अग्निपुराण 1

ओं नमो भगवते वासुदेवाय ।
अग्निपुराणम् ।

Chapter 1

अथ प्रथमो ऽध्यायः ।

ग्रन्थ प्रस्तावना ।
श्रियं 1 सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् । 1ab
ब्रह्माणं वह्निमिन्द्रादीन्वासुदेवं नमाम्यहम् ॥ 1cd
नैमिषे हरिमीजाना ऋषयः शौनकादयः । 2ab
तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ॥ 2cd
ऋषय ऊचुः ।
सूत त्वं पूजितो ऽस्माभिः सारात्सारं वदस्व नः । 3ab
येन विज्ञानमात्रेण 2 सर्व्वज्ञत्वं प्रजायते ॥ 3cd
सूत उवाच ।
सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः । 4ab
ब्रह्माहमस्मि तं ज्ञात्वा सर्व्वज्ञत्वं प्रजायते ॥ 4cd
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 3 5ab
द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः ॥ 5cd
अहं शुकश्च पैलाद्या गत्वा वदरिकाश्रमम् । 6ab
व्यासं नत्वा पृष्टवन्तः सो ऽस्मान् सारमथाब्रवीत् ॥ 6cd
व्यास उवाच ।
शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथा ऽब्रवीत् 5 7ab
ब्रह्मसारं हि पृच्छन्तं मुनिभिश्च परात्परम् ॥ 7cd



1 लक्ष्मीमिति घ, चिह्नितपुस्तकपाठः ।
2 विज्ञातमात्रेण इति घ, चिह्नितपुस्तकपाठः ।
3 अपरञ्च परञ्च यदिति ख, चिह्नितपुस्तकपाठः ।
4 यदब्रवीदिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
Image-P.1


वसिष्ठ उवाच।
द्वैविध्यं ब्रह्म 1 वक्ष्यामि शृणु व्यासाखिलानुगम् 2 8ab
यथा ऽग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह ॥ 8cd
पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् । 9ab
ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम् 3 9cd
अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम् 4 10ab
भुक्तिमुक्तिप्रदं दिव्यं 5 पठतां शृण्वतां नृणाम् ॥ 10cd
कालाग्निरूपिणं विष्णुं ज्योतिर्ब्रह्म परात्परम् । 11ab
मुनिभिः पृष्टवान् देवं पूजितं ज्ञानकर्म्मभिः ॥ 11cd
वसिष्ठ उवाच ।
संसारसागरोत्तारनावं ब्रह्मेश्वरं वद । 12ab
विद्यासारं यद्विदित्वा 6 सर्वज्ञो जायते नरः ॥ 12cd
अग्निरुवाच ।
विष्णुः कालाग्निरुद्रो ऽहं 7 विद्यासारं वदामि ते । 13ab
विद्यासारं पुराणं 8 यत्सर्वं सर्वस्य कारणम् ॥ 13cd
सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च । 14ab
वंशानुचरितादेश्च, मत्स्यकूर्म्मादिरूपधृक् ॥ 14cd
द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह । 15ab
ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि च षड् द्विज 9 15cd



1 द्वे विद्ये ब्रह्म इति घ, चिह्नितपुस्तकपाठः ।
2 अखिलात्मगमिति ख, चिह्नितपुस्तकपाठः ।
3 सर्ववेदमुखं परमिति ख, चिह्नितपुस्तकपाठः ।
4 वेदसम्मितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
5 पुण्यमिति ख, चिह्नितपुस्तकपाठः ।
6 यद् गदित्वा इति ग, चिह्नितपुस्तकपाठः ।
7 ज्ञानसन्दीपनादेव इति ग, चिह्नितपुस्तकपाठः ।
8 ब्रह्माग्नेयं पुराणमिति ग, घ, चिह्नितपुस्तकद्वयपाठः ।
9 यद् द्विज इति ख, चिह्नितपुस्तकपाठः ।
Image-P.2


शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः । 16ab
छन्दो ऽभिधानं मीमांसा धर्म्मशास्त्रं पुराणकम् ॥ 16cd
न्यायवैद्यकगान्धर्वं धनुर्वेदो ऽर्थशास्त्रकम् । 17ab
अपरेयं परा विद्या यया ब्रह्माभिगम्यते 1 17cd
यत्तददृश्यमग्राह्यमगोत्रचरणं ध्रुवम् 2 18ab
विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा । 18cd
तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् ॥ 18॥ 18ef


इत्यादिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ॥

Chapter 2

अथ द्वितीयो ऽध्यायः ।

मत्स्यावतारवर्णनं ।
वशिष्ठ उवाच ।
मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् । 1ab
पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् ॥ 1cd
अग्निरुवाच ।
मत्स्यावतारं वक्ष्ये ऽहं वसिष्ठ शृणु वै हरेः । 2ab
अवतारक्रिया दुष्टनष्ट्यै सत्पालनाय हि ॥ 2cd
आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । 3ab
समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने ॥ 3cd
मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये । 4ab
एकदा कृतमालायां कुर्वतो जलतर्पणम् ॥ 4cd
तस्याञ्जल्युदके मत्स्यः स्वल्प एको ऽभ्यपद्यत । 5ab
क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम 3 5cd



1 ब्रह्मावगम्यते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
2 अगोत्रचरणं परमिति ग, चिह्नितपुस्तकपाठः ।
3 न मां क्षिप नृपोत्तम इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
Image-P.3


ग्राहादिभ्यो भयं मे ऽद्य 1 तच्छ्रुत्वा कलशे ऽक्षिपत् । 6ab
स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे वृहत् ॥ 6cd
स्थानमेतद्वचः श्रुत्वा राजा ऽथोदञ्चने ऽक्षिपत् । 7ab
तत्र वृद्धो ऽब्रवीद्भूपं पृथु देहि पदं मनो ॥ 7cd
सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् । 8ab
ऊचे देहि वृहत् स्थानं 2 प्राक्षिपच्चाम्बुधौ ततः 3 8cd
लक्षयोजनविस्तीर्णः क्षणमात्रेण सो ऽभवत् । 9ab
मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन् मनुः ॥ 9cd
को भवान्ननु वै विष्णु 4र्नारायण नमोस्तुते । 10ab
मायया मोहयसि मां किमर्थं त्वं जनार्दन ॥ 10cd
मनुनोक्तो ऽब्रवीन्मत्स्यो मनुं वै पालने रतम् । 11ab
अवतीर्णो भवायास्य जगतो दुष्टनष्टये ॥ 11cd
सप्तमे दिवसे त्वब्धिः प्लावयिष्यति वै जगत् । 12ab
उपस्थितायां नावि त्वं वीजादीनि विधाय च ॥ 12cd
सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि । 13ab
उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥ 13cd
इत्युक्त्वान्तर्द्दधे मत्स्यो 5 मनुः कालप्रतीक्षकः 6 14ab
स्थितः समुद्र उद्वेले नावमारुरुहे तदा ॥ 14cd
एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः । 15ab



1 मे ऽत्र इति ख, चिह्नितपुस्तकपाठः ।
2 पुनः स्थानमिति ख, चिह्नितपुस्तकपाठः ।
3 अम्बुधौ मनुरिति ख, घ, चिह्नितपुस्तकद्वयपाठः ।
4 ननु विष्णुस्त्वमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ।
5 इत्युक्तान्तर्हितो मत्स्य इति घ, चिह्नितपुस्तकपाठः ।
6 इत्युक्त्वा देवमत्स्यात्मा बृहत्कारणसङ्गत इति ग, चिह्नितपुस्तकपाठः ।
Image-P.4


नावम्बबन्ध तच्छृङ्गे 1 मत्स्याख्यं च पुराणकम् ॥ 15cd
शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश्च तं 2 16ab
ब्रह्मवेदप्रहर्त्तारं हयग्रीवञ्च दानवम् ॥ 16cd
अवधीत्, वेदमन्त्राद्यान् पालयामास केशवः । 17ab
प्राप्ते कल्पे ऽथ वाराहे कूर्म्मरूपो ऽभवद्धरिः ॥ 17cd


इत्यादिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयो ऽध्यायः ॥