu tatsamam // 40cd
mithyābhiyogād dviguṇamabhiyogāddhanaṃ haret / 41ab
sāhasasteyapāruṣyeṣvabhiśāpātyaye striyāḥ // 41cd
vicārayetsadyaḥ eva kālo .anyatrecchayā smṛtaḥ / 42ab
deśāddeśāntaraṃ yāti sṛkkaṇī parileḍhi ca // 42cd
lalāṭaṃ svidyate cāsya mukhavaivarṇyameva ca / 43ab
svabhāvādvikṛtaṃ gacchenmanovākkāyakarmabhiḥ // 43cd
abhiyoge .atha vā sākṣye vāgduṣṭaḥ parikīrttitaḥ / 44ab
sandigdhārthaṃ svatantro yaḥ sādhayedyaśca niṣpatet // 44cd
na cāhūto vadet kiñciddhanī daṇḍyaśca sa smṛtaḥ / 45ab
sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ // 45cd
pūrvapakṣe .adharībhūte bhavantyuttaravādinaḥ / 46ab
sagaṇaścedvivādaḥ syāttatra hīnantu dāpayet // 46cd
dattaṃ paṇaṃ vasañcaiva dhanino dhanameva ca / 47ab
chalannirasya dūtena vyavahārānnayennṛpaḥ // 47cd
bhūtamapyarthamapyastaṃ hīyate vyavahārataḥ / 48ab
nihnute nikhilānekamekadeśavibhāvitam // 48cd
dāpyaḥ sarvānnṛpeṇārthānna grāhyastvaniveditaḥ / 49ab
smṛtyorvirodhe nyāyastu vallavān vyavahārataḥ // 49cd
411

arthaśāstrāddhi balavaddharmaśāstramiti sthitiḥ 1 / 50ab
pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaśceti kīrttitam // 50cd
eṣāmanyatamābhāve divyānyatamamucyate / 51ab
sarveṣveva vivādeṣu balavatyuttarā kriyā // 51cd
ādhau pratigrahe krīte pūrvā tu balavattarā / 52ab
paśyato bruvato bhūmerhānirviṃśativārṣikī // 52cd
pareṇa bhujyamānā yā dhanasya daśavārṣikī / 53ab
ādhisīmopaniḥkṣepaja.ṛabāladhanairvinā // 53cd
tathopanidhirājastrīśrotriyāṇāṃ dhanairapi / 54ab
ādhyādīnāṃ vihartāraṃ dhanine dāpayeddhanaṃ // 54cd
daṇḍyaṃ ca tatsamaṃ rājñe śaktyapekṣyamathāpi vā / 55ab
āgamopyadhiko bhuktiṃ vinā pūrvakramāgatāṃ // 55cd
āgamopi balannaiva bhuktiḥ stokāpi yatra na / 56ab
āgamena viśuddhena bhogo yāti pramāṇatām // 56cd
aviśuddhāgamo bhogaḥ prāmāṇyaṃ nādhigacchati / 57ab
āgamastu kṛto yena sobhiyuktastamuddharet // 57cd
na tatsutastatsuto vā bhuktistatra garīyasī / 58ab
yobhiyuktaḥ paretaḥ syāt tasya ṛkthāttamuddharet // 58cd
na tatra kāraṇaṃ bhuktirāgamena vinākṛtā / 59ab
balopādhivinirvṛttān vyavahārānnivarttayet // 59cd
strīnaktamantarāgāravahiḥśatrukṛtastathā / 60ab
mattonmattārttavyasanibālabhītaprayojitaḥ // 60cd


1 smṛtiriti gha.. , ña.. ca /
412


asambaddhakṛtaścaiva vyavahāro na siddhyati / 61ab
pranaṣṭādhiśataṃ deyaṃ nṛpeṇa dhanine dhanaṃ // 61cd
vibhāvayennacelliṅgaistatsamaṃ dātumarhati / 62ab
deyañcaurahṛtaṃ dravyaṃ rājñā janapadāya tu // 62cd
aśītibhāgo vṛddhiḥ syānmāsi māsi sabandhake / 63ab
varṇakramācchataṃ dvitricatuṣpañcakamanyathā // 63cd
saptatistu paśustrīṇāṃ rasasyāṣṭaguṇā parā / 64ab
vastradhānyahiraṇyānāṃ catustridviguṇā tathā // 64cd
grāmāntarāttu daśakaṃ sāmudrādapi viṃśatiṃ / 65ab
dadyurvā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu // 65cd
prapanna sādhayannarthaṃ na vācyā nṛpatirbhavet / 66ab
sādhyamāno nṛpaṃ gaccheddaṇḍyo dāpyaśca taddhanaṃ // 66cd


ityāgneye mahāpurāṇe vyavahāro nāma dvipañcāśadadhikadviśatatamo .adhyāyaḥ //

Chapter 253

atha tripañcāśadadhikadviśatatamo .adhyāyaḥ /

vyavahārakathanaṃ /
agniruvāca /
gṛhītārthaḥ kramāddāpyo dhanināmadhamarṇikaḥ / 1ab
datvā tu brāhmaṇāyādau nṛpatestadanantaram // 1cd
413

rājñādhamarṇiko dāpyaḥ sādhitāddaśakaṃ smṛtam / 2ab
pañcakantu śataṃ dāpyaḥ prāptārtho hyuttamarṇikaḥ // 2cd
hīnajātiṃ parikṣīṇamṛṇārthaṃ karmma kārayet / 3ab
brāhmaṇastu parikṣīṇaḥ śanairddāpyo yathodayam // 3cd
dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakandhanam / 4ab
madhyasthasthāpitaṃ tatsyādvarddhate na tataḥ paraṃ // 4cd
ṛkthagrāha ṛṇaṃ dāpyo yoṣidgrāhastathaiva ca / 5ab
putro .ananyāśritadravyaḥ putrahīnasya ṛkthinaḥ // 5cd
avibhuktaiḥ kuṭumbārthaṃ yadṛṇantu kṛtambhavet / 6ab
dadyustadṛkthinaḥ prete proṣite vā kuṭumbini // 6cd
na yoṣit patiputrābhyāṃ na putreṇa kṛtaṃ pitā / 7ab
dadyādṛte kuṭumbārthānna patiḥ strīkṛtaṃ tathā // 7cd
gopaśauṇḍikaśainūṣarajakavyādhayoṣitāṃ / 8ab
ṛṇaṃ dadyātpatistvāsāṃ yasmādvṛttistadāśrayā // 8cd
pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtaṃ / 9ab
svayaṃ kṛtaṃ vā yadṛṇaṃ nānyastrī dātumarhati // 9cd
pitari proṣite prete vyasābhiplute .atha vā 1 / 10ab
putrapautrairṛṇandeyaṃ nihnave sākṣibhāvitam // 10cd
surākāmadyūtakṛtandaṇḍaśulkāvaśiṣṭakam / 11ab
vṛthā dānaṃ tathaiveha putro dadyānna paitṛkam // 11cd
bhrātṝṇāmatha dampatyoḥ pituḥ putrasya caiva hi / 12ab


1 vyasanābhiplutepi veti kha.. , gha.. , ña.. ca /
414


pratibhāvyamṛṇaṃ grāhyamavibhaktena ca smṛtam 1 // 12cd
darśane pratyaye dāne pratibhāvyaṃ vidhīyate / 13ab
ādhau tu vitathe dāpyā vitathasya sutā api // 13cd
darśanapratibhūryatra mṛtaḥ prātyayiko .api vā / 14ab
na tatputrā dhanaṃ dadyurdadyurdānāya ye sthitāḥ // 14cd
bahavaḥ syuryadi svāṃśairdadyuḥ pratibhuvo dhanam / 15ab
ekacchāyāśriteṣveṣu dhanikasya yathā ruci // 15cd
pratibhūrdāpito yatra prakāśaṃ dhanine dhanam / 16ab
dviguṇaṃ pratidātavyamṛṇikaistasya tadbhavet // 16cd
svasantatistrīpaśavyaṃ dhānyaṃ dviguṇameva ca / 17ab
vastraṃ caturguṇaṃ proktaṃ rasaścāṣṭaguṇastathā // 17cd
ādhiḥ praṇaśyet dviguṇe dhane yadi na mokṣyate / 18ab
kāle kālakṛtaṃ naśyet phalabhogyo na naśyati // 18cd
gopyādhibhogyo nāvṛddhiḥ sopakāre .atha bhāvite / 19ab
naṣṭo deyo vinaṣṭaśca daivarājakṛtādṛte // 19cd
ādheḥ svīkaraṇātsiddhaurakṣamāṇopyasāratām / 20ab
yātaścedanya ādheyo dhanabhāg vā dhanī bhavet // 20cd
caritraṃ bandhakakṛtaṃ savṛddhaṃ dāpayedvanaṃ / 21ab
satyaṅkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet // 21cd
upasthitasya moktavya ādhirdaṇḍo .anyathā bhavet / 22ab
prayojake sati dhanaṃ kulenyasyādhimāpnuyāt // 22cd
tatkālakṛtamūlyo vā tatra tiṣṭhedavṛddhikaḥ / 23ab


1 pratibhāvyamṛṇaṃ sākṣyamavibhaktena tat smṛtamiti kha.. , ga.. , gha.. , cha.. , ja.. , ṭa.. ca /
415


vinā dhāraṇakādvāpi vikrīṇīte sasākṣikam // 23cd
yadā tu dviguṇībhūtamṛṇamādhau tadā khalu / 24ab
mocyaścādhistadutpādya praviṣṭe dviguṇe dhane // 24cd
vyasanasthamanākhyāya haste .anyasya yadarpayet / 25ab
dravyaṃ tadaupanidhikaṃ pratideyaṃ tathaiva tat // 25cd
na dāpyo .apahṛtaṃ tattu rājadaivakataskaraiḥ / 26ab
preṣaścenmārgite datte dāpyo daṇḍaśca tatsamam // 26cd
ājīvan svecchayā daṇḍyo dāpyastaccāpi sodayaṃ / 27ab
yācitāvāhitanyāse nikṣepeṣvapyayaṃ vidhiḥ // 27cd


ityāgneye mahāpurāṇe vyavahāro nāma tripañcāśadadhikadviśatatamo .adhyāyaḥ //

Chapter 254

atha catuḥpañcāśadadhikadviśatatamo .adhyāyaḥ /

divyapramāṇakathanaṃ /
agniruvāca /
tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ / 1ab
dharmmapradhānā ṛjavaḥ putravanto dhanānvitāḥ // 1cd
pañcayajñakriyāyuktāḥ sākṣiṇaḥ pañca vā trayaḥ / 2ab
yathājāti yathāvarṇa sarvve sarvveṣu vā smṛtāḥ // 2cd
strīvṛddhabālakitavamattonmattābhiśastakāḥ / 3ab
416

raṅgāvatāripāṣaṇḍikūṭakṛdvikalendriyāḥ // 3cd
patitāptānnasambandhisahāyariputaskarāḥ / 4ab
amākṣiṇaḥ sarvvasākṣī cauryyapāruṣyasāhase // 4cd
ubhayānumataḥ sākṣī bhavatyekopi dharmmavit / 5ab
abruvan hi naraḥ sākṣyamṛṇaṃ sadaśabandhakam // 5cd
rājñā sarvvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake .ahani / 6ab
na dadāti hi yaḥ sākṣyaṃ jānannapi narādhamaḥ // 6cd
sa kūṭasākṣiṇāṃ pāpaistulyo daṇḍena caiva hi / 7ab
sākṣiṇaḥ śrāvayedvādiprativādisamīpagān // 7cd
ye pātakakṛtāṃ lokā mahāpātakināṃ tathā / 8ab
agnidānāñca ye lokā ye ca strībālaghātināṃ // 8cd
tān sarvvān samavāpnoti yaḥ sākṣyamanṛtaṃ vadet / 9ab
sukṛtaṃ yattvayā kiñcijjanmāntaraśataiḥ kṛtam // 9cd
tatsarvaṃ tasya jānīhi yaṃ parājayase mṛṣā / 10ab
dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināntathā // 10cd
guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattarāḥ / 11ab
yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet // 11cd
anyathā vādino yasya dhrūvastasya parājayaḥ / 12ab
ukte .api sākṣibhiḥ sākṣye yadyanye guṇavattarāḥ // 12cd
dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ / 13ab
pṛthak pṛthagdaṇḍanīyāḥ kūṭakṛtsākṣiṇastathā // 13cd
vivādāddviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ / 14ab
yaḥ sākṣyaṃ śrāvito .anyebhyo nihnute tattamovṛtaḥ // 14cd
417

sa dāpyoṣṭaguṇam daṇḍaṃ brāhmaṇantu vivāsayet / 15ab
varṇināṃ hi badho yatra tatra sākṣya.anṛtaṃ vadet // 15cd
yaḥ kaścidartho .abhimataḥ svarucyā tu parasparaṃ / 16ab
lekhyaṃ tu sākṣimat kāryyaṃ tasmin dhanikapūrvakam // 16cd
samāmāsatadarddhāharnnāmajātisvagotrajaiḥ / 17ab
sabrahmacārikātmīyapitṛnāmādicihnitam // 17cd
samāpte .arthe ṛṇī nāma svahastena niveśayet / 18ab
mataṃ me .amukaputrasya yadatroparilekhitaṃ // 18cd
sākṣiṇaśca svahastena pitṛnāmakapūrvakam / 19ab
atrāhamamukaḥ sākṣī likheyuriti te samāḥ // 19cd
alipijña ṛṇī yaḥ syāllekayet svamatantu saḥ / 20ab
sākṣī vā sākṣiṇānyena sarvasākṣisamīpataḥ // 20cd
ubhayābhyarthitenaitanmayā hyamukasūnunā / 21ab
likhitaṃ hyamukeneti lekhako .athāntato likhet // 21cd
vināpi sākṣibhirllekhyaṃ svahastalikhitañca yat / 22ab
tat pramāṇaṃ smṛtaṃ sarvaṃ balopadhikṛtādṛte // 22cd
ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣaistribhireva tu / 23ab
ādhistu bhujyate tāvadyāvattanna pradīyate // 23cd
deśāntarasthe durllekhye naṣṭonmṛṣṭe hṛte tathā / 24ab
bhinne cchinne tathā dagdhe lekhyamanyattu kārayet // 24cd
sandigdhārthaviśuddhyarthaṃ svahastalikhitantu yat / 25ab
yuktiprāptikriyācihnasambandhāgamahetubhiḥ // 25cd
lekhyasya pṛṣṭhe .abhilikhet praviṣṭamadhamarṇinaḥ / 26ab
418

dhanī copagataṃ dadyāt svahastaparicihnitam // 26cd
datvarṇaṃ pāṭayellekhyaṃ śuddhyai cānyattu kārayet / 27ab
sākṣimacca bhavedyattu taddātavyaṃ sasākṣikaṃ // 27cd
tulāgnyāpo viṣaṃ koṣo divyānīha viśuddhaye / 28ab
mahābhiyogeṣvetāni śīrṣakasthe .abhiyoktari // 28cd
rucyā vānyataraḥ kuryyāditaro varttayecchiraḥ / 29ab
vināpi śīrṣakāt kuryyānnṛpadrohe .atha pātake // 29cd
nāsahasrāddharet phālaṃ na tulānna viṣantathā / 30ab
nṛpārtheṣvabhiyogeṣu vaheyuḥ śucayaḥ sadā // 30cd
sahasrārthe tulādīni koṣamalpe .api dāpayet / 31ab
śatārddhaṃ dāpayecchuddhamaśuddho daṇḍabhāg bhavet // 31cd
sacelasnātamāhūya sūryyodaya upoṣitam / 32ab
kārayetdarvadivyāni nṛpabrāhmaṇasannidhau // 32cd
tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇāṃ / 33ab
agnirjjvalaṃ vā śūdrasya yavāḥ sapta viṣasya vā // 33cd
tulādhāraṇavidvadbhirabhiyuktastulāśritaḥ / 34ab
pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ // 34cd
ādityacandrāvanilo .analaśca dyaurbhūmirāpohṛdayaṃ yamaśca / 35ab
ahaśca rātriśca ubhe ca sandhye dharmmaśca jānāti narasya vṛttam // 35cd
tvaṃ tule satyadhāmāsi purā devairvinirmitā / 36ab
satyaṃ vadasva kalyāṇi saṃśayānmāṃ vimocaya // 36cd
419

yadyasmi pāpakṛnmātastato māṃ tvamadho naya / 37ab
śuddhaścedgamayorddhvammāṃ tulāmityabhimantrayet // 37cd
karau vimṛditavrīherlakṣayitvā tato nyaset / 38ab
saptāśvaptyasya patrāṇi tāvat sūtreṇa veṣṭayet // 38cd
tvameva sarvabhūtānāmantaścarasi pāvaka / 39ab
sākṣivat puṇyapāpebhyo brūhi satyaṅgare mama // 39cd
tasyetyuktavato lauhaṃ pañcāśatpalikaṃ samam / 40ab
agnirvarṇaṃ nyaset piṇḍaṃ hastayorubhayorapi // 40cd
sa tamādāya saptaiva maṇḍalāni śatairvrajet / 41ab
ṣo.ṛaśāṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvadantaram // 41cd
muktvāgniṃ mṛditavrīhiradagdhaḥ śuddhimāpnuyāt / 42ab
antarā patite piṇḍe sandehe vā punarharet // 42cd
pavitrāṇāṃ pavitra tvaṃ śodhyaṃ śodhaya pāvana / 43ab
satyena mābhirakṣasva varuṇetyabhiśastakam // 43cd
nābhidaghnodakasthasya gṛhītvorū jalaṃ viśet / 44ab
samakālamiṣuṃ muktamānīyānyo javī naraḥ // 44cd
yadi tasminnimagnāṅgaṃ paśyecca śuddhimāpnuyāt / 45ab
tvaṃ viṣa brahmaṇaḥ putra satyadharme vyavasthita // 45cd
trāyasvāsmādabhīśāpāt satyena bhava me .amṛtam / 46ab
evamuktvā viṣaṃ sārṅgaṃ bhakṣayeddhimaśailajaṃ // 46cd
yasya vegairvinā jīrṇaṃ śuddhiṃ tasya vinirddiśet / 47ab
devānugrān samabhyarccya tatsnānodakamāharet // 47cd
saṃśrāvya pāyayettasmājjalāttu prasṛtitrayam / 48ab
420

ācaturddaśamādahno yasya no rājadaivikam // 48cd
vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syādasaṃśayam / 49ab
satyavāhanaśastrāṇi govījakanakāni ca // 49cd
devatāgurupādāśca iṣṭāpūrttakṛtāni ca / 50ab
ityete sukarāḥ proktāḥ śapathāḥ svalpasaṃśaye // 50cd


ityāgneye mahāpurāṇe divyāni pramāṇāni nāma catuḥpañcāśadadhikadviśatatamo .adhyāyaḥ //

Chapter 255

atha pañcapañcāśadadhikadviśatatamo .adhyāyaḥ /

dāyavibhāgakathanam /
agniruvāca /
vibhāgañcet pitā kuryyādicchayā vibhajet sutān / 1ab
jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ // 1cd
yadi dadyāt samānaṃśān kāryyāḥ patnyaḥ samāṃśikāḥ / 2ab
na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśurena vā // 2cd
śaktasthānīhamānasya kiñciddatvā pṛthak kriyā / 3ab
nyūnādhikavibhaktānāṃ dharmyaśca pitṛnā kṛtaḥ // 3cd
vibhajeyuḥ sutāḥ pitrorūrddhvamṛkthamṛṇaṃ samam / 4ab
māturduhitaraḥ śeṣamṛṇāttābhya ṛte .annayaḥ // 4cd
pitṛdravyāvināśena yadanyat svayamarjayet / 5ab
maitramaudvāhikañcaiva dāyādānānna tadbhavet // 5cd
sāmānyārthasamutthāne vibhāgastu samaḥ smṛtaḥ / 6ab
421

anekapitṛkāṇāntu pitṛto bhāgakalpanā // 6cd
bhūryāpitā mahopāttā nibandho dravyameva vā / 7ab
tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya cobhayoḥ // 7cd
vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk / 8ab
dṛśyādvā tadvibhāgaḥ syādāyavyayaviśodhitāt // 8cd
kramādabhyāgataṃ dravyaṃ hṛtamabhyuddharecca yaḥ / 9ab
dāyādebhyo na taddadyādvidyayā labdhameva ca // 9cd
pitṛbhyāṃ yasya yaddattaṃ tattasyaiva dhanaṃ bhavet / 10ab
piturūrddhvaṃ vibhajatāṃ mātāpyaṃśaṃ samaṃ haret // 10cd
asaṃskṛtāstu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ / 11ab
bhāginyaśca nijādaṃśāddatvāṃśantu turīyakaṃ // 11cd
catuḥstridvyekabhāgāḥ syurvarṇaśo brāhmaṇātmajāḥ / 12ab
kṣatrajāstridvyekabhāgā vi.ṛjāstu dvyekabhāginaḥ // 12cd
anyonyāpahṛtaṃ dravyaṃ vibhakte yattu dṛśyate / 13ab
tat punaste samairaṃśairvibhajeranniti sthitiḥ // 13cd
aputreṇa parakṣetre niyogotpāditaḥ sutaḥ / 14ab
ubhayorapyasāvṛkthī piṇḍadātā ca dharmmataḥ // 14cd
auraso dharmmapatnījastatsamaḥ putrikāsutaḥ / 15ab
kṣetrajaḥ kṣetrajātastu sagotreṇetareṇa vā // 15cd
gṛhe pracchanna utpanno gūḍhajastu sutaḥ smṛtaḥ / 16ab
kānīnaḥ kanyakājāto mātāmahasuto mataḥ // 16cd
kṣatāyāmakṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ / 17ab
dadyānmātā pitā vā yaṃ sa putrī dattako bhavet // 17cd
422

krītaśca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svyaṃ kṛtaḥ / 18ab
dattātmā tu svayaṃ datto garbhe vittaḥ sahoḍhajaḥ // 18cd
utsṛṣṭo gṛhyate yastu sopaviddho bhavet sutaḥ / 19ab
piṇḍado .aṃśaharaścaiṣāṃ pūrvvābhāve paraḥ paraḥ // 19cd
sajātīyeṣvayaṃ proktastanayeṣu mayā vidhiḥ / 20ab
jāto .api dāsyāṃ śūdrasya kāmato .aṃśaharo bhavet // 20cd
mṛte pitari kuryyustaṃ bhrātarastvarddhabhāgikaṃ / 21ab
abhrātṛko haret sarvaṃ duhitṝṇāṃ sutādṛte // 21cd
patnī duhitaraścaiva pitarau bhrātarastathā / 22ab
tatsuto gotrajo bandhuḥ śiṣyaḥ sabrahmacāriṇaḥ // 22cd
eṣāmabhāve pūrvasya dhanabhāguttarottaraḥ / 23ab
svaryātsya hyaputrasya sarvavarṇeṣvayaṃ vidhiḥ // 23cd
vānaprasthayatibrahmacāriṇāmṛkthabhāginaḥ / 24ab
krameṇācāryyasacchiṣyadharmmabhrātrekatīrthinaḥ // 24cd
saṃsṛṣṭinastu saṃsṛṣṭī sodarasya tu sodaraḥ / 25ab
dadyāccāpahareccāṃśaṃ jātasya ca mṛtasya ca // 25cd
anyodaryyastu saṃsṛṣṭī nānyodaryyadhanaṃ haret / 26ab
asaṃsṛṣṭyapi cādadyātsodaryyo nānyamānṛjaḥ // 26cd
patitastatsutaḥ klīvaḥ paṅgurunmattako jaḍaḥ / 27ab
andho .acikitsyarogādyā bharttavyāstu niraṃśakāḥ // 27cd
aurasāḥ kṣetrajāstveṣāṃ nirdoṣā bhāgahāriṇaḥ / 28ab
sutāścaiṣāṃ prabharttavyā yāvadvai bhartṛsātkṛtāḥ // 28cd
aputrā yoṣitaścaiṣāṃ bharttavyāḥ sādhuvṛttayaḥ / 29ab
423

nirvāsyā vyabhicāriṇyaḥ pratikūlāstathaiva ca // 29cd
pitṛmātṛpatibhrātṛdattamadhyagnyupāgataṃ / 30ab
ādhivedanikañcaiva strīdhanaṃ parikīrttitaṃ // 30cd
bandhudattaṃ tathā śulkamanvādheyakameva ca / 31ab
aprajāyāmatītāyāṃ bāndhavāstadavāpnuyuḥ // 31cd
aprajāstrīdhanaṃ bharatturbrāhmyādiṣu caturṣvapi / 32ab
duhitṛṇāṃ prasūtā cecchreṣe tu pitṛgāmi tat // 32cd
datvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam / 33ab
mṛtāyāṃ dattamādadyāt pariśodhyobhayavyayam // 33cd
durbhikṣe dharmakārye ca vyādhau saṃpratirodhake / 34ab
gṛhītaṃ strīdhanaṃ bharttā na striye dātumarhati // 34cd
adhivittastriyai dadyādādhivedanikaṃ samam / 35ab
na dattaṃ srīdhanaṃ yasyai datte tvarddhaṃ prakīrttitam // 35cd
vibhāganihnave jñātibandhusākṣyabhilekhitaiḥ / 36ab
vibhāgabhāvanā jñeyā gṛhakṣetraiśca yautikaiḥ // 36cd


ityāgneye mahāpurāṇe dāyavibhāgo nāma pañcapañcāśadadhikadviśatatamo .adhyāyaḥ //
424

Chapter 256

atha ṣaṭpañcāśadadhikadviśatatamo .adhyāyaḥ /

sīmāvivādādinirṇayaḥ /
agniruvāca /
sīmno vivāde kṣetrasya sāmantāḥ sthavirā gaṇāḥ / 1ab
gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ // 1cd
nayeyurete sīmānaṃ sthalāṅgāratuṣadrumaiḥ / 2ab
setuvalmīkanimnāsthicaityādyairupalakṣitām // 2cd
sāmantā vā samaṃgrāmāścatvāro .aṣṭau daśāpi vā 1 / 3ab
raktasragvasanāḥ sīmānnayeyuḥ kṣitidhāriṇaḥ // 3cd
anṛte tu pṛthagdaṇḍyā rājñā madhyamasāhasam / 4ab
abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravattakaḥ // 4cd
ārāmāyatanagrāmanipānodyānaveśmasu / 5ab
eṣa eva vidhirjñeyo varṣāgvupravaheṣu ca // 5cd
maryyādāyāḥ prabhedeṣu kṣetrasya haraṇe tathā / 6ab
maryyādāyāśca daṇḍyāḥ syuradhamottamamadhyamāḥ // 6cd
na niṣedhyo .alpabādhastu setuḥ kalyāṇakārakaḥ / 7ab
parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ // 7cd
svāmine yo .anivedyaiva kṣetre setuṃ prakalpayet / 8ab
utpanne svāmino bhogastadabhāve mahīpateḥ // 8cd
phālāhatamapi kṣetraṃ yo na kuryyānna kārayet / 9ab


1 catvāro .atha daśāpi veti kha.. , ga.. , ña.. ca /
425


sa pradāpyo .akṛṣṭaphalaṃ kṣetramanyena kārayet // 9cd
māsānaṣṭau tu mahiṣī satyaghātasya kāriṇī / 10ab
daṇḍanīyā tadarddhantu gaustadarddhamajāvikaṃ // 10cd
bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ / 11ab
samameṣāṃ vivītepi svarāṣṭraṃ mahiṣīsamam // 11cd
yāvat satyaṃ vinaṣṭantu tāvat kṣetrī phalaṃ labhet / 12ab
pālastāḍyo .atha gosvāmī pūrvvoktaṃ daṇḍamarhati // 12cd
pathi grāmavivītānte kṣetre doṣo na vidyate / 13ab
akāmataḥ kāmacāre cauravaddaṇḍamarhati // 13cd
mahokṣotsṛṣṭapaśavaḥ sūtikāgantukā ca gauḥ / 14ab
pālo yeṣāntu mocyā daivarājapariplutāḥ // 14cd
yathārpitān paśūn gopaḥ sāyaṃ pratyarpayettathā / 15ab
pramādamṛtanaṣṭāṃśca pradāpyaḥ kṛtavetanaḥ // 15cd
pāladoṣavināśe tu pāle daṇḍo vidhīyate / 16ab
arddhatrayodaśapaṇaḥ svāmino dravyameva ca // 16cd
grāmecchayā gopracāro bhūmirājavaśena vā / 17ab
dvijastṛṇaidhaḥpuṣpāṇi sarvataḥ svavadāharet // 17cd
dhanuḥśataṃ parīṇāho grāmakṣetrāntaraṃ bhavet / 18ab
dve śate kharvaṭasya syānnagarasya catuḥśatam // 18cd
svaṃ labhetānyavikrītaṃ kreturddoṣo .aprakāśite / 19ab
hīnādraho hīnamūlye velāhīne ca taskaraḥ // 19cd
naṣṭāpahṛtamāsādya harttāraṃ grāhayennaram / 20ab
deśakālātipattau vā gṛhītvā svayamarpayet // 20cd
426

vikreturddarśanācchuddhiḥ svāmī dravyaṃ nṛpo damam / 21ab
kretā mūlyaṃ samāpnoti tasmādyastatra vikrayī // 21cd
āgamenopabhogena naṣṭaṃ bhāvyamato .anyathā / 22ab
pañcabandho damastasya rājñe tenāpyabhāvite // 22cd
hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastādavāpnuyāt / 23ab
anivedya nṛpe daṇḍyaḥ sa tu ṣannayatiṃ paṇān // 23cd
śaulkikaiḥ sthānapālairvā naṣṭāpahṛtamāhṛtaṃ / 24ab
arvvāk saṃvatsarāt svāmī labhate parato nṛpaḥ // 24cd
paṇānekaśaphe dadyāccaturaḥ pañca mānuṣe / 25ab
mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādamajāvike // 25cd
svakuṭumbāvirodhena deyaṃ dārasutādṛte / 26ab
nānvaye sati sarvasvaṃ deyaṃ yaccānyasaṃśrutam // 26cd
pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ / 27ab
deyaṃ pratiśrutañcaiva datvā nāpaharet punaḥ // 27cd
daśaikapañcasaptāhamāsatryahārddhamāsikaṃ / 28ab
vījāyovāhyaratnastrīdohyapuṃsāṃ pratīkṣaṇam // 28cd
agnau suvarṇamakṣīṇaṃ dvipalaṃ rajate śate / 29ab
aṣṭau trapuṇi sīse ca tāmre pañcadaśāyasi // 29cd
śate daśapalāvṛddhiraurṇe kārpāsike tathā / 30ab
madhye pañcapalā jñeyā sūkṣme tu tripalā matā // 30cd
kārmmike romabaddhe ca triṃśadbhāgaḥ kṣayo mataḥ / 31ab
na kṣayo na ca vṛddhistu kauśeye valkaleṣu ca // 31cd
deśaṃ kālañca bhogañca jñātvā naṣṭe balābalam / 32ab
427

dravyāṇāṃ kuśalā brūyuryattaddāpyamasaṃśayam // 32cd
balāddāsīkṛtaścaurairvikrītaścāpi mucyate / 33ab
svāmiprāṇaprado bhaktatyāgāttanniṣkrayādapi // 33cd
pravrajyāvasito rājño dāsa āmaraṇāntikaḥ / 34ab
varṇānāmānulomyena dāsyaṃ na pratilomataḥ // 34cd
kṛtaśilpopi nivaset kṛtakālaṃ gurorgṛhe / 35ab
antevāsī guruprāptabhojanastratphalaptadaḥ // 35cd
rājā kṛtvā pure sthānaṃ brāhmaṇānnyasya tatra tu / 36ab
traividyaṃ vṛttimadbrūyāt svadharmmaḥ pālyatāmiti // 36cd
nijadharmmāvirodhena yastu sāmayiko bhavet / 37ab
sopi yatnena saṃrakṣyo dharmo rājakṛtaśca yaḥ // 37cd
gaṇadravyaṃ haredyastu saṃvidaṃ laṅghayecca yaḥ / 38ab
sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrādvipravāsayet // 38cd
karttavyaṃ vacanaṃ sarvaiḥ samūhahitavādibhiḥ / 39ab
yastatra viparītaḥ syātsa dāpyaḥ prathamaṃ damam // 39cd
samūhakāryyaprahito yallabhettattadarpayet / 40ab
ekādaśaguṇaṃ dāpyo yadyasau nārpayet svayam // 40cd
vedajñāḥ śucayo .alubdhā bhaveyuḥ kāryacintakāḥ / 41ab
karttavyaṃ vacanaṃ teṣāṃ samūhahitavādināṃ // 41cd
śreṇinaigamapākhaṇḍigaṇānāmapyayaṃ vidhiḥ / 42ab
bhedañcaiṣāṃ nṛpo rakṣet pūrvavṛttiñca pālayet // 42cd
gṛhītavetanaḥ karmma tyajan dviguṇamāvahet / 43ab
agṛhīte samaṃ dāpyo bhṛtyairakṣya upaskaraḥ // 43cd
428

dāpyastu daśamaṃ bhāgaṃ bāṇijyapaśusasyataḥ / 44ab
aniścitya bhṛtiṃ yastu kārayetsa mahīkṣitā // 44cd
deśaṃ kālañca yo .atīyāt karmma kuryācca yo .anyathā / 45ab
tatra tu svāminaśchando .adhikaṃ deyaṃ kṛte .adhike // 45cd
yo yāvat kurute karmma tāvattasya tu vetanam / 46ab
ubhayorapyasādhyañcet sādhye kuryādyathāśrutam // 46cd
arājadaivikannaṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ / 47ab
prasthānavighnakṛccaiva pradāpyo dviguṇāṃ bhṛtim // 47cd
prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan / 48ab
bhṛtimarddhapathe sarvvāṃ pradāpyastyājakopi ca // 48cd
glahe śatikavṛddhestu sabhikaḥ pañcakaṃ gataṃ / 49ab
gṛhṇīyāddhūrttakitavāditarāddaśakaṃ śataṃ // 49cd
sa samyakpālito dadyādrājñe bhāgaṃ yathākṛtaṃ / 50ab
jitamudgrāhayejjetre dadyātsatyaṃ vacaḥ kṣamī // 50cd
prāpte nṛpatinā bhāge prasiddhe dhūrttamaṇḍale / 51ab
jitaṃ saśabhike sthāne dāpayedanyathā na tu // 51cd
draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi / 52ab
rājñā sacihnā nirvāsyāḥ kūṭākṣopadhidevinaḥ // 52cd
dyūtamekamukhaṃ kāryyaṃ taskarajñānakāraṇāt / 53ab
eṣa eva vidhirjñeyaḥ prāṇidyūte samāhvaye // 53cd


ityāgneye mahāpurāṇe sīmāvivādādinirṇayo nāma ṣaṭpañcāśadadhikadviśatatamo .adhyāyaḥ //
429

Chapter 257

atha saptapañcāśadadhikadviśatatamo .adhyāyaḥ /

vākpāruṣyādiprakaraṇam /
agniruvāca /
satyāsatyānyathā stotrairnyūnāṅgendriyarogiṇāṃ / 1ab
kṣepaṃ karoti ceddaṇḍyaḥ paṇānarddhatrayodaśa // 1cd
abhigantāsmi bhaginīmmātaraṃ vā taveti ca / 2ab
śapantaṃ dāpayedrājā pañcaviṃśatikaṃ damaṃ // 2cd
arddho .adhameṣu dviguṇaḥ parastrīṣūttameṣu ca / 3ab
daṇḍapraṇayanaṃ kāryyaṃ varṇajātyuttarādharaiḥ // 3cd
prātilomyāpavādeṣu dviguṇatriguṇā damāḥ / 4ab
varṇānāmānulomyena tasmādevārddhahānitaḥ // 4cd
vāhugrīvānetrasakthivināśe vācike damaḥ / 5ab
śatyastato .arddhikaḥ pādanāsākarṇikarādiṣu // 5cd
aśaktastu vadannevandaṇḍanīyaḥ paṇān daśa / 6ab
tathā śaktaḥ pratibhuvaṃ dadyāt kṣemāya tasya tu 1 // 6cd
patanīyakṛte kṣepe daṇḍī madhyamasāhasaḥ / 7ab
upapātakayukte tu dāpyaḥ prathamasāhasaṃ // 7cd
traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ / 8ab


1 dadyādityatra dāpya iti pāṭho bhavituṃ yuktaḥ /
430


madhyamo jñātipūgānāṃ prathamo grāmadeśayoḥ // 8cd
asākṣikahate cihnairyuktibhinnāgamena ca / 9ab
draṣṭavyo vyavahārastu kūṭacihnakṛtādbhayāt // 9cd
bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ / 10ab
amedhyapārṣṇiniṣṭhyūtasparśane dviguṇaḥ smṛtaḥ // 10cd
sameṣvevaṃ parastrīṣu dviguṇastūttameṣu ca / 11ab
hīneṣvarddhaṃ damo mohamadādibhiradaṇḍanam // 11cd
viprapīḍākaraṃ cchedyamaṅgamabrāhmaṇasya tu / 12ab
udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadarddhikaḥ // 12cd
udgūrṇe hastapāde tu daśaviṃśatikau damau / 13ab
parasparantu sarvveṣāṃ śāstre madhyamasāhasaḥ // 13cd
pādakeśāṃśukakarolluñcaneṣu paṇān daśa / 14ab
pīḍākarṣāṃ śukāveṣṭapādādhyāse śatandamaḥ // 14cd
śoṇitena vinā duḥsvaṅkurvan kāṣṭhādibhirnaraḥ / 15ab
dvātriṃśataṃ paṇān 1 dāpyo dviguṇaṃ darśane .asṛjaḥ // 15cd
karapādadato bhaṅge cchedane karṇanāsayoḥ / 16ab
madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā // 16cd
ceṣṭābhojanavāgrodhe netrādipratibhedane / 17ab
kandharābāhusakthyāñca bhaṅge madhyamasāhasaḥ // 17cd
ekaṃ ghnatāṃ bahūnāñca yathoktāddviguṇā damāḥ / 18ab
kalahāpahṛtaṃ deyaṃ daṇḍastu dviguṇaḥ smṛtaḥ // 18cd
duḥkhamutpādayedyastu sa samutthānajaṃ vyayam / 19ab


1 dvāviṃśatipaṇāmiti kha.. /
431


dāpyo daṇḍañca yo yasmin kalahe samudāhṛtaḥ // 19cd
tarikaḥ sthalajaṃ śulkaṃ gṛhnan daṇḍyaḥ paṇāndaśa / 20ab
brāhmaṇaprātiveśyānāmetadevānimantraṇe // 20cd
abhighāte tathā bhede cchede buddhyāvapātane / 21ab
paṇāndāpyaḥ pañcadaśaviṃśatiṃ tattrayantathā // 21cd
duḥsvotpādigṛhe dravyaṃ kṣipan prāṇaharaṃ tathā / 22ab
ṣā.ṛaśādyaṃ paṇāt dāpyo dvitīyo madhyamandamam // 22cd
duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā / 23ab
daṇḍaḥ kṣudrapaśūnāṃ syāddvipaṇaprabhṛtiḥ kramāt // 23cd
liṅgasya cchedane mṛttau madhyamo mūlyameva ca / 24ab
mahāpaśūnāmeteṣu sthāneṣu dviguṇā damāḥ // 24cd
prarohiśākhināṃ śākhāskandhasarvavidāraṇe / 25ab
upajīvyadrumāṇāntu viṃśaterdviguṇā damāḥ 1 // 25cd
yaḥ sāhasaṅkārayati sa dāpyo dviguṇandamam / 26ab
yastvevamuktvāhaṃ dātā kārayet sa caturguṇam // 26cd
āryyākrośātikramakṛdbhrātṛjāyāprahāradaḥ / 27ab
sandiṣṭasyāpradātā ca samudragṛhabhedakaḥ // 27cd
sāmantakulikādīnāmapakārasya kārakaḥ / 28ab
pañcāśatpaṇiko daṇḍa eṣāmiti viniścayaḥ // 28cd
svacchandavidhavāgāmī vikruṣṭe nābhidhāvakaḥ / 29ab
akāraṇe ca vikroṣṭā caṇḍālaścottamān spṛśan // 29cd
śūdraḥ pravrajitānāñca daive paitrye ca bhojakaḥ / 30ab


1 prarohiśākhināmityādirviṃśaterddviguṇā damā ityantaḥ pāṭhaḥ kha.. pustake nāsti /
432


ayuktaṃ śapathaṃ kurvvannayogyo yogyakarmakṛt // 30cd
vṛṣakṣudrapaśūnāñca pūṃstvasya pratighātakṛt / 31ab
sādhāraṇasyāpalāpī dāsīgarbhavināśakṛt // 31cd
pitāputrasvasṛbhrātṛdampatyācāryyaśiṣyakāḥ / 32ab
eṣāmapatitānyonyatyāgī ca śatadaṇḍabhāk // 32cd
vasānastrīn paṇān daṇḍyo nejakastu parāṃśukam / 33ab
vikrayāvakrayādhānayāciteṣu paṇān daśa // 33cd
tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca / 34ab
ebhiśca vyavaharttā yaḥ sa dāpyo daṇḍamuttamam // 34cd
akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaścāpyakūṭakam / 35ab
sa nāṇakaparīkṣī tu dāpyaḥ prathamasāhasam // 35cd
bhiṣaṅmithyācaran dāpyastiryyakṣu prathamaṃ damam / 36ab
mānuṣe madhyamaṃ rājamānuṣeṣūttamantathā // 36cd
abadhyaṃ yaśca badhnāti badhyaṃ yaśca pramuñcati / 37ab
aprāptavyavahārañca sa dāpyo damamuttamam // 37cd
mānena tulayā vāpi yo .aṃśamaṣṭamakaṃ haret / 38ab
dvāviṃśatipaṇān dāpyo vṛddhau hānau ca kalpitam // 38cd
bheṣajasnehalavaṇagandhadhānyagu.ṛādiṣu / 39ab
paṇyeṣu prakṣipan hīnaṃ paṇāndāpyastu ṣoḍaśa // 39cd
sambhūya kurvvatāmarghaṃ sabādhaṃ kāruśilpināṃ / 40ab
arthasya hrāsaṃ vṛddhiṃ vā sahasro daṇḍa ucyate // 40cd
rājani sthāpyate yo .arthaḥ pratyahaṃ tena vikrayaḥ / 41ab
krayo vā nisravastasmādbaṇijāṃ lābhakṛt smṛtaḥ // 41cd
433

svadeśapaṇye tu śataṃ baṇig gṛhṇīta pañcakaṃ / 42ab
daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī // 42cd
paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavaṃ / 43ab
artho .anugrahakṛt kāryyaḥ kreturvikretureva ca // 43cd
gṛhītamūlyaṃ yaḥ paṇyaṃ kreturnaiva prayacchati / 44ab
sodayantasya dāpyo .asau diglābhaṃ vā digāgate // 44cd
vikrītamapi vikreyaṃ pūrve kretaryyagṛhṇati / 45ab
hāniścet kretṛdoṣeṇa kretureva hi sā bhavet // 45cd
rājadaivopaghātena paṇye doṣamupāgate / 46ab
hānirvikreturevāsau yācitasyāprayacchataḥ // 46cd
anyahaste ca vikrītaṃ duṣṭaṃ vā duṣṭavadyadi / 47ab
vikrīnīte damastatra tanmūlyādadviguṇo bhavet // 47cd
kṣayaṃ vṛddhiñca baṇijā paṇyānāmavijānatā / 48ab
krītvā nānuśayaḥ kāryyaḥ kurvan ṣa.ṛ bhāgadaṇḍabhāk // 48cd
samavāyena baṇijāṃ lābhārthaṃ karma kurvatāṃ / 49ab
lābhālābhau yathā dravyaṃ yathā vā saṃvidā kṛtau // 49cd
pratiṣiddhamanādiṣṭaṃ pramādādyacca nāśitaṃ / 50ab
sa taddayādviplavācca rakṣitāddaśamāṃśabhāk // 50cd
arthaprekṣapaṇādviṃśaṃ bhāgaṃ śulkaṃ nṛpo haret / 51ab
vyāsiddhaṃ rājayogyañca vikrītaṃ rājagāmi tat // 51cd
mitthyā vadan parīmāṇaṃ śulkasthānādapakraman / 52ab
dāpyastvaṣṭaguṇaṃ yaśca savyājakrayavikrayau // 52cd
deśāntaragate prete dravyaṃ dāyādabāndhavāḥ / 53ab
434

jñātayo vā hareyustadāgatāstairvinā nṛpaḥ // 53cd
jihmaṃ tyajeyurnirlobhamaśakto .anyena kārayet / 54ab
anena vidhirākhyāta ṛtvikkarṣakarmiṇāṃ // 54cd
grāhakairgṛhyate cauro loptreṇātha padena vā / 55ab
pūrvakarmāparādhī vā tathaivāśuddhavāsakaḥ // 55cd
anyepi śaṅkayā grāhyā jātināmādinihnavaiḥ / 56ab
dyūtastrīpānaśaktāśca śuṣkabhinnamukhasvarāḥ // 56cd
paradravyagṛhāṇāñca pṛcchakā gū.ṛhacāriṇaḥ / 57ab
nirāyā vyayavantaśca vinaṣṭa dravyavikrayāḥ // 57cd
gṛhītaḥ śaṅkayā cauryyenātmānañcedviśodhayet / 58ab
dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet // 58cd
cauraṃ pradāpyāpahṛtaṃ ghātayedvividhairbudhaiḥ / 59ab
sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrādvipravāsayet // 59cd
ghātite .apahṛte doṣo grāmabhartturanirgate / 60ab
svasīmni dadyādgrāmastu padaṃ vā yatra gacchati // 60cd
pañcagrāmī vahiḥ krośāddaśagrāmya.atha vā punaḥ / 61ab
vandigrāhāṃstathā vājikuñjarāṇāñca hāriṇaḥ // 61cd
prasahya ghātinaścaiva śūlamāropayennarān / 62ab
utkṣepakagranthibhedau karasandaṃśahīnakau // 62cd
kāryyau dvitīyāparādhe karapādaikahīnakau / 63ab
bhaktāvakāśāgnyudakamantrāpakaraṇavyayān // 63cd
dattvā caurasya hanturvā jānato dama uttamaḥ / 64ab
śastrāvapāte garbhasya pātane cottamo damaḥ // 64cd
435

uttamo vā .adhamo vāpi puruṣastrīpramāpaṇe / 65ab
śilāṃ baddhvā kṣipedapsu naraghnīṃ viṣadāṃ striyaṃ // 65cd
viṣāgnidāṃ nijagurunijāpatyapramāpaṇīṃ / 66ab
vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet // 66cd
kṣetraveśmavanagrāmavivītakhaladāhakāḥ / 67ab
rājapatnyabhi .agāmī ca dagdhavyāstu kaṭāgninā // 67cd
pumān saṃgrahaṇe grāhyaḥ keśākeśiparastriyāḥ / 68ab
svajātāvuttamo daṇḍa ānulomye tu madhyamaḥ // 68cd
prātilomye badhaḥ puṃsāṃ nāryyāḥ karṇāvakarttanam / 69ab
nīvīstanaprāvaraṇanābhikeśāvamarddanam // 69cd
adeśakālasambhāṣaṃ sahāvasthānameva ca / 70ab
strī niṣedhe śataṃ dadyād dviśatantu damaṃ pumān // 70cd
pratiṣedhe tayordaṇḍo yathā saṃgrahaṇe tathā / 71ab
paśūn gacchaṃśchataṃ dāpyo hīnāṃ strīṃ gāśca madhyamam // 71cd
avaruddhāsu dāsīṣu bhujiṣyāsu tathaiva ca / 72ab
gamyāsvapi pumāndāpyaḥ pañcāśat paṇikandamam // 72cd
prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ / 73ab
kubandhenāṅkya gamayedantyāpravrajitāgame // 73cd
nyūnaṃ vāpyadhikaṃ vāpi likhedyo rājaśāsanam / 74ab
pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ // 74cd
abhakṣairddūṣayan vipraṃ daṇḍa uttamasāhasam / 75ab
kūṭasvarṇavyavahārī vimāṃsasya ca vikrayī // 75cd
aṅgahīnaśca karttavyo dāpyaścottamasāhasaṃ / 76ab
436

śakto hyamokṣayan svāmī daṃṣṭriṇaḥ śṛṅgiṇastathā // 76cd
prathamaṃ sāhasaṃ dadyādvikruṣṭe dviguṇaṃ tathā / 77ab
acaurañcaure .abhivadan dāpyaḥ pañcaśataṃ damaṃ // 77cd
rājño .aniṣṭapravaktāraṃ tasyaivākrośakaṃ tathā / 78ab
mṛtāṅgalagnavikreturgurostā.ṛayitustathā // 78cd
tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet / 79ab
rājayānāsanāroḍhurdaṇḍo madhyamasāhasaḥ // 79cd
dvinetrabhedino rājadviṣṭādeśakṛtastathā / 80ab
vipratvena ca śūdrasya jīvato .aṣṭaśato damaḥ // 80cd
yo manyetājito .asmīti nyāyenābhiparājitaḥ / 81ab
tamāyāntaṃ punarjjitvā daṇḍayeddviguṇaṃ damaṃ // 81cd
rājñā .anyāyena yo daṇḍo gṛhīto varuṇāyataṃ / 82ab
nivedya dadyādviprebhyaḥ svayaṃ triṃśadguṇīkṛtaṃ // 82cd
dharmmaścārthaśca kīrttiñca lokapaṅktirupagrahaḥ / 83ab
prajābhyo bahumānañca svargasthānañca śāśvatam // 83cd
paśyato vyavahārāṃśca guṇāḥ syuḥ sapta bhūpateḥ // 84// 84ab


ityāgneye mahāpurāṇe vākpāruṣyādiprakaraṇaṃ nāma saptapañcāśadadhikadviśatatamo .adhyāyaḥ //
437

Chapter 258

athāṣṭapañcāśadadhikadviśatatamo .adhyāyaḥ /

ṛgvidhānaṃ /
agniruvāca /
ṛgyajuḥsāmātharvavidhānaṃ puṣkaroditam / 1ab
bhuktimuktikaraṃ japyāddhomādrāmāya tadvade // 1cd
puṣkara uvāca /
prativedantu karmmāṇi kāryyāṇi pravadāmi te / 2ab
prathamaṃ ṛgvidhānaṃ vai śṛṇu tvaṃ bhuktimuktidam // 2cd
antarjjale tathā home japatī manasepsitam / 3ab
kāmaṃ karoti gāyatrī prāṇāyāmādviśeṣataḥ // 3cd
gāyatryā daśasāhasro japo naktāśano dvija / 4ab
bahusnātasya tatraiva sarvakalmaṣanāśanaḥ // 4cd
daśāyutāni japtvā .atha haviṣyāśī sa muktibhāk / 5ab
praṇavo hi paraṃ brahma tajjapaḥ sarvapāpahā // 5cd
oṃkāraśatajaptantu nābhimātrodake sthitaḥ / 6ab
jalaṃ pivet sa sarvaistu pāpairvai 1 vipramucyate // 6cd
mātrātrayaṃ trayo vedāstrayo devāstrayo .agnayaḥ / 7ab
mahāvyāhṛtayaḥ sapta lokā homo .akhilāghahā // 7cd
gāyatrī paramā jāpyā mahāvyāhṛtayastathā / 8ab
antarjjale tathā rāma proktaścaivāghamarṣaṇaḥ // 8cd
agnimīle purohitaṃ sūkto .ayaṃ vahnidaivataḥ / 9ab


1 pāpairhi vipramucyata iti ga.. , gha.. , ña.. ca /
438


śirasā dhārayan vahniṃ yo japetparivatsaram // 9cd
homaṃ triṣavaṇaṃ bhaikṣyamanagnijvalanañcaret / 10ab
ataḥ paramṛcaḥ sapta vāyvādyā yāḥ prakīrttitāḥ // 10cd
tā japan prayato nityamiṣṭān kāmān samaśnute / 11ab
medhākāmo japennityaṃ sadasanyamiti tyacam // 11cd
anvayo yannimāḥ proktāḥ navarco mṛtyunāśanāḥ / 12ab
śunaḥśephamṛṣiṃ baddhaḥ sanniruddho .atha vā 1 japet // 12cd
mucyate sarvapāpebhyo gadī vāpyagado bhavet / 13ab
ya icchecchāśvataṃ kāmaṃ mitraṃ prājñaṃ purandaraṃ // 13cd
ṛgbhiḥ ṣo.ṛśabhiḥ kuryyādindriyasyeti dine dine / 14ab
hiraṇyastūpamityetajjapan śatrūn prabādhate // 14cd
kṣemī bhavati cādhvāno ye te panthā japan naraḥ / 15ab
raudrībhiḥṣaḍbhirīśānaṃ stūyādyo vai dine dine // 15cd
caruṃ vā kalpayedraudraṃ tasya śāntiḥ parā bhavet / 16ab
udityudantamādityamupatiṣṭhan dine dine // 16cd
kṣipejjalāñjalīn sapta manoduḥkhavināśanaṃ / 17ab
dviṣantamityathārddharccaṃ yadviprāntaṃ japan smaret // 17cd
āgaskṛt saptarātreṇa vidveṣamadhigacchati / 18ab
ārogyakāmī rogī vā praskannasyottamaṃ japet // 18cd
uttamastasya cārddharcco japedvai vividhāsane / 19ab
udayatyāyurakṣyayyaṃ tejo madhyandine japet // 19cd


1 sannibaddho .atheti ka.. , kha.. , ja.. ca /
439


astaṃ pratigate sūryye dviṣantaṃ pratibādhate / 20ab
na vayaśceti sūktāni japan śatrūnniyacchati // 20cd
ekādaśa suparṇasya sarvvakāmānvinirddiśet / 21ab
ādhyātmikīḥ kaityetā japanmokṣamavāpnuyāt // 21cd
ā no bhadrā ityanena dīrghamāyuravāpnuyāt / 22ab
tvaṃ someti ca sūktena navaṃ paśyenniśākaraṃ // 22cd
upatiṣṭhet samitpāṇirvvāsāṃsyāpnotyasaṃśayaṃ / 23ab
āyurīpsannimamiti kautsa sūktaṃ sadā japet // 23cd
āpanaḥ śośucaditi stutvā madhye divākaraṃ / 24ab
yathā muñcati ceṣokāṃ tathā pāpaṃ pramuñcati // 24cd
jātavedasa ityetajjapet svastyayanaṃ pathi / 25ab
bhayairvvimucyate sarvvaiḥ svastimānāpnuyāt gṛhān // 25cd
vyuṣṭāyāñca tathā rātryāmetadduḥsvapnanāśanaṃ / 26ab
pramandineti sūyantyā japedgarbhavimocanaṃ // 26cd
japannindramiti snāto vaiśyadevantu saptakaṃ / 27ab
muñcatyājyaṃ tathā juhvat sakalaṃ kilviṣaṃ naraḥ // 27cd
imāmiti japan śaśvat kāmānāpnotyabhīpsitān / 28ab
mānastoka iti dvābhyāṃ trirātropoṣitaḥ śuciḥ // 28cd
auḍumbarīśca juhuyātsamidhaścājyasaṃskṛtāḥ / 29ab
chittvā sarvvānmṛtyupāśān jīvedrogavivarjitaḥ // 29cd
ūrddhvabāhuranenaiva stutvā sambhuṃ tathaiva ca / 30ab
mānastoketi ca ṛcā śikhābandhe kṛte naraḥ // 30cd
adhṛṣyaḥ sarvabhūtānāṃ jāyate saṃśayaṃ vinā / 31ab
440

citramityupatiṣṭheta trisandhyaṃ bhāskaraṃ tathā // 31cd
samitpāṇirnaro nityamīpsitaṃ dhanamāpnuyāt / 32ab
atha svapneti ca japan prātarmadhyandine dine // 32cd
duḥsvapnañcārhate kṛtsnaṃ bhojanañcāpnuyācchubham 1 / 33ab
ubhe pumāniti tathā rakṣoghnaḥ parikīrttitaḥ // 33cd
ubhe vāsā iti ṛco japan kāmānavāpnuyāt / 34ab
na sāganniti ca japan mucyate cātatāyinaḥ // 34cd
kayā śubheti ca japan jātiśraiṣṭhamavāpnuyāt / 35ab
imannṛsomamityetat sarvvān kāmānavāpnuyāt // 35cd
pitarityupatiṣṭheta nityamarthamupasthitaṃ 2 / 36ab
agne nayeti sūktena ghṛtahomaśca mārgagaḥ // 36cd
vīrānnayamavāpnoti suślokaṃ yo japet sadā / 37ab
kaṅkato neti sūktena viṣān sarvvān vyapohati // 37cd
yo jāta iti sūktena sarvvān kāmānavāpnuyāt / 38ab
gaṇānāmiti sūktena śnigdhamāpnotyanuttamaṃ // 38cd
yo me rājannitīmāntu duḥsvapnaśamanīmṛcaṃ / 39ab
adhvani prasthito yastu paśyecchatrūṃ samutthitaṃ // 39cd
apraśastaṃ praśastaṃ vā kuvidaṅga imaṃ japet / 40ab
dvāviṃśakaṃ japan sūktamādhyātmikamanuttamaṃ // 40cd
parvasu prayato nityamiṣṭān kāmān samaśnute / 41ab
kṛṇuṣveti japan sūktaṃ juhvadājyaṃ samāhitaḥ // 41cd


1 bhojanañcāpnuyācchatamiti kha.. , ga.. , gha.. , ja.. ca /
2 nityamannamupasthitamiti ka.. , cha.. ca /
441


arātīnāṃ haret prāṇān rakṣāṃsyapi vināśayet / 42ab
upatiṣṭhet svayaṃ vahniṃ parityṛcā dine dine // 42cd
taṃ rakṣati svayaṃ vahnirvviśvato viśvatomukhaḥ / 43ab
haṃsaḥ śuciḥ sadityetacchucirīkṣeddivākaraṃ // 43cd
kṛṣiṃ prapadyamānastu sthālīpākaṃ yathāvidhi / 44ab
juhuyāt kṣetramadhye tu svanīsvāhāstu pañcabhiḥ // 44cd
indrāya ca marudbhyastu parjjanyāya bhagāya ca / 45ab
yathāliṅgantu viharellāṅgalantu kṛṣībalaḥ // 45cd
yukto dhānyāya sītāyai sunāsīramathottaraṃ / 46ab
gandhamālyairnamaskārairyajedetāśca devatāḥ // 46cd
pravāpane pralavane khalasītāpahārayoḥ / 47ab
amoghaṅkarmma bhavati varddhate sarvvadā kṛṣiḥ // 47cd
samudrāditi sūktena kāmānāpnoti pāvakāt / 48ab
viśvānara iti dvābhyāṃ ya ṛgbhyāṃ vahnimarhati // 48cd
sa taratyāpadaḥ sarvvā yaśaḥ prāpnoti cākṣayaṃ / 49ab
vipulāṃ śriyamāpnoti jayaṃ prāpnotyanuttamaṃ // 49cd
agne tvamiti ca stutvā dhanamāpnoti vāñchitaṃ / 50ab
prajākāmo japennityaṃ varuṇadaivatatrayaṃ // 50cd
svastyā trayaṃ japet prātaḥ sadā svastyayanaṃ mahat / 51ab
svasti panthā iti procya svastimān vrajate .adhvani // 51cd
vijigīṣurvanaspate śatrūṇāṃ vyādhitaṃ bhavet 1 / 52ab
striyā garbhapramūḍhāyā garbhamokṣaṇamuttamaṃ // 52cd


1 vyādhikambhavaditi ṭa.. /
442


acchāvadeti sūktañca vṛṣṭikāmaḥ prayiojayet / 53ab
nirāhāraḥ klinnavāsā na cireṇa pravarṣati // 53cd
manasaḥ kāma ityetāṃ paśukāmo naro japet / 54ab
karddamena iti snāyātprajākāmaḥ śucivrataḥ // 54cd
aśvapūrvā iti snāyādrājyakāmastu mānavaḥ / 55ab
rāhite carmmaṇi snāyāt brāhmaṇastu yathāvidhi // 55cd
rājā carmmaṇi vaiyāghre chāge vaiśyastathaiva ca / 56ab
daśasāhasriko homaḥ pratyekaṃ parikīrttitaḥ // 56cd
āgāra iti sūktena goṣṭhe gāṃ lokamātaraṃ / 57ab
upatiṣṭhedvrajeccaiva yadicchettāḥ sadākṣayāḥ // 57cd
upetitisṛbhīrājño dundubhimabhimantrayet / 58ab
tejo bakañca prāpnoti śatruñcaiva niyacchati // 58cd
tṛṇapāṇirjjapetsūktaṃ rakṣoghnaṃ dasyunbhirvṛtaḥ / 59ab
ye ke ca umetyṛcaṃ japtvā dīrghamāyurāpnuyāt 1 // 59cd
jīmūtasūktena tathā senāṅgānyabhimantrayet / 60ab
yadhā liṅgaṃ tato rājā vinihanti raṇe ripūn // 60cd
āgneyeti tribhiḥ sūktairdhanamāpnoti cākṣayaṃ / 61ab
amīvaheti sūktena bhūtāni sthāpayenniśi // 61cd
sabādhe viṣame durge bandho vā nirgataḥ kvacit / 62ab
palāyan vā gṛhīto vā sūktametattathā japet // 62cd
trirātraṃ niyatopoṣya śrāpayet pāyasañcaruṃ / 63ab
tenāhutiśataṃ pūrṇaṃ juhuyāt tryambaketyṛcā // 63cd


1 avāptavāniti ṭa.. /
443


samuddiśya mahādevaṃ jīvedabdaśataṃ sukhaṃ / 64ab
taccakṣurityṛcā snāta upatiṣṭheddivākaraṃ // 64cd
udyantaṃ madhyagañcaiva dīrghamāyurjjijīviṣuḥ / 65ab
indrā someti sūktantu kathitaṃ śatrunāśanaṃ // 65cd
yasya luptaṃ vrataṃ mohādvrātyairvā saṃsṛjetsaha / 66ab
upoṣyājyaṃ sa juhuyāttvamagne vratapā iti // 66cd
ādityetyṛk ca samrājaṃ 1 japtvā vāde jayī bhavet / 67ab
mahīti ca catuṣkeṇa mucyate mahato bhayāt // 67cd
ṛcaṃ japtvā yadi hyetat sarvvakāmānavāpnuyāt / 68ab
dvācatvāriṃśatiṃ caindraṃ japtvā nāśayate ripūn // 68cd
vācaṃ mahīti japtvā ca prāpnotyārogyameva ca / 69ab
śanno bhaveti dvābhyāntu bhuktvānnaṃ prayataḥ śuciḥ // 69cd
hṛdayaṃ pāṇinā spṛṣṭvā vyādhibhirnnābhibhūyate / 70ab
uttamedamiti snāto huttvā śatruṃ pramāpayet // 70cd
śannogna iti sūktena hutenānnamavāpnuyāt / 71ab
kanyā vārarṣisūktena digdoṣādvipramucyate // 71cd
yadatya kavyetyudite japte .avaśyaṃ jagadbhavet / 72ab
yadvāgiti ca japtena vāṇī bhavati saṃskṛtā 2 // 72cd
vāco vidamiti tvetāṃ japan vācaṃ samaśnute / 73ab
pavitrāṇāṃ pavitrantu pāvamānyetyṛco matāḥ // 73cd
vaikhānasā ṛcastriṃśatpavitrāḥ paramā matāḥ / 74ab


1 ādityeti prasaṃmrājamiti ga.. , gha.. , ña.. /
2 saṃsthiteti ka.. , cha.. , ca /
444


ṛco dviṣaṣṭiḥ proktāśca parasvetyṛṣisattama // 74cd
sarvvakalmaṣanāśāya pāvanāya śivāya ca / 75ab
svādiṣṭayetisūktānāṃ saptaṣaṣṭirudāhṛtā // 75cd
daśottarāṇyṛcāñcaitāḥ pāvamānyaḥ śatāni ṣaṭ / 76ab
etajjapaṃśca juhvacca ghoraṃ mṛtyubhayaṃ jayet // 76cd
āpohiṣṭeti vāristho japetpāpabhayārddane / 77ab
pradevanneti niyato japecca marudhanvasu // 77cd
prāṇāntike bhaye prāpte kṣipramāyustu vindati / 78ab
prāveyābhityṛcamekāṃ japecca manasā niśi // 78cd
vyuṣṭāyāmudite sūryye dyūte jayamavāpnuyāt / 79ab
mā pragāmeti mūḍhaśca panthānaṃ pathi vindati // 79cd
kṣīṇāyuriti manyeta yaṅkañcit suhṛdaṃ priyaṃ / 80ab
yatteyamiti tu snātastasya mūrddhānamālabhet // 80cd
sahasrakṛtvaḥ pañcāhaṃ tenāyurvindate mahat / 81ab
idaṃ medhyeti juhuyāt ghṛtaṃ prājñaḥ sahasraśaḥ // 81cd
paśukāmo gavāṃ goṣṭhe arthakāmaścatuṣpathe / 82ab
vayaḥ suparṇa ityetāṃ japan vai vindate śriyaṃ // 82cd
haviṣyantīyamabhyasya sarvvapāpaiḥ pramucyate / 83ab
tasya rogā vinaśyanti kāyāgnirvarddhate tathā // 83cd
yā oṣadhayaḥ svastyayanaṃ sarvvavyādhivināśanaṃ / 84ab
vṛhaspate atītyetadvṛṣṭikāmaḥ prayojayet // 84cd
sarvvatreti parā śāntirjñeyā pratirathastathā / 85ab
sūta saṃkāśyapannityaṃ prajākāmasya kīrttitaṃ // 85cd
445

ahaṃ rudreti ityetadvāgmī bhavati mānavaḥ / 86ab
na yonau jāyate vidvān japanrātrīti rātriṣu // 86cd
rātrisūktaṃ japannrātrī rātriṃ kṣemī nayennaraḥ / 87ab
kalpayantīti ca japannityaṃ kṛttvārināśanaṃ // 87cd
āyuṣyañcaiva varccasyaṃ sūktaṃ dākṣāyaṇaṃ mahat / 88ab
uta devā iti japedāmayaghnaṃ dhṛtavrataḥ // 88cd
ayamagne janityetajjapedagnibhaye sati / 89ab
araṇyānītyaraṇyeṣu japettadbhayanāśanaṃ // 89cd
brāhmīmāsādya sūkte dve ṛcaṃ brāhmīṃ śatāvarīṃ / 90ab
pṛthagadbhirghṛtairvātha medhāṃ lakṣmīñca vindati // 90cd
māsa ityasapatnaghnaṃ saṃgrāmaṃ vijigīṣataḥ / 91ab
brahmaṇogniḥ saṃvidānaṃ garbhamṛtyunivāraṇaṃ // 91cd
apaihīti japetsūktaṃ śucirdusvapnanāśanaṃ / 92ab
yenedamiti vai japtvā samādhiṃ vindate paraṃ // 92cd
mayo bhūrvvāta ityetat gavāṃ svastyayanaṃ paraṃ / 93ab
śāmbarīmindrajālaṃ vā māyāmetena vārayet // 93cd
mahītrīṇāmavarostviti pathi svastyayanaṃ japet / 94ab
agnaye vidviṣannevaṃ japecca ripunāśanaṃ // 94cd
vāstoṣpatena mantreṇa yajeta gṛhadevatāḥ / 95ab
japasyaiṣa vidhiḥ prokto hute jñeyo viśeṣataḥ // 95cd
homānte dakṣiṇā deyā pāpaśāntirhutena tu / 96ab
hutaṃ śāmyati cānnena annahemapradānataḥ // 96cd
viprāśiṣastvamoghāḥ syurbahiḥsnānantu sarvataḥ / 97ab
446

siddhārthakā yavā dhānyaṃ payo dadhi ghṛtaṃ tathā // 97cd
kṣīravṛkṣāstathedhmantu homā vai sarvakāmadāḥ / 98ab
samidhaḥ kaṇṭhakinyaśca rājikā rudhiraṃ viṣaṃ // 98cd
abhicāre tathā śailaṃ aśanaṃ śaktavaḥ payaḥ / 99ab
dadhi bhaikṣyaṃ phalaṃ mūlamṛgvidhānamudāhṛtaṃ // 99cd


ityāgneye mahāpurāṇe ṛgvidhānaṃ nāmāṣṭapañcāśadadhikadviśatatamo .adhyāyaḥ //

Chapter 259

athonaṣaṣṭyadhikadviśatatamo .adhyāyaḥ /

yajurvidhānaṃ /
puṣkara uvāca /
yajurvidhānaṃ vakṣyāmi bhuktimuktipradaṃ śṛṇu / 1ab
.okārapūrvvikā rāma mahāvyāhṛtayo matāḥ // 1cd
sarvvakalmaṣanāśinyaḥ sarvvakāmapradāstathā / 2ab
ājyāhutisahasreṇa devānārādhayedbudhaḥ // 2cd
manasaḥ kāṅkṣitaṃ rāma manasepsitakāmadaṃ / 3ab
śāntikāmo yavaiḥ kuryyāttilaiḥ pāpāpanuttaye // 3cd
dhānyaiḥ siddhārthakaiścaiva sarvvakāma karaistathā / 4ab
audumbarībhiridhmābhiḥ paśukāmasya śasyate // 4cd
dadhnā caivānnakāmasya payasā śāntimicchataḥ / 5ab
apāmārgasamiddhastu kāmayan kanakaṃ bahu // 5cd
447

kanyākāmo ghṛtāktāni yugmaśo grathitāni tu / 6ab
jātīpuṣpāṇi juhuyādgrāmārthī tilataṇḍulān // 6cd
vaśyakarmmaṇi śākhoḍhavāsāpāmārgameva ca / 7ab
viṣāsṛṅmiśrasamidho vyādhighātasya bhārgava // 7cd
kruddhastu juhuyātsamyak śatrūṇāṃ badhakāmyayā / 8ab
sarvvavrīhimayīṃ kṛtvā rājñaḥ pratikṛtiṃ dvija // 8cd
sahasraśastu juhuyādrājā vaśagato bhavet / 9ab
vastrakāmasya puṣpāṇi darvvā vyādhivināśinī // 9cd
brahmavarccasakāmasya vāsograñca vidhīyate / 10ab
pratyaṅgireṣu juhuyāttuṣakaṇṭakabhasmabhiḥ // 10cd
vidveṣaṇe ca pakṣmāṇi kākakauśikayostathā / 11ab
kāpilañca ghṛtaṃ hutvā tathā candragrahe dvija // 11cd
vacācūrṇena sampātātsamānīya ca tāṃ vacāṃ / 12ab
sahasramantritāṃ bhuktvā medhāvī jāyate naraḥ // 12cd
ekādaśāṅgulaṃ śaṅku lauhaṃ khādirameva ca 1 / 13ab
dviṣato badhosīti japannikhanedripuveśmani // 13cd
uccāṭanamidaṃ karmma śatrūṇāṃ kathitaṃ tava / 14ab
cakṣuṣyā iti japtvā ca vinaṣṭañcakṣurāpnuyāt // 14cd
upayuñjata ityedanuvākantathānnadaṃ / 15ab
tanūnapāgne saditi dūrvvāṃ hutvārttivarjjitaḥ // 15cd
bheṣajamasīti dadhyājyairhomaḥ paśūpasarganut 2 / 16ab


1 khādirameva veti ga.. , gha.. , ña.. ca /
2 paśūpasargaheti ka.. , cha.. ca /
448


triyamvakaṃ yajāmahe homaḥ saubhāgyavarddhanaḥ // 16cd
kanyānāma gṛhītvā tu kanyālābhakaraḥ paraḥ / 17ab
bhayeṣu tu japannityaṃ bhayebhyo vipramucyate // 17cd
dhustūrapuṣpaṃ saghṛtaṃ hutvā syāt sarvakāmabhāk / 18ab
hutvā tu guggulaṃ rāma svapne paśyati śaṅkaraṃ // 18cd
yuñjate mano .anuvākaṃ japtvā dīrghāyurāpnuyāt / 19ab
viṣṇoravāṭamityetat 1 sarvabādhāvināśanaṃ // 19cd
rakṣoghnañca yaśasyañca tathaiva vijayapradaṃ / 20ab
ayatno agnirityetat saṃgrāme vijayapradaṃ // 20cd
idamāpaḥ pravahata snāne pāpāpanodanaṃ / 21ab
viśvakarmmannu haviṣā sūcīṃ lauhīndaśāṅgulām // 21cd
kanyāyā nikhaneddvāri sā .anyasmai na pradīyate / 22ab
deva savitaretena hutenaitena cānnavān // 22cd
agnau svāheti juhuyādbalakāmo dvijottama / 23ab
tilairyavaiśca dharmmajña tathāpāmārgataṇḍulaiḥ // 23cd
sahasramantritāṃ kṛtvā tathā gorocanāṃ dvija / 24ab
tilakañca tathā kṛtvā janasya priyatāmiyāt // 24cd
rudrāṇāñca tathā japyaṃ sarvvāghavinisūdanaṃ / 25ab
sarvvakarmmakaro homastathā sarvvatra śāntidaḥ // 25cd
ajāvikānāmaśvānāṃ kuñjarāṇāṃ tathā gavāṃ / 26ab
manuṣyāṇānnarendrāṇāṃ bālānāṃ yoṣitāmapi // 26cd
grāmāṇāṃ nagarānāñca deśānāmapi bhārgava / 27ab


1 viṣṇorvirāṭamityetaditi gha.. , ña.. ca / viṣṭorarāṭamityetaditi ka.. , ja.. , ṭa.. ca /
449


upadrutānāṃ dharmmajña vyādhitānāṃ tathaiva ca // 27cd
marake samanuprāpte ripuje ca tathā bhaye / 28ab
rudrahomaḥ parā śāntiḥ pāyasena ghṛtena ca // 28cd
kuṣmāṇḍaghṛtahomena sarvvān pāpān vyapohati / 29ab
śaktuyāvakabhaikṣāśī naktaṃ manujasattama // 29cd
bahiḥsnānarato māsānmucyate brahmahatyayā / 30ab
madhuvāteti mantreṇa homādito .akhilaṃ labhet // 30cd
dadhi krāvneti hutvā tu putrān prāpnotyasaṃśayaṃ / 31ab
tathā ghṛtavatītyetadāyuṣyaṃ syāt ghṛtena tu // 31cd
svastina indra ityetatsarvvabādhāvināśanaṃ / 32ab
iha gāvaḥ prajāyadhvamiti puṣṭivivardhanam // 32cd
ghṛtāhutisahasreṇa tathālakṣmīvināśanaṃ / 33ab
śruveṇa devasya tveti hutvāpāmārgataṇḍulaṃ // 33cd
mucyate vikṛtācchīghramabhicārānna saṃśayaḥ / 34ab
rudra pātu palāśasya samidbhiḥ kanakaṃ labhet // 34cd
śivo bhavetyagnyutpāte vrīhibhirjuhuyānnaraḥ / 35ab
yāḥ senā iti caitacca taskarebhyo bhayāpaham // 35cd
yo asmabhyamavātīyāddhutvā kṛṣṇatilānnaraḥ / 36ab
sahasraśo .abhicārācca mucyate vikṛtāddvija // 36cd
annenānnapatetyevaṃ hutvā cānnamavāpnuyāt / 37ab
haṃsaḥ śuciḥ sadityetajjaptantoye .aghanāśanaṃ // 37cd
catvāri bhṛṅgetyetattu sarvvapāpaharaṃ jale / 38ab
devā yajñeti japtvātu brahmaloke mahīyate // 38cd
450

vasanteti ca hutvājyaṃ ādityādvaramāpnuyāt / 39ab
suparṇosīti cetyasya karmmavyāhṛtivadbhavet // 39cd
namaḥ svāheti trirjjaptvā bandhanānmokṣamāpnuyāt / 40ab
antarjjale trirāvartya drupadā sarvvapāpamuk // 40cd
iha gāvaḥ prajāyadhvaṃ mantroyaṃ buddhivarddhanaḥ / 41ab
hutantu sarpiṣā dadhnā payasā pāyasena vā // 41cd
śataṃ ya 1 iti caitena hutvā parṇaphalāṇi ca / 42ab
ārogyaṃ śriyamāpnoti jīvitañca cirantathā // 42cd
oṣadhīḥ pratimodagdhvaṃ 2 vapane lavane .arthakṛt / 43ab
aśvāvatī pāyasena homācchāntimavāpnuyāt // 43cd
tasmā iti ca mantrena bandhanastho vimucyate / 44ab
yuvā suvāsā ityeva vāsāṃsyāpnoti cottamam // 44cd
muñcantu mā śapathyāni sarvvāntakavināśanam 3 / 45ab
mā māhiṃsīstilājyena hutaṃ ripuvināśanaṃ 4 // 45cd
namo .astu sarvvasarpebhyo ghṛtena pāyasena tu / 46ab
kṛṇudhavaṃ rāja ityetadabhicāravināśanaṃ // 46cd
dūrvvākāṇḍāyutaṃ hutvā kāṇḍāt kāṇḍeti mānavaḥ / 47ab
grāme janapade vāpi marakantu śamannayet // 47cd
rogārtto mucyate rogāt tathā duḥkhāttu duḥkhitaḥ / 48ab


1 śatañceti ṭa.. / śataṃ veti ka.. /
2 auṣadhayaḥ pratimodadhvamiti ja.. /
3 sarvvakilviṣanāśanamiti gha.. , ña.. ca /
4 vighnavināśanamiti ka.. , cha.. ca /
451


auḍumbarīśca samidho madhumānno vanaspatiḥ // 48cd
hutvā sahasraśo rāma dhanamāpnoti mānavaḥ / 49ab
saubhāgyaṃ mahadāpnoti vyavahāre tathā trayam // 49cd
apāṃ garbhamiti hutvā devaṃ varṣāpayeddhruvam / 50ab
apaḥ piveti ca tathā hutvā dadhi ghṛtaṃ madhu // 50cd
pravarttayati dharmmajña mahāvṛṣṭimanantaraṃ / 51ab
namaste rudra ityetat sarvvopadravanāśanaṃ // 51cd
sarvvaśāntikaraṃ proktaṃ mahāpātakanāśanaṃ / 52ab
adhyavocadityanena rakṣaṇaṃ vyādhitasya tu // 52cd
rakṣoghnañca yaśasyañca cirāyuḥpuṣṭivarddhanam / 53ab
siddhārthakānāṃ kṣepeṇa pathi caitajjapan sukhī // 53cd
asau yastāmra ityetat paṭhannityaṃ divākaraṃ / 54ab
upatiṣṭheta dharmajña sāyaṃ prātaratandritaḥ // 54cd
annamakṣayamāpnoti dīrghamāyuśca vindati / 55ab
pramuñca 1 dhanvannityetat ṣaḍbhirāyudhamantraṇaṃ // 55cd
ripūṇāṃ bhayadaṃ yuddhenātrakāryyā vicāraṇā / 56ab
māno mahānta ityevaṃ bālānāṃ śāntikārakaṃ // 56cd
namo hiraṇyavāhave ityanuvākasaptakam / 57ab
rājikāṃ kaṭutailāktāṃ juhuyācchatrunāśanīṃ // 57cd
namo vaḥ kirikebhyaśca padmalakṣāhutairnnaraḥ / 58ab
rājyalakṣmīmavāpnoti tathā vilvaiḥ suvarṇakam // 58cd
imā rudrāyeti tilairhomācca dhanamāpyate / 59ab


1 prayuñjeti ga.. , gha.. , ña.. ca /
452


dūrvāhomena cānyena sarvavyādhivivarjjitaḥ // 59cd
āśuḥ śiśāna ityetadāyudhānāñca rakṣaṇe / 60ab
saṃgrāme kathitaṃ rāma sarvaśatrunivarhaṇaṃ // 60cd
rājasāmeti juhuyāt sahasraṃ pañcabhirdvija / 61ab
ājyāhutīnāṃ dharmajña cakṣūrogādvimucyate // 61cd
śanno vanaspate gehe homaḥ syādvāstudoṣanut / 62ab
agna āyūṃsi hutvājyaṃ dveṣaṃ nāpnoti kenacit // 62cd
apāṃ pheneti lājābhirhutvā jayamavāpnuyāt / 63ab
bhadrā itīndriyairhīno japan syāt sakalendriyaḥ // 63cd
agniśca pṛthivī ceti vaśīkaraṇamuttamam / 64ab
adhvaneti japan mantraṃ vyavahāre jayī bhavet // 64cd
brahma rājanyamiti ca karmārambhe tu siddhikṛt / 65ab
saṃvatsarosīti dhṛtairlakṣahomādarogavān // 65cd
ketuṃ kṛṇvannitītyetat saṃgrāme jayavarddhanam / 66ab
indrognirdharma ityetadraṇe dharmanibandhanam 1 // 66cd
dhanvā nāgeti mantraśca dhanurgrāhanikaḥ paraḥ / 67ab
yajīteti tathā mantro vijñeyo hyabhimantraṇe // 67cd
mantraścāhirathetyetaccharāṇāṃ 2 mantraṇe bhavet / 68ab
vahnīnāṃ pitarityetattūṇamantraḥ prakīrttitaḥ // 68cd
yuñjantīti tathāśvānāṃ yojane mantra ucyate / 69ab
āśuḥ śiśāna ityetadyātrārambhaṇamucyate // 69cd


1 dharmmavivarddhanamiti ja.. /
2 mantraśca hi ratha hyetaccharāṇāmiti ka.. , cha.. ca /
453


viṣṇoḥ krameti mantraśca rathārohaṇikaḥ paraḥ / 70ab
ājaṅghetīti cāśvānāṃ tāḍanīyamudāhṛtaṃ // 70cd
yāḥ senā abhitvarīti parasainyamukhe japet / 71ab
dundubhya iti cāpyetaddundubhītā.ṛanaṃ bhavet // 71cd
etaiḥ pūrvahutairmantraiḥ kṛtvaivaṃ vijayī bhavet / 72ab
yamena dattamityasya koṭihomādvicakṣaṇaḥ // 72cd
rathamutpādayecchīghraṃ saṃgrāme vijayapradam / 73ab
ā kṛṣṇeti tathaitasya karmavyāhṛtivadbhavet // 73cd
śivasaṃkalpajāpena 1 samādhiṃ manaso labhet / 74ab
pañcanadyaḥ pañcalakṣaṃ hutvā lakṣmīmavāpnuyāt // 74cd
yadā badhūndākṣāyaṇāṃ mantreṇānena mantritam / 75ab
sahasrakṛtvaḥ kanakaṃ dhārayedripuvāraṇaṃ // 75cd
imaṃ jīvebhya drati ca śilāṃ loṣṭrañcaturddiśaṃ / 76ab
kṣipedgṛhe tadā tasya na syāccaurabhayaṃ niśi // 76cd
parimegāmaneneti 2 vaśīkaraṇamuttamaṃ / 77ab
hantumabhyāgatastatra vaśībhavati mānavaḥ // 77cd
bhakṣyatāmvūlapuṣpādyaṃ mantritantu prayacchati / 78ab
yasya dharmajña vaśagaḥ somya śīghraṃ bhaviṣyati // 78cd
śanno mitra itītyetat sadā sarvvatra śāntidaṃ / 79ab
gaṇānāṃ tvā gaṇapatiṃ kṛtvā homañcatuṣpathe // 79cd
vaśīkuryyājjagatsarvaṃ sarvadhānyairasaṃśayam / 80ab


1 śivasaṃkalpa ityetaditi gha.. , ja.. ca /
2 parāṅne gāyanenetīti ka.. /
454


hiraṇyavarṇāḥ śucayo mantroyamabhiṣecane // 80cd
śanno devīrabhiṣṭaye tathā śāntikaraḥ paraḥ / 81ab
ekacakreti mantreṇa hutenājyena bhāgaśaḥ 1 // 81cd
grahebhyaḥ śāntimāpnoti prasādaṃ na ca saṃśayaḥ / 82ab
gāvo bhaga iti dvābhyāṃ hutvājyaṅgā avāpnuyāt // 82cd
pravādāṃśaḥ sopaditi 2 gṛhayajñe vidhīyate / 83ab
devebhyo vanaspata iti drumayajñe vidhīyate // 83cd
gāyatrī vaiṣṇavī jñeyā tadviṣṇoḥ paramampadaṃ / 84ab
sarvvapāpapraśamanaṃ sarvvakāmakarantathā 3 // 84cd


ityāgeneye mahāpurāṇe yajurvvidhānaṃ nāmonaṣaṣṭyadhikadviśatatamo .adhyāyaḥ //

Chapter 260

atha ṣaṣṭyadhikadviśatatamo .adhyāyaḥ /

sāmavidhānaṃ /
puṣkara uvāca /
yajurvvidhānaṅkathitaṃ vakṣye sāmnāṃ vidhānakaṃ / 1ab
saṃhitāṃ vaiṣṇavīñjaptvā hutvā syāt sarvvakāmabhāk // 1cd
saṃhitāñchāndasīṃ sādhu japtvā prīṇāti śaṅkaraṃ / 2ab
skāndīṃ paitryāṃ saṃhitāñca japtvā syāttu prasādavān // 2cd


1 bhāgata iti ka.. , ga.. , cha.. , gha.. , ña.. ca /
2 pravādīśaṃ sopaditīti kha.. , cha.. ca /
3 sarvvaśāntikarantatheti gha.. , ña.. ca /
455


yata indra bhajāmahe hiṃsādoṣavināśanaṃ / 3ab
avakīrṇī mucyate ca agnistigmeti vai japan // 3cd
sarvvapāpaharaṃ jñeyaṃ paritoyañca tāsu ca 1 / 4ab
avikreyañca vikrīya japedghṛtavatīti ca // 4cd
ayāno deva saviturjñeyanduḥsvapnanāśanaṃ / 5ab
abodhyagniritimantreṇa ghṛtaṃ rāma yathāvidhi // 5cd
abhyukṣya ghṛtaśeṣeṇa mekhalābandha iṣyate / 6ab
strīṇāṃ yāsāntu garbhāṇi patanti bhṛgusattama // 6cd
maṇiṃ jātasya bālasya vadhnīyāttadanantaraṃ / 7ab
somaṃ rājānametena vyādhibhirvipramucyate // 7cd
sarpasāma prayuñjāno nāpnuyāt sarpajambhayaṃ / 8ab
mādya tvā vādyatetyetaddhutvā vipraḥ sahasraśaḥ // 8cd
śatāvarimaṇimbaddhvā nāpnuyācchastrato bhayaṃ / 9ab
dīrghatamasorkka iti huttvānnaṃ prāpnuyādbahu // 9cd
svamadhyāyantīti japanna mriyeta pipāsayā 2 / 10ab
tvamimā oṣadhī hyetajjaptvā vyādhiṃ na vāpnuyāt // 10cd
pathi devavratañjaptvā bhayebhyo vipramucyate / 11ab
yadindro munaye tveti hutaṃ saubhāgyavarddhanaṃ // 11cd
bhago na citra ityevaṃ netrayo rajanaṃ hitaṃ / 12ab
saubhāgyavarddhanaṃ rāma nātra kāryya vicāraṇā // 12cd
japedindreti vargañca tathā saunbhāgyavarddhanaṃ / 13ab


1 paritoyaṃ yutāyutamiti ja.. , ṭa.. ca /
2 pipāsita iti gha.. , ña.. ca /
456


pari priyā hi vaḥ kāriḥ 1 kāmyāṃ saṃśrāvayetstriyaṃ // 13cd
sā taṅkāmayate rāma nātra kāryyā vicāraṇā / 14ab
rathantaraṃ vāmadevyaṃ brahmavarccasavarddhanaṃ // 14cd
prāśayedbālakaṃ nityaṃ vacācūrṇaṃ ghṛtaplutaṃ / 15ab
indramidgāthinaṃ japtvā bhavecchrutidharastvasau // 15cd
hutvā rathantarañjaptvā putramāpnotyasaṃśayaṃ / 16ab
mayi śrīriti mantroyaṃ japtavyaḥ śrīvivarddhanaḥ // 16cd
vairūpyasyāṣṭakaṃ nityaṃ prayuñjānaḥ śriyaṃ labhet / 17ab
saptāṣṭakaṃ prayuñjānaḥ sarvvān kāmānavāpnuyāt // 17cd
gavyeṣuṇeti yo nityaṃ sāyaṃ prātaratantritaḥ / 18ab
upasthānaṃ gavāṃ kuryyāttasya syustāḥ sadā gṛhe // 18cd
ghṛtāktantu yavadroṇaṃ vāta āvātu bheṣajaṃ / 19ab
anena hutvā vidhivat sarvvāṃ māyāṃ vyapohati // 19cd
pradevo dāsena tilān hutvā kārmmaṇakṛntanaṃ / 20ab
abhi tvā pūrvvapītaye vaṣaṭkārasamanvitaṃ // 20cd
vāsakedhmasahasrantu hutaṃ yuddhe jayapradaṃ / 21ab
hastyaśvapuruṣān kuryyādbudhaḥ piṣṭamayān śubhān // 21cd
parakīyānathoddeśya pradhānapuruṣāṃstathā / 22ab
susvinnān piṣṭakavarān kṣureṇot kṛtya bhāgaśaḥ // 22cd
abhi tvā śūra ṇonumo mantreṇānena mantravit / 23ab
kṛtvā sarṣapatailāktān krodhena 2 juhuyāttataḥ // 23cd


1 paripriyādeva kāririti kha.. , cha.. ca / paripriyādeva kaviriti gha.. , ña.. ca /
2 mantreṇeti kha.. , cha.. , ja.. ca /
457


etat kṛtvā budhaḥ karmma saṃgrāme jayamāpnuyāt / 24ab
gāru.ṛaṃ vāmadevyañca rathantaravṛhadrathau // 24cd
sarvvapāpapraśamanāḥ kathitāḥ saṃśayaṃ vinā // 25// 25ab


ityāgneye mahāpurāṇe sāmavidhānaṃ nāma ṣaṣṭyadhikadviśatatamo .adhyāyaḥ //

Chapter 261

athaikaṣaṣṭyadhikadviśatatamo .adhyāyaḥ /

atharvvavidhānaṃ /
puṣkara uvāca /
sāmnāṃ vidhānaṃ kathitaṃ vakṣye cātharvvaṇāmatha / 1ab
śāntātīyaṃ gaṇaṃ hutvā śāntimāpnoti mānavaḥ // 1cd
bhaiṣajyañca gaṇaṃ hutvā sarvvānrogān vyāpohati / 2ab
trisaptīyaṃ gaṇaṃ hutvā sarvvapāpaiḥ pramucyate // 2cd
kvacinnāpnoti ca bhayaṃ hutvā caivābhayaṅgaṇaṃ / 3ab
na kvacijjāyate rāma gaṇaṃ hutvā parājitaṃ // 3cd
āyuṣyañca gaṇaṃ hutvā apamṛtyuṃ vyapohati / 4ab
svastimāpnoti sarvvatra hutvā svastyayanaṅgaṇaṃ // 4cd
śreyasā yogamāpnoti śarmmavarmmagaṇantathā / 5ab
vāstoṣpatyagaṇaṃ hutvā vāstudoṣān vyapohati // 5cd
tathā raudragaṇaṃ hutvā sarvān doṣān vyapohati / 6ab
etairdaśaguṇairhomī hyaṣṭādaśasu śāntiṣu // 6cd
458

vaiṣṇavī śāntiraindrī ca brāhmī raudrī tathaiva ca / 7ab
vāyavyā vāruṇī caiva kauverī bhārgavī tathā // 7cd
prājāpatyā tathā tvāṣṭrī kaumārī vahnidevatā / 8ab
mārudgaṇā ca gāndhārī śāntirnairṛtakī tathā // 8cd
śāntirāṅgirasī yāmyā pārthivī sarvvakāmadā / 9ab
yastvāṃ mṛtyuriti hyetajjaptaṃ mṛtyuvināśanaṃ // 9cd
suparṇastveti hutvā ca bhujagairnaiva bādhyate / 10ab
indreṇa dattamityetat sarvakāmakarambhavet // 10cd
indreṇa dattamityetat sarvabādhāvināśanaṃ / 11ab
imā devīti mantraśca sarvaśāntikaraḥ paraḥ // 11cd
devā maruta ityetat sarvakāmakarambhavet / 12ab
yamasya lokādityetat duḥsvapnaśamanamparaṃ // 12cd
indraśca pañcabaṇijeti 1 paṇyalābhakaraṃ paraṃ / 13ab
kāmo me vājīti hutaṃ strīṇāṃ saubhāgyavarddhanaṃ // 13cd
tubhyameva javīmannityayutantu hutambhavet / 14ab
agne gobhinna ityetat 2 medhāvṛddhikaramparaṃ // 14cd
dhruvaṃ dhruveṇeti hutaṃ sthānalābhakaraṃ bhavet / 15ab
alaktajīveti śunā kṛṣilābhakaraṃ bhavet // 15cd
ahante bhagna ityetat bhavetsaubhāgyavarddhanaṃ / 16ab
ye me pāśāstathāpyetat bandhanāmnokṣakāraṇaṃ // 16cd
śapatvahanniti ripūn nāśayeddhomajāpyataḥ / 17ab


1 indra vanaṃ banik cetīti gha.. , ja.. ca /
2 agne saubhāgya ityetaditi ja.. /
459


tvamuttamamitītyetadyaśobuddhivivarddhanaṃ // 17cd
yathā mṛgamatītyetat strīṇāṃ saubhāgyavarddhanaṃ / 18ab
yena cehadidañcaiva garbhalābhakaraṃ bhavet // 18cd
ayante yonirityetat putralābhakaraṃ bhavet / 19ab
śivaḥ śivābhirityetat bhavetsaubhāgyavarddhanaṃ 1 // 19cd
vṛhaspatirnnaḥ paripātu pathi svastyayanaṃ bhavet / 20ab
muñcāmi tveti kathitamapamṛtyunivāraṇaṃ // 20cd
atharvaśiraso .adhyetā sarvapāpaiḥ pramucyate / 21ab
prādhānyena tu mantrāṇāṃ kiñcit karma taveritaṃ // 21cd
vṛkṣāṇāṃ yajñiyānāntu samidhaḥ prathamaṃ haviḥ / 22ab
ājyañca vrīhayaścaiva tathā vai gaurasarṣapāḥ // 22cd
akṣatāni tilāścaiva dadhikṣīre ca bhārgava / 23ab
darbhāstathaiva dūrvāśca vilvāni kamalāni ca // 23cd
śāntipuṣṭikarāṇyāhurdravyāṇyetāni sarvaśaḥ / 24ab
tailaṅkaṇāni dharmajña rājikā rudhiraṃ viṣaṃ // 24cd
samidhaḥ kaṇṭakopetā abhicāreṣu yojayet / 25ab
ārṣaṃ vai daivataṃ chando viniyogajña ācaret // 25cd


ityāgneye mahāpurāṇe atharvvavidhānaṃ nāmaikaṣaṣṭyadhikadviśatatamo .adhyāyaḥ /


1 kruddhaṃ bhūpaṃ prasādayediti gha.. , ja.. , jha.. ca /
460


Chapter 262

atha dviṣaṣṭyadhikadviśatatamo .adhyāyaḥ /

utpātaśāntiḥ /
puṣkara uvāca /
śrīsūktaṃ prativedañca jñeyaṃ lakṣmīvivarddhanaṃ / 1ab
hiraṇyavarṇā hariṇīmṛcaḥ pañcadaśa śriyaḥ // 1cd
ratheṣvakṣeṣu vājeti catasro yajuṣi śriyaḥ / 2ab
srāvantīyaṃ tathā sāma śrīsūktaṃ sāmavedake // 2cd
śriyaṃ dhātarmayi dhehi proktamātharvaṇe tathā / 3ab
śrīsūktaṃ yo japedbhaktyā hutvā śrīstasya vai bhavet // 3cd
padmāni cātha vilvāni hutvājyaṃ vā tilān śriyaḥ / 4ab
ekantu pauruṣaṃ sūktaṃ prativedantu sarvadaṃ // 4cd
sūktena dadyānniṣpāpo hyekaikayā 1 jalāñjaliṃ / 5ab
snāta ekaikayā puṣpaṃ viṣṇorddatvāghahā bhavet // 5cd
snāta ekaikayā datvā phalaṃ syāt sarvakāmabhāk / 6ab
mahāpāpopapāpānto bhavejjaptvā tu pauruṣaṃ // 6cd
kṛcchrairviśuddho japtvā ca hutvā snātvā .atha sarvabhāk / 7ab
aṣṭādaśabhyaḥ śāntibhyastisro .anyāḥ śāntayo varāḥ // 7cd
amṛtā cābhayā saumyā sarvvotpātavimarddanāḥ / 8ab
amṛtā sarvadavatyā abhayā brahmadaivatā // 8cd
saumyā ca sarvadaivatyā ekā syātsarvvakāmadā / 9ab


1 hyekaikaśa iti ka.. , gha.. , cha.. , ña.. ca /
461


abhayāyā maṇiḥ kāryyo varuṇasya bhṛgūttama // 9cd
śatakāṇḍo .amṛtāyāśca saumyāyāḥ śaṅkhajo maṇiḥ / 10ab
taddaivatyāstathā mantrāḥ siddhau 1 syānmaṇibandhanaṃ // 10cd
divyāntarīkṣabhaumādisamutpātārdanā imāḥ / 11ab
divyāntarīkṣabhaumantu adbhutaṃ trividhaṃ śṛṇu // 11cd
graharkṣavaikṛtaṃ divyamāntarīkṣannibodha me / 12ab
ulkāpātaśca digdāhaḥ pariveśastathaiva ca // 12cd
gandharvanagarañcaiva vṛṣṭiśca vikṛtā ca yā / 13ab
carasthirabhavaṃ bhūmau bhūkampamapi bhūmijaṃ // 13cd
saptāhābhyanatare vṛṣṭāvadbhutaṃ niṣphalaṃ bhavet / 14ab
śāntiṃ vinā tribhirvaṣairadbhutaṃ bhayakṛdbhavet // 14cd
devatārccāḥ 2 pranṛtyanti vepante prajvalanti ca / 15ab
āraṭhanti 3 ca rodanti prasvidyante hasanti ca // 15cd
arccāvikāropaśamo .abhyarcya hutvā prajāpateḥ / 16ab
anagnirdīpyate yatra rāṣṭre ca bhṛśanisvanaṃ // 16cd
na dīpyate cendhanavāṃstadrāṣṭraṃ pāḍyate nṛpaiḥ / 17ab
agnivaikṛtyaśamanamagnimantraiśca bhārgava // 17cd
akāle phalitā vṛkṣāḥ kṣīraṃ raktaṃ sravanti ca / 18ab
vṛkṣotpātapraśamanaṃ śivaṃ pūjya ca kārayet // 18cd
ativṛṣṭiranāvṛṣṭirdurbhikṣāyobhayaṃ mataṃ / 19ab


1 siddhyā iti gha.. , ña.. ca/
2 devatāśceti kha.. , cha.. ca /
3 āvaṭantīti kha.. , gha.. , cha.. , ña.. ca /
462


anṛtau tridinārabdhavṛṣṭirjñeyā bhayāya hi // 19cd
vṛṣṭivaikṛtyanāśaḥ syātparjaṇyendvarkapūjanāt / 20ab
nagarādapasarpante samīpamupayānti ca // 20cd
nadyo hradapraśravaṇā virasāśca bhavanti ca / 21ab
śalilāśayavaikṛtye japtavyo vāruṇo manuḥ // 21cd
akālaprasavā nāryyaḥ kālato vāprajāstathā / 22ab
vikṛtaprasavāścaiva yugmaprasavanādikaṃ // 22cd
strīṇāṃ prasavavaikṛtye strīviprādiṃ prapūjayet / 23ab
va.ṛavā hastinī gaurvā yadi yugmaṃ prasūyate // 23cd
vijātyaṃ vikṛtaṃ vāpi ṣadbhirmāsairmriyeta vai / 24ab
vikṛtaṃ vā prasūyante paracakrabhayaṃ bhavet // 24cd
homaḥ prasūtivaikṛtye japo viprādipūjanaṃ / 25ab
yāni yānānyayuktāni yuktāni na vahanti ca // 25cd
ākāśe tūryanādāśca mahadbhayamupasthitaṃ / 26ab
praviśanti yadā grāmamāraṇyā mṛgapakṣiṇaḥ // 26cd
araṇyaṃ yānti vā grāmyāḥ jalaṃ yānti sthalodbhavāḥ / 27ab
sthalaṃ vā jalajā yānti rājadvārādike śivāḥ // 27cd
pradoṣe kukkuṭo vāse śivā cārkodaye bhavet / 28ab
gṛhaṅkapotaḥ praviśet kravyādvā mūrddhni līyate // 28cd
madhurāṃ makṣikāṃ kuryyāt kāko maithunago dṛśi / 29ab
prāsādatoraṇodyānadvāraprākāraveśmanāṃ // 29cd
animittantu patanaṃ dṛ.ṛhānāṃ rājamṛtyave / 30ab
rajasā vātha dhūmena diśo yatra samākulāḥ // 30cd
463

ketūdayoparāgau ca chidratā śaśisūryayoḥ / 31ab
graharkṣavikṛtiryatra tatrāpi bhayamādiśet // 31cd
agniryatra ma dīpyeta sravante codakambhakāḥ / 32ab
mṛtirbhayaṃ śūnyatādirutpātānāṃ phalambhavet // 32cd
dvijadevādipūjābhyaḥ śāntirjapyaistu homataḥ // 33// 33ab


ityāgneye mahāpurāṇe utpātaśāntirnāma dviṣaṣṭyadhikadviśatatamo .adhyāyaḥ //

Chapter 263

atha triṣaṣṭyadhikadviśatatamo .adhyāyaḥ /

devapūjāvaiśvadevabaliḥ /
puṣkara uvāca /
devapūjādikaṃ karma vakṣye cotpātamardanam / 1ab
āpohiṣṭeti tisṛbhiḥ snāto .arghyaṃ viṣṇaverpayet // 1cd
hiraṇyavarṇā iti ca pādyañca tisṛbhirdvija / 2ab
śanna āpo hyācamanamidamāpo .abhiṣecanaṃ // 2cd
rathe akṣe ca tisṛbhirgandhaṃ yuveti 1 vastrakaṃ / 3ab
puṣpaṃ puṣpavatītyevaṃ dhūpandhūposi cāpyatha // 3cd
tejosi śukraṃ dīpaṃ syānmadhuparkaṃ dadhīti ca / 4ab
hiraṇyagarbha ityaṣṭāvṛcaḥ proktā nivedane // 4cd
annasya manujaśreṣṭha pānasya ca sugandhinaḥ / 5ab
cāmaravyajanopānacchatraṃ yānāsane tathā // 5cd


1 gandhaṃ svadheti ka.. , ga.. ,gha.. , ja.. ca /
464


yat kiñcidevamādi syātsāvitreṇa nivedayet / 6ab
pauruṣantu japet sūktaṃ tadeva juhuyāttathā // 6cd
arccābhāve tathā vedyāñjale pūrṇaghaṭe tathā / 7ab
nadītīre .atha kamale śāntiḥ syādviṣṇupūjanāt // 7cd
tato homaḥ prakarttavyo dīpyamāne vibhāvasau / 8ab
parisammṛjya paryyukṣya paristīryya paristaraiḥ // 8cd
sarvvānnāgraṃ samuddhṛtya juhuyāt prayatastataḥ / 9ab
vāsudevāya devāya prabhave cāvyayāya ca // 9cd
agnaye caiva somāya mitrāya varuṇāya ca / 10ab
indrāya ca mahābhāga indrāgnibhyāṃ tathaiva ca // 10cd
viśvebhyaścaiva devebhyaḥ prajānāṃ pataye namaḥ / 11ab
anumatyai tathā rāma dhanvantaraya eva ca // 11cd
vāstoṣpatyai tato devyai tataḥ sviṣṭikṛte .agnaye / 12ab
sacaturthyantanāmnā 1 tu hutvaitebhyo baliṃ haret // 12cd
takṣopatakṣamabhitaḥ pūrveṇāgnimataḥ param / 13ab
aśvānāmapi dharmajña ūrṇānāmāni cāpyatha // 13cd
nirundhī dhūmriṇīkā ca asvapantī 2 tathaiva ca / 14ab
meghapatnī 3 ca nāmāni sarvveṣāmeva bhārgava // 14cd
āgneyādyāḥ krameṇātha tataḥ śaktiṣu nikṣipet / 15ab
nandinyai ca subhāgyai ca sumaṅgalyai ca bhārgava // 15cd


1 sacaturthīkanāmneti pāṭhaḥ sādhuḥ /
2 aśvaparṇīti ja.. /
3 meghaparṇīti ja.. /
465


bhadrakālyai tato datvā sthūṇāyāñca tathā śriye / 16ab
hiraṇyakeśyai ca tathā vanaspataya eva ca // 16cd
dharmmādharmamayau dvāre gṛhamadhye dhruvāya ca / 17ab
mṛtyave ca vahirdadyādvaruṇāyodakāśaye // 17cd
bhūtebhyaśca bahirddadyāccharaṇe dhanadāya ca / 18ab
indrāyendrapuruṣebhyo dadyāt pūrveṇa mānavaḥ // 18cd
yamāya tatpuruṣebhyo dadyāddakṣiṇatastathā / 19ab
varuṇāya tatpuruṣebhyo dadyātpaścimatastathā // 19cd
somāya somapuruṣebhya udagdadyādanantaraṃ / 20ab
brahmaṇe brahmapuruṣebhyo madhye dadyāttathaiva ca // 20cd
ākāśe ca tathā corddhve sthaṇḍilāya kṣitau tathā / 21ab
divā divācarebhyaśca rātrau rātricareṣu ca // 21cd
baliṃ vahistathā dadyātsāyaṃ prātastu pratyahaṃ / 22ab
piṇḍanirvapaṇaṃ kuryyāt prātaḥ sāyanna kārayet // 22cd
pitre tu prathamaṃ dadyāttatpitre tadanantaram / 23ab
prapitāmahāya tanmātre pitṛmātre tato .arpayet // 23cd
tanmātre dakṣiṇāgreṣu kuśeṣvevaṃ yajet pitṝn / 24ab
indravāruṇavāyavyā yāmyā vā nairṛtāśca ye // 24cd
te kākāḥ pratigṛhṇantu imaṃ piṇḍaṃ mayodvṛtam / 25ab
kākapiṇḍantu mantreṇa śunaḥ piṇḍaṃ pradāpayet // 25cd
vivasvataḥ kule jātau dvau śyāvaśabalau 1 śunau / 26ab
teṣāṃ piṇḍaṃ pradāsyāmi pathi rakṣantu me sadā // 26cd


1 śyāmaśabalāviti ja.. , ña.. , ṭa.. ca /
466


saurabheyyaḥ 1 sarvahitāḥ pavitrāḥ pāpanāśanāḥ 2 / 27ab
pratigṛhṇantu me grāsaṃ gāvastrailokyamātaraḥ // 27cd
grogrāsañca svastyayanaṃ kṛtvā bhikṣāṃ pradāpayet / 28ab
atithīndīnān pūjayitvā gṛhī bhuñjīta ca svayaṃ // 28cd
.o bhūḥ svāhā .o bhūvaḥ svāhā .o svaḥ svāhā .o bhūrbhuvaḥ svaḥ svāhā /
.o devakṛtasyainaso .avayajanamasi svāhā .o pitṛkṛtasyainaso .avayajanamasi svāhā .o ātmakṛtasyainaso .avayajanamasi svāhā .o manuṣyakṛtasyainaso .avayajanamasi svāhā .o enasa enaso .avayajanamasi svāhā / yaccāhameno vidvāṃścakāra yaccāvidvāṃstasya sarvasyainaso .avayajanamasi svāhā agnaye sviṣṭikṛte svāhā .o prajāpataye svāhā //
viṣṇupūjāvaiśvadevabaliste kīrttito mayā // 29// 29ab


ityāgneye mahāpurāṇe devapūjāvaiśvadevabalirnāma triṣaṣṭyadhikadviśatatamo .adhyāyaḥ //

Chapter 264

atha catuḥṣaṣṭhyadhikadviśatatamo .adhyāyaḥ /

dikpālādisnānaṃ /
agniruvāca /
sarvārthasādhanaṃ snānaṃ vakṣye śāntikaraṃ śṛṇu / 1ab
snāpayecca sarittīre grahān viṣṇuṃ vicakṣaṇaḥ // 1cd


1 saurabheyā iti ka.. , gha.. , cha.. , ña.. ca /
2 puṣparāśaya iti ja.. , ṭa.. ca /
467


devālaye jvarārttyādau vināyakagrahārddite / 2ab
vidyārthino hrade gehe jayakāmasya tīrthake // 2cd
padminyāṃ snāpayennārīṃ garbho yasyāḥ sravettathā / 3ab
aśokasannidhau snāyājjāto yasyā vinaśyati // 3cd
puṣpārthināñca puṣpāḍhye putrārthināñca sāgare / 4ab
gṛhasaubhāgyakāmānāṃ sarveṣāṃ viṣṇusannidhau // 4cd
vaiṣṇave revatīpuṣye sarveṣāṃ snānamuttamaṃ / 5ab
snānakāmasya saptāhampūrvamutsādanaṃ smṛtaṃ // 5cd
punarnnavāṃ rocanāñca śatāṅgaṃ guruṇī tvacaṃ / 6ab
madhūkaṃ rajanī dve ca tagarannāgakeśaram // 6cd
ambarīñcaiva mañjiṣṭhāṃ māṃsīyāsakamardanaiḥ / 7ab
priyaṅgusarṣapaṃ kuṣṭhambalāmbrāhmīñca kuṅkumaṃ // 7cd
pañcagavyaṃ śaktumiśraṃ udvarttya snānamācaret / 8ab
maṇḍale karṇikāyāñca viṣṇuṃ brāhmaṇamarccayet // 8cd
dakṣe vāme haraṃ pūrvaṃ patre pūrvādike kramāt / 9ab
likhedindrādikāndevān sāyudhān sahabāndhavān 1 // 9cd
snānamaṇḍalakān dikṣu kuryyāccaiva vidikṣu ca / 10ab
viṣṇubrahmeśaśakrādīṃstadastrāṇyarccya homayet // 10cd
ekaikasya tvaṣṭaśataṃ samidhastu tilān dhṛtaṃ / 11ab
bhadraḥ subhadraḥ siddhārthaḥ kalasāḥ puṣṭivarddhanāḥ // 11cd
amoghaścitrabhānuśca parjjanyo .atha sudarśanaḥ / 12ab
sthāpayettu vaṭānenān sāśvirudramarudgaṇān // 12cd


1 sahavāhanāniti gha.. , ja.. ca /
468


viśve devastathā daityā vasavo munayastathā / 13ab
āveśayantu suprītāstathānyā api devatāḥ // 13cd
oṣadhīrnnikṣipet kumbhe jayantīṃ vijayāṃ jayāṃ / 14ab
śatāvarīṃ śatapuṣpāṃ viṣṇukrāntāparājitām // 14cd
jyotiṣmatīmatibalāñcandanośīrakeśaraṃ / 15ab
kastūrikāñca karpūraṃ bālakaṃ patrakaṃ tvacaṃ // 15cd
jātīphalaṃ lavaṅgañca mṛttikāṃ pañcagavyakaṃ / 16ab
bhadrapīṭhe sthitaṃ sādhyaṃ snāpayeyurdvijā balāt // 16cd
rājābhiṣekamantroktadevānāṃ homakāḥ pṛthak / 17ab
pūrṇāhutintato datvā gurave dakṣiṇāṃ dadet // 17cd
indro .abhiṣikto guruṇā purā daityān jaghāna ha / 18ab
dikpālasnānaṅkathitaṃ saṃgrāmādau jayādikaṃ // 18cd


ityāgneye mahāpurāṇe dikpālādisnānaṃ nāma catuḥṣaṣṭhyadhikadviśatatamo .adhyāyaḥ //

Chapter 265

atha pañcaṣaṣṭyadhikadviśatatamo .adhyāyaḥ /

vināyakasnānaṃ /
puṣkara uvāca /
vināyakopasṛṣṭānāṃ snānaṃ sarvakaraṃ vade / 1ab
vināyakaḥ karmmavighnasiddhyarthaṃ viniyojitaḥ // 1cd
gaṇānāmādhipatye ca keśaveśapitāmahaiḥ / 2ab
svapnevagāhate .atyarthaṃ jalaṃ muṇḍāṃśca paśyati // 2cd
469

vināyakopasṛṣṭastu kravyādānadhirohati / 3ab
vrajamānastathātmānaṃ manyate .anugatamparaiḥ // 3cd
vimanā viphalārambhaḥ saṃsīdatyanimittataḥ / 4ab
kanyā varaṃ na cāpnoti na cāpatyaṃ varāṅganā // 4cd
ācāryyatvaṃ śrotriyaśca na śiṣyo .adhyayanaṃ labhet / 5ab
dhanī na lābhamāpnoti na kṛṣiñca kṛṣībalaḥ // 5cd
rājā rājyaṃ na cāpnoti snapanantasya kārayet / 6ab
hastapuṣyāśvayuksaumye vaiṣṇave bhadrapīṭhake 1 // 6cd
gaurasarṣapakalkena sājyenotsāditasya ca 2 / 7ab
sarvauṣadhaiḥ sarvagandhaiḥ praliptaśirasastathā // 7cd
caturbhiḥ kalasaiḥ snānanteṣu sarvauṣādhīḥ kṣipet / 8ab
aśvasthānādgajasthānādvalmīkāt saṅgamāddhradāt // 8cd
mṛttikāṃ rocanāṅgandhaṅguggulunteṣu nikṣipet / 9ab
sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ kṛtam // 9cd
tena tvāmabhiṣiñcāmi pāvamānyaḥ 3 punantu te / 10ab
bhagante varuṇo rājā bhagaṃ sūryyo vṛhaspatiḥ // 10cd
bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ / 11ab
yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrddhani // 11cd
lalāṭe karṇayorakṣṇorāpastadghnantu sarvadā / 12ab
darbhapiñjalimādāya vāmahaste tato guruḥ // 12cd


1 hastapuṣyāśvayuksaumyavaiṣṇaveṣu śubheṣu ceti gha.. , ña.. ca /
2 sājyenāsāditasya ceti ka.. , cha.. ca /
3 imā āpa iti cha.. , ña.. /
470


snātasya sārṣapantailaṃ śruveṇauḍumbareṇa ca / 13ab
juhuyānmūrddhani kuśān savyena parigṛhya ca // 13cd
mitaśca sammitaścaiva tathā śālakakaṇṭakau / 14ab
kuṣmāṇḍo rājaputraśca etaiḥ svāhāsamanvitaiḥ // 14cd
nāmabhirbalimantraiśca namaskārasamanvitaiḥ 1 / 15ab
dadyāccatuṣpathe śūrpe kuśānāstīryya sarvvataḥ // 15cd
kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca / 16ab
matsyānpaṅkāṃstathaivāmān puṣpaṃ citraṃ surāṃ tridhā // 16cd
mūlakaṃ pūrikāṃ pūpāṃstathaivaiṇḍavikāsrajaḥ / 17ab
dadhyannaṃ pāyasaṃ piṣṭaṃ modakaṃ gu.ṛamarpayet // 17cd
vināyakasya jananīmupatiṣṭhettato .ambikāṃ / 18ab
dūrvvāsarṣapapuṣpāṇāṃ datvārghyaṃ pūrṇamañjaliṃ // 18cd
rūpaṃ dehi yaśo dehi saubhāgyaṃ subhage mama / 19ab
putraṃ dehi dhanaṃ dehi sarvvān kāmāṃśca dehi me // 19cd
bhojayedbrāhmaṇāndadyādvastrayugmaṃ gurorapi / 20ab
vināyakaṃ grahānprārcya śriyaṃ karmmaphalaṃ labhet // 20cd


ityāgneye mahāpurāṇe vināyakasnānaṃ nāma pañcaṣaṣṭyadhikadviśatatamo .adhyāyaḥ //


1 vaṣaṭkārasamanvitairiti gha.. , ja.. , ña.. , ṭa.. ca /
471


Chapter 266

atha ṣaṭṣaṣṭyadhikadviśatatamo .adhyāyaḥ /

māheśvarasnānalakṣakoṭihomādayaḥ /
puṣkara uvāca /
snānaṃ māheśvaraṃ vakṣye rājāderjayavarddhanam / 1ab
dānavendrāya balaye yajjagādośanāḥ purā // 1cd
bhāskare .anudite pīṭhe prātaḥ saṃsnāpayed ghaṭaiḥ / 2ab
.o namo bhagavate rudrāya ca balāya ca pāṇḍarocitabhasmānuliptagātrāya / tadyathā jaya jaya sarvān śatrūnmūkasya kalahavigrahavivādeṣu bhañjaya /
.o matha matha sarvvapathikānyosau yugāntakāle didhakṣati imāṃ pūjāṃ raudramūrttiḥ sahasrāṃśuḥ śukraḥ sa te rakṣatu jīvitaṃ / sambarttakāgnitulyaśca tripurāntakaraḥ śivaḥ /
sarvadevamayaḥ sopi tava rakṣatu jīvitaṃ likhi likhi khili svāhā //
evaṃ snātastu mantreṇa juhuyāttilataṇḍulam // 2cd
pañcāmṛtaistu saṃsnāpya pūjayecchūlapāṇinaṃ / 3ab
snānānyanyāni vakṣyāmi sarvadā vijayāya te // 3cd
snānaṃ ghṛtena kathitamāyuṣyavarddhanaṃ param / 4ab
gomayena ca lakṣmīḥ syādgomūtreṇāghamarddanam // 4cd
kṣīreṇa balabuddhiḥ syāddadhnā lakṣmīvivarddhanaṃ / 5ab
kuśodakena pāpāntaḥ pañcagavyena sarvabhāk // 5cd
śatamūlena sarvāptirgośṛṅgodakato .aghajit / 6ab
472

palāśavilvakamalakuśasnānantu sarvvadaṃ // 6cd
vacā haridre dve mustaṃ snānaṃ rakṣohaṇaṃ paraṃ / 7ab
āyuṣyañca yaśasyañca dharmmamedhāvivarddhanam // 7cd
haimādbhiścaiva māṅgalyaṃ rūpyatāmrodakaistathā / 8ab
ratnodakaistu vijayaḥ saubhāgyaṃ sarvagandhakaiḥ // 8cd
phalādbhiśca tathārogyaṃ dhātryadbhiḥ paramāṃ śriyam / 9ab
tilasiddhārthakairllakṣmīḥ saubhāgyañca priyaṅguṇā // 9cd
padmotpalakadambaiśca śrīrbalaṃ balādrumodakaiḥ / 10ab
viṣṇupādodakasnānaṃ sarvasnānebhya uttamam // 10cd
ekākī ekakāmāyetyekorkaṃ 1 vidhivaccaret / 11ab
akrandayatisūktena prabadhnīyānmaṇiṃ kare // 11cd
kuṣṭhapāṭhā vacā śuṇṭhī śaṅkhalohādiko maṇiḥ / 12ab
sarvveṣāmevakāmānāmīśvaro bhagavān hariḥ // 12cd
tasya saṃpūjanādeva sarvvānkāmānsamaśnute / 13ab
snāpayitvā ghṛtakṣīraiḥ pūjayitvā ca pittahā // 13cd
pañcamudgabalindatvā atisārāt pramucyate / 14ab
pañcagavyena saṃsnāpya vātavyādhiṃ vināśayet // 14cd
dvisnehasnapanāt śleṣmarogahā cātipūjayā / 15ab
ghṛtaṃ tailaṃ tathā kṣaudraṃ snānantu trirasaṃ paraṃ // 15cd
snānaṃ ghṛtāmbu dvisnehaṃ samalaṃ ghṛtatailakam / 16ab
kṣaudramikṣurasaṃ kṣīraṃ snānaṃ trimadhuraṃ smṛtam // 16cd
ghṛtamiśurasaṃ tailaṃ kṣaudrañca trirasaṃ śriye / 17ab


1 yavakāmāyetyekorkkamiti ka.. , cha.. ca /
473


anulepastriśukrastu karpūrośīracandanaiḥ // 17cd
candanāgurukarpūramṛgadarpaiḥ sakuṅkumaiḥ / 18ab
pañcānulepanaṃ viṣṇoḥ sarvakāmaphalapradaṃ // 18cd
trisugandhañca karpūraṃ tathā candanakuṅkumaiḥ / 19ab
mṛgadarpaṃ sakarpūraṃ malayaṃ sarvvakāmadam // 19cd
jātīphalaṃ sakarpūraṃ candanañca triśītakam / 20ab
pītāni śuklavarṇāni tathā śuklāni bhārgava // 20cd
kṛṣṇāni caiva raktāni pañcavarṇāni nirddiśet / 21ab
utpalaṃ padmajātī ca triśītaṃ haripūjane // 21cd
kuṅkumaṃ raktapadmāni triraktaṃ raktamutpalaṃ / 22ab
dhūpadīpādibhiḥ prārcya viṣṇuṃ śāntirbhavennṛṇāṃ // 22cd
caturasrakare kuṇḍe brāhmaṇāścāṣṭa śoḍaśa / 23ab
lakṣahomaṅkhoṭihomantilājyayavadhānyakaiḥ // 23cd
grahānabhyarcya gāyatryā sarvvaśāntiḥ kramādbhavet // 24// 24ab


ityāgneye mahāpurāṇe māheśvarasnānalakṣakoṭihomādayo nāma ṣaṭṣaṣṭyadhikadviśatatamo .adhyāyaḥ //

Chapter 267

atha saptaṣaṣṭyadhikadviśatatamo .adhyāyaḥ /

nīrājanavidhiḥ /
puṣkara uvāca /
karmma sāṃvatsaraṃ rājñāṃ janmarkṣe pūjayecca taṃ / 1ab
māsi māsi ca saṃkrāntau sūryyasomādidevatāḥ // 1cd
474

agastyasyodaye .agastyañcāturmmāsyaṃ hariṃ yajet / 2ab
śayanotthāpane pañcadinaṃ kuryyātsamutsavam // 2cd
proṣṭhapāde site pakṣe pratipatprabhṛtikramāt / 3ab
śivirāt pūrvadigbhāge śakrārthaṃ bhavanañcaret // 3cd
tatra śakradhvajaṃ sthāpya śacīṃ śakrañca pūjayet / 4ab
aṣṭamyāṃ vādyaghoṣeṇa tāntu yaṣṭiṃ praveśayet // 4cd
ekādaśyāṃ sopavāso dvādaśyāṃ ketumutthitam / 5ab
yajedvastrādisaṃvītaṃ ghaṭasthaṃ 1 surapaṃ śacīṃ // 5cd
varddhasvendra jitāmitra vṛtrahan pākaśāsana / 6ab
deva deva mahābhāga tvaṃ hi bhūmiṣṭhatāṃ gataḥ // 6cd
tvaṃ prabhuḥ śāśvataścaiva sarvvabhūtahite rataḥ / 7ab
anantatejā vai rājo yaśojayavivarddhanaḥ // 7cd
tejaste varddhayantvete devāḥ śakraḥ suvṛṣṭikṛt / 8ab
brahmaviṣṇumaheśāśca kārttikeyo vināyakaḥ // 8cd
ādityā vasavo rudrāḥ sādhyāśca bhṛgavo diśaḥ / 9ab
marudguṇā lokapālā grahā yakṣādrinimnagāḥ // 9cd
samudrā śrīrmahī gaurī caṇḍikā ca sarasvatī / 10ab
pravarttayantu te tejo jaya śakra śacīpate // 10cd
tava cāpi jayānnityaṃ mama sampadyatāṃ śubhaṃ / 11ab
prasīda rājñāṃ viprāṇāṃ prajānāmapi sarvaśaḥ // 11cd
bhavatprasādāt pṛthivī nityaṃ śasyavatī bhavet / 12ab
śivaṃ bhavatu nirvvighnaṃ śāmyantāmītayo bhṛśaṃ // 12cd


1 paṭasthamiti ka.. , ga.. , cha.. , ja.. , ṭa.. ca /
475


mantreṇendraṃ samabhyarccyajitabhūḥ svargamāpnuyāt / 13ab
bhadrakālīṃ paṭe likhya pūjayedāśvine jaye // 13cd
śuklapakṣe tathāṣṭamyāmāyudhaṃ kārmmukaṃ dhvajam / 14ab
chatrañca rājaliṅgāni śastrādyaṃ kusumādibhiḥ // 14cd
jāgranniśi balindadyāddvitīye .ahni punaryajet / 15ab
bhadrakāli mahākāli durge durgārttihāriṇi // 15cd
trailokyavijaye caṇḍi mama śāntau jaye bhava / 16ab
nīrājanavidhiṃ vakṣye aiśānyānmandiraṃ caret // 16cd
toraṇatritayaṃ tatra gṛhe devānyajet sadā / 17ab
citrāntyaktvā yadā svātiṃ savitā pratipadyate // 17cd
tataḥ prabhṛti karttavyaṃ yāvat svātau raviḥ sthitaḥ / 18ab
brahmā viṣṇuśca śambhuśca śakraścaivānalānilau // 18cd
vināyakaḥ kumāraśca varuṇo dhanado yamaḥ / 19ab
viśve devā vaiśravaso gajāścāṣṭau ca tānyajet // 19cd
kumudairāvaṇau padmaḥ puṣpadantaśca vāmanaḥ / 20ab
supratīko .añjano nīlaḥ pūjā kāryyā gṛhādike // 20cd
purodhā juhuyādājyaṃ samitsiddhārthakaṃ tilāḥ / 21ab
kumbhā aṣṭau pūjitāśca taiḥ snāpyāśvagajottamāḥ // 21cd
aśvāḥ snāpyā dadet piṇḍān tato hi prathamaṃ gajān / 22ab
niṣkrāmayettoraṇaistu gopurādi 1 na laṅghayet // 22cd
vikrameyustataḥ sarve rājaliṅgaṃ gṛhe yajet / 23ab


1 śekharādīti ka.. /
476


vāruṇe varuṇaṃ prārcya rātrau bhūtabaliṃ dadet // 23cd
viśākhāyāṃ 1 gate sūryye āśrame nivasennṛpaḥ / 24ab
alaṅkuryyāddine tasmin vāhanantu viśeṣataḥ // 24cd
pūjitā rājaliṅgāśca karttavyā narahastagāḥ / 25ab
hastinanturagaṃ chatraṃ khaḍgaṃ cāpañca dundubhim // 25cd
dhvajaṃ patākāṃ dharmmajña kālajñastvabhimantrayet / 26ab
abhimantrya tataḥ sarvvān kuryyāt kuñjaradhūrgatān // 26cd
kuñjaroparigau syātāṃ sāṃvatsarapurohitau / 27ab
mantritāṃśca samāruhya toraṇena vinirgamet // 27cd
niṣkramya nāgamāruhya toraṇenātha nirgamet / 28ab
baliṃ vibhajya vidhivadrājā kuñjaradhūrgataḥ // 28cd
unmūkānāntu nicayamādīpitadigantaraṃ / 29ab
rājā pradakṣiṇaṃ kuryyāttrīn vārān susamāhitaḥ // 29cd
caturaṅgabalopetaḥ sarvasainyena nādayan / 30ab
evaṃ kṛtvā gṛhaṃ gacchedvisarjitajalāñjaliḥ // 30cd
śāntirnnīrājanākhyeyaṃ vṛddhaye ripumarddanī // 31// 31ab


ityāgneye mahāpurāṇe nīrājanāvidhirnāma saptaṣaṣṭyadhikadviśatatamo .adhyāyaḥ //


1 viśākhāntviti ka.. , cha.. ca /
477


Chapter 268

athāṣṭaṣaṣṭyadhikadviśatatamo .adhyāyaḥ /

chatrādimantrādayaḥ /
puṣkara uvāca /
chatrādimantrānvakṣyāmi yaistat pūjya jayādikam / 1ab
brahmaṇaḥ satyavākyena somasya varuṇasya ca // 1cd
sūryyasya ca prabhāvena varddhasva tvaṃ mahāmate / 2ab
pāṇḍarābhapratīkāśa himakundendusuprabha // 2cd
yathāmbudaśchādayate śivāyaināṃ vasundharāṃ / 3ab
tathācchādaya rājānaṃ vijayārogyavṛddhaye // 3cd
gandharvakulajātastvaṃ mābhūyāḥ kuladūṣakaḥ / 4ab
brahmaṇaḥ satyavākyena somasya varuṇasya ca // 4cd
prabhāvācca hutāśasya varddhasva tvaṃ turaṅgama / 5ab
tejasā caiva sūryyasya munīnāṃ tapasā tathā // 5cd
rudrasya brahmacaryyeṇa pavanasya balena ca / 6ab
smara tvaṃ rājaputro .asi kaustubhantu maṇiṃ smara // 6cd
yāṃ gatiṃ brahmahā gacchet pitṛhā mātṛhā tathā / 7ab
bhūmyarthe .anṛtavādī ca kṣatriyaśca parāṅmukhaḥ // 7cd
vrajestvantāṃ gatiṃ kṣipraṃ mā tat pāpaṃ bhavettava / 8ab
vikṛtiṃ māpagacchestvaṃ yuddhe .adhvani turaṅgama // 8cd
ripūnvinighnansamare saha bharttrā sukhī bhava / 9ab
śakraketo mahāvīryyaḥ suvarṇastvāmupāśritaḥ // 9cd
patatrirāḍvainateyastathā nārāyaṇadhvajaḥ / 10ab
478

kāśyapeyo .amṛtāharttā nāgārirviṣṇuvāhanaḥ // 10cd
aprameyo durādharṣo raṇe devārisūdanaḥ / 11ab
mahābalo māvego mahākāyo .amṛtāśanaḥ // 11cd
garutmānmārutagatistvayi sannihitaḥ sthitaḥ / 12ab
viṣṇunā devadevena śakrārthaṃ sthāpito hyasi // 12cd
jayāya bhava me nityaṃ vṛddhaye .atha balasya ca / 13ab
sāśvavarmmāyudhānyodhānrakṣāsmākaṃ ripūndaha // 13cd
kumudairāvaṇau padmaḥ puṣpadanto .atha vāmanaḥ / 14ab
supratīko .añjano nīla ete .aṣṭau devayonayaḥ // 14cd
teṣāṃ putrāśca pautrāśca balānyaṣṭau samāśritāḥ / 15ab
bhadro mando mṛgaścaiva gajaḥ saṃkīrṇa eva ca // 15cd
vane vane prasūtāste smarayoniṃ mahāgajāḥ / 16ab
pāntu tvāṃ vasavo rudrā ādityāḥ samarudgaṇāḥ // 16cd
bharttāraṃ rakṣa nāgendra samayaḥ paripālyatāṃ / 17ab
airāvatādhirū.ṛhastu vajrahastaḥ śatakratuḥ // 17cd
pṛṣṭhato .anugatastveṣa rakṣatu tvāṃ sa devarāṭ / 18ab
avāpnuhi jayaṃ yuddhe susthaścaiva sadā vraja // 18cd
avāpnuhi balañcaiva airāvatasamaṃ yudhi / 19ab
śrīste somādbalaṃ viṣṇostejaḥ sūryyājjavo .anilāt // 19cd
sthairyyaṃ girerjayaṃ rudrādyaśo devāt purandarāt / 20ab
yuddhe rakṣantu nāgāstvāṃ diśaśca saha daivataiḥ // 20cd
aśvinau saha gandharvaiḥ pāntu tvāṃ sarvato diśaḥ / 21ab
manavo vasavo rudrā vāyuḥ somo maharṣayaḥ // 21cd
479

nāgakinnaragandharvayakṣabhūtagaṇā grahāḥ / 22ab
pramathāstu sahādityairbhūteśo mātṛbhiḥ saha // 22cd
śakraḥ senāpatiḥ skando varuṇaścāśritastvayi / 23ab
pradahantu ripūn sarvān rājā vijayamṛcchatu // 23cd
yāni prayuktānyaribhirbhūṣaṇāni samantataḥ / 24ab
patantu tava śatrūṇāṃ hatāni tava tejasā // 24cd
kālanemibadhe yadvat yuddhe tripuraghātane / 25ab
hiraṇyakaśiporyuddhe badhe sarvāsureṣu ca // 25cd
śobhitāsi tathaivādya śobhasva samayaṃ smara / 26ab
nīlasvetāmimāndṛṣṭvā naśyantvāśu nṛpārayaḥ // 26cd
vyādhibhirvividhairghoraiḥ śastraiśca yudhi nirjjitāḥ / 27ab
pūtanā revatī lekhā kālarātrīti paṭhyate // 27cd
dahantvāśu ripūn sarvānpatāke tvāmupāśritāḥ / 28ab
sarvamedhe mahāyajñe devadevena śūlinā // 28cd
śarveṇa jagataścaiva sāreṇa tvaṃ vinirmmitaḥ / 29ab
nandakasyāparāṃ mūrttiṃ smara śatrunivarhaṇa // 29cd
nīlotpaladalaśyāma kṛṣṇa duḥsvapnanāśana / 30ab
asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ // 30cd
augarbho vijayaścaiva dharmmapālastathaiva ca / 31ab
ityaṣṭau tava nāmāni puroktāni svayambhuvā // 31cd
nakṣatraṃ kṛttikā tubhyaṃ gururdevo maheśvaraḥ / 32ab
hiraṇyañca śarīrante daivatante janārdanaḥ // 32cd
rājānaṃ rakṣa nistriṃśa sabalaṃ sapurantathā / 33ab
480

pitā pitāmaho devaḥ sa tvaṃ pālaya sarvadā // 33cd
śarmapradastvaṃ samare varman sainye yaśo .adya me / 34ab
rakṣa māṃ rakṣaṇīyo .ahantavānagha namo .astu te // 34cd
dundubhe tvaṃ sapatnānāṃ ghoṣāddhṛdayakampanaḥ / 35ab
bhava bhūmisainyānāṃ yathā vijayavarddhanaḥ // 35cd
yathā jīmūtaghoṣeṇa hṛṣyanti varavāraṇāḥ / 36ab
tathāstu tava śabdena harṣo .asmākaṃ mudāvaha // 36cd
yathā jīmūtaśabdena strīṇāṃ trāso .abhijāyate / 37ab
tathā tu tava śabdena trasyantvasmaddviṣo raṇe // 37cd
mantraiḥ sadārccanīyāste yojanīyā jayādiṣu / 38ab
ghṛtakambalaviṣṇādestvabhiṣekañca vatsare // 38cd
rājño .abhiṣekaḥ karttavyo daivajñena purodhasā // 39// 39ab


ityāgneye mahāpurāṇe chatrādimantrādayaḥ nāmāṣṭaṣaṣṭyadhikadviśatatamo .adhyāyaḥ //
481