agnipurāṇa 1

agnipurāṇaṃ /
athāgnipurāṇānukramaṇikā /
adhyāye viṣayaḥ pṛṣṭhe
1 purāṇapraśnaḥ 1
2 matsyāvatāravarṇanam 3
3 kūrmāvatāravarṇanam 5
4 varāha-nṛsiṃha-vāmana-paraśurāmāvatāravarṇanam 8
5 rāmāvatāravarṇanam 10
12 harivaṃśakathanam 28
13 bhāratākhyānam 33
16 buddhakalkyavatāravarṇanam 39
17 navasargapradarśanaṃ 40
21 āgamoktaviṣṇvādidevatāsāmānyapūjā 52
22 snānavidhiḥ 55
23 vāsudevādipūjāvidhiḥ 56
24 kuṇḍanirmāṇādyagnikāryakathanam 59
25 vāsudevādimantranirūpaṇam 65
26 mudrālakṣaṇakathanam 70
27 sarvadīkṣākathanam 71
28 ācāryābhiṣekaḥ 79
29 sarvatobhadramaṇḍalādilakṣaṇam 79
30 maṇḍalavidhiḥ 84
31 kuśāpāmārjanakathanam 87
32 dīkṣitasaṃskāraḥ 92
33 viṣṇupavitrārohaṇādividhānam 93
37 sarvadevapavitrārohaṇavidhiḥ 107
38 devālayanirmāṇaphalam 109
39 bhūmiparigrahaḥ 114
40 arghyadānavidhiḥ 116
41 śilāvinyāsaḥ 119
42 prāsādalakṣaṇakathanam 122
43 prāsādadevatāsthāpanādikathanam 125
44 vāsudevādipratimālakṣaṇakathanam 128
45 piṇḍikālakṣaṇam 132
46 śālagrāmādimūrttilakṣaṇam 134
47 śālagrāmādipūjā 135
48 viṣṇucaturviṃśatimūrttistotraṃ 137
49 matsyādipratimālakṣaṇam 138
50 devīpratimālakṣaṇam 145
51 sūryādipratimālakṣaṇam 145
52 yoginīpratimālakṣaṇam 147
53 liṅgalakṣaṇam 150
54 vyaktāvyaktaliṅgalakṣaṇam 152
55 liṅgapiṇḍikālakṣaṇam 157
56 dikpālayāgakathanam 158
1

adhyāye viṣayaḥ pṛṣṭhe
57 kalaśādhivāsaḥ 161
58 devasnapanavidhiḥ 164
59 devādhivāsanavidhiḥ 167
60 vāsudevapratiṣṭhā 173
61 dvārapratiṣṭhādhvajārohaṇādikathanaṃ 177
62 lakṣmīpratiṣṭhā 182
63 sudarśanacakrādipratiṣṭhā 184
64 kūpādipratiṣṭhā 187
65 sabhāgṛhasthāpanam 191
66 sādhāraṇapratiṣṭhā 194
67 jīrṇamūrtyuddhāraḥ 197
68 devayātrotsavaḥ 198
69 yajñāvabhṛthasnānaṃ 200
70 vṛkṣārāmādipratiṣṭhā 202
71 vināyakapūjā 203
72 viśeṣasnānādikathanam 204
73 sūryārcanaṃ 209
74 śivapūjā 211
75 agnisthāpanādikathanam 220
76 caṇḍapūjā 227
77 kapilādipūjanam 228
78 pavitrādhivāsanavidhiḥ 231
79 pavitrārohaṇam 238
80 damanakārohaṇavidhiḥ 242
81 samayadīkṣā 244
82 saṃskāradīkṣā 253
83 nirvāṇadīkṣādhivāsanaṃ 259
84 nirvāṇadīkṣā 262
89 ekatattvadīkṣā 284
90 nirvāṇadīkṣāṅgībhūtābhiṣekakathanaṃ 285
91 nānāmantrakathanam 286
92 pātālaśilānyāsaḥ 288
93 vāstupūjā 295
94 prāsādaśilānyāsaḥ 300
95 śivaliṅgapratiṣṭhāsāmagrī 302
96 śivaliṅgādhivāsanavidhiḥ 310
97 śivaliṅgapratiṣṭhāvidhiḥ 327
98 gaurīpratiṣṭhāvidhiḥ 339
99 sūryapratiṣṭhāvidhiḥ 341
100 dvārapratiṣṭhā 342
101 prāsādakṛtyapratiṣṭhā 343
102 dhvajārohaṇam 345
103 jīrṇaśivaliṅgoddhāraḥ 349
104 prāsādasāmānyalakṣaṇam 352
105 gṛhādivāstukathanam 356
106 nagarādivāstukathanam 392
107 svāyambhuvasargakathanam 365
108 bhuvanakoṣavarṇanam 367
109 tīrthamāhātmyam 371
110 gaṅgāmāhatmyam 374
111 prayāgamāhatmyam 375
112 vārāṇasīmāhātmyakathanam 377
113 narmadādimāhātmyakathanam 379
114 gayāmāhātmyakathanam 380
2

oṃ namo bhagavate vāsudevāya /
agnipurāṇam /

Chapter 1

atha prathamo .adhyāyaḥ /

grantha prastāvanā /
śriyaṃ 1 sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram / 1ab
brahmāṇaṃ vahnimindrādīnvāsudevaṃ namāmyaham // 1cd
naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ / 2ab
tīrthayātrāprasaṅgena svāgataṃ sūtamabruvan // 2cd
ṛṣaya ūcuḥ /
sūta tvaṃ pūjito .asmābhiḥ sārātsāraṃ vadasva naḥ / 3ab
yena vijñānamātreṇa 2 sarvvajñatvaṃ prajāyate // 3cd
sūta uvāca /
sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ / 4ab
brahmāhamasmi taṃ jñātvā sarvvajñatvaṃ prajāyate // 4cd
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat 3 / 5ab
dve vidye veditavye hi iti cātharvaṇī śrutiḥ // 5cd
ahaṃ śukaśca pailādyā gatvā vadarikāśramam / 6ab
vyāsaṃ natvā pṛṣṭavantaḥ so .asmān sāramathābravīt // 6cd
vyāsa uvāca /
śukādyaiḥ śṛṇu sūta tvaṃ vaśiṣṭho māṃ yathā .abravīt 5 / 7ab
brahmasāraṃ hi pṛcchantaṃ munibhiśca parātparam // 7cd


1 lakṣmīmiti gha, cihnitapustakapāṭhaḥ /
2 vijñātamātreṇa iti gha, cihnitapustakapāṭhaḥ /
3 aparañca parañca yaditi kha, cihnitapustakapāṭhaḥ /
4 yadabravīditi kha, gha, cihnitapustakadvayapāṭhaḥ /
1


vasiṣṭha uvāca/
dvaividhyaṃ brahma 1 vakṣyāmi śṛṇu vyāsākhilānugam 2 / 8ab
yathā .agnirmāṃ purā prāha munibhirdaivataiḥ saha // 8cd
purāṇaṃ paramāgneyaṃ brahmavidyākṣaraṃ param / 9ab
ṛgvedādyaparaṃ brahma sarvadevasukhāvaham 3 // 9cd
agninoktaṃ purāṇaṃ yadāgneyaṃ brahmasammitam 4 / 10ab
bhuktimuktipradaṃ divyaṃ 5 paṭhatāṃ śṛṇvatāṃ nṛṇām // 10cd
kālāgnirūpiṇaṃ viṣṇuṃ jyotirbrahma parātparam / 11ab
munibhiḥ pṛṣṭavān devaṃ pūjitaṃ jñānakarmmabhiḥ // 11cd
vasiṣṭha uvāca /
saṃsārasāgarottāranāvaṃ brahmeśvaraṃ vada / 12ab
vidyāsāraṃ yadviditvā 6 sarvajño jāyate naraḥ // 12cd
agniruvāca /
viṣṇuḥ kālāgnirudro .ahaṃ 7 vidyāsāraṃ vadāmi te / 13ab
vidyāsāraṃ purāṇaṃ 8 yatsarvaṃ sarvasya kāraṇam // 13cd
sargasya pratisargasya vaṃśamanvantarasya ca / 14ab
vaṃśānucaritādeśca, matsyakūrmmādirūpadhṛk // 14cd
dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha / 15ab
ṛgyajuḥsāmātharvākhyā vedāṅgāni ca ṣaḍ dvija 9 // 15cd


1 dve vidye brahma iti gha, cihnitapustakapāṭhaḥ /
2 akhilātmagamiti kha, cihnitapustakapāṭhaḥ /
3 sarvavedamukhaṃ paramiti kha, cihnitapustakapāṭhaḥ /
4 vedasammitamiti kha, gha, cihnitapustakadvayapāṭhaḥ /
5 puṇyamiti kha, cihnitapustakapāṭhaḥ /
6 yad gaditvā iti ga, cihnitapustakapāṭhaḥ /
7 jñānasandīpanādeva iti ga, cihnitapustakapāṭhaḥ /
8 brahmāgneyaṃ purāṇamiti ga, gha, cihnitapustakadvayapāṭhaḥ /
9 yad dvija iti kha, cihnitapustakapāṭhaḥ /
2


śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṅgatiḥ / 16ab
chando .abhidhānaṃ mīmāṃsā dharmmaśāstraṃ purāṇakam // 16cd
nyāyavaidyakagāndharvaṃ dhanurvedo .arthaśāstrakam / 17ab
apareyaṃ parā vidyā yayā brahmābhigamyate 1 // 17cd
yattadadṛśyamagrāhyamagotracaraṇaṃ dhruvam 2 / 18ab
viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā / 18cd
tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam // 18// 18ef


ityādimahāpurāṇe āgneye praśno nāma prathamodhyāyaḥ //

Chapter 2

atha dvitīyo .adhyāyaḥ /

matsyāvatāravarṇanaṃ /
vaśiṣṭha uvāca /
matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam / 1ab
purāṇaṃ brahma cāgneyaṃ yathā viṣṇoḥ purā śrutam // 1cd
agniruvāca /
matsyāvatāraṃ vakṣye .ahaṃ vasiṣṭha śṛṇu vai hareḥ / 2ab
avatārakriyā duṣṭanaṣṭyai satpālanāya hi // 2cd
āsīdatītakalpānte brāhmo naimittiko layaḥ / 3ab
samudropaplutāstatra lokā bhūrādikā mune // 3cd
manurvaivasvatastepe tapo vai bhuktimuktaye / 4ab
ekadā kṛtamālāyāṃ kurvato jalatarpaṇam // 4cd
tasyāñjalyudake matsyaḥ svalpa eko .abhyapadyata / 5ab
kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama 3 // 5cd


1 brahmāvagamyate iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
2 agotracaraṇaṃ paramiti ga, cihnitapustakapāṭhaḥ /
3 na māṃ kṣipa nṛpottama iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
3


grāhādibhyo bhayaṃ me .adya 1 tacchrutvā kalaśe .akṣipat / 6ab
sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me vṛhat // 6cd
sthānametadvacaḥ śrutvā rājā .athodañcane .akṣipat / 7ab
tatra vṛddho .abravīdbhūpaṃ pṛthu dehi padaṃ mano // 7cd
sarovare punaḥ kṣipto vavṛdhe tatpramāṇavān / 8ab
ūce dehi vṛhat sthānaṃ 2 prākṣipaccāmbudhau tataḥ 3 // 8cd
lakṣayojanavistīrṇaḥ kṣaṇamātreṇa so .abhavat / 9ab
matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prābravīn manuḥ // 9cd
ko bhavānnanu vai viṣṇu 4rnārāyaṇa namostute / 10ab
māyayā mohayasi māṃ kimarthaṃ tvaṃ janārdana // 10cd
manunokto .abravīnmatsyo manuṃ vai pālane ratam / 11ab
avatīrṇo bhavāyāsya jagato duṣṭanaṣṭaye // 11cd
saptame divase tvabdhiḥ plāvayiṣyati vai jagat / 12ab
upasthitāyāṃ nāvi tvaṃ vījādīni vidhāya ca // 12cd
saptarṣibhiḥ parivṛto niśāṃ brāhmīṃ cariṣyasi / 13ab
upasthitasya me śṛṅge nibadhnīhi mahāhinā // 13cd
ityuktvāntarddadhe matsyo 5 manuḥ kālapratīkṣakaḥ 6 / 14ab
sthitaḥ samudra udvele nāvamāruruhe tadā // 14cd
ekaśṛṅgadharo matsyo haimo niyutayojanaḥ / 15ab


1 me .atra iti kha, cihnitapustakapāṭhaḥ /
2 punaḥ sthānamiti kha, cihnitapustakapāṭhaḥ /
3 ambudhau manuriti kha, gha, cihnitapustakadvayapāṭhaḥ /
4 nanu viṣṇustvamiti kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
5 ityuktāntarhito matsya iti gha, cihnitapustakapāṭhaḥ /
6 ityuktvā devamatsyātmā bṛhatkāraṇasaṅgata iti ga, cihnitapustakapāṭhaḥ /
4


nāvambabandha tacchṛṅge 1 matsyākhyaṃ ca purāṇakam // 15cd
śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiśca taṃ 2 / 16ab
brahmavedapraharttāraṃ hayagrīvañca dānavam // 16cd
avadhīt, vedamantrādyān pālayāmāsa keśavaḥ / 17ab
prāpte kalpe .atha vārāhe kūrmmarūpo .abhavaddhariḥ // 17cd


ityādimahāpurāṇe āgneye matsyāvatāro nāma dvitīyo .adhyāyaḥ //

Chapter 3

atha tṛtīyo .adhyāyaḥ /

kūrmmāvatāravarṇanaṃ /
agniruvāca
vakṣye kūrmmāvatārañca śrutvā pāpapraṇāśanam 3 / 1ab
purā devāsure yuddhe daityairdevāḥ parājitāḥ // 1cd
durvvāsasaśca śāpena niśrīkāścābhavaṃstadā / 2ab
stutvā kṣīrābdhigaṃ 4 viṣṇumūcuḥ pālaya cāsurāt // 2cd
brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ 5 / 3ab
kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye .asurāḥ // 3cd
arayo .api hi sandheyāḥ sati kāryārthagaurave / 4ab
yuṣmānamṛtabhājo hi kārayāmi 6 na dānavān // 4cd


1 nāvaṃ badhvā tasya śṛṅge iti kha, gha, cihnitapustakadvayapāṭhaḥ /
2 stutibhirmanuriti ga, cihnitapustakapāṭhaḥ /
3 saṃśrutaṃ pāpanāśanamiti kha, ga, gha cihnitapustakatrayapāṭhaḥ /
4 surā kṣīrābdhigamiti ga, gha, cihnitapustkadvayapāṭhaḥ /
5 sandhiṃ kuruta cāsurairiti ga, cihnitapustakapāṭhaḥ /
6 bhājo hi kariṣyāmi iti kha, cihnitapustakapāṭhaḥ /
5


manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu 1 vāsukim / 5ab
kṣīrābdhiṃ matsahāyena nirmathadhvamatandritāḥ // 5cd
viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ / 6ab
tato mathitumārabdhāḥ yataḥ pucchantataḥ surāḥ // 6cd
phaṇiniḥśvāsasantaptā 2 hariṇāpyāyitāḥ surāḥ / 7ab
mathyamāne .arṇave so .adriranādhāro hyapo .aviśat // 7cd
kūrmmarūpaṃ samāsthāya dadhre viṣṇuśca mandaram / 8ab
kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hyabhūt // 8cd
hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato .abhavat 3 / 9ab
tato .abhūdvāruṇī devī pārijātastu kaustubhaḥ // 9cd
gāvaścāpsaraso divyā lakṣmīrdevī hariṅgatā / 10ab
paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo .abhavan // 10cd
tato dhanvantarirviṣṇurāyurvedapravarttakaḥ 4 / 11ab
bibhrata kamaṇḍalumpūrṇamamṛtena samutthitaḥ // 11cd
amṛtaṃ tatkarāddaityā surebhyo .arddhaṃ pradāya ca / 12ab
gṛhītvā jagmurjanmādyā .aviṣṇuḥ strīrūpadhṛk tataḥ // 12cd
tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ / 13ab
bhava bhāryā .amṛtaṃ gṛhya pāyayāsmān varānane // 13cd
tathetyuktvā haristebhyo gṛhītvā .apāyayatsurān / 14ab
candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ 5 // 14cd


1 rajjaṃ kṛtvā tu iti kha, cihnitapustakapāṭhaḥ /
2 niḥśvāsasaṃglānā iti kha, gha, cihnitapustakadvayapāṭhaḥ /
3 tato hara iti ga, gha, cihnitapustakadvayapāṭhaḥ /
4 pradarśaka iti kha, ga, cihnitapustakadvayapāṭhaḥ /
5 arkendusūcita iti kha, cihnitapustakapāṭhaḥ /
6


hariṇāpyariṇā cchinnaṃ 1 sa rāhustacchiraḥ pṛthak / 15ab
kṛpayā .amaratānnītaṃ varadaṃ harimabravīt // 15cd
rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ / 16ab
tasmin kāle ca yaddānaṃ dāsyanta, syāttatkṣayam 2 // 16cd
tathetyāhātha taṃ viṣṇustataḥ sarvaiḥ sahāmaraiḥ / 17ab
strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya // 17cd
darśayāmāsa rudrāya strīrūpaṃ bhagavān hariḥ / 18ab
māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā stryaṅgataḥ // 18cd
nagna unmattarūpo .abhūt striyaḥ keśānadhārayat 3 / 19ab
agādvimucya keśān strī anvadhāvacca tāṅgatām // 19cd
skhalitaṃ tasya vīryaṃ kau yatra yatra harasya hi / 20ab
tatra tatrābhavat kṣetraṃ liṅgānāṃ kanakasya ca 4 // 20cd
māyeyamiti tāṃ jñātvā svarūpastho .abhavaddharaḥ / 21ab
śivamāha harī rudra jitā māyā tvayā hi me // 21cd
na jetumenāṃ śakto me tvadṛte .anyaḥ pumān bhuvi / 22ab
aprāpyāthāmṛtaṃ daityā devairyuddhe nipātitāḥ / 22cd
tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet // 22// 22ef


ityādimahāpurāṇe āgneye kūrmmāvatāro nāma tṛtīyo .adhyāyaḥ //


1 hariṇā cāsinā cchinnamiti ga, cihnitapustakapāṭhaḥ /
2 bhaveyaṃ ye tadā dānaṃ dāsyante syāttadakṣayamiti kha, cihnitapustakapāṭhaḥ /
3 māyayā mohito rudrastarasā tāṃ jagāma ha / mohinīṃ prāpya matimān striyaḥ keśāmadhārayaditi ga, cihnitapustakapāṭhaḥ /
4 tatra tatra mahātīrthaṃ kṣetrāṇāmuttamottamamiti ga, cihnitapustakapāṭhaḥ /
7


Chapter 4

atha caturtho .adhyāyaḥ

varāhādyavatāravarṇanaṃ /
agniruvāca /
avatāraṃ varāhasya vakṣye .ahaṃ pāpanāśanam / 1ab
hiraṇyākṣo .asureśo .abhūt 1 devān jitvā 2 divi sthitaḥ // 1cd
devairgatvā stuto viṣṇuryajñarūpo varāhakaḥ / 2ab
abhūt, taṃ dānavaṃ hatvā daityaiḥ sākañca kaṇṭakam 2 // 2cd
dharmadevādirakṣākṛt tataḥ so .antarddadhe hariḥ / 3ab
hiraṇyākṣasya vai bhrātā hiraṇyakaśipustathā 4 // 3cd
jitadevayajñabhāgaḥ sarvadevādhikārakṛt / 4ab
nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha // 4cd
svapadasthān surāṃścakre nārasiṃhaḥ suraiḥ stutaḥ / 5ab
devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ // 5cd
jitāḥ svargātparibhraṣṭā hariṃ vai 5 śaraṇaṃ gatāḥ / 6ab
surāṇāmabhayaṃ datvā adityā kaśyapena ca // 6cd
stuto .asau vāmano bhūtvā hyadityāṃ sa kratuṃ yayau / 7ab
baleḥ śrīyajamānasya, rājadvāre .agṛṇāt śrutiṃ // 7cd
devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado .abravīt / 8ab
nivārito .api śukreṇa balirbrūhi yadichasi // 8cd
tatte .ahaṃ sampradāsyāmi, vāmano balimabravīt / 9ab


1 surendrobhūditi gha, cihnitapustakapāṭhaḥ /
2 surān jitveti kha, cihnitapustakapāṭhaḥ /
3 sārddhantu kaṇṭakamiti kha, gha, cihnitapustakadvayapāṭhaḥ /
4 hiraṇyakaśipustadeti gha, cihnitapustakapāṭhaḥ /
5 harinte iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
8


padatrayaṃ hi gurvarthaṃ 1 dehi dāsye tamabravīt // 9cd
toye tu patite haste vāmano .abhūdavāmanaḥ / 10ab
bhūrlokaṃ sa bhuvarlokaṃ svarlokañca padatrayam // 10cd
cakre baliñca sutalaṃ tacchakrāya dadau hariḥ / 11ab
śakro devairhariṃ stutvā bhuvaneśaḥ sukhī tvabhūt // 11cd
vakṣye paraśurāmasya cāvatāraṃ śṛṇu dvija / 12ab
uddhatān kṣatriyān matvā bhūbhāraharaṇāya saḥ // 12cd
avatīrṇo hariḥ śāntyai devaviprādipālakaḥ / 13ab
jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ // 13cd
dattātreyaprasādena kārttavīryo nṛpastvabhṛt / 14ab
sahasrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ // 14cd
śrānto 2 nimantrito .araṇye muninā jamadagninā / 15ab
kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ // 15cd
aprārthayat kāmadhenuṃ 3 yadā sa na dadau tadā / 16ab
hṛtavānatha rāmeṇa śiraśchitvā nipātitaḥ // 16cd
yuddhe paraśunā rājā dhenuḥ svāśramamāyayau 4 / 17ab
kārttavīryasya putraistu jamadagnirnipātitaḥ // 17cd
rāme vanaṃ gate vairādatha rāmaḥ samāgataḥ / 18ab
pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ // 18cd
triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ / 19ab
kurukṣetre pañca kuṇḍān kṛtvā santarpya vai pitṝn // 19cd


1 me gurvarthamiti kha, cihnitapustakapāṭhaḥ /
2 bhrānta iti kha, cihnitapustakapāṭhaḥ /
3 aprārthayaddhomadhenumiti kha, ga, cihinitapustakadvayapāṭhaḥ /
4 sadhenuścāśramaṃ yayau iti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
9


kāśyapāya mahīṃ datvā mahendre parvate sthitaḥ / 20ab
kūrmmasya ca varāhasya nṛsiṃhasya ca vāmanaṃ / 20cd
avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ // 20// 20ef


ityādimahāpurāṇe āgneye varāhanṛsiṃhādyavatāro nāma caturtho .adhyāyaḥ /

Chapter 5

atha pañcamo .adhyāyaḥ /

śrīrāmāvatāravarṇanam /
agniruvāca /
rāmāyaṇamahaṃ vakṣye nāradenoditaṃ purā / 1ab
vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam // 1cd
nārada uvāca /
viṣṇunābhyabjajo brahmā marīcirbrahmaṇaḥ sutaḥ / 2ab
marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ // 2cd
tatastasmāttathekṣvākustasya vaṃśe kakutsthakaḥ / 3ab
kakutsthasya raghustasmādajo daśarathastataḥ // 3cd
rāvaṇāderbadhārthāya caturddhābhūt svayaṃ hariḥ / 4ab
rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha // 4cd
kaikeyyāṃ bharataḥ putraḥ sumitrāyāñca lakṣmaṇaḥ / 5ab
śatrughna ṛṣyaśṛṅgeṇa tāsu sandattapāyasāt // 5cd
prāśitādyajñasaṃsiddhādrāmādyāśca samāḥ pituḥ / 6ab
yajñavighnavināśāya viśvāmitrārthito nṛpaḥ // 6cd
rāmaṃ sampreṣayāmāsa lakṣmaṇaṃ muninā saha / 7ab
10

rāmo gato .astraśastrāṇi śikṣitastāḍakāntakṛt 1 // 7cd
mārīcaṃ mānavāstreṇa mohitaṃ dūrato .anayat / 8ab
subāhuṃ yajñahantāraṃ sabalañcāvadhīt balī // 8cd
siddhāśramanivāsī ca viśvāmitrādibhiḥ saha / 9ab
gataḥ kratuṃ maithilasya draṣṭuñcāpaṃ sahānujaḥ // 9cd
śatānandanimittena viśvāmitraprabhāvataḥ / 10ab
rāmāya kathito rājñā samuniḥ pūjitaḥ kratau // 10cd
dhanurāpūrayāmāsa līlayā sa babhañja tat 2 / 11ab
vīryaśuklāñca janakaḥ sītāṃ kanyāntvayonijām // 11cd
dadau rāmāya rāmo .api pitrādau hi samāgate / 12ab
upayeme jānakīntāmurmilāṃ lakṣmaṇastathā 3 // 12cd
śrutakīrtiṃ māṇḍavīñca kuśadhvajasute tathā / 13ab
janakasyānujasyaite śatrughnabharatāvubhau // 13cd
kanye dve upayemāte janakena supūjitaḥ / 14ab
rāmo .agātsavaśiṣṭhādyairjāmadagnyaṃ vijitya ca / 14cd
ayodhyāṃ bharatobhyāgāt 4 saśatrughno yudhājitaḥ // 14// 14ef


ityādimahāpurāṇe āgneye rāmāyaṇe bālakāṇḍavarṇanaṃ nāma pañcamo .adhyāyaḥ /


1 tāḍakāpahṛditi kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ /
2 babhañja taddṛḍhaṃ dhanuriti ga, cihnitapustakapāṭhaḥ /
3 tadā iti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
4 bharatothāgāt iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
11


Chapter 6

atha ṣaṣṭho .adhyāyaḥ /

śrīrāmāvatāravarṇanaṃ /
nārada uvāca /
bharate .atha gate rāmaḥ pitrādīnabhyapūjayat / 1ab
rājā daśaratho rāmamuvāca śṛṇu rāghava // 1cd
guṇānurāgādrājye tvaṃ prajābhirabhiṣecitaḥ / 2ab
manasā .ahaṃ prabhāte te yauvarājyaṃ dadāmi ha // 2cd
rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava / 3ab
rājñaśca mantriṇaścāṣṭau savasiṣṭhāstathābruvan // 3cd
sṛṣṭirjayanto vijayaḥ siddhārtho rāṣṭravardhanaḥ 1 / 4ab
aśoko dharmapālaśca sumantraḥ savasiṣṭhakaḥ 2 // 4cd
pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ / 5ab
sthito devārcanaṃ kṛtvā kauśalyāyai nivedya tat // 5cd
rājovāca vasiṣṭhādīn rāmarājyābhiṣecane / 6ab
sambhārān sambhavantu sma ityuktvā kaikeyīṅgataḥ // 6cd
ayodhyālaṅkṛtiṃ dṛṣṭvā jñātvā rāmābhiṣecanaṃ / 7ab
bhaviṣyatītyācacakṣe kaikeyīṃ mantharā sakhī 3 // 7cd
pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ / 8ab
tena vaireṇa sā rāmavanavāsañca kāṅkṣati // 8cd
kaikeyi tvaṃ samuttiṣṭha rāmarājyābhiṣecanaṃ / 9ab
maraṇaṃ tava putrasya mama te nātra saṃśayaḥ // 9cd


1 rājyavarddhana iti kha, ga, gha cihnitapustakatrayapāṭhaḥ /
2 sumantraśca vaśiṣṭhaka iti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ /
3 mantharāsatī iti kha, ṅa, cihnitapustakadvayapāṭhaḥ mantharā satīmiti ga, cihnitapustakapāṭhaḥ /
12


kubjayoktañca tacchrutvā ekamābharaṇaṃ dadau / 10ab
uvāca me yathā rāmastathā me bharataḥ sutaḥ // 10cd
upāyantu na paśyāmi bharato yena rājyabhāk / 11ab
kaikeyīmabravīt kruddhā hāraṃ tyaktvā .atha mantharā // 11cd
bāliśe rakṣa bharatamātmānaṃ māñca rāghavāt / 12ab
bhavitā rāghavo rājā rāghavasya tataḥ sutaḥ // 12cd
rājavaṃśastu kaikeyi bharatāt parihāsyate / 13ab
devāsure purā yuddhe śambareṇa hatāḥ surāḥ // 13cd
rātrau bharttā gatastatra rakṣito vidyayā tvayā / 14ab
varadvayantadā prādādyācedānīṃ nṛpañca tat // 14cd
rāmasya ca vanevāsaṃ nava varṣāṇi pañca ca / 15ab
yauvarājyañca bharate tadidānīṃ pradāsyati // 15cd
protsāhitā kubjayā sā anarthe cārthadarśinī / 16ab
uvāca sadupāyaṃ me kaccittaṃ 1 kārayiṣyati // 16cd
krodhāgāraṃ praviṣṭā .atha patitā bhuvi mūrchitā / 17ab
dvijādīnarccayitvā .atha rājā daśarathastadā // 17cd
dadarśa kekayīṃ ruṣṭāmuvāca kathamīdṛśī / 18ab
rogārttā kiṃ bhayodvignā kimicchasi karomi tat // 18cd
yena rāmeṇa hi vinā na jīvāmi muhūrttakam / 19ab
śapāmi tena kuryāṃ vai vāñchitaṃ tava sundari // 19cd
satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet / 20ab
varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa // 20cd
caturddaśasamā rāmo vane vasatu saṃyataḥ / 21ab


1 kathitamiti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
13


sambhārairebhiradyaiva bharatotrābhiṣecyatām // 21cd
viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa / 22ab
tacchrutvā mūrcchito bhūmau vajrāhata ivāpatat // 22cd
muhūrttāccetanāṃ prāpya kaikeyīmidamabravīt / 23ab
kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniścaye // 23cd
yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṅkari / 24ab
kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ // 24cd
yā tvaṃ bhāryā 1 kālarātrī bharato nedṛśaḥ sutaḥ / 25ab
praśādhi vidhavā rājyaṃ mṛte mayi gate sute // 25cd
satyapāśanibaddhastu rāmamāhūya cābravīt / 26ab
kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya māṃ // 26cd
tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ / 27ab
pitarañcaiva kaikeyīṃ namaskṛtya pradakṣiṇaṃ // 27cd
kṛtvā natvā ca kauśalyāṃ samāśvāsya salakṣmaṇaḥ / 28ab
sītayā bhāryayā sārddhaṃ sarathaḥ sasumantrakaḥ // 28cd
datvā dānāni viprebhyo dīnānāthebhya eva saḥ / 29ab
mātṛbhiścaiva viprādyaiḥ śokārttairnirgataḥ purāt // 29cd
uṣitvā tamasātīre rātrau paurān vihāya ca / 30ab
prabhāte tamapaśyanto .ayodhyāṃ te punarāgatāḥ // 30cd
rudan rājāpi kauśalyāgṛhamāgāt suduḥkhitaḥ / 31ab
paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ // 31cd
rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau / 32ab
guhena pūjitastatra iṅgudīmūlamāśritaḥ 2 // 32cd


1 ga tvaṃ bhāryyā iti ga, gha, cha, cihnitapustakatrayapāṭhaḥ /
2 saṃśrita iti ga, gha, cihnitapustakadvayapāṭhaḥ /
14


lakṣmaṇaḥ sa guho rātrau cakraturjjāgaraṃ hi tau / 33ab
sumantraṃ sarathaṃ tyaktvā prātarnnāvātha jāhnavīṃ // 33cd
rāmalakṣmaṇasītāśca tīrṇā āpuḥ prayāgakam / 34ab
bharadvājaṃ namaskṛtya citrakūṭaṃ giriṃ yayuḥ // 34cd
vāstupūjāntataḥ kṛtvā sthitā mandākinītaṭe / 35ab
sītāyai darśayāmāsa citrakūṭañca rāghavaḥ // 35cd
nakhairvidārayantantāṃ kākantaccakṣurākṣipat / 36ab
aiṣikāstreṇa śaraṇaṃ prāpto devān vihāyasaḥ // 36cd
rāme vanaṃ gate rājā ṣaṣṭhe .ahni niśi cābravīt / 37ab
kauśalyāṃ sa kathāṃ paurvāṃ 1 yadajñānaddhataḥ purā // 37cd
kaumāre śarayūtīre yajñadattakumārakaḥ / 38ab
śabdabhedācca kumbhena śabdaṃ kurvaṃśca tatpitā // 38cd
śaśāpa vilapanmātrā śokaṃ kṛtvā rudanmuhuḥ / 39ab
putraṃ vinā mariṣyāvastvaṃ ca śokānmariṣyasi // 39cd
putraṃ vinā smaran śokāt kauśalye maraṇaṃ mama / 40ab
kathāmuktvā .atha hā rāmamuktvā rājā divaṅgataḥ // 40cd
suptaṃ mattvā .atha kauśalyā suptā śokārttameva sā / 41ab
suprabhāte gāyanāśca sūtamāgadhavandinaḥ // 41cd
prabodhakā bodhayanti na ca budhyatyasau mṛtaḥ 2 / 42ab
kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt 3 // 42cd
narā nāryo .atha rurudurānīto bharatastadā / 43ab
vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm // 43cd


1 pūrvāmiti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
2 nṛpa iti ṅa, cihnitapustakapāṭhaḥ /
3 cāpataditi ṅa, cihnitapustakapāṭhaḥ /
15


dṛṣṭvā saśokāṃ kaikeyīṃ nindayāmāsa duḥkhitaḥ / 44ab
akīrttiḥ pātitā mūrddhni kauśalyāṃ sa praśasya ca // 44cd
pitarantailadroṇisthaṃ saṃskṛtya sarayūtaṭe / 45ab
vaśiṣṭhādyairjjanairukto rājyaṃ kurviti so .abravīt // 45cd
vrajāmi rāmamānetuṃ rāmo rājā mato balī 1 / 46ab
śṛṅgaveraṃ prayāgañca bharadvājena bhojitaḥ // 46cd
namaskṛtya bharadvājaṃ rāmaṃ lakṣmaṇamāgataḥ / 47ab
pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava // 47cd
ahaṃ vanaṃ prayāsyāmi tvadādeśapratīkṣakaḥ / 48ab
rāmaḥ śrutvā jalaṃ datvā gṛhītvā pāduke vraja // 48cd
rājyāyāhannayāsyāmi 2 satyāccīrajaṭādharaḥ / 49ab
rāmokto bharataścāyānnandigrāme sthito balī // 49cd
tyaktvā .ayodhyāṃ pāduke te pūjya rājyamapālayat // 49// 49ef


ityādimahāpurāṇe āgneye rāmāyaṇe .ayodhyākāṇḍavarṇanaṃ nāma ṣaṣṭho .adhyāyaḥ //

Chapter 7

atha saptamo .adhyāyaḥ /

rāmāyaṇavarṇanaṃ /
nārada uvāca /
rāmo vaśiṣṭhaṃ mātṝñca natvā .atriñca praṇamya saḥ / 1ab
anasūyāñca tatpatnīṃ śarabhaṅgaṃ sutīkṣṇakam // 1cd


1 yato balī iti kha, ga, cihnitapustakadvayapāṭhaḥ gato balī iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 nāhaṃ rājyaṃ prayāsyāmi iti kha, cihnitapustakapāṭhaḥ rājyaṃ nāhaṃ prayāsyāmi iti ṅa, cihnitapustakapāṭhaḥ /
16


agastyabhrātaraṃ natvā agastyantatprasādataḥ / 2ab
dhanuḥkhaḍgañca samprāpya daṇḍakāraṇyamāgataḥ // 2cd
janasthāne pañcavaṭyāṃ sthito godāvarītaṭe / 3ab
tatra sūrpaṇakhāyātā bhakṣituṃ tān bhayaṅkarī // 3cd
rāmaṃ surūpaṃ dṛṣṭvā sā kāminī vākyamabravīt / 4ab
kastvaṃ kasmātsamāyāto bharttā me bhava cārthitaḥ // 4cd
etau ca bhakṣayiṣyāmi ityuktvā taṃ samudyatā / 5ab
tasyā nāsāñca karṇau ca rāmokto lakṣmaṇo .acchinat // 5cd
raktaṃ kṣarantī prayayau kharaṃ bhrātaramabravīt / 6ab
mariṣyāmi vināsā .ahaṃ khara jīvāmi vai tadā // 6cd
rāmasya bhāryyā sītā .asau tasyāsīllakṣmaṇo .anujaḥ / 7ab
teṣāṃ yadrudhiraṃ 1 soṣṇaṃ pāyayiṣyasi māṃ yadi // 7cd
kharastatheti tāmuktvā caturddaśasahasrakaiḥ / 8ab
rakṣasāṃ dūṣaṇenāgādyoddhuṃ 2 triśirasā saha // 8cd
rāmaṃ rāmo .api yuyudhe śarairvivyādha rākṣasān / 9ab
hastyaśvarathapādātaṃ balaṃ ninye yamakṣayaṃ // 9cd
triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantañcaiva dūṣaṇam / 10ab
yayau sūrpaṇakhā laṅkāṃ rāvaṇāgre .apatad bhuvi // 10cd
abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ / 11ab
kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca // 11cd
rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā / 12ab
tathetyāha ca tacchrutvā mārīcaṃ prāha vai vraja // 12cd
svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ / 13ab


1 hṛdrudhiramiti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ /
2 rakṣasāṃ sahasā prāyādyoddhumiti ga, cihnitapustakapāṭhaḥ /
17


sītāgre tāṃ hariṣyāmi anyathā maraṇaṃ tava // 13cd
mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ 1 / 14ab
rāvaṇādapi marttavyaṃ marttavyaṃ rāghavādapi // 14cd
avaśyaṃ yadi marttavyaṃ varaṃ rāmo na rāvaṇaḥ / 15ab
iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ // 15cd
sītayā prerito 2 rāmaḥ śareṇāthāvadhīcca taṃ / 16ab
mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca // 16cd
saumitriḥ sītayokto .atha viruddhaṃ rāmamāgataḥ / 17ab
rāvaṇopyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣaṃ // 17cd
jaṭāyuṣā sa bhinnāṅgo 3 aṅkenādāya jānakīm / 18ab
gato laṅkāmaśokākhye dhārayāmāsa cābravīt // 18cd
bhava bhāryyā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam / 19ab
rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt // 19cd
māyāmṛgo .asau saumitre yathā tvamiha cāgataḥ / 20ab
tathā sītā hṛtā nūnaṃ nāpaśyat sa gato .atha tām // 20cd
śuśoca vilalāpārtto māntyaktvā kva gatāsi vai / 21ab
lakṣmaṇāśvāsito rāmo mārgayāmāsa 4 jānakīm // 21cd
dṛṣṭvā jaṭāyustaṃ prāha rāvaṇo hṛtavāṃśca tām / 22ab
mṛto .atha saṃskṛtastena kabandhañcāvadhīttataḥ // 22cd
śāpamukto .abravīdrāmaṃ sa tvaṃ sugrīvamāvraja // 22// 22ef


ityādimahāpurāṇe āgneye rāmāyaṇe āraṇyakakāṇḍavarṇanaṃ nāma saptamo .adhyāyaḥ /


1 mṛtyurna tadvaramiti kha, ga, cihnitapustakadvayapāṭhaḥ /
2 preṣita iti kha, cihnitapustakapāṭhaḥ /
3 viratha iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ /
4 āhvayāmāsa iti ṅa, cihnitapustakapāṭhaḥ /
18


Chapter 8

atha aṣṭamo .adhyāyaḥ /

śrīrāmāvatārakathanam /
nārada uvāca /
rāmaḥ pampāsaro gatvā śocan sa śarvarīṃ tataḥ 1 / 1ab
hanūmatā sa sugrīvaṃ 2 nīto mitrañcakāra ha // 1cd
sapta tālān vinirbhidya śareṇaikena paśyataḥ / 2ab
pādena dundubheḥ kāyañcikṣepa daśayojanaṃ // 2cd
tadripuṃ bālinaṃ hatvā bhrātaraṃ vairakāriṇam / 3ab
kiṣkindhāṃ kapirājyañca rumāntārāṃ samarpayat // 3cd
ṛṣyamūke harīśāya kiṣkindheśo .abravītsa ca 3 / 4ab
sītāṃ tvaṃ prāpsyase yadvat 4 tathā rāma karomi te // 4cd
tacchrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakāra saḥ / 5ab
kiṣkindhāyāñca sugrīvo yadā nāyāti darśanaṃ // 5cd
tadā .abravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam / 6ab
na sa saṅkucitaḥ panthā yena bālī hato gataḥ // 6cd
samaye tiṣṭha sugrīva mā bālipathamanvagāḥ / 7ab
sugrīva āha saṃsakto 5 gataṃ kālaṃ na buddhavān // 7cd
ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ / 8ab
ānītā vānarāḥ sarve sītāyāśca gaveṣaṇe // 8cd


1 gauravācchavarīnataḥ iti ṅa, cihnitapustakapāṭhaḥ / śavarīṃ tata iti kha, ga, cihnitapustakapāṭhaḥ /
2 hanūmatā vānarendramiti ṅa, cihnitapustakapāṭhaḥ /
3 abravīttat iti ga, cihnitapustakapāṭhaḥ /
4 prāpsyasi yathā iti kha, cihnitapustakapāṭhaḥ /
5 sugrīvamāha saṅkruddha iti kha, ga, cihnitapustakadvayapāṭhaḥ / sugrīva ṛddhisaṃsakta iti ṅa, cihnitapustakapāṭhaḥ /
19


tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm / 9ab
pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān // 9cd
ityuktā vānarāḥ pūrvapaścimottaramārgagāḥ / 10ab
jagmū rāmaṃ sasugrīvamapaśyantastu jānakīm // 10cd
rāmāṅgulīyaṃ saṅgṛhya hanūmān vānaraiḥ saha / 11ab
dakṣiṇe mārgayāmāsa suprabhāyā guhāntike // 11cd
māsādūrdhvañca vinyastā apaśyantastu jānakīm / 12ab
ūcurvṛthā mariṣyāmo jaṭāyurddhanya evasaḥ // 12cd
sītārthe yo .atyajat prāṇānrāvaṇena hato raṇe / 13ab
tacchrutvā prāha sampātirvihāya kapibhakṣaṇaṃ // 13cd
bhrātā .asau me jaṭāyurvai mayoḍḍīno .arkkamaṇḍalam / 14ab
arkkatāpādrakṣito .agāt dagdhapakṣo .ahamabbhragaḥ // 14cd
rāmavārttāśravāt pakṣau jātau bhūyo .atha jānakīm / 15ab
paśyāmyaśokavanikāgatāṃ laṅkāgatāṃ kila // 15cd
śatayojanavistīrṇe lavaṇābdhau trikūṭake / 16ab
jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai // 16cd


ityādimahāpurāṇe āgneye rāmāyaṇe kiṣkindhākāṇḍavarṇanaṃ nāma aṣṭamo .adhyāyaḥ /

Chapter 9

atha navamo .adhyāyaḥ /

śrīrāmāvatārakathanaṃ /
nārada uvāca /
sampātivacanaṃ śrutvā hanumānaṅgadādayaḥ / 1ab
abdhiṃ dṛṣṭvā .abruvaṃste .abdhiṃ laṅghayet ko nu jīvayet // 1cd
20

kapīnāṃ jīvanārthāya rāmakāryyaprasiddhaye / 2ab
śatayojanavistīrṇaṃ pupluve .abdhiṃ sa mārutiḥ // 2cd
dṛṣṭvotthitañca mainākaṃ siṃhikāṃ vinipātya ca / 3ab
laṅkāṃ dṛṣṭvā rākṣasānāṃ gṛhāṇi vanitāgṛhe // 3cd
daśagrīvasya kumbhasya kumbhakarṇasya rakṣasaḥ / 4ab
vibhīṣaṇasyendrajito gṛhe .anyeṣāṃ ca rakṣaso // 4cd
nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ / 5ab
aśokavanikāṃ gatvā dṛṣṭavāñchiṃśapātale // 5cd
rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinaṃ / 6ab
rāvaṇaṃ śiṃśapāstho .atha neti sītāntu vādinīṃ // 6cd
bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ / 7ab
gate tu rāvaṇe prāha rājā daśaratho .abhavat // 7cd
rāmo .asya 1 lakṣmaṇaḥ putrau vanavāsaṅgatau varau / 8ab
rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt // 8cd
rāmaḥ sugrīvamitrastvāṃ mārgayan praiṣayacca mām 2 / 9ab
sābhijñānañcāṃgulīyaṃ rāmadattaṃ gṛhāṇa vai // 9cd
sītā .aṅgulīyaṃ jagrāha sā .apaśyanmārūtintarau / 10ab
bhūyo .agre copaviṣṭaṃ tamuvāca yadi jīvati // 10cd
rāmaḥ kathaṃ na nayati śaṅkitāmabravīt kapiḥ / 11ab
rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati // 11cd
rāvaṇaṃ rākṣasaṃ hatvā sabalaṃ devi mā śuca / 12ab
sābhijñānaṃ dehi metvaṃ maṇiṃ sītā .adadatkapau // 12cd
uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru / 13ab


1 rāmaśca iti kha, cihnitapustakapāṭhaḥ /
2 tvāṃ mārgayet preṣayeccamāmiti gha, cihnitapustakapāṭhaḥ /
21


kākākṣipātanakathāmpratiyāhi hi śokaha // 13cd
maṇiṃ kathāṃ gṛhītvāha hanūmānneṣyate patiḥ / 14ab
athavā tetvarā kācit pṛṣṭhamāruha me śubhe // 14cd
adya tvāṃ darśayiṣyāmi sasugrīvañca rāghavam / 15ab
sītā .abravīddhanūmantaṃ nayatāṃ māṃ hi rāghavaḥ // 15cd
hanūmān sa daśagrīvadarśanopāyamākarot / 16ab
vanaṃ babhañja tatpālān hatvā dantanakhādibhiḥ // 16cd
hatvātu kiṅkarān sarvān sapta mantrisutānapi / 17ab
putramakṣaṃ kumārañca śakrajicca babandha tam // 17cd
nāgapāśena piṅgākṣaṃ darśayāmāsa rāvaṇam / 18ab
uvāca rāvaṇaḥ kastvaṃ mārutiḥ prāha rāvaṇam // 18cd
rāmadūto rāghavāya sītāṃ dehi mariṣyasi / 19ab
rāmabāṇairhataḥ sārddhaṃ laṅkāsthai rākṣasairdhruvam // 19cd
rāvaṇo hantumudyukto vibhīṣaṇanivāritaḥ / 20ab
dīpayāmāsa lāṅgalaṃ dīptapucchaḥ sa mārutiḥ // 20cd
dagdhvā laṅkāṃ rākṣasāṃśca dṛṣṭvā sītāṃ praṇamya tām / 21ab
samudrapāramāgamya dṛṣṭā sīteti cābravīt // 21cd
aṅgadādīnaṅgadādyaiḥ pītvā madhuvane madhu / 22ab
jitvā dadhimukhādīṃśca dṛṣṭvā rāmañca te .abruvan // 22cd
dṛṣṭā sīteti rāmo .api hṛṣṭaḥ papraccha mārutim / 23ab
kathaṃ dṛṣṭvā tvayā sītā kimuvāca ca māmprati // 23cd
sītākathāmṛtenaiva siñca māṃ kāmavahnigam / 24ab
hanūmānabravīdrāmaṃ laṅghayitvā .abdhimāgataḥ // 24cd
sītāṃ dṛṣṭvā purīṃ dagdhvā sītāmaṇiṃ gṛhāṇa vai / 25ab
hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma mā śuca // 25cd
gṛhītvā taṃ maṇiṃ rāmo ruroda virahāturaḥ / 26ab
22

maṇiṃ dṛṣṭvā jānakī me dṛṣṭā sītā nayasva mām // 26cd
tayā vinā na jīvāmi sugrīvādyaiḥ prabodhitaḥ / 27ab
samudratīraṃ gatavān tatra rāmaṃ vibhīṣaṇaḥ // 27cd
gatastiraskṛto bhrātrā rāvaṇena durātmanā / 28ab
rāmāya dehi sītāṃ tvamityuktenāsahāyavān // 28cd
rāmo vibhīṣaṇaṃ mitraṃ laṅkaiśvarye .abhyaṣecayat / 29ab
samudraṃ prārthayanmārgaṃ yadā nāyāttadā śaraiḥ // 29cd
bhedayāmāsa rāmañca uvācābdhiḥ samāgataḥ / 30ab
nalena setuṃ badhvābdhau laṅkāṃ vraja gabhīrakaḥ // 30cd
ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo .api nalasetunā / 31ab
kṛtena taruśailādyairgataḥ pāraṃ mahodadheḥ // 31cd
vānaraiḥ sa suvelasthaḥ saha laṅkāṃ dadarśa vai // 31// 31ef


ityādimahāpurāṇe āgneye rāmāyaṇe sundarakāṇḍavarṇanaṃ nāma navamo .adhyāyaḥ /

Chapter 10

atha daśamo .adhyāyaḥ /

śrīrāmāvatāravarṇanaṃ /
nārāda uvāca /
rāmoktaścāṅgado gatvā rāvaṇaṃ prāha jānakī / 1ab
dīyatāṃ rāghavāyāśu anyathā tvaṃ mariṣyasi // 1cd
rāvaṇo hantumudyuktaḥ saṅgrāmoddhatarākṣasaḥ / 2ab
rāmāyāha daśagrīvo yuddhamekaṃ tu manyate // 2cd
rāmo yuddhāya tacchrutvā laṅkāṃ sakapirāyayau / 3ab
vānaro hanūmān maindo dvivido jāmbavānnalaḥ // 3cd
nīlastāroṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ / 4ab
23

panaso vinato rambhaḥ śarabhaḥ krathano balī // 4cd
gavākṣo dadhivaktraśca gavayo gandhamādanaḥ / 5ab
ete cānye ca sugrīva etairyukto hyasaṅkhyakaiḥ // 5cd
rakṣasāṃ vānarāṇāñca yuddhaṃ saṅkulamābabhau / 6ab
rākṣasā vānarān jaghnuḥ śaraśaktigadādibhiḥ // 6cd
vānarā rākṣasān jaghnurnnakhadantaśilādibhiḥ / 7ab
hastyaśvarathapādātaṃ rākṣasānāṃ balaṃ hataṃ // 7cd
hanūmān giriśṛṅgeṇa dhūmrākṣamabadhīdripum / 8ab
akampanaṃ prahastañca yudhyantaṃ nīla ābadhīt // 8cd
indrajiccharabandhācca vimuktau rāmalakṣmaṇau / 9ab
tārkṣasandarśanādvāṇairjaghnatū rākṣasaṃ balam // 9cd
rāmaḥ śarairajarjaritaṃ rāvaṇañcākarodraṇe / 10ab
rāvaṇaḥ kumbhakarṇañca bodhayāmāsa duḥkhitaḥ // 10cd
kumbhakarṇaḥ prabuddho .atha pītvā ghaṭasahasrakam / 11ab
madyasya mahiṣādīnāṃ bhakṣayitvāha rāvaṇam // 11cd
sītāyā haraṇaṃ pāpaṃ kṛtantvaṃ hi gururyataḥ / 12ab
ato gacchāmi yuddhāya rāmaṃ hanmi savānaram // 12cd
ityuktvā vānarān sarvān kumbhakarṇo mamardda ha / 13ab
gṛhītastena sugrīvaḥ karṇanāsaṃ cakartta saḥ // 13cd
karṇanāsāvihīno .asau bhakṣayāmāsa vānarān / 14ab
rāmo .atha kumbhakarṇasya bāhū ciccheda śāyakaiḥ // 14cd
tataḥ pādau tataśchitvā śiro bhūmau vyapātayat / 15ab
atha kumbho nikumbhaśca makarākṣaśca rākṣasaḥ // 15cd
mahodaro mahāpārśvo matta unmattarākṣasaḥ / 16ab
praghaso bhāsakarṇaśca virūpākṣaśca saṃyuge // 16cd
devāntako narāntaśca triśirāścātikāyakaḥ / 17ab
24

rāmeṇa lakṣmaṇenaite vānaraiḥ savibhīṣaṇaiḥ // 17cd
yudhyamānāstathā hyanye rākṣasā bhuvi pātitāḥ / 18ab
indrajinmāyayā yudhyan rāmādīn sambabandha ha // 18cd
varadattairnnāgabāṇaiḥ 1 oṣadhyā tau viśalyakau / 19ab
viśalyayābraṇau kṛtvā mārutyānītaparvate // 19cd
hanūmān dhārayāmāsa tatrāgaṃ yatra saṃsthitaḥ / 20ab
nikumbhilāyāṃ homādi kurvantaṃ taṃ hi lakṣmaṇaḥ // 20cd
śarairindrajitaṃ vīraṃ yuddhe taṃ tu vyaśātayat / 21ab
rāvaṇaḥ śokasantaptaḥ sītāṃ hantuṃ samudyataḥ // 21cd
avindhyavārito 2 rājā rathasthaḥ sabalo yayau / 22ab
indrokto mātalī rāmaṃ rathasthaṃ pracakāra tam // 22cd
rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva / 23ab
rāvaṇo vānarān hanti mārutyādyāśca rāvaṇam // 23cd
rāmaḥ śastraistamastraiśca vavarṣa jalado yathā / 24ab
tasya dhvajaṃ sa ciccheda rathamaśvāṃśca sārathim // 24cd
dhanurbāhūñchirāṃsyeva uttiṣṭhanti śirāṃsi hi / 25ab
paitāmahena hṛdayaṃ bhitvā rāmeṇa rāvaṇaḥ // 25cd
bhūtale pātitaḥ sarvai rākṣasai ruruduḥ striyaḥ / 26ab
āśvāsya tañca saṃskṛtya rāmājñapto vibhīṣaṇaḥ // 26cd
hanūmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān / 27ab
rāmo vahnau praviṣṭāntāṃ śuddhāmindrādibhiḥ stutaḥ // 27cd
brahmaṇā daśarathena tvaṃ viṣṇū rākṣasamarddanaḥ / 28ab
indrorccito .amṛtavṛṣṭyā jīvayāmāsa vānarān // 28cd


1 nāgapāśairiti kha, cihnitapustakapāṭhaḥ /
2 suhṛnnivārita iti kha, cihnitapustakapāṭhaḥ /
25


rāmeṇa pūjitā jagmuryuddhaṃ dṛṣṭvā divañca te / 29ab
rāmo vibhīṣaṇāyādāllaṅkāmabhyarcya vānarān // 29cd
sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ 1 / 30ab
darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ // 30cd
bharadvājaṃ namaskṛtya nandigrāmaṃ samāgataḥ / 31ab
bharatena nataścāgādayodhyāntatra saṃsthitaḥ // 31cd
vasiṣṭhādīnnamaskṛtya kauśalyāñcaiva kekayīm / 32ab
sumitrāṃ prāptarājyo .atha dvijādīn so .abhyapūjayat // 32cd
vāsudevaṃ svamātmānamaśvamedhairathāyajat / 33ab
sarvadānāni sa dadau pālayāmāsa saḥ prajāḥ // 33cd
putravaddharmmakāmādīn duṣṭanigrahaṇe rataḥ / 34ab
sarvadharmmaparo lokaḥ sarvaśasyā ca medinī / 34cd
nākālamaraṇañcāsīdrāme rājyaṃ praśāsati // 34// 34ef


ityādimahāpurāṇe āgneye rāmāyaṇe yuddhakāṇḍavarṇanaṃ nāma daśamo .adhyāyaḥ /

Chapter 11

atha ekādaśo .adhyāyaḥ /

śrīrāmāvatārakathanaṃ /
nārada uvāca
rājyasthaṃ rāghavaṃ jagmuragastyādyāḥ supūjitāḥ / 1ab
dhanyastvaṃ vijayī yasmādindrajidvinipātitaḥ // 1cd
brahmātmajaḥ pulastyobhūt viśravāstasya naikaṣī / 2ab
puṣpotkaṭābhūt prathamā tatputrobhūddhaneśvaraḥ // 2cd
naikaṣyāṃ rāvaṇo jajñe viṃśadbāhurddaśānanaḥ / 3ab


1 svargamārgeṇa vaigata iti kha, cihnitapustakapāṭhaḥ /
26


tapasā brahmadattena vareṇa jitadaivataḥ // 3cd
kumbhakarṇaḥ sanidro .abhūddharmmiṣṭho .abhūdvibhīṣaṇaḥ / 4ab
svasā śūrpaṇakhā teṣāṃ rāvaṇānmeghanādakaḥ // 4cd
indraṃ jitvendrajiccābhūdrāvaṇādadhiko balī / 5ab
hatastvayā lakṣmaṇena devādeḥ kṣemamicchatā // 5cd
ityuktvā te gatā viprā agastyādyā namaskṛtāḥ / 6ab
devaprārthitarāmoktaḥ śatrughno lavaṇārddanaḥ // 6cd
abhūt pūrmmathurā kācit rāmokto bharato abadhīt / 7ab
koṭitrayañca śailūṣaputrāṇāṃ niśitaiḥ śaraiḥ // 7cd
śailūṣaṃ duṣṭagandharvaṃ sindhutīranivāsinam / 8ab
takṣañca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ // 8cd
bharatogātsaśatrughno rāghavaṃ pūjayan sthitaḥ / 9ab
rāmo duṣṭānnihatyājau śiṣṭān sampālya mānavaḥ // 9cd
putrau kuśalavau jātau vālmīkerāśrame varau / 10ab
lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt // 10cd
rājyebhiṣicya brahmāhamasmīti dhyānatatparaḥ / 11ab
daśavarṣasahasrāṇi daśavarṣaśatāni ca // 11cd
rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārccito yayau / 12ab
sapauraḥ sānujaḥ sītāputro janapadānvitaḥ // 12cd
agniruvāca /
vālmīkirnnāradācchrutvā rāmāyaṇamakārayat / 13ab
savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet // 13cd


ityādimahāpurāṇe āgneye rāmāyaṇe uttarakāṇḍavarṇanaṃ nāma ekādaśo .adhyāyaḥ /
27

Chapter 12

atha dvādaśo .adhyāyaḥ /

śrīharivaṃśavarṇanaṃ /
agniruvāca /
harivaṃśampravakṣyāmi viṣṇunābhyambujādajaḥ 1 / 1ab
brahmaṇotristataḥ somaḥ somājjātaḥ purūravāḥ // 1cd
tasmādāyurabhūttasmānnahuṣo .ato yayātikaḥ / 2ab
yaduñca turvasuntasmāddevayānī vyajāyata // 2cd
druhyañcānuñca pūruñca śarmmiṣṭhā vārṣaparvvaṇī / 3ab
yadoḥ kule yādavāśca vasudevastaduttamaḥ // 3cd
bhuvo bhārāvatārārthaṃ devakyāṃ vasudevataḥ / 4ab
hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā yoganidrayā // 4cd
viṣṇuprayuktayā nītā devakījaṭharaṃ purā / 5ab
abhūcca saptamo garbho devakyā jaṭharādbalaḥ // 5cd
saṅkrāmito .abhūdrohiṇyāṃ rauhiṇeyastato hariḥ / 6ab
kṛṣṇāṣṭamyāñca nabhasi arddharātre caturbhujaḥ // 6cd
devakyā vasudevena stuto bālo dvibāhukaḥ / 7ab
vasudevaḥ kaṃsabhayādyaśodāśayane .anayat // 7cd
yaśodābālikāṃ gṛhya devakīśayane .anayat / 8ab
kaṃso bāladhvaniṃ śrutvā tāñcikṣepa śilātale // 8cd
vāritopi sa devakyā mṛtyurgarbhoṣṭamo mama / 9ab
śrutvā .aśarīriṇīṃ vācaṃ matto garbhāstu māritāḥ // 9cd
samarpitāstu devakyā vivāhasamayeritāḥ / 10ab
sā kṣiptā bālikā kaṃsamākāśasthābravīdidam // 10cd
kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ badhiṣyati / 11ab


1 viṣṇunābhyabjādaja iti kha, cihnitapustakapāṭhaḥ /
28


sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ // 11cd
ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā / 12ab
āryā durgā vedagarbhā ambikā bhadrakālyapi // 12cd
bhadrā kṣemyā kṣemakarī naikabāhurnnamāmi tām / 13ab
trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt // 13cd
kaṃsopi pūtanādīṃścāpreṣayadbālanāśane / 14ab
yaśodāpatinandāya vasudevena cārpitau // 14cd
rakṣaṇāya ca kaṃsāderbhītenaiva hi gokule / 15ab
rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha // 15cd
sarvasya jagataḥ pālau gopālau tau babhūvatuḥ / 16ab
kṛṣṇaścolūkhale baddho dāmnā vyagrayaśodayā // 16cd
yamalārjunamadhye .agād bhagnau ca yamalārjunau / 17ab
parivṛttaśca śakaṭaḥ pādakṣepāt stanārthinā // 17cd
pūtanā stanapānena sā hatā hantumudyatā / 18ab
vṛndāvanagataḥ kṛṣṇaḥ kāliyaṃ yamunāhradāt // 18cd
jitvā niḥsārya cābdhisthañcakāra balasaṃstutaḥ / 19ab
kṣemaṃ tālavanaṃ cakre hatvā dhenukagarddabhaṃ // 19cd
ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam / 20ab
śakrotsavaṃ parityajya kārito gotrayajñakaḥ // 20cd
parvataṃ dhārayitvā ca śakrādvṛṣṭirnnivāritā / 21ab
namaskṛto mahendreṇa govindo .athārjunorpitaḥ // 21cd
indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ / 22ab
rathastho mathurāñcāgāt kaṃsoktākrūrasaṃstutaḥ // 22cd
gopībhiranuraktābhiḥ krīḍitābhirnnirīkṣitaḥ / 23ab
29

rajakaṃ cāprayacchantaṃ 1 hatvā vastrāṇi cāgrahīt // 23cd
saha rāmeṇa mālābhṛnmālākāre varandadau / 24ab
dattānulepanāṃ kubjāmṛjuṃ cakre .ahanad gajaṃ // 24cd
mattaṃ kuvalayāpīḍaṃ dvāri raṅgaṃ praviśya ca / 25ab
kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakaṃ // 25cd
cakre cāṇūramallena muṣṭikena balo .akarot / 26ab
cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare // 26cd
mathurādhipatiṃ kaṃsaṃ hatvā tatpitaraṃ hariḥ / 27ab
cakre yādavarājānamastiprāptī ca kaṃsage // 27cd
jarāsandhasya te putryau jarāsandhastadīritaḥ / 28ab
cakre sa mathurārodhaṃ yādavairyuyudhe śaraiḥ // 28cd
rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau / 29ab
jarāsandhaṃ vijityājau pauṇḍrakaṃ vāsudevakaṃ // 29cd
purīṃ ca dvārakāṃ kṛtvā nyavasad yādavairvṛtaḥ / 30ab
bhaumaṃ tu narakaṃ hatvā tenānītāśca kanyakāḥ // 30cd
devagandharvayakṣāṇāṃ tā uvāca janārddanaḥ / 31ab
ṣodaśastrīsahasrāṇi rukmiṇyādyāstathāṣṭa ca // 31cd
satyabhāmāsamāyukto garuḍe narakārdanaḥ / 32ab
maṇiśailaṃ saratnañca indraṃ jitvā harirddivi // 32cd
pārijātaṃ samānīya satyabhāmāgṛhe .akarot / 33ab
sāndīpaneśca śastrāstraṃ jñātvā tadbālakaṃ dadau // 33cd
jitvā pañcajanaṃ daityaṃ yamena ca supūjitaḥ / 34ab


1 rajakañca prajalpantamiti kha, cihnitapustakapāṭhaḥ /
30


abadhīt kālayavanaṃ mucukundena pūjitaḥ // 34cd
vasudevaṃ devakīñca bhaktaviprāṃśca sorccyat / 35ab
revatyāṃ balabhadrācca yajñāte niśaṭhonmukau // 35cd
kṛṣṇāt śāmbo jāmbavatyāmanyāsvanye .abhavan sutāḥ / 36ab
pradyumno .abhūcca rukmiṇyāṃ ṣaṣṭhe .ahni sa hṛto balāt // 36cd
śambareṇāmbudhau kṣipto matsyo jagrāha dhīvaraḥ / 37ab
taṃ matsyaṃ śambarāyādānmāyāvatyai ca śambaraḥ // 37cd
māyāvatī matsyamadhye dṛṣṭvā svaṃ patimādarāt / 38ab
papoṣa sā taṃ covāca ratiste .ahaṃ patirmama // 38cd
kāmastvaṃ śambhunānaṅgaḥ kṛtohaṃ śambareṇa ca / 39ab
hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi // 39cd
tacchrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā / 40ab
māyāvatyā yayau kṛṣṇaṃ kṛṣṇo hṛṣṭo .atha rukmiṇī // 40cd
pradyumnādaniruddhobhūduṣāpatirudāradhīḥ / 41ab
bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ // 41cd
tapasā śivaputro .abhūt māyūradhvajapātitaḥ / 42ab
yuddhaṃ prāpsyasi vāṇa tvaṃ vāṇaṃ tuṣṭaḥ śivobhyadhāt // 42cd
śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau / 43ab
tāmāha gaurī bharttā te niśi supteti darśanāt // 43cd
vaiśākhamāsadvādaśyāṃ puṃso bharttā bhaviṣyati / 44ab
gauryyuktā 1 harṣitā coṣā gṛhe suptā dadarśa taṃ // 44cd
ātmanā saṅgataṃ jñātvā tatsakhyā citralekhayā / 45ab
likhitādvai citrapaṭādaniruddhaṃ samānayat // 45cd


1 tacchrutvā iti ga, cihnitapustakapāṭhaḥ /
31


kṛṣṇapautraṃ dvārakāto duhitā vāṇamantriṇaḥ / 46ab
kumbhāṇḍasyāniruddhogādrarāma hyuṣayā saha // 46cd
vāṇadhvajasya sampātai rakṣibhiḥ sa niveditaḥ / 47ab
aniruddhasya vāṇena yuddhamāsītsadāruṇam // 47cd
śrutvā tu nāradāt kṛṣṇaḥ pradyumnabalabhadravān / 48ab
garuḍasthotha jitvāgnīn jvaraṃ māheśvarantathā // 48cd
hariśaṅkarayoryuddhaṃ babhūvātha śarāśari / 49ab
nandivināyakaskandamukhāstārkṣādibhirjitāḥ // 49cd
jṛmbhite śaṅkare naṣṭe jṛmbhaṇāstreṇa viṣṇunā / 50ab
chinnaṃ sahasraṃ bāhūnāṃ rudreṇābhayamarthitam // 50cd
viṣṇunā jīvito vāṇo dvibāhuḥ prābravīcchivam / 51ab
tvayā yadabhayaṃ dattaṃ vāṇasyāsya mayā ca tat // 51cd
āvayornnāsti bhedo vai bhedī narakamāpnuyāt / 52ab
śivādyaiḥ pūjito viṣṇuḥ soniruddha uṣādiyuk // 52cd
dvārakāntu gato reme ugrasenādiyādavaiḥ / 53ab
aniruddhātmajo vajro mārkkaṇḍeyāttu sarvavit // 53cd
balabhadraḥ pralambaghno yamunākarṣaṇo 1 .abhavat / 54ab
dvividasya kaperbhettā kauravonmādanāśanaḥ // 54cd
harī remenekamūrtto rukmiṇyādibhirīśvaraḥ / 55ab
putrānutpādayāmāsa tvasaṃkhyātān sa yādavān / 55cd
harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet // 55// 55ef


ityādimahāpurāṇe āgneye harivaṃśavarṇanaṃ nāma dvādaśo .adhyāyaḥ /


1 karṣaka iti kha, cihnitapustakapāṭhaḥ /
32


Chapter 13

atha trayodaśo .adhyāyaḥ /

kurupāṇḍavotpattyādikathanaṃ /
agniruvāca /
bhārataṃ sampravakṣyāmi kṛṣṇamāhātmyalakṣaṇam / 1ab
bhūbhāramaharadviṣṇurnnimittīkṛtya pāṇḍavān // 1cd
viṣṇunābhyabjajo brahmā brahmaputro .atriratritaḥ / 2ab
somaḥ somādbudhastasmādaila āsīt purūravāḥ // 2cd
tasmādāyustato rājā nahuṣo .ato yayātikaḥ / 3ab
tataḥ purustasya vaṃśe bharato .atha nṛpaḥ kuruḥ // 3cd
tadvaṃśe śāntanustasmādbhīṣmo gaṅgāsuto .anujau / 4ab
citrāṅgado vicitraśca satyavayāñca śāntanoḥ // 4cd
svargaṃ gate śāntanau ca bhīṣmo bhāryyāvivarjjitaḥ / 5ab
apālayat bhrātṛrājyaṃ bālaścitrāṅgado hataḥ // 5cd
citrāṅgadena dve kanye kāśirājasya cāmbikā / 6ab
ambālikā ca bhīṣmeṇa ānīte vijitāriṇā // 6cd
bhārye vicitravīryasya yakṣmaṇā sa divaṅgataḥ / 7ab
satyavatyā hyanumatādambikāyāṃ nṛpobhavat // 7cd
dhṛtarāṣṭro .ambālikāyāṃ pāṇḍuśca vyāsataḥ sutaḥ / 8ab
gāndhāryyāṃ dhṛtarāṣṭrācca duryodhanamukhaṃ śatam // 8cd
śataśṛṅgāśramapade bhāryāyogād yato mṛtiḥ / 9ab
ṛṣiśāpāttato dharmmāt kuntyāṃ pāṇḍoryudhiṣṭhiraḥ // 9cd
vātādbhīmo .arjunaḥ śakrānmādryāmaśvikumārataḥ / 10ab
nakulaḥ sahadevaśca pāṇḍurmmādrīyuto mṛtaḥ // 10cd
karṇaḥ kuntyāṃ hi kanyāyāṃ jāto duryodhāśritaḥ / 11ab
kurupāṇḍavayorvairandaivayogādbabhūva ha // 11cd
33

duryodhano jatugṛhe pāṇḍavānadahat kudhīḥ / 12ab
dagdhāgārādviniṣkrāntā mātṛṣaṣṭhāstu pāṇḍavāḥ // 12cd
tatastu ekacakrāyāṃ brāhmaṇasya niveśane / 13ab
muniveṣāḥ sthitāḥ sarve nihatya vakarākṣasam // 13cd
yayuḥ pāñcālaviṣayaṃ draupadyāste svayamvare / 14ab
samprāptā bāhuvedhena 1 draupadī pañcapāṇḍavaiḥ 2 // 14cd
arddharājyaṃ tataḥ prāptā jñātā duryodhanādibhiḥ / 15ab
gāṇḍīvañca dhanurddivyaṃ pāvakādrathamuttamam // 15cd
sārathiñcārjunaḥ saṅkhye kṛṣṇamakṣayyaśāyakān / 16ab
brahmāstrādīṃstathā droṇātsarve śastraviśāradāḥ // 16cd
kṛṣṇena so .arjuno vahniṃ khāṇḍave samatarpayat / 17ab
indravṛṣṭiṃ vārayaṃśca śaravarṣeṇa pāṇḍavaḥ // 17cd
jitā diśaḥ pāṇḍavaiśca rājyañcakre yudhiṣṭhiraḥ / 18ab
bahusvarṇaṃ 3 rājasūyaṃ na sehe taṃ suyodhanaḥ // 18cd
bhrātrā duḥśāsanenoktaḥ karṇena prāptabhūtinā / 19ab
dyūtakārye śakuninā dyūtena sa yudhiṣṭhiram // 19cd
ajayattasya rājyañca sabhāstho māyayāhasat / 20ab
jito yudhiṣṭhiro bhrātṛyuktaścāraṇyakaṃ yayau // 20cd
vane dvādaśavarṣāṇi pratijñātāni so .anayat / 21ab
aṣṭāśītisahasrāṇi bhojayan pūrvavad dvijān // 21cd
sadhaumyo draupadīṣaṣṭhastataḥ prāyādvirāṭakam / 22ab
kaṅko dvijo hyavijñāto 4 rājā bhīmotha sūpakṛt // 22cd


1 bāhubhedena iti ga, cihnitapustakapāṭhaḥ /
2 draupadīṃ pañca pāṇḍavā iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ /
3 vasupūrṇamiti kha, cihnitapustakapāṭhaḥ ratnapūrṇamiti gha, cihnitapustakapāṭhaḥ /
4 kaṅko dvijo hyabhūcchreṣṭha iti kha,cihnitapustakapāṭhaḥ /
34


bṛhannalārjuno bhāryā sairindhrī yamajau tathā / 23ab
anyanāmnā bhīmasenaḥ kīcakañcābadhīnniśi // 23cd
draupadīṃ harttukāmaṃ taṃ arjunaścājayat kurūn / 24ab
kurvato gograhādīṃśca tairjñātāḥ pāṇḍavā atha // 24cd
subhadrā kṛṣṇabhaginī arjunātsamajījanat / 25ab
abhimanyundadau tasmai virāṭaścottarāṃ sutām // 25cd
saptākṣauhiṇīśa āsīddharmmarājo raṇāya saḥ / 26ab
kṛṣṇo dūtobravīd gatvā duryodhanamamarṣaṇam // 26cd
ekādaśākṣauhiṇīśaṃ nṛpaṃ duryodhanaṃ tadā / 27ab
yudhiṣṭhirāyārddharājyaṃ dehi grāmāṃśca pañca vā // 27cd
yudhyasva vā vacaḥ śrutvā kṛṣṇamāha suyodhanaḥ / 28ab
bhūsūcyagraṃ na dāsyāmi yotsye saṅgrahaṇodyataḥ // 28cd
viśvarūpandarśayitvā adhṛṣyaṃ vidurārccitaḥ 1 / 29ab
prāgādyudhiṣṭhiraṃ prāha yodhayainaṃ suyodhanam // 29cd


ityādimahāpurāṇe āgneye ādiparvādivarṇanaṃ nāma trayodaśo .adhyāyaḥ /

Chapter 14

atha caturdaśo .adhyāyaḥ /

kurupāṇḍavasaṅgrāmavarṇanam /
agniruvāca /
yaudhiṣṭhirī dauryodhanī kurukṣetraṃ yayau camūḥ / 1ab
bhīṣmadroṇādikān dṛṣṭvā nāyudhyata gurūniti // 1cd
pārthaṃ hyuvāca bhagavānnaśocyā bhīṣmamukhyakāḥ / 2ab
śarīrāṇi vināśīni na śarīrī vinaśyati // 2cd


1 vidurānvita iti kha, cihnitapustakapāṭhaḥ /
35


ayamātmā paraṃ brahma ahaṃ brahmasmi viddhi tam / 3ab
siddhyasiddhyoḥ samo yogī rājadharmmaṃ prapālaya // 3cd
kṛṣṇoktothārjuno .ayudhyadrathastho vādyaśabdavān / 4ab
bhīṣmaḥ senāpatirabhūdādau dauryodhane bale // 4cd
pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha / 5ab
dhārttarāṣṭrāḥ pāṇḍavāṃśca jaghnuryuddhe sabhīṣmakāḥ // 5cd
dhārttarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāhave / 6ab
devāsurasamaṃ yuddhaṃ kurupāṇdavasenayoḥ // 6cd
babhūva svaḥsthadevānāṃ paśyatāṃ prītivarddhanam / 7ab
bhīṣmostraiḥ pāṇḍavaṃ sainyaṃ daśāhobhirnyapātayat // 7cd
daśame hyarjuno vāṇairbhīṣmaṃ vīraṃ vavarṣa ha / 8ab
śikhaṇḍī drupadokto .astrairvavarṣa jalado yathā // 8cd
hastyaśvarathapādātamanyonyāstranipātitam 1 / 9ab
bhīṣmaḥ svacchandamṛtyuśca yuddhamārgaṃ pradarśya ca // 9cd
vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ / 10ab
uttarāyaṇamīkṣaṃśca dhyāyan viṣṇuṃ stuvan sthitaḥ // 10cd
duryodhane tu śokārtte droṇaḥ senāpatistvabhūt / 11ab
pāṇdave harṣite sainye dhṛṣṭadyumnaścamūpatiḥ // 11cd
tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam / 12ab
virāṭadrupadādyāśca nimagnā droṇasāgare // 12cd
dauryodhanī mahāsenā hastyaśvarathapattinī / 13ab
dhṛṣṭadyumnādhipatitā droṇaḥ kāla ivābabhau // 13cd
hatośvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat / 14ab
dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale // 14cd


1 anyonyāstranipī.ṛitamiti kha, gha, cihnitapustakadvayapāṭhaḥ /
36


pañcamehani durddharṣaḥ sarvakṣatraṃ pramathya ca / 15ab
duryodhane tu śokārtte karṇaḥ senāpatistvabhūt // 15cd
arjunaḥ pāṇḍavānāñca tayoryuddhaṃ babhūva ha / 16ab
śastrāśastri mahāraudraṃ devāsuraraṇopamam // 16cd
karṇārjunākhye saṅgrāme karṇorīnabadhīccharaiḥ / 17ab
dvitīyehani karṇastu arjunena nipātitaḥ // 17cd
śalyo dinārddhaṃ yuyudhe hyabadhīttaṃ yudhiṣṭhiraḥ / 18ab
yuyudhe bhīmasenena hatasainyaḥ suyodhanaḥ // 18cd
bahūn hatvā narādīṃśca bhīmasenamathābravīt / 19ab
gadayā praharantaṃ tu bhīmastantu vyapātayat // 19cd
gadayānyānujāṃstasya tasminnaṣṭādeśehani / 20ab
rātrau suṣuptañca balaṃ pāṇḍavānāṃ nyapātayat // 20cd
akṣauhiṇīpramāṇantu aśvatthāmā mahābalaḥ / 21ab
draupadeyān sapāñcālān dhṛṣṭadyumnañca so .abadhīt // 21cd
putrahīnāṃ draupadīṃ tāṃ rudantīmarjunastataḥ / 22ab
śiromaṇiṃ tu jagrāha aiṣikāstreṇa tasya ca // 22cd
aśvatthāmāstranirddagdhaṃ jīvayāmāsa vai hariḥ / 23ab
uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ // 23cd
kṛtavarmmā kṛpo drauṇistrayo muktāstato raṇāt / 24ab
pāṇḍavāḥ sātyakiḥ kṛṣṇaḥ sapta muktā na cāpare // 24cd
striyaścārttāḥ samāśvāsya bhīmādyaiḥ sa yudhiṣṭhiraḥ / 25ab
saṃskṛtya prahatān vīrān dattodakadhanādikaḥ // 25cd
bhīṣmācchāntanavācchrutvā dharmmān sarvāṃśca śāntidām / 26ab
rājadharmmānmokṣadharmmāndānadharmmān nṛpo .abhavat // 26cd
aśvamedhe dadau dānaṃ brāhmaṇebhyorimarddanaḥ / 27ab
37

śrutvārjunānmauṣaleyaṃ 1 yādavānāñca saṅkṣayam / 27cd
rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān 2 // 27// 27ef


ityādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma caturdaśo .adhyāyaḥ /

Chapter 15

atha pañcadaśo .adhyāyaḥ /

pāṇḍavacaritavarṇanam /
agniruvāca /
yudhiṣṭhire tu rājyasthe āśramādāśramāntaram / 1ab
dhṛtarāṣṭro vanamagād gāndhārī ca pṛthā dvija // 1cd
vidurastvagninā dagdho vanajena divaṅgataḥ / 2ab
evaṃ viṣṇurbhuvo bhāramaharaddānavādikam // 2cd
dharmmāyādharmanāśāya nimittīkṛtya pāṇḍavān / 3ab
sa vipraśāpavyājena muṣalenāharat kulam // 3cd
yādavānāṃ bhārakaraṃ vajraṃ rājyebhyaṣecayat / 4ab
devādeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ // 4cd
indraloke brahmaloke pūjyate svargavāsibhiḥ / 5ab
balabhadronantamūrttiḥ pātālasvargamīyivān // 5cd
avināśī harirdevo dhyānibhirddhyeya eva saḥ / 6ab
vinā taṃ dvārakāsthānaṃ plāvayāmāsa sāgaraḥ // 6cd
saṃskṛtya yādavān pārtho dattodakadhanādikaḥ / 7ab
striyoṣṭāvakraśāpena bhāryyā viṣṇośca yāḥ sthitāḥ // 7cd
punastacchāpato nītā gopālairlaguḍāyudhaiḥ / 8ab
arjunaṃ hi tiraskṛtya pārthaḥ śokañcakāra ha // 8cd
vyāsenāśvāsito mene balaṃ me kṛṣṇasannidhau / 9ab


1 mauṣaleneti kha, cihnitapustakapāṭhaḥ /
2 svargamāpnuyāditi kha, ga, cihnitapustakadvayapāṭhaḥ /
38


hastināpuramāgatya pārthaḥ sarvaṃ nyavedayat // 9cd
yudhiṣṭhirāya sa bhrātre pālakāya nṛṇāntadā / 10ab
taddhanustāni cāstrāṇi sa rathaste ca vājinaḥ // 10cd
vinā kṛṣṇena tannaṣṭaṃ dānañcāśrotriye yathā / 11ab
tacchrutvā dharmmarājastu rājye sthāpya parīkṣitam // 11cd
prasthānaṃ prasthito dhīmān draupadyā bhrātṛbhiḥ saha / 12ab
saṃsārānityatāṃ jñātvā japannaṣṭaśataṃ hareḥ // 12cd
mahāpathe tu patitā draupadī sahadevakaḥ / 13ab
nakulaḥ phālguno bhīmo rājā śokaparāyaṇaḥ // 13cd
indrānītarathārūḍhaḥ sānujaḥ svargamāptavān / 14ab
dṛṣṭvā duryodhanādīṃśca vāsudevaṃ ca harṣitaḥ // 14cd
etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet // 14// 14ef


ityādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma pañcadaśo .adhyāyaḥ /

Chapter 16

atha ṣo.ṛaśo .adhyāyaḥ /

buddhādyavatārakathanam /
agniruvāca /
vakṣye buddhāvatārañca paṭhataḥ śṛṇvatorthadam / 1ab
purā devāsure yuddhe daityairddevāḥ parājitāḥ // 1cd
rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram / 2ab
māyamohasvaruposau śuddhodanasuto .abhavat // 2cd
mohayāmāsa daityāṃstāṃstyājitā vedadharmakam / 3ab
te ca bauddhā babhūvurhi tebhyonye vedavarjitāḥ // 3cd
ārhataḥ so .abhavat paścādārhatānakarot parān / 4ab
evaṃ pāṣaṇḍino jātā vedadharmmādivarjitāḥ // 4cd
39

narakārhaṃ karma cakrurgrahīṣyantyadhamādapi / 5ab
sarve kaliyugānte tu bhaviṣyanti ca saṅkarāḥ // 5cd
dasyavaḥ śīlahīnāśca vedo vājasaneyakaḥ / 6ab
daśa pañca ca śākhā vai pramāṇena bhaviṣyati // 6cd
dharmmakañcukasaṃvītā adharmarucayastathā / 7ab
mānuṣān bhakṣayiṣyanti mlecchāḥ pārthivarūpiṇaḥ // 7cd
kalkī viṣṇuyaśaḥputro yājñavalkyapurohitaḥ / 8ab
utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ // 8cd
sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām / 9ab
āśrameṣu ca sarveṣu prajāḥ saddharmavartmani // 9cd
kalkirūpaṃ parityajya hariḥ svargaṃ gamiṣyati / 10ab
tataḥ kṛtayugannāma purāvat sambhaviṣyati // 10cd
varṇāśramāśca dharmeṣu sveṣu sthāsyanti sattama / 11ab
evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca // 11cd
avatārā asaṅkhyātā atītānāgatādayaḥ / 12ab
viṣṇorddaśāvatārākhyān yaḥ paṭhet śṛṇuyānnaraḥ // 12cd
sovāptakāmo vimalaḥ sakulaḥ svargamāpnuyāt / 13ab
dharmmādharmmavyavasthānamevaṃ vai kurute hariḥ / 13cd
avatīrṇañca sa gataḥ sargādeḥ kāraṇaṃ hariḥ // 13// 13ef


ityādimahāpurāṇe āgneye buddhakalkyavatāravarṇanaṃ nāma ṣoḍaśo .adhyāyaḥ /

Chapter 17

atha saptadaśo .adhyāyaḥ /

sṛṣṭiviṣayakavarnanam /
agniruvācca /
jagatsargādikāṃ krīḍāṃ viṣṇorvakṣyedhunā śṛṇu / 1ab
sargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇoguṇaḥ // 1cd
40

brahmāvyaktaṃ sadāgre .abhūt na khaṃ rātridinādikaṃ / 2ab
prakṛtiṃ puruṣaṃ viṣṇuḥ 1 praviśyākṣobhayattataḥ // 2cd
sargakāle mahattattvamahaṅkārastato .abhavat / 3ab
vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ // 3cd
ahaṅkārācchabdamātramākāśamabhavattataḥ / 4ab
sparśamātro .anilastasmādrūpamātro .analastataḥ // 4cd
rasamātrā āpa ito gandhamātrā mahī smṛtā 2 / 5ab
ahaṅkārāttāmasāttu taijasānīndriyāṇi ca // 5cd
vaikārikā daśa devā mana ekādaśendriyam / 6ab
tataḥ svayambhūrbhagavān 3 sisṛkṣurvividhāḥ prajāḥ // 6cd
apa eva sasarjādau tāsu vīryamavāsṛjat 4 / 7ab
āpo nārā iti proktā āpo vai narasūnavaḥ // 7cd
ayanantasya tāḥ pūrvantena nārāyaṇaḥ smṛtaḥ / 8ab
hiraṇyavarṇamabhavat 5 tadaṇḍamudakeśayam // 8cd
tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam / 9ab
hiraṇyagarbho 6 bhagavānuṣitvā parivatsaram // 9cd
tadaṇḍamakarot dvaidhandivaṃ bhuvamathāpi ca / 10ab
tayoḥ śakalayormmadhye ākāśamasṛjat prabhuḥ // 10cd
apsu pāriplavāṃ pṛthvīṃ diśaśca daśadhā dadhe / 11ab
tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim // 11cd


1 viṣṇumiti kha, cihnitapustakapāṭhaḥ /
2 gandhamātrā dharitryabhūditi kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
3 tataḥ svayambhūrbhagavānityārabhya sraṣṭumicchan prajāpatirityantapāṭhastu mahābhāratīyaharivaṃśaparvvaṇa uddhṛta iti adhyavasīyate ubhayatra krameṇa pāṭhasāmyāt /
4 tāsu bījamathāsṛjaditi kha, cihnitapustakapāṭhaḥ /
5 hiraṇyagarbhamabhavaditi kha, cihnitapustakapāṭhaḥ /
6 hiraṇyavarṇa iti ga, cihnitgapustakapāṭhaḥ /
41


sasarja sṛṣṭintadrūpāṃ sraṣṭumicchan prajāpatiḥ / 12ab
vidyutośanimeghāṃśca rohitendradhanūṃṣi ca // 12cd
vayāṃsi ca sasarjādau parjanyañcātha vaktrataḥ / 13ab
ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye // 13cd
sādhyāstairayajandevān bhūtamuccāvacaṃ bhujāt 1 / 14ab
sanatkumāraṃ rudrañca sasarjja krodhasambhavam // 14cd
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum / 15ab
vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ 2 // 15cd
saptaite janayanti sma prajā rudrāśca sattama / 16ab
dvidhā kṛtvātmano dehamarddhena puruṣo .abhavat // 16cd
arddhena nārī tasyāṃ sa brahmā vai cāsṛjat prajāḥ // 16// 16ef


ityādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma saptadaśo .adhyāyaḥ /

Chapter 18

atha aṣṭādaśo .adhyāyaḥ /

svāyambhuvavaṃśavarṇanam /
agniruvāca /
priyavratottānapādau manoḥ svāyambhuvāt sutau / 1ab
ajījanatsa tāṃ kanyāṃ śatarūpāṃ taponvitām 3 // 1cd


1 bhūtamuccāvacaṃ hyajāditi kha, gha, cihnitapustakadvayapāṭhaḥ sādhyāṃstairayajan devān bhūtamuccāvacaṃ prajā iti ṅa, cihnitapustakapāṭhaḥ /
2 niścitamiti kha,cihnitapustakapāṭhaḥ /
3 ajījanat sutāṃ kanyāṃ sadrūpāñca taponvitāmiti ga, cihnitapustakapāṭhaḥ / ajījanat sutāṃ kanyāṃ śatarūpāṃ taponvitāmiti ṅa,cihnitapustakapāṭhaḥ /
42


kāmyāṃ 1 karddamabhāryātaḥ samrāṭ kukṣirvirāṭ prabhuḥ / 2ab
surucyāmuttamo jajñe putra uttānapādataḥ // 2cd
sunītyāntu dhruvaḥ putrastapastepe sa kīrtaye / 3ab
dhruvo varṣasahasrāṇi trīṇi divyāni he mune // 3cd
tasmai prīto hariḥ prādānmunyagre sthānakaṃ sthiram 2 / 4ab
ślokaṃ papāṭha hyuśanā vṛddhiṃ dṛṣṭvā sa tasya ca // 4cd
aho .asya tapaso vīryamaho śrutamahodbhutam / 5ab
yamadya 3 purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // 5cd
tasmāt śiṣṭiñca 4 bhavyañca dhruvācchambhurvyajāyata / 6ab
śiṣṭerādhatta 5 succhāyā pañca putrānakalmaṣān // 6cd
ripuṃ ripujayaṃ ripraṃ vṛkalaṃ vṛkatejasam / 7ab
riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam // 7cd
ajījanat puṣkariṇyāṃ vīriṇyāṃ cākṣuṣo manum / 8ab
manorajāyanta daśa naḍvalāyāṃ sutottamāḥ // 8cd
ūruḥ 6 puruḥ śatadyumnastapasvī satyavākkaviḥ / 9ab
agniṣṭuratirātraśca sudyumnaścābhimanyukaḥ // 9cd
ūrorajanayat putrān ṣaḍagneyī mahāprabhān / 10ab
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṅgayam // 10cd
aṅgāt sunīthāpatyaṃ vai veṇamekaṃ vyajāyata / 11ab


1 kāmyā iti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
2 sthānamuttamamiti ṅa, cihnitapustakapāṭhaḥ /
3 yadatra iti ṅa, cihnitapustakapāṭhaḥ /
4 tasmāt śliṣṭiñca iti ga, gha, cihnitapustakadvayapāṭhaḥ /
5 śliṣṭerādhatta iti kha, gha, cihnitapustakadvayapāṭhaḥ /
6 urūriti kha,ga, ṅa, cihnitapustakatrayapāṭhaḥ /
43


arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ // 11cd
prajārthamṛṣayothāsya mamanthurddakṣiṇaṃ karam / 12ab
veṇasya mathite pāṇau sambabhūva pṛthurnnṛpaḥ // 12cd
taṃ dṛṣṭvā munayaḥ prāhureṣa vai muditāḥ prajāḥ / 13ab
kariṣyati mahātejā yaśaśca prāpsyate mahat // 13cd
sa dhanvī kavacī jātastejasā nirddahanniva / 14ab
pṛthurvaiṇyaḥ prajāḥ sarvā rarakṣa kṣetrapūrvajaḥ // 14cd
rājasūyābhiṣiktānāmādyaḥ 1 sa pṛthivīpatiḥ / 15ab
tasmāccaiva samutpannau nipuṇau sūtamāgadhau // 15cd
tatstotrañcakraturvvīrau rājābhūjjanarañjanāt / 16ab
dugdhā gaustena śasyārthaṃ prajānāṃ jīvanāya ca // 16cd
saha devairmunigaṇairgandharvaiḥ sāpsarogaṇaiḥ / 17ab
pitṛbhirddānavaiḥ sarpairvīrudbhiḥ parvatairjanaiḥ // 17cd
teṣu teṣu ca pātreṣu duhyamānā vasundharā / 18ab
prādādyathepsitaṃ kṣīrantena prāṇānadhārayat // 18cd
pṛthoḥ putrau tu dharmmajñau jajñāte .antardvipālinau / 19ab
śikhaṇḍinī havirddhānamantarddhānāt vyajāyata // 19cd
havirddhānāt ṣaḍāgneyī dhīṣaṇājanayat sutān / 20ab
prācīnavarhiṣaṃ śukraṃ 2 gayaṃ kṛṣṇaṃ vrajājinau // 20cd
prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ / 21ab
prācīnavarhirbhagavān mahānāsītprajāpatiḥ // 21cd
savarṇā .adhatta 3 sāmudrī daśa prācīnavarhiṣaḥ / 22ab


1 rājasūyābhivyaktānāmādya iti kha,cihnitapustakapāṭhaḥ /
2 śubhramiti ga,cihnitapustakapāṭhaḥ /
3 suvarṇādhatta iti ga, cihnitapustakapāṭhaḥ /
44


sarve pracetaso nāma dhanurvedasya pāragāḥ // 22cd
apṛthagdharmmacaraṇāste tapyanta mahattapaḥ / 23ab
daśavarṣasahasrāṇi samudrasalileśayāḥ // 23cd
prajāpatitvaṃ samprāpya tuṣṭā viṣṇośca nirgatāḥ / 24ab
bhūḥ khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃśca te // 24cd
mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam / 25ab
upagamyābravīdetān rājā somaḥ prajāpatīn // 25cd
kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām / 26ab
tapasvino muneḥ kaṇḍoḥ 2 pramlocāyāṃ mamaiva ca // 26cd
bhaviṣyaṃ jānatā sṛṣṭā bhāryā vo .astu kulaṅkarī / 27ab
asyāmutpatsyate dakṣaḥ prajāḥ saṃvarddhayiṣyati // 27cd
pracetasastāṃ jagṛhurddakṣosyāñca tato .abhavat / 28ab
acarāṃśca carāṃścaiva dvipadotha catuṣpadaḥ // 28cd
sa sṛṣṭvā manasā 2 dakṣaḥ paścādasṛjata striyaḥ / 29ab
dadau sa daśa dharmmāya kaśyapāya trayodaśa // 29cd
saptāviṃśati somāya catastro .ariṣṭanemine / 30ab
dve caiva bahuputrāya dve caivāṅgirase adāt 3 // 30cd
tāsu devāśca nāgādyā maithunānmanasā purā / 31ab
dharmmasargampravakṣyāmi daśapatnīṣu dharmataḥ // 31cd
viśvedevāstu viśvāyāḥ sādhyān sādhyā vyajāyata / 32ab
maruttvayā maruttvanto vasostu vasavo .abhavan // 32cd
bhānostu bhānavaḥ putrā muhūrttāstu muhūrttajāḥ / 33ab


1 kaṇṭhoriti ga, cihnitapustakapāṭhaḥ karṇoriti ṅa,cihnitapustakapāṭhaḥ /
2 sa dṛṣṭvā manasā iti kha, ga, cihnitapustakapāṭhaḥ /
3 dve caiva bhāṇḍave tata iti ga, cihnitapustakapāṭhaḥ /
45


sambāyā 1 dharmato ghoṣo nāgavīthī 2 ca yāmijā // 33cd
pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata / 34ab
saṅkalpāyāstu saṅkalpā indornnakṣatrataḥ sutāḥ // 34cd
āpo dhruvañca somañca dharaścaivānilonalaḥ 3 / 35ab
pratyūṣaśca prabhāvaśca vasavoṣṭau ca nāmataḥ // 35cd
āpasya putro vaitaṇḍyaḥ śramaḥ śānto munistathā / 36ab
dhruvasya kālo lokānto varccāḥ somasya vai sutaḥ // 36cd
dharasya putro draviṇo 4 hutahavyavahastathā / 37ab
manoharāyāḥ śiśiraḥ prāṇotha ramaṇastathā 5 // 37cd
purojavonilasyāsīdavijñāto .analasya ca / 38ab
agniputraḥ kumāraśca śarastambe vyajāyata // 38cd
tasya śākho viśākhaśca naigameyaśca pṛṣṭajaḥ / 39ab
kṛttikātaḥ kārttikeyo yatiḥ sanatkumārakaḥ 6 // 39cd
pratyūṣāddevalo jajñe viśvakarmmā prabhāvataḥ / 40ab
karttā śilpasahasrāṇāṃ tridaśānāñca varddhakiḥ // 40cd
manuṣyāścopajīvanti śilpaṃ vai bhūṣaṇādikaṃ / 41ab
surabhī 7 kaśyapādrudrānekādaśa vijajñuṣī // 41cd
mahādevaprasādena tapasā bhāvitā satī / 42ab


1 lambāyā iti ga,cihnitapustakapāṭhaḥ /
2 nagavīthī iti kha, cihnitapustakapāṭhaḥ /
3 dharmmaścaivānilonala iti kha, ga, cihnitapustakapāṭhaḥ /
4 dhariṣa iti ga, cihnitapustakapāṭhaḥ /
5 maraṇastatheti ga, cihnitapustakapāṭhaḥ /
6 jātaḥ sanatkumārata iti ga, cihnitapustakapāṭhaḥ /
7 yuvatī iti ga, cihnitapustakapāṭhaḥ /
46


ajaikapādahirbraghnastvaṣṭā rudrāśca sattama 1 // 42cd
tvaṣṭuścaivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ / 43ab
haraśca bahurūpaśca tryambakaścāparājitaḥ // 43cd
vṛṣākapiśca śambhuśca kaparddī raivatastathā / 44ab
mṛgavyādhasśca sarpaśca kapālī daśa caikakaḥ / 44cd
rudrāṇāṃ ca śataṃ lakṣaṃ yairvyāptaṃ sacarācaraṃ // 44// 44ef


ityādimāhāpurāṇe āgneye jagatsargavarṇanaṃ nāma aṣṭādaśo .adhyāyaḥ /

Chapter 19

athonaviṃśatitamo .adhyāyaḥ /

kaśyapavaṃśavarṇanam /
agniruvāca /
kaśyapasya vade sargamadityādiṣu he mune / 1ab
cākṣuṣe tuṣitā devāste .adityāṃ kaśyapātpunaḥ // 1cd
āsan viṣṇuśca śakraśca tvaṣṭā dhātā tathāryyamā / 2ab
pūṣā vivasvān savitā mitrotha varuṇo bhagaḥ // 2cd
aṃśuśca dvādaśādityā āsan vaivasvatentare / 3ab
ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa // 3cd
bahuputrastha viduṣaścatasro vidyutaḥ sutāḥ 2 / 4ab
pratyaṅgirasajāḥ śreṣṭhāḥ kṛśāśvasya surāyudhāḥ // 4cd
udayāstamane sūrye tadvadete yuge yuge / 5ab
hiraṇyakaśipurddityāṃ hiraṇyākṣaśca kaśyapāt // 5cd


1 saptama iti kha, ṅa, cihnitapustakapāṭhaḥ /
2 smṛtā iti ga, cihnitapustakapāṭhaḥ /
47


siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ / 6ab
rāhuprabhṛtayastasyāṃ saiṃhikeyā iti śrutāḥ // 6cd
hiraṇyakaśipoḥ putrāścatvāraḥ prathitaujasaḥ / 7ab
anuhrādaśca hlādaśca prahrādaścātivaiṣṇavaḥ // 7cd
saṃhrādaśca caturthobhūt hrādaputro hradastathā / 8ab
hradasya putra āyuṣmān 1 śibirvāskala eva ca // 8cd
virovanastu prāhrādirbalirjajñe virocanāt / 9ab
baleḥ putraśataṃ tvāsīdvāṇaśreṣṭhaṃ 2 mahāmune // 9cd
purākalpe hi vāṇena prasādyomāpatiṃ varaḥ 3 / 10ab
pārśvato vihariṣyāmītyevaṃ prāptaśca īśvarāt 4 // 10cd
hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti 5 / 11ab
dvimūrddhā śaṅkurāryaśca 6 śatamāsan danoḥ sutāḥ // 11cd
svarbhānostu prabhā kanyā pulomnastu śacī smṛtā / 12ab
upadānavī hayaśirā śarmmiṣṭhā vārṣaparvaṇī // 12cd
pulomā kālakā caiva vaiśvānarasute ubhe / 13ab
kaśyapasya tu bhāryye dve tayoḥ putrāśca koṭayaḥ // 13cd
prahrādasya catuṣkoṭyo nivātakavacāḥ kule / 14ab
tāmrāyāḥ ṣaṭ sutāḥ syuśca kākī śvenī ca bhāsyapi // 14cd
gṛdhrikā śuci sugrīvā 7 tābhyaḥ kākādayo .abhavan / 15ab


1 saṃhrādaputra āyuṣmāniti kha, ga, cihnitapustakadvayapāṭhaḥ /
2 vāṇajyeṣṭhamiti kha, ga, cihnitapustakadvayapāṭhaḥ /
3 prabhumiti kha, cihnitapustakadvayapāṭhaḥ /
4 ityevaṃ prāptamīśvarāditi kha, cihnitapustakapāṭhaḥ /
5 jharjharaḥ śakunistvitīti kha, cihnitapustakapāṭhaḥ śaknistvatheti ṅa, cihnitapustakapāṭhaḥ /
6 dvimūrddhā śambarādyāśca iti kha, cihnitapustakapāṭhaḥ /
7 gṛdhrikā ca śucigrīvo iti kha, cihnitapustakapāṭhaḥ gṛdhrikāśucisugrīvo iti ga, cihnitapustakapāṭhaḥ /
48


aśvāścoṣṭrāśca tāmrāyā aruṇo garuḍastathā // 15cd
vinatāyāḥ sahasrantu sarpāśca surasābhavāḥ / 16ab
kādraveyāḥ sahasrantu śeṣavāsukitakṣakāḥ // 16cd
daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ 1 pakṣiṇo jale / 17ab
surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ // 17cd
khasāyāṃ yakṣarakṣāṃsi muneraśvarasobhavan / 18ab
ariṣṭāyāntu gandharvāḥ kaśyapāddhi sthirañcaraṃ 2 // 18cd
eṣāṃ putrādayo .asaṅkhyā devairvai dānavā jitāḥ 3 / 19ab
ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapaṃ // 19cd
putramindrapraharttāramicchatī prāpa kaśyapāt / 20ab
pādāprakṣālanāt suptā tasyā garbhaṃ jaghāna ha // 20cd
chidramanviṣya cendrastu te devā maruto .abhavan / 21ab
śakrasyaikonapañcāśatsahāyā dīptatejasaḥ // 21cd
etat sarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ / 22ab
dadau krameṇa rājyāni anyeṣāmadhipo hariḥ // 22cd
dvijauṣadhīnāṃ candraśca apāntu varuṇo nṛpaḥ / 23ab
rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇurīśvaraḥ // 23cd
vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ / 24ab
prajāpatīnāṃ dakṣotha prahlādo dānavādhipaḥ // 24cd
pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ 4 prabhuḥ / 25ab
himavāṃścaiva śailānāṃ nadīnāṃ sāgaraḥ prabhuḥ // 25cd


1 dharaṇyā iti kha, cihnitapustakapāṭhaḥ /
2 kaśyapādi parasparamiti kha, cihnitapustakapāṭhaḥ /
3 devairdaityāḥ parājitā iti kha, cihnitapustakapāṭhaḥ /
4 bhūtānāñca hara iti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
49


gandharvāṇāṃ citraratho nāgānāmatha vāsukiḥ / 26ab
sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha // 26cd
airāvato gajendrāṇāṃ govṛṣotha gavāmapi / 27ab
mṛgaṇāmatha śārddūlaḥ plakṣo vanaspatīśvaraḥ // 27cd
uccaiḥśravāstathāśvānāṃ sudhanvā pūrvapālakaḥ / 28ab
dakṣiṇasyāṃ śaṅkhapadaḥ ketumān pālako jale / 28cd
hiraṇyaromakaḥ saumye pratisargoyamīritaḥ // 28// 28ef


ityādimāhāpurāṇe āgneye pratisargavarṇanaṃ nāma ūnaviṃśatitamo .adhyāyaḥ /

Chapter 20

atha viṃśatitamo .adhyāyaḥ /

sargaviṣayakavarṇanaṃ /
agniruvāca /
prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ / 1ab
tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ // 1cd
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ / 2ab
ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ // 2cd
mukhyaḥ sargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ / 3ab
tiryyaksrotāstu yaḥ proktaḥstairyyagyonyastataḥ smṛtaḥ // 3cd
tathorddhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ / 4ab
tatorvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // 4cd
aṣṭamonugrahaḥ sargaḥ sātvikastāmasaśca yaḥ / 5ab
pañcaite vaikṛtāḥ sargāḥ prākṛtāśca trayaḥ smṛtāḥ // 5cd
prākṛto vaikṛtaścaiva kaumāro navamastathā / 6ab
50

brahmato nava sargāstu jagato mūlahetavaḥ // 6cd
khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire / 7ab
nityo naimittakaḥ sargastridhā prakathito janaiḥ // 7cd
prākṛtā dainandinī syādantarapralayādanu / 8ab
jāyate yatrānudinaṃ mityasargo hi sammataḥ // 8cd
devau dhātāvidhātārau bhṛgoḥ khyātirasūyata / 9ab
śriyañca patnī viṣṇoryā stutā śakreṇa vṛddhaye // 9cd
dhāturvidhāturdvau putrau kramāt prāṇo mṛkaṇḍukaḥ / 10ab
mārkaṇḍeyo mṛkaṇḍośca jajñe vedaśirāstataḥ // 10cd
paurṇamāsaśca sambhūtyāṃ marīcerabhavat sutaḥ / 11ab
smṛtyāmaṅgirasaḥ putrāḥ sinīvālī kuhūstathā // 11cd
rākāścānumatiścātreranasūyāpyajījanat / 12ab
somaṃ durvāsasaṃ putraṃ dattātreyañca yoginam // 12cd
prītyāṃ pulastyabhāryāyāṃ dattolistatsutobhavat / 13ab
kṣamāyāṃ 1 pulahājjātāḥ sahiṣṇuḥ karmapādikāḥ // 13cd
sannatyāñca kratorāsan bālikhilyā mahaujasaḥ / 14ab
aṅguṣṭhaparvamātrāste ye hi ṣaṣṭisahasriṇaḥ // 14cd
urjjāyāñca vaśiṣṭhācca rājā gātrordhvabāhukaḥ 2 / 15ab
savanaścālaghuḥ śukraḥ 3 sutapāḥ sapta carṣayaḥ // 15cd
pāvakaḥ pavamānobhūcchuciḥ svāhāgnijobhavat / 16ab


1 kumāryyāmiti kha, cihnitapustakapāṭhaḥ /
2 rajogotrorddhvabāhuka iti kha, cihnitapustakapāṭhaḥ rājā śātrorddhvabālaka iti ga, cihnitapustakapāṭhaḥ, rajogotrorddhvavāhaka iti ṅa, cihnitapustakapāṭhaḥ /
3 sabalaścānaghaḥ śukra iti gha, cihnitapustakapāṭhaḥ /
51


agnisvāttā varhiṣado .anagnayaḥ sāgnayo hyajāt 1 // 16cd
pitṛbhyaśca svadhāyāñca menā vaidhāriṇī sute 2 / 17ab
hiṃsābhāryā tvadharmmasya tayorjajñe tathānṛtam // 17cd
kanyā ca nikṛtistābhyāṃ bhayannarakemeva ca / 18ab
māyā ca vedanā caiva mithunantvidametayoḥ // 18cd
tayorjajñetha vai māyāṃ mṛtyuṃ bhūtāpahāriṇam / 19ab
vedanā ca sutaṃ cāpi duḥkhaṃ jajñetha rauravāt // 19cd
mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire / 20ab
brahmaṇaśca rudan jāto rodanādrudranāmakaḥ // 20cd
bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija / 21ab
bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ // 21cd
dakṣakopācca tadbhāryā dehantatyāja sā satī / 22ab
himavadduhitā bhūtvā patnī śambhorabhūt punaḥ // 22cd
ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ / 23ab
svāyambhuvādyāstāḥ kṛtvā viṣṇvāderbhuktimuktidāḥ // 23cd


ityādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma viṃśatitamo .adhyāyaḥ /

Chapter 21

atha ekaviṃśo .adhyāyaḥ /

sāmānyapūjākathanaṃ /
nārada uvāca /
sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃśca sarvadān / 1ab
samastaparivārāya acyutāya namo yajet // 1cd


1 sāgnayo hyagāditi kha, cihnitapustakapāṭhaḥ, agnipālā varhiṣado hyājyapāḥ sāgnayo hyajāditi gha, cihnitapustakapāṭhaḥ /
2 vaisāraṇī sute iti kha, cihnitapustakapāṭhaḥ /
52


dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā / 2ab
dvāraśriyaṃ vastunavaṃ śaktiṃ kūrmmamanantakam // 2cd
pṛthivīṃ dharmmakaṃ jñānaṃ vairāgyaiśvaryameva ca / 3ab
adharmādīn kandanālapadmakeśarakarṇikāḥ // 3cd
ṛgvedādyaṃ kṛtādyañca satvādyarkkādimaṇḍalam / 4ab
vimalotkarṣiṇī jñānā kriyā yogā ca tā yajet // 4cd
prahvīṃ satyāṃ tatheśānānugrahāsanamūrttikām 1 / 5ab
durgāṃ giraṅgaṇaṃ 2 kṣetraṃ vāsudevādikaṃ yajet // 5cd
hṛdayañca śiraḥ śūlaṃ varmanetramathāstrakam / 6ab
śaṅkhaṃ cakraṃ gadāṃ padmaṃ śrīvatsaṃ kaustubhaṃ yajet // 6cd
vanamālāṃ śriyaṃ puṣṭiṃ garuḍaṃ gurumarcayet / 7ab
indramagniṃ yamaṃ rakṣo jalaṃ vāyuṃ dhaneśvaram // 7cd
īśānantamajaṃ cāstraṃ vāhanaṃ kumudādikam / 8ab
viṣvaksenaṃ maṇḍalādau siddhiḥ pūjādinā bhavet // 8cd
śivapūjātha sāmānyā pūrvaṃ nandinamarccayet / 9ab
mahākālaṃ yajedgaṅgāṃ 3 yamunāñca gaṇādikam // 9cd
giraṃ śriyaṃ 4 guruṃ vāstuṃ śaktyādīn dharmakādikam 5 / 10ab
vāmā jyeṣṭhā tathā raudrī kālī kalavikāriṇī // 10cd
balavikariṇī cāpi balapramathinī kramāt / 11ab


1 prahvī sandhyā tatheśānānugrahāsanamūrttikā iti ga, cihnitapustakapāṭhaḥ /
2 durgāṃ giriṃ gaṇamiti kha, cihnitapustakapāṭhaḥ durgāṃ śivaṃ gaṇamiti gha, cihnitapustakapāṭhaḥ /
3 yajet durgāṃ iti kha, gha, cihnitapustakapāṭhaḥ /
4 giriṃ śriyamiti kha, cihnitapustakapāṭhaḥ śivaṃ śriyamiti gha, cihnitapustakapāṭhaḥ /
5 gaurīṃ śriyaṃ guruṃ cāstraṃ śaktyādiṃ dharmmakādikamiti ṅa, cihnitapustakapāṭhaḥ /
53


sarvabhūtadamanī ca madanonmādinī śivāsanaṃ // 11cd
hāṃ huṃ hāṃ śivamūrttaye sāṅgavaktraṃ śivaṃ yajet / 12ab
hauṃ śivāya hāmityādi hāmīśānādivaktrakaṃ // 12cd
hrīṃ gaurīṃ gaṃ gaṇaḥ śakramukhāścaṇḍīhṛdādikāḥ / 13ab
kramātsūryyārccane mantrā daṇḍī pūjyaśca piṅgalaḥ // 13cd
uccaiḥśravāścāruṇaśca prabhūtaṃ vimalaṃ yajet / 14ab
sārādhyoparamasukhaṃ 1 skandādyaṃ madhyato yajet // 14cd
dīptā sūkṣmā jayā bhadrā vibhūtirvimalā tathā / 15ab
amoghā vidyutā caiva pūjyātha sarvatomukhī // 15cd
arkkāsanaṃ hi haṃ khaṃ kha solkāyeti ca mūrtikām / 16ab
hrāṃ hrīṃ sa sūryyāya nama āṃ namo hṛdayāya ca // 16cd
arkkāya śirase tadvadagnīśāsuravāyugān 2 / 17ab
bhūrbhuvaḥ svare jvālini śikhā huṃ kavacaṃ smṛtaṃ // 17cd
bhāṃ netraṃ vastathārkkāstraṃ rājñī śaktiśca niṣkubhā 3 / 18ab
somo .aṅgārakotha budho jīvaḥ śukraḥ śaniḥ kramāt // 18cd
rāhuḥ ketustejaścaṇḍaḥ saṅkṣepādatha pūjanaṃ / 19ab
āsanaṃ mūrttaye mūlaṃ hṛdādyaṃ paricārakaḥ // 19cd
viṣṇvāsanaṃ viṣṇurmūrtteroṃ śrīṃ śrīṃ śrīdharo hariḥ / 20ab
hrīṃ sarvamūrttimantroyamiti trailokyamohanaḥ // 20cd
hrīṃ hṛṣīkeśaḥ klīṃ viṣṇuḥ svarairddīrghairhṛdādikaṃ / 21ab
samastaiḥ pañcamī pūjā saṅgrāmādau jayādidā // 21cd


1 sāvārādhyoparaṃ duḥkhamiti kha, cihnitapustakapāṭhaḥ /
2 agnisāśrayavāyugāniti kha, cihnitapustakapāṭhaḥ / arkāya śirase tadvadagnijāyāyutañca taditi ṅa,cihnitapustakapāṭhaḥ /
3 śaktiśca nirgatā iti kha, cihnitapustakapāṭhaḥ /
54


cakraṃ gadāṃ kramācchaṅkhaṃ muṣalaṃ khaḍgaśārṅgakam / 22ab
pāśāṅkuśau ca śrīvatsaṃ kaustubhaṃ vanamālayā // 22cd
śrīṃ śrīrmahālakṣmītārkṣyo gururindrādayo .arccanam / 23ab
sarasvatyāsanaṃ mūrttirauṃ hrīṃ devī sarasvatī // 23cd
hṛdādyā lakṣmīrmmedhā ca kalātuṣṭiśca puṣṭikā / 24ab
gaurī prabhāmatī durgā gaṇo guruśca kṣetrapaḥ // 24cd
tathā gaṃ gaṇapataye ca hrīṃ gauryai ca śrīṃ śriyai / 25ab
hrīṃ tvaritāyai hrīṃ sau tripurā 1 caturthyantanamontakāḥ // 25cd
praṇavādyāśca nāmādyamakṣaraṃ vindusaṃyutaṃ / 26ab
oṃ yutaṃ vā sarvamantrapūjanājjapataḥ smṛtāḥ // 26cd
homāttilaghṛtādyaiśca dharmmakāmārthamokṣadāḥ / 27ab
pūjāmantrān paṭhedyastu bhuktabhogo divaṃ vrajet // 27cd


ityādimahāpurāṇe āgneye vāsudevādipūjākathanaṃ nāma ekaviṃśatitamo .adhyāyaḥ /

Chapter 22

atha dvāviṃśo .adhyāyaḥ /

snānavidhikathanaṃ /
nārada uvāca /
vakṣye snānaṃ kriyādyarthaṃ nṛsiṃhena tu mṛttikāṃ / 1ab
gṛhītvā tāṃ dvidhā kṛtvā manaḥsnānamathaikayā // 1cd
nimajyācamya vinyasya siṃhena kṛtarakṣakaḥ 2 / 2ab


1 hrīṃ tvaritāyai, hrīṃ aiṃ klīṃ sau tripurā iti kha, cihnitapustakapāṭhaḥ /
2 kṛtarakṣaṇa iti gha, cihnitapustakapāṭhaḥ /
55


vidhisnānaṃ tataḥ kuryyāt prāṇāyāmapuraḥsaraṃ // 2cd
hṛdi dhyāyan harijñānaṃ 1 mantreṇāṣṭākṣareṇa hi / 3ab
tridhā pāṇitale mṛtsnāṃ digbandhaṃ siṃhajaptataḥ // 3cd
vāsudevaprajaptena tīrthaṃ saṅkalpya cālabhet / 4ab
gātraṃ vedādinā mantraiḥ sammārjyārādhya mūrttinā // 4cd
kṛtvāghamarṣaṇaṃ vastraṃ paridhāya samācaret / 5ab
vinyasya mantrairdvirmmārjya pāṇisthaṃ jalameva ca // 5cd
nārāyaṇena saṃyamya vāyumāghrāya cotsṛjet / 6ab
jalaṃ dhyāyan hariṃ paścāddatvārghyaṃ dvādaśākṣaraṃ // 6cd
japtvānyāñchataśastasya yogapīṭhāditaḥ kramāt / 7ab
mantrān dikpālaparyantānṛṣīn pitṛgaṇānapi // 7cd
manuṣyān sarvabhūtāni sthāvarāntānyathāvaset / 8ab
nyasya cāṅgāni saṃhṛtya mantrānyāgagṛhaṃ vrajet // 8cd
evamanyāsu pūjāsu mūlādyaiḥ snānamācaret // 8// 8ef


ityādimahāpurāṇe āgneye snānavidhikathanaṃ nāma dvāviṃśodhyāyaḥ /

Chapter 23

atha trayoviṃśodhyāyaḥ /

pūjāvidhikathanaṃ /
nārada uvāca /
vakṣye pūjāvidhiṃ viprā yat kṛtvā sarvamāpnuyāt / 1ab
prakṣālitāṅghrirācamya vāgyataḥ kṛtarakṣakaḥ // 1cd


1 dhyāyan hariṃ devamiti gha, cihnitapustakapāṭhaḥ /
56


prāṅmukhaḥ svastikaṃ baddhvā padmādyaparameva ca / 2ab
yaṃ vījaṃ nābhimadhyasthaṃ dhūmraṃ caṇḍānilātmakaṃ // 2cd
viśeṣayedaśeṣantu 1 dhyāyet kāyāttu kalmaṣaṃ / 3ab
kṣauṃ hṛtpaṅkajamadhyasthaṃ vījaṃ tejonidhiṃ smaran // 3cd
adhorddhvatiryaggābhistu jvālābhiḥ kalmaṣaṃ dahet / 4ab
śaśāṅkākṛtivaddhyāyedambarasthaṃ sudhāmbubhiḥ // 4cd
hṛtpadmavyāpibhirddehaṃ svakamāplāvayetsudhīḥ 2 / 5ab
susumnāyonimārgeṇa sarvanāḍīvisarppibhiḥ // 5cd
śodhayitvā nyasettattvaṃ karaśuddhirathāstrakaṃ / 6ab
vyāpakaṃ hastayorādau dakṣiṇāṅguṣṭhatoṅgakaṃ // 6cd
mūlaṃ dehe dvādaśāṅgaṃ nyasenmantrairdviṣaṭkakaiḥ / 7ab
hṛdayaṃ ca śiraścaiva śikhā varmmāstralocane // 7cd
udaraṃ ca tathā pṛṣṭhaṃ bāhurujānupādakaṃ / 8ab
mudrāṃ dattvā smaret viṣṇuṃ japtvāṣṭaśatamarccayet // 8cd
vāme tu varddhanīṃ nyasya pūjādravyaṃ tu dakṣiṇe / 9ab
prakṣālyāstreṇa cārghyeṇa gandhapuṣpānvite nyaset // 9cd
caitanyaṃ sarvvagaṃ jyotiraṣṭajaptena vāriṇā / 10ab
phaḍantena tu saṃsicya haste dhyātvā hariṃ pare 3 // 10cd
dharmaṃ jñānaṃ ca vairāgyamaiśvaryyaṃ vahnidiṅmukhāḥ / 11ab
adharmādīni gātrāṇi pūrvādau yogapīṭhake // 11cd
kūrmaṃ pīṭhe hyanantañca yamaṃ 4 sūryyādimaṇḍalaṃ / 12ab


1 viśoṣayedaśeṣantu iti ṅa, cihnitapustakapāṭhaḥ /
2 svakāmāndāhayet sudhīḥ iti kha, cihnitapustakapāṭhaḥ svakamāhlādayet sudhīriti ṅa, cihnitapustakapāṭhaḥ /
3 sthalaṃ tena tu saṃsicya haste dhyātvā hariṃ paṭhediti ṅa, cihnitapustakapāṭhaḥ /
4 padmamiti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ /
57


vimalādyāḥ keśarasthānugrahā karṇikāsthitā // 12cd
pūrvaṃ svahṛdaye dhyātvā āvāhyārccaicca maṇḍale / 13ab
arghyaṃ pādyaṃ tathācāmaṃ madhuparkkaṃ punaśca tat // 13cd
snānaṃ vastropavītañca bhūṣaṇaṃ gandhapuṣpakaṃ / 14ab
dhūpadīpanaivedyāni puṇḍarīkākṣavidyayā // 14cd
yajedaṅgāni pūrvādau dvāri pūrve pareṇḍajaṃ / 15ab
dakṣe cakraṃ gadāṃ saumye koṇe śaṅkhaṃ dhanurnyaset // 15cd
devasya vāmato dakṣe ceṣudhī khaḍgameva ca / 16ab
vāme carmma śriyaṃ 1 dakṣe puṣṭiṃ vāmegrato nyaset // 16cd
vanamālāñca śrīvatsakaustubhau dikpatīnvahiḥ / 17ab
svamantraiḥ pūjayet sarvān viṣṇurarghovasānataḥ 2 // 17cd
vyastena ca samastena aṅgairvījena vai yajet / 18ab
japtvā pradakṣiṇīkṛtya stuttvārdhyañca samarpya ca // 18cd
hṛdaye vinyaseddhyātvā ahaṃ brahma haristviti / 19ab
āgacchāvāhane yojyaṃ kṣamasveti visarjjane // 19cd
evamaṣṭākṣarādyaiśca pūjāṃ kṛtvā vimuktibhāk / 20ab
ekamūrttyarccanaṃ proktaṃ navavyūhārccanaṃ śṛṇu // 20cd
aṅguṣṭhakadvaye nyasya vāsudevaṃ balādikān / 21ab
tarjjanyādau śarīretha śirolalāṭavaktrake // 21cd
hṛnnābhiguhyajānvaṅghrau madhye pūrvādikaṃ yajet 3 / 22ab
ekapīṭhaṃ navavyūhaṃ navapīṭhañca pūrvavat // 22cd


1 vāme varmma śriyamiti kha, cihnitapustakapāṭhaḥ /
2 asmallabdhapustakeṣu viṣṇurarghovasānata iti viṣṇāvarghau ca mānataḥ iti ca pāṭho varttate / ayansvasamīcīna iva pratibhāti viṣṇumarghyāsanādibhiriti tu yuktaḥ pāṭhaḥ /
3 madhyagulphāditaḥ pisphaca iti ṅa, cihnitapustakapāṭhaḥ /
58


navābje navamūrttyā ca navavyūhañca pūrvavat / 23ab
iṣṭaṃ madhye tataḥ sthāne vāsudevañca pūjayet // 23cd


ityādimahāpurāṇe āgneye ādimūrtyādipūjāvidhirnāma trayoviṃśo .adhyāyaḥ /

Chapter 24

atha caturviṃśo .adhyāyaḥ /

kuṇḍanirmmāṇādividhiḥ /
nārada uvāca /
agnikāryyaṃ pravakṣyāmi yena syātsarvakāmabhāk / 1ab
caturabhyadhikaṃ viṃśamaṅgulaṃ caturasrakaṃ // 1cd
sūtreṇa sūtrayitvā tu kṣetraṃ tāvat khanetsamaṃ / 2ab
khātasya mekhalā kāryyā tyaktvā caivāṅguladvayaṃ // 2cd
sattvādisañjñā 1 pūrvāśā dvādaśāṅgulamucchritā / 3ab
aṣṭāṅgulā dvyaṅgulātha caturaṅgulavistṛtā // 3cd
yonirddaśāṅgulā ramyā ṣaṭcaturdvyaṅgulāgragā / 4ab
kramānnimnā tu karttavyā paścimāśāvyavasthitā // 4cd
aśvatthapatrasadṛśī kiñcit kuṇḍe niveśitā / 5ab
turyyāṅgulāyatā nālaṃ pañcadaśāṅgulāyataṃ // 5cd
mūlantu tryaṅgulaṃ 2 yonyā agraṃ tasyāḥ ṣa.ṛaṅgulaṃ / 6ab
lakṣaṇañcaikahastasya dviguṇaṃ dvikarādiṣu // 6cd
ekatrimekhalaṃ kuṇḍaṃ vartulādi vadāmyahaṃ / 7ab


1 sadmādisañjñā iti kha, cihnitapustakapāṭhaḥ /
2 malantu dvyaṅgulamiti ga,cihnitapustakapāṭhaḥ /
59


kuṇḍārddhe tu sthitaṃ sūtraṃ koṇe yadatiricyate // 7cd
tadarddhaṃ diśi saṃsthāpya bhrāmitaṃ varttulaṃ bhavet / 8ab
kuṇḍārddhaṃ koṇabhāgārddhaṃ diśiścottarato vahiḥ // 8cd
pūrvapaścimato yatnāllāñchayitvā tu madhyataḥ / 9ab
saṃsthāpya bhrāmitaṃ kuṇḍamarddhacandraṃ bhavet śubhaṃ // 9cd
padmākāre dalāni syurmekhalānāntu varttule / 10ab
bāhudaṇḍapramāṇantu homārthaṃ kārayet srucaṃ // 10cd
saptapañcāṅgulaṃ vāpi caturasrantu kārayet / 11ab
tribhāgena bhavedgarttaṃ madhye vṛttaṃ suśobhanam // 11cd
tiryyagūrddhvaṃ samaṃ khātādvahirarddhantu śodhayet / 12ab
aṅgulasya caturthāṃśaṃ śeṣārddhārddhaṃ tathāntataḥ // 12cd
khātasya mekhalāṃ ramyāṃ śeṣārddhena tu kārayet / 13ab
kaṇṭhaṃ tribhāgavistāraṃ aṅguṣṭhakasamāyataṃ // 13cd
sārddhamaṅguṣṭhakaṃ vā syāttadagre tu mukhaṃ bhavet / 14ab
caturaṅgulavistāraṃ pañcāṅgulamathāpi vā // 14cd
trikaṃ dvyaṅgulakaṃ tat syānmadhyantasya suśobhanam / 15ab
āyāmastatsamastasya madhyanimnaḥ suśobhanaḥ // 15cd
śuṣiraṃ kaṇṭhadeśe syādviśed yāvat kanīyasī / 16ab
śeṣakuṇḍantu karttavyaṃ yathāruci vicitritaṃ // 16cd
sruvantu hastamātraṃ syāddaṇḍakena samanvitaṃ 1 / 17ab
vaṭukaṃ dvyaṅgulaṃ 2 vṛttaṃ karttavyantu suśobhanaṃ // 17cd


1 kuṇḍakena samanvitamiti kha, cihnitapustakapāṭhaḥ /
2 kaṇṭhakaṃ dvyaṅgulamiti kha, cihnitapustakapāṭhaḥ candrābhaṃ dvyaṅgulamiti ṅa, cihnitapustakapāṭhaḥ /
60


gopadantu yathā magnamalpapaṅke tathā bhavet / 18ab
upalipya likhedrekhāmaṅgulāṃ vajranāsikāṃ 1 // 18cd
saumyāgrā prathamā tasyāṃ rekhe pūrvamukhe tayoḥ / 19ab
madhye tisrastathā kuryyāddakṣiṇādikrameṇa tu // 19cd
evamullikhya cābhyukṣya praṇavena tu mantravit / 20ab
viṣṭaraṃ kalpayettena tasmin śaktintu vaiṣṇavīṃ // 20cd
alaṃ kṛtvā mūrttimatīṃ kṣipedagniṃ hariṃ smaran / 21ab
prādeśamātrāḥ samidho datvā parisamuhya taṃ // 21cd
darbbhaistridhā paristīrya pūrvādau tatra pātrakaṃ / 22ab
āsādayedidhmavahnī bhūmau ca śrukśruvadvayaṃ // 22cd
ājyasthālī carusthālī kuśājyañca praṇītayā / 23ab
prokṣayitvā prokṣaṇīñca gṛhītvāpūryya vāriṇā // 23cd
pavitrāntarhite haste pariśrāvya ca tajjalaṃ / 24ab
prāṅnītvā prokṣaṇīpātraṃ jyotiragre nidhāya ca // 24cd
tadadbhistriśca samprokṣya idhmaṃ vinyasya cāgrataḥ / 25ab
praṇītāyāṃ sapuṣpāyāṃ viṣṇuṃ dhyātvottareṇa ca // 25cd
ājyasthālīmathājyena sampūryāgre nidhāya ca / 26ab
samplavotpavanābhyāntu kuryyādājyasya saṃskṛtiṃ // 26cd
akhaṇḍitāgrau nirgarbhau kuśau prādeśamātrakau / 27ab
tābhyāmuttānapāṇibhyāmaṅguṣṭhānāmikena tu // 27cd
ājyaṃ tayostu saṅgṛhya dvirnītvā triravāṅkṣipet 2 / 28ab
sruksruvau cāpi saṅgṛhya tābhyāṃ prakṣipya vāriṇā // 28cd


1 rudranāsikāmiti kha, cihnitapustakapāṭhaḥ vaktranāsikāmiti ṅa, cihnitapustakapāṭhaḥ /
2 ādyaṃ tayostu sampūjya trīn vārānūrddhvamutkṣipediti ṅa, cihnitapustakapāṭhaḥ /
61


pratapya darbhaiḥ sammṛjya punaḥ prakṣyālya caiva hi / 29ab
niṣṭapya sthāpayitvā 1 tu praṇavenaiva sādhakaḥ // 29cd
praṇavādinamontena paścāddhomaṃ samācaret / 30ab
garbhādhānādikarmmāṇi yāvadaṃśavyavasthayā // 30cd
nāmāntaṃ vratabandhāntaṃ samāvarttāvasānakam / 31ab
adhikārāvasānaṃ vā karyyādaṅgānusārataḥ // 31cd
praṇavenopacārantu kuryātsarvatra sādhakaḥ / 32ab
aṅgairhomastu karttavyo yathāvittānusārataḥ // 32cd
garbhādhānantu prathamaṃ tataḥ puṃsavanaṃ smṛtam / 33ab
sīmantonnayanaṃ jātakarmma nāmānnaprāśanam // 33cd
cūḍākṛtiṃ vratabandhaṃ vedavratānyaśeṣataḥ 2 / 34ab
samāvarttanaṃ patnyā ca yogaścāthādhikārakaḥ 3 // 34cd
hṛdādikramato dhyātvā ekaikaṃ karmma pūjya ca / 35ab
aṣṭāvaṣṭau tu juhuyāt pratikarmmāhutīḥ punaḥ // 35cd
pūrṇāhutiṃ tato dadyāt śrucā mūlena sādhakaḥ / 36ab
vauṣaḍantena mantreṇa plutaṃ susvaramuccaran // 36cd
viṣṇorvahnintu saṃskṛtya śrapayedvaiṣṇavañcarum / 37ab
ārādhya sthiṇḍile viṣṇuṃ mantrān saṃsmṛtya saṃśrapet 4 // 37cd
āsanādikrameṇaiva sāṅgāvaraṇamuttamam / 38ab
gandhapuṣpaiḥ samabhyarcya dhyātvā devaṃ surottamam // 38cd
ādhāyedhmamathāghārāvājyāvagnīśasaṃsthitau / 39ab


1 niyujya sthāpayitveti kha, cihnitapustakapāṭhaḥ /
2 devavratānyaśeṣata iti kha, cihnitapustakapāṭhaḥ /
3 yogaścāthādhikārata iti kha, cihnitapustakapāṭhaḥ /
4 mantrān santarpya saṃtrapet iti kha, gha, cihnitapustakadvayapāṭhaḥ /
62


vāyavyanairṛtāśādipravṛttau tu yathākramam // 39cd
ājyabhāgau tato hutvā cakṣuṣī dakṣiṇottare / 40ab
madhyetha juhuyātsarvamantrānarccākrameṇa tu // 40cd
ājyena tarpayenmūrtterddaśāṃśenāṅgahomakam / 41ab
śataṃ sahasraṃ vājyādyaiḥ samidbhirvā tilaiḥ saha 1 // 41cd
samāpyārccāntu homāntāṃ śucīn śiṣyānupoṣitān / 42ab
āhūyāgre niveśyātha hyastreṇa prokṣayet paśūn // 42cd
śiṣyānātmani saṃyojya avidyākarmmabandhanaiḥ / 43ab
liṅgānuvṛttaścaitanyaṃ saha liṅgena pāśitam 2 // 43cd
dhyānamārgena samprokṣya vāyuvījena śodhayet / 44ab
tato dahanavījena sṛṣṭiṃ brahmāṇḍasañjñikām // 44cd
nirddagdhāṃ sakalāṃ dhyāyedbhasmakūṭanibhasthitām / 45ab
plāvayedvāriṇā bhasma saṃsāraṃ vārmmayaṃ smaret 3 45cd
tatra śaktiṃ nyaset paścāt pārthivīṃ bījasañjñikām / 46ab
tanmātrābhiḥ samastābhiḥ saṃvṛtaṃ pārthivaṃ śubham // 46cd
aṇḍantadudbhavandhyāyettadādhārantadātmakam / 47ab
tanmadhye cintayenmūrttiṃ pauruṣīṃ praṇavātmikām // 47cd
liṅgaṃ saṅkrāmayet paścādātmasthaṃ pūrvasaṃskṛtam 4 / 48ab
vibhaktendriyasaṃsthānaṃ kramād vṛddhaṃ vicintayet // 48cd
tatoṇḍamabdamekaṃ tu sthitvā dviśakalīkṛtam / 49ab


1 samidbhirvā tilaistathā iti gha, cihnitapustakapāṭhaḥ /
2 saha liṅgena darśitamiti ṅa, cihnitapustakapāṭhaḥ /
3 saṃsārañcākṣayaṃ smarediti kha, cihnitapustakapāṭhaḥ /
4 sthaṇḍile pūrvvasaṃskṛtamiti kha, cihnitapustakapāṭhaḥ /
63


dyāvāpṛthivyau śakale tayormmadhye prajāpatim // 49cd
jātaṃ dhyātvā punaḥ prokṣya praṇavena tu saṃśritam / 50ab
mantrātmakatanuṃ kṛtvā yathānyāsaṃ puroditam // 50cd
viṣṇurhastaṃ tato mūrddhni datvā dhyātvā tu vaiṣṇavam / 51ab
evamekaṃ bahūn vāpi janitvā dhyānayogataḥ // 51cd
karau saṅgṛhya mūlena netre baddhvā tu vāsasā / 52ab
netramantreṇa mantrī tān sadanenāhatena tu // 52cd
kṛtapūjo guruḥ samyak devadevasya tattvavān / 53ab
śiṣyān puṣpāñjalibhṛtaḥ prāṅmukhānupaveśayet // 53cd
arccayeyuśca tepyevamprasūtā guruṇā harim / 54ab
kṣiptvā puṣpāñjaliṃ tatra puṣpādibhiranantaram // 54cd
amantramarccanaṃ kṛtvā 1 guroḥ pādārccanantataḥ / 55ab
vidhāya dakṣiṇāṃ dadyāt sarvasvaṃ cārddhameva vā // 55cd
guruḥ saṃśikṣayecchiṣyān taiḥ pūjyo nāmabhirhariḥ / 56ab
viśvaksenaṃ yajedīśaṃ śaṅkhacakragadādharam // 56cd
tajjapantañca tarjjanyā maṇḍalasthaṃ visarjayet // 57// 57ab
viṣṇunirmmālyamakhilaṃ viṣvaksenāya cārpayet / 58ab
praṇītābhistathātmānamabhiṣicya ca kuṇḍagaṃ // 58cd
vahnimātmani saṃyojya viṣvaksenaṃ visarjayet / 59ab
bubhukṣuḥ sarvamāpnoti mumukṣurllīyate harau // 59cd


ityādimahāpurāṇe āgneye agnikāryyādikathanaṃ nāma caturviṃśo .adhyāyaḥ /


1 vāsudevārccanaṃ kṛtvā iti kha, cihnitapustakapāṭhaḥ /
64


Chapter 25

atha pañcaviṃśo .adhyāyaḥ /

vāsudevādimantranirūpaṇaṃ /
nārada uvāca /
vāsudevādimantrāṇāṃ pūjyānāṃ lakṣaṇaṃ vade / 1ab
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ // 1cd
namo bhagavate cādau a ā aṃ aḥ svavījakāḥ 1 / 2ab
oṅkārādyā namontāśca namo nārāyaṇastataḥ // 2cd
oṃ tat sat brahmaṇe caiva oṃ namo viṣṇave namaḥ / 3ab
oṃ kṣauṃ oṃ namo bhagavate narasiṃhāya vai namaḥ // 3cd
oṃ bhūrnamo bhagavate varāhāya narādhipāḥ / 4ab
javāruṇaharidrābhā nīlaśyāmalalohitāḥ // 4cd
meghāgnimadhupiṅgābhā vallabhā nava nāyakāḥ / 5ab
aṅgāni svaravījānāṃ svanāmāntairyathākramam // 5cd
hṛdayādīni kalpeta vibhaktaistantravedibhiḥ / 6ab
vyañjanādīni vījāni teṣāṃ lakṣaṇamanyathā // 6cd
dīrghasvaraistu bhinnāni namontāntasthitāni tu / 7ab
aṅgāni hrasvayuktāni upāṅgānīti varṇyate // 7cd
vibhaktanāmavarṇāntasthitāni vījamuttamaṃ 2 / 8ab
dīrghairhrasvaiśca saṃyuktaṃ sāṅgopāṅgaṃsvaraiḥ kramāt 3 // 8cd
vyañjanānāṃ kramo hyeṣa hṛdayādiprakḷptaye / 9ab
svavījena svanāmāntairvibhaktānyaṅganāmabhiḥ // 9cd


1 dvādaśākṣaravījakā iti kha, cihnitapustakapāṭhaḥ /
2 sthitavījārthamuttamamiti kha, cihnitapustakapāṭhaḥ /
3 dīrghasvaraiśca saṃyuktamaṅgopāṅgaṃ svaraiḥ kramāditi kha, cihnitapustakapāṭhaḥ /
4 svaravījeṣu nāmāntairvibhaktānyaṅganāmabhiriti ṅa, cihnitapustakapāṭhaḥ /
65


yuktāni hṛdayādīni dvādaśāntāni pañcataḥ 1 / 10ab
ārabhya kalpayitvā tu japet siddhyanurūpataḥ // 10cd
hṛdayañca śiraścūḍā kavacaṃ netramastrakaṃ / 11ab
ṣaḍaṅgāni tu vījānāṃ mūlasya dvādaśāṅgakaṃ // 11cd
hṛcchiraśca śikhā varmma cāstranetrāntathodaraṃ / 12ab
praṣṭabāhūrujānūṃśca jaṅghā pādau kramānnyaset // 12cd
kaṃ ṭaṃ paṃ śaṃ vainateyaḥ khaṃ ṭhaṃ phaṃ ṣaṃ gadāmanuḥ 2 / 13ab
gaṃ ḍaṃ baṃ saṃ puṣṭimanto ghaṃ ḍhaṃ bhaṃ haṃ śriyai namaḥ // 13cd
vaṃ śaṃ maṃ kṣaṃ 3 pāñcajanyaṃ chaṃ taṃ paṃ 4 kaustubhāya ca / 14ab
jaṃ khaṃ vaṃ sudarśanāya śrīvatsāya saṃ vaṃ daṃ caṃ laṃ 5 // 14cd
oṃ dhaṃ vaṃ vanamālāyai mahānantāya vai namaḥ 6 / 15ab
nirvījapadamantrāṇāṃ padairaṅgāni kalpayet // 15cd
jātyantairnāmasaṃyukterhṛdayādīni pañcadhā / 16ab
praṇavaṃ hṛdayādīni tataḥ proktāni pañcadhā // 16cd
praṇavaṃ hṛdayaṃ pūrvaṃ parāyeti śiraḥ śikhā / 17ab
nāmnātmanā tu 7 kavacaṃ astraṃ nāmāntakaṃ bhavet // 17cd


1 dvādaśārṇāni yatnata iti ṅa, cihnitapustakapāṭhaḥ /
2 mahāgadā iti ṅa,cihnitapustakapāṭhaḥ /
3 ṭhaṃ ṇaṃ maṃ kṣaṃ iti ṅa, cihnitapustakapāṭhaḥ /
4 daṃ bhaṃ pamiti kha, cihnitapustakapāṭhaḥ /
5 śrīvatsāya ca pañcamamiti ṅa, cihnitapustkapāṭhaḥ śrīvatso vaṃ caṃ daṃ ṭhaṃ laṃ iti ga, cihnitapustakapāṭhaḥ /
6 namonantāya vai nama iti ṅa, cihnitapustakapāṭhaḥ /
7 nāmnāmunā tu iti kha, ṅa, cihnitapustkadvayapāṭhaḥ /
66


oṃ parāstrādisvanāmātmā 1 caturthyanto namontakaḥ / 18ab
ekavyūhādiṣaḍviṃśavyūhāttasyātmano manuḥ 2 // 18cd
kaniṣṭādikarāgreṣu prakṛtiṃ dehakerccayet / 19ab
parāya puruṣātmā syāt prakṛtyātmā dvirūpakaḥ // 19cd
oṃ parayāgnyātmane caiva vāyvarkkau ca dvirūpakaḥ / 20ab
agniṃ trimūrttau 3 vinyasya vyāpakaṃ karadehayoḥ // 20cd
vāyvarkkau karaśākhāsu savyetarakaradvaye / 21ab
hṛdi mūrtto tanāveṣa trivyūhe turyyarūpake // 21cd
ṛgvedaṃ vyāpakaṃ haste aṅgulīṣu yajurnyaset / 22ab
taladvayetharvarūpaṃ śirohṛccaraṇāntakaḥ // 22cd
ākāśaṃ vyāpakaṃ nyasya kare dehe tu pūrvavat / 23ab
aṅgulīṣu ca vāyvādi śirohṛdguhyapādake // 23cd
vāyurjyotirjalaṃ pṛthvī pañcavyūhaḥ samīritaḥ / 24ab
manaḥ śrotrantvagdṛgjihvā ghrāṇaṃ ṣaḍvyūha īritaḥ // 24cd
vyāpakaṃ mānasaṃ nyasya tatoṅguṣṭāditaḥ kramāt / 25ab
mūrddhāsyahṛdguhyapatsu kathitaḥ karuṇātmakaḥ // 25cd
ādimūrttistu sarvatra vyāpako jīvasañjñitaḥ / 26ab
bhūrbhuvaḥ svarmmaharjjanastapaḥ satyañca saptadhā // 26cd
kare dehe nyasedādyamaṅguṣṭādikrameṇa tu / 27ab
talasaṃsthaḥ saptamaśca 4 lokeśo dehake kramāt // 27cd


1 oṃ parāstrādityanāmātmā iti gha, cihnitapustakapāṭhaḥ /
2 evaṃ vyūhādiṣaḍviṃśaṃ vyūhāttasyātmano manuriti kha, cihnitapustakapāṭhaḥ /
3 agniṃ dvimūrttau iti kha, cihnitapustkapāṭhaḥ /
4 talasthaḥ saptamaścaiva iti ṅa, cihnitapustakapāṭhaḥ /
67


dehe śirolalāṭāsyahṛdguhyāṅgriṣu saṃsthitaḥ / 28ab
agniṣṭomastathokthastu ṣoḍaśī vājapeyakaḥ // 28cd
atirātrāptoryāmañca 1 yajñātmā saptarūpakaḥ / 29ab
dhīrahaṃ manaḥ śabdaśca sparśarūparasāstataḥ 2 // 29cd
gandho buddhirvyāpakaṃ tu kare dehe nyaset kramāt / 30ab
nyasedantyai ca 3 talayoḥ ke lalāṭe mukhe hṛdi // 30cd
nābhau guhye ca pāde ca aṣṭavyūhaḥ pumān smṛtaḥ 4 / 31ab
jīvo buddhirahaṅkāro manaḥ śabdo guṇonilaḥ // 31cd
rūpaṃ raso navātmāyaṃ jīva aṅguṣṭhakadvaye / 32ab
tarjanyādikramāccheṣaṃ yāvadvāmapradeśinīṃ // 32cd
dehe śirolalāṭāsyahṛnnābhiguhyajānuṣu / 33ab
pādayośca daśātmāyaṃ indro vyāpī samāsthitaḥ // 33cd
aṅguṣṭhakadvaye vahnistarjanyādau pareṣu ca / 34ab
śirolalāṭavaktreṣu hṛnnābhiguhyajānuṣu // 34cd
pādayorekādaśātmā manaḥ śrotraṃ tvageva ca / 35ab
cakṣurjihvā tathā ghrāṇaṃ vākpāṇyaṅghriśca pāyukaḥ // 35cd
upasthaṃ mānaso vyāpī śrotramaṅguṣṭhakadvaye / 36ab
tarjanyādikramādaṣṭau atiriktaṃ taladvaye // 36cd
uttamāṅgulalalāṭāsyahṛnnābhāvatha guhyake / 37ab
uruyugme tathā jaṅghe gulphapādeṣu ca kramāt // 37cd


1 atirātrāptayāmaśca iti kha, cihnitapustkapāṭhaḥ /
2 rasāstathā iti kha, cihnitapustakapāṭhaḥ /
3 nyasedante ca iti kha, cihnitapustakapāṭhaḥ / nyasedaṣṭau ca iti ṅa, cihnitapustakapāṭhaḥ /
4 kramāt smṛta iti ṅa, cihnitapustakapāṭḥaḥ /
68


viṣṇurmmadhuharaścaiva trivikramakavāmanau / 38ab
śrīdharotha hṛṣīkeśaḥ padmanābhastathaiva ca // 38cd
dāmodaraḥ keśavaśca nārāyaṇastataḥ paraḥ / 39ab
mādhavaścātha govindo viṣṇuṃ vai vyāpakaṃ nyaset // 39cd
aṅguṣṭhādau tale dvau ca pāde jānuni vai kaṭau / 40ab
śiraḥśikharakaṭyāñca jānupādādiṣu nyaset // 40cd
dvādaśātmā pañcaviṃśaḥ ṣaḍviṃśavyūhakastathā / 41ab
puruṣo dhīrahaṅkāro manaścittañca śabdakaḥ // 41cd
tathā sparśo raso rūpaṃ gandhaḥ śrotraṃ tvacastathā / 42ab
cakṣurjihvā nāsikā ca vākpāṇyaṅghriśca pāyavaḥ // 42cd
upastho bhūrjalantejo vāyurākāśameva ca / 43ab
puruṣaṃ vyāpakaṃ nyasya aṅguṣṭhādau daśa nyaset // 43cd
śeṣān hastatale nyasya śirasyatha lalāṭake / 44ab
mukhahṛnnābhiguhyorujānvaṅghrau karaṇodgatau // 44cd
pāde jānvorupasthe ca hṛdaye mūrddhni ca kramāt / 45ab
paraśca puruṣātmādau ṣaḍviṃśe pūrvavatparaṃ // 45cd
sañcintya maṇḍalaike tu prakṛtiṃ pūjayedbudhaḥ / 46ab
pūrvayāmyāpyasaumyeṣu hṛdayādīni pūjayet // 46cd
astramagnyādikoṇeṣu 1 vainateyādi pūrvavat / 47ab
dikpālāṃśca vidhistvanyaḥ 2 trivyūhegniśca madhyataḥ // 47cd
pūrvādidigbalāvasorājyādibhiralaṅkṛtaḥ / 48ab
karṇikāyāṃ nābhasaśca mānasaḥ karṇikāsthitaḥ // 48cd


1 astramagnyādipatreṣu iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 dikpālāṃśca vidhistasya iti ga, gha, cihnitapustakapāṭhaḥ dikpālādau vidhistulya iti ṅa, cihnitapustakapāṭhaḥ /
69


viśvarūpaṃ sarvasthityai 1 yajedrājyajayāya ca / 49ab
sarvavyūhaiḥ samāyuktamaṅgairapi ca pañcabhiḥ // 49cd
garuḍādyaistathendrādyaiḥ sarvān kāmānavāpnuyāt / 50ab
viśvaksenaṃ yajennāmnā vai vījaṃ vyomasaṃsthitaṃ 2 // 50cd


ityādimahāpurāṇe āgneye mantrapradarśanaṃ nāma pañcaviṃśo .adhyāyaḥ /

Chapter 26

atha ṣaḍviṃśo .adhyāyaḥ /

mudrālakṣaṇakathanaṃ /
nārada uvāca /
mudrāṇāṃ lakṣaṇaṃ vakṣye sānnidhyādiprakārakaṃ / 1ab
añjaliḥ prathamā mudrā vandanī hṛdayānugā // 1cd
ūrddhvāṅguṣṭho vāmamuṣṭirddakṣiṇāṅguṣṭhabandhanaṃ / 2ab
savyasya tasya cāṅguṣṭho yasya corddhve prakīrttitaḥ 3 // 2cd
tisraḥ sādharaṇā vyūhe athāsādharaṇā imāḥ / 3ab
kaniṣṭhādivimokena aṣṭo mudrā yathākramaṃ // 3cd
aṣṭānāṃ pūrvvavījānāṃ kramaśastvavadhārayet / 4ab
aṅguṣṭhena kaniṣṭāntaṃ nāmayitvāṅgulitrayaṃ // 4cd
ūrddhvaṃ kṛtvā sammukhañca vījāya navamāya vai / 5ab
vāmahastamathottānaṃ kṛtvārddhaṃ nāmayecchanaiḥ // 5cd


1 sarvvasiddhyai iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 vairājaṃ nāgasaṃyutamiti kha, cihnitapustakapāṭḥaḥ / yau vījaṃ cāṅgasaṃyutamiti ṅa, cihnitapustakapāṭhaḥ /
3 yaḥ savyerddhe prakīrttita iti kha, cihnitapustakapāṭhaḥ /
70


varāhasya smṛtā mudrā aṅgānāñca kramādimāḥ / 6ab
ekaikāṃ mocayedbaddhvā vāmamuṣṭo tathāgulīṃ // 6cd
ākuñcayet pūrvamudrāṃ dakṣiṇepyevameva ca / 7ab
ūrddhvāṅguṣṭho vāmamuṣṭirmudrāsiddhistato bhavet // 7cd


ityādimahāpurāṇe āgneye mudrāpradarśanaṃ nāma ṣaḍviṃśo .adhyāyaḥ /

Chapter 27

atha saptaviṃśo .adhyāyaḥ /

dīkṣāvidhikathanaṃ /
nārada uvāca /
vakṣye dīkṣāṃ sarvadāñca maṇḍalebje hariṃ yajet / 1ab
daśamyāmupasaṃhṛtya yāgadravyaṃ samastakaṃ // 1cd
vinyasya nārasiṃhena sammantrya śatavārakaṃ / 2ab
sarṣapāṃstu phaḍantena 1 rakṣoghnān sarvvataḥ kṣipet // 2cd
śaktiṃ sarvātmakāṃ tatra nyaset prāsādarūpiṇīṃ / 3ab
sarvvauṣadhiṃ samāhṛtya vikirānabhimantrayet // 3cd
śatavāraṃ śubhe pātre vāsudevena sādhakaḥ / 4ab
saṃsādhya pañcagavyantu pañcabhirmūlamūrttibhiḥ // 4cd
nārāyaṇāntaiḥ samprokṣya kuśāgraistena tāṃ bhuvaṃ 3/ 5ab
vikirānvāsudevena kṣipeduttānapāṇinā // 5cd
tridhā pūrvamukhastiṣṭhan dhyāyet viṣṇuṃ tathā hṛdi / 6ab
varddhanyā sahite kumbhe sāṅgaṃ viṣṇuṃ prapūjayet // 6cd


1 sarṣapāṃstadvadastreṇa iti ṅa, cihnitapustakapāṭhaḥ /
2 kuśāgreṇaiva tāṃ bhuvamiti ṅa, cihnitapustakapāṭḥaḥ /
71


śatavāraṃ mantrayitvā tvastreṇaiva ca varddhanīṃ / 7ab
acchinnadhārayā siñcan īśānāntaṃ nayecca taṃ // 7cd
kalasaṃ pṛṣṭhato nītvā sthāpayedvikiropari / 8ab
saṃhṛtya vikirān darbbhaiḥ kumbheśaṃ karkkarīṃ yajet // 8cd
savastraṃ pañcaratnāḍhyaṃ khaṇḍile pūjayeddhariṃ / 9ab
agnāvapi samabhyarccya mantrān sañjapya pūrvavat // 9cd
prakṣālya puṇḍarīkena vilipyāntaḥ sugandhinā / 10ab
ukhāmājyena 1 saṃpūryya gokṣīreṇa tu sādhakaḥ // 10cd
ālokya vāsudevena 2 tataḥ saṅkarṣaṇena ca / 11ab
taṇḍulānājyasaṃsṛṣṭān kṣipet kṣīre susaṃskṛte // 11cd
pradyumnena smāloḍya darvyā saṅghaṭṭayecchanaiḥ / 12ab
pakvamuttārayet paścādaniruddhena deśikaḥ // 12cd
prakṣālyālipya tat kuryyādūrddhvapuṇḍraṃ tu bhasmanā / 13ab
nārāyaṇena pārśveṣu carumevaṃ susaṃskṛtaṃ // 13cd
bhāgamekaṃ tu devāya kalaśāya dvitīyakaṃ / 14ab
tṛtīyena tu bhāgena pradadyādāhutitrayaṃ // 14cd
śiṣyaiḥ saha caturthaṃ tu gururadyādviśuddhaye 3 / 15ab
nārāyaṇena sammantrya saptadhā kṣīravṛkṣajam // 15cd
dantakāṣṭhaṃ bhakṣayitvā tyaktvā jñātvāsvapātakaṃ / 16ab
aindrāgnyuttarakeśānīmukhaṃ patitamuttamaṃ // 16cd
śubhaṃ siṃhaśataṃ hutvā 4 ācamyātha praviśya ca / 17ab


1 utthāyājyeneti kha, cihnitapustakapāṭhaḥ /
2 āloḍya vāsudevena iti kha, cihnitapustakapāṭhaḥ /
3 vivṛddhaye iti ṅa, cihnitapustakapāṭhaḥ /
4 śubhaṃ siddhamiti jñātvā ṅa, cihnitapustakapāṭhaḥ /
72


pūjāgāraṃ nyasenmantrī prācyāṃ viṣṇuṃ pradakṣiṇaṃ // 17cd
saṃsārārṇavamagnānāṃ paśūnāṃ pāśamuktaye / 18ab
tvameva śaraṇaṃ deva sadā tvaṃ bhaktavatsala // 18cd
devadevānujānīhi prākṛtaiḥ pāśabandhanaiḥ / 19ab
pāśitānmocayiṣyāmi tvatprasādāt paśūnimān // 19cd
iti vijñāpya deveśaṃ sampraviśya paśūṃstataḥ / 20ab
dhāraṇābhistu saṃśodhya pūrvvajjvalanādinā // 20cd
saṃskṛtya mūrttyā saṃyojya 1 netre baddhvā pradarśayet / 21ab
puṣpapūrṇāñjalīṃstatra kṣipettannāma yojayet // 21cd
amantramarccanaṃ tatra pūrvvavat kārayet kramāt / 22ab
yasyāṃ mūrttau patet puṣpaṃ tasya tannāma nirddiśet // 22cd
śikhāntasammitaṃ sūtraṃ pādāṅguṣṭhādi ṣaḍguṇaṃ / 23ab
kanyāsu karttitaṃ raktaṃ 2 punastattriguṇīkṛtam // 23cd
yasyāṃ saṃlīyate viśvaṃ yato viśvaṃ prasūyate / 24ab
prakṛtiṃ prakriyābhedaiḥ saṃsthitāṃ tatra cintayet // 24cd
tena prākṛtikān pāśān grathitvā tattvasaṅkhyayā 3 / 25ab
kṛtvā śarāve tat sūtraṃ kuṇḍapārśve nidhāya tu 4 // 25cd
tatastattvāni sarvāṇi dhyātvā śiṣyatanau nyaset / 26ab
sṛṣṭikramāt prakṛtyādipṛthivyantāni deśikaḥ // 26cd
tatraikadhā paṇcadhā syāddaśadvādaśadhāpi vā 4 / 27ab


1 mūrttyā samprokṣya iti ṅa, cihnitapustakapāṭhaḥ /
2 sūtramiti ṅa, cihnitapustakapāṭhaḥ /
3 tatra saṅkhyayā iti kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
4 nidhīyate iti gha, ṅa, cihnitapustakadvayapāṭhaḥ /
5 tatrārccā pañcadhā yāsyādaṅgairdvādaśadhā piveti kha, cihnitapustakapāṭhaḥ / tatrātmā pañcadhā vā syāt daśadvādaśadhāpiveti gha, ṅa, cihnitapustakadvayapāṭhaḥ /
73


jñātavyaḥ sarvvabhedena grathitastattvacintakaiḥ // 27cd
aṅgaiḥ pañcabhiradhvānaṃ nikhilaṃ vikṛtikramāt / 28ab
tanmātrātmani saṃhṛtya māyāsūtre paśostanau 1 // 28cd
prakṛtirliṅgaśaktiśca karttā buddhistathā manaḥ / 29ab
pañcatanmātrabuddhyākhyaṃ karmmākhyaṃ bhūtapañcakaṃ // 29cd
dhyāyecca dvādaśātmānaṃ sūtre dehe tathecchayā / 30ab
hutvā sampātavidhinā sṛṣṭeḥ sṛṣṭikrameṇa tu // 30cd
ekaikaṃ śatahomena dattvā pūrṇāhutiṃ tataḥ / 31ab
śarāve sampuṭīkṛtya kumbheśāya nivedayet // 31cd
adhivāsya yathā nyāyaṃ bhaktaṃ śiṣyaṃ tu dīkṣayet / 32ab
karaṇīṃ karttarīṃ vāpi 2 rajāṃsi khaṭikāmapi // 32cd
anyadapyupayogi syāt sarvaṃ tadvāyugocare / 33ab
saṃsthāpya mūlamantreṇa parāmṛśyādhivādhivāsayet // 33cd
namo bhūtebhyaśca baliḥ kuśe śete smaran hariṃ / 34ab
maṇḍapaṃ bhūṣayitvātha vitānaghaṭalaḍḍukaiḥ 3 // 34cd
maṇḍaletha yajedviṣṇuṃ tataḥ santarpya pāvakaṃ / 35ab
āhūya dīkṣayecchiṣyān baddhapadmāsanasthitān // 35cd
samprokṣya viṣṇuṃ hastena mūrddhānaṃ spṛśya vai kramāt / 36ab
prakṛtyādivikṛtyantāṃ sādhibhūtādhidaivatāṃ // 36cd
sṛṣṭimādhyātmikīṃ kṛtvā hṛdi tāṃ saṃharet kramāt / 37ab
tanmātrabhūtāṃ sakalāṃ jīvena samatāṃ gatāṃ // 37cd
tataḥ samprārthya kambheśaṃ sūtraṃ saṃhṛtya deśikaḥ / 38ab


1 māyāsūtre suśobhane iti ṅa, cihnitapustakapāṭhaḥ /
2 karālaṃ karttarīñcāpi iti kha, ga, cihnitapustakadvayapāṭhaḥ /
3 vitānabhavagandhakairiti kha, cihnitapustakapāṭhaḥ / vitānapaṭakendriyairiti ga, gha, cihnitapustakadvayapāṭhaḥ /
74


agneḥ samīpamāgatya pārśve taṃ sanniveśya tu // 38cd
mūlamantreṇa sṛṣṭīśamāhutīnāṃ śatena taṃ / 39ab
udāsīnamathāsādya pūrṇāhutyā ca deśikaḥ // 39cd
śuklaṃ rajaḥ samādāya mūlena śatamantritaṃ / 40ab
santāḍya hṛdayantena huṃphaṭkārāntasaṃyutaiḥ // 40cd
viyogapadasaṃyuktairvījaiḥ padādibhiḥ kramāt / 41ab
pṛthivyādīni tattvāni viśliṣya juhuyāttataḥ // 41cd
vahnāvakhilatattvānāmālaye vyāhṛte harau / 42ab
nīyamānaṃ kramātsarvaṃ tatrādhvānaṃ smaredbudhaḥ // 42cd
tāḍanena viyojyaivaṃ 1 ādāyāpādya śāmyatāṃ / 43ab
prakṛtyāhṛtya juhuyādyathokte jātavedasi // 43cd
garbhādhānaṃ jātakarma bhogañcaiva layantathā / 44ab
hutvāṣṭau tatra tatraiva tataḥ śruddhintu homayet // 44cd
śuddhaṃ tattvaṃ samuddhṛtya pūrṇāhutyā tu deśikaḥ / 45ab
sannayeddvipare tattve yāvadavyāhṛtaṃ kramāt // 45cd
tat paraṃ jñānayogena vilāpya paramātmani / 46ab
vimuktabandhanaṃ jīvaṃ parasminnavyaye pade // 46cd
nivṛttaṃ paramānande śuddhe buddhe smaredbudhaḥ / 47ab
dadyāt pūrṇāhutiṃ paścādevaṃ dīkṣā samāpyate // 47cd
prayogamantrān vakṣyāmi yairddīkṣā homasaṃlayaḥ / 48ab
oṃ yaṃ bhūtāni viśuddhaṃ huṃ phaṭ /
anena tāḍanaṃ kuryādviyojanamiha dvayaṃ // 48cd
oṃ yaṃ bhūtānyāpātayehaṃ /
ādānaṃ kṛtvā cānena prakṛtyā yojanaṃ śṛṇu / 49ab


1 tā.ṛanena vimohyaivamiti kha, cihnitapustakapāṭhaḥ /
75


oṃ yaṃ bhūtāni puṃścāho /
homamantraṃ pravakṣyāmi tataḥ pūrṇāhutermanuṃ // 49cd
oṃ bhūtāni saṃhara svāhā / oṃ aṃ oṃ namo bhagavate vāsudevāya vauṣaṭ /
pūrṇāhutyanantare tu tadvai śiṣyantu sādhayet 1 / 50ab
evaṃ tattvāni sarvāṇi kramātsaṃśodhayed budhaḥ // 50cd
namontena svavījena tāḍanādipuraḥsaram / 51ab
oṃ vāṃ karmmendriyāṇi / oṃ deṃ buddhīndriyāṇi /
yaṃ vījena samānantu tāḍanādiprayogakam // 51cd
oṃ suṃgandhatanmātre viyuṅkṣva huṃ phaṭ / oṃ sampāhiṃ hā 2 // oṃ khaṃ khaṃ kṣa prakṛtyā 3 / oṃ suṃ huṃ gandhatanmātre saṃhara svāhā /
tataḥ pūrṇāhutiścaivamuttareṣu prayujyate / 52ab
oṃ rāṃ rasatanmātre / oṃ bheṃ rūpatanmātre / oṃ raṃ sparśatanmātre / oṃ eṃ śabdatanmātre / oṃ bhaṃ namaḥ / oṃ soṃ ahaṅkāraḥ / oṃ naṃ buddhe / oṃ oṃ prakṛte /
ekamūrttāvayaṃ prokto dīkṣāyogaḥ samāsataḥ / 52cd
evameva prayogastu navavyūhādike smṛtaḥ // 52// 52ef
dagdhāparasmin sandadhyānnirvāṇe prakṛtinnaraḥ / 53ab
avikāre samādadhyādīśvare prakṛtinnaraḥ // 53cd
śodhayitvātha bhutāni karmmāṅgāni 4 viśodhayet / 54ab
buddhyākhyānyatha tanmātramanojñānamahaṅkṛtiṃ // 54cd
liṅgātmānaṃ viśodhyānte prakṛtiṃ śodhāyet punaḥ / 55ab


1 tadvai śiṣyantu sannayediti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
2 oṃ suṃ āyāhi hāmiti kha,cihnitapustakapāṭhaḥ oṃ saṃ pāhi svāhā iti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
3 aṃ duṃ stva prakṛtyā iti oṃ khaṃ khaṃ stva prakṛtyā iti ca kha, cihnitapustakapāṭhaḥ /
4 karmmākhyāṇi ca śodhayediti gha, ṅa, cihnitapustakadvayapāṭhaḥ /
76


puruṣaṃ prākṛtaṃ śuddhamīśvare dhāmni saṃsthitaṃ // 55cd
svagocarīkṛtāśeṣabhogamuktau kṛtāspadaṃ / 56ab
dhyāyan pūrṇāhutiṃ dadyāddīkṣeyaṃ tvadhikāriṇī // 56cd
aṅgairārādhya mantrasya nītvā tattvagaṇaṃ samaṃ / 57ab
kramādevaṃ viśodhyānte sarvasiddhisamanvitaṃ // 57cd
dhyāyan pūrṇāhutiṃ dadyātdīkṣeyaṃ sādhake smṛtā / 58ab
dravyasya vā na sampattiraśaktirvātmano yadi // 58cd
iṣṭvā devaṃ yathā pūrvaṃ sarvopakaraṇānvitaṃ / 59ab
sadyodhivāsya dvādaśyāṃ dīkṣayeddeśikottamaḥ // 59cd
bhakto vinītaḥ śārīrairguṇaiḥ sarvaiḥ samanvitaḥ / 60ab
śiṣyo nātidhanī yastu sthaṇḍilebhyarccya dīkṣayet // 60cd
adhvānaṃ nikhilaṃ daivaṃ 2 bhautaṃ vādhyātmikīkṛtaṃ / 61ab
sṛṣṭikrameṇa śiṣyasya dehe dhyātvā tu deśikaḥ // 61cd
aṣṭāṣṭāhutibhiḥ pūrvaṃ kramāt santarpya sṛṣṭimān / 62ab
svamantrairvāsudevādīn jananādīn visarjayet 2 // 62cd
homena śodhayet paścātsaṃhārakramayogataḥ / 63ab
yonisūtrāṇi baddhāni muktvā karmāṇi deśikaḥ // 63cd
śiṣyadehātsamāhṛtya kramāttattvāni śodhayet / 64ab
agnau prākṛtike viṣṇau layaṃ nītvādhidaivike // 64cd
śuddhaṃ tattvamaśuddhena pūrṇāhutyā tu sādhayet 3 / 65ab
śiṣye prakṛtimāpanne dagdhvā prākṛtikān guṇān // 65cd


1 likhitaṃ daivamiti kha, cihnitapustakapāṭhaḥ /
2 pūjāṃ kṛtvā visarjayediti gha, cihnitapustakapāṭhaḥ vimalādīn visarjayediti ṅa, cihnitapustakapāṭhaḥ /
3 pūrṇāhutyā tu sannayediti kha, gha, cihnitapustakadvayapāṭhaḥ /
77


maucayedadhikāre vā niyuñjyāddeśikaḥ śiśūn 1 / 66ab
athānyān śaktidīkṣāṃ vā kuryyāt bhāve sthito guruḥ // 66cd
bhaktyā samprātipannānāṃ yatīnāṃ nirddhanasya ca / 67ab
sampūjya sthaṇḍile viṣṇuṃ pārśvasthaṃ sthāpya putrakaṃ // 67cd
devatābhimukhaḥ śiṣyastiryagāsyaḥ svayaṃ sthitaḥ / 68ab
adhvānaṃ nikhilaṃ dhyātvā parvabhiḥ svairvikalpitaṃ // 68cd
śiṣyadehe tathā devamādhidaivikayācanaṃ / 69ab
dhyānayogena sañcintya pūrvavattāḍanādinā // 69cd
kramāttattvāni sarvāṇi śodhayet sthaṇḍile harau / 70ab
tāḍanena viyojyātha gṛhītvātmani tatparaḥ 2 // 70cd
deve saṃyojya saṃśodhya gṛhītvā tat svabhāvataḥ / 71ab
ānīya śuddhabhāvena sandhayitvā krameṇa tu // 71cd
śodhayeddhyānayogena sarvato jñānamudrayā / 72ab
śuddheṣu sarvatattveṣu pradhāne ceśvare sthite // 72cd
dagdhvā nirvāpayecchiṣyān pade caiśe niyojayet / 73ab
ninayet siddhimārge vā sādhakaṃ deśikottamaḥ // 73cd
evamevādhikārastho gṛhī karmmaṇyatandritaḥ / 74ab
ātmānaṃ śodhayaṃstiṣṭhed yāvadrāgakṣayo bhavet // 74cd
kṣīṇarāgamathātmānaṃ jñātvā saṃśuddhakilviṣaḥ / 75ab
āropya putre śiṣye vā hyadhikārantu saṃyamī // 75cd
dagdhvā māyāmayaṃ pāśaṃ pravrajya svātmani sthitaḥ / 76ab
śarīrapātamākāṅkṣannāsītāvyaktaliṅgavān // 76cd


ityādimahāpurāṇe āgneye sarvadīkṣākathanaṃ nāma saptaviṃśodhyāyaḥ /


1 paśūniti gha, cihnitapustakapāṭhaḥ /
2 tat punariti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ /
78


Chapter 28

atha aṣṭāviṃśodhyāyaḥ /

abhiṣekavidhānaṃ /
nārada uvāca /
abhiṣekaṃ pravakṣyāmi yathācāryyastu putrakaḥ / 1ab
siddhibhāk sādhako yena rogī rogādvimucyate // 1cd
rājyaṃ rājā sutaṃ strīñca prāpnuyānmalanāśanaṃ / 2ab
mūrttikumbhān suratnāḍhyānmadhyapūrvādito nyaset // 2cd
sahasrāvarttitān kuryyādathavā śatavarttitān / 3ab
maṇḍape maṇḍale viṣṇuṃ prācyaiśānyāñca pīṭhike // 3cd
niveśya śakalīkṛtya putrakaṃ sādhakādikaṃ / 4ab
abhiṣekaṃ samabhyarccya kuryyādgītādipūrvakaṃ // 4cd
dadyācca yogapīṭhādīṃstvanugrāhyāstvayā narāḥ / 5ab
guruśca samayān brūyādguptaḥ śiṣyotha sarvabhāk // 5cd


ityādimahāpurāṇe āgneye ācāryyābhiṣeko nāma aṣṭāviṃśo .adhyāyaḥ /

Chapter 29

atha ūnatriṃśo .adhyāyaḥ /

sarvatobhadramaṇḍalakathanaṃ /
nārada uvāca /
sādhakaḥ sādhayenmantraṃ devatāyatanādike / 1ab
śuddhabhūmau gṛhe prārccya maṇḍale harimīśvaraṃ // 1cd
caturastrīkṛte kṣetre maṇḍalādīni vai likhet / 2ab
rasavāṇākṣikoṣṭheṣu sarvvatobhadramālikhet // 2cd
ṣaṭtriṃśatkoṣṭhakaiḥ padmaṃ pīṭhaṃ paṅktyā vahirbhavet / 3ab
dvābhyāntu vīthikā tasmād dvābhyāṃ dvārāṇi dikṣu ca // 3cd
79

varttulaṃ bhrāmayitvā tu padmakṣetraṃ puroditam / 4ab
padmārddhe bhrāmayitvā tu bhāgaṃ dvādaśamaṃ vahiḥ // 4cd
vibhajya bhrāmayeccheṣaṃ catuḥkṣetrantu varttulaṃ / 5ab
prathamaṃ karṇikākṣetraṃ keśarāṇāṃ dvitīyakam // 5cd
tṛtīyaṃ dalasandhīnāṃ dalāgrāṇāṃ caturthakam / 6ab
prasārya koṇasūtrāṇi koṇadiṅmadhyamantataḥ // 6cd
nidhāya keśarāgre tu dalasandhīṃstu lāñchayet / 7ab
pātayitvātha sūtrāṇi tatra patrāṣṭakaṃ likhet // 7cd
dalasandhyantarālantu mānaṃ madhye nidhāya tu / 8ab
dalāgraṃ bhrāmayettena tadagraṃ tadanantaraṃ // 8cd
tadantarālaṃ tatpārśve kṛtvā vāhyakrameṇa ca / 9ab
keśare tu likheddvau dvau dalamadhye tataḥ punaḥ // 9cd
padmalakṣmaitat sāmānyaṃ dviṣaṭkadalamucyate / 10ab
karṇikārddhena mānena prāksaṃsthaṃ bhrāmayet kramāt // 10cd
tatpārśve bhramayogena kuṇḍalyaḥ ṣaḍ bhavanti hi / 11ab
evaṃ dvādaśa matsyāḥ syurdviṣaṭkadalakañca taiḥ // 11cd
pañcapatrābhisiddhyarthaṃ matsyaṃ kṛtvaivamabjakam / 12ab
vyomarekhāvahiḥ pīṭhantatra koṣṭāni mārjayet // 12cd
trīṇi koṇeṣu pādārthaṃ dvidvikānyaparāṇi tu / 13ab
caturdikṣu viliptāni gātrakāṇi bhavantyuta // 13cd
tataḥ paṅktidvayaṃ dikṣu vīthyarthantu vilopayet 1 / 14ab
dvārāṇyāśāsu kurvīta catvāri catasṛṣvapi // 14cd
dvārāṇāṃ pārśvataḥ śobhā aṣṭau kuryādvicakṣaṇaḥ / 15ab


1 paṅktidvayaṃ dvayaṃ dikṣu vīthyarthaṃ viniyojayediti ṅa, cihnitapustakapāṭhaḥ /
80


tatpārśva upaśobhāstu tāvatyaḥ parikīrttitāḥ // 15cd
samīpa upaśobhānāṃ koṇāstu parikīrttitāḥ 1 / 16ab
caturdikṣu tato dve dve cintayenmadhyakoṣṭhakaiḥ // 16cd
catvāri vāhyato mṛjyādekaikaṃ pārśvayorapi / 17ab
śobhārthaṃ pārśvayostrīṇi trīṇi lumpeddalasya tu // 17cd
tadvadviparyaye kuryādupaśobhāṃ tataḥ param / 18ab
koṇasyāntarvahistrīṇi cintayeddvirvibhedataḥ // 18cd
evaṃ ṣoḍaśakoṣṭhaṃ syādevamanyattu maṇḍalam / 19ab
dviṣaṭkabhāge ṣaṭtriṃśatpadaṃ padmantu vīthikā // 19cd
ekā paṅktiḥ prābhyāṃ tu dvāraśobhādi pūrvavat / 20ab
dvādaśāṅgulibhiḥ padmamekahaste tu maṇḍale // 20cd
dvihaste hastamātraṃ syādvṛddhyā dvāreṇa vācaret / 21ab
apīṭhañcaturasraṃ syādvikarañcakrapaṅkajam // 21cd
padmārddhaṃ navabhiḥ proktaṃ nābhistu tisṛbhiḥ smṛtā / 22ab
aṣṭābhirdvārakān kuryānnemintu caturaṅgulaiḥ // 22cd
tridhā 2 vibhajya ca kṣetramantardvābhyāmathāṅkayet / 23ab
pañcāntasvarasiddhyarthaṃ 3 teṣvasphālya likhedarān // 23cd
indīvaradalākārānathavā mātulāṅgavat / 24ab
padmapatrāyatānvāpi likhedicchānurūpataḥ // 24cd
bhrāmayitvā vahirnnemāvarasandhyantare sthitaḥ / 25ab
bhrāmayedaramūlantu sandhimadhye vyavasthitaḥ // 25cd


1 parimārjitā iti gha, cihnitapustakapāṭhaḥ /
2 dvidhā iti kha, cihnitapustakapāṭhaḥ /
3 pañcāntarastvasiddhyarthamiti kha, cihnitapustakapāṭhaḥ pañcottarastu siddhyarthamiti ṅa, cihnitapustakapāṭhaḥ /
81


aramadhye sthito madhamaraṇiṃ bhrāmayet samam / 26ab
evaṃ siddhyantarāḥ samyak mātulāṅganibhāḥ samāḥ // 26cd
vibhajya saptadhā kṣetraṃ caturddaśakaraṃ samam / 27ab
dvidhā kṛte śataṃ hyatra ṣaṇnavatyadhikāni tu // 27cd
koṣṭakāni caturbhistairmmadhye bhadraṃ samālikhet / 28ab
parito visṛjedvīthyai tathā dikṣu samālikhet // 28cd
kamalāni punarvīthyai paritaḥ parimṛjya tu / 29ab
dve dve madhyamakoṣṭhe tu grīvārthaṃ dikṣu lopayet // 29cd
catvāri vāhyataḥ paścāttrīṇi trīṇi tu lopayet / 30ab
grīvāpārśve vahistvekā śobhā sā parikīrttitā // 30cd
vimṛjya vāhyakoṇeṣu saptāntastrīṇi mārjayet / 31ab
maṇḍalaṃ navabhāgaṃ syānnavavyūhaṃ hariṃ yajet // 31cd
pañcaviṃśatikavyūhaṃ maṇḍalaṃ viśvarūpagaṃ / 32ab
dvātriṃśaddhastakaṃ kṣetraṃ bhaktaṃ dvātriṃśatā samaṃ // 32cd
evaṃ kṛte caturviṃśatyadhikantu sahasrakaṃ / 33ab
koṣṭhakānāṃ samuddiṣṭaṃ madhye ṣoḍaśakoṣṭhakaiḥ // 33cd
bhadrakaṃ parilikhyātha pārśve paṅktiṃ vimṛjya tu / 34ab
tataḥ ṣoḍaśabhiḥ koṣṭairddikṣu bhadrāṣṭakaṃ likhet 1 // 34cd
tatopi paṅktiṃ sammṛjya tadvat ṣoḍaśabhadrakaṃ / 35ab
likhitvā paritaḥ paṅktiṃ vimṛjyātha prakalpayet // 35cd
dvāradvādaśakaṃ dikṣu trīṇi trīṇi yathākramaṃ / 36ab
ṣaḍbhiḥ parilupyāntarmadhye catvāri pārśvayoḥ // 36cd
catvāryantarvahirdve tu śobhārthaṃ parimṛjya tu / 37ab
upadvārasiddhyarthaṃ trīṇyantaḥ pañca vāhyataḥ // 37cd


1 dikṣu tatrāṣṭakaṃ likhediti kha, ga, gha, cihnitapustakapāṭhaḥ /
82


parimṛjya tathā śobhāṃ pūrvavat parikalpayet / 38ab
vahiḥ koṇeṣu saptāntastrīṇi koṣṭhāni mārjayet // 38cd
pañcaviṃśatikavyūhe paraṃ brahma yajet kaje 1 / 39ab
madhye pūrvāditaḥ padme vāsudevādayaḥ kramāt // 39cd
varāhaṃ pūjayitvā ca pūrvapadme tataḥ kramāt / 40ab
vyūhān sampūjayettāvat yāvat ṣaḍviṃśamo bhavet // 40cd
yathoktaṃ vyūhamakhilamekasmin paṅkaje kramāt / 41ab
yaṣṭavyamiti yatnena 2 pracetā manyate .adhvaraṃ 3 // 41cd
satpantu mūrttibhedena vibhaktaṃ manyate .acyutaṃ / 42ab
catvāriṃśat karaṃ kṣetraṃ hyuttaraṃ 4 vibhajet kramāt // 42cd
ekaikaṃ saptadhā bhūyastathaivaikaṃ dvidhā punaḥ / 43ab
catuḥṣaṣṭyuttaraṃ saptaśatānyekaṃ sahasrakaṃ // 43cd
koṣṭhakānāṃ bhadrakañca madhye ṣoḍaśakoṣṭhakaiḥ / 44ab
pārśve vīthīṃ tataścāṣṭabhadrāṇyatha ca vīthikā // 44cd
ṣoḍaśābjānyatho vīthī caturviṃśatipaṅkajaṃ / 45ab
vīthīpadmāni dvātriṃśat paṅktivīthikajānyatha // 45cd
catvāriṃśattato vīthī śeṣapaṅktitrayeṇa ca / 46ab
dvāraśobhopaśobhāḥ syurddikṣu madhye vilopya ca // 46cd
dvicatuḥṣaḍdvārasiddhyai caturddikṣu vilopayet / 47ab
pañca trīṇyekakaṃ vāhye śobhopadvārasiddhaye // 47cd


1 śubhe iti ṅa, cihnitapustakapāṭhaḥ /
2 yaṣṭavyamiti yajñena iti ga, gha, cihnitapustakadvayapāṭhaḥ yaṣṭavyamiti mantreṇa iti ṅa, cihnitapustakapāṭhaḥ /
3 pracetā manyate dhruvamiti kha, cihnitapustakapāṭhaḥ /
4 hyuttamamiti ṅa, cihnitapustakapāṭhaḥ /
83


dvārāṇāṃ pārśvayorantaḥ ṣaḍ vā catvāri madhyataḥ / 48ab
dve dve lumpedevameva ṣaḍ bhavantyupaśobhikāḥ // 48cd
ekasyāṃ diśi saṅkhyāḥ syuḥ catasraḥ parisaṅkhyayā // 49// 49ab
ekaikasyāṃ diśi trīṇi dvārāṇyapi bhavantyuta / 50ab
pañca pañca tu koṇeṣu paṅktau paṅktau kramāt mṛjet / 50cd
koṣṭakāni bhavedevaṃ martyeṣṭyaṃ maṇḍalaṃ śubhaṃ // 50// 50ef


ityādimahāpurāṇe āgneye maṇḍalādilakṣaṇaṃ nāma ūnatriṃśo .adhyāyaḥ /

Chapter 30

atha triṃśo .adhyāyaḥ /

maṇḍalavidhiḥ /
nārada uvāca /
madhye padme yajedbrahma sāṅgaṃ pūrvebjanābhakaṃ / 1ab
āgneyebje ca prakṛtiṃ yāmyebje puruṣaṃ yajet // 1cd
puruṣāddakṣiṇe ca vahniṃ nairṛte vāruṇenilaṃ / 2ab
ādityamaindave padme ṛgyajuścaiśapadmake // 2cd
indrādīṃśca dvitīyāyāṃ padme ṣoḍaśake tathā / 3ab
sāmātharvāṇamākāśaṃ vāyuṃ tejastathā jalaṃ // 3cd
pṛthivīñca manaścaiva śrotraṃ tvak cakṣurarccayet / 4ab
rasanāñca tathā ghrāṇaṃ bhūrbhuvaścaiva ṣoḍaśaṃ // 4cd
maharjanastapaḥ satyaṃ tathāgniṣṭomameva ca / 5ab
atyagniṣṭomakaṃ 1 cokthaṃ ṣo.ṛaśīṃ vājapeyakaṃ // 5cd
atirātrañca sampūjya tathāptoryāmamarccayet / 6ab
mano buddhimahaṅkāraṃ śabdaṃ sparśañca rūpakaṃ // 6cd
rasaṃ gandhañca padmeṣu caturviṃśatiṣu kramāt / 7ab


1 pratyagniṣṭomakamiti kha, cihnitapustakapāṭhaḥ jyotiṣṭomakamiti ṅa, cihnitapustakapāṭhaḥ /
84


jīvaṃ manodhipañcāhaṃ prakṛtiṃ śabdamātrakaṃ // 7cd
vāsudevādimūrttīñca tathā caiva daśatmakaṃ / 8ab
manaḥ śrotraṃ tvacaṃ prārccya cakṣuśca rasanaṃ tathā // 8cd
ghrāṇaṃ vākpāṇipādañca dvātriṃśadvārijeṣvimān / 9ab
caturthāvaraṇe pūjyāḥ sāṅgāḥ saparivārakāḥ // 9cd
pāyūpasthau ca sampūjya māsānāṃ dvādaśādhipān / 10ab
puruṣottamādiṣaḍviṃśān vāhyāvaraṇake yajet // 10cd
cakrābje teṣu sampūjyā māsānāṃ patayaḥ kramāt / 11ab
aṣṭau prakṛtayaḥ ṣaḍvā pañcātha caturo .apare // 11cd
rajaḥ pātaṃ tataḥ kuryyāllikhite maṇḍale śṛṇu / 12ab
karṇikā pītavarṇā syādrekhāḥ sarvāḥ sitāḥ samāḥ // 12cd
dvihaste .aṅguṣṭamātrāḥ syurhaste cārddhasamāḥ sitāḥ / 13ab
padmaṃ śuklena sandhīṃstu kṛṣṇena śyāmatothavā // 13cd
keśarā raktapītāḥ syuḥ koṇān raktena pūrayet / 14ab
bhūṣayedyogapīṭhantu yatheṣṭaṃ sārvavarṇikaiḥ // 14cd
latāvitānapatrādyairvīthikāmupaśobhayet / 15ab
pīṭhadvāre tu śuklena śobhāraktena pītataḥ // 15cd
upaśobhāñca nīlena koṇaśaṅkhyāṃśca vai sitān / 16ab
bhadrake pūraṇaṃ proktamevamanyeṣu pūraṇaṃ // 16cd
trikoṇaṃ sitaraktena kṛṣṇena ca vibhūṣayet / 17ab
dvikoṇaṃ raktapītābhyāṃ nābhiṃ kṛṣṇena cakrake // 17cd
arakān pītaraktābhiḥ śyāmān nemintu raktataḥ / 18ab
sitaśyāmāruṇāḥ kṛṣṇāḥ pītā rekhāstu vāhyataḥ // 18cd
śālipiṣṭādi śuklaṃ syādraktaṃ kausumbhakādikam / 19ab
haridrayā ca hāridraṃ kṛṣṇaṃ syāddagdhadhānyataḥ // 19cd
85

śamīpatrādikaiḥ śyāmaṃ vījānāṃ lakṣajāpyataḥ / 20ab
caturlakṣaistu mantrāṇāṃ vidyānāṃ lakṣasādhanam // 20cd
ayutaṃ buddhividyānāṃ stotrāṇāñca sahasrakam / 21ab
pūrvvamevātha lakṣeṇa mantraśuddhistathātmanaḥ // 21cd
tathāpareṇa lakṣeṇa mantraḥ kṣetrīkṛto bhavet / 22ab
pūrvamevāsamo homo vījānāṃ samprakīrtitaḥ // 22cd
pūrvasevā daśāṃśena mantrādīnāṃ prakīrttitā / 23ab
puraścaryye tu mantre tu māsikaṃ vratamācaret // 23cd
bhuvi nyasedvāmapādaṃ na gṛhṇīyāt pratigraham / 24ab
evaṃ dvitriguṇenaiva madhyamottamasiddhayaḥ // 24cd
mantradhyānaṃ pravakṣyāmi yena syānmantrajaṃ phalam / 25ab
sthūlaṃ śabdamayaṃ rūpaṃ vigrahaṃ vāhyamiṣyate // 25cd
sukṣmāṃ jyotirmmayaṃ rūpaṃ hārddaṃ cintāmayaṃ bhavet / 26ab
cintayā rahitaṃ yattu tat paraṃ parikīrttitam // 26cd
varāhasiṃhaśaktīnāṃ sthūlarūpaṃ pradhānataḥ / 27ab
cintayā rahitaṃ rūpaṃ vāsudevasya kīrttitam // 27cd
itareṣāṃ smṛtaṃ rūpaṃ hārddaṃ cintāmayaṃ sadā / 28ab
sthūlaṃ vairājamākhyātaṃ sūkṣmaṃ vai liṅgitaṃ bhavet // 28cd
cintayā rahitaṃ rūpamaiśvaraṃ parikīrttitam / 29ab
hṛtpuṇḍarīkanilayañcaitanyaṃ jyotiravyayam // 29cd
vījaṃ vījātmakaṃ dhyāyet kadambakusumākṛtiṃ / 30ab
kumbhāntaragato dīpo niruddhaprasavo yathā // 30cd
saṃhataḥ kevalastiṣṭhedevaṃ mantreśvaro hṛdi / 31ab
anekaśuṣire kumbhe tāvanmātrā gabhastayaḥ // 31cd
prasaranti vahistadvannāḍībhirvījaraśmayaḥ / 32ab
86

athāvabhāsato daivīmātmīkṛtya tanuṃ sthitāḥ // 32cd
hṛdayāt prasthitā nāḍyo darśanendriyagocarāḥ / 33ab
agnīṣomātmake tāsāṃ nāḍyau nāsāgrasaṃsthite // 33cd
samyagguhyena yogena jitvā dehasamīraṇam / 34ab
japadhyānarato mantrī mantralakṣaṇamaśnute 1 // 34cd
saṃśuddhabhūtatanmātraḥ sakāmo yogamabhyasan / 35ab
aṇimādimavāpnoti viraktaḥ pravilaṅghya ca / 35cd
devātmake bhūtamātrānmucyate cendriyagrahāt // 35// 35ef


ityādimahāpurāṇe āgneye maṇḍalādivarṇanaṃ nāma triṃśo .adhyāyaḥ /

Chapter 31

atha ekatriṃśo .adhyāyaḥ /

mārjanavidhānaṃ /
agniruvāca /
rakṣāṃ svasya pareṣāñca vakṣye tāṃ mārjanāhvayāṃ / 1ab
yayā vimucyate duḥkhaiḥ sukhañca prāpnuyānnaraḥ 2 // 1cd
oṃ namaḥ paramārthāya puruṣāya mahātmane / 2ab
arūpabahurūpāya vyāpine paramātmane // 2cd
niṣkalmaṣāya śuddhāya dhyānayogaratāya ca / 3ab
namaskṛtya pravakṣyāmi yat tatsidhyatu me vacaḥ // 3cd
varāhāya nṛsiṃhāya vāmanāya mahāmune / 4ab
namaskṛtya pravakṣyāmi yattatsidhyatu me vacaḥ // 4cd


1 mantrajaṃ phalamaśnute iti kha, cihnitapustakapāṭhaḥ /
2 sukhaṃ brahmāpnuyānnara iti kha, cihnitapustakapāṭhaḥ /
87


trivikramāya rāmāya vaikuṇṭhāya narāya ca / 5ab
namaskṛtya pravakṣyāmi yattat sidhyatu me vacaḥ // 5cd
varāha narasiṃheśa vāmaneśa trivikrama / 6ab
haragrīveśa sarveśa hṛṣīkeśa harāśubham // 6cd
aparājitacakrādyaiścaturbhiḥ paramāyudhaiḥ / 7ab
akhaṇḍitānubhāvaistvaṃ 1 sarvaduṣṭaharo bhava // 7cd
harāmukasya duritaṃ sarvañca kuśalaṃ kuru / 8ab
mṛtyubandhārttabhayadaṃ duritasya ca yat phalam // 8cd
parābhidhyānasahitaiḥ prayuktañcābhicārakam / 9ab
gadasparśamahārogaprayogaṃ jarayā jara // 9cd
oṃ namo vāsudevāya namaḥ kṛṣṇāya khaḍgine / 10ab
namaḥ puṣkaranetrāya keśavāyādicakriṇe // 10cd
namaḥ kamalakiñjalkapītanirmmalavāsase / 11ab
mahāhararipuskandhasṛṣṭacakrāya cakriṇe // 11cd
daṃṣṭroddhṛtakṣitibhṛte 2 trayīmūrttimate namaḥ / 12ab
mahāyajñavarāhāya śeṣabhogāṅkaśāyine // 12cd
taptahāṭakakeśāgrajvalatpāvakalocana / 13ab
vajrādhikanakhasparśa divyasiṃha namostu te // 13cd
kāśyapāyātihrasvāya ṛgyajuḥsāmabhūṣita / 14ab
tubhyaṃ vāmanarūpāyākramate gāṃ 3 namo namaḥ // 14cd
varāhāśeṣaduṣṭāni sarvapāpaphalāni vai / 15ab
mardda mardda mahādaṃṣṭra marda marda ca tatphalam // 15cd


1 akhaṇḍitātmabhāvaistvamiti kha, cihnitapustakapāṭhaḥ /
2 daṃṣṭroddhṛtabhūmibhartre iti kha, cihnitapustakapāṭhaḥ /
3 sṛjate gāmiti kha, cihnitapustakapāṭhaḥ /
88


narasiṃha karālākhya dantaprāntānalojjvala / 16ab
bhañja bhañja ninādena duṣṭānyasyārtināśana // 16cd
ṛgyajuḥsāmagarbhābhirvāgbhirvāmanarūpadhṛk / 17ab
praśamaṃ sarvaduḥkhāni nayattvasya janārddanaḥ // 17cd
aikāhikaṃ dvyāhikañca tathā tridivasaṃ jvaram / 18ab
cāturthakantathātyugrantathaiva satatajvaram // 18cd
doṣotthaṃ sannipātotthaṃ tathaivāgantukaṃ jvaram / 19ab
śamaṃ nayāśu govinda cchindhi cchindhyasya vedanām 1 // 19cd
netraduḥkhaṃ śiroduḥkhaṃ duḥkhañcodarasambhavam / 20ab
antaḥśvāsamatiśvāsaṃ 2 paritāpaṃ savepathum // 20cd
gudaghrāṇāṅghrirogāṃśca kuṣṭharogāṃstathā kṣayaṃ 3 / 21ab
kāmalādīṃstathā rogān pramehāṃścātidāruṇān // 21cd
bhagandarātisārāṃśca mukharogāṃśca valgulīm / 22ab
aśmarīṃ mūtrakṛcchrāṃśca rogānanyāṃśca dāruṇān // 22cd
ye vātaprabhavā rogā ye ca pittasamudbhavāḥ / 23ab
kaphodbhavāśca ye kecit ye cānye sānnipātikāḥ // 23cd
āgantukāśca ye rogā lūtā visphoṭakādayaḥ / 24ab
te sarve praśamaṃ yāntu vāsudevāpamārjitāḥ 5 // 24cd
vilayaṃ yāntu te sarve viṣṇoruccāraṇena ca / 25ab
kṣayaṃ gacchantu cāśeṣāste cakrābhihatā hareḥ // 25cd


1 chinda chindāsya vedanāmiti ga, cihnitapustakapāṭhaḥ /
2 aniśvāsamatiśvāsamiti ga, cihnitapustakapāṭhaḥ /
3 tathaiva ca iti ga, cihnitapustakapāṭhaḥ /
4 ye rogāḥ pittasambhavā iti ga, cihnitapustakapāṭhaḥ /
5 vāsudevaparājitā iti kha, cihnitapustakapāṭhaḥ /
89


acyutānantagovindanāmoccāraṇabhīṣitāḥ / 26ab
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham // 26cd
sthāvaraṃ jaṅgamaṃ vāpi kṛtrimaṃ cāpi yadviṣam / 27ab
dantodbhavaṃ nakhabhavamākāśaprabhavaṃ viṣam // 27cd
lūtādiprabhavaṃ yacca viṣamanyattu duḥkhadaṃ / 28ab
śamaṃ nayatu tat sarvaṃ kīrttitosya janārddanaḥ // 28cd
grahān pretagrahāṃścāpi tathā vai ḍākinīgrahān 1 / 29ab
vetālāṃśca piśācāṃśca gandharvān yakṣarākṣasān 2 // 29cd
śakunīpūtanādyāṃśca tathā vaināyakān grahān / 30ab
mukhamaṇḍīṃ tathā krūrāṃ revatīṃ vṛddharevatīm // 30cd
vṛddhakākhyān grahāṃścogrāṃstathā mātṛgrahānapi / 31ab
bālasya viṣṇoścaritaṃ hantu bālagrahānimān // 31cd
vṛddhāśca ye grahāḥ kecidye ca bālagrahāḥ kvacit / 32ab
narasiṃhasya te dṛṣṭyā dagdhā ye cāpi yauvane // 32cd
sadā 3 karālavadano narasiṃho mahābalaḥ / 33ab
grahānaśeṣānniḥ śeṣān karotu jagato hitaḥ // 33cd
narasiṃha mahāsiṃha jvālāmālojjvalānana / 34ab
grahānaśeṣān sarveśa khāda khādāgnilocana // 34cd
ye rogā ye mahotpātā yadviṣaṃ ye mahāgrahāḥ / 35ab
yāni ca krūrabhṛtāni grahapīḍāśca dāruṇāḥ // 35cd
śastrakṣateṣu ye doṣā jvālāgarddabhakādayaḥ / 36ab
tāni sarvāṇi sarvātmā paramātmā janārddanaḥ // 36cd


1 tathā vetālikān grahāniti gha, cihnitapustakapāṭhaḥ /
2 gandharvvān rākṣasānapi iti kha, cihnitapustakapāṭhaḥ /
3 śaṭā iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
90


kiñcidrūpaṃ samāsyāya vāsudevāsya nāśaya // 37// 37ab
kṣiptvā sudarśanañcakraṃ jvālāmālātibhīṣaṇam / 38ab
sarvaduṣṭopaśamanaṃ kuru devavarācyuta // 38cd
sudarśana mahājvāla cchindhi cchindhi mahārava 1 / 39ab
sarvvaduṣṭāni rakṣāṃsi kṣayaṃ yāntu vibhīṣaṇa // 39cd
prācyāṃ pratīcyāṃ ca diśi dakṣiṇottaratastathā / 40ab
rakṣāṅkarotu sarvātmā narasiṃhaḥ sugarjjitaḥ 2 // 40cd
divi bhuvyantarīkṣe ca pṛṣṭhataḥ pārśvatogrataḥ / 41ab
rakṣāṅkarotu bhagavān bahurūpī janārddanaḥ // 41cd
yathā viṣṇurjjagatsarvaṃ sadevāsuramānuṣaṃ / 42ab
tena satyena duṣṭāni śamamasya vrajantu vai 3 // 42cd
yathā viṣṇau smṛte sadyaḥ saṅkṣayaṃ yānti pātakāḥ / 43ab
satyena tena sakalaṃ duṣṭamasya praśāmyatu // 43cd
paramātmā yathā viṣṇurvedānteṣu ca gīyate / 44ab
tena satyena sakalaṃ duṣṭamasya praśāmyatu // 44cd
yathā yajñeśvaro viṣṇurddeveṣvapi hi gīyate / 45ab
satyena tena sakalaṃ yanmayoktaṃ tathāstu tat // 45cd
śāntirastu śivañcāstu duṣṭamasya praśāmyatu / 46ab
vāsudevaśarīrotthaiḥ kuśairnnirmathitaṃ mayā 4 // 46cd
apamārjatu govindo naro nārāyaṇastathā / 47ab
tathāstu sarvaduḥkhānāṃ praśamo japanāddhareḥ // 47cd


1 mahābala iti kha, cihnitapustakapāṭhaḥ /
2 svargarjjitairiti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
3 prayāntu vai iti ga, cihnitapustakapāṭhaḥ /
4 kuśairnirṇāśitamiti kha, ga, cihnitapustakadvayapāṭhaḥ /
91


apamārjanakaṃ śastraṃ sarvarogādivāraṇam / 48ab
ayaṃ hariḥ kuśo viṣṇurhatā rogā mayā tava // 48cd


ityādimahāpurāṇe āgneye kuśāpamārjanaṃ nāma ekatriṃśo .adhyāyaḥ /

Chapter 32

atha dvātiṃśo .adhyāyaḥ /

saṃskārakathanaṃ /
agniruvāca /
nirvāṇādiṣu dīkṣāsu cattvāriṃśattathāṣṭa ca / 1ab
saṃskārān kārayeddhīmān śṛṇu tānyaiḥ suro bhavet // 1cd
garbhādhānantu yonyāṃ vai tataḥ puṃsavanañcaret / 2ab
sīmantonnayanañcaiva jātakarmma ca nāma ca // 2cd
annāśanaṃ tataścūḍā brahmacaryavratāni ca / 3ab
catvāri vaiṣṇavī pārthī bhautikī śrotrikī tathā // 3cd
godānaṃ snātakatvañca pākayajñāśca sapta te 1 / 4ab
aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyagrāyaṇīti ca // 4cd
caitrī cāśvayujī sapta haviryajñāṃśca tān śṛṇu / 5ab
ādhānañcāgnihotrañca darśo vai paurṇamāsakaḥ // 5cd
cāturmāsyaṃ paśubandhaḥ sautrāmaṇirathāparaḥ / 6ab
somasaṃsthāḥ sapta śṛṇu agniṣṭomaḥ kratūttamaḥ // 6cd
atyagniṣṭoma ukthaśca ṣoḍaśo vājapeyakaḥ / 7ab
atirātrāptoryyāmaśca sahasreśāḥ savā ime // 7cd
hiraṇyāṅghrirhiraṇyākṣo hiraṇyamitra ityataḥ / 8ab


1 sapta ca iti ga, kha, cihnitapustkadvayapāṭhaḥ /
92


hiraṇyapāṇirhemākṣo hemāṅgo hemasūtrakaḥ // 8cd
hiraṇyāsyo hiraṇyāṅgo hemajihvo hiraṇyavān / 9ab
aśvamedho hi sarveśo guṇāścāṣṭātha tān śṛṇu // 9cd
dayā ca sarvabhūteṣu kṣāntiścaiva tathārjjavam / 10ab
śaucaṃ caivamanāyāso maṅgalaṃ cāparo guṇaḥ // 10cd
akārpaṇyañcāspṛhā ca mūlena juhuyācchatam / 11ab
sauraśākteyaviṣṇvīśadīkṣāstvete samāḥ smṛtāḥ // 11cd
saṃskāraiḥ saṃskṛtaścaitairbhuktimuktimavāpnuyāt / 12ab
sarvarogādvinirmukto devavadvarttate naraḥ / 12cd
japyāddhomātpūjanācca dhyānāddevasya ceṣṭabhāk // 12// 12ef


ityādimahāpurāṇe āgneye aṣṭacatvāriṃśatsaṃskārakathanaṃ nāma dvātriṃśo .adhyāyaḥ /

Chapter 33

atha trayastriṃśo .adhyāyaḥ /

pavitrārohaṇavidhānaṃ /
agniruvāca /
pavitrārohaṇaṃ vakṣye varṣapūjākalaṃ hareḥ / 1ab
āṣāḍhādau kārtikānte pratipadvanadā tithiḥ 1 // 1cd
śriyā gauryā gaṇeśasya sarasvatyā guhasya ca / 2ab
mārttaṇḍamātṛdurgāṇāṃ nāgarṣiharimanmathaiḥ // 2cd
śivasya brahmaṇastadvaddvitīyādititheḥ kramāt / 3ab
yasya devasya yo bhaktaḥ pavitrā tasya sā tithiḥ // 3cd
ārohaṇe tulyavidhiḥ pṛthak mantrādikaṃ yadi / 4ab


1 varddhate tithiriti kha, cihnitapustakapāṭhaḥ /
93


sauvarṇaṃ rājataṃ tāmraṃ netrakārppāsikādikaṃ // 4cd
brāhmaṇyā karttitaṃ sūtraṃ tadalābhe tu saṃskṛtaṃ / 5ab
triguṇaṃ triguṇīkṛtya tena kuryyāt pavitrakaṃ // 5cd
aṣtottaraśatādūrddhvaṃ tadarddhaṃ cottamādikaṃ / 6ab
kriyālopāvighātārthaṃ yattvayābhihitaṃ prabho // 6cd
mayā tat kriyate deva yathā yatra pāvitrakaṃ / 7ab
avighnaṃ tu bhavedatra kuru nātha jayāvyaya // 7cd
prārthya tanmaṇḍalāyādau gāyatryā bandhayennaraḥ / 8ab
oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi // 8cd
tanno viṣṇuḥ pracodayāt devadevānurūpataḥ / 9ab
jānūrunābhināmāntaṃ pratimāsu pavitrakaṃ // 9cd
pādāntā vanamālā syādaṣṭottarasahasrataḥ 1 / 10ab
mālā tu kalpasādhyaṃ vā dviguṇaṃ ṣoḍaśāṅgulāt // 10cd
karṇikā keśaraṃ patraṃ mantrādyaṃ 2 maṇḍalāntakaṃ / 11ab
maṇḍalāṅgulamātraikacakrābjādyau 3 pavitrakaṃ // 11cd
sthaṇḍile .aṅgulamānena ātmanaḥ saptaviṃśatiḥ / 12ab
ācāryyāṇāṃ ca sūtrāṇi pitṛmātrādipustake // 12cd
nābhyantaṃ dvādaśagranthiṃ tathā gandhapavitrake / 13ab
dvyaṅgulāt kalpanādau dvirmālā cāṣṭottaraṃ śataṃ // 13cd
athavārkacaturviṃśaṣaḍtriṃśanmālikā dvijaḥ / 14ab
anāmāmadhyamāṅguṣṭhairmandādyaiḥ mālikārthibhiḥ 4 // 14cd


1 pādāntareṇa mālā syādaṣṭottarasahasraśaḥ iti ga, cihnitapustakapāṭhaḥ /
2 gadādyamiti gha, cihnitapustakapāṭhaḥ /
3 cakrāṅgadau pavitrake iti gha, cihnitaputakapāṭhaḥ /
4 mandādau iti kha, ga, cihnitapustakadvayapāṭhaḥ mandrādyairiti gha, cihnitapustakapāṭhaḥ /
94


kaniṣṭādau dvādaśa vā granthayaḥ syuḥ pavitrake / 15ab
raveḥ kumbhahutāśādeḥ sambhave viṣṇuvanmatam // 15cd
pīṭhasya pīṭhamānaṃ syānmekhalānte ca kuṇḍakaṃ / 16ab
yathāśakti sūtragranthiparicāretha vaiṣṇave // 16cd
sūtrāṇi vā saptadaśa sūtreṇa trivibhaktake 1 / 17ab
rocanāgurukarppūraharidrākuṅkumādibhiḥ // 17cd
rañjayeccandanādyairvā snānasandhyādikṛnnaraḥ / 18ab
ekādaśyāṃ yāgagṛhe bhagavantaṃ hariṃ jayet // 18cd
samastaparivārāya baliṃ pīṭhe samarcayet / 19ab
kṣyauṃ kṣetrapālāya dvārānte dvāropari tathā śriyaṃ // 19cd
dhātre dakṣe vidhātre ca gaṅgāñca yamunāṃ tathā / 20ab
śaṅkhapadmanidhī pūjya madhye vāstvapasāraṇaṃ // 20cd
sāraṅgāyeti bhūtānāṃ bhūtaśuddhiṃ sthitaścaret // 20// 20ef
oṃ hrūṃ haḥ phaṭ hrūṃ 2 gandhatanmātraṃ saṃharāmi namaḥ //
oṃ hrūṃ haḥ phaṭ hrūṃ 3 rasatanmātraṃ saṃharāmi namaḥ /
oṃ hrūṃ haḥ phaṭ hrūṃ 4 rūpatanmātraṃ saṃharāmi namaḥ //
oṃ hrūṃ haḥ phaṭ hrūṃ 5 sparśatanmātraṃ saṃharāmi namaḥ /


1 trisūtrāṇi ca bhadrake iti gha, cihnitapustakapāṭhaḥ /
2 oṃ hūṃ haḥ phaṭ hūmiti ga, cihnitapustakapāṭhaḥ oṃ hrāṃ haḥ phaṭ hrūmiti ṅa, cihnitapustakapāṭhaḥ /
2 oṃ hrīṃ haḥ phaṭ hrūniti ṅa, cihnitapustakapāṭhaḥ /
3 oṃ hrāṃ haḥ hrūṃ iti ga, cihnitapustakapāṭhaḥ oṃ hrāṃ haḥ phaṭ hrīmiti ṅa, cihnitapustakapāṭhaḥ /
4 oṃ hrāṃ haḥ phaṭ iti ga, cihnitapustakapāṭhaḥ /
95


oṃ hrūṃ haḥ phaṭ hrūṃ 1 śabdatanmātraṃ saṃharāmi namaḥ //
pañcodghātairgandhatanmātrarūpaṃ bhūmimaṇḍalaṃ / 21ab
caturasrañca pītañca kaṭhinaṃ vajralāñchitam // 21cd
indrādhidaivataṃ pādayugmamadhyagataṃ smaret / 22ab
śuddhañca rasatanmātraṃ pravilipyātha saṃharet // 22cd
rasamātrarūpamātre krameṇānena pūjakaḥ // 22// 22ef
oṃ hrīṃ haḥ phaṭ hrūṃ 2 rasatanmātraṃ saṃharāmi namaḥ /
oṃ hrūṃ haḥ phaṭ 3 rūpatanmātraṃ saṃharāmi namaḥ /
oṃ hrīṃ haḥ phaṭ hrūṃ sparśatanmātraṃ saṃharāmi namaḥ /
oṃ hrīṃ haḥ phaṭ hrūṃ 4 śabdatanmātraṃ saṃharāmi namaḥ /
jānunābhimadhyagataṃ 5 śvetaṃ vai padmalāñchitaṃ / 23ab
śuklavarṇaṃ cārddhacandraṃ dhyāyedvaruṇadaivataṃ // 23cd
caturbhiśca tadudghātaiḥ śuddhaṃ tadrasamātrakaṃ / 24ab
saṃharedrūpatanmātrai rūpamātre ca saṃharet // 24cd
oṃ hrūṃ haḥ phaṭ hrūṃ rūpatanmātraṃ saṃharāmi namaḥ /
oṃ hrūṃ haḥ phaṭ hrūṃ sparśatanmātraṃ saṃharāmi namaḥ /
oṃ hrūṃ haḥ phaṭ hrūṃ śabdatanmātraṃ saṃharāmi namaḥ /
iti tribhistadudghātaistrikoṇaṃ vahnimaṇḍalam / 25ab
nābhikaṇṭhamadhyagataṃ raktaṃ svastikalāñchitam // 25cd
dhyātvānalādhidaivantacchuddhaṃ sparśe layaṃ nayat / 26ab


1 oṃ hrāṃ haḥ phaṭ hamiti ga, cihnitapustakapāṭhḥ /
2 oṃ hrīṃ phaṭ hamiti ga, cihnitapustakapāṭhaḥ oṃ hrūṃ haḥ phaṭ hūmiti ṅa, cihnitapustakapāṭhaḥ /
3 oṃ hrīṃ haḥ phaṭ hrūṃ iti ṅa, cihnitapustakapāṭhaḥ /
4 oṃ hraṃ haḥ phaṭ hūmiti ṅa, cihnitapustakapāṭhaḥ /
5 padmāsanamadhyagatamiti ṅa, cihnitapustakapāṭhaḥ /
96


oṃ hrauṃ haḥ phaṭ hrūṃ 1 sparśatanmātraṃ saṃharāmi namaḥ /
oṃ hrauṃ haḥ phaṭ hrūṃ 2 śabdatanmātraṃ saṃharāmi namaḥ //
kaṇṭhanāsāmadhyagataṃ vṛttaṃ vai vāyumaṇḍalam // 26cd
dvirudghātairdhūmravarṇaṃ dhyāyecchuddhendulāñchitam / 27ab
sparśamātraṃ śabdamātraiḥ saṃhareddhyānayogataḥ // 27cd
oṃ hrauṃ haḥ phaṭ hrūṃ śabdatanmātraṃ saṃharāmi namaḥ /
ekodghātena cākāśaṃ śuddhasphaṭikasannibham / 28ab
nāsāpuṭaśikhāntasthamākāśamupasaṃharet // 28cd
śoṣaṇādyairddehaśuddhiṃ kuryādevaṃ kramāttataḥ / 29ab
śuṣkaṃ kalevaraṃ dhyāyet pādādyañca śikhāntakam // 29cd
yaṃ vījena vaṃ vījena jvālāmālāsamāyutam 3 / 30ab
dehaṃ ramityanenaiva brahmarandhrādvinirgatam // 30cd
vindundhyātvā cāmṛtasya tena bhasmakalevaram / 31ab
samplāvayellamityasmāt dehaṃ sampādya divyakam // 31cd
nyāsaṃ kṛtvā kare dehe mānasaṃ yāgamācaret / 32ab
viṣṇuṃ sāṅgaṃ hṛdi padme mānasaiḥ kusumādibhiḥ // 32cd
mūlamantreṇa deveśamprārccayedbhuktimuktidam / 33ab
svāgataṃ devadeveśa sannidhau bhava keśava // 33cd
gṛhāṇa mānasīṃ pūjāṃ yathārthaṃ 4 paribhāvitām / 34ab
ādhāraśaktiḥ kūrmātha pūjyonanto mahī tataḥ // 34cd
madhyegnyādau ca dharmādyā adharmādīndramukhyagam 5 / 35ab


1 oṃ kṣauṃ haḥ phaṭ krūmiti ṅa, cihnitapustakapāṭhaḥ /
2 oṃ kṣauṃ haḥ phaṭ krūmiti ṅa, cihnitapustakapāṭhaḥ /
3 jvālāmālāsamaprabhamiti ṅa, cihnitapustakapāṭhaḥ /
4 yathāsvamiti kha, cihnitapustakapāṭhaḥ /
5 dharmmādīnindrādau viparītakāniti ṅa, cihnitapustakapāṭhaḥ /
97


sattvādi madhye padmañca māyāvidyākhyatattvake // 35cd
kālatattvañca sūryādimaṇḍalaṃ pakṣirājakaḥ / 36ab
madhye tataśca vāyavyādīśāntā gurupaṅktikāḥ // 36cd
gaṇaḥ sarasvatī pūjyā 1 nārado nalakūvaraḥ / 37ab
gururgurupādukā ca paro guruśca pādukā // 37cd
pūrvasiddhāḥ parasiddhāḥ keśareṣu ca śaktayaḥ / 38ab
lakṣmīḥ sarasvatī prītiḥ kīrttiḥ śāntiśca kāntikā // 38cd
puṣṭistuṣṭirmmahendrādyā madhye vācāhito hariḥ / 39ab
dhṛtiḥ śrīratikāntyādyā mūlena sthāpito .acyutaḥ // 39cd
oṃ abhimukho bhaveti prārthya sannihito bhava / 40ab
vinyasyārghyādikaṃ datvā gandhādyairmūlato yajet // 40cd
oṃ bhīṣaya bhīṣaya hṛt śirastrāsaya vai punaḥ / 41ab
marddaya marddaya śikhā agnyādau śastratostrakaṃ // 41cd
rakṣa rakṣa pradhvaṃsaya pradhvaṃsaya kavacāya 2 namastataḥ / 42ab
oṃ hrūṃ 3 phaṭ astrāya namo mūlavījena cāṅgakaṃ // 42cd
pūrvvadakṣāpyasaumyeṣu mūrttyāvaraṇamarccayet / 43ab
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ // 43cd
agnyādau śrīdhṛtiratikāntayo mūrttayo hareḥ / 44ab
śaṅkhacakragadāpadmamagnyādau pūrvvakādikaṃ // 44cd
śārṅgañca muṣalaṃ khaḍgaṃ vanamālāñca tadvahiḥ / 45ab
indrādyāśca tayānanto nairṛtyāṃ varuṇastataḥ // 45cd
brahmendreśānayormadhye astrāvaraṇakaṃ vahiḥ / 46ab
airāvatastataśchāgo mahiṣo vānaro jhaṣaḥ // 46cd


1 gaṇaśca tāsu pūjyo .atha iti ṅa, cihnitapustakapāṭhaḥ /
2 rakṣa rakṣa pradhvaṃsaya kavacāyeti ṅa, cihnitapustakapāṭhaḥ /
3 oṃ hrīmiti kha, cihnitapustakapāṭhaḥ /
98


mṛgaḥ śaśo .atha vṛṣabhaḥ kūrmmo haṃsastato vahiḥ / 47ab
pṛśnigarbhaḥ kumudādyā dvārapālā dvayaṃ dvayaṃ // 47cd
pūrvvādyuttaradvārāntaṃ hariṃ natvā baliṃ vahiḥ / 48ab
viṣṇupārṣadebhyo namo balipīṭhe baliṃ dadet // 48cd
viśvāya viśvaksenātmane īśānake yajet / 49ab
devasya dakṣiṇe haste rakṣāsūtrañca bandhayet // 49cd
saṃvatsarakṛtārcāyāḥ sampūrṇaphaladāyine / 50ab
pavitrārohaṇāyedaṃ kautukaṃ dhāraya oṃ namaḥ // 50cd
upavāsādiniyamaṃ kuryādvai devasannidhau / 51ab
upavāsādiniyato devaṃ santoṣayāmyaham // 51cd
kāmakrodhādayaḥ sarve mā me tiṣṭhantu sarvathā / 52ab
adyaprabhṛti deveśa yāvadvaiśeṣikaṃ dinam // 52cd
yajamāno hyaśaktaścet kuryānnaktādikaṃ vratī / 53ab
hutvā visarjayet stutvā śrīkarannityapūjanam // 53cd
oṃ hrīṃ 1 śrīṃ śrīdharāya trailokyamohanāya namaḥ // 53// 53ef


ityādimahāpurāṇe āgneye pavitrārohaṇe śrīdharanityapūjākathanaṃ nāma trayastriṃśodhyāyaḥ /

Chapter 34

atha catustriṃśo .adhyāyaḥ /

homādividhiḥ /
agniruvāca /
viśedanena mantreṇa yāgasthānañca bhūṣayet / 1ab
namo brahmaṇyadevāya śrīdharāyāvyayātmane // 1cd


1 oṃ krīmiti kha, cihnitapustakapāṭhaḥ /
99


ṛgyajuḥsāmarūpāya śabdadehāya / 2ab
vilikhya maṇḍalaṃ sāyaṃ yāgadravyādi cāharet // 2cd
prakṣālitakarāṅghriḥ san vinyasyārghyakaro naraḥ / 3ab
arghyādbhistu śiraḥ prokṣya dvāradeśādikaṃ yathā // 3cd
ārabhed dvārayāgañca toraṇeśān prapūjayet / 4ab
aśvatthodumbaravaṭaplakṣāḥ pūrvādigā nagāḥ // 4cd
ṛgindraśobhanaṃ prācyāṃ yajuryamasubhadrakam / 5ab
sāmāpaśca sudhanvākhyaṃ somātharvasuhotrakam // 5cd
toraṇāntaḥ patākāśca kumudādyā ghaṭadvayam / 6ab
dvāri dvāri svanāmnārcyāḥ pūrve pūrṇaśca puṣkaraḥ // 6cd
ānandanandanau dakṣe vīrasenaḥ suṣeṇakaḥ / 7ab
sambhavaprabhavau saumye dvārapāṃścaiva pūjayet // 7cd
astrajaptapuṣpakṣepādvighnānutsārya saṃviśet / 8ab
bhūtaśuddhiṃ vidhāyātha vinyasya kṛtamudravaḥ // 8cd
phaṭkārāntāṃ śikhāṃ japtvā sarṣapān dikṣu nikṣipet / 9ab
vāsudevena gomūtraṃ saṅkarṣaṇena gomayam // 9cd
pradyumnena payastajjāt dadhi nārāyaṇād ghṛtam / 10ab
ekadvitryādivārāṇi ghṛtādvai bhāgatodhikam // 10cd
ghṛtapātre tadekatra pañcagavyamudāhṛtam / 11ab
maṇḍapaprokṣaṇāyaikañcāparamprāśanāya ca // 11cd
ānīya daśakumbheṣu indrādyān lokapān yajet / 12ab
pūjyājñāṃ śrāvayettāṃśca sthātavyaṃ cājñayā hareḥ // 12cd
yāgadravyādi saṃrakṣya vikirān vikirettataḥ / 13ab
mūlāṣṭaśatasañjaptān kuśakūrcān hareśca tān // 13cd
aiśānyāṃ diśi tatrasthaṃ sthāpyaṃ kumbhañca varddhanīṃ / 14ab
100

kumbhe sāṅgaṃ hariṃ prārcya varddhanyāmastramarcayet // 14cd
pradakṣiṇaṃ yāgagṛhaṃ varddhanyācchinnadhārayā / 15ab
siñcannayettataḥ kumbhaṃ pūjayecca sthirāsane // 15cd
sapañcaratnavastrāḍhyakumbhe gandhādibhirharim / 16ab
varddhanyāṃ hemagarbhāyāṃ yajedastrañca vāmataḥ // 16cd
tatsamīpe vāstulakṣmīṃ bhūvināyakamarccayet / 17ab
snapanaṃ kalpayedviṣṇoḥ saṅkrāntyādau tathaiva ca // 17cd
pūrṇakumbhān nava sthāpya navakoṇeṣu nirbraṇān / 18ab
pādyamarghyamācamanīyaṃ pañcagavyañca niḥkṣipet // 18cd
pūrvādikalasegnyādau pañcāmṛtajalādikam / 19ab
dadhi kṣīraṃ madhūṣṇīdaṃ pādyaṃ syāccaturaṅgakam // 19cd
padmaśyāmākadūrvāśca viṣṇupatnī ca pādyakam / 20ab
tathāṣṭāṅgārghyamākhyātaṃ yavagandhaphalākṣatam // 20cd
kuśāḥ siddhārthapuṣpāni tilā dravyāṇi cārhaṇam 1 / 21ab
lavaṅgakakkolayutaṃ dadyādācamanīyakam // 21cd
snāpayenmūlamantreṇa devaṃ pañcāmṛtairapi / 22ab
śuddhodaṃ madhyakumbhena devamūrddhni viniḥkṣipet // 22cd
kalaśānniḥsṛtaṃ toyaṃ kūrcāgraṃ 2 saṃspṛśennaraḥ / 23ab
śuddhodakena pādyañca arghyamācamanandadet // 23cd
parimṛjya paṭenāṅgaṃ savastraṃ maṇḍalaṃ nayet / 24ab
tatrābhyarcyācareddhomaṃ kuṇḍādau prāṇasaṃyamī // 24cd
prakṣālya hastau rekhāśca tisraḥ pūrvāgragāminīḥ / 25ab


1 cārhaṇā iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 dūrvāgramiti ṅa, cihnitapustakapāṭhaḥ /
101


dakṣiṇāduttarāntarāśca tisraścaivaottarāgragāḥ // 25cd
arghyodakena samprokṣya yonimudrāmpradarśayet / 26ab
dhyātvāgnirūpañcāgnintu yonyāṃ kuṇḍe kṣipennaraḥ // 26cd
pātrāṇyāsādayet paścāddarbhaśrukśruvakādibhiḥ / 27ab
bāhumātrāḥ paridhaya idhmavraścanameva ca // 27cd
praṇītā prokṣaṇīpātramājyasthālī ghṛtādikam / 28ab
prasthadvayaṃ taṇḍulānāṃ yugmaṃ yugmamadhomukham // 28cd
praṇītāprokṣaṇīpātre nyaset prāgagragaṃ kuśam / 29ab
adbhiḥ pūryyapraṇītāntu dhyātvā devaṃ prapūjya ca // 29cd
praṇītāṃ sthāpayedagre dravyāṇāñcaiva madhyataḥ / 30ab
prokṣaṇīmadbhiḥ sampūryya prārcya dakṣe tu vinyaset // 30cd
caruñca śrapayedagnau brahmāṇaṃ dakṣiṇe nyaset / 31ab
kuśānāstīryya pūrvādau paridhīn sthāpayettataḥ // 31cd
vaiṣṇavīkaraṇaṃ kuryād garbhādhānādinā naraḥ / 32ab
garbhādhānaṃ puṃsavanaṃ sīmantonnayanañjaniḥ // 32cd
nāmādisamāvarttanāntaṃ juhuyādaṣṭa cāhutīḥ / 33ab
pūrṇāhutīḥ pratikarmma śrucā sruvasuyuktayā // 33cd
kuṇḍamadhye ṛtumatīṃ lakṣmīṃ sañcintya homayet / 34ab
kuṇḍalakṣmīḥ samākhyātā prakṛtistriguṇātmikā // 34cd
sā yoniḥ sarvabhūtānāṃ vidyāmantragaṇasya ca / 35ab
vimukteḥ kāraṇaṃ vahniḥ paramātmā ca muktidaḥ // 35cd
prācyāṃ śiraḥ samākhyātaṃ bāhū koṇe vyavasthitau / 36ab
īśānāgneyakoṇe tu jaṅghe vāyavyanairṛte // 36cd
udaraṃ kuṇḍamityuktaṃ yoniryonirvidhīyate / 37ab
guṇatrayaṃ mekhalāḥsyurdhyātvaivaṃ samidho daśa // 37cd
102

pañcādhikāṃstu juhuyāt praṇavānmuṣṭimudrayā 1 / 38ab
punarāghārau juhuyādvāyvagnyantaṃ tataḥ śrapet // 38cd
īśāntaṃ mūlamantreṇa ājyabhāgau tu homayet / 39ab
uttare dvādaśāntena dakṣiṇe tena madhyataḥ // 39cd
vyāhṛtyā padmamadhyasthaṃ dhyāyedvahnintu saṃskṛtam / 40ab
vaiṣṇavaṃ saptajihvaṃ ca sūryakoṭisamaprabham // 40cd
candravaktrañca 2 sūryākṣaṃ juhuyācchatamaṣṭa ca / 41ab
tadarddhañcāṣṭa mūlena aṅgānāñca daśāṃśataḥ // 41cd


ityādimahāpurāṇe āgneye agnikāryakathanaṃ nāma caturtriṃśo .adhyāyaḥ //

Chapter 35

atha pañcatriṃśo .adhyāyaḥ /

pavitrādhivāsanādividhiḥ /
agniruvāca /
sampātāhutināsicya 2 pavitrāṇyadhivāsayet / 1ab
nṛsiṃhamantrajaptāni guptānyastreṇa tāni tu // 1cd
vastrasaṃveṣṭitānyeva pātrasthānyabhimantrayet / 2ab
vilvādyadbhiḥ prokṣitāni mantreṇa caikadhā dvidhā 4 // 2cd
kumbhapārśve tu saṃsthāpya rakṣāṃ vijñāpya deśikaḥ / 3ab
dantakāṣṭhañcāmalakaṃ pūrve saṅkarṣaṇena tu // 3cd
pradyumnena bhasmatilān dakṣe gomayamṛttikāṃ / 4ab


1 svastimudrayeti ṅa, cihnitapustakapāṭhaḥ /
2 pañcavaktrañśceti ṅa, cihnitapustakapāṭhaḥ /
3 saṅghātāhutinā .a.asicyeti ṅa, cihnitapustakapāṭhaḥ /
4 mantrāṇāṃ caikadhā dvidheti kha, cihinitapustakapāṭhaḥ /
103


vāruṇena cāniruddhena saumye nārāyaṇena ca // 4cd
darbhodakañcātha hṛdā agnau kuṅkumarocanaṃ / 5ab
aiśānyāṃ śirasā dhūpaṃ śikhayā nairṛtepyatha // 5cd
mūlapuṣpāṇi divyāni kavacenātha vāyave / 6ab
candanāmbvakṣatadadhidūrvāśca puṭikāsthitāḥ // 6cd
gṛhaṃ trisūtreṇāveṣṭya punaḥ siddhārthakān kṣipet / 7ab
dadyātpūjākrameṇātha svaiḥ svairgandhapavitrakaṃ // 7cd
mantrairvai dvārapādibhyo viṣṇukumbhe tvanena ca / 8ab
viṣṇutejobhavaṃ ramyaṃ sarvapātakanāśanaṃ // 8cd
sarvakāmapradaṃ devaṃ tavāṅge dhārayāmyahaṃ / 9ab
sampūjya dhūpadīpādyairvrajeddvārasamīpataḥ // 9cd
gandhapuṣpākṣatopetaṃ pavitrañcākhilerppayet 1 / 10ab
pavitraṃ vaiṣṇavaṃ tejo mahāpātakanāśanaṃ // 10cd
dharmmakāmārthasiddhyarthaṃ svakeṅge dhārayāmyahaṃ / 11ab
āsane parivārādau gurau dadyāt pavitrakaṃ // 11cd
gandhādibhiḥ samabhyarcya gandhapuṣpākṣatādimat / 12ab
viṣṇutejobhavetyādimūlena harayerpayet // 12cd
vahnisthāya tato datvā devaṃ samprārthayettataḥ / 13ab
kṣīrodadhimahānāgaśayyāvasthitavigraha // 13cd
prātastvāṃ pūjayiṣyāmi sannidhau bhava keśava / 14ab
indrādibhastato datvā viṣṇupārṣadake baliṃ // 14cd
tato devāgrataḥ kumbhaṃ vāsoyugasamanvitaṃ / 15ab
rocanācandrakāśmīragandhādyudakasaṃyutaṃ // 15cd
gandhapuṣpādinābhūṣya mūlamantreṇa pūjayet / 16ab


1 pavitraṃ pārśvato nayediti ṅa, cihnitapustakapāṭhaḥ /
104


maṇḍapādvahirāgatya vilipte maṇḍalatraye // 16cd
pañcagavyañcarundantakāṣṭhañcaiva kramādbhavet / 17ab
purāṇaśravaṇaṃ stotraṃ paṭhan jāgaraṇaṃ niśi // 17cd
parapreṣakabālānāṃ strīṇāṃ bhogabhujāṃ tathā / 18ab
sadyodhivāsanaṃ kuryyādvinā gandhapavitrakaṃ // 18cd


ityādimahāpurāṇe āgneye pavitrādhivāsanaṃ nāma pañcatriṃśo .adhyāyaḥ //

Chapter 36

atha ṣaṭtriṃśo .adhyāyaḥ /

pavitrāropaṇavidhānaṃ /
agniruvāca /
prātaḥsnānādiṃ kṛtvā dvārapālān 1 prapūjya ca / 1ab
praviśya gupte deśe ca samākṛṣyātha dhārayet // 1cd
pūrvādhivāsitaṃ dravyaṃ vastrābharaṇagandhakaṃ / 2ab
nirasya sarvanirmmālyaṃ devaṃ saṃsthāpya pūjayet // 2cd
pañcāmṛtaiḥ kaṣāyaiśca śuddhagandhodakaistataḥ / 3ab
pūrvādhivāsitaṃ dadyādvastraṃ gandhaṃ ca puṣpakaṃ // 3cd
agnau hutvā nityavacca devaṃ samprārthayennamet 2 / 4ab
samarpya karmma devāya pūjāṃ naimittikīṃ caret // 4cd
dvārapālaviṣṇukumbhavarddhanīḥ prārthayeddhariṃ / 5ab
ato deveti mantreṇa mūlamantreṇa kumbhake // 5cd
kṛṣṇa kṛṣṇa namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ / 6ab


1 lokapālāniti kha, cihnitapustakapāṭhaḥ /
2 prārthayennyasediti ga, cihnitapustakapāṭhaḥ /
105


pavitrīkaraṇārthāya varṣapūjāphalapradaṃ // 6cd
pavitrakaṃ kurudhvādya yanmayā duṣkṛtaṃ kṛtaṃ / 7ab
śuddho bhavāmyahaṃ deva tvatprasādāt sureśvara // 7cd
pavitrañca hṛdādyaistu ātmānamabhiṣicya ca / 8ab
viṣṇukumbhañca samprokṣya vrajeddevasamīpataḥ // 8cd
pavitramātmane dadyādrakṣābandhaṃ visṛjya ca 1 / 9ab
gṛhāṇa brahmasūtrañca yanmayā kalpitaṃ prabho // 9cd
karmmaṇāṃ pūraṇārthāya yathā doṣo na me bhavet / 10ab
dvārapālāsanagurumukhyānāñca pavitrakam // 10cd
kaniṣṭādi ca devāya vanamālāñca mūlataḥ / 11ab
hṛdādiviśvaksenānte pavitrāṇi samarpayet // 11cd
vahnau hutvāgnivarttibhyo viṣṇvādibhyaḥ pavitrakam / 12ab
prārcya pūrṇāhutiṃ dadyāt prāyaścittāya mūlataḥ // 12cd
aṣṭottaraśataṃ vāpi pañcopaniṣadaistataḥ / 13ab
maṇividrumamālābhirmmandārakusumādibhiḥ // 13cd
iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja / 14ab
vanamālā yathā deva kaustubhaṃ satataṃ hṛdi // 14cd
tadvat pavitratantūṃśca pūjāṃ ca hṛdaye vaha 2 / 15ab
kāmato .akāmato vāpi yatkṛtaṃ niyamārccane // 15cd
vidhinā vighnalopena paripūrṇaṃ tadastu me / 16ab
prārthya natvā kṣamāpyātha pavitraṃ mastake .arppayet // 16cd
datvā baliṃ dakṣiṇābhirvaiṣṇavantoṣayedguruṃ / 17ab


1 rakṣābandhaṃ vimucya ceti kha, cihnitapustakapāṭhaḥ / pavitraṃ mūlato dadyādrakṣārthaṃ tadvisṛjya ceti ṅa, cihnitapustakapāṭhaḥ /
2 pavitrakaṃ tvañca pūjāyāṃ hṛdaye vaheti ṅa, cihnitapustakapāṭhaḥ /
106


viprān bhojanavastrādyairddivasaṃ pakṣameva vā // 17cd
pavitraṃ snānakāle ca avatāryya samarppayet / 18ab
anivāritamannādyaṃ dadyādbhuṅktetha ca svayaṃ // 18cd
visarjane .ahni sampūjya pavitrāṇi visarjjayet / 19ab
sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmama // 19cd
vraja pavitrakedānīṃ viṣṇulokaṃ visarjjitaḥ / 20ab
madhye someśayoḥ prārccya viṣvaksenaṃ hi tasya ca // 20cd
pavitrāṇi samabhyarcya brāhmaṇāya samarppayet / 21ab
yāvantastantavastasmin pavitre parikalpitāḥ // 21cd
tāvadyugasahasrāṇi viṣṇuloke mahīyate / 22ab
kulānāṃ śatamuddhṛtya daśa pūrvān daśāparān / 22cd
viṣṇuloke tu saṃsthāpya svayaṃ muktimavāpnuyāt // 22// 22ef


ityādimahāpurāṇe āgneye viṣṇupavitrārohaṇaṃ nāma ṣaṭtriṃśo .adhyāyaḥ //

Chapter 37

atha saptatriṃśo .adhyāyaḥ /

sarvadevapavitrārohaṇavidhiḥ /
agniruvāca /
saṅkṣepāt sarvadevānāṃ pavitrārohaṇaṃ 1 śṛṇu / 1ab
pavitraṃ sarvalakṣma syāt kharasānalagaṃ tvapi // 1cd
jagadyone samāgaccha parivāragaṇaiḥ saha / 2ab
nimantrayāmyahaṃ prātarddadyāntubhyaṃ pavitrakaṃ // / 2cd
jagatsṛje 2 namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ / 3ab


1 pavitrāropaṇamiti kha, cihnitapustakapāṭhaḥ /
2 jagatsūte iti ṅa, cihnitapustakapāṭhaḥ /
107


pavitrīkaraṇārthāya varṣapūjāphalapradaṃ // 3cd
śivadeva namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ / 4ab
maṇividrumamālābhirmmandārakusumādibhiḥ // 4cd
iyaṃ sāṃvatsarī pūjā tavāstu vedavitpate / 5ab
sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmama // 5cd
vraja pavitrakedānīṃ svargalokaṃ visarjjitaḥ / 6ab
sūryyadeva namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ // 6cd
pavitrīkaraṇārthāya varṣapūjāphalapradaṃ / 7ab
śivadeva namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ // 7cd
pavitrīkaraṇārthāya varṣapūjāphalapradaṃ / 8ab
vāṇeśvara 1 namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ // 8cd
pavitrīkaraṇārthāya varṣapūjāphalapradaṃ / 9ab
śaktideva namastubhyaṃ gṛhṇīṣvedaṃ pavitrakaṃ // 9cd
pavitrīkaraṇārthāya varṣapūjāphalapradaṃ / 10ab
nārāyaṇamayaṃ sūtramaniruddhamayaṃ varaṃ 2 // 10cd
dhanadhānyāyurārogyapradaṃ sampradadāmi te / 11ab
kāmadevamayaṃ sūtraṃ saṅkarṣaṇamayaṃ varaṃ // 11cd
vidyāsantatisaubhāgyapradaṃ sampradadāmi te / 12ab
vāsudevamayaṃ sūtraṃ dharmmakāmārthamokṣadaṃ // 12cd
saṃsārasāgarottārakāraṇaṃ pradadāmi te / 13ab
viśvarūpamayaṃ sūtraṃ sarvvadaṃ pāpanāśanaṃ // 13cd


1 gaṇeśvara iti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
2 paramiti ṅa, cihnitapustakapāṭhaḥ /
108


atītānāgatakulasamuddhāraṃ dadāmi te / 14ab
kaniṣṭhādīni catvāri manubhistu kramāddade // 14cd


ityādimahāpurāṇe āgneye saṅkṣepapavitrārohaṇaṃ nāma saptatriṃśo .adhyāyaḥ //

Chapter 38

atha aṣṭatriṃśo .adhyāyaḥ /

devālayanirmmāṇaphalaṃ /
agniruvāca /
vāsudevādyālayasya kṛtau vakṣye phalādikaṃ / 1ab
cikīrṣorddevadhāmādi sahasrajanipāpanut // 1cd
manasā sadmakartṝṇāṃ śatajanmāghanāśanaṃ / 2ab
yenumodanti kṛṣṇasya kriyamāṇaṃ narā gṛhaṃ 1 // 2cd
tepi pāpairvvinirmuktāḥ prayāntyacyutalokatāṃ / 3ab
samatītaṃ bhaviṣyañca kulānāmayutaṃ naraḥ // 3cd
viṣṇulokaṃ nayatyāśu kārayitvā harergṛhaṃ / 4ab
vasanti 2 pitaro dṛṣṭvā 3 viṣṇuloke hyalaṅkṛtāḥ // 4cd
vimuktā nārakairduḥkhaiḥ karttuḥ kṛṣṇasya mandiraṃ / 5ab
brahmahatyādipāpaughaghātakaṃ devatālayaṃ // 5cd
phalaṃ yannāpyate yajñairddhāma kṛtvā tadāpyate / 6ab
devāgāre kṛte sarvvatīrthasnānaphalaṃ labhet // 6cd
devādyarthe hatānāñca raṇe yattatphalādikaṃ / 7ab
śāṭhyena pāṃśunā vāpi kṛtaṃ dhāma ca nākadaṃ // 7cd


1 gṛhādikaṃ ga, gha, cihnitapustakadvayapāṭhaḥ /
2 nandanti iti kha, ga, cihnitapustakadvayapāṭhaḥ / valganti iti ṅa, cihnitapustakapāṭhaḥ /
3 hṛṣṭā iti kha, ga, cihnitapustakadvayapāṭhaḥ /
109


ekāyatanakṛt svargī tryagārī brahmalokabhāk / 8ab
pañcāgārī śambhulokamaṣṭāgārāddharau sthitiḥ // 8cd
ṣoḍaśālayakārī tu 1 bhuktimuktimavāpnuyāt / 9ab
kaniṣṭhaṃ madhyamaṃ śreṣṭhaṃ kārayitvā harergṛhaṃ // 9cd
svargaṃ ca vaiṣṇavaṃ lokaṃ mokṣamāpnoti ca kramāt / 10ab
śreṣṭhamāyatanaṃ viṣṇoḥ kṛtvā yaddhanavān labhet // 10cd
kaniṣṭhenaiva tat puṇyaṃ prāpnotyadhanavānnaraḥ / 11ab
samutpādya dhanaṃ kṛtyā svalpenāpi 2 surālayaṃ // 11cd
kārayitvā hareḥ puṇyaṃ samprāpnotyadhikaṃ varaṃ / 12ab
lakṣeṇātha sahasreṇa śatenārddhena vā hareḥ // 12cd
kārayan bhavanaṃ yāti yatrāste garuḍadhvajaḥ / 13ab
bālye tu krī.ṛamāṇā ye pāṃśubhirbhavanaṃ hareḥ // 13cd
vāsudevasya kurvvanti tepi tallokagāminaḥ / 14ab
tīrthe cāyatane puṇye saddhakṣetre tathāṣṭame // 14cd
kartturāyatanaṃ viṣṇoryathoktāttriguṇaṃ phalaṃ / 15ab
bandhūkapuṣpavinyāsaiḥ sudhāpaṅkena vaiṣṇavaṃ // 15cd
ye vilimpanti bhavanaṃ te yānti bhagavatpuraṃ / 16ab
patitaṃ patamānantu tathārddhapatitaṃ naraḥ // 16cd
samuddhṛtya harerddhāma prāpnoti dviguṇaṃ phalaṃ / 17ab
patitasya tu yaḥ karttā patitasya ca rakṣitā // 17cd
viṣṇorāyatanasyeha naro viṣṇulokabhāk / 18ab
iṣṭakānicayastiṣṭhed yāvadāyatane hareḥ // 18cd
sakulastasya vai karttā viṣṇuloke mahīyate / 19ab


1 ṣoḍaśāgārakārī tu iti ga, cihnitapustakapāṭhaḥ /
2 svalpenaiveti kha, cihnitapustakapāṭhaḥ /
110


sa eva puṇyavān pūjya iha loke paratra ca // 19cd
kṛṣṇasya vāsudevasya yaḥ kārayati ketanaṃ / 20ab
jātaḥ sa eva sukṛtī kulantenaiva pāvitaṃ // 20cd
viṣṇurudrārkadevyādergṛhakarttā sa kīrttibhāk / 21ab
kiṃ tasya vittanicayairmūḍhasya parirakṣiṇaḥ // 21cd
duḥkhārjjitairyaḥ kṛṣṇasya na kārayati ketanaṃ / 22ab
nopabhogyaṃ dhanaṃ yasya pitṛvipradivaukasāṃ // 22cd
nopabhogāya bandhūnāṃ vyarthastasya dhanāgamaḥ / 23ab
yathā dhruvo nṛṇāṃ mṛtyurvittanāśastathā dhruvaḥ // 23cd
mūḍhastatrā .anubadhnāti jīvitetha cale dhane / 24ab
yadā vittaṃ na dānāya nopabhogāya dehināṃ // 24cd
nāpi kīrtyai na dharmmāthaṃ tasya svāmyetha ko guṇaḥ / 25ab
tasmādvittaṃ samāsādya daivādvā pauruṣādatha // 25cd
dadyāt samyag dvijāgryebhyaḥ kīrttanāni ca kārayet / 26ab
dānebhyaścādhikaṃ yasmāt kīrttanebhyo varaṃ yataḥ // 26cd
atastatkārayeddhīmān viṣṇvādermmandirādikaṃ / 27ab
viniveśya harerddhāma bhaktimadbhirnnarottamaiḥ // 27cd
niveśitaṃ bhavet kṛtsnaṃ trailokyaṃ sacarācaraṃ / 28ab
bhūtaṃ bhavayaṃ bhaviṣyañca sthūlaṃ sūkṣmaṃ tathetarat 1 // 28cd
ābrahmastambaparyyantaṃ sarvvaṃ viṣṇoḥ samudbhavaṃ / 29ab
tasya devādidevasya sarvagasya 2 mahātmanaḥ // 29cd
niveśya bhavanaṃ viṣṇornna bhūyo bhuvi jāyate / 30ab
yathā viṣṇorddhāmakṛtau phalaṃ tadvaddivaukasāṃ // 30cd


1 tathaiva ca iti ga, cihnitapustakapāṭhaḥ /
2 sarvveśasya iti kha, cihnitapustakapāṭhaḥ /
111


śivabrahmārkkavighneśacaṇḍīlakṣmyādikātmanāṃ / 31ab
devālayakṛteḥ puṇyaṃ pratimākaraṇedhikaṃ // 31cd
pratimāsthāpane yāge phalasyānto na vidyate / 32ab
mṛṇmayāddāruje puṇyaṃ dārujādiṣṭkābhave // 32cd
iṣṭakotthācchailaje syāddhemāderadhikaṃ phalaṃ / 33ab
saptajanmakṛtaṃ pāpaṃ prārambhādeva naśyati // 33cd
devālayasya svargī syānnarakaṃ na sa gacchati / 34ab
kulānāṃ śatamuddhṛtya viṣṇulokaṃ nayennaraḥ // 34cd
yamo yamabhaṭānāha devamandirakāriṇaḥ / 35ab
yama uvāca /
pratimāpūjādikṛto nāneyā narakaṃ narāḥ // 35cd
devālayādyakarttāra āneyāste tu gocare 1 / 36ab
vicaradhvaṃ yathānyāyanniyogo mama pālyatāṃ 2 // 36cd
nājñābhaṅgaṃ kariṣyanti bhavatāṃ jantavaḥ kvacit / 37ab
kevalaṃ te jagattātamanantaṃ samupāśritāḥ // 37cd
bhavadbhiḥ pariharttavyāsteṣāṃ nātrāsti saṃsthitiḥ / 38ab
ye ca bhāgavatā loke taccittāstatparāyaṇāḥ // 38cd
pūjayanti sadā viṣṇuṃ te vastyājyāḥ sudūrataḥ / 39ab
yastiṣṭhan prasvapan gacchannuttiṣṭhan skhalite sthite 3 // 39cd
saṅkīrttayanti govindaṃ te vastyājyāḥ sudūrataḥ / 40ab
nityanaimittikairddevaṃ ye yajanti janārddanam // 40cd
nāvalokyā bhavadbhiste tadgatā yānti tadgatim / 41ab


1 āneyāstvaviśeṣata iti ga, cihnitapustakapāṭhaḥ /
2 niyamo me .anupālyatāmiti kha, cihnitapustakapāṭhaḥ /
3 jantavaḥ kvaciditi kha, cihnitapustakapāṭhaḥ /
112


ye puṣpadhūpavāsobhirbhūṣaṇaiścātivallabhaiḥ // 41cd
arccayanti na te grāhyā narāḥ kṛṣṇālaye gatāḥ 1 / 42ab
upalepanakarttāraḥ sammārjanaparāśca ye // 42cd
kṛṣṇālaye parityajyāsteṣāṃ putrāstathā kulam / 43ab
yena cāyatanaṃ viṣṇoḥ kāritaṃ tatkulodbhavam // 43cd
puṃsāṃ śataṃ nāvalokyaṃ bhavadbhirduṣṭacetasā / 44ab
yastu devālayaṃ viṣṇorddāruśailamayaṃ tathā // 44cd
kārayenmṛṇmayaṃ vāpi sarvapāpaiḥ pramucyate / 45ab
ahanyahani yajñena yajato yan mahāphalam // 45cd
prāpnoti tat phalaṃ viṣṇoryaḥ kārayati ketanaṃ / 46ab
kulānāṃ śatamāgāmi samatītaṃ tathā śataṃ // 46cd
kārayan bhagavaddhāma nayatyacyutalokatāṃ / 47ab
saptalokamayo viṣṇustasya yaḥ kurute gṛhaṃ // 47cd
tārayatyakṣayāṃllokānakṣayān pratipadyate / 48ab
iṣṭakācayavinyāso yāvantyabdāni tiṣṭhati // 48cd
tāvadvarṣasahasrāṇi tatkartturddivi saṃsthitiḥ / 49ab
pratimākṛdviṣṇulokaṃ sthāpako līyate harau / 49cd
devasadmapratikṛtipratiṣṭhākṛttu gocare // 49// 49ef
agniruvāca /
yamoktā nānayaṃstetha pratiṣṭhādikṛtaṃ hareḥ / 50ab
hayaśīrṣaḥ pratiṣṭhārthaṃ 2 devānāṃ brahmaṇe .abravīt // 50cd


ityādimahāpurāṇe āgneye devālayādimāhātmyavarṇanaṃ nāma aṣṭatriṃśodhyāyaḥ //


1 kṛṣṇāśraye gatā iti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
2 pratiṣṭhādyamiti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
113


Chapter 39

athonacatvāriṃśo .adhyāyaḥ /

bhūparigrahavidhānaṃ /
hayagrīva uvāca /
viṣṇvādīnāṃ pratiṣṭhādi vakṣye brahman śṛṇuṣva me / 1ab
proktāni pañcarātrāṇi saptarātrāṇi vai mayā // 1cd
vyastāni munibhirloke pañcaviṃśatisaṅkhyayā / 2ab
hayaśīrṣaṃ tantramādyaṃ tantraṃ trailokyamohanaṃ // 2cd
vaibhavaṃ pauṣkaraṃ tantraṃ prahrādaṅgārgyagālavaṃ / 3ab
nāradīyañca sampraśnaṃ śāṇḍilyaṃ vaiśvakaṃ 1 tathā // 3cd
satyoktaṃ śaunakaṃ tantraṃ vāsiṣṭhaṃ jñānasāgaraṃ / 4ab
svāyambhuvaṃ kapilañca tārkṣaṃ nārāyaṇīyakaṃ // 4cd
ātreyaṃ nārasiṃhākhyamānandākhyaṃ tathāruṇaṃ / 5ab
baudhāyanaṃ tathārṣaṃ tu 2 viśvoktaṃ tasya sārataḥ // 5cd
pratiṣṭhāṃ hi dvijaḥ kuryyānmadhyadeśādisambhavaḥ / 6ab
nakacchadeśasambhūtaḥ kāverīkoṅkaṇodgataḥ // 6cd
kāmarūpakaliṅgoptyaḥ kāñcīkāśmīrakośalaḥ 3 / 7ab
ākāśavāyutejombu bhūretāḥ pañca rātrayaḥ // 7cd
acaitanyāstamodriktāḥ pañcarātravivarjitaṃ / 8ab
brahmāhaṃ viṣṇuramala iti vidyātsa deśikaḥ // 8cd
sarvvalakṣaṇahīnopi sa gurustantrapāragaḥ / 9ab


1 caiśvaraṃ tatheti ga, ṅa, gha, cihnitapustakatrayapāṭhaḥ /
2 tathāṣṭāṅgamiti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
3 kāśmīrake sthita iti ga, cihnitapustakapāṭhaḥ /
114


nagarābhimukhāḥ sthāpyā devā na ca parāṅmukhāḥ // 9cd
kurukṣetre gayādau ca nadīnāntu 1 samīpataḥ / 10ab
brahmā madhye tu nagare pūrve śakrasya śobhanaṃ // 10cd
agnāvagneśca mātṝṇāṃ bhūtānāñca yamasya ca / 11ab
dakṣiṇe caṇḍikāyāśca pitṛdaityādikasya ca // 11cd
nairṛte mandiraṃ kuryāt varuṇādeśca vāruṇe / 12ab
vāyornnāgasya vāyavye saumye yakṣaguhasya ca // 12cd
caṇḍīśasya maheśasya aiśe viṣṇośca sarvaśaḥ / 13ab
pūrvadevakulaṃ pīḍya prāsādaṃ svalpakaṃ tvatha // 13cd
samaṃ vāpyadhikaṃ vāpi na karttavyaṃ vijānatā / 14ab
ubhayordviguṇāṃ sīmāṃ tyaktvā cocchrayasammitāṃ // 14cd
prāsādaṃ kārayedanyaṃ nobhayaṃ pī.ṛayedbudhaḥ / 15ab
bhūmau tu śodhitāyāṃ tu kuryādbhumiparigrahaṃ // 15cd
prākārasīmāparyyantaṃ tato bhutabaliṃ haret / 16ab
māṣaṃ haridrācūrṇantu salājaṃ dadhisaktubhiḥ // 16cd
aṣṭākṣareṇa saktūṃśca pātayitvāṣṭadikṣu ca / 17ab
rākṣasāśca piśācāśca yesmiṃstiṣṭhanti bhūtale // 17cd
sarvve te vyapagacchantu sthānaṃ kuryyāmahaṃ hareḥ / 18ab
halena vāhayitvā gāṃ gobhiścaivāvadārayet // 18cd
paramāṇvaṣṭakenaiva rathareṇuḥ prakīrtitaḥ / 19ab
rathareṇvaṣṭakenaiva trasareṇuḥ prakīrtyate // 19cd
tairaṣṭabhistu bālāgraṃ likhyā tairaṣṭabhirmatā / 20ab
tābhiryūkāṣṭabhiḥ khyātā tāścāṣṭau yavamadhyamaḥ // 20cd


1 nadyadriṣu iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ /
115


yavāṣṭakairaṅgulaṃ syāccaturviṃśāṅgulaḥ karaḥ / 21ab
caturaṅgulasaṃyuktaḥ sa hastaḥ 1 padmahastakaḥ // 21cd


ityādimahāpurāṇe āgneye pratiṣṭhāyāṃ bhūparigraho nāmonacatvāriṃśodhyāyaḥ //

Chapter 40

atha catvāriṃśo .adhyāyaḥ /

arghyadānavidhānaṃ /
bhagavānuvāca /
pūrvamāsit mahadbhūtaṃ sarvvabhūtabhayaṅkaraṃ / 1ab
taddevairnnihitaṃ bhumau sa vāstupuruṣaḥ smṛtaḥ // 1cd
catuḥṣaṣṭipade kṣetre īśaṃ koṇārddhasaṃsthitaṃ / 2ab
ghṛtākṣataistarppayettaṃ parjjanyaṃ padagataṃ tataḥ // 2cd
utpalādibhirjayantañca dvipadasthaṃ patākayā / 3ab
mahendrañcaikakoṣṭhasthaṃ sarvvaraktaiḥ pade raviṃ // 3cd
vitānenārddhapadagaṃ satyaṃ pade bhṛśaṃ ghṛtaiḥ / 4ab
vyoma śākunamāṃsena 2 koṇārddhapadasaṃsthitaṃ // 4cd
srucā cārddhapade vahniṃ pūṣāṇaṃ lājayaikataḥ / 5ab
svarṇena vitathaṃ dviṣṭhaṃ mathanena gṛhākṣataṃ // 5cd
māṃsaudanena dharmmeśamekaikasmin sthitaṃ dvayaṃ / 6ab
gandharvaṃ dvipadaṃ gandhairbhṛśaṃ śākunajihvayā // 6cd
ekasthamūrddhvasaṃsthañca mṛgaṃ nīlapaṭaistathā / 7ab
pitṝn kṛśarayārddhasthaṃ dantakāṣṭhaiḥ padasthitaṃ // 7cd


1 nṛhasta iti kha, cihnitapustakapāṭhaḥ /
2 vyoma śākulamāṃseneti kha, cihnitapustakapāṭhaḥ /
116


dauvārikaṃ dvisaṃsthañca sugrīvaṃ yāvakena tu / 8ab
puṣpadantaṃ kuśastambaiḥ padmairvvaruṇamekataḥ // 8cd
asuraṃ surayā dviṣṭhaṃ pade śeṣaṃ ghṛtāmbhasā / 9ab
yavaiḥ pāpaṃ padārddhasthaṃ rogamarddhe ca maṇḍakaiḥ // 9cd
nāgapuṣpaiḥ pade nāgaṃ mukhyaṃ bhakṣyairdvisaṃsthitaṃ / 10ab
mudgaudanena bhallāṭaṃ pade somaṃ pade tathā // 10cd
madhunā pāyasenātha śālūkena ṛṣiṃ dvaye / 11ab
pade ditiṃ lopikābhirarddhe ditimathāparaṃ // 11cd
pūrikābhistataścāpamīśādhaḥ payasā pade / 12ab
tatodhaścāpavatsantu dadhnā caikapade sthitaṃ // 12cd
laḍḍukaiśca marīcintu pūrvakoṣṭhacatuṣṭaye 1 / 13ab
savitre raktapuṣpāṇi brahmādhaḥkoṇakoṣṭhake // 13cd
tadadhaḥkoṣṭhake dadyāt sāvitryai ca kuśodakaṃ / 14ab
vivasvate .aruṇaṃ dadyāccandanañcaturaṅghriṣu // 14cd
rakṣodhaḥkoṇakoṣṭhe tu indrāyānnaṃ niśānvitaṃ / 15ab
indrajayāya tasyādho ghṛtānnaṃ koṇakoṣṭhake // 15cd
catuṣpadeṣu dātavyamindrāya guḍapāyasaṃ / 16ab
vāyvadhaḥkoṇadeśe tu rudrāya pakvamāṃsakaṃ // 16cd
tadadhaḥkoṇakoṣṭhe tu yakṣāyārdraṃ phalantathā / 17ab
mahīdharāya māṃsānnaṃ māṣañca caturaṅghriṣu // 17cd
madhye catuṣpade sthāpyā brahmaṇe tilataṇḍulāḥ / 18ab
carakīṃ māṣasarppibhyāṃ skandaṃ kṛśarayāsṛjā // 18cd
raktapadmairvidārīñca kandarpañca palodanaiḥ / 19ab
pūtanāṃ palapittābhyāṃ māṃsāsṛgbhyāñca jambhakaṃ // 19cd


1 madhyacatuṣṭaye iti kha, cihnitapustakapāṭhaḥ /
117


pittāsṛgasthibhiḥ pāpāṃ pilipiñjaṃ 1 srajāsṛjā / 20ab
īśādyān raktamāṃsena abhāvādakṣatairyajet // 20cd
rakṣomātṛgaṇebhyaśca piśācādibhya eva ca / 21ab
pitṛbhyaḥ kṣetrapālebhyo balīn dadyāt prakāmataḥ // 21cd
ahutvaitānasantarpya prāsādādīnna kārayet / 22ab
brahamasthāne hariṃ lakṣmīṃ gaṇaṃ paścāt samarccayet // 22cd
mahīśvaraṃ vāstumayaṃ 2 varddhanyā sahitaṃ ghaṭaṃ / 23ab
brahmāṇaṃ madhyataḥ kumbhe brahmādīṃśca digīśvarān // 23cd
dadyāt pūrṇāhutiṃ paścāt svasti vācya praṇamya ca / 24ab
pragṛhya karkarīṃ samyak maṇḍalantu pradakṣiṇaṃ // 24cd
sūtramārdeṇa he brahmaṃstoyadhārāñca bhrāmayet / 25ab
pūrvavattena mārgeṇa sapta vījāni vāpayet // 25cd
prārambhaṃ tena mārgeṇa tasya khātasya kārayet / 26ab
tato garttaṃ khanenmadhye hastamātraṃ pramāṇataḥ // 26cd
caturaṅgulakaṃ cādhaścopalipyārccayettataḥ / 27ab
dhyātvā caturbhujaṃ viṣṇumarghyaṃ dadyāttu kumbhataḥ // 27cd
karkaryā pūrayet śvabhraṃ śuklapuṣpāṇi ca nyaset / 28ab
dakṣiṇāvarttakaṃ śreṣṭhaṃ vījairmmṛddbhiśca pūrayet // 28cd
arghyadānaṃ viniṣpādya govastrādīndadedgurau / 29ab
kālajñāya sthapataye vaiṣṇavādibhya arccayet // 29cd
tatastu khānayedyatnājjalāntaṃ yāvadeva tu / 30ab
puruṣādhaḥsthitaṃ śalyaṃ 3 na gṛhe doṣadaṃ bhavet // 30cd


1 pilipicchamiti ṅa, cihnitapustakapāṭhaḥ /
2 mahīdharaṃ vāstumayamiti kha, ṅa, cihnitapustakapāṭhaḥ /
3 puruṣādhiṣṭhitaṃ śalyamiti ga, cihnitapustakapāṭhaḥ /
118


asthiśalye vidyate vai bhittirvai gṛhiṇo .asukhaṃ / 31ab
yannāmaśabdaṃ śṛṇuyāttatra śalyaṃ tadudbhavaṃ // 31cd


ityādimahāpurāṇe āgneye arghyadānakathanaṃ nāma catvāriṃśo .adhyāyaḥ //

Chapter 41

athaikacatvāriṃśo .adhyāyaḥ /

śilāvinyāsavidhānaṃ
bhagavānuvāca /
pādapratiṣṭhāṃ vakṣāmi śilāvinyāsalakṣaṇaṃ / 1ab
agrato maṇḍapaḥ kāryyaḥ kuṇḍānāntu catuṣṭayaṃ // 1cd
kumbhanyāseṣṭakānyāso dvārastambhocchrayaṃ śubhaṃ / 2ab
pādonaṃ pūrayet khātaṃ tatra vāstuṃ yajet same // 2cd
iṣṭakāśca supakvāḥ syurdvādaśāṅgulasammitāḥ / 3ab
savistāratribhāgena vaipulyena 1 samanvitāḥ // 3cd
karapramāṇā śreṣṭhā syācchilāpyatha śilāmaye 2 / 4ab
nava kumbhāṃstāmramayān sthāpayediṣṭakāghaṭān // 4cd
adbhiḥ pañcakaṣāyeṇa sarvvauṣadhijalena ca / 5ab
gandhatoyena ca tathā kumbhaistoyasupūritaiḥ // 5cd
hiraṇyavrīhisaṃyuktairgandhacandanacarccitaiḥ / 6ab
āpo hi ṣṭheti tisṛbhiḥ śanno devīti cāpyatha // 6cd
tarat samandīriti ca 3 pāvamānībhireva ca / 7ab
uduttamaṃ varuṇamiti kayānaśca tathaiva ca // 7cd


1 suvistāraṃ vibhāgena naipuṇyaneti kha, cihnitapustakapāṭhaḥ /
2 śilā syānna śilāmaye iti ga, cihnitapustakapāṭhaḥ /
3 bhavatatsamandīritīti kha, ga, ṅa, cihnitapustakadvayapāṭhaḥ /
119


varuṇasyeti mantreṇa haṃsaḥ śuciṣadityapi / 8ab
śrīsūktena tathā śilāḥ saṃsthāpya saṃghaṭāḥ 1 // 8cd
śayyāyāṃ maṇḍape prācyāṃ maṇḍale harimarccayet / 9ab
juhuyājjanayitvāgniṃ samidho dvādaśīstataḥ // 9cd
āghārāvājyabhāgau tu praṇavenaiva kārayet / 10ab
aṣṭāhutīstathāṣṭāntairājyaṃ 2 vyāhṛtibhiḥ kramāt // 10cd
lokeśānāmagnaye vai somāyāvagraheṣu ca 3 / 11ab
puruṣottamāyeti ca vyāhṛtīrjuhuyāttataḥ // 11cd
prāyaścittaṃ tataḥ pūrṇāṃ mūrttimāṃsaghṛtāṃstilān / 12ab
vedādyairdvādaśāntena 4 kumbheṣu ca pṛthak pṛthak // 12cd
prāṅmukhastu guruḥ kuryyādaṣṭadikṣu vilipya ca / 13ab
madhye caikāṃ śilāṃ kumbhaṃ nyasedetān surān kramāt // 13cd
padmaṃ caiva mahāpadmaṃ makaraṃ kacchapaṃ tathā / 14ab
kumudañca tathā nandaṃ padmaṃ śaṅkhañca padminīṃ // 14cd
kumbhānna cālayetteṣu nyasedaṣṭeṣṭakāḥ kramāt / 15ab
īśānāntāśca pūrvvādāviṣṭakāṃ prathamaṃ nyaset // 15cd
śaktayo vimalādyāstu iṣṭakānāntu devatāḥ / 16ab
nyasanīyā yathā yogaṃ madhye nyasyā tvanugrahā // 16cd
avyaṅge cākṣata pūrṇaṃ muneraṅgirasaḥ sute / 17ab
iṣṭake tvaṃ prayaccheṣṭaṃ pratiṣṭhāṃ kārayāmyahaṃ // 17cd
mantreṇānena vinyasya iṣṭakā deśikottamaḥ / 18ab


1 saṃyutā iti ṅa, cihnitapustakapāṭhaḥ ./
2 aṣṭāhutīstathā pūrṇairājyamiti ga, gha, ṅa, iti pustakatrayapāṭhaḥ /
3 somāya ca grahāya ceti ṅa, cihnitapustakapāṭhaḥ /
4 dvādaśārṇena iti kha, cihnitapustakapāṭhaḥ /
120


garbhādhānaṃ tataḥ kuryyānmadhyasthāne samāhitaḥ // 18cd
kumbhopariṣṭādeveśaṃ padminīṃ nyasya devatāṃ / 19ab
mṛttikāścaiva puṣpāṇi dhātavo ratnameva ca 1 // 19cd
lauhāni dikpaterastraṃ yajedvai garbhabhājane / 20ab
dvādaśāṅgulavistāre caturaṅgulakocchraye // 20cd
padmākāre tāmramaye bhājane pṛthivīṃ yajet / 21ab
ekānte sarvabhūteśe parvatāsanamaṇḍite // 21cd
samudraparivāre tvaṃ devi garbhaṃ samāśraya / 22ab
nande nandaya vāsiṣṭhe vasubhiḥ prajayā 2 saha // 22cd
jaye bhārgavadāyāde prajānāṃ vijayāvahe / 23ab
pūrṇeṅgirasadāyāde pūrṇakāmaṃ kuruṣva māṃ // 23cd
bhadre kāśyapadāyāde kuru bhadrāṃ matiṃ mama / 24ab
sarvavījasamāyukte sarvvaratnauṣadhīvṛte // 24cd
jaye surucire nande vāsiṣṭhe ramyatāmiha / 25ab
prajāpatisute devi caturasre mahīyasi // 25cd
subhage suprabhe bhadre gṛhe kāśyapi ramyatāṃ / 26ab
pūjite paramāścaryye gandhamālyairalaṅkṛte // 26cd
bhavabhūtikarī devi gṛhe bhārgavi ramyatāṃ / 27ab
deśasvāmipurasvāmigṛhasvāmiparigrahe // 27cd
manuṣyādikatuṣṭyarthaṃ paśuvṛddhikarī bhava / 28ab
evamuktvā tataḥ khātaṃ gomūtreṇa tu secayet // 28cd
kṛtvā nidhāpayedgarbhaṃ garbhādhānaṃ bhavenniśi / 29ab
govastrādi pradadyācca guravenyeṣu bhojanaṃ // 29cd


1 rasameva ceti ga, gha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 priyayeti ga, cihnitapustakapāṭhaḥ /
121


garbhaṃ nyasyeṣṭakā nyasya tato garbhaṃ prapūrayet / 30ab
pīṭhabandhamataḥ kuryyānmitaprāsādamānataḥ 1 // 30cd
pīṭhottamañcocchrayeṇa prāsādasyārddhavistarāt / 31ab
pādahīnaṃ madhyamaṃ syāt kaniṣṭhaṃ cottamārddhataḥ // 31cd
pīṭhabandhopariṣṭhāttu vāstuyāgaṃ punaryajet / 32ab
pādapratiṣṭhākārī tu niṣpāpo divi modate // 32cd
devāgāraṃ karomīti manasā yastu cintayet / 33ab
tasya kāyagataṃ pāpaṃ tadahnā hi praṇaśyati // 33cd
kṛte tu kiṃ punastasya prāsāde vidhinaiva tu / 34ab
aṣṭeṣṭakasamāyuktaṃ yaḥ kuryyāddevatālayaṃ // 34cd
na tasya phalasampattirvaktuṃ śakyeta kenacit / 35ab
anenaivānumeyaṃ hi phalaṃ prāsādavistarāt // 35cd
grāmamadhye ca pūrve ca pratyagdvāraṃ prakalpayet / 36ab
vidiśāsu ca sarvāsu grāme pratyaṅmukho bhavet / 36cd
dakṣiṇe cottare caiva paścime prāṅmukho bhavet // 36// 36ef


ityādimahāpurāṇe āgneye pātālayogakathanaṃ nāma ekacatvāriṃśo .adhyāyaḥ //

Chapter 42

atha dvācatvāriṃśo .adhyāyaḥ /

prāsādalakṣaṇakathanaṃ /
hayagrīva uvāca /
prāsādaṃ sampravakṣyāmi sarvasādhāraṇaṃ śṛṇu / 1ab
caturasrīkṛtaṃ kṣetraṃ bhajet ṣoḍaśadhā budhaḥ // 1cd
madhye tasya caturbhistu kuryyādāyasamanvitaṃ / 2ab


1 samaprāsādamānata iti ṅa, cihnitapustakapāṭhaḥ /
122


dvādaśaiva tu bhāgāni bhittyarthaṃ parikalpayet // 2cd
jaṅghocchrāyantu karttavyaṃ caturbhāgeṇa cāyataṃ 1 / 3ab
jaṅghāyāṃ dviguṇocchrāyaṃ mañjaryyāḥ kalpayed budhaḥ // 3cd
turyyabhāgena mañjaryyāḥ kāryyaḥ samyak pradakṣiṇaḥ 2 / 4ab
tanmānanirgamaṃ kāryyamubhayoḥ pārśvayoḥ samaṃ // 4cd
śikhareṇa samaṃ kāryyamagre jagati vistaraṃ / 5ab
dviguṇenāpi karttavyaṃ yathāśobhānurūpataḥ // 5cd
vistārānmaṇḍapasyāgre garbhasūtradvayena tu / 6ab
dairghyātpādādhikaṃ kuryyānmadhyastambhairvibhūṣitaṃ // 6cd
prāsādagarbhamānaṃ vā kurvvīta mukhamaṇḍapaṃ / 7ab
ekāśītipadairvvyāstuṃ paścāt maṇḍapamārabhet // 7cd
śukān prāgdvāravinyāse pādāntaḥsthān yajet surān / 8ab
tathā prākāravinyāse yajed dvātriṃśadantagān 3 // 8cd
sarvasādhāraṇaṃ caitat prāsādasya ca lakṣaṇaṃ / 9ab
mānena pratimāyā vā prāsādamaparaṃ śṛṇu // 9cd
pratimāyāḥ pramāṇena karttavyā piṇḍikā śubhā / 10ab
garbhastu piṇḍikārddhena garbhamānāstu bhittayaḥ // 10cd
bhitterāyāmamānena utsedhantu prakalpayet / 11ab
bhittyucchrāyāttu dviguṇaṃ śikharaṃ kalpayed budhaḥ // 11cd
śikharasya tu turyyeṇa bhramaṇaṃ parikalpayet / 12ab
śikharasya caturthena vyagrato mukhamaṇḍapaṃ // 12cd


1 caturbhāgeṇa vā yutamiti kha, cihnitapustakapāṭhaḥ / caturbhāgeṇa saṃyutamiti ga, cihnitapustakapāṭhaḥ /
2 samyak kuryyāt pradakṣiṇamiti kha, cihnitapustakapāṭhaḥ /
3 dvātriṃśadantare iti kha, cihnitapustakapāṭhaḥ /
123


aṣṭamāṃsena garbhasya rathakānāntu nirgamaḥ / 13ab
paridherguṇabhāgena rathakāṃstatra kalpayet // 13cd
tattṛtīyeṇa 4 vā kuryyādrathakānāntu nirgamaṃ / 14ab
vāmatrayaṃ sthāpanīyaṃ rathakatritaye sadā // 14cd
śikharārthaṃ hi sūtrāṇi catvāri vinipātayet / 15ab
śukanāśorddhvataḥ sūtraṃ tiryyagbhūtaṃ nipātayet // 15cd
śikharasyārddhabhāgasthaṃ siṃhaṃ tatra tu kārayet / 16ab
śukanāsāṃ sthirīkṛtya madhyasandhau nidhāpayet // 16cd
apare ca tathā pārśvaṃ tadvat sūtraṃ nidhāpayet / 17ab
tadūrddhvantu bhavedvedī sakaṇṭhā manasārakaṃ // 17cd
skandhabhagnaṃ na karttavyaṃ vikarālaṃ tathaiva ca / 18ab
ūrddhvaṃ ca vedikāmānāt kalaśaṃ parikalpayet // 18cd
vistārāddviguṇaṃ dvāraṃ karttavyaṃ tu suśobhanaṃ / 19ab
udumbarau tadūrdhvañca nyasecchākhāṃ sumaṅgalaiḥ // 19cd
dvārasya tu caturthāṃśe kāryyau caṇḍapracaṇdakau / 20ab
viśvaksenavatsadaṇḍau śikhorddhvoḍumbare śriyaṃ // 20cd
diggajaiḥ snāpyamānāntāṃ ghaṭeḥ sābjāṃ surūpikāṃ / 21ab
prāsādasya caturthāṃśaiḥ prākārasyocchrayo bhavet // 21cd
prāsādāt pādahīnastu gopurasyocchrayo bhavet / 22ab
pañcahastasya devasya ekahastā tu pīṭhikā // 22cd
gāruḍaṃ maṇḍapañcāgre ekaṃ bhaumādidhāma ca / 23ab
kuryyāddhi pratimāyāntu dikṣu cāṣṭāsu copari // 23cd
pūrve varāhaṃ dakṣe ca nṛsiṃhaṃ śrīdharaṃ jale / 24ab
uttare tu hayagrīvanāgneyyāṃ jāmadagnyakaṃ // 24cd


1 tatturīyeṇeti kha, cihnitapustakapāṭhaḥ /
124


nairṛtyāṃ rāmakaṃ vāyau vāmanaṃ vāsudevakaṃ / 25ab
īśe prāsādaracanā deyā vasvarkakādibhiḥ / 25cd
dvārasya cāṣṭamādyaṃśaṃ tyatkā bedho na doṣabhāk // 25// 25ef


ityādimahāpurāṇe āgneye prāsādalakṣaṇaṃ nāma dvācattvāriṃśo .adhyāyaḥ /

Chapter 43

atha tricatvāriṃśo .adhyāyaḥ /

prāsādadevatāsthāpanaṃ /
bhagavānuvāca /
prāsāde devatāḥ sthāpyā vakṣye brahman śṛṇuṣva me / 1ab
pañcāyatamadhye tu vāsudevaṃ niveśayet // 1cd
vāmanaṃ nṛhariñcāśvaśīrṣaṃ tadvañca śūkaraṃ / 2ab
āgneye nairṛte caiva vāyavye ceśagocare // 2cd
atha nārāyaṇaṃ madhye āgneyyāmambikāṃ nyaset / 3ab
nairṛtyāṃ bhāskaraṃ vāyau brahmāṇaṃ liṅgamīśake // 3cd
athavā rudrarūpantu athavā navadhāmasu / 4ab
vāsudevaṃ nyasenmadhye pūrvādau vāmavāmakān // 4cd
indrādīn lokapālāṃśca athavā navadhāmasu / 5ab
pañcāyatanakaṃ kuryyāt madhye tu puruṣottamaṃ // 5cd
lakṣmīvaiśravaṇau pūrvaṃ dakṣe mātṛgaṇaṃ nyaset / 6ab
skandaṃ gaṇeśamīśānaṃ sūryyādīn paścime grahān // 6cd
uttare daśa matsyādīnāgneyyāṃ caṇḍikāṃ tathā / 7ab
nairṛtyāmambikāṃ sthāpya vāyavye tu sarasvatīṃ // 7cd
padmāmaiśe vāsudevaṃ madhye nārāyaṇañca vā / 8ab
trayodaśālaye madhye viśvarūpaṃ nyaseddhariṃ // 8cd
125

pūrvādau keśavādīn vā anyadhāmasvayaṃ hariṃ 1 / 9ab
mṛṇmayī dārughaṭitā lohajā ratnajā tathā // 9cd
śailajā gandhajā caiva kausumī 2 saptadhā smṛtā / 10ab
kausumī gandhajā caiva mṛṇmayī pratimā tathā // 10cd
tatkālapūjitāścaitāḥ sarvakāmaphalapradāḥ / 11ab
atha śailamayīṃ vakṣye śilā yatra ca gṛhyate // 11cd
parvatānāmabhāve ca gṛhṇīyādbhūgatāṃ śilāṃ / 12ab
pāṇḍarā hyaruṇā pītā kṛṣṇā śastā tu varṇināṃ // 12cd
na yadā labhyate samyag varṇināṃ varṇataḥ śilā / 13ab
varṇādyāpādanaṃ tatra juhuyāt siṃhavidyayā // 13cd
śilāyāṃ śuklarekhāgryā kṛṣṇāgryā siṃhahomataḥ / 14ab
kāṃsyaghaṇṭāninādā syāt puṃliṅgā visphuliṅgikā // 14cd
tanmandalakṣaṇā 3 strī syādrūpābhāvānnapuṃsakā / 15ab
dṛśyate maṇḍalaṃ yasyāṃ sagarbhāṃ tāṃ vivarjayet // 15cd
pratimārthaṃ vanaṃ gatvā vrajayāgaṃ samācaret / 16ab
tatra khātvopalipyātha maṇḍape tu hariṃ yajet // 16cd
baliṃ datvā karmmaśastraṃ ṭaṅkādikamathārccayet / 17ab
hutvātha śālitoyena astreṇa prokṣayecchilāṃ // 17cd
rakṣāṃ kṛtvā nṛsiṃhena mūlamantreṇa pūjayet 4 / 18ab
hutvā pūrṇāhutiṃ dadyāttato bhūtabaliṃ guruḥ // 18cd


1 anyadhāmasu yajñaviditi kha, cihnitapustakapāṭhaḥ / yugmadhāmasvayaṃ harimiti gha, cihnitapustakapāṭhaḥ /
2 kaumudī iti kha, gha, cihnitapustakadvayapāṭhaḥ /
3 unmattalakṣaṇā iti ṅa, cihnitapustakapāṭhaḥ /
4 mantrayediti kha, cihnitapustakapāṭhaḥ /
126


atra ye saṃsthitāḥ sattvā yātudhānāśca guhyakāḥ / 19ab
siddhādayo vā ye cānye tān sampūjya kṣamāpayet // 19cd
viṣṇubimbārthamasmākaṃ 1 yātraiṣā keśavājñayā / 20ab
viṣṇvarthaṃ yadbhavet kāryyaṃ yuṣmākamapi tadbhavet // 20cd
anena balidānena prītā bhavata sarvathā / 21ab
kṣemeṇa gacchatānyatra muktvā sthānamidaṃ tvarāt // 21cd
evaṃ prabodhitāḥ sattvā yānti tṛptā yathāsukhaṃ / 22ab
śilpibhiśca caruṃ prāśya svapnamantraṃ japenniśi // 22cd
oṃ namaḥ sakalalokāya viṣṇave prabhaviṣṇave / 23ab
viśvāya viśvarūpāya svapnādhipataye 2 namaḥ // 23cd
ācakṣva devadeveśa prasuptosmi 3 tavāntikaṃ / 24ab
svapne sarvāṇi kāryyāṇi hṛdisthāni tu yāni me // 24cd
oṃ oṃ hrūṃ phaṭ viṣṇave svāhā 4 /
śubhe svapne śubhaṃ sarvaṃ hyaśubhe siṃhahomataḥ / 25ab
prātararghyaṃ śilāyāṃ tu datvāstreṇāstrakaṃ yajet // 25cd
kuddālaṭaṅkaśastrādyaṃ madhvānyāktamukhañcaret / 26ab
ātmānaṃ cintayedviṣṇuṃ śilpinaṃ viśvakarmmakaṃ 5 // 26cd
śastraṃ viṣṇvātmakaṃ 6 dadyāt mukhapṛṣṭhādi darśayet / 27ab
jitendriyaḥ ṭaṅkahastaḥ śilpī tu caturasrakāṃ // 27cd


1 lokasiddhyarthamasmākamiti kha, cihnitapustakapāṭhaḥ /
2 viśvādhipataye iti kha, cihnitapuatakapāṭhaḥ /
3 prapanno .asmi iti kha, cihnitapustakapāṭhaḥ /
4 oṃ oṃ hrīṃ phaḍiti ga, cihnitapustakapāṭhaḥ /
5 viśvakarmmaṇimiti kha, ga, cihnitapuatakapāṭhaḥ /
6 viśvātmakamiti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
127


śilāṃ kṛtvā piṇḍikārthaṃ kiñcinnyūnāntu kalpayet / 28ab
rathe sthāpya samānīya savastrāṃ kāruveśmani / 28cd
pūjayitvātha ghaṭayet pratimāṃ sa tu karmmakṛt // 28// 28ef


ityādi mahāpurāṇe āgneye śāntyādivarṇanaṃ nāma tricatvāriṃśo .adhyāyaḥ //

Chapter 44

atha catuścatvāriṃśo .adhyāyaḥ /

vāsudevādipratimālakṣaṇavidhiḥ /
bhagavānuvāca /
vāsudevādipratimālakṣaṇaṃ pravadāmi te / 1ab
prāsādasyottare pūrvamukhīṃ vā cottarānanāṃ // 1cd
saṃsthāpya pūjya ca baliṃ datvātho madhyasūtrakaṃ / 2ab
śilāṃ śilpī tu navadhā vibhajya navame .aṃśake // 2cd
sūrpabhaktaiḥ śilāyāṃ tu bhāgaṃ svāṅgulamucyate / 3ab
dvyaṅgulaṃ golakaṃ nāmnā kālanetraṃ taducyate // 3cd
bhāgamekaṃ tridhā bhaktvā pārṣṇibhāgaṃ prakalpayet / 4ab
bhāgamekaṃ tathā jānau grīvāyāṃ bhāgameva ca // 4cd
mukuṭaṃ tālamātraṃ syāttālamātraṃ tayā mukhaṃ / 5ab
tālenaikena kaṇṭhantu tālena hṛdayaṃ tathā // 5cd
nābhimeḍhrāntarantālaṃ dvitālāvūrukau tathā / 6ab
tāladvayena jaṅghā syāt sūtrāṇi śṛṇu sāmprataṃ // 6cd
kāryyaṃ sūtradvayaṃ pāde jaṅghāmadhye tathāparaṃ / 7ab
jānau sūtradvayaṃ kāryyamūrūmadhye tathāparaṃ // 7cd
meḍhre tathāparaṃ kāryyaṃ kaṭyāṃ sūtrantathāparaṃ / 8ab
mekhalābandhasiddhyarthaṃ nābhyāṃ caivāparantathā // 8cd
128

hṛdaye ca tathā kāryyaṃ kaṇṭhe sūtradvayaṃ tathā / 9ab
lalāte cāparaṃ kāryyaṃ mastake ca tathāparaṃ // 9cd
mukuṭopari karttavyaṃ sūtramekaṃ vicakṣaṇaiḥ / 10ab
sūtrāṇyūrddhvaṃ pradeyāni saptaiva kamalodbhava 1 // 10cd
kakṣātrikāntareṇaiva ghaṭ sūtrāṇi pradāpayet / 11ab
madhyasūtraṃ tu santyajya sūtrāṇyeva nivedayet // 11cd
lalāṭaṃ nāsikāvaktraṃ karttavyañcaturaṅgulaṃ / 12ab
grīvākarṇau tu karttavyau āyāmāccaturaṅgulau // 12cd
dvyaṅgule hanuke kāryye vistārāccivukantathā / 13ab
aṣṭāṅgulaṃ lalāṭantu vistāreṇa prakīrttitam // 13cd
pareṇa dvyaṅgulau śaṅkhau karttavyāvalakānvitau / 14ab
caturaṅgulamākhyātamantaraṃ karṇanetrayoḥ // 14cd
dvyaṅgulau pṛthukau karṇau karṇāpāṅgārddhapañcame / 15ab
bhrūsamena tu sūtreṇa karṇaśrotraṃ prakīrttitam // 15cd
viddhaṃ ṣaḍaṅgulaṃ karṇamaviddhañcaturaṅgulam / 16ab
civukena samaṃ viddhamaviddhaṃ vā ṣa.ṛaṅgulam // 16cd
gandhapātraṃ tathāvarttaṃ śaṣkulīṃ kalpayettathā / 17ab
dvyaṅgulenādharaḥ kāryastasyārddhenottarādharaḥ // 17cd
arddhāṅgulaṃ tathā netraṃ 2 vaktrantu caturaṅgulam / 18ab
āyāmena tu vaipulyāt sārddhamaṅgulamucyate // 18cd
avyāttamevaṃ syādvaktraṃ vyāttaṃ tryaṅgulamiṣyate / 19ab
nāsāvaṃśasamucchrāyaṃ mūle tvekāṅgulaṃ matam // 19cd
ucchrāyā dvyaṅgulaṃ cāgre karavīropamāḥ smṛtāḥ / 20ab


1 mukuṭopari iti kha, cihnitapustakapāṭhaḥ /
2 tathā gojī iti kha, cihnitapustakapāṭhaḥ /
129


antaraṃ cakṣuṣoḥ kāryaṃ caturaṅgulamānataḥ // 20cd
dvyaṅgulaṃ cākṣikoṇaṃ ca dvyaṅgulaṃ cāntaraṃ tayoḥ / 21ab
tārā netratribhāgeṇa dṛktārā pañcamāṃśikā // 21cd
tryaṅgulaṃ netravistāraṃ droṇī cārddhāṅgulā matā / 22ab
tatsamāṇā bhruvorlekhā bhruvau caiva same mate // 22cd
bhrūmadhyaṃ dvyaṅgulaṃ kāryaṃ bhrūdairghyaṃ caturaṅgulam 1 / 23ab
ṣaṭtriṃśadaṅgulāyāmammastakasya tu veṣṭanam // 23cd
mūrttīnāṃ keśavādīnāṃ dvātriṃśadveṣṭanaṃ bhavet / 24ab
pañcanetrā tvadhogrīvā vistārādveṣṭanaṃ punaḥ // 24cd
triguṇaṃ tu bhavedūrddhvaṃ vistṛtāṣṭāṅgulaṃ punaḥ / 25ab
grīvātriguṇamāyāmaṃ grīvāvakṣontaraṃ bhavet // 25cd
skandhāvaṣṭāṅgulau kāryau trikalāvaṃśakau śubhau / 26ab
saptanetrau smṛtau bāhū prabāhū ṣoḍaśāṅgulau // 26cd
trikalau vistṛtau bāhū prabāhū cāpi tatsamau / 27ab
bāhudaṇḍorddhvato jñeyaḥ pariṇāhaḥ kalā nava // 27cd
saptadaśāṅgulo madhye kūrppārorddhe ca ṣoḍaśa / 28ab
kūrpārasya bhavennāhaḥ triguṇaḥ kamalodbhava // 28cd
nāhaḥ prabāhumadhye tu ṣoḍaśāṅgula ucyate / 29ab
agrahaste parīṇāho dvādaśāṅgula ucyate // 29cd
vistareṇa karatalaṃ kīrttitaṃ tu ṣaḍaṅgulam / 30ab
dairghyaṃ saptāṅgulaṃ kāryaṃ madhyā pajcāṅgulā matā // 30cd
tarjjanyanāmikā caiva tasmādarddhāṅgulaṃ vinā / 31ab
kaniṣṭhāṅguṣṭhakau kāryau caturaṅgulasammitau // 31cd


1 bhrūrdairghyāccaturaṅgulā iti ṅa, cihnitapustakapāṭhaḥ /
130


dviparvoṅguṣṭhakaḥ kāryaḥ śeṣāṅgulyastriparvikāḥ / 32ab
sarvāsāṃ parvaṇorddhena nakhamānaṃ vidhīyate // 32cd
vakṣaso yat pramāṇantu jaṭharaṃ tatpramāṇataḥ / 33ab
aṅgulaikaṃ bhavennābhī vedhena ca pramāṇataḥ // 33cd
tato meḍhrāntaraṃ kāryaṃ tālamātraṃ pramāṇataḥ / 34ab
nābhimadhye prīṇāho dvicatvāriṃśadaṅgulaiḥ // 34cd
antaraṃ stanayoḥ kāryyaṃ tālamātraṃ pramāṇataḥ / 35ab
civukau 1 yavamānau tu maṇḍalaṃ dvipadaṃ bhavet // 35cd
catuḥṣaṣṭyaṅgulaṃ kāryaṃ veṣṭanaṃ vakṣasaḥ sphuṭam / 36ab
caturmukhañca tadadhoveṣṭanaṃ parikīrttitam // 36cd
pariṇāhastathā kaṭyāṃ catuḥpañcāśadaṅgulaiḥ / 37ab
vistāraścorumūle tu procyate dvādaśaṅgulaḥ // 37cd
tasmādabhyadhikaṃ madhye tato nimnataraṃ kramāt / 38ab
vistṛtāṣṭāṅgulaṃ jānutriguṇā pariṇāhataḥ // 38cd
jaṅghāmadhye tu vistāraḥ saptāṅgula udāhṛtaḥ / 39ab
triguṇā paridhiścāsya jaṅghāgraṃ pañcavistarāt // 39cd
triguṇā paridhiścāsya pādau tālapramāṇakau / 40ab
āyāmādutthitau pādau caturaṅgulameva ca // 40cd
gulphāt pūrvaṃ tu karttavyaṃ pramāṇāccaturaṅgulam / 41ab
trikalaṃ vistṛtau pādau tryaṅgulo guhyakaḥ smṛtaḥ // 41cd
pañcāṅgulastu nāhosya dīrghā tadvat pradeśinī / 42ab
aṣṭamāṣṭāṃśatonyūnaḥ śeṣāṅgulyaḥ krameṇa tu // 42cd
sapādāṅgulamutsedhamaṅguṣṭasya prakīrttitaṃ / 43ab
yavonamaṅgulaṃ kāryamaṅguṣṭhasya nakhaṃ tathā // 43cd


1 cūcukau iti ṅa, cihnitapustakapāṭhaḥ /
131


arddhāṅgulaṃ tathānyāsāṃ 1 kramān nyūnaṃ tu kārayet / 44ab
aṅgulau vṛṣaṇau kāryau meḍhraṃ tu caturaṅgulam // 44cd
pariṇāhotra koṣāgraṃ karttavyañcaturaṅgulam / 45ab
ṣaḍaṅgulaparīṇāhau vṛṣaṇau parikīrttitau // 45cd
pratimā bhūṣaṇāḍhyā syādetaduddeśalakṣaṇam / 46ab
anayaiva diśā kāryaṃ loke dṛṣṭvā tu lakṣaṇam // 46cd
dakṣiṇe tu kare cakramadhastāt padmameva ca / 47ab
vāme śaṅkhaṃ gadādhastādvāsudevasya lakṣaṇāt // 47cd
śrīpuṣṭau vāpi karttavye padmavīṇākarānvite / 48ab
ūrumātrocchitāyāme mālāvidyādharau 2 tathā // 48cd
prabhāmaṇḍalasaṃsthau tau prabhā hastyādibhūṣaṇā / 49ab
padmābhaṃ pādapīṭhantu pratimāsvevamācaret // 49cd


ityādimahāpurāṇe āgneye pratimālakṣaṇaṃ nāma catuścatvāriṃśodhyāyaḥ //

Chapter 45

atha pañcacatvāriṃśodhyāyaḥ /

piṇḍikālakṣaṇakathanaṃ /
bhagavānuvāca /
piṇḍikālakṣaṇaṃ vakṣye dairghyeṇa pratimāsamā / 1ab
ucchrāyaṃ pratimārddhantu catuḥṣaṣṭipuṭāṃ 2 ca tām // 1cd
tyaktvā paṅktidvayaṃ cādhastadūrddhvaṃ yattu koṣṭhakam / 2ab


1 sārddhāṅgulaṃ tathāyāmamiti ṅa, cihnitapustakapāṭhaḥ /
2 maṇividyādharāviti gha, cihnitapustakapāṭhaḥ /
3 catuḥṣaṣṭipadāmiti ṅa, cihnitapustakapāṭhaḥ /
132


samantādubhayoḥ pārśve antasthaṃ parimārjayet // 2cd
ūrddhvaṃ paṅgktidvayaṃ tyaktvā adhastād yattu koṣṭhakam / 3ab
antaḥ sammārjayet yatnāt pārśvayorubhayoḥ samam // 3cd
tayormadhyagatau tatra catuṣkau mārjayettataḥ / 4ab
caturddhā bhājayitvā tu ūrddhvapaṅktidvayaṃ budhaḥ // 4cd
mekhalā bhāgamātrā syāt khātaṃ tasyārddhamānataḥ / 5ab
bhāgaṃ bhāgaṃ parityajya pārśvayorubhayoḥ samaṃ // 5cd
datvā caikaṃ padaṃ vāhye pramāṇaṃ kārayed budhaḥ / 6ab
tribhāgeṇa ca bhāgasyāgre syāttoyavinirgamaḥ // 6cd
nānāprakārabhedena bhadreyaṃ 1 piṇḍikā śubhā / 7ab
aṣṭatālā tu karttavyā devī lakṣmīstathā striyaḥ // 7cd
bhruvau yavādhike kāryye yavahīnā tu nāsikā / 8ab
golakenādhikaṃ vaktramūrddhvaṃ tiryyagvivarjitaṃ // 8cd
āyate nayane kāryye tribhāgonairyavaistribhiḥ / 9ab
tadarddhena tu vaipulyaṃ netrayoḥ parikalpayet // 9cd
karṇapāśo .adhikaḥ kāryyaḥ sṛkkaṇīsamasūtrataḥ / 10ab
namraṃ kalāvihīnantu kuryyādaṃśadvayaṃ tathā // 10cd
grīvā sārddhakalā kāryyā tadvistāropaśobhitā / 11ab
netraṃ vinā tu vistārau ūrū jānū ca piṇḍikā // 11cd
aṅghripṛṣṭhau sphicau kaṭyāṃ yathāyogaṃ prakalpayet / 12ab
saptāṃśonāstathāṅgulyo dīrghaṃ viṣkambhanāhataṃ // 12cd
netraikavarjitāyāmā jaṅghorū ca tathā kaṭiḥ / 13ab
madhyapārśvaṃ ca tadvṛttaṃ ghanaṃ pīnaṃ kucadvayaṃ // 13cd


1 tatreyamiti ṅa, cihnitapustakapāṭhaḥ /
133


tālamātrau stanau karyyau kaṭiḥ sārddhakalādhikā / 15ab
lakṣma śeṣaṃ purāvatsyāt dakṣiṇe cāmubujaṃ kare // 15cd
vāme vittvaṃ striyau pārśve śubhe cāmarahastake / 16ab
dīrghaghoṇastu garuḍaścakrāṅgādyānatho vade // 16cd


ityādimahāpurāṇe āgneye piṇḍikālakṣmādilakṣaṇaṃ nāma pañcacatvāriṃśo .adhyāyaḥ /

Chapter 46

atha ṣaṭcatvāriṃśo .adhyāyaḥ /

śālagrāmādimūrttilakṣaṇakathanaṃ /
bhagavānuvāca /
śālagrāmādimūrtteśca vakṣyehaṃ bhuktimuktidāḥ / 1ab
vāsudevo .asito dvāre śilālagnadvicakrakaḥ // 1cd
jñeyaḥ saṅkarṣaṇo lagnadvicakro rakta uttamaḥ / 2ab
sūkṣmacakro bahucchidraḥ pradyumno nīladīghavaḥ // 2cd
pīto niruddhaḥ padmāṅgo varttulo dvitrirekhavān / 3ab
kṛṣṇo nārāyaṇo nābhyunnataḥ śuṣiradīrghavān // 3cd
parameṣṭho sābjacakraḥ pṛṣṭhacchidraśca 1 vindumān / 4ab
sthūlacakro .asito viṣṇurmmadhye rekhā gadākṛtiḥ // 4cd
nṛsiṃhaḥ kapilaḥ sthūlavakraḥ syāt pañcavindukaḥ / 5ab
varāhaḥ śaktiliṅgaḥ syāt taccakrau viṣamau sṛtau // 5cd
indranīlanibhaḥ sthūlastrirekhālāñchitaḥ śubhaḥ / 6ab
kūrmastathonnataḥ pṛṣṭhe varttulāvarttako .asitaḥ // 6cd
hayagrīvoṅkuśāvārarekho nīlaḥ savindukaḥ / 7ab


1 pṛthucchidraśceti ṅa, cihnitapustakapāṭhaḥ /
134


vaikuṇṭhaḥ ekacakro .abjī maṇibhaḥ puccharekhakaḥ // 7cd
matsyo dīrghastrivinduḥ syāt kācavarṇastu pūritaḥ / 8ab
śrīdharo vanamālāṅkaḥ pañjarekhastu varttulaḥ // 8cd
vāmano varttulaścātihrasvo nīlaḥ savindukaḥ / 9ab
śyāmastrivikramo dakṣarekho vāmena vindukaḥ // 9cd
ananto nāgabhogāṅgo naikābho naikamūrttimān / 10ab
sthūlo dāmodaro madhyacakro dvāḥsūkṣmavindukaḥ 1 // 10cd
sudarśanastvekacakro lakṣmīnārāyaṇo dvayāt / 11ab
tricakraścācyuto devastricakro vā trivikramaḥ // 11cd
janārddanaścatuścakro vāsudevaśca pañcabhiḥ / 12ab
ṣaṭvakraścaiva pradyumnaḥ saṅkarṣaṇañca saptabhiḥ // 12cd
puruṣottamoṣṭacakro navavyūho navāṅkitaḥ / 13ab
daśāvatāro daśabhirddaśaikenāniruddhakaḥ / 13cd
dvādaśātmā dvādaśabhirata ūrddhvamanantakaḥ // 13// 13ef


ityādimahāpurāṇe āgneye śālagrāmādimūrttilakṣaṇaṃ nāma ṣaṭcatvāriṃśo .adhyāyaḥ /

Chapter 47

atha saptacatvāriṃśo .adhyāyaḥ /

śālagrāmādipūjākathanaṃ
bhagavānuvāca /
śālagrāmādicakrāṅkapūjāḥ siddhyai vadāmi te / 1ab
trividhā syāddhareḥ pūjā kāmyākāmyobhayātmikā // 1cd
mīnādīnāntu pañcānāṃ kāmyātho vobhayātmikā 2 / 2ab


1 madhyacakrādhaḥ sūkṣmavinduka iti ṅa, cihnitapustakapāṭhaḥ /
2 kāmyārthevobhayātmaketi gha, cihnitapustakapāṭhaḥ /
135


varāhasya nṛsiṃhasya vāmanasya ca muktaye // 2cd
cakrādīnāṃ trayāṇāntu śālagrāmārccanaṃ śṛṇu / 3ab
uttamā niṣphalā pūjā kaniṣṭhā saphalārcanā // 3cd
madhyamā mūrttipūjā syāccakrābje caturasrake / 4ab
praṇavaṃ hṛdi vinyasya ṣaḍaṅgaṅkaradehayoḥ // 4cd
kṛtamudrātrayaścakrād vahiḥ pūrve guruṃ yajet / 5ab
āpye gaṇaṃ vāyave ca dhātāraṃ nairṛte yajet // 5cd
vidhātārañca karttāraṃ harttāraṃ dakṣasaumyayoḥ / 6ab
viśvaksenaṃ yajedīśe āgneye kṣetrapālakam // 6cd
ṛgādivedān prāgādau ādhārānantakaṃ bhuvaṃ / 7ab
pīṭhaṃ padmaṃ cārkacandravahnyākhyaṃ maṇḍalatrayaṃ // 7cd
āsanaṃ dvādaśārṇena tatra sthāpya śilāṃ yajet / 8ab
vyastena ca samastena svavījena yajet kramāt // 8cd
pūrvādāvatha vedādyairgāyatrībhyāṃ jitādinā / 9ab
praṇavenārccayet pañcānmudrāstisraḥ pradarśayet // 9cd
viśvaksenasya cakrasya kṣetrapālasya darśayet / 10ab
śālagrāmasya prathamā pūjātho niṣphalocyate // 10cd
pūrvavat ṣoḍaśārañca sapadmaṃ maṇḍalaṃ likhet / 11ab
śaṅkhacakragadākhaḍgairgurvādyaṃ pūrvavadyajet 1 // 11cd
pūrve saumye dhanurvāṇān vedādyairāsanaṃ dadet / 12ab
śilāṃ nyased dvādaśārṇaistṛtīyaṃ pūjanaṃ śṛṇu // 12cd
aṣṭāramabjaṃ vilikhet gurvādyaṃ 2 pūrvavadyajayet / 13ab


1 caturbhiḥ pūrvvavadyajediti ṅa, cihnitapustakapāṭhaḥ /
2 gandhādyairiti ṅa, cihnitapustakapāṭhaḥ /
136


aṣṭārṇenāsanaṃ datvā tenaiva ca śilāṃ nyaset / 13cd
pūjayeddaśadhā tena gāyatrībhyāṃ jitaṃ tathā 1 // 13// 13ef


ityādimahāpurāṇe āgneye śālagrāmādipūjākathanaṃ nāma saptacatvāriṃśo .adhyāyaḥ //

Chapter 48

athāṣṭācatvāriṃśo .adhyāyaḥ /

caturviṃśatimūrttistotrakathanaṃ /
bhagavānuvāca /
oṃrūpaḥ keśavaḥ padmaśaṅkhacakragadādharaḥ / 1ab
nārāyaṇaḥ śaṅkhapadmagadācakrī pradakṣiṇaṃ // 1cd
tato gado mādhavoriśaṅkhapadmī namāmi taṃ / 2ab
cakrakaumodakīpadmaśaṅkhī govinda ūrjitaḥ // 2cd
bhokṣadaḥ śrīgadī padmī śaṅkhī viṣṇuśca cakradhṛk / 3ab
śaṅkhacakrābjagadinaṃ madhusūdanamāname // 3cd
bhaktyā trivikramaḥ padmagadī cakrī ca śaṅkhyapi / 4ab
śaṅkhacakragadāpadmī vāmanaḥ pātu māṃ sadā // 4cd
gaditaḥ śrīdharaḥ padmī cakraśārṅgī ca śaṅkhyapi 2 / 5ab
hṛṣīkeśo gadācakrī padmī śaṅkhī ca pātu naḥ // 5cd
varadaḥ padmanābhastu śaṅkhābjārigadādharaḥ / 6ab
dāmodaraḥ padmaśaṅkhagadācakrī namāmi taṃ // 6cd
tene gadī śaṅkhacakrī vāsudevobjabhṛjjagat / 7ab
saṅkarṣaṇo gadī śaṅkhī padmī cakrī ca pātu vaḥ // 7cd


1 jitaṃ tata iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ /
2 cakrī gadyatha śaṅkhyapi iti ṅa, cihnitapustakapāṭhaḥ /
137


gadī cakrī śaṅkhagadī 1 pradyumnaḥ padmabhṛt prabhuḥ / 8ab
aniruddhaścakragadī śaṅkhī padmī ca pātu naḥ // 8cd
sureśoryabjaśaṅkhāḍhyaḥ śrīgadī puruṣottamaḥ / 9ab
adhokṣajaḥ padmagadī śaṅkhī cakrī ca pātu vaḥ // 9cd
devo nṛsiṃhaścakrābjagadāśaṅkhī namāmi tam / 10ab
acyutaḥ śrīgadī padmī cakrī śaṅkhī ca pātu vaḥ // 10cd
bālarūpī śaṅkhagadī upendraścakrapadmyapi / 11ab
janārddanaḥ padmacakrī śaṅkhadhārī gadādharaḥ // 11cd
śaṅkhī padmī ca cakrī ca hariḥ kaumodakīdharaḥ / 12ab
kṛṣṇaḥ śaṅkhī gadī padmī cakrī me bhuktimuktidaḥ // 12cd
ādimūrttirvāsudevastasmāt saṅkarṣaṇobhavat / 13ab
saṅkarṣaṇācca pradyumnaḥ pradyumnādaniruddhakaḥ // 13cd
keśavādiprabhedena aikaikasya tridhā kramāt / 14ab
dvādaśākṣarakaṃ stotraṃ caturviṃśatimūrttimat / 14cd
yaḥ paṭhecchṛṇuyādvāpi nirmalaḥ sarvamāpnuyāt // 14// 14ef


ityādimahāpurāṇe āgneye caturviṃśatimūrttistotraṃ nāma aṣṭācatvāriṃśo .adhyāyaḥ //

Chapter 49

athonapañcāśo .adhyāyaḥ /

matsyādilakṣaṇavarṇanam /
bhagavānuvāca /
daśāvatāraṃ matsyādilakṣaṇaṃ pravadāmi te / 1ab
matsyākārastu matsyaḥ syāt kūrmmaḥ kūrmmākṛlirbhavet // 1cd


1 śaṅkhapadmī iti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
138


narāṅgo vātha karttavyo bhūvarāho gadādibhṛt / 2ab
dakṣiṇe vāmake śaṅkhaṃ lakṣmīrvā padmameva vā // 2cd
śrīrvāmakūrpparasthā tu kṣmānantau caraṇānugau / 3ab
varāhasthāpanādrājyaṃ bhavābdhitaraṇaṃ bhavet // 3cd
narasiṃho vivṛttāsyo vāmorukṣatadānavaḥ 1 / 4ab
tadvakṣo dārayanmālī sphuraccakragadādharaḥ // 4cd
chatrī daṇḍī vāmanaḥ syādathavā syāccaturbhujaḥ / 5ab
rāmaścāpeṣuhastaḥ syāt kaḍgī paraśunānvitaḥ // 5cd
rāmaścāpī śarī khaḍgī śaṅkhī vā dvibhujaḥ smṛtaḥ / 6ab
gadālāṅgaladhārī ca rāmo vātha caturbhujaḥ // 6cd
vāmorddhve lāṅgalaṃ dadyādadhaḥ śaṅkhaṃ suśobhanaṃ / 7ab
muṣalaṃ dakṣiṇorddhve tu cakrañcādhaḥ suśobhanaṃ // 7cd
śāntātmā lambakarṇaśca gaurāṅgaścāmbarāvṛtaḥ 2 / 8ab
ūrddhvapadmasthito buddho varadābhayadāyakaḥ // 8cd
dhanustūṇānvitaḥ 3 kalkī mlecchotsādakaro dvijaḥ / 9ab
athavāśvasthitaḥ khaḍgī śaṅkhacakraśarānvitaḥ // 9cd
lakṣaṇaṃ vāsudevādinavakasya vadāmi te / 10ab
dakṣiṇorddhve gadā vāme vāmorddhve cakramuttamaṃ // 10cd
brahmeśau pārśvagau nityaṃ vāsudevosti pūrvavat / 11ab
śaṅkhī sa varado vātha dvibhujo vā caturbhujaḥ // 11cd
lāṅgalī muṣalī rāmo gadāpadmadharaḥ smṛtaḥ / 12ab


1 vāmoruhṛtadānava iti ṅa, cihnitapustakapāṭhaḥ /
2 gaurāṅgaścāyudhāvṛta iti kha, ga, cihnitapustakadvayapāṭhaḥ /
3 dhanurvāṇānvita iti ṅa, cihnitapustakapāṭhaḥ /
139


pradyumno dakṣiṇe vajraṃ 1 śaṅkhaṃ vāme dhanuḥ kare // 12cd
gadānābhyāvṛtaḥ 2 grītyā pradyumno vā dhanuḥśarī / 13ab
caturbhujoniruddhaḥ syāttathā nārāyaṇo vibhuḥ // 13cd
caturmukhaścaturbbāhurvvṛhajjaṭharamaṇḍalaḥ / 14ab
lambakūrcco 3 jaṭāyukto vrahmā haṃsāgravāhanaḥ // 14cd
dakṣiṇe cākṣasūtrañca sruvo vāme tu kuṇḍikā / 15ab
ājyasthālī sarasvatī sāvitrī vāmadakṣiṇe // 15cd
viṣṇuraṣṭabhujastārkṣe kare khaḍgastu dakṣiṇe / 16ab
gadāśaraśca varado vāme kārmukakheṭake // 16cd
cakraśaṅkhau caturbāhurnnarasiṃhaścaturbhujaḥ / 17ab
śaṅkhacakradharo vāpi vidāritamahāsuraḥ // 17cd
caturbāhurvarāhastu śeṣaḥ pāṇitale dhṛtaḥ / 18ab
dhārayan bāhunā pṛthvīṃ vāmena kamalādharaḥ 4 // 18cd
pādalagnā dharā kāryyā padā lakṣmīrvyavasthitā / 19ab
trailokyamohanastārkṣye aṣṭabāhustu dakṣiṇe // 19cd
cakraṃ khaḍgaṃ ca muṣalaṃ aṅkuśaṃ vāmake kare / 20ab
śaṅkhaśārṅgagadāpāśān padmavīṇāsamanvite // 20cd
lakṣmīḥ sarasvatī kāryye viśvarūpo .atha dakṣiṇe / 21ab
mudgaraṃ ca tathā pāśaṃ śaktiśūlaṃ śaraṃ kare // 21cd
vāme śaṅkhañca śārṅgañca gadāṃ pāśaṃ ca tomaraṃ / 22ab


1 dakṣiṇe cakramiti ṅa, cihnitapustakapāṭhaḥ /
2 gadī ratyāvṛta iti ṅa, cihnitapustakapāṭhaḥ /
3 lambabhruva iti ṅa, cihnitapustakapāṭaḥ /
4 dhārayannākulāṃ pṛthvīṃ vāmena kamalāmadha iti ṅa, cihnitapustakapāṭhaḥ /
140


lāṅgalaṃ paraśuṃ daṇḍaṃ churikāṃ carmmakṣepaṇaṃ 1 // 22cd
viṃśadbāhuścaturvvaktro dakṣiṇasthotha vāmake / 23ab
trinetre vāmapārśve na śayito jalaśāyyapi // 23cd
śriyā dhṛtaikacaraṇo vimalādyābhirīḍitaḥ / 24ab
nābhipadmacaturvvaktro hariśaṅkarako hariḥ // 24cd
śūlarṣṭidhārī dakṣe ca gadācakradharo pade / 25ab
rudrakeśavalakṣmāṅgo gaurī lakṣmīsamanvitaḥ // 25cd
śaṅkhacakragadāvedapāṇiścāśvaśirā hariḥ / 26ab
vāmapādo dhṛtaḥ śeṣe dakṣiṇaḥ kūrmmapṛṣṭhagaḥ // 26cd
dattātreyo dvibāhuḥ syādvāmotsaṅge śriyā saha / 27ab
viśvaksenaścakragadī halī śaṅkhī harergaṇaḥ // 27cd


ityādimahāpurāṇe āgneye pratimālakṣaṇaṃ nāma ūnapañcāśo .adhyāyaḥ //

Chapter 50

atha pañcāśodhyāyaḥ /

devīpratimālakṣaṇakathanaṃ /
bhagavānuvāca /
caṇḍī viṃśatibāhuḥ syādbibhratī dakṣiṇaiḥ karaḥ / 1ab
śūlāsiśakticakrāṇi pāśaṃ kheṭāyudhābhayaṃ // 1cd
ḍamaruṃ śaktikāṃ vāmairnnāgapāśañca kheṭakaṃ / 2ab
kuṭhāṅkuśacāpāṃśca ghaṇṭādhvajagadāstathā // 2cd
ādarśamudgarān hastaiścaṇḍī vā daśabāhukā / 3ab
tadadho mahiṣaśchinnamūrddhā patitamastakaḥ // 3cd


1 carma cottamamiti ṅa, cihnitapustakapāṭhaḥ /
141


śastrodyatakaraḥ kruddhastadgrīvāsambhavaḥ pumān / 4ab
śūlahasto vamadrakto raktasraṅmūrddhajekṣaṇaḥ // 4cd
siṃhenāsvādyamānastu pāśabaddho gale bhṛśaṃ / 5ab
yāmyāṅghyrākrāntasiṃhā ca savyāṅghrirnīcagāsure // 5cd
caṇḍikeyaṃ trinetrā ca saśastrā ripumarddanī / 6ab
navapadmātmake sthāne pūjyā durgā svamūrttitaḥ // 6cd
ādau madhye tathendrādau navātattvātmabhiḥ 1 kramāt / 7ab
aṣṭādaśabhujaikā tu dakṣe muṇḍaṃ ca kheṭakaṃ // 7cd
ādarśatarjanīcāpaṃ dhvajaṃ ḍamarukaṃ tathā / 8ab
pāśaṃ vāme bibhratī ca śaktimudgaraśūlakaṃ // 8cd
vajrakhaḍgāṅkuśaśarān cakrandevī śalākayā / 9ab
etairevāyudhairyuktā śeṣāḥ ṣoḍaśabahukāḥ // 9cd
ḍamaruṃ tarjanīṃ tyaktvā rudracaṇḍādayo nava / 10ab
rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā // 10cd
caṇḍā caṇdavatī caiva caṇḍarūpāticaṇḍikā / 11ab
ugracaṇḍā ca madhyasthā rocanābhāruṇāsitā // 11cd
nīlā śuklā dhūmrikā ca pītā śvetā ca siṃhagāḥ / 12ab
mahiṣotha pumān śastrī tatkacagrahamuṣṭikāḥ // 12cd
ālīḍhā nava 2 durgāḥ syuḥ sthāpyāḥ putrādivṛddhaye / 13ab
tathā gaurī ca caṇḍikādyā kuṇḍyakṣararadāgnidhṛk // 13cd
saiva rambhā vane siddhā .agnihīnā lalitā tathā / 14ab
skandhamūrddhakarā vāme dvitīye dhṛtadarppaṇā // 14cd


1 navatatvādibhiriti ṅa,cihnitapustakapāṭhaḥ /
2 śālāsu nava iti ṅa, cihnitapustakapāṭhaḥ /
142


yāmye phalāñjalihastā saubhāgyā tatra corddhvikā / 15ab
lakṣmīryāmyakarāmbhojā vāme śrīphalasaṃyutā // 15cd
pustākṣamālikāhastā vīṇāhastā sarasvatī / 16ab
kumbhābjahastā śvetābhā makaropari jāhnavī 1// 16cd
kūrmmagā yamunā kumbhakarā śyāmā ca pūjyate / 17ab
savīṇastumburuḥ śuklaḥ śūlī mātragrato vṛṣe // 17cd
gaurī caturmukhī brāhmī akṣamālāsurānvitā / 18ab
kuṇḍākṣapātriṇī vāme haṃsagā śāṅkarī sitā // 18cd
śaracāpau dakṣiṇe .asyā vāme cakraṃ 2 dhanurvṛṣe / 19ab
kaumārī śikhigā raktā śaktihastā dvibāhukā // 19cd
cakraśaṅkhadharā savye vāme lakṣmīrgadābjadhṛk / 20ab
daṇḍaśaṅkhāsi 3 gadayā vārāho mahiṣasthitā // 20cd
aindrī vāme vajrahastā sahasrākṣī tu siddhaye / 21ab
cāmuṇḍā koṭarāghnī syānnirmmāṃsā tu trilocanā // 21cd
nirmmāṃsā asthisārā vā ūrddhvakeśī kṛśodarī / 22ab
dvīpicarmmadharā vāme kapālaṃ paṭṭiśaṅkare // 22cd
śūlaṃ kartrī dakṣiṇe .asyāḥ śavārū.ṛhāsthitabhūṣaṇā / 23ab
vināyako narākāro vṛhatkukṣirgajānanaḥ // 23cd
vṛhacchuṇḍo hyupavīto mukhaṃ saptakalaṃ bhavet / 24ab
vistārāddairghyataścaiva śuṇḍaṃ ṣaṭtriṃśadaṅgulaṃ // 24cd
kalā dvādaśa nāḍī tu grīvā sārddhakalocchritā / 25ab
ṣaṭtriṃśadaṅgulaṃ kaṇṭhaṃ guhyamadhyarddhamaṅgulaṃ // 25cd


1 makareddhari jāhnanīti kha, gha, ṅa, cihnitapustatrayakapāṭhaḥ /
2 vāme vajramiti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 śaṅkhāri iti kha, cihnitapustakapāṭhaḥ /
143


nābhirūrū dvādaśañca jaṅghe pāde tu dakṣiṇe / 26ab
svadantaṃ paraśuṃ vāme laḍḍukañcotpalaṃ śaye // 26cd
sumukhī ca viḍālākṣī pārśve skando mayūragaḥ / 27ab
svāmī śākho viśākhaśca dvibhujo bālarūpadhṛk // 27cd
dakṣe śaktiḥ kukkuṭotha ekavaktrotha ṣaṇmukhaḥ / 28ab
ṣaḍbhujo vā dvādaśabhirgrāmeraṇye dvibāhukaḥ // 28cd
śaktīṣupāśanistriṃśatotradostarjanīyutaḥ / 29ab
śaktyā dākṣiṇahasteṣu ṣaṭsu vāme kare tathā // 29cd
śikhipicchandhanuḥ kheṭaṃ patākābhayakukkuṭe / 30ab
kapālakartarīśūlapāśabhṛdyāmyasaumyayoḥ // 30cd
gajacarmmabhṛdūrddhvāsyapādā syāt rudracarcikā / 31ab
saiva cāṣṭabhujā devī śiroḍamarukānvitā // 31cd
tena sā rudracāmuṇḍā nāṭeśvaryyatha nṛtyatī / 32ab
iyameva mahālakṣmīrupaviṣṭā caturmukhī // 32cd
nṛvājimahiṣebhāṃśca khādantī ca kare sthitān / 33ab
daśabāhustrinetrā ca śastrāsiḍamarutrikaṃ // 33cd
bibhratī dakṣiṇe haste vāme ghaṇṭāṃ ca kheṭakaṃ / 34ab
khaṭvāṅgaṃ ca triśūlañca siddhacāmuṇḍakāhvayā // 34cd
siddhayogeśvarī devī sarvasiddhapradāyikā / 35ab
etadrūpā bhavedanyā pāśāṅkuśayutāruṇā // 35cd
bhairavī rūpavidyā tu bhujairdvādaśabhiryutā / 36ab
etāḥ śmaśānajā raudrā ambāṣṭakamidaṃ 1 smṛtaṃ // 36cd


1 ādyāṣṭakamidamiti kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
144


kṣamā śivāvṛtā 1 vṛddhā dvibhujā vivṛtānanā / 37ab
danturā kṣemakarī syādbhūmau jānukarā sthitā // 37cd
yakṣiṇyastabdhadīrghākṣāḥ śākinyo vakradṛṣṭayaḥ 2 / 38ab
piṅgākṣāḥ syurmmahāramyā rūpiṇyopsarasaḥ 3 sadā // 38cd
sākṣamālī triśūlī ca nandīśo dvārapālakaḥ / 39ab
mahākālosimuṇḍī syācchūlakhaṭakavāṃstathā // 39cd
kṛśo bhaṅgī ca nṛtyan vai kuṣmāṇḍasthūlakharvavān / 40ab
gajagokarṇavaktrādyā vīrabhadrādayo gaṇāḥ // 40cd
ghaṇṭākarṇoṣṭadaśadoḥ pāparogaṃ vidārayan / 41ab
vajrāsidaṇḍacakreṣumuṣalāṅkuśamudgarān // 41cd
dakṣiṇe tarjanīṃ kheṭaṃ śaktiṃ muṇḍañca pāśakaṃ / 42ab
cāpaṃ ghaṇṭāṃ kuṭhārañca dvābhyāñcaiva triśūlakaṃ / 42cd
ghaṇṭāmālākulo devo visphoṭakavimardanaḥ 4 // 42// 42ef


ityādimahāpurāṇe āgneye devīpratimālakṣaṇaṃ nāma pañcāśo .adhyāyaḥ //

Chapter 51

atha ekapañcāśo .adhyāyaḥ /

sūryyādipratimālakṣaṇaṃ /
bhagavānuvāca /
sasaptāśve saikacakre rathe sūryyo dvipadmadhṛk / 1ab
masībhājanalekhanyau bibhratkuṇḍī tu dakṣiṇe // 1cd
vāme tu piṅgalo dvāri daṇḍabhṛt sa ravergaṇaḥ / 2ab


1 śivācyuteti kha, cihnitapustakapāṭhaḥ /
2 vajradṛṣṭaya iti kha, cihnitapustakapāṭhaḥ /
3 mahārathyo rūpiṇyo .apsarasa iti kha, cihnitapustakapāṭhaḥ /
4 visphoṭakaruṇarddana iti ga, ṅa, cihnitapustakapāṭhaḥ /
145


bālavyajanadhāriṇyau pārśve rājñī ca niṣprabhā // 2cd
athavāśvāsamārū.ṛhaḥ kāryya ekastu bhāskaraḥ / 3ab
varadā dvyabjinaḥ sarve dikpālāstrakarāḥ kramāt // 3cd
mudgaraśūlacakrābjabhṛtognyādividiksthitāḥ / 4ab
sūryyāryamādirakṣontāścaturhastā dviṣaḍdale // 4cd
varuṇaḥ sūryanāmā ca sahasrāṃśustathāparaḥ / 5ab
dhātā tapanasañjñaśca savitātha gabhastikaḥ // 5cd
raviścaivātha parjjanyastvaṣṭā mitrotha viṣṇukaḥ / 6ab
meṣādirāśisaṃsthāśca mārgādikārttikāntakāḥ // 6cd
kṛṣṇo rakto manāgraktaḥ pītaḥ pāṇḍarakaḥ sitaḥ / 7ab
kapilaḥ pītavarṇaśca śukābho dhavalastathā // 7cd
dhūmro nīlaḥ kramādvarṇāḥ śaktayaḥ keśarāgragāḥ / 8ab
iḍā suṣumṇā viśvārccirindusañjñā pramardinī 1 // 8cd
praharṣiṇī mahākālī kapilā ca prabodhanī / 9ab
nīlāmbarā ghanāntasthā amṛtākhyā ca śaktayaḥ // 9cd
varuṇādeśca tadvarṇāḥ keśarāgreṣu vinyaset / 10ab
tejaścaṇḍo mahāvakro 2 dvibhujaḥ padmakhaḍgabhṛt 3 // 10cd
kuṇḍikājapyāmālīnduḥ kujaḥ śaktyakṣamālikaḥ / 11ab
budhaścāpākṣapāṇiḥ syājjīvaḥ kuṇḍyakṣamālikaḥ // 11cd


1 viśvācī vindusañjñāpravarddhanī iti ṅa, cihnitapustakapāṭhaḥ /
2 mahārakta iti kha, cihnitapustakapāṭhaḥ / mārttaṇḍaśca mahārakta iti ṅa, cihnitapustakapāṭhaḥ /
3 padmakhaḍgadhṛgiti ga, gha, cihnitapustakapustakapāṭhaḥ / khaḍgacarmmabhṛditi ṅa, cihnitapustakapāṭhaḥ /
146


śukraḥ kuṇḍyakṣamālī syāt kiṇkiṇīsūtravāñchaniḥ 1 / 12ab
arddhacandradharo rāhuḥ ketuḥ khaḍgī ca dīpabhṛt // 12cd
anantastakṣakaḥ karkkaḥ padmo mahābjaḥ śaṅkhakaḥ / 13ab
kulikaḥ sūtriṇaḥ sarve phaṇavaktrā mahāprabhāḥ // 13cd
indro vajrī gajārūḍhaśchāgagogniśca śaktimān / 14ab
yamo daṇḍī ca mahiṣe nairṛtaḥ khaḍgavān kare // 14cd
makare varuṇaḥ pāśī vāyurdhvajadharo mṛge / 15ab
gadī 2 kuvero meṣastha īśānaśca jaṭī vṛṣe // 15cd
dvibāhavo lokapālā viśvakarmmākṣasūtrabhṛt / 16ab
hanūmān vajrahastaḥ syāt padbhyāṃ sampī.ṛitāśrayaḥ // 16cd
vīṇāhastāḥ kinnarāḥ syurmālāvidyādharāśca khe 3 / 17ab
durbalāṅgāḥ piśācāḥ syurvetālā vikṛtānanāḥ 4 / 17cd
kṣetrapālāḥ śūlavantaḥ 5 pretā mahodarāḥ kṛśāḥ // 17// 17ef


ityādimahāpurāṇe āgneye pratimālakṣaṇaṃ nāma ekapañcāśo .adhyāyaḥ //

Chapter 52

atha dvipañcośo .adhyāyaḥ /

devīpratimālakṣaṇaṃ /
bhagavānuvāca /
yoginyaṣṭāṣṭakaṃ vakṣye aindrādīśāntataḥ kramāt / 1ab


1 śikhinīsūtravān śaniriti ga, gha, cihnitapustakadvayapāṭhaḥ /
2 khaḍgo iti gha, cihnitapustakapāṭhaḥ /
3 maṇividyādharāśca khe iti kha, cihitapustakapāṭhaḥ /
4 vistṛtānanā iti kha, cihnitapustakapāṭhaḥ /
5 śūlayutā iti ga, gha, ṅa, cihnitapustakapāṭhaḥ /
147


akṣobhyā rūkṣakarṇo ca rākṣasī kṛpaṇākṣayā 1 // 1cd
piṅgākṣī ca kṣayā kṣemā ilā līlālayā tathā / 2ab
lolā laktā balākeśī 2 lālasā vimalā punaḥ 3 // 2cd
hutāśā ca viśālākṣī huṅkārā vaḍavāmukhī / 3ab
mahākrūrā krodhanā tu bhayaṅkarī mahānanā // 3cd
sarvajñā taralā tārā ṛgvedā tu hayānanā / 4ab
sārākhyā rudraśaṅgrāhī 4 sambarā tālajaṅghikā // 4cd
raktākṣī suprasiddhā tu vidyujjihvā karaṅkiṇī / 5ab
meghanādā pracaṇḍogrā kālakarṇī 5 varapradā // 5cd
candrā candrāvalī 6 caiva prapañcā pralayāntikā / 6ab
śiśuvaktrā piśācī ca piśitāśā ca lolupā // 6cd
dhamanī tāpanī caiva rāgiṇī 7 vikṛtānanā / 7ab
vāyuvegā vṛhatkukṣirvikṛtā viśvarūpikā // 7cd
yamajihvā jayantī ca durjayā ca jayāntikā / 8ab
viḍālī revatī caiva pūtanā vijayāntikā // 8cd
aṣṭahastāścaturhastā icchāstrāḥ sarvasiddhidāḥ / 9ab


1 kṣapaṇā kṣamā iti kha, cihnitapustakapāṭhaḥ / kṣapaṇā kṣapā iti ga, gha, cihnitapustakadvayakapāṭhaḥ /
2 lolā raktā ca lokeśo iti ga, gha, ṅa, cihniapustakatrayapāṭhaḥ /
3 vimalā tata iti ga, gha, cihnitapustakadvayapāṭhaḥ /
4 rasasaṅgrāhī iti kha, cihnitapustakapāṭhaḥ / vasusaṅgrāhī iti gha, cihnitapustakapāṭhaḥ /
5 kālavarṇī iti ga, gha, cihnitapustakadvayapāṭhaḥ /
6 caṇḍā caṇdavatīti ṅa, cihnitapustakapāṭhaḥ /
7 vāmanī iti kha, ga, ṅa, cihnitapustakapāṭhaḥ /
148


bhairavaścārkahastaḥ syāt kūrparāsyo 1 jaṭendubhṛt // 9cd
khaḍgāṅkuśakuṭhāreṣuviśvābhayabhṛdekataḥ / 10ab
cāpatriśūlakhaṭvāṅgapāśakārddhavarodyataḥ // 10cd
gajacarmadharo dvābhyāṃ kṛttivāsohibhūṣataḥ / 11ab
pretāśano mātṛmadhye pūjyaḥ pañcānanothavā // 11cd
avilomāgniparyantaṃ dīrghāṣṭakaikabheditaṃ / 12ab
tatṣaḍaṅgāni jātyantairanvitaṃ ca kramād yajet // 12cd
mandirāgnidalārūḍhaṃ 2 suvarṇarasakānvitaṃ / 13ab
nādavindvandusaṃyuktaṃ mātṛnāthāṅgadīpitaṃ // 13cd
vīrabhadro vṛṣārūḍho mātragre sa caturmukhaḥ / 14ab
gaurīṃ tu dvibhujā tryakṣā śūlinī darpaṇānvitā // 14cd
śūlaṃ galantikā kuṇḍī 3 varadā ca caturbhujā / 15ab
abjasthā lalitā skandagaṇādarśaśalākayā 4 // 15cd
caṇḍikā saśahastā syāt khaḍgaśūlāriśaktidhṛk / 16ab
dakṣe vāme nāgapāśaṃ carmmāgkuśakuṭhārakaṃ / 16cd
dhanuḥ siṃhe ca mahiṣaḥ śūlena prahatogrataḥ // 16// 16ef


ityādimahāpurāṇe āgneye pratimālakṣaṇaṃ nāma dvipañcāśattamo .adhyāyaḥ //


1 danturāsya iti kha, gha, cihnitapustakadvayapāṭhaḥ /
2 maṇḍalāgnidalārūḍhamiti ṅa, cihnitapustakapāṭhaḥ /
3 śūlaṃ galantī kuṇḍī ceti kha, cihnitapustakapāṭhaḥ /
4 skandagaṇā daśa vināyakā iti kha, cihinitapustakapāṭhaḥ /
5 atra caṇḍikādaśahasteṣu khaḍgaśūlāriśaktidhṛgiti yuktaḥpāṭhaḥ /
asmallabdhapustakapañcakeṣu nāyaṃ pāṭhaḥ /
149


Chapter 53

atha tripañcāśattamodhyāyaḥ /

liṅgalakṣaṇaṃ /
bhagavānuvāca /
liṅgādilakṣaṇaṃ vakṣye kamalodbhava tacchṛṇu / 1ab
dairghyārddhaṃ vasubhirbhaktvā tyaktvā bhāgatrayaṃ tataḥ // 1cd
viṣkambhaṃ bhūtabhāgaistu caturasrantu kārayet / 2ab
āyāmaṃ mūrttibhirbhaktvā ekadvitrikramān nyaset // 2cd
brahmaviṣṇuśivāṃśeṣu varddhamānoyamucyate / 3ab
caturasresya varṇārddhaṃ guhyakoṇeṣu lāñchayet // 3cd
aṣṭāgraṃ vaiṣṇavaṃ bhāgaṃ sidhyatyeva na saṃśayaḥ / 4ab
ṣoḍaśāsraṃ tataḥ kuryyāddvātriṃśāsraṃ tataḥ punaḥ // 4cd
catuḥṣaṣṭyasrakaṃ kṛtvā varttulaṃ sādhayettataḥ / 5ab
kartayedatha liṅgasya śiro vai deśikottamaḥ // 5cd
vistāramatha liṅgasya aṣṭadhā saṃvibhājayet / 6ab
bhāgārddhārddhantu santyajya cchatrākāraṃ śiro bhavet // 6cd
triṣu bhāgeṣu sadṛśamāyāmaṃ yasya vistaraḥ / 7ab
tadvibhāgasamaṃ liṅgaṃ sarvakāmaphalapradaṃ // 7cd
dairghyasya tu caturthena viṣkambhaṃ devapūjite / 8ab
sarveṣāmeva liṅgānāṃ lakṣaṇaṃ śṛṇu sāmprataṃ // 8cd
madhyasūtraṃ samāsādya brahmarudrāntikaṃ 1 budhaḥ / 9ab
ṣoḍaśāṅgulaliṅgasya ṣaḍbhāgairbhājito yathā // 9cd
tadvaiyamanasūtrābhyāṃ mānamantaramucyate / 10ab
yavāṣṭamuttare kāryaṃ śeṣāṇāṃ yavahānitaḥ // 10cd
adhobhāgaṃ tridhā kṛtvā tvarddhamekaṃ parityajet / 11ab


1 vrajedātyantikamiti ga, cihnitapustakapāṭhaḥ /
150


aṣṭadhā taddvayaṃ kṛtvā ūrddhvabhāgatryaṃ tyajet // 11cd
ūrdhvañca pañcamādbhāgād bhrāmya rekhāṃ pralambayet / 12ab
bhāgamekaṃ parityajya saṅgamaṃ kārayettayoḥ // 12cd
etat sādhāraṇaṃ proktaṃ liṅgānāṃ lakṣaṇaṃ mayā / 13ab
sarvasādhāraṇaṃ vakṣye piṇḍikāntānnibodha me // 13cd
brahmabhāgapraveśañca jñātvā liṅgasya cocchrayaṃ / 14ab
nyased brahmaśilāṃ vidvān samyakkarmaśilopari // 14cd
tathā samucchrayaṃ jñātvā piṇḍikāṃ pravibhājayet / 15ab
dvibhāgamucchritaṃ pīṭhaṃ vistāraṃ liṅgasammitam // 15cd
tribhāgaṃ madhyataḥ khātaṃ kṛtvā pīṭhaṃ 1 vibhājayet / 16ab
svamānārddhatribhāgeṇa bāhulyaṃ parikalpayet // 16cd
bāhulyasya tribhāgeṇa mekhalāmatha kalpayet / 17ab
khātaṃ syānmekhalātulyaṃ kramānnimnantu kārayet // 17cd
mekhalāṣoḍaśāṃśena khātaṃ vā tatpramāṇataḥ / 18ab
ucchrāyaṃ tasya pīṭhasya vikārāṅgaṃ tu 2 kārayet // 18cd
bhūmau praviṣṭamekaṃ tu bhāgaikena 3 piṇḍikā / 19ab
kaṇṭhaṃ bhāgaistribhiḥ kāryaṃ bhāgenaikena paṭṭikā // 19cd
dvyaṃśena corddhvapaṭṭantu 4 ekāṃśāḥ śeṣapaṭṭikā / 20ab
bhāgaṃ bhāgaṃ praviṣṭantu yāvat kaṇṭhaṃ tataḥ punaḥ // 20cd
nirgamaṃ bhāgamekaṃ tu yāvadvai śeṣapaṭṭikā / 21ab
praṇālasya tribhāgena nirgamastu tribhāgataḥ // 21cd


1 madhyataḥ kṛtvā tataḥ pīṭhamiti gha, cihnitapustakapāṭhaḥ /
2 vikārāṃśāṃśceti gha, cihnitapustakapāṭhaḥ /
3 bhāgenaikeneti ga, cihnitapustakapāṭhaḥ /
4 cārddhapaṭṭantu iti kha, ga, cihnitapustakapāṭhaḥ /
151


mūleṅgulyagravistāramagre tryaṃśena cārddhataḥ / 22ab
īṣannimnantu kurvīta khātaṃ taccottareṇa vai / 22cd
piṇḍikāsahitaṃ liṅgametat sādhāraṇaṃ smṛtam // 22// 22ef


ityādimahāpurāṇe āgneye liṅgalakṣaṇaṃ nāma tripañcāśattamodhyāyaḥ //

Chapter 54

atha catuḥpañcāśattamodhyāyaḥ /

liṅgamānādikathanaṃ /
bhagavānuvāca /
vakṣyāmyanyaprakāreṇa 1 liṅgamānādikaṃ śṛṇu / 1ab
vakṣye lavaṇajaṃ liṅgaṃ ghṛtajaṃ buddhivarddhanam // 1cd
bhūtaye vastraliṅgantu liṅgantātkālikaṃ viduḥ / 2ab
pakvāpakvaṃ mṛṇmayaṃ syādapakvāt pakvajaṃ varaṃ // 2cd
tato dārumayaṃ puṇyaṃ dārujāt śailajaṃ varaṃ / 3ab
śailādvaraṃ tu muktājaṃ tato lauhaṃ suvarṇajaṃ // 3cd
rājataṃ kīrttitaṃ tāmraṃ paittalaṃ bhuktimuktidaṃ / 4ab
raṅgajaṃ 2 rasaliṅgañca bhuktimuktipradaṃ varaṃ // 4cd
rasajaṃ rasalohādiratnagarbhantu vardhayet / 5ab
mānādi neṣṭaṃ siddhādi sthāpitetha svayambhuvi // 5cd
vāme ca svecchayā teṣāṃ pīṭhaprāsādakalpanā / 6ab
pūjayet sūryyavimbasthaṃ darpaṇe prativimbitaṃ // 6cd
pūjyo harastu sarvatra liṅge pūrṇārccanaṃ bhavet / 7ab
hastottaravidhaṃ śailaṃ 3 dārujaṃ tadvadeva hi // 7cd


1 pravakṣye .ahaṃ prakāreṇeti ga, cihnitapustakapāṭhaḥ /
2 ratnajamiti kha, cihnitapustakapāṭhaḥ /
3 haste tu vividhaṃ śailamiti ga, cihnitapustakapāṭhaḥ /
152


calamaṅgulamānena dvāragarbhakaraiḥ sthitam 1 / 8ab
aṅgulād gṛhaliṅgaṃ syādyāvat pañcaśāṅgulam // 8cd
dvāramānāt trisaṅkhyākaṃ navadhā garbhamānataḥ / 9ab
navadhā garbhamānena liṅgandhāmni ca pūjayet // 9cd
evaṃ liṅgāni ṣaṭtriṃśat jñeyāni jyeṣṭhamānataḥ / 10ab
madhyamānena ṣaṭtriṃśat ṣaṭtriṃśadadhamena ca // 10cd
itthamaikyena liṅgānāṃ śatamaṣṭottaraṃ bhavet / 11ab
ekāṅgulādipañcāntaṃ kanyasañcalamucyate // 11cd
ṣadādidaśaparyantañcalaṃ liṅgañca madhyamaṃ / 12ab
ekādaśāṅgulādi syāt jyeṣṭhaṃ pañcadaśāntakam // 12cd
ṣaḍaṅgulaṃ mahāratnai ratnairanyairnnavāṅgulam / 13ab
ravibhirhemabhārotthaṃ liṅgaṃ śeṣaistripañcabhiḥ // 13cd
ṣoḍaśāṃśe ca vedāṃśe yugaṃ luptvorddhvadeśataḥ / 14ab
dvātriṃśatṣoḍaśāṃśāṃśca 2 koṇayostu vilopayet // 14cd
caturniveśanāt kaṇṭho viṃśatistriyugaistathā 3 / 15ab
pārśvābhyāṃ tu viluptābhyāṃ calaliṅgaṃ bhavedvaraṃ 4 // 15cd
dhāmno yugarttunāgāṃśairdvāraṃ hīnāditaḥ kramāt / 16ab
liṅgadvārocchrayādarvāg bhavet pādonataḥ kramāt // 16cd
garbhārddhenādhamaṃ liṅgaṃ bhūtāṃśaiḥ syāt tribhirvaraṃ / 17ab
tayormmadhye ca sūtrāṇi sapta sampātayet samaṃ // 17cd


1 vanamaṅgulamānena dvāragarbhakare sthitamiti ga, cihnitapustakapāṭhaḥ /
2 dvātriṃśatṣoḍaśārddhañceti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
3 viṃśatistriguṇaistatheti gha, cihnitapusutakapāṭhaḥ /
4 vanaliṅgaṃ bhavedvaramiti ga, gha, cihnitapustakapāṭhaḥ / calaliṅgaṃ bhaved dhruvamiti kha, cihnitapustakapāṭhaḥ /
153


evaṃ syurnava sūtrāṇi bhūtasūtraiśca madhyamaṃ / 18ab
dvyantaro vāmavāmañca 1 liṅgānāṃ dīrghatā nava // 18cd
hastādvivarddhate hasto yāvatsyurnnava pāṇayaḥ / 19ab
hīnamadhyottamaṃ liṅgaṃ trividhaṃ trividhātmakam // 19cd
ekaikaliṅgamadhyeṣu trīṇi trīṇi ca pādaśaḥ / 20ab
liṅgāni ghaṭayeddhīmān ṣaṭsu cāṣṭottareṣu ca // 20cd
sthiradīrghaprameyāttu dvāragarbhakarātmikā / 21ab
bhāgeśañcāpyamīśañca devejyantulyasaṃjñitaṃ // 21cd
catvāri liṅgarūpāṇi viṣkambheṇa tu lakṣayet / 22ab
dīrghamāyānvitaṃ kṛtvā liṅgaṃ kuryyāt trirūpakaṃ // 22cd
caturaṣṭāṣṭavṛttañca tattvatrayaguṇātmakaṃ / 23ab
liṅgānāmīpsitaṃ dairghyaṃ tena kṛtvāṅgulāni vai // 23cd
dhvajādyāyaiḥ surairbhūtaiḥ śikhibhirvvā haret kṛtiṃ / 24ab
tānyaṅgulāni yaccheṣaṃ lakṣayecca śubhāśubhaṃ // 24cd
dhvajādyā dhvajasiṃhebhavṛṣāḥ jyeṣṭhāḥ pare śubhāḥ / 25ab
svareṣu ṣaḍjagāndhārapañcamāḥ śubhadāyakāḥ // 25cd
bhūteṣu ca śubhā bhūḥ syādagniṣvāhavanīyakaḥ / 26ab
uktāyāmasya cārddhāṃśe nāgāṃśairbhājite kramāt // 26cd
rasabhūtāṃśaṣaṣṭhāṃśatryaṃśādhikaśarairbhavet / 27ab
āḍhyānāḍhyasurejyārkatulyānāñcaturasratā // 27cd
pañcamaṃ varddhamānākhyaṃ vyāsānnāhapravṛddhitaḥ / 28ab
dvidhā bhedā bahūnyatra vakṣyante viśvakarmmataḥ // 28cd
āḍhyādīnāṃ tridhā sthaulyādyavadhūtaṃ tadaṣṭadhā 2 / 29ab


1 antare vāmavāme ceti ṅa, cihnitapustakapāṭhaḥ /
2 sthaulyād yavavṛddhyā tadaṣṭadhā iti kha, cihnitapustakapāṭhaḥ /
154


tridhā hastājjinākhyañca yuktaṃ sarvasamena ca 1 // 29cd
pañcaviṃśatiliṅgāni nādye 2 devārccite tathā / 30ab
pañcasaptabhirekatvājjinairbhaktairbhavanti hi // 30cd
caturdaśasahasrāṇi caturdaśaśatāni ca / 31ab
evamaṣṭāṅgulavistāro 3 navaikakaragarbhataḥ // 31cd
teṣāṃ koṇārddhakoṇasthaiścintyāt koṇāni 4 sūtrakaiḥ / 32ab
vistāraṃ madhyataḥ kṛtvā sthāpyaṃ vā madhyatastrayaṃ // 32cd
vibhāgādūrddhvamaṣṭāsro 5 dvyaṣṭāsraḥ syācchivāṃśakaḥ / 33ab
pādājjānvantako brahmā nābhyanto viṣṇurityataḥ // 33cd
mūrddhvānto bhūtabhāgeśo vyakte .avyakte ca tadvati / 34ab
pañcaliṅgavyavasthāyāṃ śiro varttulamucyate // 34cd
chatrābhaṃ kukkuṭābhaṃ vā bālendupratimākṛtiḥ 6 / 35ab
ekaikasya caturbhedaiḥ 7 kāmyabhedāt phalaṃ vade // 35cd
liṅgamastakavistāraṃ vasubhaktantu kārayet / 36ab
ādyabhāgaṃ caturddhā tu 8 vistārocchrāyato bhajet // 36cd
catvāri tatra sūtrāṇi 9 bhāgabhāgānupātanāt / 37ab


1 pūjayet sarvvameva ceti ṅa, cihnitapustakapāṭhaḥ /
2 nāḍhye devārccita iti kha, ga, cihnitapustakapāṭhaḥ /
3 evamaṣṭāṅgualavinyāsa iti ga, gha, cihnitapustakapāṭhaḥ /
4 chindyāt koṇānīti kha, cihnitapustakapāṭhaḥ / chindyāt koṣāṇi iti ṅa, cihnitapustakapāṭhaḥ /
5 dvibhāgādūrddhavamaṣṭāsra iti kha, ṅa, cihnitapustakapāṭhaḥ /
6 bālendutrapuṣākṛtiriti kha, ga, gha, cihnitapustakapāṭhaḥ /
7 caturbhāgairiti kha, cihnitapustakapāṭhaḥ /
8 antyabhāgamiti ga, gha, cihnitapustakapāṭhaḥ /
9 catvāri tatra chatrāṇi iti ga, gha, ṅa, cihnitapustakacatuṣṭyapāṭhaḥ /
155


puṇḍarīkantu bhāgena viśālākhyaṃ vilopanāt // 37cd
triśātanāttu śrīvatsaṃ śatrukṛdvedalopanāt / 38ab
śiraḥ sarvasame śreṣṭhaṃ kukkuṭābhaṃ surāhvaye 1 // 38cd
caturbhāgātmake liṅgetrapuṣaṃ dvayalopanāt / 39ab
anādyasya śiraḥ proktamarddhacandraṃ śiraḥ śṛṇu // 39cd
aṃśāt prānte yugāṃśaiśca tvekahānyāmṛtākṣakaṃ 2 / 40ab
pūrṇabālendukumudaṃ dvitrivedakṣayāt kramāt // 40cd
catustrirekavadanaṃ mukhaliṅgamataḥ śṛṇu / 41ab
pūjābhāgaṃ prakarttavyaṃ mūrttyagnipadakalpitaṃ 3 // 41cd
arkkāṃśaṃ pūrvavat tyaktvā ṣaṭ sthānāni vivarttayat / 42ab
śironnatiḥ prakarttavyā lalāṭaṃ nāsikā tataḥ // 42cd
vadanaṃ civukaṃ grīvā yugabhāgairbhujākṣibhiḥ / 43ab
karābhyāṃ mukulīkṛtya 4 pratimāyāḥ pramāṇataḥ // 43cd
mukhaṃ prati samaḥ kāryo vistārādaṣṭamāṃśataḥ / 44ab
caturmukhaṃ mayā proktaṃ trimukhañcocyate śṛṇu // 44cd
karṇapādādhikāstasya lalāṭādīni nirdiśet / 45ab
bhujau caturbhirbhāgaistu karttavyau paścimorjitaṃ // 45cd
vistarādaṣṭamāṃśena mukhānāṃ pratinirgamaḥ / 46ab
ekavaktraṃ tathā kāryyaṃ pūrvasyāṃ saumyalocanaṃ // 46cd
lalāṭanāsikāvaktragrīvāyāñca vivarttayet / 47ab


1 kukkuṭāṇḍaṃ sudhādvaye iti kha, cihnitapustakapāṭhaḥ /
2 dvaikahānyā sutāhvayamiti kha, cihnitapustakapāṭhaḥ /
3 ṛtvagnipadakalpitamiti kha, cihnitapustakapāṭhaḥ, mukhabhāgaṃ prakarttavyaṃ mūlāgnipadakalpitamiti ṅa, cihnitapustakapāṭhaḥ /
4 karṇābhyāṃ kuṇḍalīkṛtveti ga, cihnitapustakapāṭhaḥ /
156


bhujācca pañcamāṃśena 1 bhujahīnaṃ vivartayet // 47cd
vistārasya ṣaḍaṃśena mukhairnirgamanaṃ hitaṃ / 48ab
sarveṣāṃ mukhaliṅgānāṃ trapuṣaṃ vātha kukkuṭaṃ // 48cd


ityādimahāpurāṇe āgneye vyaktāvyaktalakṣaṇaṃ nāma catuḥpañcāśattamo .adhyāyaḥ /

Chapter 55

atha pañcapañcāśattamo .adhyāyaḥ /

piṇḍikālakṣaṇakathanaṃ /
bhagavānuvāca /
ataḥ paraṃ pravakṣyāmi pratimānāntu piṇḍikām / 1ab
dairghyeṇa pratimātulyā tadarddhena tu vistṛtā // 1cd
ucchritāyāmatorddhena suvistārārddhabhāgataḥ / 2ab
tṛtīyena tu vā tulyaṃ 2 tattribhāgeṇa mekhalā // 2cd
khātaṃ ca tatpramāṇaṃ tu kiñciduttarato natam / 3ab
vistārasya caturthena praṇālasya vinirgamaḥ // 3cd
samamūlasya vistāramagre kuryyāttadarddhataḥ / 4ab
vistārasya tṛtīyena toyamārgantu kārayet // 4cd
piṇḍikārddhena vā tulyaṃ 3 dairghyamīśasya 4 kīrtitam / 5ab
īśaṃ vā 5 tulyadīrghañca jñātvā sūtraṃ prakalpayet // 5cd


1 bhujārddhapañcamāṃśeneti ṅa, cihnitapustakapāṭhaḥ /
2 tribhāgena tu bāhulyamiti ṅa, cihnitapustakapāṭhaḥ /
3 piṇḍikārddhena bāhulyamiti ṅa, cihnitapustakapāṭhaḥ /
4 dairghyaṃ kuśasyeti ga, ṅa, cihnitapustakapāṭhaḥ /
5 kuśambāhulyadīrghañceti ṅa, cihnitapustakapāṭhaḥ /
157


ucchrāyaṃ pūrvavat kuryyādbhāgaṣoḍaśasaṅkhyayā / 6ab
adhaḥ ṣaṭkaṃ dvibhāgantu kaṇṭhaṃ kuryāttribhāgakam // 6cd
śeṣāstvekaikaśaḥ kāryāḥ pratiṣṭhānirgamāstathā / 7ab
paṭṭikā piṇḍikā ceyaṃ sāmānyapratimāsu ca // 7cd
prāsādadvāramānena pratimādvāramucyate 1 / 8ab
gajavyālakasaṃyuktā prabhā syāt pratimāsu ca // 8cd
piṇḍikāpi yathāśobhaṃ karttavyā satataṃ hareḥ / 9ab
sarveṣāmeva devānāṃ śiṣṇūktaṃ mānamucyate / 9cd
devīnāmapi sarvāsāṃ lakṣmyuktaṃ mānamucyate // 9// 9ef


ityādimahāpurāṇe āgneye piṇḍikālakṣaṇaṃ nāma pañcapañcāśattamo .adhyāyaḥ //

Chapter 56

atha ṣaṭpañcāśattamo .adhyāyaḥ /

dikpālayāgakathanaṃ /
bhagavānuvāca /
pratiṣṭhāpañcakaṃ vakṣye pratimātmā tu pūruṣaḥ / 1ab
prakṛtiḥ piṇḍikā lakṣmīḥ pratiṣṭhā yogakastayoḥ // 1cd
icchāphalārthibhistasmātpratiṣṭhā kriyate naraiḥ / 2ab
garbhasūtraṃ tu niḥsārya 2 prāsādasyāgrato guruḥ // 2cd
aṣṭaṣoḍaśaviṃśāntaṃ maṇḍapañcādhamādikam / 3ab
snānārthaṃ kalaśārthañca yāgadravyārthamarddhataḥ // 3cd
tribhāgeṇārddhabhāgena vediṃ kuryyāttu śobhanām / 4ab


1 pratimādravyamucyate iti kha, ṅa, cihnitapustakapāṭhaḥ /
2 garbhasūtrantu nirmmāyeti ṅa, cihnitapustakapāṭhaḥ /
158


kalaśairghaṭikābhiśca vitānādyaiśca bhūṣayet // 4cd
pañcagavyena samprokṣya sarvadravyāṇi dhārayet / 5ab
alaṅkṛto gururviṣṇuṃ dhyātvātmānaṃ prapūjayet // 5cd
aṅgulīyaprabhṛtibhirmūrttipān valayādibhiḥ / 6ab
kuṇḍe kuṇḍe sthāpayecca mūrttipāṃstatra pāragān // 6cd
catuṣkoṇe cārddhakoṇe varttule padmasannibhe / 7ab
pūrvādau toraṇārthantu pippaloḍumbarau vaṭaṃ // 7cd
plakṣaṃ suśobhanaṃ pūrvaṃ subhadrandakṣatoraṇaṃ / 8ab
sukarma ca suhotrañca āpye saumye samucchrayam // 8cd
pañcahastaṃ tu saṃsthāpya syonāpṛthvīti pūjayet / 9ab
toraṇastambhamūle tu kalaśānmaṅgalāṅkurān // 9cd
pradadyādupariṣṭācca kuryyāccakraṃ sudarśanaṃ / 10ab
pañcahastapramāṇantu dhvajaṃ kuryyādvicakṣaṇaḥ // 10cd
vaipulyaṃ cāsya kurvīta ṣo.ṛaśāṅgulasammitaṃ / 11ab
saptahastocchritaṃ vāsya kuryyāt kuṇḍaṃ surottama 1 // 11cd
aruṇogninibhaścaiva kṛṣṇaḥ śuklotha pītakaḥ / 12ab
raktavarṇastathā śvetaḥ śvetavarṇādikakramāt 2 // 12cd
kumudaḥ kumudākṣaśca puṇḍarīkotha vāmanaḥ / 13ab
śaṅkukarṇaḥ sarvvanetraḥ sumukhaḥ supratiṣṭhitaḥ // 13cd
pūjyā koṭiguṇairyuktāḥ pūrvvādyā dhvajadevatāḥ / 14ab
jalāḍhakasupūrāstu pakvavimbopamā ghaṭāḥ // 14cd


1 samāhita iti ṅa, cihnitapustakapāṭhaḥ /
2 śvetavarnakramāt dhvajā iti ṅa, cihnitapustakapāṭhaḥ / kṛṣṇavarṇaḥ kramāddhvajā iti ṅa, cihnitapustakapāṭhaḥ /
159


aṣṭāviṃśādhikaśataṃ kālamaṇḍanavarjitāḥ / 15ab
sahiraṇyā vastrakaṇṭhāḥ sodakāstoraṇādvahiḥ // 15cd
ghaṭāḥ sthāpyāśca pūrvādau vedikāyāśca koṇagān / 16ab
caturaḥ sthāpayet kumbhānājighreti ca mantrataḥ // 16cd
kumbheṣvāvāhya śakrādīn pūrvādau pūjayet kramāt / 17ab
indrāgaccha devarāja vajrahasta gajasthita // 17cd
pūrvadvārañca me rakṣa devaiḥ saha namostu te / 18ab
trātāramindramantreṇa arcayitvā yajed budhaḥ // 18cd
āgacchāgne śaktiyuta 1 chāgastha balasaṃyuta / 19ab
rakṣāgneyīṃ diśaṃ devaiḥ pūjāṃ gṛhṇa namostu te // 19cd
agnimūrddhetimantreṇa 2 yajedvā āgneya namaḥ / 20ab
mahiṣastha yamāgaccha daṇḍahasta mahābala // 20cd
rakṣa tvaṃ dakṣiṇadvāraṃ vaivasvata namostu te / 21ab
vaivasvataṃ saṅgamanamityanena yajedyamaṃ // 21cd
nairṛtāgaccha khaḍgāḍhya balavāhanasaṃyuta 3 / 22ab
idamarghyamidaṃ pādyaṃ rakṣa tvaṃ nairṛtīṃ diśaṃ // 22cd
eṣa te nairṛte mantreṇa yajedarghyādibhirnnaraḥ / 23ab
makarārūḍha varuṇa pāśahasta mahābala // 23cd
āgaccha paścimaṃ dvāraṃ rakṣa rakṣa namostu te / 24ab
uruṃ hi rājā varuṇaṃ yajedarghyādibhirguruḥ // 24cd
āgaccha vāyo sabala dhvajahasta savāhana / 25ab
vāyavyaṃ rakṣa devaistvaṃ samarudbhirnnamostu te // 25cd


1 śaktihasta iti ṅa, cihnitapustakapāṭhaḥ /
2 agnimūrddhveti arghyādyairiti kha, cihnitapustakapāṭhaḥ /
3 naravāhanasaṃyuta iti kha, ṅa, cihnitapustakapāṭhaḥ /
160


vāta ityādibhiścārvedonnamo vāyavepi vā / 26ab
āgaccha soma sabalā gadāhasta savāhana // 26cd
rakṣa tvamuttaradvāraṃ sakuvera namostu te / 27ab
somaṃ rājānamiti vā yajetsomāya vai namaḥ // 27cd
āgaccheśāna sabala śūlahasta vṛṣasthita / 28ab
yajñamaṇḍapasyaiśānīṃ diśaṃ rakṣa namostu te // 28cd
īśānamasyeti yajedīśānāya namopi vā / 29ab
brahmannāgaccha haṃsastha sruksruvavyagrahastaka // 29cd
salokorddhvāṃ diśaṃ rakṣa yajñasyāja namostu te / 30ab
hiraṇyagarbheti yajennamaste brahmaṇepi vā // 30cd
anantāgaccha cakrāḍhya kūrmmasthāhigaṇeśvara / 31ab
adhodiśaṃ rakṣa rakṣa ananteśa namostu te / 31cd
namostu sarpeti yajedanantāya namopi vā // 31// 31ef


ityādimahāpurāṇe āgneye dikpatiyāgo nāma ṣaṭpañcāśattamodhyāyaḥ //

Chapter 57

atha saptapañcāśodhyāyaḥ /

kumbhādhivāsavidhiḥ /
bhagavānuvāca /
bhūmeḥ parigrahaṃ kuryyāt kṣipedvrīhīṃśca sarṣapān / 1ab
nārasiṃhena rakṣoghnān prokṣayet pañcagavyataḥ // 1cd
bhūmiṃ ghaṭe tu sampūjya saratne sāṅgakaṃ hariṃ / 2ab
astramantreṇa karakaṃ 1 tatra cāṣṭaśataṃ yajet // 2cd
acchinnadhārayā siñcan brīhīn saṃskṛtya dhārayet / 3ab


1 astramantreṇa kavacamiti ṅa, cihnitapustakapāṭhaḥ /
161


pradakṣiṇaṃ paribhrāmya kalaśaṃ vikiropari // 3cd
savastre kalaśe bhūyaḥ pūjayedacyutaṃ śriyaṃ / 4ab
yoge yogeti mantreṇa nyasecchayyāntu maṇḍale // 4cd
kuśopari tūlikāñca śayyāyāṃ digvidikṣu ca / 5ab
vidyādhipān yajedviṣṇuṃ madhughātaṃ trivikramaṃ // 5cd
vāmanaṃ dikṣu vāyvādau 1 śrīdharañca hṛṣīkapaṃ / 6ab
padmanābhaṃ dāmodaramaiśānyāṃ snānamaṇḍape // 6cd
abhyarcya paścādaiśānyāṃ catuṣkumbhe 2 savedike / 7ab
snānamaṇḍapake sarvadravyāṇyānīya nikṣipet // 7cd
snānakumbheṣu kumbhāṃstāṃścaturddikṣvadhivāsayet / 8ab
kalaśāḥ sthāpanīyāstu abhiṣekārthamādarāt // 8cd
vaṭodumbarakāśvatthāṃścampakāśokaśrīdrumān 3 / 9ab
palāśārjunaplakṣāṃstu kadambavakulāmrakān // 9cd
pallavāṃstu samānīya pūrvakumbhe 4 vinikṣipet / 10ab
padmakaṃ rocanāṃ dūrvvāṃ darbhapiñjalameva ca // 10cd
jātīpuṣpaṃ kundapuṣpacandanaṃ raktacandanaṃ / 11ab
siddhārthaṃ tagarañcaiva taṇḍulaṃ dakṣiṇe nyaset // 11cd
suvarṇaṃ rajatañcaiva kūladvayamṛdantathā / 12ab
nadyāḥ samudragāminyā viśeṣāt jāhnavīmṛdaṃ // 12cd
gomayañca yavān śālīṃstilāṃścaivāpare nyaset / 13ab
viṣṇuparṇīṃ śyāmalatāṃ bhṛṅgarājaṃ śatāvarīṃ // 13cd


1 dikṣu vahnyādāviti ṅa, cihnitapustakapāṭhaḥ /
2 catustambhe iti ga, cihnitapustakapāṭhaḥ /
3 padmakāśokaśrīdrumāniti ga, cihnitapustakapāṭhaḥ /
4 parṇakumbha iti ṅa, cihnitapustakapāṭhaḥ /
162


sahadevāṃ mahādevīṃ 1 balāṃ vyaghrīṃ salakṣmaṇāṃ / 14ab
aiśānyāmapare kumbhe maṅgalyānviniveśayet // 14cd
valmīkamṛttikāṃ saptasthānotthāmapare nyaset / 15ab
jāhnavīvālukātoyaṃ vinyasedapare ghaṭe // 15cd
varāhavṛṣanāgendraviṣāṇoddhṛtamṛttikāṃ / 16ab
mṛttikāṃ padmamūlasya kuśasya tvapare nyaset // 16cd
tīrthaparvatamṛdbhiśca yuktamapyapare nyaset / 17ab
nāgakeśarapuṣpañca kāśmīramapare nyaset // 17cd
candanāgurukarpūraiḥ puṣpaṃ caivāpare nyaset / 18ab
vaidūryaṃ vidrumaṃ muktāṃ sphaṭikaṃ vajrameva ca // 18cd
etānyekatra nikṣipya sthāpayeddevasattama / 19ab
nadīnadataḍāgānāṃ salilairaparaṃ nyaset // 19cd
ekāśītipade cānyānmaṇḍape kalaśān nyaset / 20ab
gandhodakādyaiḥ sampūrṇān śrīsūktenābhimantrayet // 20cd
yavaṃ siddhārthakaṃ gandhaṃ kuśāgraṃ cākṣataṃ tathā / 21ab
tilān phalaṃ tathā puṣpamarghyārthaṃ pūrvato nyaset // 21cd
padmaṃ śyāmalatāṃ dūrvāṃ viṣṇuparṇīṃ kuśāṃstathā / 22ab
pādyārthaṃ dakṣiṇe bhāge madhuparkkaṃ tu dakṣiṇe 2 // 22cd
kakkolakaṃ lavaṅgañca tathā jātīphalaṃ śubhaṃ / 23ab
uttare hyācamanāya agnau dūrvākṣatānvitaṃ // 23cd
pātraṃ nīrājanārthaṃ ca tathodvarttanamānile / 24ab
gandhapuṣpānvitaṃ pātramaiśānyāṃ pātrake nyaset // 24cd


1 sahadevāṃ siṃhapucchīmiti kha, cihnitapustakapāṭhaḥ / sahadevāṃ javāṃ siṃhīmiti ṅa, cihnitapustakapāṭhaḥ /
2 madhuparkantu paścime iti ṅa, cihnitapustakapāṭhaḥ /
163


murāmāṃsī cāmalakaṃ sahadevāṃ niśādikaṃ / 25ab
ṣaṣṭidīpānnyasedaṣṭau nyasennīrājanāya ca // 25cd
śaṅkhaṃ cakrañca śrīvatsaṃ kuliśaṃ paṅkajādikaṃ / 26ab
hemādipātre kṛtvā tu nānāvarṇādipuṣpakaṃ // 26cd


ityādimahāpurāṇe āgneye kalaśādhivāso nāma saptapañcāśattamo .adhyāyaḥ //

Chapter 58

atha aṣṭapañcāśattamo .adhyāyaḥ /

snānādividhiḥ /
bhagavānuvāca /
aiśānyāṃ janayet kuṇḍaṃ gururvvahniñca vaiṣṇavaṃ / 1ab
gāyatryāṣṭaśataṃ hutvā sampātavidhinā ghaṭān // 1cd
prokṣayet kāruśālāyāṃ śilpibhirmūrttipairvrajet / 2ab
tūryyaśabdaiḥ kautukañca bandhayeddakṣiṇe kare // 2cd
viṣṇave śipiviṣṭeti ūrṇāsūtreṇa sarṣapaiḥ / 3ab
paṭṭavastreṇa karttavyaṃ deśikasyāpi kautukaṃ // 3cd
maṇḍape 1 pratimāṃ sthāpya savastrāṃ pūjitān stuvan / 4ab
namastercye sureśāni praṇīte viśvakarmmaṇā // 4cd
prabhāvitāśeṣajagaddhātri tubhyaṃ namo namaḥ / 5ab
tvayi sampūjayāmīśe nārāyaṇamanāmayaṃ // 5cd
rahitā śilpidoṣaistvamṛddhiyuktā sadā bhava / 6ab
evaṃ vijñāpya pratimāṃ nayettāṃ snānamaṇḍapaṃ // 6cd
śilpinantoṣayeddravyairgurave gāṃ pradāpayet / 7ab
citraṃ deveti mantreṇa netre conmīlayettataḥ // 7cd


1 maṇḍale iti ga, cihnitapustakapāṭhaḥ /
164


agnirjyotīti dṛṣṭiñca dadyādvai bhadrapīṭhake / 8ab
tataḥ śuklāni puṣpāṇi ghṛtaṃ siddhārthakaṃ tathā // 8cd
dūrvvāṃ kuśāgraṃ devasya dadyācchirasi deśikaḥ / 9ab
madhuvāteti mantreṇa netre cābhyañjayedguruḥ // 9cd
hiraṇyagarbhamantreṇa imaṃ meti ca kīrttayet / 10ab
ghṛtenābhyañjayet paścāt paṭhan ghṛtavatīṃ punaḥ // 10cd
masūrapiṣṭe nodvartya 1 ato deveti kīrttayan / 11ab
kṣālayeduṣṇatoyena sapta te .agreti deśikaḥ // 11cd
drupadādivetyanulimpedāpo hi ṣṭheti secayet / 12ab
nadījaistīrthajaiḥ snānaṃ pāvamānīti ratnajaiḥ // 12cd
samudraṃ gaccha candanaistīrthamṛtkalaśena ca / 13ab
śanno devīḥ snāpayecca gāyatryāpyuṣṇavāriṇā 2 // 13cd
pañcamṛdbhirhiraṇyeti snāpayetparameśvaraṃ / 14ab
sikatādbhirimaṃ meti valmīkodaghaṭena ca // 14cd
tadviṣṇoriti oṣadhyadbhiryā oṣadhīti mantrataḥ / 15ab
yajñāyajñeti kāṣāyaiḥ pañcabhirgavyakaistataḥ // 15cd
payaḥ pṛthivyāṃ mantreṇa yāḥ phalinī phalāmbubhiḥ / 16ab
viśvataścakṣuḥ saumyena pūrveṇa kalasena ca // 16cd
somaṃ rājānamityevaṃ viṣṇo rarāṭaṃ dakṣataḥ / 17ab
haṃsaḥ śuciḥ paścimena kuryyādudvarttanaṃ hareḥ // 17cd
mūrddhānandivamantreṇa dhātrīṃ māṃsīṃ ca ke dadet 3 / 18ab
mānastoketi mantreṇa gandhadvāreti gandhakaiḥ // 18cd


1 mayūrapicchenodvartya iti gha, cihnitapustakapāṭhaḥ /
2 gāyatryā gandhavāriṇā iti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
3 dhātrīmāṃsyudakena ceti gha, cihnitapustakapāṭhaḥ /
165


idamāpeti ca ghaṭairekāśītipadasthitaiḥ / 19ab
ehyehi bhagavan viṣṇo lokānugrāhakāraka // 19cd
yajñabhāgaṃ gṛhāṇemaṃ vāsudeva namostu te / 20ab
anenāvāhya deveśaṃ kuryāt kautukamocanaṃ // 20cd
muñcāmi tveti sūktena deśikasyāpi mocayet / 21ab
hiraṇmayena pādyaṃ dadyādato deveti cārghyakaṃ // 21cd
madhuvātā madhuparkkaṃ mayi gṛhṇāmi cācamet / 22ab
akṣannamīmadanteti kireddarvākṣataṃ budhaḥ // 22cd
kāṇḍānnirmmañchanaṃ kuryyādgandhaṃ gandhavatīti ca / 23ab
unnayāmīti 1 mālyañca idaṃ viṣṇuḥ pavitrakaṃ // 23cd
vṛhaspate vastrayugmaṃ vedāhamityuttarīyakaṃ / 24ab
mahāvratena sakalīpuṣpaṃ cauṣadhayaḥ kṣipet // 24cd
dhūpaṃ dadyāddhūrasīti vibhrāṭsūktena cāñjanaṃ / 25ab
yuñjantīti ca tilakaṃ dīrghāyuṣṭveti mālyakaṃ // 25cd
indracchatreti chatrantu ādarśantu virājataḥ / 26ab
cāmarantu vikarṇena bhūṣāṃ rathantareṇa ca // 26cd
vyajanaṃ vāyudaivatyairmuñcāmi tveti puṣpakaṃ / 27ab
vedādyaiḥ saṃstutiṃ kuryyāddhareḥ puruṣasūktataḥ // 27cd
sarvametatsamaṃ kuryyāt piṇḍikādau harādike / 28ab
devasyotthānasamaye sauparṇaṃ sūktamuccaret // 28cd
uttiṣṭheti samutthāpya śayyāyā maṇḍape nayet / 29ab
śākunenaiva sūktena devaṃ brahmarathādinā // 29cd
ato deveti sūktena prātimāṃ piṇḍikāṃ tathā / 30ab
śrīsūktena ca śayyāyāṃ viṣṇostu śakalīkṛtiḥ // 30cd


1 tattvāyāmīti gha, cihnitapustakapāṭhaḥ /
166


mṛgarājaṃ vṛṣaṃ nāgaṃ vyajanaṃ kalaśaṃ tathā / 31ab
vaijayantīṃ tathā bherīṃ dīpamityaṣṭamaṅgalaṃ // 31cd
darśayedaśvasūktena pādadeśe tripāditi / 32ab
ukhāṃ pidhānakaṃ pātramambikāṃ darvvikāṃ dadet // 32cd
muṣalolūkhalaṃ dadyācchilāṃ sammārjanīṃ tathā / 33ab
tathā bhojanabhāṇḍāni gṛhopakāraṇāni ca // 33cd
śirodeśe ca nidrākhyaṃ vastraratnayutaṃ ghaṭaṃ / 34ab
khaṇḍakhādyaiḥ pūrayitvā snapanasya vidhiḥ smṛtaḥ // 34cd


ityādimahāpurāṇe āgneye snapanādividhānaṃ nāma aṣṭapañcāśo .adhyāyaḥ //

Chapter 59

athonaṣaṣṭitamo .adhyāyaḥ /

adhivāsanakathanaṃ /
bhagavānuvāca /
hareḥ sānnidhyakaraṇamadhivāsanamucyate / 1ab
sarvvajñaṃ sarvagaṃ dhyātvā ātmānaṃ puruṣottamaṃ // 1cd
oṃkāreṇa samāyojya cicchaktimabhimāninīṃ 1 / 2ab
niḥsāryyātmaikatāṃ kṛtvā svasmin 2 sarvagate vibhau // 2cd
yojayenmarutā pṛthvīṃ vahnivījena dīpayet / 3ab
saṃharedvāyunā cāgniṃ vāyumākāśato nayet // 3cd


1 matiśālinīmiti kha, cihnitapustakapāṭhaḥ /
2 kṛtvā puṃsīti ṅa, cihnitapustakapāṭhaḥ /
167


adhibhūtādidevaistu sādhyākhyairvibhavaiḥ 1 saha / 4ab
tanmātrapātrakān kṛtvā saṃharettat kramād budhaḥ // 4cd
ākāśaṃ manasāhatya manohaṅkaraṇe kuru 2 / 5ab
ahaṅkārañca mahati tañcāpyavyākṛte nayet // 5cd
avyākṛtaṃ jñānarūpe vāsudevaḥ sa īritaḥ 3 / 6ab
sa tāmavyākṛtiṃ māyāmavaṣṭabhya sisṛkṣayā // 6cd
saṅkarṣaṇaṃ saṃ śabdātmā sparśākhyamasṛjat prabhuḥ / 7ab
kṣobhya māyāṃ sa pradyumnaṃ tejorūpaṃ sa cāsṛjat // 7cd
aniruddhaṃ rasamātraṃ brahmāṇaṃ gandharūpakaṃ / 8ab
aniruddhaḥ sa ca brahmā apa ādau sasarja ha // 8cd
tasmin hiraṇmayañcāṇḍaṃ so .asṛjat pañcabhūtavat / 9ab
tasmin saṅkrāmite jīve 4 śaktirātmopasaṃhṛtā // 9cd
prāṇo jīvena saṃyukto vṛttimāniti śabdyate / 10ab
jīvovyāhṛtisañjñastu prāṇeṣvādhyātmikaḥ smṛtaḥ // 10cd
prāṇairyuktā tato buddhiḥ sañjātā cāṣṭamūrttikī 5 / 11ab
ahaṅkārastato jajñe manastasmādajāyata // 11cd
arthāḥ prajajñire pañca saṅkalpādiyutāstataḥ / 12ab
śabdaḥ sparśaśca rūpañca raso gandha iti smṛtā // 12cd
jñānaśaktiyutānyetairārabdhānīndriyāṇi tu / 13ab


1 sādhyārthairvibhavairiti kha, ga, cihnitapustakapāṭhaḥ /
sādhyādyairvibhavairiti ṅa, cihinitapustakapāṭhaḥ /
2 manasāhṛtya mano .ahaṅkaraṇe kṣare iti gha, cihnitapustakapāṭhaḥ /
3 vāsudeve samāhita iti ṅa, iti cihnitapustakapāṭhaḥ /
4 saṅkramate jīva iti kha, cihnitapustakapāṭhaḥ /
5 cāṣṭavṛttikīti ṅa, cihnitapustakapāṭhaḥ /
168


tvakśrotraghrāṇacakṣūṃṣi jihvābuddhīndriyāṇi tu // 13cd
pādau pāyustathā pāṇī vāgupasthaśca pañcamaḥ / 14ab
karmmendriyāṇi caitāni pañcabhūtānyataḥ śṛṇu // 14cd
ākāśavāyutejāṃsi salilaṃ pṛthivī tathā / 15ab
sthūlamebhiḥ śarīrantu sarvādhāraṃ prajāyate // 15cd
eteṣāṃ vācakā mantrā nyāsāyocyanta uttamāḥ / 16ab
jīvabhūtaṃ makārantu devasya 1 vyāpakaṃ nyaset // 16cd
prāṇatattvaṃ bhakārantu jīvopādhigataṃ nyaset / 17ab
hṛdayasthaṃ bakārantu buddhitattvaṃ nyased budhaḥ // 17cd
phakāramapi tatraiva ahaṅkāramayaṃ nyaset / 18ab
manastattvaṃ pakārantu nyasetsaṅkalpasambhavaṃ // 18cd
śabdatanmātratattvantu nakāraṃ mastake nyaset / 19ab
sparśātmakaṃ dhakārantu vaktradeśe tu vinyaset // 19cd
dakāraṃ rūpatattvantu hṛddeśe viniveśayet 2 / 20ab
thakāraṃ vastideśe tu rasatanmātrakaṃ nyaset // 20cd
takāraṃ gandhatanmātraṃ jaṅghayorvviniveśayet / 21ab
ṇakāraṃ śrotrayornnyasya ḍhakāraṃ vinyasettvaci // 21cd
ḍakāraṃ netrayugme tu rasanāyāṃ ṭhakārakaṃ / 22ab
ṭakāraṃ nāsikāyāntu ñakāraṃ vāci vinyaset // 22cd
jhakāraṃ karayornnyasya pāṇitattvaṃ vicakṣaṇaḥ / 23ab
jakāraṃ padayornnyasya chaṃ pāyau camupasthake // 23cd
vinyaset pṛthivītattvaṃ ṅakāraṃ pādayugmake / 24ab
vastau ghakāraṃ gaṃ tattvaṃ taijasaṃ hṛdi vinyaset // 24cd


1 makārantaddehasyeti ṅa, cihnitapustakapāṭhaḥ /
2 viniyojayediti ṅa, cihnitapustakapāṭhaḥ /
169


khakāraṃ vāyutattvañca nāsikāyāṃ niveśayet / 25ab
kakāraṃ vinyasennityaṃ khatattvaṃ mastake budhaḥ // 25cd
hṛtpuṇḍarīke vinyasya yakāraṃ sūryyadaivataṃ / 26ab
dvāsaptatisahasrāṇi hṛdayādabhiniḥsṛtāḥ // 26cd
kalāṣoḍaśasaṃyuktaṃ makāraṃ tatra vinyaset / 27ab
tanmadhye cintayenmantrī vinduṃ vahnestu maṇḍalaṃ // 27cd
hakāraṃ 1 vinyasettatra praṇavena surottamaḥ / 28ab
oṃ āṃ parameṣṭhyātmane āṃ namaḥ puruṣātmane // 28cd
oṃ vāṃ manonivṛttyātmane nāñca viśvātmane namaḥ / 29ab
oṃ vaṃ namaḥ sarvātmane ityuktāḥ pañca śaktayaḥ 2 // 29cd
sthāne tu prathamā yojyā dvitīyā āsane matā / 30ab
tṛtīyā śayane tadvaccaturthī pānakarmmaṇi 3 // 30cd
pratyarccāyāṃ 4 pañcamī syātpañcopaniṣadaḥ smṛtāḥ / 31ab
hūṅkāraṃ 5 vinyasenmadhye dhyātvā mantramayaṃ hariṃ // 31cd
yāṃ mūrttiṃ sthāpayettasmāt 6 mūlamantraṃ nyasettataḥ / 32ab
oṃ namo bhagavate vāsudevāya mūlakaṃ // 32cd
śiroghrāṇalalāṭeṣu mukhakaṇṭhahṛdi kramāt / 33ab
bhujayorjaṅghayoraṅghyroḥ keśavaṃ śirasi nyaset // 33cd
nārāyaṇaṃ nyasedvaktre grīvāyāṃ mādhavaṃ nyaset / 34ab


1 krūṃkāramiti ṅa, cihnitaopustakapāṭhaḥ /
2 oṃ ṣaṃ parameṣṭyātmane yannamaḥ puruṣātmane / laṃ namo viśvātmane vaṃ nivṛttyātmane namaḥ // naṃ namaḥ sarvātmane ityuktāḥ pañca śaktayaḥ iti ṅa, cihnitapustakapāṭhaḥ /
3 dānakarmmaṇi iti ṅa, cihnitapustakapāṭhaḥ /
4 abhyarccāyāmiti kha, cihnitapustakapāṭhaḥ /
5 kṣakāramiti kha, cihnitapustakapāṭhaḥ /
6 yā mūrttiḥ sthāpyate tasyāmiti kha, cihnitapustakapāṭhaḥ /
170


govindaṃ bhujayornyasya viṣṇuṃ ca hṛdaye nyaset // 34cd
madhusūdanakaṃ pṛṣṭhe vāmanaṃ jaṭhare nyaset / 35ab
kaṭyāntrivikramaṃ nyasya jaṅghāyāṃ śrīdharaṃ nyaset // 35cd
hṛṣīkeśaṃ dakṣiṇāyāṃ padmanābhaṃ tu gulphake / 36ab
dāmodaraṃ pādayośca hṛdayādiṣaḍaṅgakaṃ // 36cd
etat sādhāraṇaṃ proktamādimūrttestu sattama / 37ab
athavā yasya devasya prārabdhaṃ sthāpanaṃ bhavet // 37cd
tasyaiva mūlamantreṇa sajīvakaraṇaṃ bhavet / 38ab
yasyā mūrttestu yannāma tasyādyaṃ cākṣaraṃ ca yat // 38cd
tat svarairdvādaśairbhedya hyaṅgāni parikalpayet / 39ab
hṛdayādīni deveśa mūlañca daśamākṣaraṃ // 39cd
yathā deve tathā dehe 1 tattvāni viniyojayet / 40ab
cakrābjamaṇdale viṣṇuṃ yajedgandhādinā tathā 2 // 40cd
pūrvvavaccāsanaṃ dhyāyetsagātraṃ 3 saparicchadaṃ / 41ab
śubhañcakraṃ dvādaśāraṃ hyupariṣṭādvicintayet // 41cd
trinābhicakraṃ dvinemi svaraistacca samanvitaṃ / 42ab
pṛṣṭhadeśe tataḥ prājñaḥ prakṛtyādīnniveśayet // 42cd
pūjayedārakāgreṣu 4 sūryyaṃ dvādaśadhā punaḥ / 43ab


1 yathā tattve tathā dehe iti kha, ga, gha, ṅa, cihnitapustakapāṭhaḥ /
2 yajed gandhādinā tata iti kha, cihnitapustakapāṭhaḥ / yajedāhutibhistathā iti ga, cihnitapustakapāṭhaḥ /
3 dhyāyet tanmātramiti ga, cihhnitapustakapāṭhaḥ / dhyāyet samātramiti kha, cihnitapustakapāṭhaḥ /
4 pūjayed dvādaśāgreṣu iti kha, cihnitapustakapāṭhaḥ / pūjayed dvādaśāreṣu iti gha, cihnitapustakapāṭhaḥ /
171


kalāṣoḍaśasaṃyuktaṃ somantatra vicintayet // 43cd
sabalaṃ tritayaṃ nābhau cintayeddeśikottamaḥ / 44ab
padmañca dvādaśadalaṃ padmamadhye vicintayet // 44cd
tanmadhye pauruṣīṃ śaktiṃ dhyātvābhyarcya ca diśikaḥ 1 / 45ab
pratimāyāṃ hariṃ nyasya tatra taṃ pūjayet surān 2 // 45cd
gandhapuṣpādibhiḥ samyak sāṅgaṃ sāvaraṇaṃ kramāt / 46ab
dvādaśākṣaravījaistu keśavādīn samarccayet // 46cd
dvādaśāre maṇḍale tu laukapālādikaṃ kramāt / 47ab
pratimāmarccayet paścādgandhapuṣpādibhirdvijaḥ // 47cd
pauruṣeṇa tu sūktena śriyāḥ sūktena piṇḍikāṃ / 48ab
jananādikramāt paścājjanayedvaiṣṇavānalaṃ // 48cd
hutvāgniṃ vaiṣṇavairmmantraiḥ kuryyācchāntyudakaṃ budhaḥ / 49ab
tat siktvā pratimāmūrddhni vahnipraṇayanaṃ caret // 49cd
dakṣiṇegniṃ hutamiti kuṇḍegniṃ praṇayedbudhaḥ / 50ab
agnimagnīti pūrve tu kuṇḍegniṃ praṇayedbudhaḥ // 50cd
uttare praṇayedagnimagnimagnī havāmahe / 51ab
agnipraṇayane mantrastvamagne hyagnirucyate // 51cd
palāśasamidhānāntu aṣṭottarasahasrakaṃ / 52ab
kuṇḍe kuṇḍe homayecca vrīhīn vedādikaistathā // 52cd
sājyāṃstilān vyāhṛtibhirmūlamantreṇa vai ghṛtaṃ / 53ab
kuryyāttataḥ śāntihomaṃ madhuratritayena ca // 53cd
dvādaśārṇaiḥ spṛśet pādau nābhiṃ hṛn mastakaṃ tataḥ / 54ab
ghṛtaṃ dadhi payo hutvā spṛśenmūrddhanyatho tataḥ // 54cd


1 dhyātvā paścāttu deśika iti ṅa, cihnitapustakapāṭhaḥ /
2 tatra tān pūjayet surāmiti ga, cihnitapustakapāṭhaḥ /
172


spṛṣṭvā śironābhipādāṃścatasraḥ sthāpayennadīḥ 1 / 55ab
gaṅgā ca yamunā godā kramānnāmnā sarasvatī // 55cd
dahettu viṣṇugāyatryā gāyatryā śrapayeccaruṃ / 56ab
homayecca baliṃ dadyāduttare bhojayeddvijān // 56cd
sāmādhipānāṃ tuṣṭyarthaṃ hemagāṃ gurave dadet / 57ab
dikpatibhyo baliṃ dattvā rātrau kuryyācca jāgaraṃ / 57cd
brahmagītādiśabdena sarvabhāgadhivāsanāt // 57// 57ef


ityādimahāpurāṇe āgneye adhivāsanaṃ nāma ūnaṣaṣṭitamo .adhyāyaḥ //

Chapter 60

atha ṣaṣṭitamodhyāyaḥ /

vāsudevapratiṣṭhādividhiḥ /
bhagavānuvāca /
piṇḍikāsthāpanārthantu garbhāgāraṃ tu saptadhā / 1ab
vibhajed brahmabhāge tu pratimāṃ sthāpayed budhaḥ // 1cd
devamanuṣapaiśācabhāgeṣu na kadācana / 2ab
brahmabhāgaṃ parityajya kiñcidāśritya cāṇḍaja // 2cd
devamānuṣabhāgābhyāṃ sthāpyā yatnāttu piṇḍikā 3 / 3ab
napuṃsakaśilāyāntu ratnanyāsaṃ samācaret // 3cd
nārasiṃhena hutvātha ratnanyāsaṃ 4 ca tena vai / 4ab


1 catasraḥ sthāpayecca gā iti ga, gha, ṅa, cihnitapustakatrayapaṭhaḥ /
2 ghoṣayecca tato makhe iti ga, cihnitapustakapāṭhaḥ /
3 sthāpayedāśu piṇḍikāmiti ṅa, cihnitapustakapāṭhaḥ /
4 varṇanyāsamiti ga, cihnitapustakapāṭhaḥ /
173


vrīhīn ratnāṃstridhātūṃśca lohādīṃścandanādikān // 4cd
pūrvādinavagartteṣu nyasen madhye yathāruci / 5ab
atha cendrādimantraiśca gartto guggulunāvṛtaḥ // 5cd
ratnanyāsavidhiṃ kṛtvā pratimāmālabhedguruḥ / 6ab
saśalākairdarbhapuñjaiḥ sahadevaiḥ samanvitaiḥ // 6cd
savāhyantaiśca saṃskṛtya pañcagavyena śodhayet / 7ab
prokṣayeddarbhatoyena 1 nadītīrthodakena ca // 7cd
homārthe sthaṇḍilaṃ kuryyāt sikatābhiḥ samantataḥ / 8ab
sārddhahastapramāṇaṃ tu caturasraṃ suśobhanaṃ // 8cd
aṣṭadikṣu yathānyāsaṃ kalaśānapi vinyaset / 9ab
pūrvādyānaṣṭavarṇena agnimānīya saṃskṛtaṃ // 9cd
tvamagnedyubhiriti gāyatryā samidho hunet / 10ab
aṣṭārṇenāṣṭaśatakaṃ 2 ājyaṃ pūrṇāṃ pradāpayet // 10cd
śāntyudakaṃ āmrapatraiḥ 3 mūlena śatamantritaṃ / 11ab
siñceddevasya tanmūrddhni śrīśca te hyanayā ṛcā // 11cd
brahmayānena 4 coddhṛtya uttiṣṭha brahmaṇaspate / 12ab
tadviṣṇoriti mantreṇa prāsādābhimukhaṃ nayet // 12cd
śivikāyāṃ hariṃ sthāpya bhrāmayīta purādikaṃ / 13ab
gītavedādiśabdaiśca 5 prāsādadvāri dhārayet // 13cd


1 prokṣayed gandhatoyeneti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
2 aṣṭāntenāṣṭaśatakamiti kha, gha, cihnitapustakadvayapāṭhaḥ /
3 śāntyudakamājyapātrairiti kha, cihnitapustakapāṭhaḥ /
4 brahmapātreṇeti ṅa, cihnitapustakapāṭhaḥ /
5 gītavādyādiśabdaiśca iti ṅa, cihnitapustakapāṭhaḥ /
174


strībhirviprairmaṅgalāṣṭaghaṭaiḥ 1 saṃsnāpayeddhariṃ / 14ab
tato gandhādinābhyarcya mūlamantreṇa deśikaḥ // 14cd
ato deveti vastrādyamaṣṭāṅgārghyaṃ nivedya ca / 15ab
sthire lagne piṇḍikāyāṃ devasya tveti dhārayet // 15cd
oṃ trailokyavikrāntāya namastestu trivikrama / 16ab
saṃsthyāpya piṇḍikāyāntu sthiraṃ kuryyādvicakṣaṇaḥ // 16cd
dhruvā dyauriti mantreṇa viśvataścakṣurityapi / 17ab
pañcagavyena saṃsnāpya kṣālya gandhadakena ca // 17cd
pūjayet sakalīkṛtya sāṅgaṃ sāvaraṇaṃ hariṃ / 18ab
dhyāyet svaṃ tasya mūrttintu pṛthivī tasya pīṭhikā // 18cd
kalpayedvigrahaṃ tasya taijasaiḥ paramāṇubhiḥ / 19ab
jīvamāvāhayiṣyāmi pañcaviṃśatitattvagaṃ // 19cd
caitanyaṃ paramānandaṃ jāgratsvapnavivarjitaṃ / 20ab
dehendriyamanobuddhiprāṇāhaṅkāravarjitaṃ // 20cd
brahmādistambaparyyantaṃ hṛdayeṣu vyavasthitaṃ / 21ab
hṛdayāt pratimāvimbe sthiro bhava pareśvara // 21cd
sajīvaṃ kuru bimbaṃ tvaṃ savāhyābhyantarasthitaḥ / 22ab
aṅguṣṭhamātraḥ puruṣo dehopādhiṣu saṃsthitaḥ // 22cd
jyotirjñānaṃ paraṃ brahma ekamevādvitīyakaṃ / 23ab
sajīvīkaraṇaṃ kṛtvā praṇavena nibodhayet // 23cd
sānnidhyakaraṇannāma hṛdayaṃ spṛśya vai japet / 24ab
sūktantu pauruṣaṃ dhyāyan idaṃ guhyamanuṃ japet // 24cd
namastestu sureśāya santoṣavibhavātmane / 25ab


1 maṅgalāṣṭaghaṭe iti kha, ga, cihnitapustakadvayapāṭhaḥ /
175


jñānavijñānarūpāya brahmatejonuyāyine // 25cd
guṇātikrāntaveśāya 1 puruṣāya mahātmane / 26ab
akṣayāya purāṇāya viṣṇo sannihito bhava // 26cd
yacca te paramaṃ tattvaṃ 2 yacca jñānamayaṃ vapuḥ / 27ab
tat sarvamekato līnamasmindehe vibudhyatāṃ // 27cd
ātmānaṃ sannidhīkṛtya brahmādiparivārakān / 28ab
svanāmnā sthāpayedanyānāyudhādīn svamudrayā // 28cd
yātrāvarṣādikaṃ dṛṣṭvā 3 jñeyaḥ sannihito hariḥ / 29ab
natvā stutvā stavādyaiśca japtvā cāṣṭākṣarādikaṃ // 29cd
caṇḍapracaṇḍau dvārasthau nirgatyābhyarcayedguruḥ / 30ab
agnimaṇḍapamāsādya garuḍaṃ sthāpya pūjayet // 30cd
digīśān diśi devāṃśca sthāpya sampūjya deśikaḥ / 31ab
viśvaksenaṃ tu saṃsthāpya śaṅkhacakrādi pūjayet // 31cd
sarvapārṣadakebhyaśca baliṃ bhūtebhya arpayet / 32ab
paramavastrasuvarṇādi gurave dakṣiṇāṃ dadet // 32cd
yāgopayogidravyādyamācāryyāya narorpayet / 33ab
ācāryyadakṣiṇārddhantu ṛtvigbhyo dakṣiṇāṃ dadet // 33cd
anyebhyo dakṣiṇāṃ dadyādbhojayed brāhmaṇāṃstataḥ / 34ab
avāritān phalān 4 dadyādyajamānāya vai guruḥ // 34cd
viṣṇuṃ nayet pratiṣṭhātā 5 cātmanā sakalaṃ kulaṃ / 35ab


1 guṇātikrāntarūpāya iti kha, cihnitapustakapāṭhaḥ /
2 yacca te paramaṃ guhyamiti ṅa, cihnitapustakapāṭhaḥ /
3 yātrāvarṣādikaṃ kṛtveti kha, cihnitapustakapāṭhaḥ /
4 avāritaphalamiti ṅa, cihnitapustakapāṭhaḥ /
5 pratiṣṭhākṛditi kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ /
176


sarveṣāmeva devānāmeṣa sādhāraṇo vidhiḥ / 35cd
mūlamantrāḥ pṛthakteṣāṃ śeṣaṃ kāryyaṃ samānakaṃ // 35// 35ef


ityādimahāpurāṇe āgneye vāsudevapratiṣṭhādikathanaṃ nāma ṣaṣṭitamo .adhyāyaḥ //

Chapter 61

atha ekaṣaṣṭitamo .adhyāyaḥ /

dvārapratiṣṭhādhvajārohāṇādividhiḥ /
bhagavānuvāca /
vakṣe cāvabhṛtasnānaṃ viṣṇornnatveti 1 homayet / 1ab
ekāśītipade kumbhān sthāpya saṃsthāpayeddhariṃ // 1cd
pūjayed gandhapuṣpādyairbaliṃ datvā guruṃ yajet / 2ab
dvārapratiṣṭhāṃ vakṣyāmi dvārādho hema vai dadet // 2cd
aṣṭabhiḥ kalaśaiḥ sthāpya śākhodumbarakau guruḥ / 3ab
gandhādibhiḥ samabhyarcya mantrairvedādibhirguruḥ // 3cd
kuṇḍeṣu homayedvahniṃ samillājatilādibhiḥ / 4ab
datvā śayyādikañcādho dadyādādhāraśaktikāṃ // 4cd
śākhayorvinyasenmūle devau caṇḍapracaṇdakau / 5ab
ūrddhvodumbarake devīṃ lakṣmīṃ suragaṇārcitāṃ // 5cd
nyasyābhyarcya 3 yathānyāyaṃ śrīsūktena caturmukhaṃ / 6ab
datvā tu śrīphalādīni ācāryādestu dakṣiṇāṃ // 6cd
pratiṣṭhāsiddhadvārasya tvācāryyaḥ sthāpayeddhariṃ / 7ab


1 viṣṇurnuketi gha, ṅa, cihnitapurstakadvayapāṭhaḥ /
2 samidājyatilādibhiriti ṅa, cihnitapustakapāṭhaḥ /
3 athābhyarcyeti ṅa, cihnitapustakapāṭhaḥ /
177


prāsādasya pratiṣṭhantu hṛtpratiṣṭheti tāṃ śṛṇu // 7cd
samāptau śukanāśāyā 1 vedyāḥ prāgdarbhamastake / 8ab
sauvarṇaṃ rājataṃ kumbhamathavā śuklanirmmitaṃ 2 // 8cd
aṣṭaratnauṣadhīdhātuvījalauhānvitaṃ śubhaṃ / 9ab
savastraṃ pūritaṃ cādbhirmmaṇḍale cādhivāsayet // 9cd
sapallavaṃ nṛsiṃhena hutvā sampātasañcitaṃ / 10ab
nārāyaṇākhyatattvena prāṇabhūtaṃ nyasettataḥ // 10cd
vairājabhūtantaṃ 3 dhyāyet prāsādasya sureśvara / 11ab
tataḥ puruṣavatsarvvaṃ prāsādaṃ cintayed budhaḥ // 11cd
adho datvā suvarṇaṃ tu tadvad bhūtaṃ 4 ghaṭaṃ nyaset / 12ab
gurvādau dakṣiṇāṃ dadyād brāhmaṇādeśca bhojanaṃ // 12cd
tataḥ paścādvedibandhaṃ tadūrdhvaṃ kaṇṭhabandhanaṃ / 13ab
kaṇṭhopariṣṭāt karttavyaṃ vimalāmalasārakaṃ // 13cd
tadūrddhvaṃ vṛkalaṃ 5 kuryyāccakrañcādyaṃ sudarśanaṃ / 14ab
mūttiṃ śrīvāsudevasya grahaguptāṃ nivedayet // 14cd
kalaśaṃ vātha kurvvīta tadūrddhvaṃ cakramuttamaṃ / 15ab
vedyāśca paritaḥ sthāpyā aṣṭau vighneśvarāstvaja 6 // 15cd


1 vanamālāyāmiti ṅa, cihnitapustakapāṭhaḥ /
2 śuklanirmmalamiti ga, gha, cihnitapustakadvayapāṭhaḥ / śulvanirmmitamiti ṅa, cihnitapustakapāṭhaḥ /
3 vairājarūpaṃ tamiti ṅa, cihnitapustakapāṭhaḥ /
4 tattvabhūtamiti gha, ṅa, cihnitapustakapāṭhaḥ /
5 tadūrddhvaṃ cūrṇakaṃ kuryyāditi ga, ṅa, cihnitapustakapāṭhaḥ / tadūrddhvaṃ culvakaṃ kuryyāditi kha, gha, cihnitapustakadvayapāṭhaḥ /
6 aṣṭau vidyeśvarāstvaja iti ga, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
178


catvāro vā caturddikṣu sthāpanīyā garutmataḥ / 16ab
dhvajārohaṃ ca vakṣyāmi yena bhūtādi naśyati // 16cd
prāsādavimbadravyāṇāṃ yāvantaḥ paramāṇavaḥ / 17ab
tāvadvarṣasahasrāṇi tatkarttā viṣṇulokabhāk // 17cd
kumbhāṇḍavedivimbānāṃ bhramaṇādvāyunānagha / 18ab
kaṇṭhasyāveṣṭanāj jñeyaṃ phalaṃ koṭiguṇaṃ dhvajāt // 18cd
patākāṃ prakṛtiṃ viddhi daṇḍaṃ puruṣarūpiṇaṃ / 19ab
prāsādaṃ vāsudevasya mūrttibhedaṃ 1 nibodha me // 19cd
dhāraṇāddharaṇīṃ 2 viddhi ākāśaṃ śuṣirātmakaṃ / 20ab
tejastat pāvakaṃ viddhi vāyuṃ sparśagataṃ tathā // 20cd
pāṣāṇādiṣveva jalaṃ pārthivaṃ pṛthivīguṇaṃ 3 / 21ab
pratiśabdodbhavaṃ śabdaṃ sparśaṃ syāt karkkaśādikaṃ // 21cd
śuklādikaṃ bhavedrūpaṃ rasamannādidarśanaṃ 4 / 22ab
dhūpādigandhaṃ gandhantu vāg bheryyādiṣu saṃsthitā // 22cd
śukanāsāśritā nāsā bāhū tadrathakau smṛtau / 23ab
śirastvaṇḍaṃ nigaditaṃ kalaśaṃ mūrddhajaṃ smṛtam // 23cd
kaṇṭhaṃ kaṇṭhamiti jñeyaṃ skandhaṃ vedī nigadyete / 24ab
pāyūpasthe praṇāle tu tvak sudhā parikīrttitā // 24cd
mukhaṃ dvāraṃ bhavedasya pratimā jīva ucyate / 25ab
tacchaktiṃ piṇḍikāṃ viddhi prakṛtiṃ ca tadākṛtiṃ // 25cd


1 mūrttibhūtamiti kha, ṅa, cihnitapustakapāṭhaḥ /
2 dharaṇādvāruṇīṃ viddhi iti kha, cihnitapustakapāṭhaḥ / dharaṇādvāruṇīṃ devīmiti ga, cihnitapustakapāṭhaḥ / dhāraṇīṃ dharaṇīṃ viddhi iti ṅa, cihnitapustakapāṭhaḥ /
3 pārthivaṃ pṛthivītalamiti kha, cihnitapustakapāṭhaḥ / pārthivaṃ pṛthivījalamiti ga, cihnitapustakapāṭhaḥ /
4 rasamāsthāya darśanaṃ rasamāhvādi darśanamiti kha, cihnitapsuatakapāṭhaḥ /
179


niścalatvañca garbhosyā adhiṣṭhātā tu keśavaḥ / 26ab
evameṣa hariḥ sākṣātprāsādatvena saṃsthitaḥ // 26cd
jaṅghā tvasya śivo jñeyaḥ skandhe dhātā vyavasthitaḥ / 27ab
ūrddhvabhāge sthito viṣṇurevaṃ tasya sthitasya hi // 27cd
prāsādasya pratiṣṭhāntu dhvajarūpeṇa me śṛṇu / 28ab
dhvajaṃ kṛtvā surairdaityā jitāḥ śastrādicihnitaṃ 1 // 28cd
aṇḍorddhvaṃ kalaśaṃ nyasya tadūrddhvaṃ vinyaseddhvajaṃ / 29ab
vimbārddhamānaṃ daṇḍasya 2 tribhāgenātha kārayet // 29cd
aṣṭāraṃ dvādaśāraṃ vā madhye mūrttimatānvitaṃ / 30ab
nārasiṃhena tārkṣyeṇa dhvajadaṇḍastu nirbraṇaḥ // 30cd
prāsādasya tu vistāro mānaṃ daṇḍasya kīrttitaṃ / 31ab
śikharārddhena vā kuryyāt tṛtīyārddhena vā punaḥ // 31cd
dvārasya dairghyād dviguṇaṃ daṇḍaṃ vā parikalpayet / 32ab
dhvajayaṣṭirddevagṛhe aiśānyāṃ vāyavethavā // 32cd
kṣaumādyaiśca dhvajaṃ kuryyādvicitraṃ vaikavarṇakaṃ 3 / 33ab
ghaṇṭācāmarakiṅkiṇyā bhūṣitaṃ pāpanāśanaṃ // 33cd
daṇḍāgrāddharaṇīṃ yāvaddhastaikaṃ vistareṇa tu / 34ab
mahādhvajaḥ sarvvadaḥ syātturyyāṃśāddhīnatorcitaḥ // 34cd
dhvaje cārddhena vijñeyā patākā mānavarjjitā / 35ab
vistareṇa dhvajaḥ kāryyo viṃśadaṅgulasannibhaḥ // 35cd
adhivāsavidhānena cakraṃ daṇḍaṃ dhvajaṃ tathā / 36ab


1 jitāḥ śaktyādicihnitamiti kha, cihnitapustakapāṭhaḥ / jitāḥ śakrādicihnitamiti ga, cihnitapustakapāṭhaḥ /
2 vimbārddhamānaṃ cakrantu iti kha, ṅa, cihnitapustakapāṭhaḥ /
3 vicitrañcaiva varṇakamiti kha, cihnitapustakapāṭhaḥ /
180


devavat sakalaṃ kṛtvā maṇḍapasnapanādikaṃ // 36cd
netronmīlanakaṃ tyaktā pūrvoktaṃ sarvamācaret / 37ab
adhivāsayecca vidhinā śayyāyāṃ sthāpya deśikaḥ // 37cd
tataḥ sahasraśīrṣeti sūktaṃ cakre nyased budhaḥ / 38ab
tathā sudarśanaṃ mantraṃ manastattvaṃ niveśayet // 38cd
manorūpeṇa tasyaiva sajīvakaraṇaṃ smṛtaṃ / 39ab
areṣu mūrttayo nyasyāḥ keśavādyāḥ surottama // 39cd
nābhyabjapratinemīṣu nyasettattvāni deśikaḥ / 40ab
nṛsiṃhaṃ viśvarūpaṃ vā abjamadhye niveśayet // 40cd
sakalaṃ vinyaseddaṇḍe sūtrātmānaṃ sajīvakaṃ / 41ab
niṣkalaṃ paramātmānaṃ dhvaje dhyāyan nyaseddhariṃ // 41cd
tacchaktiṃ vyāpinīṃ dhyāyed dhvajarūpāṃ balābalāṃ 1 / 42ab
maṇḍape 2 sthāpya cābhyarcya homaṃ kuṇḍeṣu kārayet // 42cd
kalaśe svarṇakalaśaṃ nyasya ratnāni pañca ca / 43ab
sthāpayeccakramantreṇa svarṇacakramadhastataḥ 3 // 43cd
pāradena tu samplāvya netrapaṭṭena chādayet 4 / 44ab
tato niveśayeccakraṃ tanmadhye nṛhariṃ smaret // 44cd
oṃ kṣoṃ nṛsiṃhāya 5 namaḥ pūjayet sthāpayeddhariṃ / 45ab
tato dhvajaṃ gṛhītvā tu yajamānaḥ sabāndhavaḥ // 45cd


1 calācalāmiti kha, ṅa, cihnitapustakapāṭhaḥ, sulocanamiti ga, cihnitapustakapāṭhaḥ /
2 maṇḍale iti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
3 svarṇacakrantu madhyata iti ṅa, cihnitapustakapāṭhaḥ /
4 netraṃ yatnena cchādayediti ṅa, cihnitapustakapāṭhaḥ /
5 oṃ kṣauṃ nṛsiṃhāya nama iti kha, cihnitapustakapāṭhaḥ /
181


dadhibhaktayute pātre dhvajasyāgraṃ niveśayet / 46ab
dhruvādyena phaḍantena dhvajaṃ mantreṇa pūjayet // 46cd
śirasyādhāya tat pātraṃ nārāyanamanusmaran / 47ab
pradakṣiṇaṃ tu kurvvīta turyyamaṅgalaniḥsvanaiḥ // 47cd
tato niveśayet daṇḍaṃ mantreṇāṣṭākṣareṇa tu / 48ab
muñcāmi tveti sūktena dhvajaṃ muñcedvicakṣaṇaḥ // 48cd
pātraṃ dhvajaṃ kuñjarādi dadyādācāryyake dvijaḥ / 49ab
eṣa sādhāraṇaḥ prokto dhvajasyārohaṇe vidhiḥ // 49cd
yasya devasya yaccihnaṃ tanmantreṇa sthiraṃ caret / 50ab
svargatvā dhvajadānāttu rājā balī bhavet // 50cd


ityādimahāpurāṇe āgneye dhvajārohaṇaṃ nāma ekaṣaṣṭitamo .adhyāyaḥ /

Chapter 62

atha dviṣaṣṭitamo .adhyāyaḥ /

lakṣmīpratiṣṭhāvidhiḥ /
bhagavānuvāca /
samudāyena devādeḥ pratiṣṭhāṃ pravadāmi te / 1ab
lakṣmyāḥ pratiṣṭhā prathamaṃ tathā devīgaṇasya ca // 1cd
pūrvavat sakalaṃ kuryyānmaṇḍapasnapanādikaṃ 1 / 2ab
bhadrapīṭhe śriyaṃ nyasya sthāpayedaṣṭa vai ghaṭān 2 // 2cd
ghṛtenābhyajya mūlena snapayet pañcagavyakaiḥ / 3ab
hiraṇyavarṇā hariṇī netre conmīlayecchriyāḥ // 3cd


1 maṇḍalasnapanādikamiti ṅa, cihnitapustakapāṭhaḥ /
2 sthāpayedvaruṇe ghaṭāniti gha, ṅa, cihnitapustakapāṭhaḥ /
182


tanma āvaha 1 ityevaṃ pradadyānmadhuratrayam / 4ab
aśvapūrveti pūrveṇa tāṃ kumbhenābhiṣecayet 2 // 4cd
kāmosmiteti yāmyena paścimenābhiṣecayet / 5ab
candraṃ prabhāsāmuccāryyādityavarṇeti cottarāt // 5cd
upaitu meti cāgneyāt kṣutpipāseti nairṛtāt / 6ab
gandhadvāreti vāyavyāṃ manasaḥ kāmamākṛtim // 6cd
īśānakalaśenaiva śiraḥ sauvarṇakarddamāt / 7ab
ekāśītighaṭaiḥ snānaṃ mantreṇāpaḥ sṛjan kṣitim 3 // 7cd
ārddrāṃ puṣkariṇīṃ gandhairārddrāmityādipuṣpakaiḥ / 8ab
tanmayāvaha mantreṇa ya ānanda ṛcākhilaṃ 4 // 8cd
śāyantīyena śayyāyāṃ śrīsūktena ca sannidhim / 9ab
lakṣmīvījena cicchaktiṃ vinyasyābhyarcayet punaḥ // 9cd
śrīsūktena maṇḍapetha kuṇḍeṣvabjāni homayet / 10ab
karavīrāṇi vā hutvā sahasraṃ śatameva vā // 10cd
gṛhopakaraṇāntādi śrīsūktenaiva cārpayet / 11ab
tataḥ prāsādasaṃskāraṃ sarvaṃ kṛtvā tu pūrvavat // 11cd
mantreṇa piṇḍikāṃ kṛtvā pratiṣṭhānaṃ tataḥ śriyaḥ 5 / 12ab
śrīsūktena ca sānnidhyaṃ pūrvavat pratyṛcaṃ japet 6 // 12cd
cicchaktiṃ bodhayitvā tu mūlāt sānnidhyakaṃ caret / 13ab


1 asminnāvaha iti kha, cihnitapustakapāṭhaḥ /
2 aśvamūrddheti mantreṇa tāṃ kumbhebhiniveśayediti ṅa, cihnitapustakapāṭhaḥ /
3 mantreṇa cāsṛjat kṣitimiti kha, cihnatapustakapāṭhaḥ /
4 ya ānandeti vāsasamiti ṅa, cihnitapustakapāṭhaḥ /
5 mantreṇa piṇḍikāṃ kṛtvā pratimāṃ sthāpayan śriya iti ṅa, cihntapustakapāṭhaḥ /
6 pratyṛcaṃ yajediti ṅa, cihnitapustakapāṭhaḥ /
183


bhūsvarṇavastragonnādi 1 gurave brahmaṇerpayet / 13cd
evaṃ devyo .akhilāḥ sthāpyāvāhya svargādi bhāvayet // 13// 13ef


ityādimahāpurāṇe āgneye lakṣmīsthāpanaṃ nāma dviṣaṣṭitamo .adhyāyaḥ /

Chapter 63

atha triṣaṣṭitamo .adhyāyaḥ /

sudarśanacakrādipratiṣṭhākathanaṃ /
bhagavānuvāca /
evaṃ tārkṣyasya cakrasya brahmaṇo nṛharestathā / 1ab
pratiṣṭhā viṣṇuvat kāryā svasvamantreṇa tāṃ śṛṇu // 1cd
sudarśana mahācakra śānta duṣṭabhayaṅkara / 2ab
cchinda chinda bhinda bhinda vidāraya vidāraya paramantrān grasa grasa bhakṣaya bhakṣaya bhūtān trāsaya trāsaya hūṃ phaṭ sudarśanāya namaḥ //
abhyarcya cakraṃ cānena raṇe dārayate ripūn // 2cd
oṃ kṣauṃ narasiṃha ugrarūpa jvala jvala prajvala prajvala svāhā //
narasiṃhasya mantroyaṃ pātālākhyasya vacmi te 2 / 3ab
oṃ kṣauṃ namo bhagavate narasiṃhāya pradīptasūryakoṭisahasrasamatejase vajranakhadaṃṣṭrāyudhāyaṃ sphuṭavikaṭavikīrṇakesarasaṭāprakṣubhitamahārṇavāmbhodadundubhinirghoṣāya sarvamantrottāraṇāya ehyehi bhagavannarasiṃha puruṣaparāparabrahmasatyena sphura sphura vijṛmbha vijṛmbha ākrama garja garja muñca muñca siṃhanādān vidāraya vidāraya vidrāvaya vidrāvaya āviśa


1 bhūsvarṇagavānnādi iti ṅa, cihnitapustakapāṭhaḥ /
2 pātālākhyasya vakṣyate iti ṅa, cihnitapustakapāṭhaḥ /
184


āviśa sarvamantrarūpāṇi sarvvamantrajātayaśca hana hana chinda chinda saṅkṣipa saṅkṣipa sara sara 1 dāraya dāraya sphuṭa sphuṭa sphoṭaya sphoṭaya jvālāmālāsaṅghātamaya sarvato .anantajvālāvajrāśanicakreṇa sarvapātālān utsādaya utsādaya sarvato .anatajvālāvajraśarapañjareṇa sarvapātālān parivāraya parivāraya sarvapātālāsuravāsināṃ hṛdayānyākarṣaya ākarṣaya śīghraṃ daha daha paca paca matha matha śoṣaya śoṣaya nikṛntaya nikṛntaya tāvadyāvanme vaśamāgatāḥ pātālebhyaḥ phaṭ asurebhyaḥ phaṭ mantrarūpebhyaḥ phaṭ mantrajātibhyaḥ phaṭ saṃśayānmāṃ bhagavannarasiṃharūpa viṣṇo sarvāpadbhyaḥ sarvamantrarūpebhyo rakṣa rakṣa hrūṃ phaṭ 2 namo .astu te //
narasiṃhasya vidyeyaṃ harirūpārthasiddhidā 3 // 3cd
trilokyamohanairmantraiḥ sthāpyastrailokyamohanaḥ / 4ab
gadī dakṣe śāntikaro dvibhujo vā caturbhujaḥ // 4cd
vāmorddhve kārayeccakraṃ pāñcajanyamatho hyadhaḥ / 5ab
śrīpuṣṭisaṃyutaṃ kuryyād balena saha bhadrayā // 5cd
prāsāde sthāpayedviṣṇuṃ gṛhe vā maṇḍape .api vā / 6ab
vāmanaṃ caiva vaikuṇṭhaṃ hayāsyamaniruddhakaṃ // 6cd
sthāpayejjalaśayyāsthaṃ matsyādīṃścāvatārakān / 7ab
saṅkarṣaṇaṃ viśvarūpaṃ liṅgaṃ vai rudramūrtikaṃ // 7cd
arddhanārīśvaraṃ tadvaddhariśaṅkaramātṛkāḥ / 8ab
bhairavaṃ ca tathā sūryyaṃ grahāṃstadvināyakam // 8cd


1 dara dara iti kha, ga, ṅa, iti cihnitapustakapāṭhaḥ /
2 rakṣa rakṣa oṃ phaṭ iti kha, cihnitapustakapāṭhaḥ / rakṣa rakṣa hrīṃ phaḍiti ga, cihnitapustakapāṭhaḥ /
3 harirūpā sumidvidā iti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
185


gaurīmindrādikāṃ lepyāṃ 1 citrajāṃ ca balābalāṃ / 9ab
pustakānāṃ pratiṣṭhāṃ ca vakṣye likhanatadvidhiṃ // 9cd
svastike maṇḍale .abhyarcya śarapatrāsane sthitaṃ 2 / 10ab
lekhyañca likhitaṃ pustaṃ gururvvidyāṃ hariṃ yajet // 10cd
yajamāno guruṃ vidyāṃ hariṃ lipikṛtaṃ naraṃ / 11ab
prāṅmukhaḥ padminīṃ dhyāyet likhitvā ślokapañcakaṃ // 11cd
raupyasthamasyā haimyā ca lekhanyā nāgarākṣaraṃ 3 / 12ab
brāhmaṇān bhojayecchaktyā śaktyā dadyācca dakṣiṇāṃ 4 // 12cd
guruṃ vidyāṃ hariṃ prārcya purāṇādi likhennaraḥ / 13ab
pūrvavanmaṇḍalādye 5 ca aiśānyāṃ bhadrapīṭhake // 13cd
darppaṇe pustakaṃ dṛṣṭvā secayet pūrvvavad ghaṭaiḥ / 14ab
netronmīlanakaṃ kṛtvā śayyāyāṃ tu nyasennaraḥ // 14cd
nyasettu pauruṣaṃ sūktaṃ devādyaṃ tatra pustake / 15ab
kṛtvā sajīvīkaraṇaṃ prārcya hutvā caruṃ tataḥ // 15cd
samprāśya dakṣiṇābhistu gurvvādīn bhojayeddvijān / 16ab
rathena hastinā vāpi bhrāmyet pustakaṃ naraiḥ 6 // 16cd
gṛhe devālayādau tu pustakaṃ sthāpya pūjayet / 17ab
vastrādiveṣṭitaṃ pāṭhādādāvante samarccayet 7 // 17cd


1 indrādikāṃ japyamiti ga, gha, cihnitapustakapāṭhaḥ /
2 śarayantrāsane sthitamiti kha, gha, cihnitapustakapāṭhaḥ /
3 raupyamayyā .atha haimyā vā lekhanyātha varākṣaramiti ṅa, cihnitapustakapāṭhaḥ /
4 prāṅmukhaḥ padminīṃ dhyāyet likhitvā ca pradāpayet / brāhmaṇān bhojayecchaktyā śaktyādadyācca dakṣiṇāmiti ga, cihnitapustakapāṭhaḥ /
5 pūrvamaṇḍapapārśve iti ṅa, cihnitapustakapāṭhaḥ /
6 pustakaṃ nara iti kha, cihnitapustakapāṭhaḥ /
7 ante sadārccayediti kha, ga, cihnitapustakapāṭhaḥ /
186


jagacchāntiñcāvadhāryya pustakaṃ vācayennaraḥ / 18ab
adhyāyamekaṃ kumbhādbhiryajamānādi secayet // 18cd
dvijāya pustakaṃ datvā phalasyānto na vidyate / 19ab
trīṇyāhuratidānāni gāvaḥ pṛthvīṃ sarasvatī // 19cd
vidyādānaphalaṃ datvā masyantaṃ patrasañcayaṃ / 20ab
yāvattu patrasaṅkhyānamakṣarāṇāṃ tathā .anagha // 20cd
tāvadvarṣasahasrāṇi viṣṇuloke mahīyate / 21ab
pañcarātraṃ purāṇāni bhāratāni dadannaraḥ / 21cd
kulaikaviṃśamuddhṛtya pare tattve tu līyate // 21// 21ef


ityādimahāpurāṇe āgneye devādipratiṣṭhāpustakapratiṣṭhākathanaṃ nāma triṣaṣṭitamodhyāyaḥ /

Chapter 64

atha catuḥṣaṣṭitamodhyāyaḥ /

kūpādipratiṣṭhākathanaṃ /
bhagavānuvāca /
kūpavāpītaḍāgānāṃ pratiṣṭhāṃ vacmi tāṃ śṛṇu / 1ab
jalarūpeṇa hi hariḥ somo varuṇa uttama // 1cd
agnīṣomamayaṃ viśvaṃ viṣṇurāpastu kāraṇaṃ / 2ab
haimaṃ raupyaṃ ratnajaṃ vā varuṇaṃ kārayennaraḥ // 2cd
dvibhujaṃ haṃsapṛṣṭhasthaṃ dakṣiṇenābhayapradaṃ / 3ab
vāmena nāgapāśaṃ taṃ nadīnāgādisaṃyutaṃ // 3cd
yāgamaṇḍapamadhye syādvedikā kuṇḍamaṇḍitā / 4ab
toraṇaṃ vāruṇaṃ kumbhaṃ nyasecca karakānvitaṃ // 4cd
bhadrake cārddhacandre vā svastike dvāri kumbhakān / 5ab
agnyādhānaṃ cāpyakuṇḍe kṛtvā pūrṇāṃ pradāpayet // 5cd
187

varuṇaṃ snānapīṭhe tu ye te śateti saṃspṛśet / 6ab
ghṛtenābhyañjayet paścānmūlamantreṇa deśikaḥ // 6cd
śanno devīti prakṣālya śuddhavatyā śivodakaiḥ / 7ab
adhivāsayedaṣṭakumbhān sāmudraṃ pūrvakumbhake // 7cd
gāṅgamagnau varṣatoyaṃ dakṣe rakṣastu nairjjharaṃ / 8ab
nadītoyaṃ paścime tu vāyavye tu nadodakaṃ // 8cd
audbhijjaṃ cottare sthāpya aiśānyāṃ tīrthasambhavaṃ / 9ab
alābhe tu nadītoyaṃ 1 yāsāṃ rājeti mantrayet 2 // 9cd
devaṃ nirmmārjya nirmañchya durmitriyeti vicakṣaṇaḥ 3 / 10ab
netre conmīlayeccitraṃ taccakṣurmadhuratrayaiḥ // 10cd
jyotiḥ sampūrayeddhaimyāṃ gurave gāmathārppayet / 11ab
samudrajyeṣṭhetyabhiṣiñcedvaruṇaṃ pūrvakumbhataḥ // 11cd
samudraṃ gaccha gāṅgeyāt somo dhenviti varṣakāt / 12ab
devīrāpo nirjjharādbhirnnadādbhiḥ pañcanadyataḥ // 12cd
udbhidadbhyaścodbhidena pāvamānyā .atha tīrthakaiḥ / 13ab
āpo hi ṣṭhā pañcagavyāddhiraṇyavarṇeti svarṇajāt // 13cd
āpo asmeti varṣoptyairvyāhṛtyā kūpasambhavaiḥ / 14ab
varuṇañca ta.ṛāgoptyairvaruṇādbhistu vaśyataḥ // 14cd
āpo devīti girijairekāśīvighaṭaistataḥ / 15ab
snāpayedvaruṇasyeti tvanno varuṇa cārghyakaṃ // 15cd
vyāhṛtyā madhuparkantu vṛhaspateti vastrakaṃ / 16ab
varuṇeti pavitrantu praṇavenottarīyakaṃ // 16cd


1 nadīkṣodamiti kha, cihnitapustakapāṭhaḥ /
2 āsāṃ rudreti kīrttayediti ṅa, ga, cihnitapustakapāṭhaḥ /
3 indriyeti vicakṣaṇa iti ga, gha, cihnitapustakapāṭhaḥ /
188


yadvāraṇyena puṣpādi pradadyādvaruṇāya tu / 17ab
cāmaraṃ darpaṇaṃ chatraṃ vyajanaṃ vaijayantikāṃ // 17cd
mūlenottiṣṭhetyutthāpya tāṃ rātrimadhivāsayet / 18ab
varuṇañceti sānnidhyaṃ yadvāraṇyena pūjayet // 18cd
sajīvīkaraṇaṃ mūlāt punargandhādinā yajet / 19ab
maṇḍape 1 pūrvavat prārcya kuṇḍeṣu samidādikaṃ // 19cd
vedādimantrairgandhādyāścatasro dhenavo duhet / 20ab
dikṣvatho vai yavacaruṃ tataḥ saṃsthāpya homayet 2 // 20cd
vyāhṛtyā vātha gāyatryā mūlenāmantrayettathā / 21ab
sūryāya prajāpataye dyauḥ svāhā cāntarikṣakaḥ // 21cd
tasyai pṛthivyai dehadhṛtyai iha svadhṛtaye tataḥ / 22ab
iha ratyai ceha ramatyā ugro bhīmaśca raudrakaḥ // 22cd
viṣṇuśca varuṇo dhātā rāyaspoṣo mahendrakaḥ 3 / 23ab
agniryamo nairṛto .atha varuṇo vāyureva ca // 23cd
kuvera īśo .ananto .atha brahmā rājā jaleśvaraḥ / 24ab
tasmai svāhedaṃ viṣṇuśca tadviprāseti homayet // 24cd
somo dhenviti ṣaḍ hutvā imaṃ meti ca homayet / 25ab
āpo hi ṣṭheti tisṛbhirimā rudreti homayet // 25cd
daśādikṣu baliṃ dadyāt gandhapuṣpādinā .arcayet / 26ab
pratimāṃ tu samutthāpya maṇḍale vinyased budhaḥ // 26cd
pūjayedgandhapuṣpādyairhemapuṣpādibhiḥ kramāt / 27ab


1 maṇḍale iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 mūle tvagnau ca homayediti ṅa, cihnitapustakapāṭhaḥ /
3 vāyuḥ somo mahendraka iti ṅa, cihnitapustakapāṭhaḥ /
189


jalāśayāṃstu digbhāge vitastidvayasammitān // 27cd
kṛtvā .aṣṭau sthaṇḍilān ramyān saikatān deśikottamaḥ / 28ab
varuṇasyeti mantreṇa sājyamaṣṭaśataṃ tataḥ // 28cd
caruṃ yavamayaṃ hutvā 1 śāntitoyaṃ samācaret / 29ab
secayenmūrddhni devaṃ tu sajīvakaraṇaṃ caret // 29cd
dhyāyettu varuṇaṃ yuktaṃ gauryā nadanadīgaṇaiḥ / 30ab
oṃ varuṇāya namo .abhyarcya tataḥ sānnidhyamācaret // 30cd
utthāpya 2 nāgapṛṣṭhādyairbhrāmayettaiḥ samaṅgalaiḥ / 31ab
āpo hi ṣṭheti ca kṣipettrimadhvākte ghaṭe jale // 31cd
jalāśaye madhyagataṃ suguptaṃ viniveśayet / 32ab
snātvā dhyāyecca varuṇaṃ sṛṣṭiṃ brahmāṇḍasañjñikāṃ // 32cd
agnivījena sandagddhya tadbhasma plāvayeddharāṃ / 33ab
sarvamāpomayaṃ lokaṃ dhyāyet tatra jaleśvaraṃ // 33cd
toyamadhyasthitaṃ devaṃ tato yūpaṃ niveśayet / 34ab
caturasramathāṣṭāsraṃ varttulaṃ vā pravartitaṃ 3 // 34cd
ārādhya devatāliṅgaṃ daśahastaṃ tu kūpake / 35ab
yūpaṃ yajñīyavṛkṣotthaṃ mūle haimaṃ phalaṃ nyaset // 35cd
vāpyāṃ pañcadaśakaraṃ puṣkariṇyāṃ tu viṃśakaṃ / 36ab
ta.ṛāge pañcaviṃśākhyaṃ jalamadhye niveśayet // 36cd
yāgamaṇḍapāṅgeṇa vā yūpabrasketi mantrataḥ 4 / 37ab
sthāpya tadveṣṭayedvastrairyūpopari patākikāṃ // 37cd


1 caruṃ sacamasaṃ hutveti kha, cihnitapustakapāṭhaḥ /
2 utthāya iti kha, ga, gha, cihnitapustakapāṭhaḥ /
3 suvarttitamiti ṅa, cihnitapustakapāṭhaḥ /
4 yūpasthāneti mantrata iti ga, gha, ṅa, cihnitapustakapāṭhaḥ /
190


tadabhyarcya ca gandhādyairjagacchāntiṃ samācaret / 38ab
dakṣiṇāṃ gurave dadyādbhūgohemāmbupātrakaṃ // 38cd
dvijebhyo dakṣiṇā deyā āgatān bhojayettathā / 39ab
ābrahmastambaparyyantā ye kecitsalilārthinaḥ // 39cd
te tṛptimupagacchantu ta.ṛāgasthena vāriṇā / 40ab
toyamutsarjayedevaṃ 1 pañcagavyaṃ vinikṣipet // 40cd
āpo hi ṣṭheti tisṛbhiḥ śāntitoyaṃ dvijaiḥ kṛtaṃ / 41ab
tīrthatoyaṃ kṣipet puṇyaṃ gokulañcārppayedvijān 2 // 41cd
anivāritamannādyaṃ sarvvajanyañca kārayet / 42ab
aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret // 42cd
ekāhaṃ sthāpayettoyaṃ tatpuṇyamayutāyutaṃ / 43ab
vimāne modate svarge narakaṃ na sa gacchati // 43cd
gavādi pivate yasmāttasmāt kartturnna pātakaṃ / 44ab
toyadānātsarvadānaphalaṃ prāpya divaṃ yajet // 44cd


ityādimahāpurāṇe āgneye kūpavāpīta.ṛāgādipratiṣṭhākathanaṃ nāma catuḥṣaṣṭitamo .adhyāyaḥ //

Chapter 65

atha pañcaṣaṣṭitamo .adhyāyaḥ /

sabhāsthāpanakathanaṃ /
bhagavānuvāca /
sabhādisthāpanaṃ vakṣye tathaiteṣāṃ pravarttanaṃ / 1ab
bhūmau parīkṣitāyāñca vāstuyāgaṃ samācaret // 1cd
svecchayā tu sabhāṃ kṛtvā svecchayā sthāpayet surān / 2ab


1 toyaṃ samutsṛjedevamiti kha, cihnitapustakapāṭhaḥ /
2 gokulaṃ pāyayed dvijāniti ṅa, cihnitapustakapāṭhaḥ /
191


catuṣpathe grāmādau 1 ca na śūnye kārayet sabhāṃ // 2cd
nirmalaḥ kulamuddhṛtya karttā svarge vimodate / 3ab
anena vidhinā kuryāt saptabhaumaṃ harergṛhaṃ // 3cd
yathā rājñāṃ tathā .anyeṣāṃ pūrvādyāśca dhvajādayaḥ / 4ab
koṇabhujān varjayitvā catuḥśālaṃ tu varttayet // 4cd
triśālaṃ vā dviśālaṃ vā ekaśālamathāpi vā / 5ab
vyayādhikaṃ na kurvvīta vyayadoṣakaraṃ hi tat // 5cd
āyādhike bhavet pīḍā tasmāt kuryyāt samaṃ dvayaṃ / 6ab
kararāśiṃ samastantu kuryyādvasuguṇaṃ guruḥ // 6cd
saptārcciṣā hṛte bhāge gargavidyāvicakṣaṇaḥ / 7ab
aṣṭadhā bhājite tasmin yaccheṣaṃ sa vyayo gataḥ // 7cd
athavā kararāśiṃ tu hanyāt saptārcciṣā budhaḥ / 8ab
vasubhiḥ saṃhṛte bhāge pṛthvyādi 2 parikalpayet // 8cd
dhvajo dhūmrastathā siṃhaḥ śvā vṛṣastu kharo gajaḥ / 9ab
tathā dhvāṅkṣastu pūrvvādāvudbhavanti vikalpayet // 9cd
triśālakatrayaṃ śastaṃ udakpūrvvavivarjitaṃ / 10ab
yāmyāṃ paragṛhopetaṃ dviśālaṃ labhyate sadā // 10cd
yāmye śālaikaśālaṃ tu pratyakśālamathāpi vā / 11ab
ekaśāladvayaṃ śastaṃ śeṣāstvanye bhayāvahāḥ // 11cd
catuḥśālaṃ sadā śastaṃ sarvvadoṣavivarjitaṃ / 12ab
ekabhaumādi kurvīta bhavanaṃ saptabhaumakaṃ // 12cd
dvāravedyādirahitaṃ pūraṇena vivarjitaṃ / 13ab
devagṛhaṃ devatāyāḥ pratiṣṭhāvidhinā sadā // 13cd


1 pūścatuṣpathagrāmādāviti kha, cihnitapustakapāṭhaḥ /
2 dhvajādi iti kha, cihnitapustakapāṭhaḥ /
192


saṃsthāpya manujānāñca samudāyoktakarmaṇā / 14ab
prātaḥ sarvauṣadhīsnānaṃ kṛtvā śuciratandritaḥ // 14cd
madhuraistu dvijān bhojya pūrṇakumbhādiśobhitaṃ / 15ab
satoraṇaṃ svasti vācya dvijān goṣṭhahastakaḥ 1 // 15cd
gṛhī gṛhaṃ praviśecca daivajñān prārcya 2 saṃviśet / 16ab
gṛhe puṣṭikaraṃ mantraṃ paṭheccemaṃ samāhitaḥ // 16cd
oṃ nande nandaya vāśiṣṭhe vasubhiḥ prajayā saha / 17ab
jaye bhārgavadāyāde prajānāṃ vijayāvahe // 17cd
pūrṇe .aṅgirasadāyāde pūrṇakāmaṃ kurudhva māṃ / 18ab
bhadre kāśyapadāyāde kuru bhadrāṃ matiṃ mama // 18cd
sarvvavījauṣadhīyukte sarvaratnauṣadhīvṛte / 19ab
rucire nandane nande vāsiṣṭhe ramyatāmiha // 19cd
prajāpatisute devi caturasre mahīyasi / 20ab
subhage suvrate devi gṛhe kāśyapi ramyatāṃ // 20cd
pūjite paramācāryyairgandhamālyairalaṅkṛte / 21ab
bhavabhūtikare devi gṛhe bhārgavi ramyatāṃ // 21cd
avyakte vyākṛte pūrṇe muneraṅgirasaḥ sute / 22ab
iṣṭake tvaṃ prayaccheṣṭaṃ pratiṣṭhāṃ kārayāmyahaṃ // 22cd
deśasvāmipurasvāmigṛhasvāmiparigrahe / 23ab
manuṣyadhanahastyaśvapaśuvṛddhikarī bhava // 23cd


ityādimahāpurāṇe āgneye sabhāgṛhasthāpanaṃ nāma pañcaṣaṣṭitamo .adhyāyaḥ //


1 gopucchahastaka iti gha, cihnitapustakapāṭhaḥ /
2 devājñāṃ prāpya iti ga, cihnitapustakapāṭhaḥ /
193


Chapter 66

atha ṣaṭṣaṣṭitamo .adhyāyaḥ /

sādhāraṇapratiṣṭhāvidhānaṃ /
bhagavānuvāca /
samudāyapratiṣṭhāñca vakṣye sā vāsudevavat / 1ab
ādityā vasavo rudrāḥ sādhyā viśve .aśvinau tathā // 1cd
ṛṣayaśca tathā sarve vakṣye teṣāṃ viśeṣakaṃ / 2ab
yasya devasya yannāma tasyādyaṃ gṛhya cākṣaraṃ // 2cd
mātrābhirbhedayitvā tu dīrghāṇyaṅgāni bhedayet 1 / 3ab
prathamaṃ kalpayedvījaṃ savinduṃ praṇavaṃ natiṃ 2 // 3cd
sarveṣāṃ mūlamantreṇa pūjanaṃ sthāpanaṃ tathā / 4ab
niyamavratakṛcchrāṇāṃ maṭhasaṅkramaveśmanāṃ // 4cd
māsopavāsaṃ dvādaśyāṃ ityādisthāpanaṃ vade / 5ab
śilāṃ pūrṇaghaṭaṃ kāṃsyaṃ sambhāraṃ sthāpayettataḥ // 5cd
brahmakūrcaṃ samāhṛtya śraped yavamayaṃ caruṃ / 6ab
kṣīreṇa kapilāyāstu tadviṣṇoriti sādhakaḥ // 6cd
praṇavenābhighāryyaiva darvyā saṅghaṭṭayettataḥ / 7ab
sādhayitvā .avatāryyātha viṣṇumabhyarcya homayet // 7cd
vyāhṛtyā caiva gāyatryā tadviprāseti homayet / 8ab
viśvataścakṣurvvedādyairbhūragnaye tathaiva ca // 8cd
sūryyāya prajāpataye antarikṣāya homayet / 9ab
dyauḥ svāhā brahmaṇe svāhā pṛthivī mahārājakaḥ // 9cd
tasmai somañca rājānaṃ indrādyairhomamācaret / 10ab


1 aṅgāni kalpayediti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 praṇavaṃ gatimiti kha, cihnitapustakapāṭhaḥ /
194


evaṃ hutvā 1 carorbhāgān dadyāddigbalimādarāt // 10cd
samidho .aṣṭaśataṃ hutvā pālāśāṃścājyahomakaṃ / 11ab
kuryyāt puruṣasūktena irāvatī tilāṣṭakaṃ // 11cd
hutvā tu brahmaviṣṇvīśadevānāmanuyāyināṃ / 12ab
grahāṇāmāhutīrhutvā lokeśānāmatho punaḥ // 12cd
parvatānāṃ nadīnāñca samudrāṇāṃ tathā .a.ahutīḥ / 13ab
hutvā ca vyāhṛtīrdaddyāt sruvapūrṇāhutitrayaṃ // 13cd
vauṣa.ṛantena mantreṇa vaiṣṇavena pitāmaha / 14ab
pañcagavyaṃ caruṃ prāśya datvācāryāya dakṣiṇāṃ // 14cd
tilapātraṃ hemayuktaṃ savastraṃ gāmalaṅkṛtāṃ / 15ab
prīyatāṃ bhagavān viṣṇurityutsṛjedvrataṃ budhaḥ // 15cd
māsopavāsāderanyāṃ pratiṣṭhāṃ vacmi pūrṇataḥ / 16ab
yajñenātoṣya deveśaṃ śrapayedvaiṣṇavaṃ caruṃ // 16cd
tilataṇḍulanīvāraiḥ śyāmākairathavā yavaiḥ / 17ab
ājyenādhārya cottāryya homayenmūrttimantrakaiḥ // 17cd
viṣṇvādīnāṃ māsapānāṃ tadante homayet punaḥ / 18ab
oṃ viṣṇave svāhā / oṃ viṣṇave 2 nibhūyapāya svāhā / oṃ viṣṇave śipiviṣṭāya svāhā / oṃ narasiṃhāya svāhā / oṃ puruṣottamāya svāhā /
dvādaśāśvatthasamidho homayedghṛtasamplutāḥ // 18cd
viṣṇo rarāṭamantreṇa tato dvādaśa cāhutīḥ / 19ab


1 evaṃ datvā iti kha, ṅa, cihnitapustakapāṭhaḥ / etān datvā iti gha, cihnitapustakapāṭhaḥ /
2 oṃ viṣṇave pravṛṣāya svāhā iti gha, cihnitapustakapāṭhaḥ /
195


idaṃ viṣṇurirāvatī carordvādaśa āhutīḥ // 19cd
hutvā cājyāhutīstadvattadviprāseti homayet / 20ab
śeṣahomaṃ tataḥ kṛtvā dadyāt pūrṇāhutitrayaṃ // 20cd
yuñjatetyanuvākantu 1 japtvā prāśīta vai caruṃ / 21ab
praṇavena svaśabdānte kṛtvā pātre tu paippale // 21cd
tato māsādhipānāntu viprān dvādaśa bhojayet / 22ab
trayodaśa gurustatra tebhyo dadyāttrayodaśa // 22cd
kumbhān svādvambusaṃyuktān 2 sacchatropānahānvitān / 23ab
savastrahemamālyāḍhyān vratayūrtyai trayodaśa / 23cd
gāvaḥ prītiṃ samāyāntu pracarantu praharṣitāḥ / 24ab
iti gopathamutsṛjya yūpaṃ tatra niveśayet // 24cd
daśahastaṃ prapā .a.arāmamaṭhasaṅkramaṇādiṣu / 25ab
gṛhe ca homamevantu kṛtvā sarvaṃ yathāvidhi // 25cd
pūrvoktena vidhānena praviśecca gṛhaṃ gṛhī / 26ab
anivāritamannādyaṃ sarveṣveteṣu kārayet // 26cd
dvijebhyo dakṣiṇā deyā yathāśaktyā vicakṣaṇaiḥ / 27ab
ārāmaṃ kārayedyastu nandane sa ciraṃ vaset // 27cd
maṭhapradānāt svarlloke śakraloke vasettataḥ / 28ab
prapādānādvāruṇena saṅkrameṇa vaseddivi // 28cd
iṣṭakāsetukārī ca goloke mārgakṛdgavāṃ / 29ab
niyamavratakṛdviṣṇuḥ kṛcchrakṛtsarvapāpahā // 29cd
gṛhaṃ datvā vasetsvarge yāvadābhūtasamplavaṃ / 30ab


1 añjatetyanuvākastu iti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
2 svādvannasaṃyuktāniti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ /
196


samudāyapratiṣṭheṣṭā śivādīnāṃ gṛhātmanāṃ // 30cd


ityādimahāpurāṇe āgneye samudāyapratiṣṭhākathanaṃ nāma ṣaṭṣaṣṭitamo .adhyāyaḥ //

Chapter 67

atha saptaṣaṣṭitamo .adhyāyaḥ /

jīrṇoddhāravidhānaṃ /
bhagavānuvāca /
jīrṇāddhāravidhiṃ vakṣye bhūṣitāṃ snapayedguruḥ 1 / 1ab
acalāṃ vinyasedgehe atijīrṇāṃ parityajet // 1cd
vyaṅgāṃ bhagnāṃ ca śailāḍhyāṃ nyasedanyāṃ ca pūrvavat / 2ab
saṃhāravidhinā tatra tattvān saṃhṛtya deśikaḥ // 2cd
sahasraṃ nārasiṃhena hutvā tāmuddhared guruḥ / 3ab
dāravīṃ dārayedvahnau śailajāṃ prakṣipejjale // 3cd
dhātujāṃ ratnajāṃ vāpi agādhe vā jale .ambudhau / 4ab
yānamāropya jīrṇāṅgaṃ chādya vastrādinā nayet // 4cd
vāditraiḥ prakṣipettoye gurave dakṣiṇāṃ dadet / 5ab
yatpramāṇā ca yaddravyā tanmānāṃ sthāpayeddine / 5cd
kūpavāpītaḍāgāderjīrṇoddhāre mahāphalaṃ // 5// 5ef


ityādimahāpurāṇe āgneye jīrṇoddhārakathanaṃ nāma saptaṣaṣṭitamo .adhyāyaḥ //


1 bhūṣitāñca yajed gururiti gha, cihnitapustakapāṭhaḥ /
197


Chapter 68

atha aṣṭaṣaṣṭitamo .adhyāyaḥ /

yātrotsavavidhikathanaṃ /
bhagavānuvāca /
vakṣye vidhiṃ cotsavasya sthāpite tu sure caret / 1ab
tasminnabde caikarātraṃ trirātrañcāṣṭarātrakaṃ // 1cd
utsavena vinā yasmāt sthāpanaṃ niṣphalaṃ bhavet / 2ab
ayane viṣuve cāpi śayanopavane gṛhe 1 // 2cd
kārakasyānukūle vā yātrāndevasya kārayet / 3ab
maṅgalāṅkuraropaistu gītanṛtyādivādyakaiḥ // 3cd
śarāvaghaṭikāpālīstvaṅkurārohaṇe hitāḥ / 4ab
yavāñchālīṃstilān mudgān godhūmān sitasarṣapān // 4cd
kulatthamāṣaniṣpāvān kṣālayitvā tu vāpayet / 5ab
pūrvādau ca baliṃ dadyāt bhraman dīpaiḥ puraṃ niśi // 5cd
indrādeḥ kumudādeśca sarvabhūtebhya eva ca / 6ab
anugacchanti te tatra pratirūpadharāḥ punaḥ // 6cd
pade pade .aśvamedhasya phalaṃ teṣāṃ na saṃśayaḥ / 7ab
āgatya devatāgāraṃ devaṃ vijñāpayed guruḥ // 7cd
tīrthayātrā tu yā deva śvaḥ karttavyā surottama / 8ab
tasyārambhamanujñātumarhase deva sarvathā // 8cd
devamevantu vijñāpya tataḥ karmma samārabhet 2 / 9ab
prarohaghaṭikābhyāntu vedikāṃ bhūṣitāṃ vrajet // 9cd


1 śayanotthāpane gṛhe iti kha, cihnitapustakapāṭhaḥ / śayanotthāpane hareriti ṅa, cihnitapustakapāṭhaḥ /
2 samācarediti ga, cihnitapustakapāṭhaḥ /
198


catuḥstambhāntu tanmadhye svastike pratimāṃ nyaset / 10ab
kāmyārthāṃ lekhyacitreṣu sthāpya tatrādhivāsayet // 10cd
vaiṣṇavaiḥ saha kurvīta ghṛtābhyaṅgantu mūlataḥ / 11ab
ghṛtadhārābhiṣekaṃ vā sakalāṃ śarvarīṃ budhaḥ // 11cd
darpaṇaṃ darśya nīrājaṃ gītavādyaiśca maṅgalaṃ / 12ab
vyajanaṃ pūjanaṃ dīpaṃ gandhapuṣpādibhiryajet // 12cd
haridrāmudgakāśmīraśuklacūrṇādi mūrddhni / 13ab
pratimāyāśca bhaktānāṃ sarvatīrthaphalaṃ dhṛte // 13cd
snāpayitvā samabhyarcya yātrāvimbaṃ rathe sthitaṃ / 14ab
nayedgururnnadīrnādaiśchatrādyai rāṣṭrapālikāḥ // 14cd
nimnagāyojanādarvvāk tatra vedīntu kārayet / 15ab
vāhanādavatāryyainaṃ tasyāṃ vedyānniveśayet // 15cd
caruṃ vai śrapayet tatra pāyasaṃ homayettataḥ / 16ab
abliṅgaiḥ 1 vaidikairmantraistīrthānāvāhayettataḥ // 16cd
āpo hiṣṭhopaniṣadaiḥ pūjayedarghyamukhyakaiḥ / 17ab
punardevaṃ samādāya toye kṛtvā .aghamarṣaṇaṃ // 17cd
snāyānmahājanairvviprairvedyāmuttāryya taṃ nyaset / 18ab
pūjayitvā tadahnā ca prāsādaṃ tu nayettataḥ / 18cd
pūjayet pāvakasthantu guruḥ syādbhuktimuktikṛt // 18// 18ef


ityādimahāpurāṇe āgneye devayātrotsavakathanaṃ nāma aṣṭaṣaṣṭitamo .adhyāyaḥ //


1 arccikairiti ga, cihnitapustakapāṭhaḥ /
199


Chapter 69

athonasaptatitamo .adhyāyaḥ /

snānavidhānaṃ /
agniruvāca /
brahman śṛṇu pravakṣāmi snapanotsavavistaraṃ / 1ab
prāsādasyāgrataḥ kumbhānmaṇḍape maṇḍale nyaset // 1cd
kuryyād dhyānārccanaṃ homaṃ harerādau ca karmmasu / 2ab
sahasraṃ vā śataṃ vāpi homayet pūrṇayā saha // 2cd
snānadravyāṇyathāhṛtya kalaśāṃścāpi vinyaset / 3ab
adhivāsya sūtrakaṇṭhān dhārayenmaṇḍale ghaṭān // 3cd
caturasraṃ puraṃ kṛtvā rudraistaṃ pravibhājyet 1 / 4ab
madhyena tu caruṃ sthāpya pārśve paṅktiṃ pramārjayet // 4cd
śālicūrṇādināpūryya pūrvvādinavakeṣu ca / 5ab
kumbhamudrāṃ tato badhvā ghaṭaṃ tatrānayed budhaḥ // 5cd
puṇḍarīkākṣamantreṇa darbhāṃstāṃstu visarjjayet / 6ab
adbhiḥ pūrṇaṃ sarvaratnayutaṃ madhye nyased ghaṭaṃ // 6cd
yavavrīhitilāṃścaiva nīvārān śyāmakān kramāt / 7ab
kulatthamudgasiddhārthāṃstacchuktānaṣṭadikṣu ca // 7cd
aindre tu navake madhye ghṛtapūrṇaṃ ghaṭaṃ nyaset / 8ab
palāśāśvatthanyagrodhavilvodumbaraśīrṣāṃ // 8cd
jambūśamīkapitthānāṃ tvakkaṣāyairghaṭāṣṭakaṃ / 9ab
āgneyanavake madhye madhupūrṇaṃ ghaṭaṃ nyaset // 9cd
gośṛṅganaśvagaṅgāgajendradaśaneṣu ca / 10ab
tīrthakṣetrakhaleṣvaṣṭau mṛttikāḥ syurghaṭāṣṭake // 10cd


1 pravibhāvayediti kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
200


yāmye tu navake madhye tilatailaghaṭaṃ nyaset / 11ab
nāraṅgamatha jambīraṃ kharjūraṃ mṛdvikāṃ kramāt // 11cd
nārikelaṃ nyaset pūgaṃ dāḍimaṃ panasaṃ phalaṃ / 12ab
nairṛte navake madhye kṣīrapūrṇaṃ ghaṭaṃ nyaset // 12cd
kuṅkumaṃ nāgapuṣpañca campakaṃ mālatīṃ kramāt / 13ab
mallikāmatha punnāgaṃ karavīraṃ mahotpalaṃ // 13cd
puṣpāṇi cāpye navake madhye vai nārikelakam / 14ab
nādayematha sāmudraṃ sārasaṃ kaupameva ca // 14cd
varṣajaṃ himatoyañca nairjjharaṅgāṅgameva ca / 15ab
udakānyatha vāyavye navake kadalīphalaṃ // 15cd
sahadevīṃ kumārīṃ ca siṃhīṃ vyāghrīṃ tathā .amṛtāṃ / 16ab
viṣṇuparṇīṃ śataśivāṃ vacāṃ divyauṣadhīrnyaset // 16cd
pūrvvādau saumyanavake madhye dadhighaṭaṃ nyaset / 17ab
patramelāṃ tvacaṃ kuṣṭhaṃ bālakaṃ candanadvayaṃ // 17cd
latāṃ kastūrikāṃ caiva kṛṣṇāgurumanukramāt / 18ab
siddhadravyāṇi pūrvādau śāntitoyamathaikataḥ // 18cd
candratāraṃ kramācchuklaṃ girisāraṃ trapu nyaset / 19ab
ghanasāraṃ 1 tathā śīrṣaṃ pūrvādau ratnameva ca // 19cd
ghṛtenābhyajya codvartya snapayenmūlamantrataḥ / 20ab
gandhādyaiḥ pūjayedvahnau hutvā pūrṇāhutiṃ caret // 20cd
baliñca sarvabhūtebhyo bhojayeddattadakṣiṇaḥ / 21ab
devaiśca munibhirbhūpairddevaṃ 2 saṃsthāpya ceśvarāḥ // 21cd


1 ghoṣasāramiti kha, ga, gha, cihnitapustakatrayapāṭhaḥ /
2 devaiśca munibhiḥ sārddhamiti ṅa, cihnitapustakapāṭhaḥ / divyaiśca balibhirdhūpairdevamiti gha, cihnitapustakapāṭhaḥ /
201


babhūvuḥ sthāpitvetthaṃ snapanotsavakaṃ caret / 22ab
aṣṭottarasahasreṇa ghaṭānāṃ sarvabhāg bhavet // 22cd
yajñāvabhṛthasnānena pūrṇasaṃsnāpanaṃ kṛtam / 23ab
gaurīlakṣmīvivāhādi cotsavaṃ snānapūrvakam // 23cd


ityādimahāpurāṇe āgneye yajñāvabhṛtasnānaṃ nāma ūnasaptatitamo .adhyāyaḥ //

Chapter 70

atha saptatitamo .adhyāyaḥ /

vṛkṣādipratiṣṭhākathanaṃ /
bhagavānuvāca /
pratiṣṭhāṃ pādapānāñca vakṣye .ahaṃ bhuktimuktidāṃ / 1ab
sarvauṣadhyudakairlliptān piṣṭātakavibhūṣitān // 1cd
vṛkṣānmālyairalaṅkṛtya vāsobhirabhiveṣṭayet / 2ab
sūcyā sauvarṇayā kāryyaṃ sarveṣāṃ karṇavedhanam // 2cd
hemaśalākayā .añjanañca vedyāntu phalasaptakam / 3ab
adhivāsayecca pratyekaṃ ghaṭān balinivedanaṃ // 3cd
indrāderadhivāso .atha homaḥ kāryyo vanaspateḥ / 4ab
vṛkṣamadhyādutsṛjedgāṃ tato .abhiṣekamantrataḥ // 4cd
ṛgyajuḥsāmamantraiśca vāruṇairmaṅgalai ravaiḥ 1 / 5ab
vṛkṣavedikakumbhakaiśca 2 snapanaṃ dvijapuṅgavāḥ // 5cd
tarūṇāṃ yajamānasya kuryyuśca yajamānakaḥ / 6ab
bhūṣito dakṣiṇāṃ dadyādgobhūbhūṣaṇavastrakaṃ // 6cd


1 vāruṇamanubhirvarairiti ṅa, cihnitapustakapāṭhaḥ /
2 vṛkṣavedīśakumbhaistu iti ṅa, cihnitapustakapāṭhaḥ /
202


kṣīreṇa bhojanaṃ dadyādyāvaddinacatuṣṭayaṃ / 7ab
homastilādyaiḥ kāryastu palāśasamidhaistathā // 7cd
ācārye dviguṇaṃ dadyāt pūrvavan maṇḍapādikam / 8ab
pāpanāśaḥ parā siddhirvṛkṣārāmapratiṣṭhayā // 8cd
skandāyeśo yathā prāha pratiṣṭhādyaṃ tathā śṛṇu / 9ab
sūryeśagaṇaśaktyādeḥ parivārasya vai hareḥ // 9cd


ityādimāhāpurāṇe āgneye pādapārāmapratiṣṭhākathanaṃ nāma saptatitamo .adhyāyaḥ //

Chapter 71

atha ekasaptatitamo .adhyāyaḥ /

gaṇeśapūjāvidhiḥ /
īśvara uvāca /
gaṇapūjāṃ pravakṣyāmi nirvighnāmakhilārthadāṃ 1 / 1ab
gaṇāya svāhā hṛdayamekadaṃṣṭrāya vai śiraḥ // 1cd
gajakarṇine ca 2 śikhā gajavaktrāya varma ca / 2ab
mahodarāya svadantahastāyākṣi 3 tathā .astrakam // 2cd
gaṇo guruḥ pādukā ca śaktyanantau ca dharmakaḥ / 3ab
mukhyāsthimaṇḍalaṃ 4 cādhaścorddhvacchadanamarcayet // 3cd
padmakarṇikavījāṃśca jvālinīṃ nandayā .arccayet / 4ab
sūryeśā kāmarūpā ca udayā kāmavartinī // 4cd


1 nirvighnāṃ pāpanāśinīmiti ga, gha, cihnitapustakadvayapāṭhaḥ /
2 balakarṇine ceti kha, ga, gha, ṅa, cihnitapustakapāṭhaḥ /
3 mahodarāye daṇḍahastāyākṣi iti ṅa, cihnitapustakapāṭhaḥ /
4 mukhyāstimaṇḍalamiti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
203


satyā ca vighnanāśā ca āsanaṃ gandhamṛttikā / 5ab
yaṃ śoṣo raṃ ca dahanaṃ plavo laṃ vaṃ tathā .amṛtam // 5cd
lambodarāya vidmahe mahodarāya dhīmahi tanno dantī pracodayāt / 6ab
gaṇapatirgaṇādhipo gaṇeśo gaṇanāyakaḥ / 6cd
gaṇakrīḍo vakratuṇḍa ekadaṃṣṭro mahodaraḥ // 6// 6ef
gajavaktro lambaku kṣirvikaṭo vighnanāśanaḥ 1 / 7ab
dhūmravarṇā mahendrādyāḥ pūjyā gaṇapateḥ smṛtāḥ // 7cd


ityādimahāpurāṇe āgneye vināyakapūjākathanaṃ nāma ekasaptatitamo .adhyāyaḥ //

Chapter 72

atha dvisaptatitamo .adhyāyaḥ /

snānaviśeṣādikathanaṃ /
īśvara uvāca /
vakṣyāmi skanda nityādyaṃ snānaṃ pūjāṃ pratiṣṭhayā / 1ab
khātvā .asinā samuddhṛtya mṛdamaṣṭāṅgulāṃ tataḥ // 1cd
sarvātmanā samuddhṛtya punastenaiva pūrayet / 2ab
śirasā payasastīre nidhāyāstreṇa śodhayet 2 // 2cd
tṛṇāni śikhayoddhṛtya varmmaṇā vibhajettridhā / 3ab
ekayā nābhipādāntaṃ prakṣālya punaranyayā // 3cd
astrābhilabdhayālabhya dīptayā sarvavigrahaṃ / 4ab
niruddhākṣāṇi pāṇibhyāṃ prāṇān saṃyamya vāriṇi // 4cd
nimajyāsīta hṛdyastraṃ smaran kālānalaprabhaṃ / 5ab


1 vighnarājaka iti ṅa, cihnitapustakapāṭhaḥ /
2 nijāstreṇa viśodhayediti kha, ga, cihnitapustakapāṭhaḥ /
204


malasnānaṃ vidhāyetthaṃ samutthāya jalāntarāt // 5cd
astrasandhyāmupāsyātha vidhisnānaṃ samācaret / 6ab
sārasvatāditīrthānāṃ ekamaṅkuśamudrayā // 6cd
hṛdākṛṣya tathā snāpya punaḥ saṃhāramudrayā / 7ab
śeṣaṃ mṛdbhāgamādāya praviśya nābhivāriṇi // 7cd
vāmapāṇitale kuryādbhāgatrayamudaṅmukhaḥ / 8ab
aṅgairddakṣiṇamekādyaṃ pūrvamastreṇa saptadhā // 8cd
śivena daśadhā saumyaṃ japedbhāgatrayaṃ kramāt / 9ab
sarvadikṣu kṣipet pūrvaṃ hūṃ phaḍantaśarātmanā 1 // 9cd
kuryācchivena saumyena śivatīrthaṃ bhujakramāt / 10ab
sarvāṅgamaṅgajaptena mūrddhādicaraṇāvadhi // 10cd
dakṣiṇena samālabhya paṭhannaṅgacatuṣṭayam / 11ab
pidhāya khāni sarvāṇi sammukhīkaraṇena ca // 11cd
śivaṃ smarannimajjeta hariṃ gaṅgeti vā smaran / 12ab
vauṣaḍantaṣaḍaṅgena ke kuryādabhiṣecanaṃ // 12cd
kumbhamātreṇa rakṣārthaṃ pūrvādau nikṣipejjalaṃ / 13ab
snātvā rājopacāreṇa sugandhāmalakādibhiḥ // 13cd
snātvā cottīrya tattīrthaṃ saṃhāriṇyopasaṃharet / 14ab
athāto vidhiśuddhena saṃhitāmantritena ca // 14cd
nivṛtyādiviśuddhena bhasmanā snānamācaret / 15ab
śirastaḥ pādaparyantaṃ hrūṃ phaḍantaśarātmanā 2 // 15cd
tena kṛtvā malasnānaṃ vidhisnānaṃ samācaret / 16ab


1 krūṃ phaḍantaśarātmanā iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 krūṃ phaḍantaśarātmanā iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
205


īśatatpuruṣāghoraguhyakājātasañcaraiḥ 1 // 16cd
krameṇoddhūnayenmūrddhni vaktrahṛdguhyavigrahān / 17ab
sandhyātraye niśīthe ca varṣāpūrvāvasānayoḥ // 17cd
suptvā bhuktvā payaḥ pītvā kṛtvā cāvaśyakādikam / 18ab
strīpunnapuṃsakaṃ śūdraṃ viḍālaśaśamūṣikam // 18cd
snānamāgneyakaṃ spṛṣṭvā śucā vuddhūlakaṃ caret / 19ab
sūryāṃśuvarṣasamparkkaiḥ prāṅmukhenorddhvabāhunā // 19cd
māhendraṃ snānamaiśena kāryaṃ saptapadāvadhi / 20ab
gosaṅghamadhyagaḥ kuryāt khurotkhātakareṇubhiḥ 2 // 20cd
pāvanaṃ navamantreṇa snānantadvarmaṇā .athavā / 21ab
sadyojātādibhirmmantrairambhobhirabhiṣecanam // 21cd
mantrasnānaṃ bhavedevaṃ vāruṇāgneyayorapi / 22ab
manasā mūlamantreṇa prāṇāyāmapuraḥsaram // 22cd
kurvīta mānasaṃ snānaṃ sarvatra vihitaṃ ca yat / 23ab
vaiṣṇavādau ca tanmantrairevaṃ snānādi kārayet // 23cd
sandhyāvidhiṃ pravakṣyāmi mantrairbhinnaiḥ samaṃ guha / 24ab
saṃvīkṣya triḥ pivedambu brahmatīrthena śaṅkaraiḥ // 24cd
svadhāntairātmatattvādyaistataḥ khāni spṛśeddhṛdā / 25ab
śakalīkaraṇaṃ kṛtvā prāṇāyāmena saṃsthitaḥ // 25cd
triḥ samāvartayen mantrī manasā śivasaṃhitāṃ / 26ab
ācamya nyasya sandhyāñca brāhmīṃ prātaḥ smarennaraḥ 3 // 26cd
haṃsapadmāsanāṃ raktāṃ caturvaktrāṃ caturbhujāṃ / 27ab


1 guhyakājātasaṃravairiti kha, cihnitapustakapāṭhaḥ /
2 tatkharotkhātareṇubhiriti kha, cihnitapustakapāṭhaḥ /
3 smarettata iti ga, cihnitapustakapāṭhaḥ /
206


praskandamālinīṃ dakṣe vāme daṇḍakamaṇḍaluṃ // 27cd
tārkṣyapadmāsanāṃ dhyāyenmadhyāhne vaiṣṇavīṃ sitāṃ / 28ab
śaṅkhacakradharāṃ vāme dakṣiṇe sagadābhayaṃ // 28cd
raudrīṃ dhyāyed vṛṣābjasthāṃ trinetrāṃ śaśibhūṣitāṃ / 29ab
triśūlākṣadharāṃ dakṣe vāme sābhayaśaktikāṃ // 29cd
sākṣiṇīṃ karmaṇāṃ sandhyāṃ 1 ātmānaṃ tatprabhānugaṃ / 30ab
caturthī jñāninaḥ sandhyā niśīthādau vibhāvyate // 30cd
hṛdbindubrahmarandhreṣu arūpā tu pare sthitā / 31ab
śivabodhaparā yā tu sā sandhyā maramocyate // 31cd
paitryaṃ mūle pradeśinyāḥ kaniṣṭhāyāḥ prajāpateḥ / 32ab
brāhmyamaṅguṣṭhamūlasthaṃ tīrthaṃ daivaṃ karāgrataḥ // 32cd
savyapāṇitale vahnestīrthaṃ somasya vāmataḥ / 33ab
ṛṣīṇāṃ tu samagreṣu aṅgulīparvvasandhiṣu // 33cd
tataḥ śivātmakairmmantraiḥ kṛtvā tīrthaṃ śivātmakaṃ / 34ab
mārjjanaṃ saṃhitāmantraistattoyena samācaret // 34cd
vāmapāṇipatattoyayojanaṃ savyapāṇinā / 35ab
uttamāṅge kramānmantrairmārjanaṃ samudāhṛtaṃ // 35cd
nītvā tadupanāsāgraṃ dakṣapāṇipuṭasthitaṃ / 36ab
bodharūpaṃ sitaṃ toyaṃ vāmamākṛṣya stambhayet 2 // 36cd
tatpāpaṃ kajjalābhāsampiṅgayāricya muṣṭinā / 37ab
kṣipedvajraśilāyāntu tadbhavedaghamarṣaṇaṃ // 37cd
svāhāntaśivamantreṇa kuśapuṣpākṣatānvitaṃ / 38ab
śivāyārghyāñjalindatvā gāyatrīṃ śaktito japet // 38cd


1 dākṣiṇyaḥ karmmaṇāṃ sandhyā iti kha, cihnitapustakapāṭhaḥ /
2 kumbhayediti kha, ṅa, cihnitapustakapāṭhaḥ /
207


tarpaṇaṃ sampravakṣyāmi devatīrthena mantrakāt / 39ab
tarpayeddhauṃ śivāyeti svāhānyān svāhayā yutān // 39cd
hrāṃ hṛdyāya hrīṃ śirase hrūṃ śikhāyai hraiṃ kavacāya / 40ab
astrāyāṣṭau devagaṇān hṛdādityebhya eva ca // 40cd
hāṃ vasubhyo .atha rudrebhyo viśvebhyaścaiva marudbhyaḥ / 41ab
bhṛgubhyo hāmaṅgirobhya ṛṣīn kaṇṭhopavītyatha // 41cd
atreye .atha vasiṣṭhāya namaścātha pulastaye 1 / 42ab
kratave bhāradvājāya viśvāmitrāya vai namaḥ // 42cd
pracetase manuṣyāṃśca sanakāya vaṣaṭ tathā / 43ab
hāṃ sanandāya vaṣaṭ sanātanāya vai vaṣaṭ // 43cd
sanatkumārāya vaṣaṭ kapilāya tathā vaṣaṭ / 44ab
pañcaśikhāya dyubhave saṃlagnakaramūlataḥ // 44cd
sarvvebhyo bhūtebhyo vauṣaṭ bhūtān devapitṝnatha / 45ab
dakṣaskandhopavītī ca kuśamūlāgratastilaiḥ // 45cd
kavyabālānalāyātha somāya ca yamāya ca / 46ab
aryyamṇe cāgnisomāya varhiṣadbhyaḥ svadhāyutān // 46cd
ājyapāya ca somāya viśeṣasuravat pitṝn / 47ab
oṃ hāṃ īśānāya pitre svadhā dadyāt pitāmahe 2 // 47cd
śāntaprapitāmahāya tathāpretapitṝṃstathā / 48ab
pitṛbhyaḥ pitāmahebhyaḥ svadhā .atha prapitāmahe // 48cd
vṛddhaprapitāmahebhyo mātṛbhyaśca svadhā tathā / 49ab
hāṃ mātāmahebhyaḥ svadhā hāṃ pramātāmahebhyaśca // 49cd
vṛddhapramātāmahebhyaḥ sarvebhyaḥ pitṛbhyastathā / 50ab


1 marīcaye pulastyāyeti ṅa, cihnitapustakapāṭhaḥ /
2 hāṃ īśānāya pitre ca sadājyāya pitāmahāyeti kha, cihnitapustakapāṭhaḥ /
208


sarvebhyaḥ svadhā jñātibhyaḥ sarvācāryyebhya eva ca / 50cd
diśāṃ dikpatisiddhānāṃ mātṝṇāṃ graharakṣasāṃ // 50// 50ef


ityādimahāpurāṇe āgneye snānādividhirnāma dvisaptatitamo .adhyāyaḥ //

Chapter 73

atha trisaptatitamo .adhyāyaḥ /

sūryapūjāvidhiḥ /
īśvara uvāca /
vakṣye sūryyārcanaṃ skanda karāṅganyāsapūrvakaṃ / 1ab
ahaṃ tejomayaḥ sūryya iti dhyātvā .arghyamarcayet // 1cd
pūrayedraktavarṇena lalāṭākṛṣṭavindunā / 2ab
taṃ saṃpūjya raveraṅgaiḥ kṛtvā rakṣāvaguṇṭhanaṃ // 2cd
samprokṣya tajjalairdravyaṃ pūrvāsyo bhānumarcayet / 3ab
oṃ aṃ hṛdvījādi 1 sarvatra pūjanaṃ daṇḍipiṅgalau // 3cd
dvāri dakṣe vāmapārśve īśāne aṃ gaṇāya ca / 4ab
agnau guruṃ pīṭhamadhye prabhūtaṃ cāsanaṃ yajet // 4cd
agnyādau vimalaṃ sāramārādhyaṃ paramaṃ sukhaṃ / 5ab
sitaraktapītanīlavarṇān siṃhanibhān yajet // 5cd
padmamadhye rāṃ ca dīptāṃ rīṃ sūkṣmāṃ raṃ jayāṃ kramāt 2 / 6ab
rūṃ bhadrāṃ reṃ vibhūtīśca vimalāṃ raimamoghayā // 6cd
roṃ rauṃ vidyutā śaktiṃ pūrvādyāḥ sarvatomukhāḥ / 7ab


1 oṃ hāṃ hṛdvījādīti kha, cihnitapustakapāṭhaḥ /
2 ruṃ jayāṃ kramāditi kha, cihnitapustakapāṭhaḥ /
209


raṃ madhye arkāsanaṃ syāt sūryyamūrttiṃ ṣaḍakṣaraṃ // 7cd
oṃ haṃ khaṃ kholkāyeti yajedāvāhya bhāskaraṃ / 8ab
lalāṭākṛṣṭamañjalyāṃ dhyātvā raktaṃ nyasedraviṃ // 8cd
hrāṃ hrīṃ saḥ 1 sūryyāya namo mudrayāvāhanādikaṃ / 9ab
vidhāya prītaye vimbamudrāṃ gandhādikaṃ dadet // 9cd
padmamudrāṃ vilvamudrāṃ pradarśyāgnau hṛdīritaṃ / 10ab
oṃ āṃ hṛdayāya namaḥ arkkāya śirase tathā // 10cd
bhūrbhuvaḥ svaḥ sureśāya śikhāyai 2 nairṛte yajet / 11ab
huṃ kavacāya 3 vāyavye hāṃ netrāyeti 4 madhyataḥ // 11cd
vaḥ astrāyeti pūrvādau tato mudrāḥ pradarśayet / 12ab
dhenumudrā hṛdādīnāṃ goviṣāṇā ca netrayoḥ // 12cd
astrasya trāsanī yojyā grahāṇāṃ ca namaskriyā / 13ab
soṃ somaṃ buṃ budhaṃ vṛñca jīvaṃ bhaṃ bhārgavaṃ yajet // 13cd
dale pūrvādike .agnyādau aṃ bhaumaṃ śaṃ śanaiścaraṃ / 14ab
raṃ rāhuṃ keṃ ketave ca gandhādyaiśca khakholkayā // 14cd
mūlaṃ japtvārghyapātrāmbu datvā sūryāya saṃstutiḥ / 15ab
natvā parāṅmukhañcārkaṃ 5 kṣamasveti tato vadet // 15cd
śarāṇunā phaḍantena samāhatyāṇusaṃhṛtiṃ 6 / 16ab


1 hrīṃ hraṃ hraiṃ sa iti gha, cihnitapustakapāṭhaḥ /
2 sureśāya jvāliniśikhāyai iti kha, cihnitapustakapāṭhaḥ /
3 krūṃ kavacāya iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
4 hrīṃ netrāyetīti kha, cihnitapustakapāṭhaḥ / bhāṃ netrāyeti ga, cihnitapustakapāṭhaḥ /
5 parāṅmukhañcārghyamiti kha, ga, cihnitapustakapāṭhaḥ /
6 śavānunā phaḍantena samāhṛtyānusaṃhatimiti kha, cihnitapustakadvayapāṭhaḥ / śavāṇunā phaḍantena samahatyārthaṃ saṃhatimiti ga, cihnitapustakapāṭhaḥ /
210


hṛtpadme śivasūryetisaṃhāriṇyopasaṃskṛtiṃ 1 // 16cd
yojayettejaścaṇḍāya ravinirmmālyamarppayet / 17ab
abhyarcyaiśe 2 japāddhyānāddhomātsarvaṃ raverbhavet // 17cd


ityādimahāpurāṇe āgneye sūryapūjā nāma trisaptatitamo .adhyāyaḥ //

Chapter 74

atha catuḥsaptatitamo .adhyāyaḥ /

śivapūjākathanaṃ /
īśvara uvāca /
śivapūjāṃ pravakṣyāmi ācamya praṇavārghyavān / 1ab
dvāramastrāmbunā prokṣya homādidvārapānyajet // 1cd
gaṇaṃ sarasvatīṃ lakṣmīmūrddhvodumbarake yajet / 2ab
nandigaṅge dakṣiṇe .atha sthite 3 vāmagate yajet // 2cd
mahākālaṃ ca yamunāṃ divyadṛṣṭinipātitaḥ / 3ab
utsāryya divyān vighnāṃśca puṣpākṣepāntarikṣagān // 3cd
dakṣapārṣṇitribhirghātaibhūmiṣṭhānyāgamandiraṃ / 4ab
dehalīṃ laṅghayedvāmaśākhāmāśritya vai viśet // 4cd
praviśya dakṣapādena vinyasyāstramudumbare / 5ab
oṃ hāṃ vāstvadhipataye brahmaṇe madhyato yajet // 5cd


1 saṃhāriṇyopasaṃhatamiti kha, cihnitapustakapāṭhaḥ / saṃhāriṇyopasaṃhṛtamiti ga, ṅa, cihnitapustakadvayapāṭhaḥ /
2 abhyarcya ceti ṅa, cihnitapustakapāṭhaḥ /
3 dakṣaśākhāsthite iti gha, ṅa, cihnitapustakadvayapāṭhaḥ /
211


nirīkṣaṇādibhiḥ śastraiḥ śuddhānādāya gaḍḍukān 1 / 6ab
labdhānujñaḥ śivānmaunī gaṅgādikamanuvrajet // 6cd
pavitrāṅgaḥ prajaptena vastrapūtena vāriṇā / 7ab
pūrayedambudhau tāṃstān gāyatryā hṛdayena vā // 7cd
gandhakākṣata 2 puṣpādisarvvadravyasamuccayaṃ / 8ab
sannidhīkṛtya pūjārthaṃ bhūtaśuddhādi kārayet // 8cd
devadakṣe tato nyasya saumyāsyaśca śarīrataḥ 3 / 9ab
saṃhāramudrayādāya mūrddhni mantreṇa 4 dhārayet // 9cd
bhogyakarmmopabhogārthaṃ pāṇikacchapikākhyayā / 10ab
hṛdambuje nijātmānaṃ dvādaśāntapade .athavā // 10cd
śodhayet pañcabhūtāni sañcintya śuṣirantanau 5 / 11ab
caraṇāṅguṣṭhayoryugmān śuṣirāntarvvahiḥ smaret // 11cd
śaktiṃ hṛdvyāpinīṃ paścāddhūṅkāre 6 pāvakaprabhe / 12ab
randhramadhyasthite 7 kṛtvā prāṇarodhaṃ hi cintakaḥ // 12cd
niveśayedrecakānte 8 phaḍantenātha tena ca / 13ab
hṛtkaṇṭhatālubhrūmadhyabrahmarandhre vibhidya ca // 13cd


1 gandhakān iti ṅa, cihnitapustakapāṭhaḥ / luḍḍukāniti kha, cihnitapustakapāṭhaḥ /
2 guḍḍukākṣateti ṅa, cihnitapustakapāṭhaḥ / gaṇḍūkākṣateti gha, cihnitapustakapāṭhaḥ /
3 saumyāsyaḥ svaśarīrata iti gha, cihnitapustakapāṭhaḥ /
4 mūrttimantreṇeti ga, gha, ṅa, cihinitapustakatrayapāṭhaḥ /
5 svaśirastanau iti ṅa, cihnitapustakapāṭhaḥ /
6 paścādoṅkāre iti ṅa, cihnitapustakapāṭhaḥ /
7 candramadhyasthite iti kha, cihnitapustakapāṭhaḥ / cakramadhyasthite iti ṅa, cihnitapustakapāṭhaḥ /
8 nivodhayedrecakānte iti kha, cihnitapustakapāṭhaḥ /
212


granthīnnirbhidya hūṅkāraṃ mūrddhni vinyasya jīvanaṃ / 14ab
sampuṭaṃ hṛdayenātha pūrakāhitacetanaṃ // 14cd
hūṃ śikhopari vinyasya śuddhaṃ vindvātmakaṃ 1 smaret / 15ab
kṛtvātha kumbhakaṃ śambhau ekodghātena yojayet // 15cd
recakena vījavṛttyā śive līno .atha śodhayet / 16ab
pratilomaṃ svadehe tu 2 vindvantaṃ tatra vindukaṃ // 16cd
layannītvā mahīvātau jalavahnī parasparaṃ / 17ab
dvau dvau sādhyau tathākāśamavirodhena tacchṛṇu // 17cd
pārthivaṃ maṇḍalaṃ pītaṃ kaṭhinaṃ vajralāñchitaṃ / 18ab
haumityātmīyavījena 3 tannivṛttikalāmayaṃ // 18cd
pādādārabhya mūrddhānaṃ vicintya caturasrakaṃ / 19ab
udghātapañcakenaiva vāyubhūtaṃ vicintayet // 19cd
arddhacandraṃ dravaṃ saumyaṃ śubhrasambhojalāñchitaṃ 4 / 20ab
hrīmityanena vījena pratiṣṭhārūpatāṃ gataṃ // 20cd
saṃyuktaṃ rāmamantreṇa 5 puruṣāntamakāraṇaṃ / 21ab
arghyañcaturbhirudghātairvahnibhūtaṃ viśodhayet // 21cd
āgneyaṃ maṇḍalaṃ tryastraṃ raktaṃ svastikalāñchitaṃ / 22ab
hūmityanena vījena vidyārūpaṃ vibhāvayet // 22cd
ghorāṇutribhirudghātairjalabhūtaṃ viśodhayet / 23ab


1 viṣṇvātmakamiti kha, cihnitapustakapāṭhaḥ /
2 svahetau tu iti kha, cihnitapustakapāṭhaḥ /
3 haumityunnīya vījeneti kha, cihnitapustakapāṭhaḥ / haumityāgneyavījeneti gha, cihnitapustakapāṭhaḥ /
4 arddhacandraṃ tataḥ saumye śivaṃ pūrveṇa yojayediti ṅa, cihnitapustakapāṭhaḥ /
5 vāmaṃ mantreṇeti gha, cihnitapustakapāṭhaḥ / vā samantreṇeti kha, cihnitapustakapāṭhaḥ /
213


ṣaḍasraṃ maṇḍalaṃ vāyorvindubhiḥ ṣaḍbhiraṅkitaṃ // 23cd
kṛṣṇaṃ hremiti vījena jātaṃ śāntikalāmayaṃ / 24ab
sañcityodghātayugmena pṛthvībhūtaṃ viśodhayet // 24cd
nabhovindumayaṃ vṛttaṃ vinduśaktivibhūṣitaṃ / 25ab
vyomākāraṃ suvṛttañca śuddhasphaṭikanirmalaṃ // 25cd
hauṅkāreṇa phaḍantena śāntyatītakalāmayaṃ / 26ab
dhyātvaikodghātayogena suviśuddhaṃ vibhāvayet // 26cd
āpyāyayettataḥ sarvaṃ mūlenāmṛtavarṣiṇā 1 / 27ab
ādhārākhyāmanantañca dharmmajñānādipaṅkajaṃ // 27cd
hṛdāsanamidaṃ 2 dhyātvā mūrttimāvāhayettataḥ / 28ab
sṛṣṭyā śivamayaṃ tasyāmātmānaṃ dvādaśāntataḥ // 28cd
atha tāṃ śaktimantreṇa vauṣaḍantena sarvataḥ / 29ab
divyāmṛtena samplāvya kurvīta sakalīkṛtaṃ // 29cd
hṛdayādikarānteṣu 3 kaniṣṭhādyaṅgulīṣu ca / 30ab
hṛdādimantravinyāsaḥ sakalīkaraṇaṃ mataṃ // 30cd
astreṇa rakṣya prākāraṃ tanmantreṇātha tadvahiḥ / 31ab
śaktijālamadhaścorddhvaṃ mahāmudrāṃ pradarśayet // 31cd
āpādamastakaṃ yāvad bhāvapuṣpaiḥ 4 śivaṃ hṛdi / 32ab
padme yajet pūrakeṇa ākṛṣṭāmṛtasadghṛtaiḥ // 32cd
śivamantrairnnābhikuṇḍe tarpayeta śivānalaṃ / 33ab


1 mūlenāmṛtasecanāditi ṅa, cihnitapustakapāṭhaḥ /
2 hṛdyāsanamidamiti ṅa, cihnitapustakapāṭhaḥ /
3 hṛdayādiṣaḍaṅgena iti ṅa, cihnitapustakapāṭhaḥ /
4 tāvat puṣpairiti ṅa, cihnitapustakapāṭhaḥ /
214


lalāṭe vindurūpañca cintayecchubhavigrahaṃ 1 // 33cd
ekaṃ svarṇādipātrāṇāṃ pātramastrāmbuśodhitaṃ / 34ab
vinduprasūtapīyūṣarūpatoyākṣatādinā // 34cd
hṛdāpūryya ṣaḍaṅgena pūjayitvā .abhimantrayet / 35ab
saṃrakṣya heti mantreṇa kavacena viguṇṭhayet // 35cd
racayitvā .arghyamaṣṭāṅgaṃ secayeddhenumudrayā 2 / 36ab
abhiṣiñcedathātmānaṃ mūrddhni tattoyavindunā // 36cd
tatrasthaṃ yāgasambhāraṃ prokṣayedastravāriṇā / 37ab
abhimantrya hṛdā piṇḍaistanutrāṇena veṣṭayet // 37cd
darśayitvā .amṛtāṃ mudrāṃ puṣpaṃ datvā nijāsane / 38ab
vidhāya tilakaṃ mūrddhni puṣpaṃ mūlena yojayet // 38cd
snāne devārccane home bhojane yāgayogayoḥ / 39ab
āvaśyake jape dhīraḥ sadā vācaṃyamo bhavet // 39cd
nādāntoccāraṇānmantraṃ śodhayitvā susaṃskṛtaṃ / 40ab
pūjane .abhyarcya gāyatryā sāmānyārghyamupāharet // 40cd
brahmapañcakamāvarttya mālyamādāya liṅgataḥ / 41ab
aiśānyāndiśi caṇḍāya hṛdayena nivedayet // 41cd
prakṣālya piṇdikāliṅge astratoye tato hṛdā / 42ab
arghyapātrāmbunā siñcediti liṅgaviśodhanaṃ // 42cd
ātmadravyamantraliṅgaśuddhau sarvān surānyajet / 43ab
vāyavye gaṇapataye hāṃ gurubhyo .arccayecchive // 43cd


1 cintayet saparigrahamiti ṅa, cihnitapustakapāṭhaḥ /
2 rocayeddhenumudrayeti kha, cihnitapustakapāṭhaḥ /
215


ādhāraśaktimaṅkuranibhāṃ kūrmmaśilāsthitāṃ / 44ab
yajed brahmaśilārūḍhaṃ śivasyānantamāsanaṃ // 44cd
vicitrakeśaprakhyānamanyonyaṃ pṛṣṭadarśinaḥ / 45ab
kṛtatretādirūpeṇa śivasyāsanapādukāṃ // 45cd
dharmmaṃ jñānañca vairāgyamaiśvaryyañcāgnidiṅmukhān / 46ab
karpūrakuṅkumasvarṇakajjalābhān yajet kramāt // 46cd
padmañca karṇikāmadhye pūrvādau madhyato nava / 47ab
varadābhayahastāśca śaktayo dhṛtacāmarāḥ // 47cd
vāmā jyeṣṭhā ca raudrī ca kālī kalavikāriṇī / 48ab
balavikaraṇī pūjyā balapramathanī kramāt // 48cd
hāṃ sarvvabhūtadamanī keśarāgre manonmanī / 49ab
kṣityādiśuddhavidyāntu tattvavyāpakamāsanaṃ // 49cd
nyaset siṃhāsane devaṃ śuklaṃ pañcamukhaṃ vibhuṃ / 50ab
daśabāhuṃ ca khaṇḍenduṃ dadhānandakṣiṇaiḥ karaiḥ // 50cd
śaktyṛṣṭiśūlakhaṭvāṅgavaradaṃ vāmakaiḥ karaiḥ / 51ab
ḍamaruṃ vījapūrañca nīlābjaṃ sūtrakotpalaṃ // 51cd
dvātriṃśallakṣaṇopetāṃ śaivīṃ mūrttintu madhyataḥ / 52ab
hāṃ haṃ hāṃ śivamūrttaye svaprakāśaṃ śivaṃ smaran // 52cd
brahmādikāraṇatyāgānmantraṃ nītvā śivāspadaṃ / 53ab
tato lalāṭamadhyasthaṃ sphurattārāpatiprabhaṃ // 53cd
ṣaḍaṅgena samākīrṇaṃ vindurūpaṃ paraṃ śivaṃ / 54ab
puṣpāñjaligataṃ dhyātvā lakṣmīmūrttau niveśayet // 54cd
oṃ hāṃ hauṃ śivāya nama āvāhanyā hṛddā tataḥ / 55ab
āvāhya sthāpya sthāpanyā sannidhāyāntikaṃ śivaṃ // 55cd
nirodhayenniṣṭhurayā kālakāntyā phaḍantataḥ / 56ab
216

vighnānutsāryya viṣṭhyātha 1 liṅgamudrāṃ namaskṛtiṃ // 56cd
hṛdāvaguṇṭhayet paścādāvāhaḥ sammukhī tataḥ / 57ab
niveśanaṃ sthāpanaṃ syātsannidhānaṃ tavāsmi bhoḥ // 57cd
ākarmmakāṇḍaparyyantaṃ sannedheyoparikṣayaḥ / 58ab
svabhakteśca 2 prakāśoyastadbhavedavaguṇṭhanaṃ // 58cd
sakalīkaraṇaṃ kṛtvā mantraiḥ ṣaḍbhirathaikatāṃ / 59ab
aṅgānāmaṅginā sārddhaṃ vidadhyādamṛtīkṛtaṃ // 59cd
cicchaktihṛdayaṃ śambhoḥ śiva aiśvaryyamaṣṭadhā 3 / 60ab
śikhāvaśitvaṃ cābhedyaṃ tejaḥ kavacamaiśvaraṃ // 60cd
pratāpo duḥsahaścāstramantarāyāpahārakaṃ / 61ab
namaḥ svadhā ca svāhā ca vauṣaṭ ceti yathākramaṃ // 61cd
hṛtpuraḥsaramuccāryya pādyādīni nivedayet / 62ab
pādyaṃ pādāmbujadvandve vaktreṣvācamanīyakaṃ // 62cd
arghyaṃ śirasi devasya dūrvvāpuṣpākṣatāni ca / 63ab
evaṃ saṃskṛtya saṃskārairddaśabhiḥ parameśvaraṃ // 63cd
yajet pañcopacāreṇa vidhinā kusumādibhiḥ / 64ab
abhyukṣyoddhartya nirmbhañjya rājikālavaṇādibhiḥ // 64cd
arghyodavindupuṣpādyairgaḍḍūkaiḥ 4 snāpayecchanaiḥ / 65ab
payodadhighṛtakṣaudraśarkkarādyairanukramāt // 65cd
īśādimantritardravyairarcya teṣāṃ 5 viparyyayaḥ / 66ab


1 choṭyātha iti kha, cihnitapustakapāṭhaḥ /
2 abhuktejyā iti ga, cihnitapustakapāṭhaḥ /
3 śivamaiśvaryyamaṣṭadhā iti ga, gha, cihnitapustakadvayapāṭhaḥ /
4 gandhakairiti kha, cihnitapustakapāṭhaḥ /
5 ityādimantritairbhakṣyaiścaiṣāmiti kha, cihnitapustakapāṭhaḥ /
217


toyadhūpāntaraiḥ sarvairmūlena snapayecchivaṃ // 66cd
virūkṣya yavacūrṇena yatheṣṭaṃ śītalairjalaiḥ / 67ab
svaśaktyā gandhatoyena saṃsnāpya śucivāsasā // 67cd
nirmmārjyārghyaṃ pradadyācca nopari bhrāmayet karaṃ / 68ab
na śūnyamastakaṃ liṅgaṃ puṣpaiḥ kuryyāttato dadet // 68cd
candanādyaiḥ samālabhya puṣpaiḥ prārcya śivāṇunā 1 / 69ab
dhūpabhājanamastreṇa prokṣyābhyarcya śivāṇunā 2 // 69cd
astreṇa pūjitāṃ ghaṇṭāṃ cādāya guggulaṃ dadet / 70ab
dadyādācamanaṃ paścāt svadhāntaṃ hṛdayāṇunā 3 // 70cd
ārātrikaṃ samuttāryya tathaivācāmayet punaḥ / 71ab
praṇamyādāya devājñāṃ bhogāṅgāni prapūjayet // 71cd
hṛdagnau candrabhaṃ caiśe śivaṃ cāmīkaraprabhaṃ / 72ab
śikhāṃ raktāñca nairṛtye kṛṣṇaṃ varmma ca vāyave // 72cd
caturvaktraṃ caturbāhuṃ 4 dalasthān 5 pūjayedimān / 73ab
daṃṣṭrākarālamapyastraṃ pūrvadau vajrasannibhaṃ // 73cd
mūle hauṃ śivāya namaḥ oṃ hāṃ hūṃ hīṃ hoṃ śiraśca / 74ab
hṛṃ śikhāyai haiṃ varmma haścāstraṃ parivārayutāya ca // 74cd
śivāya dadyāt pādyañca ācāmañcārghyameva ca / 75ab
gandhaṃ puṣpaṃ dhūpadīpaṃ naivedyācamanīyakaṃ // 75cd
karodvarttanatāmbūlaṃ mukhavāsañca darpaṇaṃ / 76ab


1 śivātmaneti kha, cihnitapustakapāṭhaḥ /
2 śivātmaneti kha, cihnitapustakapāṭhaḥ /
3 hṛdayātmaneti kha, cihnitapustakapāṭhaḥ /
3 caturvaktrāṃścaturbāhūn iti gha, ṅa, cihnitapustakadvayapāṭhaḥ /
5 dalāgre iti ṅa, cihnitapustakapāṭhaḥ /
218


śirasyāropya devasya dūrvākṣatapavitrakaṃ // 76cd
mūlamaṣṭaśataṃ japtvā hṛdayenābhimantritaṃ / 77ab
carmmaṇāveṣṭitaṃ khaḍgaṃ rakṣitaṃ kuśapuṣpakaiḥ // 77cd
akṣatairmudrāyā yuktaṃ śivamudbhavasañjñayā / 78ab
guhyātiguhyaguptyarthaṃ 1 gṛhāṇāsmatkṛtaṃ japaṃ // 78cd
siddhirbhavatu me yena 2 tvatprasādāttvayi sthite / 79ab
bhogī ślokaṃ paṭhitvādyaṃ 3 dakṣahastena śambhave // 79cd
mūlāṇunārghyatoyena varahaste 4 nivedayet / 80ab
yatkiñcit kurmmahe deva sadā sukṛtaduskṛtaṃ // 80cd
tanme śivapadasthasya hūṃ kṣaḥ kṣepaya śaṅkara / 81ab
śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat // 81cd
śivo jayati sarvatra yaḥ śivaḥ sohameva ca / 82ab
ślokadvayamadhītyaivaṃ japaṃ devāya cārppayet // 82cd
śivāṅgānāṃ 5 daśāṃśañca datvārghyaṃ stutimācaret / 83ab
pradakṣiṇīkṛtya nameccāṣṭāṅgañcāṣṭamūrttaye 6 / 83cd
natvā dhyānādibhiścaiva yajeccitre .analādiṣu // 83// 83ef


ityādimahāpurāṇe āgneye śivapūjā nāma catuḥsaptatitamo .adhyāyaḥ //


1 guhyātiguhyagoptā tvamiti ga, ṅa, cihnitapustakapāṭhaḥ /
2 siddhirbhavatu me deveti kha, ga, cihnitapustakapāṭhaḥ /
3 paṭhitvāmumiti kha, cihnitapustakapāṭhaḥ /
4 harahaste iti ga, cihnitapustakapāṭhaḥ /
5 śivajñānāmiti kha, cihnitapustakapāṭhaḥ /
6 namedaṣṭāṅgamūrtaye iti ṅa, cihnitapustakapāṭhaḥ /
219


Chapter 75

atha pañcasaptatitamo .adhyāyaḥ /

agnisthāpanādividhiḥ /
īśvara uvāca /
arghapātrakaro yāyādagnyāgāraṃ susaṃvṛtaḥ / 1ab
yāgopakaraṇaṃ sarvaṃ divyadṛṣṭyā ca kalpayet 1 // 1cd
udaṅmukhaḥ kuṇḍamīkṣet praokṣaṇaṃ tāḍanaṃ kuśaiḥ / 2ab
vidadhyādastramantreṇa varmmaṇābhyukṣaṇaṃ mataṃ // 2cd
khaḍgena khātamuddhāraṃ pūraṇaṃ samatāmapi / 3ab
kurvīta varmmaṇā sekaṃ kuṭṭanantu śarātmanā 2 // 3cd
sammārjjanaṃ samālepaṃ kalārūpaprakalpanaṃ / 4ab
trisūtrīparidhānaṃ ca varmmaṇābhyarccanaṃ sadā // 4cd
rekhātrayamudak kuryyādekāṃ pūrvānanāmadhaḥ / 5ab
kuśena ca śivāstreṇa yadvā tāsāṃ viparyyayaḥ // 5cd
vajrīkaraṇamantreṇa hṛdā darbhaiścatuṣpathaṃ / 6ab
akṣapātrantatanutreṇa vinyasedviṣṭaraṃ hṛdā // 6cd
hṛdā vāgīśvarīṃ tatra īśamāvāhya pūjayet / 7ab
vahniṃ sadāśrayānītaṃ śuddhapātroparisthitaṃ // 7cd
kravyādāṃśaṃ parityajya vīkṣaṇādiviśodhitaṃ / 8ab
audaryyaṃ caindavaṃ bhautaṃ ekīkṛtyānalatrayaṃ // 8cd
oṃ hūṃ vahnicaitanyāya vahnivījena vinyaset / 9ab
saṃhitāmantritaṃ vahniṃ dhenumudrāmṛtīkṛtaṃ // 9cd
rakṣitaṃ hetimantreṇa kavacenāvaguṇṭhitaṃ / 10ab
pūjitantriḥ paribhrāmya kuṇḍasyorddhvaṃ pradakṣiṇaṃ // 10cd


1 divyadṛṣṭyā vilokayediti gha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 śarāṇuneti ṅa, cihnitapustakapāṭhaḥ /
220


śivavījamiti dhyātvā vāgīśāgarbhagocare / 11ab
vāgīśvareṇa devena kṣipyamānaṃ vibhāvayet // 11cd
bhūmiṣṭhajānuko mantrī hṛdātmasammukhaṃ kṣipet / 12ab
tato .antasthitavījasya 1 nābhideśe samūhanaṃ // 12cd
sambhṛtiṃ paridhānasya śaucamācamanaṃ hṛdā / 13ab
garbhāgneḥ pūjanaṃ kṛtvā tadrakṣārthaṃ śarāṇunā 2 // 13cd
badhnīyādgarbhajaṃ devyāḥ kakaṅkaṇaṃ pāṇipallave / 14ab
garbhādhānāya sampūjya sadyojātena pāvakaṃ // 14cd
tato hṛdayamantreṇa juhuyādāhutitrayaṃ / 15ab
puṃsavanāya vāmena tṛtīye yāsi pūjayet // 15cd
āhutitritayaṃ dadyācchirasāmbukaṇānvitaṃ / 16ab
sīmantonnayanaṃ ṣaṣṭhe māsi sampūjya rūpiṇā // 16cd
juhuyādāhutīstisraḥ śikhayā śikhayaiva tu / 17ab
vaktrāṅgakalpanāṃ kuryyādvaktrodghāṭananiṣkṛtī // 17cd
jātakarmmanṛkarmmabhyāṃ daśame māsi pūrvavat / 18ab
vahniṃ sandhukṣya darbhādyaiḥ 3 snānaṃ garbhamalāpahaṃ // 18cd
suvarṇabandhanaṃ devyā kṛtaṃ dhyātvā hṛdārccayet / 19ab
sadyaḥsūtakanāśāya prokṣayedastravāriṇā // 19cd
kumbhantu 4 vahirastreṇa tāḍayedvarmmaṇokṣayet / 20ab
astreṇottarapūrvvāgrānmekhalāsu vahiḥ kuśān // 20cd


1 tatontasthitadevasya iti kha, cihnitapustakapāṭhaḥ /
2 śarātmanā iti kha, cihnitapustakapāṭhaḥ /
3 gandhādyairiti kha, cihnitapustakapāṭhaḥ /
4 kuṇḍantu iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
221


āsthāpya 1 sthāpayetteṣu hṛdā paridhivistaraṃ / 21ab
vaktāṇāmastramantreṇa tato nālāpannuttaye // 21cd
samidhiḥ pañca hotavyāḥ prānte mūle ghṛtaplutāḥ / 22ab
brahmāṇaṃ śaṅkaraṃ viṣṇumanantañca hṛdārccayet // 22cd
dūrvākṣataiśca paryyantaṃ paridhisthānanukramāt / 23ab
indrādīśānaparyyantānviṣṭarasthānanukramāt // 23cd
agnerabhimukhībhūtān nijadikṣu hṛdārccayet / 24ab
nivāryya vighnasaṅghātaṃ vālakaṃ pālayiṣyatha // 24cd
śaivīmājñābhimānteṣāṃ śrāvayettadanantaraṃ / 25ab
gṛhītvā sruksruvāvūrddhvavadanādhomukhaiḥ kramāt // 25cd
pratāpyāgnau tridhā darbhamūlamadhyāgrakaiḥ spṛśet / 26ab
kuśaspṛṣṭapradeśe tu ātmavidyāśivātmakaṃ // 26cd
kramāttattvatrayaṃ nyasya hāṃ hīṃ hūṃ saṃ 2 ravaiḥ kramāt / 27ab
sruci śaktiṃ sruve śambhuṃ vinyasya hṛdayāṇunā // 27cd
trisūtrīveṣṭitagrīvau pūjitau kusumādibhiḥ / 28ab
kuśānāmupariṣṭāttau sthāpayitvā svadakṣiṇe // 28cd
gavyamājyaṃ samādāya vīkṣaṇādiviśodhitaṃ / 29ab
svakāṃ brahmamayīṃ mūrttiṃ sañcintyādāya tadghṛtaṃ // 29cd
kuṇḍasyorddhvaṃ hṛdāvartya bhrāmayitvāgnigocare / 30ab
punarvviṣṇumayīṃ dhyātvā ghṛtamīśānagocare // 30cd
dhṛtvādāya kuśāgreṇa svāhāntaṃ śirasāṇunā 2 / 31ab


1 āstīryeti gha, ṅa, cihnitapustadvayapāṭhaḥ /
2 hāṃ hrīṃ hraṃ samiti kha, cihnitapustakapāṭhaḥ / hūṃ hāṃ krūṃ samiti ṅa, cihnitapustakapāṭhaḥ /
3 śirasātmanā iti kha, cihnitapustakapāṭhaḥ /
222


juhuyādviṣṇave vinduṃ rudrarūpamanantaraṃ // 31cd
bhāvayannijamātmānaṃ nābhau dhṛtvāplavettataḥ / 32ab
prādeśamātradarbhābhyāmaṅguṣṭhānāmikāgrakaiḥ // 32cd
dhṛtābhyāṃ sammukhaṃ vahnerastreṇāplavamācaret / 33ab
hṛdātmasammukhaṃ tadvat kuryyāt samplavanantataḥ // 33cd
hṛdālabdhadagdhadarbhaṃ śastrakṣepāt pavitayet / 34ab
dīptenāparadarbheṇa nivāhyānena dīpayet // 34cd
astramantreṇa nirddagdhaṃ vahnau darbhaṃ punaḥ kṣipet / 35ab
kṣiptvā ghṛte kṛtagranthikuśaṃ prādeśasammitaṃ // 35cd
pakṣadvayamiḍādīnāṃ trayaṃ cājye vibhāvayet / 36ab
kramādbhāgatrayādājyaṃ sruveṇādāya homayet // 36cd
svetyagnau hā ghṛte 1 bhāgaṃ śeṣamājyaṃ kṣipet kramāt / 37ab
oṃ hāṃ agnaye svāhā / oṃ hāṃ somāya svāhā / oṃ hāṃ agnīṣomābhyāṃ svāhā /
udghāṭanāya netrāṇāṃ agnernetratraye mukhe // 37cd
sruveṇa ghṛtapūrṇena caturthīmāhutiṃ yajet / 38ab
oṃ hāṃ agnaye sviṣṭakṛte svāhā /
abhimantrya ṣaḍaṅgena bodhayeddhenumudrayā // 38cd
avaguṇṭhya tanutreṇa rakṣedājyaṃ śarāṇunā 2 / 39ab
hṛdājyavinduvikṣepāt kuryyādabhyukṣya śodhanaṃ // 39cd
vaktrābhighārasandhānāṃ vaktraikīkaraṇaṃ tathā / 40ab
oṃ hāṃ sadyojātāya svāhā / oṃ hāṃ vāmadevāya svāhā / oṃ hāṃ


1 svāhetyagnau ghṛte iti ṅa, cihnitapustakapāṭhaḥ /
2 śarātmaneti ṇa, cihnitapustakapāṭhaḥ /
223


aghorāya svāhā / oṃ tatpuruṣāya svāhā / oṃ hāṃ īśānāya svāhā /
ityekaikaghṛtāhutyā kuryyādvaktrābhighārakaṃ // 40cd
auṃ hāṃ sadyojātavāmadevābhyāṃ svāhā / oṃ hāṃ vāmadevāghorābhyāṃ svāhā / oṃ hāṃ aghoratatpuruṣābhyāṃ svāhā / oṃ hāṃ tatpuruṣeśānābhyāṃ svāhā /
itivaktrānusandhānaṃ mantrairebhiḥ kramāccaret / 41ab
agrito gatayā vāyuṃ nirṛtādiśivāntayā // 41cd
vaktrāṇāmekatāṃ kuryyāt sruveṇa ghṛtaghārayā / 42ab
oṃ hāṃ sadyojātavāmadevāghoratatpuruṣeśānebhyaḥ svāhā // 42cd
itīṣṭavaktre vaktrāṇāmantarbhāvastadākṛtiḥ // 42// 42ef
īśena vahnimabhyarcya datvāstreṇāhutitrayaṃ / 43ab
kuryyāt sarvvātmanā nāma śivāgnistvaṃ hutāśana // 43cd
hṛdārccitau visṛṣṭāgnau pitarau vidhipūraṇīṃ / 44ab
mūlena vauṣaḍantena dadyāt pūrṇāṃ yathāvidhi // 44cd
tato hṛdambuje sāṅgaṃ sasenaṃ bhāsuraṃ paraṃ 1 / 45ab
yajet pūrvvavadāvāhya prārthyājñāntarppayecchivaṃ // 45cd
yāgāgniśivayoḥ kṛtvā nāḍīsandhānamātmanā / 46ab
śaktyā mūlāṇunā homaṃ kuryyādaṅgairddaśāṃśataḥ // 46cd
ghṛtasya kārṣiko homaḥ kṣīrasya madhunastathā / 47ab
śuktimātrāhutirddadhnaḥ prasṛtiḥ pāyasyatu // 47cd
yathāvat sarvvabhakṣāṇāṃ lājānāṃ muṣṭisammitaṃ / 48ab
khaṇḍatrayantu mūlānāṃ kalānāṃ svapramāṇataḥ // 48cd


1 sasenaṃ bhāskaraṃ paramiti kha, cihnitapustakapāṭhaḥ / śāsanaṃ bhāskaraṃ paramiti ga, cihnitapustakapāṭhaḥ / śāśanaṃ bhāsuraṃ paramiti ṅa cihnitapustakapāṭhaḥ / śāsanaṃ tryakṣaraṃ paramiti gha, cihnitapustakapāṭhaḥ /
224


grāsārddhamātramannānāṃ sūkṣmāṇi pañca homayet / 49ab
ikṣorāparvvikaṃ mānaṃ latānāmaṅguladvayaṃ // 49cd
puṣpaṃ patraṃ svamānena samidhāṃ tu daśāṅgulaṃ / 50ab
candracandanakāśmīrakastūrīyakṣakarddamān // 50cd
kalāyasammitānenān guggulaṃ vadarāsthivat / 51ab
kandānāmaṣṭamaṃ bhāgaṃ juhuyādvidhivat paraṃ // 51cd
homaṃ nirvarttayedevaṃ brahmavījapadaistataḥ / 52ab
ghṛtena sruci pūrṇāyāṃ nidhāyādhomukhaṃ sruvaṃ // 52cd
srugagre puṣpamāropya paścādvāmena pāṇinā / 53ab
punaḥ savyena tau dhṛtvā śaṅkhasannibhamudrayā // 53cd
samudgato .arddhakāyaśca samapādaḥ samitthitaḥ / 54ab
nābhau tanmūlamādhāya srugagravyagralocanaḥ // 54cd
brahmādikāraṇātyāgādviniḥsṛtya suṣumṇayā 1 / 55ab
vāmastanāntamānīya tayormūlamatandritaḥ // 55cd
mūlamantramavispaṣṭaṃ vauṣaḍantaṃ samuccaret / 56ab
tadagnau juhuyādājyaṃ yavasammitadhārayā // 56cd
ācāmaṃ candanaṃ datvā tāmbūlaprabhṛtīnapi / 57ab
bhaktyā tadbhūtimāvandya vidadhyātpraṇatiṃ parāṃ // 57cd
tato vahniṃ samabhyarcya paḍantāstreṇa saṃvarān / 58ab
saṃhāramudrayāhṛtya kṣamasvetyabhidhāya ca // 58cd
bhāsurān 2 paridhīstāṃśca pūrakeṇa hṛdā .aṇunā 3 / 59ab


1 viniḥsṛtya svapṛṣṭayā iti kha, cihnitapustakapāṭhaḥ / viniḥsṛtya svapuṣṭayā iti ga, cihnitapustakapāṭhaḥ /
2 bhāsvarāniti kha, ga, gha, ṅa, cihnitapustakapāṭhaḥ /
3 hṛdātmaneti kha, ga, cihnitapustakapāṭhaḥ /
225


śraddhayā parayātmīye sthāpayeta hṛdambuje // 59cd
sarvapākāgramādāya kṛtvā maṇḍalakadvayaṃ 1 / 60ab
antarvahirbaliṃ dadyādāgneyyāṃ kuṇḍasannidhau // 60cd
oṃ hāṃ rudrebhyaḥ svāhā pūrve mātṛbhyo dakṣiṇe tathā / 61ab
vāruṇe hāṃ gaṇebhyaśca svāhā tebhyastvayaṃ baliḥ // 61cd
uttare hāñca yakṣebhya īśāne hāṃ grahebhya u 2 / 62ab
agnau hāmasurebhyaśca rakṣobhyo nairṛte baliḥ // 62cd
vāyavye hāñca nāgebhyo nakṣatrebhyaśca madhyataḥ / 63ab
hāṃ rāśibhyaḥ 3 svāhā vahnau viśvebhyo nairṛte tathā // 63cd
vāruṇyāṃ 4 kṣetrapālāya antarbalirudāhṛtaḥ / 64ab
dvitīye maṇḍale vāhye indyāyāgniyamāya ca // 64cd
nairṛtāya jaleśāya vāyave dhanarakṣiṇe / 65ab
īśānāya ca pūrvādau hīśāne brahmaṇe namaḥ // 65cd
nairṛte viṣṇave svāhā vāyasādervahirbaliḥ / 66ab
balidvayagatānmantrān saṃhāramudrayā .a.atmani // 66cd


ityādimahāpurāṇe āgneye agnikāryyaṃ nāma pañcasaptatitamo .adhyāyaḥ //


1 kṛtvā ca maṇḍaladvayamiti kha, cihnitapustakapāṭhaḥ /
2 gaṇebhya u iti ga, cihnitapustakapāṭhaḥ /
3 hāṃ ṛṣibhya iti ṅa, cihnitapustakapāṭhaḥ /
4 vāyavyāmiti ga, cihnitapustakapāṭhaḥ / nairṛta iti ṅa, cihnitapustakapāṭhaḥ /
226


Chapter 76

atha ṣaṭsaptatitamo .adhyāyaḥ /

caṇdapūjākathanaṃ /
īśvara uvāca /
tataḥ śivāntikaṅgatvā pūjāhomādikaṃ mama / 1ab
gṛhāṇa bhagavan puṇyaphalamityabhidhāya ca // 1cd
arghyodakena devāya mudrayodbhavasañjñayā / 2ab
hṛdvījapūrvamūlena sthiracitto nivedayet // 2cd
tataḥ pūrvavadabhyarcya stutvā stotraiḥ praṇamya ca / 3ab
arghyaṃ parāṅmukhaṃ datvā kṣamasvetyabhidhāya ca // 3cd
nārācamudrayā .astreṇa phaḍantenātmasañcayaṃ / 4ab
saṃhṛtya divyayā liṅgaṃ mūrttimantreṇa yojayet // 4cd
sthaṇḍile tvarccite deve mantrasaṅghātamātmani / 5ab
niyojya vidhinoktena vidadhyāccaṇḍapūjanaṃ // 5cd
oṃ caṇḍeśānāya namo madhyataścaṇḍamūrttaye / 6ab
oṃ dhūlicaṇḍeśvarāya 1 hūṃ phaṭ 2 svāhā tamāhvayet // 6cd
caṇḍahṛdayāya hūṃ phaṭ oṃ caṇḍaśirase tathā 3 / 7ab
oṃ caṇḍaśikhāyai hūṃ phaṭ caṇḍāyuḥ 4 kavacāya ca // 7cd
caṇḍāstrāya tathā hūṃ phaṭ caṇḍaṃ rudrāgnijaṃ smaret / 8ab
śūlaṭaṅkadharaṃ kṛṣṇaṃ sākṣasūtrakaṇḍaluṃ // 8cd
ṭaṅkākāre .arddhacandre 5 vā caturvvaktraṃ prapūjayet / 9ab


1 oṃ balicaṇḍeśvarāya iti ga, cihnitapustakapāṭhaḥ /
2 krūṃ phaḍiti ṅa, cihnitapustakapāṭhaḥ /
3 hūṃ caṇḍaśirase svāheti ga, cihnitapustakapāṭhaḥ /
4 hūṃ phaṭ caṇdata iti ga, gha, cihnitapustakadvayapāṭhaḥ /
5 ṭaṅkāreṇārddhacandre iti kha, cihnitapustakapāṭhaḥ /
227


yathāśakti japaṃ kuryyādaṅgānāntu daśāṃśataḥ // 9cd
gobhūhiraṇyavastrādimaṇihemādibhūṣaṇaṃ / 10ab
vihāya śeṣanirmālyaṃ caṇḍeśāya nivedayet // 10cd
lehyacoṣyādyanuvaraṃ tāmbūlaṃ sragvilepanaṃ / 11ab
nirmmālyaṃ bhojanaṃ tubhyaṃ pradattantu śivājñayā // 11cd
sarvametat kriyākāṇḍaṃ mayā caṇḍa tavājñayā / 12ab
nyūnādhikaṃ kṛtaṃ mohāt paripūrṇaṃ sadā .astu me // 12cd
iti vijñāpya deveśaṃ datvā .arghyaṃ tasya saṃsmaran / 13ab
saṃhāramūrttimantreṇa śanaiḥ saṃhāramudrayā // 13cd
pūrakānvitamūlena mantrānātmani yojayet / 14ab
nirmmālyāpanayasthānaṃ limpedgomayavāriṇā / 14cd
prokṣyārghyādi visṛjyātha ācānto .anyatsamācaret // 14// 14ef


ityādimahāpurāṇe āgneye caṇḍapūjākathanaṃ nāma ṣaṭsaptatitamo .adhyāyaḥ //

Chapter 77

atha saptasaptatitamo .adhyāyaḥ /

kapilādipūjāvidhanaṃ /
īśvara uvāca /
kapilāpūjanaṃ vakṣye ebhirmmantrairyajecca gāṃ / 1ab
oṃ kapile nande namaḥ oṃ kapile bhadrike namaḥ // 1cd
oṃ kapile suśīle namaḥ kapile surabhiprabhe / 2ab
oṃ kapile sumanase namaḥ oṃ bhuktimuktiprade namaḥ // 2cd
saurabheyi jaganmātardevānāmamṛtaprade / 3ab
gṛhāṇa varade grāsamīpsitārthañca dehi me // 3cd
228

vanditā .asi vasiṣṭhena viśvāmitreṇa dhīmatā / 4ab
kapile hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtaṃ // 4cd
gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca / 5ab
gāvo me hṛdaye cāpi gavāṃ madhye vasāmyahaṃ // 5cd
dattaṃ gṛhṇantu 1 me grāsaṃ japtvā syāṃ nirmmalaḥ śivaḥ / 6ab
prārcya vidyāpustakāni gurupādau namennaraḥ // 6cd
yajet snātvā tu madhyāhne aṣṭapuṣpikayā śivaṃ / 7ab
pīṭhamūrttiśivāṅgānāṃ pūjā syādaṣṭapuṣpikā // 7cd
madhyāhne bhojanāgāre sulipte pākamānayet / 8ab
tato mṛtyuñjayenaiva vauṣaḍantena saptadhā // 8cd
japtaiḥ sadarbhaśaṅkhasthaiḥ siñcettaṃ vārivindubhiḥ / 9ab
sarvapākāgramuddhṛtya śivāya vinivedayet // 9cd
athārddhaṃ 2 cullikāhome vidhānāyopakalpayet 3 / 10ab
viśodhya vidhinā cullīṃ tadvahniṃ pūrakāhutiṃ // 10cd
hutvā nābhyagninā caikaṃ tato recakavāyunā / 11ab
vahnivījaṃ samādāya kādisthānagatikramāt 4 // 11cd
śivāgnistvamiti dhyātvā cullikāgnau niveśayet / 12ab
oṃ hāṃ agnaye namo vai hāṃ somāya vai namaḥ // 12cd
sūryyāya vṛhaspataye prajānāṃ pataye namaḥ / 13ab
sarvebhyaścaiva devebhyaḥ sarvaviśvebhya eva ca // 13cd


1 dattaṃ gṛhāṇeti ga, gha, cihnitapustakadvayapāṭhaḥ /
2 anyārddhamiti kha, cihnitapustakapāṭhaḥ / antyārddhamiti ṅa, cihnitapustakapāṭhaḥ /
3 nidhānāyopakalpayediti ca, ṅa, cihnitapustakadvayapāṭhaḥ /
4 hṛdi sthānamatikramediti ga, cihnitapustakapāṭhaḥ / kādisthānamatikramāditi kha, cihnitapustakapāṭhaḥ /
229


hāmagnaye khiṣṭikṛte pūrvādāvarccayedimān / 14ab
svāhāntāmāhutiṃ datvā kṣamayitvā visarjayet // 14cd
cullyā dakṣiṇabāhau ca yajeddharmmāya vai namaḥ / 15ab
vāmabāhāvadharmmāya kāñjikādikabhāṇḍake // 15cd
rasaparivarttamānāya varuṇāya jalāgnaye 1 / 16ab
vighnarājo gṛhadvāre peṣaṇyāṃ subhage namaḥ // 16cd
oṃ raudrike namo girike 2 namaścaolūkhale yajet / 17ab
balapriyāyāyudhāya namaste muṣale yajet // 17cd
sammārjjanyāṃ devatokte kāmāya śayanīyake / 18ab
madhyastambhe ca skandāya datvā vāstubaliṃ tataḥ // 18cd
bhuñjīta pātre sauvarṇe padminyādidalādike / 19ab
ācāryyaḥ sādhakaḥputra samayī maunamāsthitaḥ // 19cd
vaṭāśvatthārkkavātāvisarjjabhallātakāṃstyajet / 20ab
apośānaṃ purādāya prāṇādyaiḥ praṇavānvitaiḥ // 20cd
svāhāntenāhutīḥ pañca datvādīpyodarānalaṃ / 21ab
nāgaḥ kūrmmo .atha kṛkaro devadatto dhanañjayaḥ // 21cd
etebhya upavāyubhyaḥ svāhāpośānavāriṇā / 22ab
bhaktādikaṃ nivedyāya piveccheṣodakaṃ naraḥ // 22cd
amṛtopastaraṇamasi prāṇāhutīstato dadet / 23ab
prāṇāya svāhā .apānāya samānāya tatastathā // 23cd
udānāya ca vyānāya bhuktvā cullakamācaret / 24ab


1 jalāśaye iti ṅa, cihnitapustakapāṭhaḥ /
2 oṃ raudrakoṭigirike iti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ /
230


amṛtāpidhānamasīti śarīre .annādivāyavaḥ 1 // 24cd


ityādimahāpurāṇe āgneye vāstupūjākathanaṃ nāma saptasaptatitamo .adhyāyaḥ //

Chapter 78

athaṣṭasaptatitamo .adhyāyaḥ /

pavitrārohaṇakathanaṃ /
īśvara uvāca /
pavitrārohaṇaṃ vakṣye kriyārccādiṣu pūraṇaṃ / 1ab
nityaṃ tannityamuddiṣṭaṃ naimittikamathāparaṃ // 1cd
āṣāḍhādicaturddaśyāmatha śrāvaṇabhādrayoḥ / 2ab
sitāsitāsu karttavyaṃ caturddaśyaṣṭamīṣu tat // 2cd
kuryyādvā kārttikīṃ yāvattithau pratipādike / 3ab
vahnibrahmāmbikebhāsyanāgaskandārkkaśūlināṃ // 3cd
durgāyamendragovindasmaraśambhusudhābhujāṃ 2 / 4ab
sauvarṇaṃ rājataṃ tāmraṃ kṛtādiṣu yathākramaṃ // 4cd
kalau kārppāsajaṃ cāpi paṭṭapadmādisūtrakaṃ / 5ab
praṇavaścandramā vahnirbrahmā nāgo guho hariḥ 3 // 5cd
sarveśaḥ 4 sarvadevāḥ syuḥ krameṇa navatantuṣu / 6ab
aṣṭottaraśatānyarddhaṃ tadardhaṃ cottamādikaṃ // 6cd
ekāśītyā .athavā sūtraistriṃśatā .apyaṣṭayuktayā / 7ab


1 śarīronmādavāyava iti gha, cihnitapustakapāṭhaḥ /
2 svadhābhujāmiti kha, gha, ṅa, cihnitapustakatrayapāṭhaḥ /
3 guho raviriti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ /
4 sadeśa iti kha, ga, gha, ṅa, cihnitapustakapāṭhaḥ /
231


pañcāśatā vā karttavyaṃ tulyagranthyantarālakaṃ // 7cd
dvādaśāṅgulamānāni vyāsādaṣṭāṅgulāni ca / 8ab
liṅgavistāramānāni caturaṅgulakāni vā // 8cd
tathaiva piṇḍikāsparśaṃ caturthaṃ sarvadaivataṃ / 9ab
gaṅgāvatārakaṃ kāryyaṃ sujātena sudhautakaṃ // 9cd
granthiṃ kuryyācca vāmena aghoreṇātha śodhayet / 10ab
rañjayet puruṣeṇaiva raktacandanakuṅkumaiḥ // 10cd
kastūrīrocanācandrairharidrāgairikādibhiḥ / 11ab
granthayo daśa karttavyā athavā tantusaṅkhyayā // 11cd
antaraṃ vā yathāśobhamekadvicaturaṅgulaṃ / 12ab
prakṛtiḥ pauruṣī vīrā caturthī tvaparājitā // 12cd
jayā .anyā vijayā ṣaṣṭhī ajitā ca sadāśivā / 13ab
manonmanī sarvamukhī granthayo .abhyadhikāḥ śubhāḥ // 13cd
kāryyā vā candravahnyarkapavitraṃ 1 śivavaddhṛdi / 14ab
ekaikaṃ nijamūrttau vā puptake guruke gaṇe 2 // 14cd
syādekaikaṃ tathā dvāradikpālakalaśādiṣu / 15ab
hastādinavahastāntaṃ liṅgānāṃ syātpavitrakaṃ // 15cd
aṣṭāviṃśatito yuddhaṃ daśabhirddaśabhiḥ kramāt / 16ab
dvyaṅgulābhyantarāstatra kramādekāṅgulāntarāḥ // 16cd
granthayo mānamapyeṣāṃ liṅgavistārasasmitaṃ / 17ab
saptamyāṃ vā trayodaśyāṃ kṛtanityakriyaḥ śuciḥ // 17cd
bhūṣayet puṣpavastrādyaiḥ sāyāhne yāgamandiraṃ / 18ab


1 caṇḍavahnyarkapavitramiti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ /
2 pustake gurave gaṇo iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
232


kṛtvā naimittikīṃ sandhyāṃ viśeṣeṇa ca tarppaṇaṃ // 18cd
parigṛhīte bhūbhāge pavitre sūryyamarccayet 1 / 19ab
ācamya sakalīkṛtya praṇavārghyakaro guruḥ // 19cd
dvārāṇyastreṇa samprokṣya pūrvādikramato .arccayet / 20ab
hāṃ śāntikalādvārāya tathā vidyākalātmane // 20cd
nivṛttikalādvārāya pratiṣṭhākhyakalātmane / 21ab
tacchākhayoḥ pratidvāraṃ dvau dvau dvārādhipau yajet // 21cd
nandine mahākālāya bhṛṅgiṇe .atha gaṇāya ca / 22ab
vṛṣabhāya ca skandāya devyai caṇḍāya ca kramāt // 22cd
nityaṃ ca dvārapālādīn praviśya dvārapaścime / 23ab
iṣṭvā vāstuṃ bhūtaśuddhiṃ viśeṣārghyakaraḥ śivaḥ // 23cd
prokṣaṇādyaṃ 2 vidhāyātha yajñasambhārakṛnnaraḥ / 24ab
mantrayeddarbhadūrvādyaiḥ puṣpādyaiśca hṛdādibhiḥ // 24cd
śivahastaṃ vidhāyetthaṃ 3 svaśirasyadhiropayet / 25ab
śivo .ahamādiḥ sarvajño mama yajñapradhānatā // 25cd
atyarthaṃ bhāvayeddevaṃ jñānakhadgakaro guruḥ / 26ab
nairṛtīṃ diśamāsādya prakṣipedudagānanaḥ // 26cd
arghyāmbu pañcagavyañca samastān makhamaṇḍape / 27ab
catuṣpathāntasaṃskārairvīkṣaṇādyaiḥ 4 susaṃskṛtaiḥ // 27cd
vikṣipya vikirāṃstatra kuśakūrccopasaṃharet 5 / 28ab


1 sūtrite sūryyamarcayediti kha, ga, gha, ṅa, cihnitapustakacatuṣṭayapāṭhaḥ /
2 prokṣaṇacceti ga, cihnitapustakapāṭhaḥ /
3 vidhāyaikamiti ṅa, cihnitapustakapāṭhaḥ /
4 brāhmaṇādyairiti ga, cihnitapustakapāṭhaḥ /
5 daśakūrñcopasaṃharediti kha, cihnitapustakapāṭhaḥ /
233


tānīśadiśi 1 varddhanyāmāsanāyopakalpayet // 28cd
nairṛte vāstugīrvāṇā dvāre lakṣmīṃ prapūjayet / 29ab
paścimābhimukhaṃ kumbhaṃ sarvadhānyopari sthitaṃ // 29cd
praṇavena vṛṣārūḍhaṃ siṃhasthāṃ varddhanīntataḥ / 30ab
kumbhe sāṅgaṃ śivandevaṃ varddhanyāmastramarccayet 2 // 30cd
dikṣu śakrādidikpālān viṣṇubrahmaśivādikān 3 / 31ab
varddhanīṃ samyagādāya ghaṭapṛṣṭānugāminīṃ // 31cd
śivājñāṃ śrāvayenmantrī pūrvādīśānagocaraṃ / 32ab
avicchinnapayodhārāṃ mūlamantramudīrayet // 32cd
samantād bhrāmayedenāṃ rakṣārthaṃ śastrarūpiṇīṃ / 33ab
pūrvaṃ kalaśamāropya śastrārthantasya 4 vāmataḥ // 33cd
samagrāsanake kumbhe yajeddevaṃ sthirāsane / 34ab
varddhanyāṃ praṇavasthāyāmāyudhantadanu dvayoḥ // 34cd
bhagaliṅgasamāyogaṃ vidadhyālliṅgamudrayā / 35ab
kumbhe nivedya bodhāsiṃ mūlamantrajapantathā // 35cd
taddaśāṃśena varddhanyāṃ rakṣāṃ vijñāpayedapi 5 / 36ab
gaṇeśaṃ vāyave .abhyarcya haraṃ pañcāmṛtādibhiḥ // 36cd
snāpayet pūrvavat prārcya 6 kuṇḍe ca śivapāvakaṃ 7 / 37ab


1 anīśadiśi iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
2 varddhanyāṃ śastramarccayediti ga, cihnitapustakapāṭhaḥ /
3 viṣṇubrahmāvasānakāniti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
4 śastrālambhasyeti ka, ga, cihnitapustakadvayapāṭhaḥ /
5 rakṣāṃ ca kārayet sadeti ga, cihnitapustakapāṭhaḥ /
6 pūrvavat snāpayet prārccediti ga, cihnitapustakapāṭhaḥ / sthāpayet pūrvavaccāgnimiti ṅa, cihnitapustakapāṭhaḥ /
7 kumbhe vā śivamarccayediti ga, cihnitaspustakapāṭhaḥ /
234


vidhivacca caruṃ kṛtvā sampātāhutiśodhitaṃ // 37cd
devāgryātmavibhedena darvyā taṃ vibhajet tridhā / 38ab
datvā bhāgau śivāgnibhyāṃ saṃrakṣedbhāgamātmani // 38cd
śareṇa varmmaṇā deyaṃ pūrvato dantadhāvanaṃ / 39ab
tasmādghoraśikhābhyāṃ vā dakṣiṇe paścime mṛdaṃ // 39cd
sadyojātena ca hṛdā cottare vāmanīkṛtaṃ 1 / 40ab
jalaṃ 2 vāmena śirasā īśe gandhānvitaṃ jalaṃ // 40cd
pañcagavyaṃ palāśādipuṭakaṃ vai samantataḥ / 41ab
aiśānyāṃ kusumaṃ dadyādāgneyyāṃ diśi rocanāṃ // 41cd
aguruṃ nirṛtāśāyāṃ vāyavyāṃ ca catuḥsamaṃ / 42ab
homadravyāṇi sarvāṇi sadyojātaiḥ kuśaiḥ saha // 42cd
daṇḍākṣasūtrakaupīnabhikṣāpātrāṇi 3 rūpiṇe / 43ab
kajjalaṃ kuṅkumantailaṃ śalākāṃ keśaśodhanīṃ // 43cd
tāmbūlaṃ darpaṇaṃ dadyāduttare rocanāmapi / 44ab
āsanaṃ pāduke pātraṃ yogapaṭṭātapatrakaṃ // 44cd
aiśānyāmīśamantreṇa dadyādīśānatuṣṭaye / 45ab
pūrvasyāñcarukaṃ sājyaṃ dadyādgandhādikaṃ nave // 45cd
pavitrāṇi samādāya prokṣitānyarghyavāriṇā / 46ab
saṃhitāmantrapūtāni nītvā pāvakasannidhiṃ // 46cd
kṛṣṇājinādinā .a.acchādya smaran saṃvatsarātmakaṃ / 47ab
sākṣiṇaṃ sarvakṛtyānāṃ goptāraṃ śivamavyayaṃ // 47cd


1 sadyojātena ca hṛdā cottare vāmanīyakamiti kha, cihnitapustakapāṭhaḥ / sadyojātena ca hṛdā cottare dhāma niṣphalamiti ga, cihnitapustakapāṭhaḥ /
2 phalamiti kha, cihnitapustakapāṭhaḥ /
3 daṇḍākṣasūtrakaupānatīrthapātrāṇi iti ṅa, cihnitapustakapāṭhaḥ /
235


sveti heti prayogeṇa mantrasaṃhitayā punaḥ / 48ab
śodhayecca pavitrāṇi vārāṇāmekaviṃśatiṃ // 48cd
gṛhādi veṣṭayetsūtrairgandhādyaṃ 1 ravaye dadet / 49ab
pūjitāya samācamya 2 kṛtanyāsaḥ kṛtārghyakaḥ // 49cd
nandyādibhyo .atha 3 gandhākhyaṃ 4 vāstoścātha praviśya ca / 50ab
śastrebhyo lokapālebhyaḥ svanāmnā śivakumbhake // 50cd
varddhanyai vighnarājāya gurave hyātmane yajet / 51ab
atha sarvauṣadhīliptaṃ dhūpitaṃ puṣpadūrvayā // 51cd
āmantrya ca pavitraṃ 5 tat vidhāyāñjalimadhyagaṃ / 52ab
oṃ samastavidhicchidrapūraṇe ca vidhiṃ prati // 52cd
prabhavāmantrayāmi tvāṃ tvadicchāvāptikārikāṃ / 53ab
tatsiddhimanujānīhi yajataścidacitpate // 53cd
sarvathā sarvadā śambho namaste .astu prasīda me / 54ab
āmantrito .asi deveśa saha devyā gaṇeśvaraiḥ // 54cd
mantreśairllokapālaiśca sahitaḥ paricārakaiḥ 6 / 55ab
nimantrayāmyahantubhyaṃ prabhāte tu pavitrakaṃ // 55cd
niyamañca kariṣyāmi parameśa tavājñayā / 56ab
ityevandevamāmantrya recakenāmṛtīkṛtaṃ // 56cd
śivāntaṃ mūlamuccāryya tacchivāya nivedayet / 57ab


1 gandhākhyamiti kha, ga, cihnitapustakadvayapaṭhaḥ /
2 pūjanārthaṃ samācamya iti ṅa, cihnitapustakapāṭhaḥ /
3 ravyādibhyo .atheti ga, cihnitapustakapāṭhaḥ /
4 gandhādyamiti ṅa, cihnitapustakapāṭhaḥ /
5 āmantraṇapavitramiti kha, cihnitapustakapāṭhaḥ /
6 parivārakairiti ga, ṅa, cihnitapustakapāṭhaḥ /
236


japaṃ stotraṃ praṇāmañca kṛtvā śambhuṃ kṣamāpayet // 57cd
hutvā carostṛtīyāṃśaṃ taddaddīta śivāgnaye 1 / 58ab
digvāsibhyo digīśebhyo bhūtamātṛgaṇebhya u 2 // 58cd
rudrebhyo kṣetrapādibhyo 3 namaḥ svāhā balistvayaṃ / 59ab
diṅnāgādyaiśca pūrvādau kṣetrāya cāgnaye baliḥ // 59cd
samācamya vidhicchidrapūrakaṃ homamācaret / 60ab
pūrṇāṃ vyāhṛtihomañca kṛtvā rundhīta pāvakaṃ // 60cd
tata omagnaye svāhā svāhā somāya caiva hi / 61ab
omagnīṣomābhyāṃ svāhāgnaye sviṣṭakṛte tathā // 61cd
ityāhuticatuṣkantu datvā kuryyāttu yojanāṃ / 62ab
vahnikuṇḍārccitaṃ devaṃ maṇḍalābhyarccite śive // 62cd
nāḍīsandhānarūpeṇa vidhinā yojayettataḥ / 63ab
vaṃśādipātre vinyasya astrañca hṛdayantataḥ // 63cd
adhiropya pavitrāṇi kalābhirvā .atha mantrayet / 64ab
ṣaḍaṅgaṃ brahmamūlairvvā hṛddharmmāstrañca yojayet // 64cd
vidhāya sūtraiḥ saṃveṣṭya pūjayitvā .aṅgasambhavaiḥ 4 / 65ab
rakṣārthaṃ jagadīśāya bhaktinamraḥ samarpayet // 65cd
pūjite puṣpadhūpādyairddatvā siddhāntapustake / 66ab
guroḥ pādāntikaṃ gatvā bhaktyā dadyāt pavitrakaṃ // 66cd
nirgatya vahirācamya gomaye maṇḍalatraye / 67ab


1 śivājñayā iti kha, cihnitapustakapāṭhaḥ /
2 bhūtamātṛgaṇeṣu phaḍiti ṅa, cihnitapustakapāṭhaḥ /
3 rudrebhyaḥ kṣetrapālebhya iti kha, cihnitapustakapāṭhaḥ /
4 pūjayitvā tataḥ śivamiti ga, cihnitapustakapāṭhaḥ / pūjayitvā .atha sañcarairiti ṅa, cihnitapustakapāṭhaḥ /
237


pañcagavyañcarundantadhāvanañca kramād yajet // 67cd
ācānto mantrasambaddhaḥ kṛtasaṅgītajāgaraḥ / 68ab
svapedantaḥ smarannīśaṃ bubhukṣurdarbhasaṃstare // 68cd
anenaiva prakāreṇa mumukṣurapi saṃviśet / 69ab
kevalambhasmaśayyāyāṃ sopavāsaḥ samāhitaḥ // 69cd


ityādimahāpurāṇe āgneye pavitrādhivāsanavidhirnāma aṣṭasaptatitamo .adhyāyaḥ //

Chapter 79

athaikonāśītitamo .adhyāyaḥ /

pavitrārohaṇavidhiḥ /
īśvara uvāca /
atha prātaḥ samutthāya kṛtasnānaḥ samāhitaḥ / 1ab
kṛtasandhyārccano mantrī praviśya makhamaṇḍapaṃ // 1cd
samādāya pavitrāṇi avisarjitadaivataḥ / 2ab
aiśānyāṃ bhājane śuddhe sthāpayet kṛtamaṇḍale // 2cd
tato visarjya deveśaṃ nirmmālyamapanīya ca / 3ab
pūrvavad bhūtale śuddhe kṛtvāhnikamatha dvayaṃ // 3cd
ādityadvāradikpālakumbheśānau śive .anale 1 / 4ab
naimittikīṃ savistārāṃ kuryyāt pūjāṃ viśeṣataḥ // 4cd
mantrāṇāṃ tarpaṇaṃ prāyaścittahomaṃ śarātmanā 2 / 5ab
aṣṭottaraśataṃ kṛtvā dadyāt pūrṇāhutiṃ śanaiḥ // 5cd


1 ādityadvāradikpālān skandeśānau śive .anale iti ṅa, cihnitapustakapāṭhaḥ /
2 śarāṇuneti gha, ṅa, cihnitapustakadvayapāṭhaḥ /
238


pavitraṃ bhānave datvā samācamya dadīta ca / 6ab
dvārapālādidikpālakumbhavarddhanikādiṣu // 6cd
sannidhāne tataḥ śambhorupaviśya nijāsane / 7ab
pavitramātmane dadyādgaṇāya guruvahnaye // 7cd
oṃ kālātmanā tvayā deva yaddiṣṭaṃ māmake vidhau 1 / 8ab
kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ kṛtaṃ guptañca yat kṛtaṃ // 8cd
tadastu kliṣṭamakliṣṭaṃ kṛtaṃ kliṣṭamasaṃskṛtaṃ 2 / 9ab
sarvātmanā .amunā śambho pavitreṇa tvadicchayā // 9cd
oṃ pūrayamakhavrataṃ niyameśvarāya svāhā / 10ab
ātmatattve prakṛtyante pālite padmayoninā // 10cd
mūlaṃ layāntamuccāryya pavitreṇārccayecchivaṃ / 11ab
vidyātattve ca vidyānte viṣṇukāraṇapālite // 11cd
īśvarāntaṃ samuccāryya pavitramadhiropayet / 12ab
śivānte śivatattve ca rudrakāraṇapālite // 12cd
śivāntaṃ mantramuccāryya tasmai deyaṃ pavitrakaṃ / 13ab
sarvakāraṇapāleṣu śivamuccāryya suvrataḥ 3 // 13cd
mūlaṃ layāntamuccāryya dadyādgaṅgāvatārakaṃ 4 / 14ab
ātmavidyāśivaiḥ proktaṃ mumukṣūṇāṃ pavitrakaṃ // 14cd
vinirddiṣṭaṃ bubhukṣūṇāṃ śivatattvātmabhiḥ kramāt / 15ab
svāhāntaṃ vā namo .antaṃ vā mantrameṣāmudīrayet // 15cd
oṃ hāṃ ātmatattvādhipataye śivāya svāhā /


1 prabhustvaṃ māmakevidhau iti ṅa, cihnitapustakapāṭhaḥ /
2 hutaṃ yatra vaṣaṭkṛtamiti ṅa, cihnitapustakapāṭhaḥ /
3 sarvatattveṣu suvrata iti kha, ga, ṅa, cihnitapustakatrayapāṭhaḥ /
4 dadyādaṅgāvatārakamiti kha, cihnitapustakapāṭhaḥ /
239


oṃ hāṃ vidyātattvādhipataye śivāya svāhā /
oṃ hauṃ śivatattvādhipataye śivāya svāhā /
oṃ hauṃ sarvatattvādhipataye śivāya svāhā /
natvā gaṅgāvatārantu prārthayettaṃ kṛtāñjaliḥ / 16ab
tvaṅgatiḥ sarvvabhūtānāṃ saṃsthitistvañcarācare // 16cd
antaścāreṇa bhūtānāṃ 1 draṣṭā tvaṃ parameśvara / 17ab
karmaṇā manasā vācā tvatto nānyā gatirmmama // 17cd
mantrahīnaṃ kriyāhīnaṃ dravyahīnañca yat kṛtaṃ / 18ab
japahomārccanairhīnaṃ kṛtaṃ nityaṃ mayā tava // 18cd
akṛtaṃ vākyahīnaṃ ca tat pūraya maheśvara 2 / 19ab
supūtastvaṃ pareśāna 3 pavitraṃ pāpanāśanaṃ // 19cd
tvayā pavitritaṃ sarvaṃ jagat sthāvarajaṅgamaṃ / 20ab
khaṇḍitaṃ yanmayā deva vrataṃ vaikalpayogataḥ // 20cd
ekībhavatu tat sarvaṃ tavājñāsūtragumphitaṃ / 21ab
japaṃ nivedya devasya bhaktyā stotraṃ vidhāya ca // 21cd
natvā tu guruṇādiṣṭaṃ gṛhṇīyānniyamannaraḥ / 22ab
caturmmāsaṃ trimāsaṃ vā tryahamekāhameva ca // 22cd
praṇamya kṣamayitveśaṃ gatvā kuṇḍāntikaṃ vratī / 23ab
pāvakasthe śive .apyevaṃ pavitrāṇāṃ catuṣṭayaṃ // 23cd
samāropya samabhyarccya puṣpadhūpākṣatādibhiḥ / 24ab
antarbaliṃ pavitrañca rudrādibhyo nivedayet // 24cd
praviśyāntaḥ śivaṃ stutvā sapraṇāmaṃ kṣamāpayet / 25ab


1 antaścara tvaṃ bhūtānāmiti ga, cihnitapustakapāṭhaḥ /
2 paripūrṇaṃ karo tu me iti ga, cihitapustakapāṭhaḥ /
3 amṛtastvaṃ pareśāna iti ga, cihnitapustakapāṭhaḥ /
240


prāyaścittakṛtaṃ homaṃ kṛtvā hutvā ca pāyasaṃ // 25cd
śanaiḥ pūrṇāhutiṃ datvā vahnisthaṃ visṛjecchivaṃ / 26ab
homaṃ vyāhṛtibhiḥ kṛtvā rundhyānniṣṭhurayā .analaṃ // 26cd
agnyādibhyastato dadyādāhutīnāṃ catuṣṭayaṃ / 27ab
dikpatibhyastato dadyāt 1 sapavitraṃ vahirbaliṃ // 27cd
siddhāntapustake dadyāt sapramāṇaṃ pavitrakaṃ / 28ab
oṃ hāṃ bhūḥ svāhā / oṃ hāṃ bhuvaḥ svāhā / oṃ hāṃ svaḥ svāhā / oṃ hāṃ bhūrbhuvaḥ svaḥ svāhā /
homaṃ vyāhṛtibhiḥ kṛtvā datvā .a.ahuticatuṣṭayaṃ // 28cd
oṃ hāṃ agnaye svāhā / oṃ hāṃ somāya svāhā / oṃ hāṃ agnīṣomābhyāṃ svāhā / oṃ hāṃ agnaye sviṣṭakṛte svāhā /
guruṃ śivamivābhyarcya vastrabhūṣādivistaraiḥ / 29ab
samagraṃ saphalaṃ tasya kriyākāṇḍādi vārṣikaṃ // 29cd
yasya tuṣṭo guruḥ samyagityāha parameśvaraḥ / 30ab
itthaṃ guroḥ samāropya hṛdālambipavitrakaṃ // 30cd
dvijātīn bhojayitvā tu bhaktyā vastrādikaṃ dadet / 31ab
dānenānena deveśa prīyatāṃ me sadā śivaḥ // 31cd
bhaktyā snānādikaṃ prātaḥ kṛtvā śambhoḥ samāharet / 32ab
pavitrāṇyaṣṭapuṣpaistaṃ pūjayitvā visarjjayet // 32cd
nityaṃ naimittikaṃ kṛtvā vistareṇa yathā purā / 33ab
pavitrāṇi samāropya praṇamyāgnau śivaṃ yajet // 33cd
prāyaścittaṃ tato .astreṇa hutvā 2 pūrṇāhutiṃ yajet / 34ab


1 dikpālebhyastato datveti kha, cihnitapustakapāṭhaḥ /
2 tato .astreṇa kṛtveti gha, cihnitapustakapāṭhaḥ /
241


bhuktikāmaḥ śivāyātha kuryyāt karmmasamarpaṇaṃ // 34cd
tvatprasādena karmmedaṃ mamāstu phalasādhakaṃ / 35ab
muktikāmastu karmmedaṃ mā .astu me nātha bandhakaṃ // 35cd
vahnisthaṃ nāḍīyogena śivaṃ saṃyojayechive / 36ab
hṛdi nyasyāgnisaṅghātaṃ pāvakaṃ ca visarjayet // 36cd
samācamya praviśyāntaḥ kumbhānugatasaṃvarān / 37ab
śive saṃyojya sākṣepaṃ kṣamasveti visarjayet // 37cd
visṛjya lokapālādīnādāyeśāt pavitrakaṃ / 38ab
sati caṇḍeśvare pūjāṃ kṛtvā datvā pavitrakaṃ // 38cd
tannirmālyādikaṃ tasmai sapavitraṃ samarpayet / 39ab
athavā sthaṇḍile caṇḍaṃ vidhinā pūrvavadyajet // 39cd
yat kiñcidvārṣikaṃ karmma kṛtaṃ nyūnādhikaṃ mayā / 40ab
tadastu paripūrṇaṃ me caṇḍa nātha tavājñayā // 40cd
iti vijñāpya deveśaṃ natvā stutvā visarjayet / 41ab
tyaktanirmmālyakaḥ śuddhaḥ snāpayitvā śivaṃ yajet / 41cd
pañcayojanasaṃstho .api pavitraṃ gurusannidhau // 41// 41ef


ityādimahāpurāṇe āgneye pavitrārohaṇaṃ nāma ekonāśītitamo .adhyāyaḥ //

Chapter 80

atha aśītitamo .adhyāyaḥ /

damanakārohaṇavidhiḥ /
īśvara uvāca /
vakṣye damanakārohavidhiṃ pūrvavadācaret / 1ab
harakopāt purā jāto bhairavo damitāḥ surāḥ // 1cd
242

tenātha śapto viṭapo bhaveti tripurāriṇā / 2ab
prasanneneritaṃ cedaṃ pūjayiṣyanti ye narāḥ // 2cd
paripūrṇaphalaṃ teṣāṃ nānyathā te bhaviṣyati / 3ab
saptamyāṃ vā trayodaśyāṃ damanaṃ saṃhitātmabhiḥ // 3cd
sampūjya bodhayedvṛkṣaṃ bhavavākyena mantravit / 4ab
haraprasādasambhūta tvamatra sannidhībhava // 4cd
śivakāryyaṃ samuddiśya netavyo .asi śivājñayā / 5ab
gṛhe .apyāmantraṇaṃ kuryyāt sāyāhne cādhivāsanaṃ // 5cd
yathāvidhi samabhyarcya sūryyaśaṅkarapāvakān / 6ab
devasya paścime mūlaṃ dadyāttasya mṛdā yutaṃ // 6cd
vāmena śirasā vā .atha nālaṃ dhātrīṃ tathottare / 7ab
dakṣiṇe bhagnapatrañca prācyāṃ puṣpañca dhāraṇaṃ // 7cd
puṭikāsthaṃ phalaṃ mūlamathaiśānyāṃ yajecchivaṃ / 8ab
pañcāṅgamañjalau kṛtvā āmantrya śirasi nyaset // 8cd
āmantrito .asi deveśa prātaḥkāle 1 mayā prabho / 9ab
karttavyastapaso lābhaḥ pūrṇaṃ sarvaṃ tavājñayā // 9cd
mūlena śeṣaṃ pātrasthaṃ pidhāyātha pavitrakaṃ / 10ab
prātaḥ snātvā jagannāthaṃ gandhapuṣpādibhiryajet 2 // 10cd
nityaṃ naimittikaṃ kṛtvā damanaiḥ pūjayettataḥ / 11ab
śeṣamañjalimādāya ātmavidyāśivātmabhiḥ // 11cd
mūlādyairīśvarāntaiśca caturthāñjalinā tataḥ / 12ab
oṃ hauṃ makheśvarāya makhaṃ pūraya śūlapāṇaye namaḥ // 12cd


1 deveśa pūjākāle iti ga, cihnitapustakapāṭhaḥ /
2 gandhapuṣpādinārccayediti kha, cihnitapustakapāṭhaḥ /
243


śivaṃ vahniṃ ca sampūjya guruṃ prārcyātha bodhayet // 12// 12ef
bhagavannatiriktaṃ vā hīnaṃ vā yanmayā kṛtaṃ / 13ab
sarvaṃ tadastu sampūrṇaṃ yacca dāmanakaṃ mama / 13cd
sakalaṃ caitramāsotthaṃ phalaṃ prāpya divaṃ vrajet // 13// 13ef


ityādimahāpurāṇe āgneye damanakārohaṇavidhirnāma aśītitamo .adhyāyaḥ //

Chapter 81

athaikāśītitamo .adhyāyaḥ /

samayadīkṣāvidhānaṃ /
īśvara uvāca /
vākṣyāmi bhogamokṣārthaṃ dīkṣāṃ pāpakṣayaṅkarīṃ / 1ab
malamāyādipāśānāṃ viśleṣaḥ kriyate yayā // 1cd
jñānañca janyate śiṣye sā dīkṣā bhuktimuktidā / 2ab
vijñātakalanāmaiko dvitīyaḥ pralayākalaḥ 1 // 2cd
tṛtīyaḥ sakalaḥ śāstre .anugrāhyastrividho mataḥ / 3ab
tatrādyo malamātreṇa mukto .anyo malakarmabhiḥ // 3cd
kalādibhūmiparyyantaṃ stavaistu sakalo yataḥ / 4ab
nirādhārā .atha sādhārā dīkṣā .api dvividhā matā // 4cd
nirādhārā dvayosteṣāṃ sādhārā sakalasya tu / 5ab
ādhāranirapekṣeṇa kriyate śambhucaryyayā // 5cd
tīvraśaktinipātena nirādhāreti sā smṛtā / 6ab
ācāryyamūrttimāsthāya māyātīvrādibhedayā // 6cd
śaktyā yāṃ kurute śambhuḥ sā sādhikaraṇocyate / 7ab


1 pralayānala iti kha, cihnitapustakapāṭhaḥ / pralayātmaka iti ṅa, cihnitapustakapāṭhaḥ /
244


iyaṃ caturvidhā proktā savījā vījavarjitā // 7cd
sādhikārānadhikārā yathā tadabhidhīyate / 8ab
samayācārasaṃyuktā savījā jāyate nṛṇāṃ // 8cd
nirvījā tvasamarthānāṃ samayācāravarjjitā / 9ab
nitye naimittike kāmye yataḥ syādadhikāritā // 9cd
sādhikārā bhaveddīkṣā sādhakācāryyayorataḥ / 10ab
nirvījā dīkṣitānāntu yadāsa mama putrayoḥ // 10cd
nityamātrādhikāratvaddīkṣā niradhikārikā / 11ab
dvividheyaṃ dvirūpā hi pratyekamupajāyate // 11cd
ekā kriyāvatī tatra kuṇḍamaṇḍalapūrvikā / 12ab
manovyāpāramātreṇa yā sā jñānavatī matā // 12cd
itthaṃ labdhādhikāreṇa dīkṣā .a.acāryyeṇa sādhyate / 13ab
skandadīkṣāṃ guruḥ kuryyāt kṛtvā nityakriyāṃ tataḥ 1 // 13cd
praṇavārghyakarāmbhojakṛtadvārādhipārccaṇaḥ / 14ab
vighnānutsāryya dehalyāṃ nyasyāstraṃ svāsane sthitaḥ // 14cd
kurvīta bhūtasaṃśuddhiṃ mantrayogaṃ yathoditaṃ / 15ab
tilataṇḍulasiddhārthakuśadūrvākṣatodakaṃ // 15cd
sayavakṣīranīrañca viśeṣārghyamidantataḥ / 16ab
tadambunā dravyaśuddhiṃ tilakaṃ svāsanātmanoḥ // 16cd
pūjanaṃ mantraśuddhiñca pañcagavyañca pūrvavat / 17ab
lājacandanasiddhārthabhasmadūrvākṣataṃ 2 kuśān // 17cd
vikirān śuddhalājāṃstān sadhūpānastramantritān / 18ab


1 kṛtanityakriyādvaya iti kha, cihnitapustakapāṭhaḥ /
2 bhasmadūrvākṣatāniti ṅa, cihnitapustakapāṭhaḥ /
245


śastrāmbu 1prokṣitānetān kavacenāvaguṇṭhitān // 18cd
nānāpraharaṇākārān vighnaughavinivārakān / 19ab
darbhāṇāntālamānena kṛtvā ṣaṭtriṃśatā dalaiḥ // 19cd
saptajaptaṃ śivāstreṇa veṇīṃ bodhāsimuttamaṃ / 20ab
śivamātmani vinyasya sṛṣṭyādhāramabhīpsitaṃ // 20cd
niṣkalaṃ ca śivaṃ nyasya śivo .ahamiti bhāvayet / 21ab
uṣṇīṣaṃ śirasi nyasya alaṃ kuryyātsvadehakaṃ // 21cd
gandhamaṇḍanakaṃ svīye vidadhyāddakṣiṇe kare / 22ab
vidhinā .atrārccayedīśamitthaṃ syācchivamastakaṃ // 22cd
vinyasya śivamantreṇa bhāsvaraṃ nijamastake / 23ab
śivādabhinnamātmānaṃ karttāraṃ bhāvayedyathā // 23cd
maṇḍale karmmaṇāṃ sākṣī kalaśe yajñarakṣakaḥ / 24ab
homādhikaraṇaṃ vahnau śiṣye pāśavimocakaḥ 2 // 24cd
svātmanyanugṛhīteti ṣaḍādhāro ya īśvaraḥ / 25ab
so .ahameveti kurvīta bhāvaṃ sthirataraṃ punaḥ // 25cd
jñānakhaḍgakaraḥ sthitvā nairṛtyābhimukho naraḥ / 26ab
sārghyāmbupañcagavyābhyāṃ prokṣayedyāgamaṇḍapaṃ // 26cd
catuṣpathāntasaṃskāraiḥ saṃskuryyādīkṣaṇādibhiḥ / 27ab
vikṣipya vikirāṃstatra kuśakūrccopasaṃharet // 27cd
tānīśadiśi varddhanyāmāsanāyopakalpayet / 28ab
nairṛte vāstugīrvāṇān dvāre lakṣmīṃ prapūjayet // 28cd
āpye ratnaiḥ pūrayantīṃ hṛdā maṇḍaparūpiṇīṃ / 29ab


1 astrāmbu iti ṅa, cihnitapustakapāṭhaḥ /
2 śiṣye pāpavimocaka iti ṅa, cihnitapustakapāṭhaḥ /
246


sāmbuvastre saratne ca dhānyasthe paścimānane // 29cd
aiśe kumbhe yajecchambhuṃ śaktiṃ kumbhasya dakṣiṇe / 30ab
paścimasyāntu siṃhasthāṃ varddhanīṃ khaḍgarūpiṇīṃ // 30cd
dikṣu śakrādidikpālānviṣṇvantān praṇavāsanān / 31ab
vāhanāyudhasaṃyuktān hṛdā .abhyarcya svanāmabhiḥ // 31cd
prathamantāṃ samādāya kumbhasyāgrābhigāminīṃ / 32ab
avicchinnapayodharāṃ bhrāmayitvā pradakṣiṇaṃ // 32cd
śivājñāṃ lokapālānāṃ śrāvayenmūlamuccaran / 33ab
saṃrakṣata yathāyogaṃ kumbhaṃ dhṛtvā .atha tāṃ dhāret // 33cd
tataḥ sthirāsane kumbhe sāṅgaṃ sampūjya śaṅkaraṃ / 34ab
vinyasya śodhyamadhvānaṃ varddhanyāmastramarccayet // 34cd
oṃ haḥ astrāsanāya hūṃ phaṭ / oṃ oṃ astramūrttaye namaḥ / oṃ hūṃ phaṭ pāśupatāstrāya namaḥ / oṃ oṃ hṛdayāya hūṃ phaṭ namaḥ / oṃ śrīṃ śirase hūṃ phaṭ namaḥ / oṃ yaṃ śikhāyai hūṃ phaṭ namaḥ / oṃ gūṃ kavacāya hūṃ phaṭ namaḥ / oṃ phaṭ astrāya hūṃ phaṭ namaḥ 1 /
caturvaktraṃ sadaṃṣṭrañca smaredastraṃ saśaktikaṃ / 35ab
samudgaratriśūlāsiṃ sūryyakoṭisamaprabhaṃ // 35cd
bhagaliṅgasamāyogaṃ vidadhyālliṅgamudrayā / 36ab


1 oṃ aṃ haḥ astrāsanāya hraṃ phaṭ / oṃ aṃ astramūrttaye namaḥ / oṃ paśūṃ huṃ phaṭ pāśupatāstrāya namaḥ / oṃ hṛdayāya hraṃ phaṭ namaḥ / oṃ śrīṃ śirase hrūṃ phaṭ namaḥ / oṃ maṃ śikhāyai phaṭ namaḥ / oṃ astrāya phaṭ hūṃ phaṭ namaḥ / iti ga, cihnkitapustakapāṭhaḥ / oṃ haḥ astrāsanāya krūṃ phaṭ / oṃ oṃ astramūrttaye namaḥ / oṃ svāṃ svaṃ krūṃ phaṭ pāśupatāstrāya svāhā / oṃ oṃ hṛdayāya krūṃ phaṭ namaḥ / oṃ paṃ śikhāyai krūṃ phaṭ namaḥ / oṃ khaṃ kavacāya krūṃ phaṭ namaḥ / oṃ haṃ phaṭ astrāya phaṭ namaḥ / iti ṅa, cihnitapustakapāṭhaḥ /
247


aṅguṣṭhena spṛśet kumbhaṃ hṛdā muṣṭyāstravarddhanīṃ // 36cd
bhuktaye muktaye tvādau muṣṭinā varddhanīṃ spṛśet / 37ab
kumbhasya mukharakṣārthaṃ jñānakhaḍgaṃ samarpayet // 37cd
śastrañca mūlamantrasya śataṃ kumbhe niveśayet / 38ab
taddaśāṃśena varddhanyāṃ rakṣāṃ vijñāpayettataḥ // 38cd
yathedaṃ kṛtayatnena bhagavanmakhamandiraṃ / 39ab
rakṣaṇīyaṃ jagannātha sarvādhvaradhara tvayā // 39cd
praṇavasthaṃ caturbāhuṃ vāyavye gaṇamarccayet 1 / 40ab
sthaṇḍile śivamabhyarcya sārghyakuṇḍaṃ vrajennaraḥ // 40cd
niviṣṭo mantratṛptyarthamarghyagandhaghṛtādikaṃ / 41ab
vāme .asavye tu vinyasya samiddarbhatilādikaṃ // 41cd
kuṇḍavahnisrugājyādi prāgvat saṃskṛtya bhāvayet / 42ab
mukhyatāmūrddhvavaktrasya hṛdi vahnau śivaṃ yajet // 42cd
svamūrttau śivakumbhe ca sthaṇḍile tvagniśiṣyayoḥ / 43ab
sṛṣṭinyāsena vinyasya śodhyādhvānaṃ yathāvidhi // 43cd
kuṇḍamānaṃ mukhaṃ dhyātvā hṛdāhutibhirīpsitaṃ / 44ab
vījāni saptajihvānāmagnerhomāya bhaṇyate // 44cd
virephāvantimauvarṇau rephaṣaṣṭhasvarānvitau / 45ab
induvinduśikhāyuktau jihvāvījānupakramāt // 45cd
hiraṇyā vanakā raktā kṛṣṇā tadanu suprabhā / 46ab
atiriktā bahurūpā rudrendrāgnyāpyadiṅmukhā // 46cd
kṣīrādimadhurairhomaṃ kuryyācchāntikapauṣṭike / 47ab
abhicāre tu piṇyākasaktukañcukakāñcikaiḥ // 47cd
lavaṇairājikātakrakaṭutailaiśca kaṇṭakaiḥ / 48ab


1 vāyavye kālamarccayediti ga, cihnitapustakapāṭhaḥ /
248


samidbhirapi vakrābhiḥ kruddho bhāṣyāṇunā yajet // 48cd
kadambakalikāhomādyakṣiṇī siddhyati dhruvaṃ / 49ab
bandhūkakiṃśukādīni vaśyākarṣāya homayet // 49cd
vilvaṃ rājyāya lakṣmyarthaṃ pāṭalāṃścampakānapi / 50ab
padmāni cakravarttitve bhakṣyabhojyāni sampade // 50cd
dūrvā vyādhivināśāya sarvasattvavaśīkṛte / 51ab
priyaṅgupāṭalīpuṣpaṃ cūtapatraṃ jvarāntakaṃ // 51cd
mṛtyuñjayo mṛtyujit syād vṛddhiḥ syāttilahomataḥ / 52ab
rudraśāntiḥ sarvvaśāntyai atha prastutamucyate // 52cd
āhutyaṣṭaśatairmūlamaṅgāni tu daśāṃśataḥ / 53ab
santarpayeta mūlena dadyāt pūrṇāṃ yathā purā // 53cd
tathā śiṣyapraveśāya pratiśiṣyaṃ śataṃ japet / 54ab
durnnimittāpasārāya sunimittakṛte tathā // 54cd
śatadvayañca hotavyaṃ mūlamantreṇa pūrvavat / 55ab
mūlādyaṣṭāstramantrāṇāṃ svāhāntaistarpaṇaṃ sakṛt // 55cd
śikhāsampuṭitairvījairhrūṃ phaḍantaiśca 1 dīpanaṃ / 56ab
oṃ hauṃ śivāya svāhetyādimantraiśca tarpaṇaṃ // 56cd
oṃ hrūṃ hrauṃ hrīṃ śivāya hrūṃ 2 phaḍityādidīpanaṃ / 57ab
tataḥ śivāmbhasā sthālīṃ kṣālitāṃ varmmaguṇṭhitāṃ 3 // 57cd
candanādisamālabdhāṃ badhnīyāt kaṭakaṃ gale / 58ab
varmmāstrajaptasaddarbhapatrābhyāṃ carusiddhaye // 58cd


1 huṃ phaḍantaiśca kha, cihnitapustakapāṭhaḥ /
2 oṃ hūṃ hauṃ hūṃ śivāya hūmiti kha, cihnitapustakapāṭhaḥ / oṃ kraṃ hauṃ kraṃ śivāya krūṃ iti ṅa, cihnitapustakapāṭhaḥ /
3 dharmaguṇṭhitāmiti kha, cihnitapustakapāṭhaḥ /
249


varmmādyairāsane 1 datte sārddhendukṛtamaṇḍale 2 / 59ab
nyastāyāṃ mūrttibhūtāyāṃ bhāvapuṣpaiḥ śivaṃ yajet // 59cd
vastrabaddhamukhāyāṃ vā sthālyāṃ puṣpairvahirbhavaiḥ / 60ab
cullyāṃ paścimavaktrāyāṃ śuddhāyāṃ vīkṣaṇādibhiḥ // 60cd
nyastāhaṅkāravījāyāṃ nyastāyāṃ kuṇḍadakṣiṇe / 61ab
dharmmādharmmaśarīrāyāṃ japtāyāṃ mānuṣātmanā // 61cd
sthālīmāropayedastrajaptāṃ gavyāmbumārjitāṃ / 62ab
gavyaṃ payo .astrasaṃśuddhaṃ prāsādaśatamantritaṃ // 62cd
taṇḍulān śyāmakādīnāṃ nikṣipettatra tadyathā / 63ab
ekaśiṣyavidhānāya teṣāṃ prasṛtipañcakaṃ // 63cd
prasṛtiṃ prasṛtiṃ paścādvardhayed dvyādiṣu kramāt / 64ab
kuryyāccānalamantreṇa pidhānaṃ kavacāṇunā // 64cd
śivāgnau mūlamantreṇa pūrvāsyaścarukaṃ pacet / 65ab
sukhinne tatra taccullyāṃ śruvamāpūryya sarpiṣā // 65cd
svāhāntaiḥ saṃhitāmantrairddatvā taptābhidhāraṇaṃ / 66ab
saṃsthāpya maṇḍale sthālīṃ saddarbhe .astrāṇunā kṛte // 66cd
praṇavena pidhāyāsyāṃ taddehalepanaṃ hṛdā / 67ab
suśītalo bhavatyevaṃ prāpya śītābhidhāraṇaṃ // 67cd
vidadhyātsaṃhitāmantraiḥ śiṣyaṃ prati sakṛt sakṛt / 68ab
dharmmādyāsanake hutvā 3 kuṇḍamaṇḍalapaścime // 68cd
sampātañca srucā hutvā śuddhiṃ saṃhitayā caret / 69ab
carukaṃ sakṛdālabhya tayaiva vaṣaḍantayā // 69cd


1 dharmmādyairāsane iti ka, cihnitapustakapāṭhaḥ /
2 sārddāmbukṛtamaṇḍale iti kha, cihnitapustakapāṭhaḥ /
3 dharmmādyāsanake dhṛtveti kha, ga, cihnitapustakapāṭhaḥ /
250


dhenumudrāmṛtībhūtaṃ sthaṇḍileśāntikaṃ nayet 1 / 70ab
sājyabhāgaṃ svaśiṣyāṇāṃ bhāgo devāya vahnaye // 70cd
kuryyāttu stokapālādeḥ samadhvājyamitidaṃ trayaṃ / 71ab
namo .antena hṛdā dadyāttenaivācamanīyakaṃ 2 // 71cd
sājyaṃ mantraśataṃ hutvā dadyāt pūrṇāṃ yathāvidhi / 72ab
maṇḍalaṃ kuṇḍataḥ pūrve madhye vā śambhukumbhayoḥ // 72cd
rudramātṛgaṇādīnāṃ nirvartyāntarbaliṃ hṛdā / 73ab
śivamadhye .apyalabdhājño vidhāyaikatvabhāvanaṃ // 73cd
sarvajñatādiyukto .ahaṃ samantāccopari sthitaḥ / 74ab
mamāṃśo yojanāsthānamadhiṣṭhā .ahamadhvare // 74cd
śivo .ahamityahaṅkārī niṣkramed yāgamaṇḍapāt / 75ab
nyastapūrvāgrasandharbhe śastrāṇukṛtamaṇḍale // 75cd
praṇavāsanake śiṣyaṃ śuklavastrottarīyakaṃ / 76ab
snātañcodaṅmukhaṃ muktyai pūrvavaktrantu bhuktaye // 76cd
ūrddhvaṃ kāyaṃ samāropya pūrvāsyaṃ pravilokayet / 77ab
caraṇādiśikhāṃ yāvanmuktau bhuktau vilomataḥ // 77cd
cakṣuṣā saprasādena śaivaṃ dhāma vivṛṇvatā / 78ab
astrodakena sammokṣya mantrāmbusnānasiddhaye // 78cd
bhasmasnānāya vighnānāṃ śāntaye pāpabhittaye 3 / 79ab
sṛṣṭisaṃhārayogena tāḍayedastrabhasmanā // 79cd
punarastrāmbunā prokṣya sakalīkaraṇāya taṃ / 80ab


1 sthaṇḍilopāntikaṃ nayediti ṅa, cihnitapustakapāṭhaḥ /
2 tenaivācamanīcayamiti ka, kha, ga, cihnitapustakatrayapāṭhaḥ /
3 pāśabhittaye iti ga, cihnitapustakapāṭhaḥ /
251


nābherūrddhvaṃ kuśāgreṇa mārjanīyāstramuccaran // 80cd
tridhā .a.alabheta tanmūlairaghamarṣāya nābhyadhaḥ / 81ab
dvaividhyāya ca pāśānāṃ ālabheta śarāṇunā // 81cd
taccharīre śivaṃ sāṅgaṃ sāsanaṃ vinyasettataḥ / 82ab
puṣpādipūjitasyāsya netre netreṇa vā hṛdā // 82cd
badhvāmantritavastreṇa sitena sadaśena ca /. 83ab
pradakṣiṇakramādenaṃ praveśya śivadakṣiṇaṃ // 83cd
savastramāsanaṃ dadyāt yathāvarṇaṃ 1 nivedayet / 84ab
saṃhāramudrayātmānaṃ mūrtyā tasya hṛdambuje // 84cd
nirudhya śodhite kāye nyāsaṃ kṛtvā tamarcayet / 85ab
pūrvvānanasya śiṣyasya mūlamantreṇa mastake // 85cd
śivahastaṃ pradātavyaṃ rudreśapadadāyakaṃ / 86ab
śivasevāgrahopāyaṃ dattahastaṃ śivāṇunā 2 // 86cd
śive prakṣepayet puṣpamapanīyārccakantāraṃ 3 / 87ab
tatpātrasthānamantrāḍhyaṃ śivadevagaṇānugaṃ // 87cd
viprādīnāṃ kramānnāma kuryyādvā svecchayā guruḥ / 88ab
praṇatiṃ kumbhavarddhanyoḥ kārayitvā .analāntikaṃ // 88cd
sadakṣiṇāsane tadvat 4 saumyāsyamupaveśayet / 89ab
śiṣyadehaviniṣkrāntāṃ suṣumṇāmiva cintayet // 89cd
nijavigrahalīnāñca darbhamūlena mantritaṃ / 90ab


1 suvarṇañceti ga, cihnitapustakapāṭhaḥ /
2 śivātmaneti kha, ga, cihnitapustakadvayapāṭhaḥ /
3 apanīyādhikāmbaraṃ iti gha, cihnitapustakapāṭhaḥ /
4 sadakṣiṇāsana tatreti ṅa, cihnitapustakapāṭhaḥ /
252


darbhāgraṃ dakṣiṇe tasya vidhāya karapallave // 90cd
tammūlamātmajaṅghāyāmagrañceti śikhidhvaje / 91ab
śiṣyasya hṛdayaṃ gatvā recakena śivāṇunā 1 // 91cd
purakeṇa samāgatya svakīyaṃ hṛdyāntaraṃ / 92ab
śivāgninā punaḥ kṛtvā nāḍīsandhānamīdṛśaṃ // 92cd
hṛdā tatsannidhānārthañjuhuyādāhutitrayaṃ / 93ab
śivahastasthiratvārthaṃ 2 śataṃ mūlena homayet / 93cd
itthaṃ samayadīkṣāyāṃ bhavedyogyo bhavārccane // 93// 93ef


ityādimahāpurāṇe āgneye samayadīkṣākathanaṃ nāma ekāśītitamo .adhyāyaḥ //

Chapter 82

atha dvyaśītitamo .adhyāyaḥ /

saṃskāradīkṣākathanaṃ /
īśvara uvāca /
vakṣye saṃskāradīkṣāyā vidhānaṃ śṛṇu ṣaṇmukha / 1ab
āvāhayenmaheśasya vahnisthasya śiro hṛdi // 1cd
saṃśliṣṭau tau samabhyarcya santarpya hṛdayātmanā / 2ab
tayoḥ sannidhaye dadyāttenaivāhutipañcakaṃ // 2cd
kusumenāstraliptena 3 tāḍayettaṃ hṛdā śiśuṃ / 3ab
prasphurattārakākāraṃ caitanyaṃ tatra bhāvayet // 3cd


1 śivātmaneti kha, ga, cihnitapustakadvayapāṭhaḥ /
2 śivahaste ca sthityarthamiti ga, cihnitapustakapāṭhaḥ /
3 kusumenāṣṭajapteneti ṅa, cihnitapustakapāṭhaḥ /
253


praviśya tatra huṅkāramuktaṃ recakayogataḥ / 4ab
saṃhāriṇyā tadākṛṣya pūrakeṇa hṛdi nyaset // 4cd
tato vāgīśvarīyaunau mudrayodbhavasañjñayā / 5ab
hṛtsampuṭitamantreṇa 1 recakena vinikṣipet // 5cd
oṃ hāṃ hāṃ hāṃ ātmane namaḥ 2 /
jājvalyamāne nirddhūme juhuyādiṣṭasiddhaye / 6ab
apravṛddhe sadhūme tu homo vahnau na sidhyati // 6cd
snigdhaḥ pradakṣiṇāvarttaḥ sugandhiḥ śasyate .analaḥ / 7ab
viparītasphuliṅgī ca bhūmisparśaḥ praśasyate // 7cd
ityevamādibhiścihnairhutvā śiṣyasya kalmaṣaṃ / 8ab
pāpabhakṣaṇahomena 3 dahedvā taṃ bhavātmanā // 8cd
dvijatvāpādanārthāya tathā rudrāṃśabhāvane / 9ab
āhāravījasaṃśuddhau 4 garbhādhānāya saṃsthitau // 9cd
sīmante janmato nāmakaraṇāya ca homayet / 10ab
śatāni pañca mūlena vauṣaḍādidaśāṃśataḥ // 10cd
śithilībhūtabandhasya śaktāvutkarṣaṇaṃ ca yat / 11ab
ātmano rudraputtratve garbhādhānaṃ taducyate // 11cd
svāntatryātmaguṇavyaktiriha puṃsavanaṃ mataṃ / 12ab
māyātmanorvivekena jñānaṃ sīmantavarddhanaṃ // 12cd
śivāditattvaśuddhestu svīkāro jananaṃ mataṃ / 13ab


1 hṛtsampuṭātmamantreṇeti ṅa, cihnitapustakapāṭhaḥ /
2 oṃ hāṃ hāṃ ātmane nama iti ga, gha, cihnitapustakapāṭhaḥ / oṃ hāṃ ātmane nama iti ṅa, cihnitapustakapāṭhaḥ /
3 pāpakṣayeṇa homeneti ṅa, cihnitapustakapāṭhaḥ /
4 vījasaṃsiddhau iti ṅa, cihnitapustakapāṭhaḥ /
254


bodhanaṃ yacchivatvena śivatvārhasya no mataṃ 1 // 13cd
saṃhāramudrayātmānaṃ sphuradvahnikaṇopamaṃ / 14ab
vidadhīta samādāya nije hṛdayapaṅkaje // 14cd
tataḥ kumbhayogena mūlamantramudīrayet / 15ab
kuryyāt samavaśībhāvaṃ tadā ca śivayorhṛdi // 15cd
brahmādikāraṇātyāgakramādrecakayogataḥ / 16ab
nītvā śivāntamātmānamādāyodbhavamudrayā // 16cd
hṛtsampuṭitamantreṇa recakena vidhānavit / 17ab
śiṣyasya hṛdayāmbhojakarṇikāyāṃ vinikṣipet // 17cd
pūjāṃ śivasya vahneśca guruḥ kuryyāttadocitāṃ / 18ab
praṇatiñcātmane śiṣyaṃ samayān śrāvayettathā // 18cd
devaṃ na nindecchāstrāṇi nirmmālyādi na laṅghayet / 19ab
śivāgnigurupūjā ca karttavyā jīvitāvadhi // 19cd
bālabāliśavṛddhastrībhogabhugvyādhitātmanāṃ / 20ab
yathāśakti dadītārthaṃ 2 samarthasya samagrakān // 20cd
bhūtāṅgāni jaṭābhasmadaṇḍakaupīnasaṃyamān / 21ab
īśānādyairhṛdādyairvā parijapya yathākramāt // 21cd
svāhāntasaṃhitamantraiḥ pātreṣvāropya pūrvavat / 22ab
sampāditadrutaṃ hutvā sthaṇḍileśāya darśayet // 22cd
rakṣaṇāya ghaṭādhastādāropya kṣaṇamātrakaṃ / 23ab
śivādājñāṃ samādāya dadīta vratine guruḥ // 23cd
evaṃ samayadīkṣāyāṃ viśiṣṭāyāṃ viśeṣataḥ / 24ab


1 varddhanamiti gha, cihnitapustakapāṭhaḥ /
2 dadītānnamiti gha, cihnitapustakapāṭhaḥ /
255


vahnihomāgamajñānayogyaḥ sañjāyate śiśruḥ // 24cd


ityādimahāpurāṇe āgneye samayadīkṣākathanaṃ nāma dvyaśītitamo .adhyāyaḥ //

Chapter 83

atha tryaśītitamo .adhyāyaḥ /

nirvāṇadīkṣākathanaṃ /
īśvara uvāca /
atha nirvāṇadīkṣāyāṃ kuryyānmūlādidīpanaṃ / 1ab
pāśabandhanaśaktyarthaṃ tāḍanādikṛtena vā // 1cd
ekaikayā tadāhutyā pratyekaṃ tattrayeṇa vā / 2ab
vījagarbhaśikhārddhantu hūṃ phaḍantadhruvādinā // 2cd
oṃ hrūṃ hrauṃ hauṃ hrūṃ phaḍiti 2 mūlamantrasya dīpanaṃ / 3ab
oṃ hrūṃ hauṃ hauṃ hrūṃ phaḍiti 3 hṛdaya evaṃ śiromukhe // 3cd
pratyekaṃ dīpanaṃ kuryyāt sarvvasmin krūrakarmmaṇi / 4ab
śāntike pauṣṭike cāsya vaṣaḍantādināṇunā 4 // 4cd
vaṣaḍvauṣaṭsamopetaiḥ sarvakāmyopari sthitaiḥ / 5ab
havanaṃ saṃvaraiḥ kuryyāt sarvatrāpyāyanādiṣu // 5cd
tataḥ svasavyabhāgasthaṃ maṇḍale śuddhavigrahaṃ / 6ab


1 hrīṃ phaḍantadhruvādinā iti kha, cihnitapustakapāṭhaḥ /
2 oṃ hūṃ hauṃ hauṃ hūṃ phaḍiti kha, cihnitapustakapāṭhaḥ / oṃ hūṃ hoṃ hoṃ hūṃ phaḍiti ga, cihnitapustakapāṭhaḥ /
3 oṃ hūṃ hāṃ hāṃ hūṃ phaḍiti kha, cihnitapustakapāṭhaḥ / oṃ hraṃ hrīṃ hraṃ hraṃ phaḍiti ga, cihnitapustakapāṭhaḥ /
4 vaṣaḍantādinātmaneti kha, ga, cihnitapustakapāṭhaḥ /
256


śiṣyaṃ sampūjya tat sūtraṃ suṣumṇeti vibhāvitaṃ // 6cd
mūlena tacchikhābandhaṃ pādāṅguṣṭhāntamānayet / 7ab
saṃhāreṇa mumukṣostu badhnīyācchiṣyakāyake // 7cd
puṃsastu dakṣiṇe bhāge vāme nāryyā niyojayet / 8ab
śaktiṃ ca śaktimantreṇa pūjitāntasya mastake // 8cd
saṃhāramudrayā .a.adāya sūtraṃ tenaiva yojayet / 9ab
nāḍīntvādāya mūlena sūtre nyasya hṛdārccayet // 9cd
avaguṇṭhya tu rudreṇa hṛdayenāhutitrayaṃ / 10ab
pradadyātsannidhānārthaṃ śaktāvapyevameva hi // 10cd
oṃ hāṃ varṇādhvane namo hāṃ bhavanādhvane namaḥ / 11ab
oṃ hāṃ kalādhvane namaḥ 1 śodhyādhvānaṃ hi sūtrake // 11cd
nyasyāstravāriṇā śiṣyaṃ prokṣyāstramantritena ca / 12ab
puṣpeṇa hṛdi santāḍya śiṣyadehe praviśya ca // 12cd
guruśca tatra hūṅkārayuktaṃ recakayogataḥ / 13ab
caitanyaṃ haṃsavījasthaṃ viśliṣyedāyudhātmanā // 13cd
oṃ hauṃ hūṃ phaṭ 2 /
āchidya śaktisūtreṇa hāṃ haṃ svāheti cāṇunā / 14ab
saṃhāramudrayā sūtre nāḍībhūte niyojayet // 14cd
oṃ hāṃ haṃ hāṃ ātmane namaḥ /
vyāpakaṃ bhāvayedenaṃ tanutreṇāvaguṇṭhayet 3 / 15ab


1 oṃ hām padādhvane namaḥ / oṃ hāṃ varṇādhvane namaḥ / oṃ hāṃ bhavanādhvane namaḥ / oṃ hāṃ kalādhvane namaḥ / iti ga, cihnitapustakapāṭhaḥ / oṃ hāṃ padātmane namaḥ / oṃ hāṃ varṇātmane namaḥ / oṃ hāṃ mantrātmane namaḥ / oṃ hāṃ kālātmane nama iti ṅa, cihnitapustakapāṭhaḥ /
2 oṃ hāṃ hauṃ hūṃ phaṭ iti ga, cihnitapustakapāṭhaḥ /
3 tanmātreṇāvaguṇṭhayediti ga, cihnitapustakapāṭhaḥ /
257


āhutitritayaṃ dadyāt hṛdā sannidhihetave // 15cd
vidyādehañca vinyasya śāntyatītāvalokanaṃ / 16ab
tasyāmitaratattvādyaṃ mantrabhūtaṃ vicintayet // 16cd
oṃ hāṃ hauṃ śāntyatītakalāpāśāya 1 nama ityanenāvalokayet /
he tattve mantramapyekaṃ padaṃ varṇāśca ṣoḍaśa / 17ab
tathā .aṣṭau bhuvanānyasyāṃ vījanāḍīkathadvayaṃ // 17cd
viṣayañca guṇañcaikaṃ kāraṇaṃ ca sadā śivaṃ / 18ab
sitāyāṃ śāntyatītāyāmantarbhāvya prapīḍayet // 18cd
oṃ hauṃ śāntyatītakalāpāśāya hūṃ phaṭ /
saṃhāramudrayā .a.adāya vidadhyāt sūtramastake / 19ab
pūjayedāhutīstisro dadyāt sannidhihetave // 19cd
tattve dve akṣare dve ca vījanāḍīkathadvayaṃ / 20ab
guṇau mantrau tathā .abjasthamekaṃ kāraṇamīśvaraṃ // 20cd
padāni bhānusaṅkhyāni bhuvanāni daśa sapta ca / 21ab
ekañca viṣayaṃ śāntau kṛṣṇāyāmacyutaṃ smaret // 21cd
tāḍayitvā samādāya mukhasūtre niyojayet / 22ab
juhuyānnijavījena sānnidhyāyāhutitrayaṃ // 22cd
vidyāyāṃ sapta tattvāni pādānāmekaviṃśatiṃ / 23ab
ṣaḍ varṇān sañcaraṃ caikaṃ lokānāṃ pañcaviṃśatiṃ // 23cd
guṇānāntrayamekañca viṣayaṃ rudrakāraṇaṃ / 24ab
antarbhāvyātiriktāyāṃ jīvanāḍīkathadvayaṃ // 24cd
astramādāya dadhyācca padaṃ dvyadhikaviṃśatiṃ / 25ab
lokānāñca kalānāñca ṣaṣṭiṃ guṇacatuṣṭayaṃ // 25cd


1 oṃ hāṃ hauṃ hoṃ śāntyatītakalāpāśāyeti ga, cihnitapustakapāṭhaḥ /
258


mantrāṇāṃ trayamekañca viṣayaṃ kāraṇaṃ hariṃ / 26ab
antarbhāvya pratiṣṭhāyāṃ śuklāyāntāḍanādikaṃ // 26cd
vidhāya nābhisūtrasthāṃ sannidhāyāhutīryajet / 27ab
hrīṃ bhuvanānāṃ 1 śataṃ sāgraṃ padānāmaṣṭaviṃśatiṃ 2 / 27cd
vījanāḍīsamīrāṇāṃ dvayorindriyayorapi / 28ab
varṇantattvañca viṣayamekaikaṃ guṇapacakaṃ // 28cd
hetuṃ brahmāṇḍamantrasthaṃ śambarāṇāṃ catuṣṭayaṃ / 29ab
nivṛttau pītavarṇāyāmantarbhāvya pratāḍayet // 29cd
ādau yattattvabhāgānte 3 sūtre vinyasyapūjayet / 30ab
juhuyādāhutīstisraḥ sannidhānāya pāvake // 30cd
ityādāya kalāsūtre yojayecchiṣyavigrahāt / 31ab
savījāyāntu dīkṣāyāṃ samayācārayāgataḥ // 31cd
dehārambhakarakṣārthaṃ mantrasiddhiphalādapi / 32ab
iṣṭāpūrttādidharmārthaṃ vyatiriktaṃ prabandhakaṃ // 32cd
caitanyabodhakaṃ sūkṣmaṃ kalānāmantare smaret / 33ab
amunaiva krameṇātha kuryyāttarpaṇadīpane // 33cd
āhutibhiḥ svamantreṇa tisṛbhistisṛbhistathā / 34ab
oṃ hauṃ śāntyatītakalāpāśāya svāhetyāditarpaṇaṃ /
oṃ hāṃ haṃ hāṃ 4 śāntyatītakalāpāśāya hūmphaḍityādidīpanaṃ /
tat sūtraṃ vyāptibodhāya kalāsthāneṣu pañcasu // 34cd


1 hrīṃ tribhuvanādhipānāmiti kha, cihnitapustakapāṭhaḥ /
2 padānāmūnaviṃśatimiti ga, cihnitapustakapāṭhaḥ /
3 ādau satattvabhāveneti ga, cihnitapustakapāṭhaḥ /
4 oṃ hāṃ hauṃ hauṃ iti ga, cihnitapustakapāṭhaḥ /
259


saṅgṛhya kuṅkumājyena 1 tatra sāṅgaṃ śivaṃ yajet / 35ab
hūmphaḍantaiḥ kalāmantrairbhittvā pāśānanukramāt // 35cd
namo .antaiśca praviśyāntaḥ kuryyād grahaṇabandhane / 36ab
oṃ hūṃ hāṃ hauṃ hāṃ hūṃ phaṭ śāntyatītakalāṃ gṛhṇāmi badhnāmi cetyādimantraiḥ kalānāṃ grahaṇabandhanādiprayogaḥ /
pāśādīnāñca svīkāro grahaṇaṃ bandhanaṃ punaḥ // 36cd
puruṣaṃ prati niḥśeṣavyāpārapratipattaye / 37ab
upaveśyātha tat sūtraṃ śiṣyaskandhe niveśayet // 37cd
vistṛtāghapramoṣāya śataṃ mūlena homayet / 38ab
śarāvasampuṭe puṃsaḥ striyāśca praṇitodare // 38cd
hṛdastrasampuṭaṃ sūtraṃ vidhāyābhyarccayeddhṛdā 2 / 39ab
sūtraṃ śivena sāṅgena kṛtvā sampātaśodhitaṃ // 39cd
nidadhyāt kalaśasyādho rakṣāṃ vijñāpayediti / 40ab
śiṣyaṃ puṣpaṃ kare datvā sampūjya kalaśādikaṃ // 40cd
praṇamayya vahiryāyād yāgamandiramadhyataḥ / 41ab
maṇḍalatritayaṃ kṛtvā mumukṣūnuttarānanān // 41cd
bhuktaye pūrvvavaktrāṃśca śiṣyāṃstatra niveśayet / 42ab
prathame pañcagavyasya prāśayeccullakatrayaṃ // 42cd
pāṇinā kuśayuktena arccitānantarāntaraṃ / 43ab
caruntatastṛtīye tu grāsatritayasammitaṃ // 43cd
aṣṭagrāsapramāṇaṃ vā daśanasparśavarjitaṃ / 44ab
pālāśapuṭake muktau bhuktau pippalapatrake // 44cd


1 kumbhamājyeneti ga, cihnitapustakapāṭhaḥ /
2 nidadhyān pūrvavaddhṛdā iti ṅa, cihnitapustakapāṭhaḥ /
260


hṛdā sambhojanaṃ datvā pūtairācāmayejjalaiḥ / 45ab
dantakāṣṭhaṃ hṛdā kṛtvā prakṣipecchobhane śubhaṃ // 45cd
nyūnādidoṣamoṣāya mūlenāṣṭottaraṃ śataṃ / 46ab
vidhāya sthaṇḍileśāya sarvvakarmmasamarpaṇaṃ // 46cd
pūjāvisarjanañcāsya caṇḍeśasya ca pūjanaṃ / 47ab
nirmmālyamapanīyātha śeṣamagnau yajeccaroḥ // 47cd
kalaśaṃ lokapālāṃśca pūjayitvā visṛjya ca / 48ab
visṛjedgaṇamagniñca rakṣitaṃ yadi vāhyataḥ // 48cd
vāhyato lokapālānāṃ datvā saṅkṣepato baliṃ / 49ab
bhasmanā śuddhatoyairvā snātvā yā gālayaṃ viśet 1 // 49cd
gṛhasthān darbhaśayyāyāṃ pūrvaśīrṣān surakṣitān / 50ab
hṛdā sadbhasmaśayyāyāṃ yatīn dakṣiṇamastakān // 50cd
śikhābaddhaśikhānastrasaptamāṇavakānvitān / 51ab
vijñāya snāpayecchiṣyāṃstato yāyāt punarvahiḥ // 51cd
oṃ hili hili triśūlapāṇaye svāhā /
pañcagavyañcaruṃ prāśya gṛhītvā dantadhāvanaṃ / 52ab
samācamya śivaṃ dhyātvā śayyāmāsthāya pāvanīṃ 2 // 52cd
dīkṣāgataṅkriyākāṇḍaṃ saṃsmaran saṃviśedguruḥ / 53ab
iti saṅkṣepataḥ prokto vidhirdīkṣādhivāsane // 53cd


ityādimāhāpurāṇe āgneye nirvāṇadīkṣāyāmadhivāsanaṃ nāma tryaśītitamo .adhyāyaḥ //


1 yāgālayaṃ vrajediti ṅa, cihnitapustakapāṭhaḥ /
2 vidyāmāsthāya pāvanīmiti ṅa, cihnitapustakapāṭhaḥ /
261


Chapter 84

caturaśītitamo .adhyāyaḥ /

nirvvāṇadīkṣāvidhānaṃ /
īśvara uvāca /
atha prātaḥ samutthāya kṛtasnānādiko guruḥ / 1ab
dadhyārddramāṃsamadyādeḥ praśastā .abhyavahāritā // 1cd
gajāśvārohaṇaṃ svapne śubhaṃ śuklāṃśukādikaṃ 1 / 2ab
tailābhyaṅgādikaṃ hīnaṃ homo ghoreṇa śāntaye 2 // 2cd
nityakarmmadvayaṃ kṛtvā praviśya makhamaṇḍapaṃ / 3ab
svācānto nityavat karmma kuryyānnaimittike vidhau // 3cd
tataḥ saṃśodhya cātmānaṃ śivahastaṃ tathātmani / 4ab
vinyasya kumbhagaṃ prārccya indrādīnāmanukramāt // 4cd
maṇḍale sthaṇḍile vā .api prakurvīta śivarccanaṃ / 5ab
tarpaṇaṃ pūjanaṃ vahneḥ pūrṇāntaṃ mantratarpaṇaṃ // 5cd
duḥkhapradoṣamoṣāya śastreṇāṣṭādhikaṃ śataṃ / 6ab
hutvā hūṃ sampuṭenaiva vidadhyāt mantradīpanaṃ // 6cd
antarbalividhānañca madhye sthaṇḍilakumbhayoḥ / 7ab
kṛtvā śiṣyapraveśāya labdhānujño vahirvrajet // 7cd
kuryyātsamayavattatra maṇḍalāropaṇādikaṃ / 8ab
sampātahomaṃ tannāḍīrūpadarbhakarānugaṃ // 8cd
tatsannidhānāya tistro hutvā mūlāṇunā .a.ahutīḥ / 9ab
kumbhasthaṃ śivamabhyarccya pāśasūtramupāharet 3 // 9cd


1 śuklāmbarādikamiti kha, cihnitapustakapāṭhaḥ /
2 asmallabdhapañcapustakeṣu dadhyārdramāṃsamadyāderityārabhya homo ghoreṇa śāntaye ityantaḥ pāṭhaḥ pūrveṇānanvita iva pratibhāti /
3 pāśasūtraṃ samāharediti ṅa, cihnitapustakapāṭhaḥ /
262


svadakṣiṇorddhvakāyasya śiṣyasyābhyarccitasya ca / 10ab
tacchikhāyāṃ nibadhnīyāt pādāṅguṣṭhāvalambitaṃ // 10cd
taṃ niveśya nivṛttestu vyāptimālokya cetasā / 11ab
jñeyāni bhuvanānyasyāṃ śatamaṣṭādhikaṃ tataḥ // 11cd
kapālo .ajaśca buddhaśca vajradehaḥ pramarddanaḥ 1 / 12ab
vibhūtiravyayaḥ śāstā pinākī tridaśādhipaḥ // 12cd
agnī rudro hutāśo ca piṅgalaḥ khādako haraḥ / 13ab
jvalano dahano babhrurbhasmāntakakṣapāntakau // 13cd
yāmyamṛtyuharo dhātā vidhātā kāryyarañjakaḥ / 14ab
kālo dharmmo .apyadharmaśca saṃyoktā ca viyogakaḥ // 14cd
nairṛto māraṇo 2 hantā krūradṛṣṭirbhayānakaḥ / 15ab
ūrddhvāṃśako virūpākṣo dhūmralohitadaṃṣṭravān // 15cd
balaścātibalaścaiva pāśahasto mahābalaḥ / 16ab
śvetaśca jayabhadraśca dīrghabāhurjalāntakaḥ 3 // 16cd
vaḍavāsyaśca bhīmaśca daśaite vāruṇāḥ smṛtāḥ / 17ab
śīghro laghurvvāyuvegaḥ sūkṣmastīkṣṇaḥ kṣapāntakaḥ // 17cd
pañcāntakaḥ pañcaśikhaḥ kaparddī meghavāhanaḥ / 18ab
jaṭāmukuṭadhārī ca nānāratnadharastathā // 18cd
nidhīśo rūpavān dhanyo saumyadehaḥ prasādakṛt / 19ab
prakāśo .apyatha lakṣmīvān kāmarūpo daśottare // 19cd
vidyādharo jñānadharaḥ sarvajño vedapāragaḥ / 20ab
mātṛvṛttaśca piṅgākṣo bhūtapālo balipriyaḥ // 20cd


1 pravarddhana iti ṅa, cihnitapustakapāṭhaḥ /
2 varuṇa iti kha, cihnitapustakapāṭhaḥ /
3 janāntaka iti ṅa, cihnitapustakapāṭhaḥ /
263


sarvavidyāvidhatā ca sukhaduḥkhaharā daśa / 21ab
anantaḥ pālako dhīraḥ 1 pātālādhipatistathā // 21cd
vṛṣo vṛṣadharo vīryyo grasanaḥ 2 sarvatomukhaḥ / 22ab
lohitaścaiva vijñeyā daśa rudrāḥ phaṇisthitāḥ // 22cd
śambhurvibhurgaṇādhyakṣastryakṣastridaśavanditaḥ / 23ab
saṃhāraśca vihāraśca lābho lipsurvicakṣaṇaḥ // 23cd
attā kuhakakālāgnirudro 3 hāṭaka eva ca / 24ab
kuṣmāṇḍaścaiva satyaśca brahmā viṣṇuśca saptamaḥ // 24cd
rudraścāṣṭāvime rudrāḥ kaṭāhābhyantare sthitāḥ / 25ab
eteṣāmeva nāmāni bhuvanānāmapi smaret // 25cd
bhavodbhavaḥ sarvabhūtaḥ sarvabhūtasukhapradaḥ / 26ab
sarvasānnidhyakṛd brahmaviṣṇurudraśarārccitaḥ // 26cd
saṃstuta pūrvasthita oṃ sākṣin oṃ rudrāntaka oṃ pataṅga oṃ śabda oṃ sūkṣma oṃ śiva sarvasarvvada sarvvasānnidhyakara brahmaviṣṇurudrakara oṃ namaḥ śivāya oṃ namo namaḥ 4 /
aṣṭāviṃśati pādāni vyomavyāpi mano guha / 27ab
sadyohṛdastranetrāṇi mantravarṇāṣṭako mataḥ // 27cd


1 vīra iti ṅa, cihnitapustakapāṭhaḥ /
2 vīryyā .aprasanna iti kha, ga, cihnitapustakapāṭhaḥ /
3 atha śuklakakālāgnirudra iti kha, cihnitapustakapāṭhaḥ /
4 anarcita saṃstuta pūrvasthita sākṣin tuṅga 2 pataṅga 2 jñāna 2 śabda sūkṣma śiva sarvadasarvādhyakṣakara brahmaviṣṇurudra oṃ namaḥ śivāya oṃ namo namaḥ oṃ namaḥ śivāya oṃ namo namaḥ iti / anarcita saṃstuta pūrvavinda oṃ sākṣiṇa oṃ rudrāntaka oṃ pataṅga oṃ jñāna oṃ śabda oṃ sūkṣma oṃ śiva oṃ sarva oṃ sarvada oṃ sarvasānnidhyakara brahmaviṣṇu rudrakara oṃ namaḥ śivāya oṃ namo nama iti ca, cihnitapustakapāṭhaḥ /
264


vījākāro makāraśca 1 nāḍyāviḍāpiṅgalāhvaye / 28ab
prāṇāpānāvubhau vāyū ghrāṇopasthau tathendriye // 28cd
gandhastu viṣayaḥ prokto gandhādiguṇapañcake / 29ab
pārthivaṃ maṇḍalaṃ pītaṃ vajrāṅgaṃ caturasrakaṃ // 29cd
vistāro yojanānāntu koṭirasya śatāhatā / 30ab
atraivāntargatā jñeyā yonayo .api caturddaśa // 30cd
prathamā sarvadevānāṃ manvādyā devayonayaḥ / 31ab
mṛgapakṣī ca paśavaścaturddhā tu sarīsṛpāḥ // 31cd
sthāvaraṃ pañcamaṃ sarvaṃ yoniḥ ṣaṣṭhī amānuṣī 2 / 32ab
paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvvaṃ caindrameva ca // 32cd
saumyaṃ prāṇeśvaraṃ 3 brāhmamaṣṭamaṃ parikīrtitaṃ / 33ab
aṣṭānāṃ pārthivantattvamadhikārāspadaṃ mataṃ // 33cd
layastu prakṛtau buddhau bhogo brahmā ca kāraṇaṃ / 34ab
tato jāgradavasthānaiḥ samastairbhuvanādibhiḥ // 34cd
nivṛttiṃ garbhitāṃ dhyātvā svamantreṇa niyojya ca / 35ab
oṃ hāṃ hrūṃ hāṃ 4 nivṛttikalāpāśāya hūṃ phaṭ tata oṃ hāṃ hāṃ 5 nivṛttikalāpāśāya svāhetyanenāṅkuśamudrayā pūrakeṇākṛṣya oṃ hrūṃ hrāṃ hrūṃ 6 nivṛttikalāpāśāya hūṃ phaḍityanena saṃhāramudrayā kumbhakenādhaḥ-[!!!]


1 vījoṅkāro makaraśceti ga, ṅa, cihnitapustakapāṭhaḥ /
2 yoniḥ ṣaṣṭhī sumānuṣī iti kha, cihnitapustakapāṭhaḥ / yoniḥ ṣaṣṭīṣu mānuṣī iti ga, ṅa, cihnitapustakapāṭhaḥ /
3 prajeśvaramiti ṅa, cihnitapustakapāṭhaḥ /
4 oṃ hāṃ hūṃ hāmiti kha, cihnitapustakapāṭhaḥ /
5 tata oṃ hāṃ hāṃ hāmiti kha, cihnitapustakapāṭhaḥ /
6 oṃ hūṃ hrūṃ hūmiti kha, cihnitapustakapāṭhaḥ /
265


sthānādādāya oṃ oṃ hrāṃ hāṃ 1 nivṛttikalāpāśāya nama ityanenodbhavamudrayā recakena kumbhe saṃsthāpya oṃ hāṃ nivṛttikalāpāśāya nama ityanenārghyaṃ datvā sampūjya vimukhenaiva svāhāntenai sannidhānāyāhutitrayaṃ santarpaṇāhutitrayaṃ ca datvā oṃ hāṃ brahmaṇe nama iti brahmāṇamāvāhya sampūjya ca svāhāntena santarpya /
brahman tavādhikāre .asmin mumukṣuṃ dīkṣayāmyahaṃ // 35cd
bhāvyaṃ tvayā .anukūlena vidhiṃ vijñāpayediti / 36ab
āvāhayettato devīṃ rakṣāṃ vāgīśvarīṃ hṛdā // 36cd
icchājñānakriyārūpāṃ ṣaḍvidhāṃ hyekakāraṇaṃ / 37ab
pūjayettarpayeddevīṃ prakāreṇāmunā tataḥ // 37cd
vāgīśvarīṃ viniḥśeṣayonivikṣobhakāraṇaṃ / 38ab
hṛtsampuṭārthavījādihūṃ phaḍantaśarāṇunā // 38cd
tāḍayeddhṛdaye tasya praviśetsa 2 vidhānavit / 39ab
tataḥ śiṣyasya caitanyaṃ hṛdi vahnikaṇopamaṃ // 39cd
nivṛttisthaṃ yutaṃ pāśairjyeṣṭhayā vibhajedyathā / 40ab
oṃ hāṃ hūṃ haḥ hūṃ phaṭ
oṃ hāṃ svāhetyenenātha pūrakeṇāṅkuśamudrayā // 40cd
tadākṛṣya svamantreṇa gṛhītvā .a.atmani yojayet / 41ab
oṃ hāṃ hrūṃ hāṃ 3 ātmane namaḥ /
pitrorvibhāvya saṃyogaṃ caitanyaṃ recakena tat // 41cd
brahmādikāraṇatyāgakramānnītvā śivāspadaṃ / 42ab


1 oṃ hūṃ hrīṃ hāmiti kha, cihnitapustakapāṭhaḥ /
2 praviśecceti kha, ṅa, cihnitapustakapāṭhaḥ /
3 oṃ hāṃ hāṃ kṣaṃ hāmiti kha, cihnitapustakapāṭhaḥ /
266


garbhādhānārthamādāya yugapat sarvayoniṣu // 42cd
kṣipedvāgīśvarīyonau vāmayodbhavamudrayā / 43ab
oṃ hāṃ hāṃ hāṃ ātmane namaḥ 1 /
pūjayedapyanenaiva tarpayedapi pañcadhā // 43cd
anyayoniṣu sarvvāsu dehaśuddhiṃ hṛdā caret / 44ab
nātra puṃsavanaṃ stryādiśarīrasyāpi sambhavāt // 44cd
sīmantonnayanaṃ vāpi daivānyaṅgāni dehavat / 45ab
śirasā janma kurvvīta jugupsan sarvvadehināṃ // 45cd
tathaiva bhāvayedeṣāmadhikāraṃ śivāṇunā 2 / 46ab
bhogaṃ kavacamantreṇa śastreṇa viṣayātmanā // 46cd
moharūpamabhedaśca layasajñaṃ vibhāvayet / 47ab
śivena śrotasāṃ śuddhiṃ hṛdā tattvaviśodhanaṃ // 47cd
pañca pañcāhutīḥ kuryyāt 3 garbhādhānādiṣu kramāt / 48ab
māyayā malakarmādipāśabandhanivṛttaye // 48cd
niṣkṛtyaiva hṛdā paścād yajeta śatamāhutīḥ / 49ab
malaśaktinirodhena pāśānāñca viyojanaṃ // 49cd
svāhāntāyudhamantreṇa pañcapañcāhutīryajet / 50ab
māyādyantasya pāśasya saptavārāstrajaptayā // 50cd
karttaryyā chedanaṃ kuryyāt kalpaśastreṇa tadyathā / 51ab
oṃ hūṃ nivṛttikalāpāśāya hūṃ phaṭ /


1 oṃ haṃ haṃ hāṃ ātmane nama iti kha, cihnitapustakapāṭhaḥ /
2 śikhātmane kha, cihnitapustakapāṭhaḥ /
3 pañcapañcāhutīrdadyāditi ga, ṅa, cihnitapustakapāṭhaḥ /
267


bandhakatvañca nirvartya hastābhyāñca śarāṇunā 1 // 51cd
visṛjya varttulīkṛtya ghṛtapūrṇe sruve dharet / 52ab
dahedanukalāstreṇa kevalāstreṇa bhasmasāt // 52cd
kuryāt pañcāhutīrdatvā pāśāṅkuśanivṛttaye / 53ab
oṃ haḥ astrāya hūṃ phaṭ /
prāyaścittaṃ tataḥ kuryyādastrāhutibhiraṣṭabhiḥ // 53cd
athāvāhya vidhātāraṃ pūjayettarpayettathā / 54ab
tata oṃ hāṃ śabdasparśaśuddhabrahman gṛhāṇa svāhetyāhutitrayeṇādhikāramasya samarpayet /
dagdhaniḥśeṣapāpasya 2 brahmannasya paśostvayā // 54cd
bandhāya na punaḥ stheyaṃ śivājñāṃ śrāvayediti / 55ab
tato visṛjya dhātāraṃ nāḍyā dakṣiṇayā śanaiḥ // 55cd
saṃhāramudrayātmānaṃ kumbhakena nijātmanā / 56ab
rāhuyuktaikadeśena candravimbena sannibhaṃ // 56cd
ādāya yojayet sūtre recakenodbhavākhyayā / 57ab
pūjayitvārghyapātrasthatoyavindusudhopamaṃ // 57cd
visṛjya pitarau dadyādvauṣaḍantaśivāṇunā / 58ab
pūraṇāya vidhiḥ pūrṇā nivṛttiriti śodhitā // 58cd


ityādimahāpurāṇe āgneye nirvāṇadīkṣāyāṃ nivṛttikalāśodhanaṃ nāma caturaśītitamo .adhyāyaḥ //


1 śivātmaneti kha, cihnitapustakapāṭhaḥ /
2 dagdhaniḥśeṣapāśasya iti kha, ṅa, cihnitapustakapāṭhaḥ /
268


Chapter 85

atha pañcāśītitamo .adhyāyaḥ /

pratiṣṭhākalāśodhanoktiḥ /
īśvara uvāca
tattvayoratha sandhānaṃ kuryyācchuddhaviśuddhayoḥ / 1ab
hrasvadīrghaprayogeṇa nādanādāntasaṅginā // 1cd
oṃ hāṃ hrūṃ hāṃ 1
aptejo vāyurākāśaṃ tanmātrendriyabuddhayaḥ / 2ab
guṇatrayamahaṅkāraścaturviṃśaḥ pumāniti // 2cd
pratiṣṭhāyāṃ niviṣṭhāni tattvānyetāni bhāvayet / 3ab
pañcaviṃśatisaṅkhyāni khādiyāntākṣarāṇi ca // 3cd
pañcāśadadhikā ṣaṣṭirbhuvanaistulyasañjñitāḥ / 4ab
tāvanta eva rudrāśca vijñeyāstatra tadyathā // 4cd
amareśaḥ prabhāvaśca nemiṣaḥ puṣkaro .api ca / 5ab
tathā pādiśca daṇḍiśca bhāvabhūtirathāṣṭamaḥ // 5cd
nakulīśo hariścandraḥ śrīśailo daśamaḥ smṛtaḥ / 6ab
anvīśo .asrātikeśaśca 2 mahākālo .atha madhyamaḥ // 6cd
kedāro bhairavaścaiva dvitīyāṣṭakamīritaṃ / 7ab
tato gayākurukṣetrakhalānādikanādike // 7cd
vimalaścāṭṭahāsaśca 3 mahendro bhāma eva ca / 8ab
vasvāpadaṃ rudrakoṭiraviyukto mahāvantaḥ // 8cd
gokarṇo bhadrakarṇaśca svarṇākṣaḥ sthāṇureva ca / 9ab
ajeśaścaiva sarvajño bhāsvaraḥ sūdanāntaraḥ // 9cd
subāhurmattarūpī ca viśālo jaṭilastathā / 10ab


1 oṃ hāṃ hūṃ hūṃ hāmiti kha, cihnitapustakapāṭhaḥ /
2 alpīśo bhrāntikeśaśceti ṅa, cihnitapustakapāṭhaḥ /
3 vimalaścaṇḍahāsaśceti ṅa, cihnitapustakapāṭhaḥ /
269


raudro .atha piṅgalākṣaśca kāladaṃṣṭrī bhavettataḥ // 10cd
viduraścaiva ghoraśca prājāpatyo hutāśanaḥ / 11ab
kāmarūpī tathā kālaḥ karṇo .apyatha bhayānakaḥ // 11cd
mataṅgaḥ piṅgalaścaiva haro vai dhātṛsajñakaḥ / 12ab
śaṅkukarṇo vidhānaśca śrīkaṇṭhaścandraśekharaḥ // 12cd
sahaitena ca paryyantāḥ kathyante .atha padānyapi / 13ab
vyāpin oṃ arūpa oṃ pramatha oṃ tejaḥ oṃ jyotiḥ oṃ puruṣa oṃ agne oṃ adhūma oṃ abhasma oṃ anādi oṃ nānā oṃ dhūdhū oṃ bhūḥ oṃ bhuvaḥ oṃ svaḥ anidhana nidhanodbhava śiva śarva paramātman maheśvara mahādeva sadbhāveśvara mahātejaḥ yogādhipataye muñca prathama sarva sarvesarveti dvātriṃśat padāni /
vījabhāve trayo mantrā vāmadevaḥ śivaḥ śikhā // 13cd
gāndhārī ca suṣumṇā ca nāḍyau dvau mārutau tathā / 14ab
samānodānanāmānau rasanāpāyurindriye // 14cd
rasastu viṣayo rūpaśabdasparśarasā guṇāḥ / 15ab
maṇḍalaṃ varttulaṃ tacca puṇḍarīkāṅkitaṃ sitaṃ // 15cd
svapnāvasthāpratiṣṭhāyāṃ kāraṇaṃ garuḍadhvajaṃ / 16ab
pratiṣṭhāntakṛtaṃ sarvaṃ sañcintya bhuvanādikaṃ // 16cd
sūtraṃ dehe svamantreṇa praviśyaināṃ viyojayet / 17ab
oṃ hāṃ khīṃ hāṃ pratiṣṭhākalāpāśāya oṃ phaṭ svāhāntenānainaiva pūrakeṇāṅkuśamudrayā samākarṣet tataḥ oṃ hāṃ hrūṃ hrāṃ hrūṃ 1 pratiṣṭhā kalāpāśāya hrūṃ phaḍityanena saṃhāramudrayā kumbhakena hṛdayādadho nāḍī-[!!!]


1 oṃ hrīṃ hraṃ hāṃ hūṃ iti kha, cihnitapustakapāṭhaḥ /
270


sūtrādādāya oṃ hāṃ hrūṃ hrāṃ hāṃ 1 pratiṣṭhākalāpāśāya nama ityanenodbhavamudrayā recakena kumbhe samāropayet oṃ hāṃ hrīṃ pratiṣṭhākalāpāśāya nama ityanenārccayitvā sampūjya svāhāntenāhutīnāṃ trayeṇa sannidhāya tataḥ oṃ hāṃ viṣṇave nama iti viṣṇumāvāhya sampūjya santarpya
viṣṇo tavādhikāre .asmin mumukṣuṃ dīkṣayāmyahaṃ // 17cd
bhāvyaṃ tvayānukūlena viṣṇuṃ vijñāpayediti / 18ab
tato vāgīśvarīṃ devīṃ vāgīśamapi pūrvavat // 18cd
āvāhyābhyarcya santarpya śiṣyaṃ vakṣasi tāḍayet / 19ab
oṃ hāṃ hāṃ haṃ phaṭ 2
praviśedapyanenaiva caitanyaṃ vibhajettataḥ // 19cd
śastreṇa pāśasaṃyuktaṃ jyeṣṭayā .aṅkuśamudrayā / 20ab
oṃ hāṃ haṃ hoṃ hrūṃ phaṭ 3 /
svāhāntena hṛdākṛṣya tenaiva puṭitātmanā // 20cd
gṛhītvā taṃ namontena nijātmani niyojayet 4 / 21ab
oṃ hāṃ haṃ hoṃ 5 ātmane namaḥ /
pūrvavat pitṛsaṃyogaṃ bhāvayitvodbhavākhyayā 6 // 21cd
vāmayā tadanenaiva devīgarbhe vinikṣipet / 22ab
oṃ hāṃ haṃ hāṃ ātmane namaḥ /
dehotpattau hṛdā hyevaṃ śirasā janmanā tathā // 22cd


1 oṃ hūṃ hrāṃ hāṃ iti kha, cihnitapustakapāṭhaḥ /
2 oṃ hāṃ haṃ hāṃ haḥ phaṭ iti kha, ṅa, cihnitapustakadvayapāṭhaḥ /
3 oṃ hāṃ haṃ hāṃ hūṃ phaṭ iti kha, cihnitapustakapāṭhaḥ /
4 nivedayediti kha, cihnitapustakapāṭhaḥ /
5 oṃ hāṃ haṃ hāṃ iti kha, ṅa, cihnitapustakapāṭhaḥ /
6 bhāvayitvā tu dakṣayeti kha, cihnitapustakapāṭhaḥ /
271


śikhayā vādhikārāya bhogāya kavacāṇunā / 23ab
tattvaśuddhau hṛdā hyevaṃ garbhādhānāya pūrvavat // 23cd
śirasā pāśaśaithilye niṣkṛtyaivaṃ śataṃ japet / 24ab
evaṃ pāśaviyoge .api tataḥ śāstrajaptayā // 24cd
chindyādastreṇa karttaryyā kalāvījavatā yathā / 25ab
oṃ hrīṃ pratiṣṭhākalāpāśāya haḥ phaṭ /
visṛjya varttulīkṛtya 1 pāśamantreṇa pūrvavat // 25cd
ghṛtapūrṇe śrave datvā kalāstreṇaiva homayet / 26ab
astreṇa juhuyāt pañca pāśāṅkuranivṛttaye // 26cd
prāyaścittaniṣedhārthaṃ dadyādaṣṭāhutīstataḥ / 27ab
oṃ haḥ astrāya hrūṃ phaṭ /
hṛdāvāhya hṛṣīkeśaṃ kṛtvā pūjatarpaṇe // 27cd
pūrvvoktavidhinā kuryyādadhikārasamarpaṇaṃ / 28ab
oṃ hāṃ rasaśulkaṃ gṛhāṇa svāhā /
niḥśeṣadagdhapāśasya paśorasya hare tvayā // 28cd
na stheyaṃ bandhakatvena śivājñāṃ śrāvayediti / 29ab
tato visṛjya govindaṃ vidyātmānaṃ niyojya ca // 29cd
bāhumuktārddhadṛśyena candravimbena sannibhaṃ / 30ab
saṃhāramudrayā svasthaṃ 2 vidhāyodbhavamudrayā // 30cd
sūtre saṃyojya vinyasya toyavinduṃ yathā purā / 31ab
visṛjya pitarau vahneḥ pūjitau kusumādibhiḥ / 31cd


1 varddhanīkṛtyeti kha, cihnitapustakapāṭhaḥ /
2 saṃhāramadrayātmasthaṃ iti kha, cihnitapustakapāṭhaḥ /
272


dadyāt pūrṇāṃ vidhānena pratiṣṭhā .api viśodhitā // 31// 31ef


ityādimahāpurāṇe āgneye nirvāṇadīkṣāyāṃ pratiṣṭhākalāśodhanaṃ nāma pañcāśītitamo .adhyāyaḥ //

Chapter 86

atha ṣaḍaśītitamo .adhyāyaḥ /

vidyāviśodhanavidhānaṃ /
īśvara uvāca /
sandhānamatha vidyāyāḥ prācīnakalayā saha / 1ab
kurvīta pūrvavat kṛtvā 1 tattvaṃ varṇaya tadyathā // 1cd
oṃ hoṃ kṣīmiti sandhānaṃ /
rāgaśc śuddhavidyā ca niyatiḥ kalayā saha / 2ab
kālo māyā tathā .avidyā tattvānāmiti saptakaṃ // 2cd
ralavāḥ śaṣasāḥ varṇāḥ ṣaḍ vidyāyāṃ prakīrttitāḥ / 3ab
padāni praṇavādīni ekaviṃśatisaṅkhyayā // 3cd
oṃ namaḥ śivāya sarvaprabhave haṃ śivāya 2 īśānamūrddhāya tatpuruṣavaktrāya aghorahṛdayāya vāmadevaguhyāya 3 sadyojātamūrttaye 4 oṃ namo namo guhyātiguhyāya goptre anidhāya sarvādhipāya 5 jyotirūpāya parameśvārāya bhāvena oṃ vyoma /


1 pūrvavat dhṛtveti kha, cihnitapustakapāṭhaḥ /
2 iṃ śivāya iti kha, cihnitapustakapāṭhaḥ /
3 vacoguhyāya iti kha, cihnitapustakapāṭhaḥ /
4 sadyojātāya mūrttaye iti kha, cihnitapustakapāṭhaḥ /
5 atha nidhāya sarvādhipataya iti kha, cihnitapustakapāṭhaḥ /
273


oṃ rudrāṇāṃ bhuvanānāñca svarūpamatha kaśyape / 4ab
prathamo vāmadevaḥ syāttataḥ sarvabhavodbhavaḥ // 4cd
vajradehaḥ prabhurddhātā kramavikramasuprabhāḥ / 5ab
vaṭuḥ 1 praśāntanāmā ca paramākṣarasañjñakaḥ // 5cd
śivaśca saśivo babhrurakṣayaḥ śambhureva ca / 6ab
adṛṣṭarūpanāmānau tathā .anyo rūpavarddhanaḥ // 6cd
manonmano mahāvīryyaścitrāṅgastadanantaraṃ / 7ab
kalyāṇa iti vijñeyāḥ pañcaviṃśatisaṅkhyayā // 7cd
mantro ghorāmarau vīje nāḍyau dve tatra te yathā / 8ab
pūṣā ca hastijihvā ca vyānanāgau prabhañjanau // 8cd
viṣayo rūpamevaikamindriye pādacakṣuṣī / 9ab
śabdaḥ sparśaśca rūpañca traya ete guṇāḥ smṛtāḥ // 9cd
avasthā .atra suṣuptiśca rudro devastu kāraṇaṃ / 10ab
vidyāmadhyagataṃ sarvaṃ bhāvayedbhavanādikaṃ // 10cd
tāḍanaṃ chedanaṃ tatra praveśañcāpi yojanaṃ / 11ab
ākṛṣya grahaṇaṃ kuryyādvidyayā hṛtpradeśataḥ // 11cd
ātmanyāropya saṅgṛhya kalāṃ kuṇḍe niveśayet / 12ab
rudraṃ kāraṇamāvāhya vijñāpya ca śiśuṃ prati // 12cd
pitrorāvāhanaṃ kṛtvā 2 hṛdaye tāḍayecchiśuṃ / 13ab
praviśya pūrvamantreṇa tadātmani niyojayet // 13cd
ākṛṣyādāya pūrvoktavidhinā .a.atmani yojayet / 14ab
vāmayā yojayet yonau gṛhītvā dvādaśāntataḥ // 14cd


1 buddha iti gha, ṅa, cihnitapustakapāṭhaḥ /
2 āvāhanaṃ kuryyāditi ga, gha, cihnitapustakapāṭhaḥ /
274


kurvvīta dehasampattiṃ janmādhikārameva ca / 15ab
bhogaṃ layantathā śrotaḥśuddhitattvaviśodhanaṃ // 15cd
niḥśeṣamalakarmmādipāśabandhanivṛttaye / 16ab
niṣkṛtyaiva vidhānena yajeta śatamāhutīḥ // 16cd
astreṇa pāśaśaithilyaṃ malaśaktiṃ tirohitāṃ / 17ab
chedanaṃ marddanaṃ teṣāṃ varttulīkaraṇaṃ tathā 1 // 17cd
dāhaṃ tadakṣarābhāvaṃ prāyaścittamathoditaṃ / 18ab
rudrāṇyāvāhanaṃ pūjā rūpagandhasamarpaṇaṃ // 18cd
oṃ hrīṃ rūpagandhau śulkaṃ rudra gṛhāṇa svāhā /
saṃśrāvya śāmbhavīmājñāṃ rudraṃ visṛjya kāraṇaṃ / 19ab
vidhāyātmani caitanyaṃ pāśasūtre niveśayet // 19cd
vinduṃ śirasi vinyasya visṛjet pitarau tataḥ / 20ab
dadyāt pūrṇāṃ vidhānena samastavidhipūraṇīṃ // 20cd
pūrvoktavidhinā kāryyaṃ vidyāyāṃ tāḍanādikaṃ / 21ab
svavījantu viśeṣaḥ syāditi vidyā viśodhitā // 21cd


ityādimahāpurāṇe āgneye nirvvāṇadīkṣāyāṃ vidyāśodhanaṃ nāma ṣaḍaśītitamo .adhyāyaḥ //

Chapter 87

atha saptāśītitamo .adhyāyaḥ /

śāntiśodhanakathanaṃ /
īśvara uvāca /
sandadhyādadhunā vidyāṃ śāntyā sārddhaṃ yathāvidhi / 1ab
śāntau tattvadvayaṃ līnaṃ bhāveśvarasadāśivau // 1cd


1 chedanaṃ bhedanaṃ teṣāṃ bahulīkaraṇantathā iti ga, cihnitapustakapāṭhaḥ /
275


hakāraśca kṣakāraśca dvau varṇau parikīrttitau / 2ab
rudrāḥ samānanāmāno bhuvanaiḥ saha tadyathā // 2cd
prabhavaḥ samayaḥ kṣudro vimalaḥ śiva ityapi / 3ab
ghanau nirañjanākārau svaśivau dīptikāraṇau // 3cd
tridaśeśvaranāmā ca tridaśaḥ kālasajjñakaḥ / 4ab
sūkṣmāmbujeśvaraśceti 1 rudrāḥ śāntau pratiṣṭhitāḥ // 4cd
vyomavyāpine vyomavyāpyarūpāya 2 sarvavyāpine śivāya anantāya anāthāya anāśritāya dhruvāya śāśvatāya yogapīṭhasaṃsthitāya nityayogine dhyānāhārāyeti 3 dvādaśapādāni /
puruṣaḥ kavacau mantrau vīje vindūpakārakau / 5ab
alambuṣāyasānāḍyau vāyū kṛkarakūrmmakau // 5cd
indriye tvakkarāvasyā sparśastu viṣayo mataḥ / 6ab
guṇau sparśaninādau dvāvekaḥ kāraṇamīśvaraḥ // 6cd
turmyāvastheti śāntisthaṃ sambhāvya bhuvanādikaṃ / 7ab
vidadhyāttāḍanaṃ bhedaṃ praveśañca viyojanaṃ // 7cd
ākṛṣya grahaṇaṃ kuryācchāntervadanasūtrataḥ / 8ab
ātmanyāropya saṅgṛhya kalāṃ kuṇḍe niveśayet // 8cd
īśaṃ tavādhikāre .asmin mumukṣuṃ dīkṣayāmyahaṃ / 9ab
bhavyaṃ tvayā .anukūlena 4 kuryyāt vijñāpanāmiti // 9cd
āvāhanādikaṃ pitroḥ śiṣyasya tāḍanādikaṃ / 10ab


1 sūkṣmāsūkṣmeśvaraścaiva iti ga, cihnitapustakapāṭhaḥ /
2 vyomavyāpakarūpāya iti kha, cihnitapustakapāṭhaḥ / vyomarūpāyeti ga, cihnitapustakapāṭhaḥ /
3 dhyāyaparāyeti kha, cihnitapustakapāṭhaḥ / vyānāhārāyeti ga, cihnitapustakapāṭhaḥ /
4 bhāvyaṃ tvayā ca śuddhena iti ga, ṅa, cihnitapustakapāṭhaḥ /
276


vidhāyādāya caitanyaṃ vidhinā .a.atmani yojayet // 10cd
pūrvavat pitṛsaṃyogaṃ bhāvayitvodbhavākhyayā / 11ab
hṛtsampuṭātmavījena devīgarbhe niyojayet // 11cd
dehotpattau hṛdā pañca śirasā janmahetave / 12ab
śikhayā vā .adhikārāya bhogāya kavacāṇunā // 12cd
layāya śastramantreṇa śrotaḥśuddhau śivena ca / 13ab
tattvaśuddhau hṛdā hyevaṃ garbbhādhānādi pūrvavat // 13cd
varmmaṇā pāśaśaithilyaṃ niṣkṛtyaivaṃ śataṃ japet / 14ab
malaśaktitirodhāne śastreṇāhutipañcakaṃ // 14cd
evaṃ pāśaviyoge .api 1 tataḥ saptāstrajaptayā / 15ab
chindyādastreṇa karttaryyā pāśānvījavatā yathā // 15cd
oṃ hauṃ 2 śāntikalāpāśāya haḥ hūṃ phaṭ /
visṛjya varttulīkṛtya pāśamantreṇa pūrvavat / 16ab
ghṛtapūrṇe śruve datvā kalāstreṇaiva homayet // 16cd
astreṇa juhuyāt pañca pāśāṅkuśanivṛttaye / 17ab
prāyaścittaniṣedhāya dadyādaṣṭāhutīratha // 17cd
oṃ haḥ astrāya hūṃ phaṭ /
hṛdeśvaraṃ samāvāhya kṛtvā pūjanatarpaṇe / 18ab
vidadhīta vidhānena tasmai śulkasamarpaṇaṃ // 18cd
oṃ hāṃ īśvara buddhyahaṅkārau śulkaṃ gṛhāṇa svāhā /
niḥśeṣadagdhapāśasya paśorasyeśvara tvayā / 19ab
na stheyaṃ bandhakatvena śivājñāṃ śrāvayediti // 19cd


1 ekaṃ pāśaviyogārthamiti ga, gha, cihnitapustakapāṭhaḥ /
2 oṃ hyaimiti ka, ṅa, cihnitapustakapāṭhaḥ / oṃ jyomiti ga, cihnitapustakapāṭhaḥ / oṃ yaimiti gha, cihnitapustakapāṭhaḥ /
277


visṛjedīśvarandevaṃ raudrātmānaṃ niyojayet / 20ab
īṣaccandramivātmānaṃ vidhinā .a.atmani yojayet // 20cd
sūtre saṃyojayedenaṃ śuddhayodbhavamudrayā / 21ab
dadyāt mūlena śiṣyasya śirasyamṛtavindukaṃ // 21cd
visṛjya pitarau vahneḥ pūjitau kusumādibhiḥ / 22ab
dadyāt pūrṇāṃ vidhānajño niḥśeṣavidhipūraṇīṃ // 22cd
asyāmapi vidhātavyaṃ pūrvavattāḍanādikaṃ / 23ab
svavījantu viśeṣaḥ syācchuddhiḥ śānterapīḍitā // 23cd


ityādimahāpurāṇe āgneye nirvāṇadīkṣāyāṃ śāntiśodhanaṃ nāma saptaśītitamo .adhyāyaḥ //

Chapter 88

athāṣṭāśītitamo .adhyāyaḥ /

nirvāṇadīkṣākathanaṃ /
īśvara uvāca /
sandhānaṃ śāntyatītāyāḥ śāntyā sārddhaṃ viśuddhayā / 1ab
kurvīta pūrvavattatra tattvavarṇādi tad yathā // 1cd
oṃ hīṃ kṣauṃ hauṃ hāṃ iti sandhānāni /
ubhau śaktiśivau tattve bhuvanāṣṭakasiddhikaṃ / 2ab
dīpakaṃ rocikañcaiva mocakaṃ corddhvagāmi ca // 2cd
vyomarūpamanāthañca syādanāśritanaṣṭamaṃ / 3ab
oṅkārapadamīśāne mantro varṇāśca ṣoḍaśa // 3cd
akārādivisargāntā vījena dehakārakau / 4ab
kuhūśca śaṅkhinī nāḍyau devadattadhanañjayau // 4cd
mārutau sparśanaṃ śrotraṃ indriye viṣayo nabhaḥ / 5ab
278

śabdo guṇo .asyāvasthā tu turyyātītā tu pañcamī // 5cd
hetuḥ sadāśivo deva iti tattvādisañcayaṃ / 6ab
sañcintya śāntyatītākhyaṃ vidadhyāttāḍanādikaṃ // 6cd
kalāpāśaṃ samātāḍya phaḍantena vibhidya ca / 7ab
praviśyāntarnnamo .antena phaḍantena viyojayet // 7cd
śikhāhṛtsampuṭībhūtaṃ svāhāntaṃ sṛṇimudrayā / 8ab
pūrakeṇa samākṛṣya pāśaṃ mastakasūtrataḥ // 8cd
kumbhakena samādāya recakenodbhavākhyayā / 9ab
hṛtsampuṭanamo .antena vahniṃ kuṇḍe niveśayet // 9cd
asyāḥ pūjādikaṃ sarvaṃ nivṛtteriva sādhayet / 10ab
sadāśivaṃ samāvāhya pūjayitvā pratarpya ca // 10cd
sadā khyāte .adhikāre .asmin mumukṣuṃ dīkṣayāmyahaṃ / 11ab
bhāvyaṃ tvayā .anukūlena bhaktyā vijñāpayediti // 11cd
pitrorāvāhanaṃ pūjāṃ kṛtvā tarpaṇasannidhī / 12ab
hṛtsampuṭātmavījena śiṣyaṃ vakṣasi tāḍayet // 12cd
oṃ hāṃ hūṃ haṃ phaṭ /
praviśyacāpyanenaiva caitanyaṃ vibhajettataḥ / 13ab
śastreṇa pāśasaṃyuktaṃ jyeṣṭhayā .aṅkuśamudrayā // 13cd
oṃ hāṃ hūṃ haṃ phaṭ 1 /
svāhāntena tadākṛṣya tenaiva puṭitātmanā / 14ab
gṛhītvā tannamo .antena nijātmani niyojayet // 14cd
oṃ hāṃ haṃ hīṃ ātmane namaḥ 2 /


1 oṃ hāṃ huṃ haḥ phaṭ iti kha, cihnitapustakapāṭhaḥ /
2 oṃ hāṃ haṃ hrīmātmane nama iti kha, cihnitapustakapāṭhaḥ /
279


pūrvavat pitṛsaṃyogaṃ bhāvayitvodbhavākhyayā / 15ab
vāmayā tadanenaiva 1 devyā garbhe niyojayet // 15cd
garbbhādhānādikaṃ sarvaṃ pūrvoktavidhinā caret / 16ab
mūlena pāśaśaithilye niṣkṛtyaiva śataṃ japet // 16cd
malaśaktitirodhāne pāśānāñca viyojane / 17ab
pañcapañcāhutīrddadyādāyudhena yathā purā // 17cd
pāśānāyudhamantreṇa sapravārābhijaptayā / 18ab
chindyādastreṇa karttaryyā kalāvījayujā yathā // 18cd
oṃ hāṃ śāntyatītakalāpāśāya haḥ hūṃ phaṭ /
visṛjya varttulīkṛtya pāśānastreṇa pūrvavat / 19ab
ghṛtapūrṇe śruve datvā kalāstreṇaiva homayet // 19cd
astreṇa juhuyāt pañca pāśāṅkuśanivṛttaye / 20ab
prāyaścittaniṣedhārthaṃ dadyādaṣṭāhutīstataḥ // 20cd
sadāśivaṃ hṛdāvāhya kṛtvā pūjanatarpaṇe / 21ab
pūrvoktavidhinā kuryyādadhikārasamarpaṇaṃ // 21cd
oṃ hāṃ sadāśiva manovindu śulkaṃ gṛhāṇa svāhā /
niḥśeṣadagdhapāśasya paśorasya sadāśiva / 22ab
bandhāya na tvayā stheyaṃ śivājñāṃ śrāvayediti // 22cd
mūlena juhuyāt pūrṇāṃ visṛjettu sadāśivaṃ / 23ab
tato viśuddhamātmānaṃ śaraccandramivoditaṃ // 23cd
saṃhāramudrayā raudryā saṃyojya gururātmani / 24ab
kurvīta śiṣyadehasthamuddhṛtyodbhavamudrayā // 24cd
dadyādāpyāyanāyāsya mastake .arghyāmbuvindukaṃ / 25ab
kṣamayitvā mahābhaktyā pitarau visṛjettathā // 25cd


1 vāmayā hṛdayenaiveti ga, cihnitapustakapāṭhaḥ /
280


kheditau śiṣyadīkṣāyai yanmayā pitarau yuvāṃ / 26ab
kāruṇyanānmokṣayitvā tadvraja tvaṃ sthānamātmanaḥ // 26cd
śikhāmantritakarttaryyā bodhaśaktisvarūpiṇīṃ / 27ab
śikhāṃ chindyācchivāstreṇa śiṣyasya caturaṅgulāṃ // 27cd
oṃ klīṃ śikhāyai hūṃ phaṭ 1 oṃ haḥ astrāya hūṃ phaṭ /
sruci tāṃ ghṛtapūrṇāyāṃ goviḍgolakamadhyagāṃ 2 / 28ab
saṃvidhāyāstramantreṇa hūṃ phaḍantena homayet // 28cd
oṃ hauṃ haḥ astrāya hūṃ phaṭ /
prakṣālya sruksruvau śiṣyaṃ saṃsnāpyācamya ca svayaṃ / 29ab
yojanikāsthamātmānaṃ śastramantreṇa tāḍayet // 29cd
viyojyākṛṣya sampūjya 3 pūrvvavad dvādaśāntataḥ / 30ab
ātmīyahṛdayāmbhojakarṇikāyāṃ niveśayet // 30cd
pūritaṃ śruvamājyena vihitādhomukhaśrucā / 31ab
nityoktavidhinā .a.adāya śaṅkhasannibhamudrayā // 31cd
prasāritaśirogrīvo nādoccārānusārataḥ / 32ab
samadṛṣṭiśivaścāntaḥ parabhāvasamanvitaḥ // 32cd
kumbhamaṇḍalavahnibhyaḥ 4 śiṣyādapi nijātmanaḥ / 33ab
gṛhītvā ṣaḍvidhādhvānaṃ śrugagre prāṇanāḍikaṃ // 33cd
sañcintya vinduvad dhyātvā kramaśaḥ saptadhā yathā / 34ab
prathamaṃ prāṇasaṃyogasvarūpamaparantataḥ // 34cd


1 oṃ hūṃ śikhāyai hūṃ phaṭ iti kha, ṅa, cihnitapustakapāṭhaḥ / oṃ hrīṃ śikhāyai hraṃ phaḍiti ga, cihnitapustakapāṭhaḥ /
2 govindalokamadhyagāmiti kha, cihnitapustakapāṭhaḥ /
3 viyojyākṛṣya saṅgṛhyeti kha, ṅa, cihnitapustakapāṭhaḥ /
4 kuṇḍamaṇḍalavahnibhya iti kha, cihnitapustakapāṭhaḥ /
281


hṛdayādikramoccāravisṛṣṭaṃ mantrasañjñakaṃ / 35ab
pūrakaṃ kumbhakaṃ kṛtvā vyādāya vadanaṃ manāk // 35cd
suṣumṇānugataṃ nādasvarūpantu tṛtīyakaṃ / 36ab
saptame kāraṇe tyāgātpraśāntavisvaraṃ layaḥ // 36cd
śaktinādorddhvasañcārastacchaktivisvaraṃ mataṃ / 37ab
prāṇasya nikhilasyāpi śaktiprameyavarjitaṃ // 37cd
tatkālavisvaraṃ ṣaṣṭhaṃ śaktyatītañca saptamaṃ / 38ab
tadetad yojanāsthānaṃ visvarantattvasañjñakaṃ // 38cd
pūrakaṃ kumbhakaṃ kṛtvā vyādāya vadanaṃ manāk / 39ab
śanairudīrayan mūlaṃ kṛtvā śiṣyātmano layaṃ // 39cd
hakāre taḍidākāre ṣaḍadhvajaprāṇarūpiṇi / 40ab
ukāraṃ parato nābhervitastiṃ vyāpya saṃsthitaṃ // 40cd
tataḥ paraṃ makārantu hṛdayāccaturaṅgulaṃ / 41ab
oṅkāraṃ vācakaṃ viṣṇostato .aṣṭāṅgulakaṇṭhakaṃ // 41cd
caturaṅgulatālusthaṃ makāraṃ rudravācakaṃ / 42ab
tadvallalāṭamadhyasthaṃ vindumīśvaravācakaṃ // 42cd
nādaṃ sadāśivaṃ devaṃ brahmarandhrāvasānakaṃ / 43ab
śaktiṃ ca brahmarandhrasthāṃ tyajannityamanukramāt // 43cd
divyaṃ pipīlikāsparśaṃ tasminnevānubhūya ca / 44ab
dvādaśānte pare tattve paramānandalakṣaṇe // 44cd
bhāvaśūnye mano .atīte śive nityaguṇodaye / 45ab
vilīya mānase tasmin śiṣyātmānaṃ vibhāvayet // 45cd
vimuñcan sarpiṣo dhārāṃ jvālānte .api pare śive / 46ab
yojanikāsthiratvāya vauṣaḍantaśivāṇunā 1 // 46cd


1 vauṣaḍantaśivātmaneti kha, cihnitapustakapāṭhaḥ /
282


datvā pūrṇāṃ vidhānena guṇāpadānamacaret / 47ab
oṃ hāṃ ātmane 1 sarvajño bhava svāhā / oṃ hāṃ ātmane 2 paritṛpto bhava svāhā / oṃ hrūṃ ātmane 3 anādibodho bhava svāhā / oṃ hauṃ ātmane 4 svatantro bhava svāhā / oṃ hauṃ ātman 5 aluptaśaktirbhava svāhā / oṃ haḥ ātmane 6 anantaśaktirbhava svāhā /
itthaṃ ṣaḍguṇamātmānaṃ gṛhītvā paramākṣarāt // 47cd
vidhinā bhāvanopetaḥ śiṣyadehe niyojayet / 48ab
tīvrāṇuśaktisampātajanitaśramaśāntaye // 48cd
śiṣyamūrddhani vinyasyedarghyādamṛtavindukaṃ / 49ab
praṇamayyeśakumbhādīn śivāddakṣiṇamaṇḍale 7 // 49cd
saumyavaktraṃ vyavasthāpya śiṣyaṃ dakṣiṇamātmanaḥ / 50ab
tvayaivānugṛhīto .ayaṃ mūrttimāsthāya māmakīṃ // 50cd
deve vahnau gurau tasmādbhaktiṃ cāpyasya varddhaya 8 / 51ab
iti vijñāpya deveśaṃ praṇamya ca guruḥ svayaṃ // 51cd


1 oṃ hrīṃ ātmanniti kha, cihnitapustakapāṭhaḥ / oṃ hauṃ ātmanniti gha, cihnitapustakapāṭhaḥ /
2 oṃ hrīṃ ātmane iti kha, ga, cihnitapustakapāṭhaḥ / oṃ hīṃ ātmanniti ṅa, cihnitapustakapāṭhaḥ /
3 oṃ hraiṃ ātmanniti kha, cihnitapustakapāṭhaḥ / oṃ ātmanniti ga, gha, cihnitapustakapāṭhaḥ /
4 oṃ hraiṃ ātmanniti kha, cihnitapustakapāṭhaḥ / oṃ huṃ ātmanniti ga, cihnitapustakapāṭhaḥ / oṃ hauṃ ātmanniti gha, ṅa, cihnitapustakapāṭhaḥ /
5 oṃ haiṃ ātmanniti kha, cihnitapustakapāṭhaḥ /
6 om haḥ ātmanniti kha, ṅa, cihnitapustakapāṭhaḥ /
7 śivadakṣiṇamaṇḍale iti ga, cihnitapustakapāṭhaḥ /
8 bhaktiṃ nāthāsya varddhayeti kha, ṅa, cihnitapustakapāṭhaḥ /
283


śreyastavāstviti brūyādāśiṣaṃ śiṣyamādarāt / 52ab
tataḥ paramayā bhaktyā datvā deve .aṣṭapuṣpikāṃ / 52cd
putrakaṃ śivakumbhena saṃsnāpya visṛjenmakhaṃ // 52// 52ef


ityādimahāpurāṇe āgneye nirvāṇadīkṣāsamāpanaṃ nāma aṣṭāśītitamo .adhyāyaḥ //

Chapter 89

athonanavatitamo .adhyāyaḥ /

ekatattvadīkṣākathanaṃ /
īśvara uvāca /
athaikatāttvikī dīkṣā laghutvādupadiśyate / 1ab
sūtrabandhādi kurvvīta yathāyogaṃ nijātmanā // 1cd
kālāgnyādiśivāntāni tattvāni paribhāvayet / 2ab
samatattve samagrāṇi sūtre maṇigaṇāniva // 2cd
āvāhya śivatattvādi garbhādhānādi pūrvavat / 3ab
mūlena kintu kurvvīta sarvvaśulkasamarpaṇaṃ // 3cd
pradadīta tataḥ pūrṇāṃ tattvavrātopagarbhitāṃ / 4ab
ekayaiva yayā śiṣyo nirvvāṇamadhigacchati // 4cd
yojanāyai śive cānyāṃ sthiratvāpādanāya ca / 5ab
datvā pūrṇāṃ prakurvīta śivakumbhābhiṣecanaṃ // 5cd


ityādimahapurāṇe āgneye ekatattvadīkṣākathanaṃ nāma ūnanavatitamo .adhyāyaḥ /
284

Chapter 90

atha navatitamo .adhyāyaḥ /

abhiṣekādikathanaṃ /
īśvara uvāca /
śivamabhyarcyābhiṣekaṃ kuryyācchiṣyādike śriye / 1ab
kumbhānīśādikāṣṭhāsu kramaśo nava vinyaset // 1cd
teṣu kṣārodaṃ kṣīrodaṃ dadhyudaṃ ghṛtasāgaraṃ / 2ab
ikṣukādambarīsvādumastūdānaṣṭasāgarān 1 // 2cd
niveśayed yathāsaṅkhyamaṣṭau vidyeśvarānatha / 3ab
ekaṃ śikhaṇḍinaṃ rudraṃ śrīkaṇṭhantu dvitīyakaṃ // 3cd
trimūrttamekarudrākṣamekanetraṃ śivottamaṃ / 4ab
saptamaṃ sūkṣmanāmānamanantaṃ rudramaṣṭamaṃ // 4cd
madhye śivaṃ samudrañca śivamantraṃ ca vinyaset / 5ab
yāgālayān digīśasya racite snānamaṇḍape // 5cd
kuryyāt karadvayāyāmāṃ vedīmaṣṭāṅgulocchritāṃ / 6ab
śrīparṇādyāsane tatra vinyasyānantamānasaṃ // 6cd
śiṣyaṃ niveśya pūrvāsyaṃ sakalīkṛtya pūjayet / 7ab
kāñjikaudanamṛdbhasmadūrvāgomayagolakaiḥ // 7cd
siddhārthadadhitoyaiśca kuryyānnirmmañchanaṃ tataḥ / 8ab
kṣārodānukrameṇātha hṛdā vidyeśaśambaraiḥ // 8cd
kalasaiḥ snāpayecchiṣyaṃ svadhādhāraṇayānvitaṃ / 9ab
paridhāpya site vastre niveśya śivadakṣiṇe // 9cd
pūrvvoditāsane śiṣyaṃ punaḥ pūrvavadarccayet / 10ab
uṣṇīṣaṃ yogapaṭṭañca mukuṭaṃ karttarīṃ ghaṭīṃ // 10cd
akṣamālāṃ pustakādi śivakādyadhikārakaṃ / 11ab


1 svādugarbhodānaṣṭasāgarāniti ka, kha, cihnitapustakapāṭhaḥ /
285


dīkṣāvyākhyāpratiṣṭhādyaṃ jñātvā .adyaprabhṛti tvayā // 11cd
suparīkṣya 1 vidhātavyamājñāṃ saṃśrāvayediti / 12ab
abhivādya tataḥ śiṣyaṃ praṇipatya maheśvaraṃ // 12cd
vighnajvālāpanodārthaṃ kuryyādvijñāpanāṃ yathā / 13ab
abhiṣekārthamādiṣṭastvayā .ahaṃ gurumūrttinā // 13cd
saṃhitāpāragaḥ so .ayamabhiṣikto mayā śiva / 14ab
tṛptaye mantracakrasya pañcapañcāhutīryajet // 14cd
dadyāt pūrṇāṃ tataḥ śiṣyaṃ sthāpayennijadakṣiṇe / 15ab
śiṣyadakṣiṇapāṇisthā aṅguṣṭhādyaṅgulīḥ kramāt // 15cd
lāñchayedupabaddhāya dagdhadarbhāgraśambaraiḥ / 16ab
kusumāni kare datvā praṇāmaṃ kārayedamuṃ // 16cd
kumbhe .anale śive svasmiṃstatastatkṛtyamāviśet / 17ab
anugrāhyāstvayā śiṣyāḥ śāstreṇa suparīkṣitāḥ // 17cd
bhūpavanmānavādīnāmabhiṣekādabhīpsitaṃ / 18ab
āṃ śrāṃ śrauṃ paśuṃ hūṃ phaḍiti astrarājābhiṣekataḥ // 18cd


ityādimahāpurāṇe āgneye abhiṣekādikathanaṃ nāma navatitamo .adhyāyaḥ //

Chapter 91

athaikanavatitamo .adhyāyaḥ /

vividhamantrādikathanaṃ /
īśvara uvāca /
abhiṣiktaḥ śivaṃ viṣṇuṃ pūjayedbhāskarādikān / 1ab
śaṅkhabheryyādinirghoṣaiḥ snāpayet pañcagavyakaiḥ // 1cd


1 svayaṃ vīkṣyeti ga, cihnitapustakapāṭhaḥ /
286


yo devāndevalokaṃ sa yāti svakulamuddharan / 2ab
varṣakoṭisahasreṣu yat pāpaṃ samupārjjitaṃ // 2cd
ghṛtābhyaṅgena devānāṃ bhasmībhavati pāvake / 3ab
āḍhakena ghṛtādyaiśca devān snāpya suro bhavet // 3cd
candanenānulipyātha gandhādyaiḥ pūjayettathā / 4ab
alpāyāsena stutibhistutā devāstu sarvadā // 4cd
atītānāgatajñānamantradhībhuktimuktidāḥ / 5ab
gṛhītvā praśnasūkṣmārṇe hṛte dvābhyāṃ śubhāśubhaṃ // 5cd
tribhirjīvo mūladhātuścaturbhirbrāhmaṇādidhīḥ / 6ab
yañcādau bhūtatattvādi śeṣe caivaṃ japādikaṃ // 6cd
ekatrikātitrikānte pade dvipamakāntake / 7ab
aśubhaṃ madhyamaṃ madhyeṣvindrastriṣu nṛpaḥ śubhaḥ // 7cd
saṅkhyāvṛnde jīvitābdaṃ yamo .abdadaśahā dhruvaṃ / 8ab
sūryyebhāsyeśadurgāśrīviṣṇumantrairllikhet kaje // 8cd
kaṭhinyā japtayā spṛṣṭe gomūtrākṛtirekhayā / 9ab
ārabhyaikaṃ trikaṃ yāvattricatuṣkāvasānakaṃ // 9cd
marud vyoma marudvījaiścatuḥṣaṣṭipade tathā / 10ab
akṣāṇāṃ patanāt sparśādviṣamādau śubhādikaṃ // 10cd
ekatrikādimārabhya ante cāṣṭatrikaṃ tathā / 11ab
dhvajādyāyāḥ samā hīnā viṣamāḥ śobhanādidāḥ 1 // 11cd
āipallavitaiḥ kādyaiḥ ṣoḍaśasvarapūrvvagaiḥ / 12ab
ādyaistaiḥ sasvaraiḥ kādyaistripurānāmamantrakāḥ // 12cd
hrīṃ vījāḥ praṇavādyāḥspurnnamo .antā yatra pūjane / 13ab
mantrā viṃśatisāhasrāḥ śataṃ ṣaṣṭhyadhikaṃ tataḥ // 13cd


1 śobhanādikāḥ iti ṅa, cihnitapustakapāṭhaḥ /
287


āṃ hrīṃ mantrāḥ sarasvatyāścaṇḍikāyāstathaiva ca / 14ab
tathā gauryyāśca durgāyā āṃ śrīṃ mantrāḥ śriyastathā // 14cd
tathākṣauṃ krauṃ mantrāḥ sūryyasya 1 āṃ hauṃ mantrāḥ śivasya ca / 15ab
āṃ gaṃ mantrā gaṇeśasya āṃ mantrāśca tathā hareḥ // 15cd
śatārddhaikādhikaiḥ kādyaistathā ṣoḍaśabhiḥ kharaiḥ / 16ab
kādyaistaiḥ sasvarairādyaiḥ kāntairmmantrāstathākhilāḥ // 16cd
ravīśadevīviṣṇūnāṃ khābdhidevendravarttanāt / 17ab
śatatrayaṃ ṣaṣṭyadhikaṃ pratyekaṃ maṇḍalaṃ kramāt / 17cd
abhiṣikto japed dhyāyecchiṣyādīn dīkṣayedguruḥ // 17// 17ef


ityādimahāpurāṇe āgneye nānāmantrādikathanaṃ nāma ekanavatitamo .adhyāyaḥ //

Chapter 92

atha dvinavatitamo .adhyāyaḥ /

pratiṣṭhāvidhikathanaṃ /
īśvara uvāca /
pratiṣṭhāṃ sampravakṣyāmi kramāt saṅkṣepato guha / 1ab
pīṭhaṃ śaktiṃ śivo liṅgaṃ tadyogaḥ sā śivāṇubhiḥ // 1cd
pratiṣṭhāyāḥ pañca bhedāsteṣāṃ rūpaṃ vadāmi te / 2ab
yatra brahmaśilāyogaḥ sā pratiṣṭhā viśeṣataḥ // 2cd
sthāpanantu yathāyogaṃ pīṭha eva niveśanaṃ / 3ab
pratiṣṭhābhinnapīṭhasya sthitasthāpanamucyate // 3cd
utthāpanañca sā proktā liṅgoddhārapuraḥsarā / 4ab
yasyāṃ tu liṅgamāropya saṃskāraḥ kriyate budhaiḥ // 4cd


1 tathā kṣau hrau mantrāḥ sūryyasyeti ga, gha, cihnitapustakapāṭhaḥ /
288


āsthāpanaṃ taduddiṣṭaṃ dvidhā viṣṇvādikasya ca 1 / 5ab
āsu sarvvāsu caitanyaṃ niyuñjīta paraṃ śivam // 5cd
yadādhārādibhedena 2 prāsādeṣvapi pañcadhā / 6ab
parīkṣāmatha medinyāḥ kuryyātprāsādakāmyayā // 6cd
śuklājyagandhā raktā ca raktagandhā sugandhinī 3 / 7ab
pītā kṛṣṇā surāgandhā viprādīnāṃ mahī kramāt // 7cd
pūrvveśottarasarvatra pūrvā caiṣāṃ viśiṣyate 4 / 8ab
ākhāte hāstike yasyāḥ pūrṇe mṛdadhikā bhavet // 8cd
uttamāntāṃ mahīṃ vidyāttoyādyairvā samukṣitāṃ / 9ab
asthyaṅgārādibhirduṣṭāmatyantaṃ śodhayed guruḥ 5 // 9cd
nagaragrāmadurgārthaṃ gṛhaprāsādakāraṇaṃ 6 / 10ab
khananairgokulāvāsaiḥ karṣaṇairvā muhurmuhuḥ // 10cd
maṇḍape dvārapūjādi mantratṛptyavasānakaṃ 7 / 11ab
karmma nirvartyāghorāstraṃ sahasraṃ 8 vidhinā yajet // 11cd
samīkṛtyopaliptāyāṃ bhūmau saṃśodhayeddiśaḥ / 12ab
svarṇadadhyakṣatai rekhāḥ prakurvīta 9 pradakṣiṇaṃ // 12cd
madhyādīśānakoṣṭasthe pūrṇakumbhe 10 śivaṃ yajet / 13ab
vāstumabhyarcya tattoyaiḥ siñcet kuddālakādikaṃ // 13cd


1 utthāpanaścetyādi, viṣṇvādikasya cetyetyantaḥ sārddhaikaślokātmakapāṭho ga.. pustake nāsti /
2 yathādhārābhibhedeneti ga.. /
3 raktagandhānugandhīti kha.. /
4 praśasyate iti gha.. /
5 śodhayeddhruvamiti gha.. /
6 nagaragrāmetyarddhaśloko gha.. pustake nāsti /
7 mantradīptyavasānakamiti ga.. / mantrabhūmyavasānakamiti gha.. /
8 nirvartya ghorāstraṃ mahāstramiti ga.. /
9 rekhāṃ prakurvīteti kha.. ,ga.. ca /
10 svarṇakuṇḍe iti ga.. / svarṇakumbhe iti gha.. , ṅa.. , ca /
289


bāhye rakṣogaṇāniṣṭvā vidhinā digbaliṃ kṣipet / 14ab
bhūmiṃ saṃsicya saṃsnāpya 1 kuddālādyaṃ 2 prapūjayet // 14cd
anyaṃ vastrayugacchajaṃ kumbhaṃ skandhe dvijanmanaḥ / 15ab
nidhāya gītavādyādibrahmaghoṣasamākulaṃ // 15cd
pūjāṃ kumbhe samāhṛtya prāpte lagne .agnikoṣṭhake / 16ab
kuddālenābhiṣiktena madhvaktena tu khānayet // 16cd
nairṛtyāṃ kṣepayenmṛtsnāṃ khāte kumbhajalaṃ kṣipet / 17ab
purasya pūrvvasīmantaṃ 3 nayed yāvadabhīpsitaṃ // 17cd
atha tatra kṣaṇaṃ sthitvā bhrāmayet 4 paritaḥ puraṃ / 18ab
siñcan sīmantacihnāni yāvadīśānagocaraṃ // 18cd
arghyadānamidaṃ proktaṃ tatra kumbhaparibramāt / 19ab
itthaṃ parigrahaṃ bhūmeḥ kurvvīta tadanantaraṃ // 19cd
karkarāntaṃ jalāntaṃ vā śalyadoṣajighāṃsayā / 20ab
khānayed bhūḥ kumārīṃ ced vidhinā śalyamuddharet // 20cd
akacaṭatapayaśahān mānavaścet praśnākṣarāṇi tu 5 / 21ab
agnerdhvajādipātitāḥ svasthāne śalyamākhyānti // 21cd
karttuścāṅgavikāreṇa jānīyāttatpramāṇataḥ / 22ab
paśvādīnāṃ praveśena kīrttanairvirutairddiśaḥ // 22cd
mātṛkāmaṣṭavargāḍhyāṃ phalake bhuvi vā likhet / 23ab
śalyajñānaṃ vargavaśāt pūrvādīśāntataḥ 6 kramāt // 23cd
avarge caiva lohantu kavarge .aṅgāramagnitaḥ / 24ab


1 bhūmiṃ saṃsicya saṃsthāpyeti ga.. , gha.. , ṅa.. ca.. /
2 kuddālākhyamiti ga.. /
3 pūrvamīśāntamiti kha.. /
4 srāvayet iti kha.. /
5 nava cet praśnākṣarāṇi bhāṣante iti ga.. , gha.. ca /
6 pūrvādīnāṃ tata iti kha.. /
290


cavarge bhasma dakṣe syāṭ ṭavarge .asthi ca nairṛte // 24cd
tavarge ceṣṭakā cāpye kapālañca pavargake / 25ab
yavarge śavakītādi śavarge lohamādiśet // 25cd
havarge rajataṃ tadvadavargāccānarthakarānapi / 26ab
prīkṣyātmabhiḥ karāpūrairaṣṭāṅgulamṛdantaraiḥ // 26cd
pādonaṃ khātamāpūryya sajalairmudgarāhataiḥ 1 / 27ab
liptāṃ samaplavāṃ tatra kārayitvā bhuvaṃ guruḥ // 27cd
sāmānyārghyakaro yāyānmaṇḍapaṃ vakṣyāmāṇakaṃ / 28ab
toraṇadvāḥpatīniṣṭvā pratyagdvāreṇa saṃviśet // 28cd
kuryyāttatrātmaśuddhyādi kuṇḍamaṇḍapasaṃskṛtiṃ / 29ab
kalasaṃ varddhanīsaktaṃ 2 lokapālaśivārccanaṃ // 29cd
agnerjananapūjādi sarvvaṃ pūrvavadācaret / 30ab
yajamānānvito 3 yāyācchilānāṃ snānamaṇḍapaṃ // 30cd
śilāḥ prāsādaliṅgasya pādadharmmādisañjñakāḥ / 31ab
aṣṭāṅgulocchritāḥ śastāścaturasrāḥ karāyatāḥ // 31cd
pāṣāṇānāṃ śilāḥ kāryyā iṣṭakānāṃ tadarddhataḥ / 32ab
prāsāde .aśmaśilāḥ śaile iṣṭakā iṣṭakāmaye // 32cd
aṅkitā navavaktrādyaiḥ 4 paṅkajāḥ paṅkajāṅkitāḥ / 33ab
nandā bhadrā jayā riktā pūrṇākhyā pañcamī matā 5 // 33cd
āsāṃ padmo mahāpadmaḥ śaṅkho .atha makarastathā / 34ab
samudraśceti pañcāmī nidhikumbhāḥ kramādadhaḥ // 34cd
nandā bhadrā jayā pūrṇā ajitā cāparājitā / 35ab


1 muśalairmudgarāhatairiti ṅa.. /
2 varddhanīyuktamiti ga.. , ṅa.. ca /
3 yajamānārcita iti gha.. /
4 navarudrādyairiti gha.. /
5 ``pāṣāṇānāmityādiḥ, pañcamīrmatā'' ityantaḥ ślokadvayātmakapāṭho ga.. pustake nāsti /
291


vijayā maṅgalākhyā ca dharaṇī navamī śilā // 35cd
subhadraśca vibhadraśca sunandaḥ puṣpanandakaḥ 1 / 36ab
jayo .atha vijayaścaiva kumbhaḥ pūrṇastathottaraḥ 2 // 36cd
navānāntu yathāsaṅkhyaṃ nidhikumbhā amī nava / 37ab
āsanaṃ prathamaṃ dattvā 3 tāḍyollikhya śarāṇunā 4// 37cd
sarvāsāmaviśeṣeṇa tanutreṇāvaguṇṭhanaṃ 5 / 38ab
mṛdbhirgomayayogāmūtrakaṣāyairgandhavāriṇā // 38cd
astreṇa hūṃ phaḍantena 6 malasnānaṃ samācaret / 39ab
vidhinā pañcagavyena snānaṃ pañcāmṛtena ca // 39cd
gandhatoyāntaraṃ kuryyānnijanāmāṅkitāṇunā 7 / 40ab
phalaratnasuvarṇānāṃ gośṛṅgasalilaistataḥ // 40cd
candanena samālabhya 8 vastrairācchādayecchilāṃ / 41ab
svarṇotthamāsanaṃ datvā nītvā yāgaṃpradakṣiṇaṃ // 41cd
śayyāyāṃ kuśatalpe vā hṛdayena niveśayet 9 / 42ab
sampūjya nyasya buddhyādidharāntaṃ tattvasañcayaṃ // 42cd
trikhaṇḍavyāpakaṃ tattvatrayañcānukramān nyaset / 43ab
buddhyādau cittaparyyante cintātanmātrakāvadhau 10 // 43cd


1 puṣpadantaka it kha.. , ga.. , gha.. , ṅa.. ca /
2 pūrvastathottara iti gha.. /
3 praṇavaṃ datvā iti kha.. /
4 śarātmaneti kha.. , ga.. , ca /
5 tanmātreṇāvaguṇṭhanamiti kha.. /
6 huṃ phaḍanteneti ga.. /
7 kuryyād dvijanāmāṅkitātmaneti kha.. / kuryyān nijanāmāṅkitātmaneti ga.. /
8 samālipyeti ga.. /
9 kuśatalpe vā hṝdayena viśeṣayet iti kha.. / kuśatalpe ca hṛdayena niveśayet iti ga.. /
10 buddhyādau cittaparyante cittatanmātrakāvadhau iti gha.. / sampacya ityādiḥ tanmātrakāvadhāvityantaḥ sārddhaikaślokapāṭho ga.. pustake nāsti /
292


tanmātrādau dharānte ca śivavidyātmanāṃ sthitiḥ / 44ab
tattvāni nijamantreṇa tattveśāṃśca hṛdā .arccayet // 44cd
sthāneṣu puṣpamālādicihniteṣu yathākramaṃ / 45ab
oṃ hūṃ 1 śivatattvāya namaḥ / oṃ hūṃ 2 śivatattvādhipataye rudrāya namaḥ / oṃ hāṃ vidyātattvāya namaḥ / oṃ hāṃ 3 vidyātattvādhipāya 4 viṣṇave namaḥ / oṃ hāṃ ātmatattvāya namaḥ / oṃ hāṃ ātmatattvādhipataye brahmaṇe namaḥ 5 /
kṣamāgniyajamānārkān jalavātendukhāni ca // 45cd
pratitattvaṃ nyasedaṣṭau mūrttīḥ pratiśilāṃ śilāṃ / 46ab
sarvaṃ paśupatiṃ cograṃ 6 rudraṃ bhavamatheśvaraṃ 7 // 46cd
mahādevaṃ ca bhīmaṃ ca mūrttīśāṃśca yathākramāt / 47ab
oṃ dharāmūrttaye namaḥ, oṃ dharādhipataye namaḥ,
ityādimantrān lokapālān yathāsaṅkhyaṃ nijāṇubhiḥ 8 // 47cd
vinyasya pūjayet kumbhāṃstanmantrairvā nijāṇubhiḥ 9 / 48ab
indrādīnāṃ tu vījāni vakṣyamāṇakrameṇa tu // 48cd
lūṃ rūṃ śūṃ pūṃ vūṃ yūṃ mūṃ hūṃ kṣūmiti 10 /
ukto navaśilāpakṣaḥ śilā pañcapadā tathā / 49ab


1,2 oṃ hraṃ iti ga.. , gha.. ca /
3 oṃ hīṃ iti gha.. /
4 vidyātattvādhipataye iti kha.. /
5 oṃ hūṃ śivatattvādhipataye ityādiḥ, oṃ hāṃ ātmatattvādhipataye brahmaṇe nama ityantaḥ pāṭho ga.. pustake nāsti /
6 paśupatiṃ bhīmamiti gha.. /
7 bhavamakheśvaram iti gha.. /
8,9 nijātmabhiriti kha.. , ga.. / vinyasyetyarddhaśloko ga.. pustake nāsti /
10 oṃ hūṃ ghūṃ būṃ yūṃ mūṃ haṃ kṣamitīti ga.. / oṃ kaṃ sūṃ pūṃ śūṃ hrūṃ kṣamitīti gha.. / lūṃ rūṃ śūṃ pūṃ vūṃ cūṃ mūṃ hūṃ kṣūmitīti kha.. /
293


pratitattvaṃ nyasenmūrttīḥ sṛṣṭyā pañca dharādikāḥ // 49cd
brahmā viṣṇustathā rudra īśvaraśca sadāśivaḥ / 50ab
ete ca pañca mūrttīśā yaṣṭavyāstāsu 1 pūrvavat // 50cd
oṃ pṛthvīmūrttaye namaḥ / oṃ pṛthvīmūrttyadhipataye brahmaṇe namaḥ / ityādi mantrāḥ /
sampūjya kalaśān pañca krameṇa nijanāmabhiḥ / 51ab
nirundhīta 2 vidhānena nyāso madhyaśilākramāt // 51cd
kuryyāt prākāramantreṇa bhūtidarbhaistilaistataḥ / 52ab
kuṇḍeṣu dhārikāṃ śaktiṃ vinyasyābhyarcya tarpayet // 52cd
tattvatattvādhipān mūrttīrmūrttīśāṃśca 3 ghṛtādibhiḥ / 53ab
tato brahmāṃśaśuddhyarthaṃ mūlāṅgaṃ brahmabhiḥ kramāt // 53cd
kṛtvā śatādipūrṇāntaṃ prokṣyāḥ śāntijalaiḥ śilāḥ 4 / 54ab
pūjayecca kuśaiḥ spṛṣṭvā pratitattvamanukramāt // 54cd
sāṃnnidhyamatha sandhānaṃ kṛtvā śuddhaṃ 5 punarnyaset 6 / 55ab
evaṃ bhāgatraye karmma gatvā gatvā samācaret // 55cd
oṃ āṃ īṃ ātmatattvavidyātattvābhyāṃ namaḥ 7 iti / 56ab


1 nyastavyāstāsu iti kha.. /
2 nibadhnītīti kha.. , ga.. , ṅa.. ca /
3 tatra tatrādhipān mūrttīrmūrttīśāṃśceti ṅa.. / tantratattvādhipān mūrttīrmūrttīśāṃsveti kha.. /
4 prokṣya śāntijalaiḥ śilāmiti kha.. / prokṣya śāntijalaiḥ śilā iti ga.. , gha.. ca /
5 kṛtvā mantramiti ga.. /
6 sānnidhyamityardhaśloko ṅa.. pustake nāsti / sānnidhyamatha sandhānaṃ ityataḥ paraḥ ``hrasvadīrghaprayo gataḥ'' ityataḥ prāṅmadhvagapāṭho gha.. pustake nāsti /
7 oṃ āṃ hāṃ ātmatattvavidyātattvāya nama iti ga.. / oṃ āṃ iṃ uṃ vidyātattvaśivatattvābhyāṃ nama iti ḍa.. / oṃ āṃ iṃ ātmavidyātattvāya nama iti kha.. /
294


saṃspṛśed darbhamūlādyairbrahmāṅgāditrayaṃ kramāt / 56ab
kuryāttattvānusandhānaṃ hrasvadīrghaprayogataḥ // 56cd
oṃ hāṃ uṃ 1 vidyātattvaśivatattvābhyāṃ namaḥ / 57ab
ghṛtena madhunā pūrṇāṃstāmrakumbhān saratnakān / 57cd
pañcagavyārghyarsasiktān 2 lokapālādhidaivatān // 57// 57ef
pūjayitvā nijairmmantraiḥ sannidhau homamācaret / 58ab
śilānāmatha sarvāsāṃ saṃsmaredadhidevatāḥ // 58cd
vidyārūpāḥ kṛtasnānā hemavārṇāḥ śilāmvarāḥ / 59ab
nyūnādidoṣamoṣārthaṃ 3 vāstubhūmeśca śuddhaye / 59cd
yajedastreṇa mūrddhāntamāhutīnāṃ 4 śataṃ śataṃ // 59// 59ef


ityādimahāpurāṇe āgneye śilānyāsakathanaṃ nāma dvinavatitamo .adhyāyaḥ //

Chapter 93

atha trinavatitamo .adhyāyaḥ /

vāstupūjādividhānam /
īśvara uvāca /
tataḥ prāsādamāsūtrya varttayedvāstumaṇḍapaṃ 5 / 1ab
kuryyāt koṣṭhacatuḥṣaṣṭiṃ kṣetre vedāsrake same // 1cd
koṇeṣu vinyased vaṃśau 6 rajjavo .aṣṭau vikoṇagāḥ / 2ab


1 oṃ iṃ uṃ iti gha.. , ṅa.. ca /
2 pañcagavyena saṃsiktān iti ga.. /
3 nyūnādidoṣanāśārthamiti gha.. /
4 yajedasreṇa śuddhyarthamāhutīnāmiti gha.. /
5 vāstumaṇḍalamiti ga.. ṅa.. / tata iti ślokārdhaṃ gha.. pustake nāsti /
6 vinyasedvaṃśamiti kha.. /
295


dvipadāḥ ṣaṭpadāstāstu vāstuntatrārccayed yathā // 2cd
ākuñcitakacaṃ 1 vāstumuttānamasurākṛtiṃ 2 / 3ab
smaret pūjāsu kuḍyādiniveśe uttarānanaṃ // 3cd
jānunī kūrparau śakthi diśi vātahutāśayoḥ / 4ab
paitryāṃ pādapuṭe raudryāṃ śiro .asya hṛdaye .añjaliḥ // 4cd
asya dehe samārū.ṛhā devatāḥ pūjitāḥ śubhāḥ / 5ab
aṣṭau koṇādhipāstatra koṇārddheṣvaṣṭasu sthitāḥ 3 // 5cd
ṣaṭpadāstu marīcyādyā dikṣu pūrvādiṣu kramāt / 6ab
madhye catuṣpado brahmā śeṣāstu padikāḥ 4 smṛtāḥ // 6cd
samastanā.ṛīsaṃyoge mahāmarmmānujaṃ phalaṃ / 7ab
triśūlaṃ svastikaṃ vajraṃ 5 mahāsvastikasampuṭau // 7cd
trikaṭuṃ 9 maṇibandhaṃ ca suviśuddhaṃ padaṃ tathā / 8ab
iti dvādaśa marmmāṇi vāstorbhittyādiṣu tyajet // 8cd
sājyamakṣatamīśāya parjanyāyāmbujodakaṃ / 9ab
dadītātha jayantāya patākāṃ kuṅkumojjvalāṃ 7 // 9cd
ratnavāri mahendrāya ravau dhūmraṃ vitānakaṃ / 10ab
satyāya ghṛtagodhūmamājyabhaktaṃ bhṛśāya ca // 10cd
vimāṃsamantarīkṣāya śaktuntebhyastu pūrvataḥ / 11ab
madhukṣīrājyasampūrṇāṃ pradadyādvahnaye śrucaṃ // 11cd
lājān pūrṇaṃ suvarṇāmvu vitathāya nivedayet / 12ab


1 ākuñcitakaramiti gha.. /
2 kuryyādityādiḥ muttānamasurākṛtimityantaḥ ślokadvayātmakapāṭho ga.. pustakake nāsti /
3 koṇārddheṣu vyavasthitā iti gha.. /
4 pādikā iti kha.. /
5 muṣṭikaṃ vaktvramiti kha.. /
6 trikoṣṭhamiti ga.. /
7 dadīteti arddhaśloko ga.. pustake nāsti /
296


dadyād gṛhakṣate kṣaudraṃ 1 yamarāje palaudanaṃ 2 // 12cd
gandhaṃ gandharvanāthāya jihvāṃ bhṛṅgāya pakṣiṇaḥ / 13ab
mṛgāya padmaparṇāni 3 yāmyāmityaṣṭadevatāḥ 4 // 13cd
pitre tilodakaṃ kṣīraṃ vṛkṣajaṃ dantadhāvanaṃ / 14ab
dauvārikāya devāya pradadyād dhenumudrayā 5 // 14cd
sugrīvāya diśet pūpān puṣpadantāya darbbhakaṃ / 15ab
raktaṃ pracetase padmamasurāya 6 surāsavaṃ // 15cd
ghṛtaṃ gu.ṛaudanaṃ śeṣe rogāya ghṛtamaṇḍakān / 16ab
lājān vā paścimāśāyāṃ devāṣṭakamitīritaṃ // 16cd
mārutāya dhvajaṃ pītaṃ nāgāya nāgakeśaraṃ / 17ab
mukhye bhakṣyāṇi bhallāṭe mudgasūpaṃ susaṃskṛtaṃ // 17cd
somāya pāyasaṃ sājyaṃ śālūkamūṣaye 7 diśet / 18ab
lopīmaditaye dityai purīmityuttarāṣṭakaṃ 8 // 18cd
modakān brahmaṇaḥ prācyāṃ ṣaṭpādāya marīcaye / 19ab
savitre raktapuṣpāṇi vahnyadhaḥkoṇakoṣṭhake // 19cd
tadadhaḥkoṣṭhake dadyāt sāvitryai ca kuśodakaṃ 9 / 20ab
dakṣiṇe candanaṃ 10 raktaṃ ṣaṭpadāya vivasvate // 20cd
haridraudanamindrāya rakṣodhaḥkrīṇakoṣṭhake / 21ab


1 bhūtakṣaye raudramiti kha.. , cha.. ca / gṛhakṛte kṣaudramiti gha.. /
2 phalaudanamiti kha.. , gha.. ca /
3 yavaparṇānīti gha.. / padmavarṇānīti kha.. cha.. ca /
4 yāmyāmityaṣṭadevatā iti kha.. /
5 pradadyādaghamudrayeti kha.. / pradadyādvanamudrayeti gha.. , cha.. ca /
6 padmaṃ sambarāyeti gha.. /
7 śālūkaṃ śṛṇayeti kha.. , cha.. ca /
8 purīmityavarāṣṭakamiti ga.. /
9 savitre ca kuśodakamiti ga.. /
10 sāvitryai candanamiti ga.. /
297


indrajayāya miśrānnamindrādhastānnivedayet // 21cd
varuṇyāṃ ṣaṭpadāsīne mitre saṅu.ṛamodanaṃ / 22ab
rudrāya ghṛtasiddhānnaṃ vāyukoṇādhare pade // 22cd
tadadho rudradāsāya māsaṃ mārgamathottare / 23ab
dadīta māṣanaivedyaṃ 1 ṣaṭpadasthe dharādhare 2 // 23cd
āpāya śivakoṇādhaḥ tadvatsāya ca tatsthale 3 / 24ab
kramāddadyāddadhikṣīraṃ pūjayitvā vidhānataḥ // 24cd
catuṣpade niviṣṭāya brahmaṇe madhmadeśataḥ / 25ab
pañcagavyākṣatopetañcaruṃ sājyaṃ nivedayet // 25cd
īśādivāyuparyyantakoṇeṣvatha yathākramaṃ / 26ab
vāstuvāhye carakyādyāścatasraḥ pūjayed yathā // 26cd
carakyai 4 saghṛtaṃ māṃsaṃ vidāryyai 5 dadhipaṅkaje / 27ab
pūtanāyai palaṃ pittaṃ rudhiraṃ ca nivedayet // 27cd
asthīni pāparākṣasyai raktapittapalāni ca / 28ab
tato māṣaudanaṃ 6 prācyāṃ skandāya vinivedayet // 28cd
aryyamṇe dakṣiṇāśāyāṃ pūpān kṛsarayā yutān / 29ab
jambhakāya 7 ca vāruṇyāmāmiṣaṃ rudhirānvitaṃ // 29cd
udīcyāṃ pilipiñjāya 8 raktānnaṃ kusumāni ca / 30ab
yajedvā sakalaṃ vāstuṃ kuśadadhyakṣatairjalaiḥ // 30cd


1 māṃsanaivedyamiti kha.. , cha.. , ca /
2 varādhare iti gha.. /
3 āpavatsacatuṣṭaye iti kha.. / tadvatsāyai ca tattale iti gha.. , ja.. ca /
4 vārāhyai iti ṅa.. , cha.. ca /
5 vipace iti kha.. , cha.. ca /
6 tato māṃsaudanamiti kha.. , gha.. , cha.. ca /
7 kumbhakāyeti cha.. /
8 pilipicchāyeti ṅa.. / lipipiñjāyeti cha.. /
298


gṛhe ca nagarādau ca ekāśītipadairyajet / 31ab
tripadā rajjavaḥ kāryyāḥ ṣaṭpadāśca vikoṇake // 31cd
īśādyāḥ pādikāstasminnāgādyāśca dvikoṣṭhagāḥ 1 / 32ab
ṣaṭpadasthā marīcyādyā brahmā navapadaḥ smṛtaḥ // 32cd
nagaragrāmakheṭādau vāstuḥ śatapado .api 2 vā / 33ab
vaṃśadvayaṃ koṇagataṃ durjayaṃ durddharaṃ sadā // 33cd
yathā devālaye nyāsastathā śatapade hitaḥ / 34ab
grahāḥ skandādayastatra vijñeyāścaiva ṣaṭpadāḥ // 34cd
carakyādyā bhūtapadā rajjuvaṃśādi pūrvavat / 35ab
deśasaṃsthāpane 3 vāstu catustriṃśacchataṃ 4 bhavet // 35cd
catuḥṣaṣṭipado 5 brahmā marīcyādyāśca devatāḥ / 36ab
catuḥpañcāśatpadikā āpādyaṣṭau rasāgnibhiḥ // 36cd
īśānādyā navapadāḥ skandādyāḥ śaktikāḥ 6 smṛtāḥ / 37ab
carakyādyāstadvadeva rajjuvaṃśādi pūrvavat 7 // 37cd
jñeyo vaṃśasahasraistu vāstumaṇḍalagaḥ padaiḥ / 38ab
nyāso navaguṇastatra karttavyo deśavāstuvat // 38cd
pañcaciṃśatpado vāsturvaitālākhyaścitau smṛtaḥ / 39ab
anyo navapado vāstuḥ ṣoḍaśāṅghristathāparaḥ // 39cd
ṣaḍasratryasravṛttādermmadhye syāccaturasrakaṃ / 40ab


1 nāgādyāścārddhakoṣṭhagā iti kha.. , cha.. ca /
2 śatapade .apīti ga.. /
3 daśamaṃ sthāpane iti kha.. , ga.. , gha.. , ṅa.. , cha.. ca.. /
4 caturviṃśacchatamiti ga.. /
5 catuḥṣaṣṭipade iti gha.. /
6 īśānādyāḥ śivapadā skandādyāḥ padikā iti gha.. /
7 samañca sthāpane vāstuścatustriṃśacchataṃ bhavediti gha.. pustake .adhikaḥ pāṭhaḥ / catuḥṣaṣṭipado brahmā ityādiḥ, rajjuvaṃśādi pūrvavat ityantaḥ pāṭho ga.. pustake nāsti /
299


khāte vāstoḥ samaṃ pṛṣṭhe 1 nyāse brahmaśilātmake // 40cd
śāṣākasya niveśe ca 2 mūrttisaṃsthāpane tathā / 41ab
pāyasena tu naivedyaṃ sarveṣāṃ vā pradāpayet // 41cd
uktānukte tu vai vāstuḥ pañcahastapramāṇataḥ / 42ab
gṛhaprāsādamānena vāstuḥ śreṣṭhastu sarvadā 4 // 42cd


ityādimahapurāṇe āgneye vāstupūjākathanaṃ nāma trinavatitamo .adhyāyaḥ //

Chapter 94

atha caturṇavatitamo .adhyāyaḥ /

śilāvinyāsavidhānaṃ /
īśvara uvāca /
īśādiṣu carakyādyāḥ 5 pūrvavat pūjayedvahiḥ / 2ab
āhutitritayaṃ dadyāt pratidevamanukramāt // 2cd
datvā bhūtabaliṃ lagne śilānyāsamanukramāt / 3ab
madhyasūtre 6 nyasecchaktiṃ kumbhañcānantamuttamaṃ 7 // 3cd
nakārārū.ṛhamūlena kumbhe .asmin dhārayecchilāṃ / 4ab
kumbhānaṣṭau sabhadrādīn dikṣu pūrvādiṣu kramāt // 4cd
lokapālāṇubhirnyasya 8 śvabhreṣu 6 nyastaśaktiṣu / 5ab


1 khātārambhe samaṃ pṛṣṭhe iti ṅa.. / khāto bāloḥ samaḥ pṛṣṭhe iti cha.. /
2 niveśeneti kha.. , cha.. ca /
3 paraṃ hastapramānata iti cha.. /
4 sarvada iti kha.. , gha.. , cha.. ca / sarvaśa iti ga.. , ca /
5 īśādyādiṣu brahmādyā iti ga.. /
6 madhye śvabhra iti gha.. /
7 kumbhañcānantamantikamiti gha.. , cha.. ca / kumbhañcānantamantimamiti ṅa.. /
8 lokapālātmabhirnyasyediti kha.. , cha.. ca / lokapālāṇubhirnyasyediti ṅa.. /
9 sūtreṣviti ka.. / kumbheṣviti ga.. /
300


śilāsteṣvatha 1 nandādyāḥ krameṇa 2 viniveśayet // 5cd
śambarairmūrttināthānāṃ 3 yathā syurbhittimadhyataḥ / 6ab
tāsu dharmmādikānaṣṭau 4 koṇāt koṇaṃ vibhāgaśaḥ 5 // 6cd
subhadrādiṣu nandādyāścatasro .agnyādikoṇagāḥ / 7ab
ajitādyāśca pūrvādijayādiṣvatha 6 vinyaset // 7cd
brahmāṇaṃ copari nasya 7 vyāpakaṃ ca maheśvaraṃ / 8ab
cintayedeṣu cādhānaṃ vyomaprasādamadhyagaṃ // 8cd
balindattvā japedastraṃ vighnadoṣanivāraṇaṃ 8 / 9ab
śilāpañcakapakṣe .api manāguddiśyate yathā // 9cd
madhye pūrṇaśilānyāsaḥ 9 subhadrakalaśe .arddhataḥ / 10ab
padmādiṣu ca nandādyāḥ koṇeṣvagnyādiṣu kramāt // 10cd
madhyabhāve 10 ca tasro .api mātṛvadbhāvasammatāḥ / 11ab
oṃ pūrṇe tvaṃ mahāviśve 11 sarvasandohalakṣaṇe // 11cd
sarvasampūrṇamevātra kuruṣvāṅgirasaḥ sute / 12ab
oṃ nande tvaṃ nandinī puṃsāṃ tvāmatra sthāpayāmyahaṃ // 12cd
prāsāde tiṣṭha santṛptā yāvaccandrārkatārakaṃ / 13ab
āyuḥ kāmaṃ śriyannande dehi vāsiṣṭha dehināṃ 12 // 13cd


1 śilādyāstatheti ka.. /
2 kramaśa iti gha.. /
3 śambarairmūrttinādhānāmiti kha.. , cha.. ca / śambarairmūrttimādhānamiti ṅa.. /
4 tān sudharmmādikānaṣṭau iti kha.. /
5 vibhāgata iti gha.. /
6 pūrvādijayādiṣu ceti ga.. /
7 brahmāṇaṃ copavinyasyeti kha.. , gha.. , ṅa.. , cha.. , ca /
8 vighnadoṣanivārakamiti ga.. /
9 pūrvaśilānyāsa iti gha.. /
10 madhyābhāve iti kha.. , ga.. ca /
11 mahābhāge iti ga.. /
12 dehi māmiti kha.. , cha.. ca / dehi na iti gha.. /
301


asmin rakṣā sadā 1 kāryyā prāsāde yatnatastvayā / 14ab
oṃ bhadre tvaṃ sarvadā bhadraṃ lokānāṃ kuru kāśyapi // 14cd
āyurdā kāmadā devi 2 śrīpradā ca sadā bhava / 15ab
oṃ jaye .atra sarvadā devi śrīdā .a.ayurdā ca sadā bhava 3 // 15cd
oṃ jaye .atra sarvadā 4 devi tiṣṭha tvaṃ sthāpitā maya 5 / 16ab
nityañjayāya bhūtyai ca svāminī bhava bhārgavi // 16cd
oṃ rikte .atiriktadoṣaghne 6 siddhimuktiprade śubhe / 17ab
sarvadā sarvadeśasthe tiṣṭhāsmin viśvarūpiṇi 7 // 17cd
gaganāyatanandhyātvā tatra tattvatrayaṃ 8 nyaset / 18ab
prāyaścittantato hutvā vidhinā visṛjenmakhaṃ // 18cd


ityādimahāpurāṇe āgneye śilānyāsakathanaṃ nāma caturṇavatitamo .adhyāyaḥ //

Chapter 95

atha pañcanavatitamo .adhyāyaḥ /

pratiṣṭhā sāmagrīvidhānaṃ /
īśvara uvāca /
vakṣye liṅgapratiṣṭhāṃ ca prāsāde bhuktimuktidāṃ / 1ab
tāścaret sarvadā muktau bhuktau devadine sati 9 // 1cd
vinā caitreṇa māghādau pratiṣṭhā māsapañcake / 2ab


1 mudā iti kha.. cha.. ca /
2 kāmade devīti gha.. /
3 jayetretyarddhaślokaḥ cha.. pustake nāsti /
4 oṃ jaya enaṃ sadeti kha.. cha.. ca /
5 mama iti ṅa.. /
6 raktātiraktadoṣaghna iti cha.. / raktātriraktadoṣaghne iti kha.. /
7 santiṣṭhāsminnīśarūpiṇīti gha.. / śarparūpiṇīti ja.. /
8 tattve tattvatrayamiti gha.. /
9 sarvadā muktau devādeve grahe satīti gha.. / sarvadā muktyai bhuktyai daivadine satīti ṅa.. /
302


guruśukrodaye kāryyā prathame karaṇatraye // 2cd
śuklapakṣe viśeṣeṇa kṛṣṇe vā pañcamandinaṃ 1 / 3ab
caturthīṃ navamīṃ ṣaṣṭhīṃ varjayitvā caturdaśīṃ // 3cd
śobhanāstithayaḥ śaṣāḥ krūravāravivarjitāḥ / 4ab
śatabhiṣā dhaniṣṭhārddrā anurodhottaratrayaṃ 2 // 4cd
rohiṇī śravaṇaśceti 3 sthirārambhe mahodayāḥ / 5ab
lagnañca kumbhasiṃhālitulāstrīvṛṣadhanvināṃ // 5cd
śasto jīvo navarkṣeṣu saptasthāneṣu sarvadā / 6ab
budhaḥ ṣaḍaṣṭadiksaptaturyeṣu vinartuṃ 4 śitaḥ // 6cd
saptarttutridaśādisthaḥ 5 śaśāṅko baladaḥ sadā 6 / 7ab
ravirdaśatriṣaṭsaṃstho rāhustridaśaṣaḍgataḥ // 7cd
ṣaṭtristhānagatāḥ śastā mandāṅgārārkaketavaḥ / 8ab
śubhāḥ krūraśca pāpāśca sarva ekādaśasthitāḥ // 8cd
eṣāṃ dṛṣṭirmunau pūrṇā 7 tvārddhikī grahabhūtayoḥ / 9ab
pādikī rāmadiksthāne caturaṣṭau 8 pādavarjitā // 9cd
pādānyūnacaturnāḍī bhogaḥ syānmīnameṣayoḥ / 10ab
vṛṣakumbhau ca bhuñjāte catasraḥ pādavarjitāḥ // 10cd
makaro mithunaṃ pañca cāpāliharikarkkaṭāḥ / 11ab
pādīnāḥ ṣaṭ tulākanye ghaṭikāḥ sārddhapañca ca // 11cd


1 kṛṣṇepyāpañcamaṃ dinamiti kha.. , cha.. ca / kṛṣṇepyāpañcamāddināditi gha.. /
2 anurādhottarātrayamiti ca.. /
3 śravaṇaścaite iti ca.. /
4 budhaḥ ṣaḍṛtuturyeṣu diksaptāha vineti cha.. / budhaḥ ṣaḍdvyaṣṭaturṣeṣu diksaptaṣaḍ vineti kha.. /
5 saptāyatridaśādistha iti kha.. cha.. ca /
6 budhaḥ ṣaḍaṣṭadigityādiḥ, baladaḥ sadā ityantaḥ pāṭho ga.. pustake nāsti /
7 evaṃ dṛṣṭivale pūrṇāditi cha.. / evaṃ dṛṣṭivale pūrṇeti kha.. /
8 vasvaṣṭau iti kha.., cha.. ca /
303


keśarī vṛṣabhaḥ kumbhaḥ sthirāḥ syuḥ siddhidāyakāḥ / 12ab
carā dhanustulāmeṣā dviḥsvabhāvāstṛtīyakāḥ 1 // 12cd
śubhaḥ 2 śubhagrahairdṛṣṭaḥ śasto lagnaḥ śubhāśritaḥ 3 / 13ab
guruśukrabudheyukto lagno dadyādbalāyuṣī 4 // 13cd
rājyaṃ śauryyaṃ 5 balaṃ putrān yaśodharmmādikaṃ bahu / 14ab
prathamaḥ saptamasturyyo daśamaḥ kendra ucyate // 14cd
guruśukrabudhāstatra sarvasiddhipradāyakāḥ / 15ab
tryekādaśacaturthasthā 6 lagnāt pāpagrahāḥ śubhāḥ // 15cd
atopyanīcakarmārthaṃ 7 yojyāstithyādayo budhaiḥ / 16ab
dhāmnaḥ pañcaguṇāṃ bhūmiṃ tyaktvā vā dhānasammitāṃ 8 // 16cd
hastād dvādaśasopānāt 9 kuryyānmaṇḍamagrataḥ / 17ab
caturasraṃ caturdvāraṃ snānārthantu 10 tadarddhataḥ // 17cd
ekāsyaṃ caturāsyaṃ vā raudryāṃ prācyuttarethavā 11 / 18ab
hāstiko daśahasto vai maṇḍaporkakaro .athavā // 18cd
dvihastottarayā vṛddhyā 12 śeṣaṃ syānmaṇḍapāṣṭakaṃ / 19ab


1 karkaṭo makaro dvisthaḥ pravrajyākāryyanāśakāḥ / guruśakrabudhāstatra sarvasiddhipradāyakā iti ga.. , gha.. pustake .adhikaḥ pāṭhaḥ /
2 sthira iti ga.. /
3 śubhānvita iti kha.. , cha.. ca /
4 dhanāyuṣīti ga.. /
5 rājyaṃ saukhyamiti kha.. /
6 dvyekādaśacaturthasthā iti cha.. / tryekādaśetyarddhaśloko ga.. pustake nāsti /
7 atonyeniṣṭhakarmārthamiti kha.. , gha.. , cha.. ca /
8 tyaktvā vā cāpasammitāmiti kha.. / tyaktvā vā rāmasammitāmiti cha.. /
9 hastādvā daśasopānāditi kha.. / hastān vā daśa sopānāditi kha.. /
10 snānārthaṃ ceti ṅa.. /
11 prācyutare tatheti ṅa.. /
12 dvihastottarayāvṛttyā iti gha.. /
304


vedī catuṣkarā madhye koṇastambhena saṃyutā 1 // 19cd
vedīpādāntaraṃ tyaktvā 2 kuṇḍāni nava pañca vā / 20ab
ekaṃ vā śivakāṣṭhāyāṃ 3 prācyāṃ vā tadguroḥ paraṃ // 20cd
muṣṭimātraṃ śatārddhe syācchate cāratrimātrakaṃ 4 / 21ab
hastaṃ sahasrahome syānniyute tu dvihāstikaṃ 5 // 21cd
lakṣe catuṣkaraṃ kuṇḍaṃ koṭihome .aṣṭahastakaṃ / 22ab
bhagābhamagnau 6 khaṇḍendu dakṣe tryasrañca nairṛte // 22cd
ṣaḍasraṃ vāyave padmaṃ 7 saumye cāṣṭāsrakaṃ śive / 23ab
tiryyakpātaśivaṃ khātamūrddhvaṃ 8 mekhalayā saha // 23cd
tadvahirmmekhalāstisro vedavahniyamāṅgulaiḥ 9 / 24ab
aṅgulaiḥ ṣaḍbhirekā vā kuṇḍākārāstu mekhalāḥ // 24cd
tāsāmupari yoniḥ syānmadhye .aśvatthadalākṛtiḥ / 25ab
ucchrāyeṇāṅgulaṃ tasmādvistāreṇāṅgulāṣṭakaṃ 10 // 25cd
dairghyaṃ kuṇḍārddhamānena kuṇḍakaṇṭhasamo .adharaḥ / 26ab
pūrvāgniyāmyakuṇḍānāṃ yoniḥ syāduttarānanā // 26cd
pūrvānanā tu śeṣāṇāmaiśānye .anyatarā tayoḥ / 27ab


1 koṇastambheṣu saṃyuteti ka.. , ga.. , gha.. ca / koṇastambheṣu sanmateti ṅa.. / koṇastambhenusaṃyuteti kha.. , cha.. ca /
2 vedī pādāntaraṃ tyakteti gha.. , ṅa.. , ca /
3 śivakāṣṭhādau iti ga.. /
4 śatārddhasya śate cārantnimātrakamiti cha.. / śatārddhasya śate vāratnimātrakamiti gha.. / śatārddhasya śate vā vahnimātrakamiti ṅa.. /
5 dvihastakamiti kha.. /
6 khaḍgābhamagnau iti kha.. , ga.. , ṅa.. , cha.. ca /
7 padme iti kha.. , gha.. ca /
8 tiryyak pātasamamūrddhvamiti kha.. , ga.. , gha.. ca /
9 vedavahni yavāṅgulairiti gha.. /
10 tasya vistareṇāṅgulāṣṭakamiti gha.. /
305


kuṇḍānāṃ yaścaturviṃśo bhāgaḥ soṅgula ityataḥ // 27cd
plakṣodumvarakāśvatthavaṭajāstoraṇāḥ kramāt / 28ab
śāntibhūtibalārogyapūrvādyā nāmataḥ kramāt // 28cd
pañcaṣaṭsaptahastāni hastakhātasthitāni ca / 29ab
tadarddhavistarāṇi syuryutānyāmradalādibhiḥ // 29cd
indrāyudhopamā raktā kṛṣṇā dhūmrā śaśiprabhā / 30ab
śuklābhā 1 hemavarṇā ca patākā sphāṭikopamā // 30cd
pūrvāditobjaje 2 raktā nīlā .anantasya 3 nairṛte / 31ab
pañcahastāstadarddhāśca dhvajā dīrghāśca vistarāḥ // 31cd
hastapradeśitā daṇḍā dhvajānāṃ pañcahastakāḥ / 32ab
valmīkāddantidantāgrāttathā 4 vṛṣabhaśṛṅgataḥ // 32cd
padmaṣaṇḍādvarāhāñca goṣṭhādapi catuṣpathāt / 33ab
mṛttikā dvādaśa grāhyā vaikuṇṭheṣṭau pinākini // 33cd
nyagrodhodumvarāśvatthacūtajamvutvagudbhavaṃ / 34ab
kaṣāyapañcakaṃ grāhyamārttavañca phalāṣṭakaṃ // 34cd
tīrthāmbhāṃsi sugandhīni 5 tathā sarvauṣadhījalaṃ / 35ab
śastaṃ puṣpaphalaṃ vakṣye ratnagośṛṅgavāri 6 ca // 35cd
snānāyāpāharet 7 pañca pañcagavyāmṛtaṃ tathā / 36ab
piṣṭanirmmitavastrādidravyaṃ nirmmañjanāya 8 ca // 36cd


1 śukrābheti kha.. /
2 pūrvādino dhvaje iti ga.. /
3 nīlānante .atheti ga.. /
4 valmīkāddhastidantāgrāttayeti cha.. /
5 tīrthatoyasugandhīni iti ṅa.. /
6 varge gośṛṅgavāri ceti cha.. /
7 snānāyopaharediti kha.. , cha.. , gha.. ca /
8 piṣṭanirmitarudrādidravyaṃ nirmmañjanāyeti ga.. / piṣṭanirmitavajrādikaṃ nirmathanāyeti ja.. /
306


sahasraśuṣiraṃ kumbhaṃ maṇḍalāya ca rocanā 1 / 37ab
śatamoṣadhimūlānāṃ vijayā lakṣmaṇā balā // 37cd
guḍūcyatibalā pāṭhā sahadevā śatāvarī / 38ab
ṛddhiḥ 2 suvarcasā 3 vṛddhiḥ snāne proktā pṛthak pṛthak // 38cd
rakṣāyai tiladarbhaugho 4 bhasmasnānantu kevalaṃ / 39ab
yavagodhūmavilvānāṃ 5 cūrṇāni ca vicakṣaṇaḥ // 39cd
vilepanaṃ 6 sakarppūraṃ snānārthaṃ kumbhagaṇḍakān 7 / 40ab
khaṭvāñca tūlikāyugmaṃ sopadhānaṃ savastrakaṃ // 40cd
kuryyādvittānusāreṇa śayane lakṣyakalpane 8 / 41ab
ghṛtakṣaudrayutaṃ pātraṃ kuryyāt svarṇaśalākikāṃ // 41cd
varddhanīṃ śivakumbhañca lokapālaghaṭānapi / 42ab
ekaṃ nidrākṛte kumbhaṃ śāntyarthaṃ kuṇḍasaṅkhyayā 9 // 42cd
dvārapālādi-dharmmādi-praśāntādi-ghaṭānapi / 43ab
vastulakṣmīgaṇeśānāṃ kalaśānaparānapi // 43cd
dhānyapuñjakṛtādhārān savastrān 10 sragvibhūṣitān / 44ab


1 maṅgalāya ca rocaneti ga.. / maṅgalāya ca rocanamiti ja.. /
2 siddhiriti gha.. /
3 suvarcaleti ja.. /
4 tilagarbhādyamiti kha.. , gha.. , ṅa.. , cha.. ca / tiladarbhājyamiti ja.. /
5 yavagodhūmacūrṇānāmiti gha.. / pañcagodhūmavilvānāmiti cha.. /
6 lepanañceti ja.. /
7 kumbhamaṇḍakāniti kha.. / kumbhagaḍḍukāniti gha.. / kumbhaguṇḍukāniti ṅa.. / kumbhasaṇḍakāniti cha.. / kumbhakhaṇḍakāniti ja.. /
8 prāyeṇa lakṣyakalpane iti ga.. / śayane lakṣyakaṃ pare iti ja.. /
9 kuṇḍasanmitamiti ja.. /
10 sarvāṃśceti gha.. , ja.. ca /
307


sahiraṇyān samālabdhān gandhapānīyapūritān // 44cd
pūrṇapātraphalādhārān 1 pallavādyān 2 salakṣaṇān / 45ab
vastrairācchādayet kumbhānāharedgaurasarṣapān // 45cd
vikirārthantathā lājān jñānakhaḍgañca pūrvavat / 46ab
sāpidhānāṃ carusthālīṃ darvvīṃ ca tāmranirmmitāṃ 3 // 46cd
ghṛtakṣaudrānvitaṃ pātraṃ pādābhyaṅgakṛte tathā / 47ab
viṣṭarāṃstriśatādarbhadalairbāhupramāṇakān 4 // 47cd
caturaścaturastadvat pālāśān paridhīnapi / 48ab
tilapātraṃ haviḥpātramardhapātraṃ pavitrakaṃ // 48cd
phalaviṃśāṣṭamānāni ghaṭo dhūpapradānakaṃ 5 / 49ab
śrukśruvau piṭakaṃ pīṭhaṃ vyajanaṃ śuṣkamindhanaṃ // 49cd
puṣpaṃ patraṃ guggulañca ghṛtairddaupāṃśca dhūpakaṃ / 50ab
akṣatāni trisūtrīñca gavyamājyaṃ yavāṃstilān // 50cd
kuśāḥ śāntyai trimadhuraṃ samidho daśaparvikāḥ / 51ab
bāhumātraṃ śruvaṃ hastam 6 arkādigrahaśāntaye // 51cd
samidho .arkapalāśotthāḥ khādirāmārgapippalāḥ 7 / 52ab
udumvaraśamīdūrvākuśotthāḥ śatamaṣṭa ca // 52cd
tadabhāve yavatilā gṛhopakaraṇaṃ tathā / 53ab
sthālīdarvīpidhānādi devādibhyo .aṃśukadvayaṃ // 53cd
mudrāmukuṭavāsāṃsi hārakuṇḍalakaṅkaṇān / 54ab


1 pūrvapātraphalādhārāniti cha.. /
2 pallavāgrāniti kha.. , gha.. , ja.. ca /
3 kurvvīta tāmranirmitāmiti kha.. /
4 dalairbāhumātrapramāṇata iti ga.. /
5 ghaṇṭādhūpapradānakamiti gha.. , cha.. ca /
6 bāhumātrāṃ srucaṃ hastāmiti cha.. /
7 khādirāpāṅgapippalā iti kha.. , cha.. , ca / khādirāpāmārkapippalā iti gha.. /
308


kuryyādācāryapūjārthaṃ 1 vittaśāṭhyaṃ vivarjayet // 54cd
tatpādapādahīnā ca mūrttibhṛdastrajāpināṃ 2 / 55ab
pūjā syājjāpibhistulyā 3 vipradaivajñaśilpināṃ // 55cd
vajrārkaśāntau 4 nīlātinīlamuktāphalāni ca 5 / 56ab
puṣpapadmādirāgañca vaidūryyaṃ ratnamaṣṭamaṃ 6 // 56cd
uṣīramādhavakrāntāraktacandanakāguruṃ / 57ab
śrīkhaṇḍaṃ sārikaṅkuṣṭhaṃ 7 śaṅkṣinī hyoṣadhīguṇaḥ 8 // 57cd
hematāmramayaṃ raktaṃ rājatañca 9 sakāṃsyakaṃ / 58ab
śīsakañceti lohāni haritālaṃ manaḥśilā // 58cd
gairikaṃ hemamākṣīkaṃ pārado 10 vahnigairikaṃ / 59ab
gandhakābhrakamityaṣṭau 11 dhātavo brīhayastathā // 59cd
godhūmān satilānmāṣānmudgānapyāharedyavān / 60ab
nīvārān śyāmakānevaṃ brīhayo .apyaṣṭa kīrttitāḥ // 60cd


ityāgneye mahāpurāṇe pratiṣṭhāsāmagrī nāma pañcanavatitamo .adhyāyaḥ //


1 kuryyādācāryyapūjādyamiti gha.. /
2 mūrttibhṛcchastrajāpināmiti gha.. /
3 pūjā .asyāt pitṛbhistulyeti gha.. , ja.. ca /
4 vastrārkakāntau iti ṅa.. , cha.. , ca /
5 nīlābhaṃ nīlamuktāphalāni ceti kha.. / nīlādinīlamuktāphalāni ceti ga.. / nīlābhaṃ nīlaṃ muktāphalāni veti ja.. /
6 ratnamaṣṭakamiti gha.. , ṅa.. , ja.. ca /
7 sārikā kuṣṭhamiti kha.. , cha.. , ca / sāvikaṃ kuṣṭhamiti ja.. /
8 śaṅkhinītyoṣadhīgaṇa iti ṅa.. , ja.. , ca /
9 hematāmramayo raṅgarājajañceti kha.. /
10 pārade iti kha.. , cha.. ca /
11 gandhakatrikamityaṣṭau iti gha.. /
309


Chapter 96

atha ṣaṇṇavatitamo .adhyāyaḥ /

adhivāsanavidhiḥ /
īśvara uvāca /
snātvā nityadvayaṃ kṛtvā 1 praṇavārghakaro guruḥ 2 / 1ab
sahāyairmūrttipairvipraiḥ 3 saha gacchenmakhālayaṃ // 1cd
kṣāntyāditoraṇāṃstatra pūrvavat pūjayet kramāt / 2ab
pradakṣiṇakramādeṣāṃ śākhāyāṃ dvārapālakān // 2cd
prāci nandimahākālau yāmye bhṛṅgivināyakau 4 / 3ab
vāruṇe vṛṣabhaskandau devīcaṇḍau tathottare 5 // 3cd
tacchākhāmūladeśasthau praśāntaśiśirau ghaṭau / 4ab
parjjanyāśokanāmānau bhūtaṃ sañjīvanāmṛtau 6 // 4cd
dhanadaśrīpradau 7 dvau dvau pūjayedanupūrvaśaḥ 8 / 5ab
svanāmabhiścaturthyantaiḥ praṇavādinamontagaiḥ // 5cd
lokagrahavasudvāḥsthasravantīnāṃ 6 dvayaṃ dvayaṃ / 6ab


1 nityakriyāṃ kṛtveti ṅ./
2 praṇavārghyakaro muniriti ga.. / punararghyakaro muniriti ṅa.. /
3 sahāyairṛtvigvipraiśceti kha.. , gha.. ca / sahāyairbhūpativiprairiti ja.. /
4 bhṛṅgavināyakāviti cha.. /
5 vṛṣottare iti ga.. , gha.. , ṅa.. ca /
6 bhūtasañjīvanāsutau iti cha.. / bhūtasañjīvanāmṛtau iti kha.. , ja.. ca /
7 dhanadadvipadau iti kha.. / dhanadau dvipadau iti gha.. / dhanadaścāpadau iti ja.. /
8 pūjayedatha pūrvaśa iti ga.. /
9 lokagrahavasudvāḥsthahastādīnāmiti ga.. /
310


bhānutrayaṃ yugaṃ vedo lakṣmīrgaṇapatistathā 1 // 6cd
iti devāmakhāgāre 2 tiṣṭhanti pratitoraṇaṃ / 7ab
vighnasaṅghāpanodāya kratoḥ saṃrakṣaṇāya ca // 7cd
vajraṃ śaktiṃ tathā daṇḍaṃ 3 khaḍgaṃ 3 pāśaṃ dhvajaṃ gadāṃ / 8ab
triśūlaṃ cakramambhojampatākāsvarccayet 4 kramāt // 8cd
oṃ hrūṃ phaṭ namaḥ / oṃ hrūṃ phaṭ dvāḥsthaśaktaye hrūṃ phaṭ namaḥ 5 ityādimantraiḥ /
kumudaḥ kumudākṣaśca puṇḍarīkotha vāmanaḥ / 9ab
śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ 6 supratiṣṭhitaḥ // 9cd
dhvajāṣṭadevatāḥ 7 pūjyāḥ pūrvādau 8 bhūtakoṭibhiḥ / 10ab
oṃ kauṃ kumudāya nama ityādimantraiḥ // 10cd
hetukaṃ tripuraghnañca śaktyākhyaṃ 9 yamajihvakaṃ 10 / 11ab
kālaṃ karālinaṃ ṣaṣṭhamekāṅghrimbhīmamaṣṭakaṃ // 11cd
tathaiva pūjayed dikṣu kṣetrapālānanukramāt / 12ab


1 bhānutrayaṃ yugaṃ vedo lakṣmīkulapatistatheti kha.. , ga.. , cha.. ca / bhānutrayayugaṃ vedo vedo lakṣmīpatistatheti ja.. /
2 devāmarāgare iti kha.. , ga.. , gha.. , ṅa.. , cha.. ca /
3 tathā kuṇḍamiti kha.. , cha.. ca / tathā caṇḍamiti ja.. /
4 patākāmarcayediti ga.. / patākāsu yajediti ṅa.. /
5 huṃ phaṭ namaḥ, oṃ huṃ phaṭ dvāḥ sthaśaktaye huṃ phaṭ nama iti kha.. / oṃ krūṃ phaṭ namaḥ / oṃ krūṃ phaṭ dvāḥsthaśaktaye krūṃ phaṭ nama iti cha.. / oṃ huṃ phaṭ vakrāya huṃ phaṭ nama iti ga.. / oṃ huṃ phaṭ vajrāya huṃ phaṭ nama iti ṅa.. /
6 pramukha iti ja.. /
7 dhvajāśca devatā iti ga.. /
8 pūjādau iti ṅa.. , ja.. ca /
9 buddhākhyamiti ga.. / buddhyākhyamiti ja.. /
10 ajajihvakamiti ja.. /
311


balibhiḥ kusumairdhūpaiḥ santuṣṭān paribhāvayet 1 // 12cd
kambalāstṛteṣu varṇeṣu vaṃśasthūṇāsvanukramāt 2 / 13ab
pañca kṣityāditattvāni sadyojātādibhiryajet // 13cd
sadāśivapadavyāpi maṇḍapaṃ 3 dhāma śāṅkaraṃ / 14ab
patākāśaktisaṃyuktaṃ 4 tattvadṛṣṭyāvalokayet 5 // 14cd
divyāntarikṣabhūmiṣṭhavighnānutsāryya pūrvavat / 15ab
praviśet paścimadvārā śeṣadvārāṇi darśayet 6 // 15cd
pradakṣiṇakramādgatvā niviṣṭovedidakṣiṇe / 16ab
uttarābhimukhaḥ kuryyād bhūtaśuddhiṃ yathā purā // 16cd
antaryyāgaṃ viśeṣārghyaṃ mantradravyādiśodhanaṃ / 17ab
kurvvīta ātmanaḥ 7 pūjāṃ pañcagavyādi pūrvavat // 17cd
sādhāraṅkalasantasmin vinyasettadanantaraṃ / 18ab
viśeṣācchivatattvāya tattvatrayamanukramāt // 18cd
lalāṭaskandhapādāntaṃ śivavidyātmakaṃ paraṃ / 19ab
rudranārāyaṇabrahmadaivataṃ nijasañcaraiḥ 8 // 19cd


1 pravibhāvayediti kha.. , cha.. ca /
2 kākṣītṛṇeṣu vargeṣu vaṃśe sthūlānanukramāt iti kha.. / kāṣṭhātṛṇeṣu varṇeṣu vaṃśe sthūlānanukramāt iti cha.. / kākṣītṛṇeṣu vaṃśeṣu sthūṇāsvanyeṣvanukramāt iti gha.. / kakṣāṃ dṛśembarāṃśe ca tṛṇānanyeṣvānukramāditi ja.. / kanyātṛṇeṣu ratneṣu vaṃśesthūṇānanukramāditi ṅa.. /
3 maṇḍalamiti ṅa.. /
4 pinākaśaktisaṃyuktāmiti gha.. /
5 tattu dṛṣṭyāvalokayediti kha.. , cha.. ca /
6 śeṣadvārāṇi caṅkramediti kha.. , cha.. ca / śeṣadvārāṇi pūjayediti cha.. /
7 svātmana iti kha.. , gha.. , cha.. , ja.. ca /
8 nijasaṃvarairiti ga.. , ṅa.. ca / nijasañcayairiti gha.. /
312


oṃ haṃ hāṃ 1 /
mūrttīstadīśvarāṃstatra pūrvavadviniveśayet / 20ab
tadvyāpakaṃ śivaṃ sāṅgaṃ śivahastañca mūrddhani // 20cd
brahmarandhrapraviṣṭena tejasā vāhyasāntaraṃ 2 / 21ab
tamaḥpaṭalamādhūya pradyotitadigantaraṃ 3 // 21cd
ātmānaṃ mūrttipaiḥ sārddhaṃ sragvastrakusumādibhiḥ 4 / 22ab
bhūṣayitvā śivosmīti dhyātvā boghāsimuddharet // 22cd
catuṣpadāntasaṃskāraiḥ 5 saṃskuryyānmakhamaṇḍapaṃ / 23ab
vikṣipya vikirādīni kuśakūrcopasaṃharet 6 // 23cd
āsanīkṛtya varddhanyāṃ vāstvādīn pūrvavadyajet / 24ab
śivakumbhāstravarddhanyau pūjayecca sthirāsane 7 // 24cd
svadikṣu kalaśārūḍhāṃllokapālānanukramāt / 25ab
vāhāyudhādisaṃyuktān pūjayedvidhinā yathā // 25cd
airāvatagajārūḍhaṃ svarṇavarṇaṃ 8 kirīṭinaṃ / 26ab
sahasranayanaṃ śakraṃ vajrapāṇiṃ vibhāvayet // 26cd
saptārcciṣaṃ ca vibhrāṇamakṣamālāṃ kamaṇḍaluṃ / 27ab
jvālāmālākulaṃ raktaṃ 9 śaktihastamajāsanaṃ // 27cd


1 uṃ hāṃ hāṃ iti kha.. , ga.. , gha.. , ṅa.. , cha.. ca / oṃ īṃ āṃ iti gha.. , ja.. ca /
2 tejasā vāhyamantaramiti kha.. / tejasā vāhyābhyantaramiti cha.. / tejasā vāhyamāntaramiti ga.. , gha.. , ṅa.. ca /
3 praviṣṭonudigantaramiti gha.. , ja.. ca /
4 sragvastramukuṭādibhiriti gha.. , ja.. ca /
5 catuṣpathārṇasaṃskārairiti cha.. /
6 kuśadūrvopasaṃharediti ga.. /
7 śivakumbhāstravarddhanyāṃ pūjayedasthirāsane iti gha.. , ja.. ca /
8 varṇavastramiti ga.. / svarṇavastramiti kha.. , ja.. , ca /
9 kālaṃ mālākulaṃ raktamiti kha.. , ga.. , ṅa.. , cha.. ca / kālaṃ mālākulaṃ, vyaktamiti ga.. / jvālāmālākulaṃ saktamiti gha.. /
313


mahiṣasthaṃ daṇḍahastaṃ yamaṃ kālānalaṃ smaret / 28ab
raktanetraṃ kharārūḍhaṃ 1 khaḍgahastañca nairṛtaṃ // 28cd
varuṇaṃ makare śvetaṃ nāgapāśadharaṃ smaret / 29ab
vāyuṃ ca hariṇe nīlaṃ kuveraṃ meghasaṃsthitaṃ 2 // 29cd
triśūlinaṃ vṛṣe ceśaṃ kūrmmenantantu cakriṇaṃ / 30ab
brahmāṇaṃ haṃsagaṃ dhyāyeccaturvaktraṃ caturbhujaṃ // 30cd
stambhamūleṣu kumbheṣu vedyāṃ dharmādikān 3 yajet / 31ab
dikṣu kumbheṣvanantādīn pūjayantyapi kecana // 31cd
śivājñāṃ śrāvayet kumbhaṃ bhrāmayedātmapṛṣṭhagaṃ 4 / 32ab
pūrvavat sthāpayedādau kumbhaṃ tadanu varddhanīṃ // 32cd
śivaṃ sthirāsanaṃ 5 kumbhe śastrārthañca 6 dhruvāsanaṃ / 33ab
pūjayitvā yathāpūrvaṃ spṛśedudbhavamudrayā // 33cd
nijayāgaṃ 7 jagannātha rakṣa bhaktānukampayā / 34ab
ebhiḥ saṃśrāvya rakṣārthaṃ kumbhe khaḍgaṃ niveśayet 8 // 34cd
dīkṣāsthāpanayoḥ kumbhe sthaṇḍile maṇḍale .athavā / 35ab
maṇḍalebhyarcya deveśaṃ vrajedvai kuṇḍasannidhau // 35cd
kuṇḍanābhiṃ puraskṛtya niviṣṭā mūrttidhāriṇaḥ / 36ab
gurorādeśataḥ kuryurnnijakuṇḍeṣu 9 saṃskṛtiṃ // 36cd


1 śavārūḍhamiti ga.. , gha.. , ṅa.. , ja.. ca /
2 mānuṣasthitamiti gha.. /
3 karmmādikāniti ja.. /
4 bhrāmayedanupūjya tamiti ja.. / bhrāmayedanupṛṣṭhagamiti gha.. /
5 sthirāsane iti kha.. , gha.. ca /
6 śastrāṇuñceti kha.. , ga.. , cha.. ca /
7 imaṃ yāgamiti ṅa.. /
8 śaṅkhannivedayediti ga.. / khaḍgannivedayediti gha.. , ṅa.. ca /
9 kuryyurnnijakumbheṣviti kha.. , gha.. , cha.. , ja.. ca /
314


japeyurjāpinaḥ saṅkhyaṃ 1 mantramanye tu saṃhitāṃ 2 / 37ab
paṭheyurbrāhmaṇāḥ śāntiṃ svaśākhāvedapāragāḥ // 37cd
śrīsūktaṃ pāvamānīśca 3 maitrakañca vṛṣākapiṃ / 38ab
ṛgvedī sarvadigbhāge sarvametat samuccaret 4 // 38cd
devavratantu bhāruṇḍaṃ 5 jyeṣṭhasāma rathantaraṃ / 39ab
puruṣaṃ gītimetāni sāmavedī tu dakṣiṇe // 39cd
rudraṃ puruṣasūktañca ślokādhyāyaṃ viśeṣataḥ / 40ab
brāhmaṇañca yajurvedī paścimāyāṃ samuccaret 6 // 40cd
nīlarudraṃ tathātharvī sūkṣmāsūkṣmantathaiva ca / 41ab
uttare .atharvaśīrṣañca 7 tatparastu samuddharet // 41cd
ācāryyaścāgnimutpādya pratikuṇḍaṃ pradāpayet 8 / 42ab
vahneḥ pūrvādikān bhāgān 9 pūrvakuṇḍāditaḥ 10 kramāt // 42cd
dhūpadīpacarūṇāñca dadītāgniṃ samuddharet 11 / 43ab
pūrvavacchivamabhyarcya śivāgnau mantratarpaṇaṃ // 43cd
deśakālādisampattau 12 durnnimittapraśāntaye / 44ab


1 jāpinosaṅkhyamiti ka.. , ṅa.. , cha.. ca /
2 astramanye tu saṃsthitamiti ga.. / astramanye tu saṃhitāmiti ṅa.. /
3 pāvamānīntu iti ja.. /
4 sarvametat samuddharediti kha.. , ga.. , gha.. , cha.. , ja.. ca / sarvamastraṃ samuddharediti ṅa.. /
5 bhāvajñamiti cha.. / śrīkuṇḍamiti ṅa.. /
6 samuddharediti kha.. , gha.. , ṅa.. , cha.. , ja.. ca /
7 uttaretharvasūktañceti ga.. /
8 pradīpayediti gha.. /
9 pūrvādidigbhāgāditi ja.. / pūrvādikādbhāgāditi gha.. /
10 sarvakuṇḍādita iti kha.. , cha.. , ca /
11 ācāryyaścāgnimutpādyetyādiḥ dadītāgniṃ samuddharedityantaḥ pāṭho ga.. pustake nāsti /
12 deśakālādisaṅkhyāptau iti gha.. /
315


homaṅkṛtvā tu mantrajñaḥ pūrṇāṃ dattvā śubhāvahāṃ // 44cd
pūrvavaccarukaṃ kṛtvā pratikuṇḍaṃ nivedayet 1 / 45ab
yajamānālaṅkṛtāstu vrajeyuḥ snānamaṇḍapaṃ // 45cd
bhadrapīṭhe nidhāyeśaṃ 2 tāḍayitvāvaguṇṭhayet / 46ab
snāpayet 3 pūjayitvā tu mṛdā kāṣāyavāriṇā // 46cd
gomūtrairgomayenāpi vāriṇā cāntarāntarā / 47ab
bhasmanā gandhatoyena phaḍantāstreṇa vāriṇā // 47cd
deśiko mūrttipaiḥ sārddhaṃ kṛtvā kāraṇaśodhanaṃ 4 / 48ab
dharmajaptena sañchādya 5 pītavarṇena vāsasā // 48cd
sampūjya sitapuṣpaiśca 6 nayeduttaravedikāṃ / 49ab
tatra dattāsanāyāñca śayyāyāṃ sanniveśya ca 7 // 49cd
kuṅkumāliptasūtreṇa vibhajya gururālikhet / 50ab
śalākayā suvarṇasya akṣiṇī śastrakarmaṇā 8 // 50cd
añjayellakṣmakṛt paścācchāstradṛṣṭena karmaṇā / 51ab
kṛtakarmā ca śastreṇa lakṣmī śilpī samutkṣipet 9 // 51cd
tryaṃśādarddhotha 10 pādārddhādarddhāyā arddhayothavā 11 / 52ab


1 niveśayediti kha.. ,gha.. ca /
2 bhadrapīṭhe nidhāyainamiti kha.. , cha.. , ca / tatra pīṭhe vidhāyeśamiti ṅa.. / bhadrapīṭhe vidhāyeśamiti gha.. /
3 snapayediti kha.. , ga.. , ṅa.. ca /
4 kṛcā cākāraśodhanāmiti gha.. , ja.. ca /
5 dharmajaptena saṃsthāpyeti ga.. / dharmmajalena sañchādyeti ṅa.. /
6 sampūjya sitavastraiśceti ga.. / sampūjyasitapuṣpaistu iti gha.. /
7 sanniveśayediti cha.. /
8 śāstrakarmmaṇeti kha.. , ga.. , cha.. , ja.. ca / śāstravarmaṇeti gha.. / śāstrakarmmaṇi iti ḍa.. /
9 samutkiret iti gha.. , ja.. ca /
10 tryaṃśādapyatheti gha.. / tryaṃśādadhotheti ja.. /
11 arddhato .apiveti ga.. / arddhato varamiti ja.. /
316


sarvakāmaprasiddhyarthaṃ śubhaṃ lakṣmāvatāraṇaṃ 1 // 52cd
liṅgadīrghavikārāṃśe tribhaktaṃ bhāgavarṇanāt 2 / 53ab
vistāro lakṣma dehasya bhavelliṅgasya 3 sarvataḥ // 53cd
yavasya navabhaktasya bhāgairaṣṭābhirāvṛtā 6 / 54ab
hastike 5 lakṣmarekhā ca gāmbhīryyād vistarādapi 7 // 54cd
evamaṣṭāṃśavṛddhyā tu liṅge sārddhakarādike / 55ab
bhavedaṣṭayavā 8 pṛthvī gambhīrātra ca hāstike // 55cd
evamaṣṭāṃśa vṛddhyātu liṅge sārddhakarādike / 56ab
bhavedaṣṭayavā pṛthvī gambhīrānnavahāstike 6 // 56cd
śāmbhaveṣu 10 ca liṅgeṣu pādavṛddheṣu sarvataḥ 11 / 57ab
lakṣma dehasya viṣkambho bhavedvai yavavarddhanāt // 57cd
gambhīratvapṛthutvābhyāṃ rekhāpi tryaṃśavṛddhitaḥ 12 / 58ab
sarveṣu ca bhavet sūkṣmaṃ liṅgamastakamastakaṃ // 58cd


1 lakṣmāvatārakamiti gha.. /
2 tribhukte bhāvavarṇanāditi ka.. / tribhukte bhāgavarjanāditi gha.. / tribhakte bhāgavarjanāditi ja.. / tribhukte bhāgavarttanāditi ṅa.. / vibhakte bhāvavarṇanāditi cha.. /
3 bhavelliṅgeṣu sarvata iti kha.. , ga.. , ṅa.. , cha.. ca /
4 navabhaktasya bhāgairaṣṭābhirāhateti kha.. , cha.. ca / bhavabhaktasya bhāgairaṣṭābhirāhateti ja.. / navabhaktasya bhāgairaṣṭābhirādṛteti gha.. /
5 hāstikaṃ iti ga.. , gha.. , ca /
6 gambhīrā navahāstike iti gha.. /
7 liṅge vṛddhikarādike iti kha.. / liṅgeṣu dvikarādiṣu iti ga.. / liṅge vṛddhikarādiṣu iti kha.. , gha.. ca /
8 bhavedaṣṭakareti gha.. /
9 gambhīrā navahāstike iti ga.. / gambhīrā navahastake iti ja.. /
10 sottareṣu iti ja.. /
11 yavasya navabhaktasyetyādiḥ / pādavṛddheṣu sarvata ityantaḥ pāṭho ṅa.. pustake nāsti /
12 dvyaṃśavṛṃhiteti kha.. , gha.. , cha.. ca / tryaṃśavṛṃhiteti ṅa.. / dvyaṃśavṛddhita iti ja.. /
317


lakṣmakṣetreṣṭadhābhakte mūrdhnibhāgadvaye śubhe 1 / 59ab
ṣaḍbhāgaparivartena muktvā bhāgadvayantvadhaḥ 2 // 59cd
rekhātrayeṇa sambaddhaṃ 3 kārayet pṛṣṭadeśagaṃ / 60ab
ratnaje lakṣaṇoddhāro yavau hemasamudbhave // 60cd
svarūpaṃ lakṣaṇanteṣāṃ prabhā ratneṣu nirmalā / 61ab
nayanonmīlanaṃ vaktre 4 sānnidhyāya ca lakṣma tat // 61cd
lakṣmaṇoddhārarekhāñca ghṛtena madhunā tathā / 62ab
mṛtyuñjayena 5 sampūjya śilpidoṣanivṛttaye // 62cd
arccayecca 6 tato liṅgaṃ snāpayitvā mṛdādibhiḥ / 63ab
śilpinantoṣayitvā tu dadyādgāṃ gurave tataḥ // 63cd
liṅgaṃ dhūpādibhiḥ prācyaṃ gāyeyurbhartṛgāstrayaḥ / 64ab
savyena cāpasavyena sūtreṇātha kuśena vā // 64cd
smṛtvā ca rocanaṃ datvā kuryānnirmañjanādikaṃ 7 / 65ab
guḍalavaṇadhānyākadānena visṛjecca tāḥ // 65cd
gurumūrttidharaiḥ 8 sārddhaṃ hṛdā vā praṇavena vā / 66ab
mṛtsnāgomayagomūtrabhasmabhiḥ 9 salilāntaraṃ // 66cd
snāpayet pañcagavyena pañcāmṛtapuraḥsaraṃ 10 / 67ab


1 mūrttibhāgadvaye cyute iti ja.. / mūrttibhāgadvaye yute iti ja.. /
2 muktvā bhāgadvayaṃ budha iti kha.. , ga.. , gha.. , ḍa.. , cha.. ca /
3 sasiddhamiti ga.. , ja.. ca /
4 vyakte iti ga.. , gha.. , ja.. ca /
5 mṛtyuñjayañceti ga.. /
6 arccayettu iti ga.. , ja.. ca /
7 puṣpāvarodhanaṃ datvā kuryyānnirmanthanādikamiti ja.. / spṛṣṭvā ca rocanāṃ datvā kuryān nirmañjanādikamiti ṅa.. /
8 gurumūrttiryavairiti kha.. , ṅa.. , ja.. ca /
9 tato mṛṇmayagomūtrabhasmabhiriti ga.. /
10 snāpayedityarddhaśloko cha.. pustake nāsti /
318


virūkṣaṇaṃ kaṣāyaiścasarvauṣadhijalena vā // 67cd
śubhrapuṣpaphalasvarṇaratnaśṛṅgayavodakaiḥ 1 / 68ab
tathā dhārāsahasreṇa divyauṣadhijalena ca 2 // 68cd
tīrthodakena gāṅgena candanena ca vāriṇā / 69ab
kṣīrārṇavādibhiḥ 3 kumbhaiḥ śivakumbhajalena ca 4 // 69cd
virūkṣaṇaṃ vilepañca 5 sugandhaiścandanādibhiḥ / 70ab
sampūjya brahmabhiḥ 6 puṣpairvarmaṇā raktacīvaraiḥ 7 // 70cd
raktarūpeṇa 8 nīrājya rakṣātilakapūrvakaṃ / 71ab
ghṛtaudhairjaladugdhaiśca kuśādyairarghyasūcitaiḥ // 71cd
dravyaiḥ stutyādibhistuṣṭamarcayet 9 puruṣāṇunā 10 / 72ab
samācamya 11 hṛdā devaṃ brūyādutthīyatāṃ prabho // 72cd
devaṃ brahmarathenaiva kṣipraṃ dravyāṇi tannayet 12 / 73ab
maṇḍape paścimadvāre śayyāyāṃ viniveśayet // 73cd
śaktyādiśaktiparyyante 12 vinyasedāsane śubhe / 74ab


1 oḍrapuṣpaphalasvarṇaśṛṅgagavodakairiti ga.. /
2 divyauṣadhijalena vā iti ga.. /
3 kṣārārṇavādibhiriti ṅa.. , cha.. , ja.. ca /
4 saraḥ kumbhajalena tu iti ja.. /
5 vikarṣaṇaṃ vilepañceti gha.. , ja.. ca /
6 bahubhiriti ja.. /
7 brahmaṇā raktacandanairiti ga.. / brahmaṇā raktajīvakairiti ṅa.. /
8 bahurūpeṇa iti ga.. , gha.. , ja.. ca /
9 stutyādibhistutyamarghayediti kha.. , cha.. ca /
10 puruṣātmaneti kha.. , ga.. , gha.. , cha.. ca /
11 samācaryyeti ga.. /
12 tarpayediti kha.. , cha.. ca /
13 śaktyādimūrttiparyyante iti kha.. , gha.. , ja.. ca /
319


paścime piṇḍikāntasya nyasedbrahmaśalāntadā 1 // 74cd
śastramastra 2 śatālabdhanidrākumbhadhruvāsanaṃ 3 / 75ab
prakalpya śivakoṇe ca datvārghyaṃ hṛdayena tu // 75cd
utthāpyoktāsane liṅgaṃ śirasā pūrvamastakaṃ / 76ab
samāropya nyasettasmin 4 sṛṣṭyā dharmādivandanaṃ 5 // 76cd
dadyāddhūpañca sampūjya tathā vāsāṃsi varmaṇā / 77ab
gṛhopakṛtinaivedyaṃ hṛdā dadyāt svaśaktitaḥ 6 // 77cd
ghṛtakṣaudrayutaṃ pātramabhyaṅgāya padāntike / 78ab
deśikaśca sthitastatra ṣaṭtriṃśattattvasañcayaṃ 7 // 78cd
śaktyādibhūmiparyyantaṃ svatattvādhipasaṃyutaṃ / 79ab
vinyasya puṣpamālābhistrikhaṇḍaṃ 8 parikalpayet // 79cd
māyāpadeśaśaktyantanturyyāśāṣṭāṃśavarttulaṃ 9 / 80ab
tatrātmatattvavidyākhyaṃ 10 śivaṃ sṛṣṭikrameṇa tu 11 // 80cd
ekaśaḥ pratibhāgeṣu brahmaviṣṇuharādhipān / 81ab
vinyasya mūrttimūrttīśān pūrvādikramato yathā // 81cd
kṣmāvahniryajamānārkkajalavāyuniśākarān / 82ab


1 brahmaśilāntatheti kha.. , ṅa.. , cha.. , ja.. ca /
2 śastramantreti kha.. , ga.. , gha.. , ṅa.. , cha.. ca /
3 nidrākumbha dhruvāsanamiti ja.. /
4 vyasedasminniti ja.. /
5 sṛṣṭyā dharmmādibandhanamiti kha.. / sṛṣṭyādirarghyādibandhanamiti cha.. /
6 gṛhopakṛtītyarddhaśloko ga.. pustake nāsti /
7 ṣaḍliṅgatanusañcayamiti ja.. / ṣaḍviṃśatattvasañcayamiti gha.. /
8 triśṛṅgamiti ga.. /
9 māyāśādaśaśaktyantatūryā grāhyā pravarttanamiti ja.. / māyāpadeśeti arddhaśloko gha.. pustake nāsti /
10 tatrānutattvavidhyākhyamiti ja.. /
11 sṛṣṭikrameṇa ceti ga.. /
320


ākāśamūrttirūpāṃstān nyasettadadhināyakān // 82cd
sarvaṃ paśupatiṃ 1 cograṃ rudraṃ bhavamakheśvaraṃ 2 / 83ab
mahādevañca bhīmañca mantrāstadvācakā ime // 83cd
lavaśaṣacayasāśca hakāraśca trimātrikaḥ / 84ab
praṇavo hṛdayāṇurvā mūlamantro .athavā kvacit // 84cd
pañcakuṇḍātmake yāge 3 mūrtīḥ pañcāthavā nyaset / 85ab
pṛthivījalatejāṃsi vāyumākāśameva ca // 85cd
kramāttadadhipān pañca 4 brahmāṇaṃ dharaṇīdharaṃ / 86ab
rudramīśaṃ sadākhyañca sṛṣṭinyāyena mantravit 5 // 86cd
mumukṣorvā nivṛttādyāḥ 6 ajātādyāstadīśvarāḥ 7 / 87ab
tritattvaṃ vātha 8 sarvatra nyasedvyāptyātmakāraṇaṃ 9 // 87cd
śuddhe cātmani vidyeśā aśuddhe lokanāyakāḥ / 88ab
draṣṭavyā mūrttipāścaiva bhogino mantranāyakāḥ // 88cd
pañcaviṃśattathaivāṣṭapañcatrīṇi yathākramaṃ / 89ab
eṣāntattvaṃ tadīśānāmindrādīnāṃ tato 10 yathā // 89cd
oṃ hāṃ śaktitattvāya nama ityādi 11 / oṃ hāṃ śaktitattvādhipāya 12 nama ityādi / oṃ hāṃ kṣmāmūrttaye namaḥ / oṃ hāṃ kṣmāmūrttyadhīśāya 13


1 garbhe paśupatimiti ja.. /
2 bhavamatheśvaramiti ga.. ,cha.. , ja.. ca /
3 pañcadaṇḍātmake mārge iti ja.. / pañcadaṇḍātmake yāge iti ṅa.. /
4 tadadhipālañceti kha.. /
5 sṛṣṭinyāsena mantraviditi kha.. , gha.. , ṅa.. ca / sṛṣṭinyāsena pūrvaviditi ja.. /
6 mumuñcorvinivṛttādyā iti kha.. /
7 ajātyādyāstadīśvarā iti kha.. /
8 tritattvaṃ cātheti gha.. , ja.. ca /
9 vyāpyātmakāraṇamiti kha.. / vyāptyā svakāraṇamiti gha.. , ṅa.. ca /
10 indrādīśāntata iti kha.. , gha.. , ṅa.. , cha.. ca /
11 nama itīti gha.. , ja.. ca /
12 śabdatattvādhipataye iti kha.. , gha.. , cha.. ca /
13 sūkṣmamūrttaye iti gha.. /
321


śivāya nama ityādi / oṃ hāṃ pṛthivīmūrttaye namaḥ / oṃ hāṃ mūrttyadhipāya 1 brahmaṇe nama ityādi / oṃ hāṃ śivatattvādhipāya 2 rudrāya nama ityādi /
nābhikandātsamuccāryya ghaṇṭānādavisarppaṇaṃ 3 / 90ab
brahmādikāraṇatyāgād dvādaśāntasamāśritaṃ // 90cd
mantrañca manasā bhinnaṃ prāptānandarasopamaṃ / 91ab
dvādaśāntātsamānīya niṣkalaṃ 4 vyāpakaṃ śivaṃ // 91cd
aṣṭatriṃśatkalopetaṃ sahasrakiraṇojjvalaṃ / 92ab
sarvaśaktimayaṃ sāṅgaṃ dhyātvā liṅge 5 niveśayet // 92cd
jīvanyāso bhavedevaṃ liṅge sarvārthasādhakaḥ / 93ab
piṇḍikādiṣu tu nyāsaḥ 6 procyate sāmprataṃ yathā // 93cd
piṇḍikāñca kṛtasnānāṃ 7 viliptāñcandanādibhiḥ / 94ab
sadvastraiśca samācchādya 8 randhre ca bhagalakṣaṇe // 94cd
pañcaratnādisaṃyuktāṃ 9 liṅgasyottarataḥ sthitāṃ / 95ab
liṅgavatkṛtavinyāsāṃ 10 vidhivatsamprapūjayet // 95cd
kṛtasnānādikāntatra liṅgamūle śilāṃ 11 nyaset / 96ab
kṛtasnānādisaṃskāraṃ śaktyantaṃ vṛṣabhaṃ tathā // 96cd


1 pṛthivīmūrttyadhipataye iti kha.. / pṛthivī mūrttyadhipāyeti ja.. , gha.. ca /
2 śivatattvāyeti ja.. /
3 ghaṇṭānādavisarpiṇamiti gha.. , ja.. ca /
4 niṣphalamiti kha.. , gha.. , ṅa.. ca /
5 liṅgamiti ga.. , gha.. , ja.. ca /
6 vinyāsa iti ga.. /
7 kṛtasnātāmiti kha.. , gha.. , ja.. ca /
8 sahasraiḥ sāhamāsādyeti ja.. /
9 yavaratnādisaṃyuktāmiti gha.. , ja.. ca /
10 liṅgavatkṛtavinyāsamiti kha.. , cha.. ca /
11 kṛtasnānādikāmiti tadvalliṅgamūle śilāmiti kha.. , gha.. , ṅa.. ca / kṛtasnānādikaṃ tadvalliṅgamūle śivāmiti ja.. /
322


praṇavapūrvaṃ huṃ pūṃ hrīṃ 1 madhyādanyatamena ca / 97ab
kriyāśaktiyutāṃ piṇḍīṃ śilāmādhararūpiṇīṃ // 97cd
bhasmadarbhatilaiḥ kuryyāt prākāratritayantataḥ / 98ab
rakṣāyai lokapālāṃśca sāyudhānyājayedvahiḥ 2 // 98cd
oṃ hūṃ hraṃ 3 kriyāśaktaye namaḥ / oṃ hūṃ hrāṃ haḥ 4 mahāgaurī rudradayite svāheti ca 5 piṇḍikāyāṃ / oṃ hāṃ 6 ādhāraśaktaye namaḥ / oṃ hāṃ vṛṣabhāya namaḥ /
dhārikā dīptimatyugrā jyotsnā caitā balotkaṭāḥ / 99ab
tathā dhātrī vidhātrī ca nyasedvā pañcanāyikāḥ // 99cd
vāmā jyeṣṭhā kriyā jñānā 7 bedhā tisrothavā nyaset / 100ab
kriyājñānā tathecchā ca 8 pūrvavacchāntimūrttiṣu // 100cd
tamo mohā kṣamī niṣṭhā mṛtyurmāyābhavajvarāḥ 9 / 101ab
pañca cātha mahāmohā ghorā ca tritayajvarā // 101cd


1 praṇavaṃ pūrvaṃ hūṃ prīṃ hrīṃ iti kha.. / praṇavapūrvaṃ hūṃ sūṃ iti ga.. / praṇavapūrvaṃ krūṃ sūṃ kloṃ krīṃ iti cha.. / praṇavaṃ pūrvahūṃ srīṃ sūṃ hrīṃ iti gha.. / praṇavapūrvaṃ hūṃ sūṃ hūṃ iti ja.. /
2 sāyudhān pūjayettata iti kha.. , cha.. ca / sāyudhān pūjayedvahiriti ga.. , ṅa.. ca / sāyudhāśca tyajedvahiriti gha.. / sāyudhānyājagredvahiriti ja.. /
3 oṃ hūṃ hrīṃ iti ga.. , ṅa.. ca / oṃ hrīṃ iti gha.. / oṃ hrīṃ hrīṃ sa iti ga.. /
4 oṃ hūṃ hrīṃ sa iti kha.. / oṃ krūṃ hrīṃ sa iti gha.. / oṃ hrīṃ hrīṃ sa iti ga.. / oṃ hrīṃ sa iti gha.. , ṅa.. ca /
5 svāheti kha.. , ga.. , ṅa.. , cha.. ca /
6 oṃ hrīṃ iti kha.. , ga.. , ṅa.. , cha.. ca /
7 kriyā medheti ṅa.. /
8 tathaiveccheti ṅa.. /
9 tamā mohā kṣamā niṣṭhā mṛtyurmāya bhayā jvareti kha.. / umā mohā kṣamā nityā mṛtyurmāyābhayājvarā iti ja.. /
323


tisrothavā kriyājñānā 1 tathā bādhādhināyikā / 102ab
ātmāditriṣu 2 tattveṣu tīvramūrttiṣu vinyaset // 102cd
atrāpi piṇḍikā brahmaśilādiṣu yathāvidhi / 103ab
gauryyādisaṃvaraireva 3 pūrvavat sarvamācaret 4 // 103cd
evaṃ vidhāya vinyāsaṃ gatvā kuṇḍāntikaṃ tataḥ / 104ab
kuṇḍamadhye maheśānaṃ mekhalāsu maheśvaraṃ // 104cd
kriyāśaktiṃ tathānyāsu nādamoṣṭhe ca 5 vinyaset / 105ab
ghaṭaṃ sthaṇḍilavahnīśaiḥ 6 nāḍīsandhānakantataḥ 7 // 105cd
padmatantusamāṃ śaktimudvātena samudyatāṃ 8 / 106ab
viśantī sūryamārgeṇa niḥsarantīṃ samudgatāṃ 9 // 106cd
punaśca śūnyamārgeṇa 10 viśatīṃ svasya cintayet / 107ab
evaṃ sarvatra sandheyaṃ mūrttipaiśca parasparaṃ // 107cd
sampūjya dhārikāṃ śaktiṃ kuṇḍe santarpya ca kramāt / 108ab
tattvatattveśvarā murttīrmūrttīrśāṃśca 11 ghṛtādibhiḥ 12 // 108cd
sampūjya tarppayitvā tu sannidhau saṃhitāṇubhiḥ 13 / 109ab


1 kriyājñānīti ga.. , gha.. ca /
2 ājñāditriṣu iti gha.. /
3 gauryyādisañcaraireveti gha.. , ja.. ca /
4 pūrvavat sarvamarccayediti kha.. , cha.. ca / pūrvavacca samācarediti ja.. / nyāsaṃ pūrvavadācare sa diti ḍa.. /
5 nādamadhye ceti ja.. /
6 ghaṭaṃ sthaṇḍilavargīśairiti kha.. , cha.. ca /
7 nā.ṛīsambhārakaṃ tata iti ja.. /
8 tattvatattveśvarā mūrttiḥ svargyā tena samucyatāmiti kha.. , cha.. ca / pañcatattvasamāṃ śaktiṃ svadhā tena samudyatāmiti ṅa.. /
9 samudgamāniti ja.. /
10 sūryyamārgeṇeti cha.. /
11 mūrtti mūrttīśāṃśceti ja.. /
12 ghaṭasthaṇḍiletyādiḥ, ghṛtādibhiratyantaḥ pāṭho gha.. pustake nāsti /
13 saṃhitātmabhiriti kha.. / sahitātmabhiriti cha.. / saṃghaṭāṇubhiriti ja.. /
324


śataṃ sahasramarddhaṃ vā pūrṇayā saha homayet 1 // 109cd
tattvatattveśvarā mūrttirmūrttīśāṃśca kareṇukān 2 / 110ab
tathā santarpya sānnidhye juhuyurmūrttipā api // 110cd
tato brahmabhiraṅgaiśca 3 dravyakālānurodhataḥ / 111ab
santarpya śaktiṃ kumbhāmbhaḥprokṣite 4 kuśamūlataḥ // 111cd
liṅgamūlaṃ ca saṃspṛśya 5 japeyurhomasaṅkhyayā / 112ab
sannidhānaṃ hṛdā kuryyurvarmmaṇā cāvaguṇṭhanaṃ // 112cd
evaṃ saṃśodhya brahmādi 6 viṣṇvantādi viśuddhaye / 113ab
vidhāya pūrvavatsarvaṃ homasaṅkhyājapādikam // 113cd
kuśamadhyāgrayogena liṅgamadhyāgrakaṃ spṛśet / 114ab
yathā yathā ca sandhānaṃ tadidānīmihocyate // 114cd
oṃ hāṃ haṃ oṃ oṃ oṃ eṃ oṃ bhūṃ bhūṃ vāhyamūrttaye namaḥ 7 /


1 evaṃ vidhāyetyādiḥ, pūrṇayā saha homayedityantaḥ saptaślokātmakaḥ pāṭho ga.. pustake nāsti /
2 mūrttipāṃśca kareṇukān iti gha.. , ṅa.. ca /
3 brahmabhiraṃśaiśceti kha.. , gha.. ca / brahmabhirajñaiśceti cha.. , ja.. ca /
4 santarpya śaktikumbhāmbhaḥprokṣite iti ka.. / santarpyaśāntikumbhasthaiḥ prokṣite iti ja.. / santarpya śāntikumbhāmbhaḥ prokṣite iti gha.. /
5 sampūjyeti kha.. , cha.. ca /
6 brahmādīniti kha.. , ga.. , gha.. , cha ca /
7 oṃ hāṃ hāṃ oṃ oṃ oṃ bīṃ oṃ bhūṃ bhūṃ vāstumūrttaye nama iti kha.. , cha.. ca / oṃ hāṃ oṃ hāṃ oṃ oṃ vāṃ oṃ bhūṃ hāṃ vāṃ kṣmāmūrttaye nama iti ja.. / gha.. pustake bhūṃ bhūṃ vāṃ iti viśeṣaḥ / oṃ hāṃ hāṃ oṃ oṃ vāṃ oṃ oṃ hūṃ hūṃ vāhyamūrttaye nama iti ṅa.. /
325


o hāṃ vāṃ āṃ oṃ āṃ ṣāṃ oṃ bhūṃ bhūṃ vāṃ 1 vahnimūrttaye namaḥ /
evañca yajamānādimūrttibhirabhisandheyaṃ 2 / 115ab
pañcamūrttyātmakepyevaṃ sandhānaṃ hṛdayādibhiḥ // 115cd
mūlena svīyavījairvā jñeyantattvatrayātmake 3 / 116ab
śilāpiṇḍo vṛṣeṣvevaṃ pūrṇāchinnaṃ susaṃvaraiḥ 4 // 116cd
bhāgābhāgaviśuddhyarthaṃ homaṃ kuryyācchatādikaṃ 5 / 117ab
nyūnādidoṣamoṣāya śivenāṣṭādhikaṃ śataṃ // 117cd
hutvātha 6 yat kṛtaṃ karmma śivaśrotre 7 nivedayet / 118ab
etatsamanvitaṃ 8 karma tvacchaktau ca mayā prabho // 118cd
oṃ namaḥ bhagavate rudrāya rudra namostu te 9/ 119ab
vidhipūrṇamapūrṇaṃ vā svaśaktyāpūryya 10 gṛhyatāṃ // 119cd
oṃ hrīṃ 11 śāṅkari pūraya 12 svāhā iti piṇḍikāyāṃ / 120ab
atha liṅge nyasej jñānī kriyākhyaṃ pīṭhavigrahe // 120cd
ādhārarūpiṇīṃ śaktiṃ nyased brahmaśilopari / 121ab
nibadhya 13 saptarātraṃ vā pañcarātraṃ trirātrakaṃ // 121cd


1 oṃ hāṃ hāṃ vāṃ oṃ oṃ vāṃ oṃ bhūṃ bhūṃ vāṃ iti kha.. , ga.. , cha.. ca / oṃ hāṃ hāṃ vāṃ oṃ oṃ vāṃ oṃ oṃ oṃ vāṃ hūṃ hūṃ vāṃ iti ja.. / oṃ oṃ hāṃ vāṃ oṃ oṃ oṃ vāṃ oṃ hūṃ hūṃ iti ṅa.. /
2 mūrttibhirapi sandheyamiti gha.. , ja.. ca /
3 jñeyaṃ tattu trayātmakamiti kha.. , cha.. ca / deyaṃ tatra trayātmake iti ṅa.. /
4 pūrṇācchinnātmakasaṃvarairiti kha.. , cha.. ca / pūrṇācchinnaṃ svayaṃvarairiti ṅa.. /
5 śatādhikamiti ga.. , gha.. ca /
6 stutvātheti ṅa.. /
7 śivāgre taditi ṅa.. /
8 samarpitamiti kha.. , gha.. , ja.. ca /
9 rudrāya rudro rudra namostu te iti ṅa.. , ja.. ca /
10 svaśaktyāpūjyeti kha.. , cha.. ca /
11 oṃ hrūṃ iti gha.. /
12 pūjayeti kha.. , cha.. , ṅa.. ca /
13 nirudhyeti kha.. , ja.. , ṅa.. ca /
326


ekarātramatho vāpi yadvā sadyodhivāsanaṃ 1 / 122ab
vinādhivāsanaṃ yāgaḥ kṛto .api phalapradaḥ // 122cd
svamantraiḥ pratyahaṃ deyamāhutīnāṃ śataṃ śataṃ / 123ab
śivakumbhādipūjāñca digbilañca nivedayet // 123cd
gurvādisahito vāso 2 rātrau niyamapūrvakam / 124ab
adhivāsaḥ sa vasatevadherbhāvaḥ samīritaḥ // 124cd


ityāgneye mahāpurāṇe adhivāsanavidhirnāma ṣaṇṇavatitamo .adhyāyaḥ /

Chapter 97

atha saptanavatitamo .adhyāyaḥ /

śivapratiṣṭhākathanaṃ /
īśvara uvāca /
3prātarnnitpavidhiṃ kṛtvā dvārapālaprapūjanaṃ / 1ab
praviśya prāgvidhānena dehaśuddhyādimācaret // 1cd
dikpatīṃśca samabhyarcya śivakumbhañca varddhanīṃ / 2ab


1 satyādhivāsanamiti ja.. /
2 dīkṣāntañca samabhyarcyeti ja.. /
3 vāsudeva dayāśīla līlayā māṃ samuddhara / gharoddhāre samarthosi mamoddhāre kiyāñchramaḥ // iti śloko kha.. , cha.. pustakedhikotrāsti /
327


aṣṭamuṣṭikayā 1 liṅgaṃ vahniṃ sanparpya ca kramāt // 2cd
śivājñātastato gacchet prāsādaṃ śastramuccaran 2 / 3ab
tadgatān prakṣipedvighnān humphaḍantaśarāṇunā 3 // 3cd
na madhye sthāpayelliṅgaṃ bedhadoṣaviśaṅkayā / 4ab
tasmānmadhyaṃ parityajya yavārddhena yavena vā // 4cd
kiñcidīśānamāśritya śilāṃ madhye niveśayet / 5ab
mūlena tāmanantākhyāṃ sarvādhārasvarūpiṇīṃ 4 // 5cd
sarvagāṃ sṛṣṭiyogena vinyasedacalāṃ śilāṃ / 6ab
athavānena mantreṇa śivasyāsanarūpiṇīṃ // 6cd
oṃnamo vyāpini bhagavati sthire .acale dhruve / 7ab
hraṃ laṃ hrīṃ svāhā 5 /
tvayā śivājñayā śakte sthātavyamiha santataṃ // 7cd
ityuktvā ca samabhyarcya 6 nirudhyādraudramudrayā 7 / 8ab
vajrādīni ca ratnāni tathośīrādikauṣadhīḥ // 8cd
lohān hemādikāṃsyantān haritālādikāṃstathā / 9ab
dhānyaprabhṛtiśastrāṃśca pūrvamuktānanukramāt // 9cd
prabhārāgatvadehatvavīryyaśaktimayānimān 8 / 10ab
bhāvayennekacittastu lokapāleśasaṃvaraiḥ 9 // 10cd
pūrvādiṣu ca gartteṣu 10 nyasedekaikaśaḥ kramāt 11 / 11ab


1 aṣṭaputriyeti kha.. , gha.. , cha.. ca / aṣṭapuṣpikayeti ga.. , ṅa.. , ca / aṣṭapuṣṭikayā iti ja.. /
2 prāsādamastramuccaran iti kha.. , ṅa.. ca / prasādaṃ śāstramuccaranniti ga.. , ja.. ca /
3 huṃ phaḍantaśivātmaneti kha.. , ga.. , cha.. ca / huṃ phaḍantaśivāṇuneti ja.. /
4 sarvādhānasvarūpiṇīmiti ja.. /
5 hraṃ laṃ hraṃ svāheti kha.. , cha.. , ca / oṃ hrāṃ laṃ hāṃ svāheti ja.. /
6 ityuktvā taṃ samabhyarcyeti kha.. , cha.. ca / ityunmūlaṃ samabhyarcceti ga.. / ityuccāryya samabhyarcyeti ṅa.. /
7 virundhyādrodhamudrayeti kha.. , ga.. , ṅa.. ca /
8 vīryyāśaktimanukramāditi gha.. /
9 lokapāleśasañcarairiti gha.. /
10 pūrvādivat svagartteṣu iti ṅa.. /
11 prabhārāgetyādiḥ nyasedekaikaśaḥ kramāditi pāṭhaḥ, cha pustake nāsti /
328


hemajaṃ tārajaṃ kūrmmaṃ vṛṣaṃ vā dvārasammukhaṃ 1 // 11cd
sarittaṭamṛdā yuktaṃ parvatāgramṛdāthavā 2 / 12ab
prakṣipenmadhyagarttādau 3 yadvā meruṃ suvarṇajaṃ // 12cd
madhūkākṣatasaṃyuktamañjanena samanvitaṃ / 13ab
pṛthivīṃ rājatīṃ yadvā yadvā hemasamudbhavāṃ // 13cd
sarvavījasuvarṇābhyāṃ samāyuktāṃ vinikṣipet 4 / 14ab
svarṇajaṃ rājataṃ vāpi sarvalohasamudbhavaṃ 5 // 14cd
suvarṇaṃ kṛśarāyuktaṃ padmanālaṃ 6 tato nyaset / 15ab
devadevasya śaktyādimūrttiparyyantamāsanaṃ // 15cd
prakalpya pāyasenātha liptvā 7 guggulunāthavā / 16ab
śvabhramācchādya vastreṇa tanutreṇāstrarakṣitaṃ 8 // 16cd
dikpatibhyo baliṃ 9 datvā samācānto .atha deśikaḥ / 17ab
śivena vā śilāśvabhrasaṅgadoṣanivṛttaye 10 // 17cd
śastreṇa vā śataṃ samyag juhuyāt pūrṇayā saha / 18ab


1 dvārasampuṭamiti ga.. /
2 mṛdā puna iti ga.. /
3 madhyagarttāyāmiti kha.. , gha.. , ṅa.. ca /
4 madhūkākṣatettyādiḥ, vinikṣipedityantaḥ pāṭho ga.. pustake nāsti /
5 sarvalohasamanvitamiti ga.. /
6 pañcadhānyamiti kha.. , ga.. ca /
7 lipteti gha.. , ṅa.. ca /
8 śvabhramācchādya vastreṇa tanmātreṇa svarakṣitamiti kha.. , ṅa.. ca / yantramācchādya śastreṇa tanutreṇa svarakṣitamiti ja.. / śvabhretyādipāṭho ga.. pustake nāsti /
9 dikpālādibhyo balimiti ḍa.. /
10 śilāstatra saṅgadoṣanivṛttaye iti gha.. , ja.. ca / śilāśvabhramaṅgadoṣanivṛttaye iti kha.. , cha.. ca /
329


ekaikāhutidānena santarpya vāstudevatāḥ // 18cd
samutthāpya hṛdādevamāsanaṃ maṅgalādibhiḥ / 19ab
gururddevāgrato gacchenmūrttipaiśca diśi sthitaiḥ 1 // 19cd
caturbhiḥ saha karttavyā devayajñasya 2 pṛṣṭhataḥ / 20ab
prāsādādi 3 paribhramya bhadrākhyadvārasammukhaṃ // 20cd
liṅgaṃ saṃsthāpya datvārghyaṃ prāsādaṃ sanniveśayet 4 / 21ab
dvāreṇa dvārabandhena dvāradeśena tacchilā // 21cd
dvārabandhe śikhāśūnye tadarddhenātha tadṛte 5 / 22ab
varjayan 6 dvārasaṃsparśaṃ dvāreṇaiva maheśvaraṃ // 22cd
devagṛhasamārambhe koṇenāpi praveśayet / 23ab
ayameva vidhirjñeyo vyaktaliṅge .api sarvataḥ // 23cd
gṛhe praveśanaṃ dvāre lokairapi samīritaṃ / 24ab
apadvārapraveśena vidurgotrakṣayaṃ gṛhaṃ 7 // 24cd
atha pīṭhe 8 ca saṃsthāpya liṅgaṃ dvārasya sammukhaṃ / 25ab
tūryyamaṅgalanirgheṣairdūrvvākṣatasamanvitaṃ // 25cd
samuttiṣṭhaṃ hṛdetyuktvā mahāpāśupataṃ paṭhet / 26ab


1 mūrttipaiḥ svadiśi sthitairiti ja.. /
2 bandhubhiḥ saha kartavyā devayānasyeti kha.. / bandhubhiḥ sahakāre ca devālayasya iti ga.. , ja.. ca /
3 prāsādārddhamiti ja.. /
4 sampraveśayediti gha.. /
5 tadarddhenātha ghātayet iti jha.. / tadarddhenātha tatsute iti ga.. / tadarddhenātha tadyatimiti gha.. / tadarddhe vātha tatsutamiti ja.. / tadarddhe nātha tadyute iti ṅa.. /
6 bandhane iti kha.. / bandhyan iti gha.. / rakṣayan iti jha.. / varjayediti cha.. /
7 vittagotrakṣayaṃ gṛhamiti ga.. /
8 atha caivaṃ iti ja.. , jha.. , gha.. ca /
330


apanīya ghaṭaṃ śvabhrād 1 deśiko mūrttipaiḥ saha // 26cd
mantraṃ sandhārayitvā tu 2 viliptaṃ 3 kuṅkumādibhiḥ / 27ab
śaktiśaktimatoraikyaṃ dhyātvā caiva tu rakṣitaṃ 4 // 27cd
layāntaṃ 5 mūlamuccāryya spṛṣṭvā śvabhre niveśayet 5 / 28ab
aṃśena brahmabhāgasya yadvā aṃśadvayena ca // 28cd
arddhena vāṣṭamāṃśena sarvasyātha praveśanaṃ 7 / 29ab
vidhāya sīsakaṃ nābhidīrghābhiḥ 8 susamāhitaḥ // 29cd
śvabhraṃ 9 vālukayāpuryya brūyāt sthirībhaveti ca 10 / 30ab
tato liṅge sthirībhūte dhyātvā 11 sakalarūpiṇaṃ // 30cd
mūlamuccāryya śaktyantaṃ sṛṣṭyā ca niṣkalaṃ 12 nyaset / 31ab
sthāpyamānaṃ yadā liṅgaṃ yāmyāṃ diśamathāśrayet 13 // 31cd
tattaddigīśamantreṇa pūrṇāntaṃ dakṣiṇānvitaṃ / 32ab


1 ghaṭaṃ tatra iti jha.. /
2 mantraṃ sandhārayitvātha iti kha.. / patrasthaṃ dhārayitvā tu, iti gha.. /
3 suliptamiti ga.. /
4 lakṣitamiti gha.. , ja.. , jha.. , ca /
5 namontamiti ḍa.. /
6 śaktimudre niveśayediti ja.. /
7 arddhena cāṣṭamāṃśena sarvasyādhaḥ praveśanam iti ja.. /
8 sīsakaṃ vāgbhirdīrghābhiriti cha.. / sīsakaṃ cāpi dīrghāriti ja.. /
9 atheti ka.. , ṅa.. , cha.. ca /
10 layāntamityādiḥ, sthirībhaveti ca ityantaḥ sārddhaślokadvayātmakaḥ pāṭho jha.. pustake nāsti /
11 dhyāyediti gha.. /
12 sṛṣṭyādivikalamiti jha.. / sṛṣṭyādiniṣphalamiti kha.. , gha.. , ca / sṛṣṭyāca niṣphalamiti ga.. , ḍa.. ca /
13 tato liṅge ityādiḥ, diśamathāśrayedityantaḥ pāṭho ja.. pustake nāsti /
331


savye sthāne ca vakre ca 1 calite sphuṭitepi vā // 32cd
juhuyān mūlamantreṇa bahurūpeṇa 2 vā śataṃ / 33ab
kuñcānyeṣvapi doṣeṣu śivaśāntiṃ samāśrayet 3 // 33cd
yuktaṃ nyāsādibhirliṅgaṃ 4 kurvannevaṃ na doṣabhāk / 34ab
pīṭhabandhamataḥ kṛtvā lakṣaṇasyāṃśalakṣaṇaṃ 5 // 34cd
gaurīmantraṃ layaṃ nītvā sṛṣṭyā piṇḍīñca vinyaset / 35ab
sampūryya pārśvasaṃsiddhiṃ vālukāvajralepanaṃ 6 // 35cd
tato mūrttidharaiḥ sārddhaṃ guruḥ śāntiṃ ghaṭorddhvataḥ / 36ab
saṃsthāpya kalasairanyaistadvat 7 pañcāmṛtādibhiḥ // 36cd
vilipya candanādyaiśca 8 sampūjya jagadīśvaraṃ / 37ab
umāmaheśamantrābhyāṃ tau spṛśelliṅgamudrayā // 37cd
tatastritattvavinyāsaṃ ṣaḍarcādipuraḥsaraṃ 9 / 38ab
kṛtvā mūrttiṃ tadīśānāmaṅgānāṃ brahmaṇāmatha // 38cd
jñānī liṅge 10 kriyāpīṭhe vināsya snāpayettataḥ / 39ab
gandhairvvilipya sandhūpya vyāpitve śive nyaset // 39cd
sragdhūpadīpanaivedyairhṛdayena phalāni ca / 40ab


1 vakreṇeti kha.. /
2 catūrūpeṇa iti jha.. /
3 sthāpyamānamityādiḥ, śāntiṃ samāśrayat ityantaḥ pāṭhī ga.. , ṅa.. , pustake nāsti /
4 uktanyāsavidhiṃ liṅge iti kha.. / uktanyāsavidhau liṅge iti ga.. /
5 pīṭha bandhamadhaḥ kṛtvā kurvvanneva na doṣabhāk iti kha.. , ga.. ca / pīṭha bandhamataḥ kṛtvā lakṣaṇasyāṅgalakṣaṇamiti gha.. /
6 pārśvasiddhiṃ ca vālukāvrajalepanamiti ja.. /
7 saptāranyakalaśairanyaiḥ stutvā iti jha.. /
8 caturājyaiśca iti jha.. /
9 ṣaḍarghādipuraḥsaramiti jha.. / ṣaḍagrādipuraḥsaramiti kha.. /
10 jñānaliṅge iti jha.. /
332


vinivedya yathāśakti samācamya maheśvaraṃ // 40cd
datvārghaṃ ca japaṃ kṛtvā 1 nivedya varade kare 2 / 41ab
candrārkkatārakaṃ yāvan mantreṇa śaivamūrttipaiḥ 3 // 41cd
svecchayaiva tvayā nātha sthātavyamiha mandire / 42ab
praṇamyaivaṃ vahirgatvā 4 hṛdā vā praṇavena vā // 42cd
saṃsthāpya vṛṣabhaṃ paścāt pūrvvavadvalimācaret / 43ab
nyūnādidoṣamoṣāya 5 tato mṛtyujitā śataṃ // 43cd
śivena saśivo hutvā śāntyarthaṃ pāyasena ca / 44ab
jñānājñānakṛtaṃ yacca tat pūraya mahāvibho 6 // 44cd
hiraṇyapaśubhūmyādi 7 gītavādyādihetave / 45ab
amvikeśāya tad bhaktyā śaktyā sarvaṃ nivedayet // 45cd
dānaṃ mahotsavaṃ paścāt kuryāddinacatuṣṭayaṃ / 46ab
trisandhyaṃ tridinaṃ mantrī homayen mūrttipaiḥ saha // 46cd
caturthehani pūrṇāñca carukaṃ bahurūpiṇā / 47ab
nivedya sarvvakuṇḍeṣu sampātāhutisodhitam 8 // 47cd
dinacatuṣṭayaṃ yāvattannirmmālyantadūrddhataḥ / 48ab
nirmmālyāpanayaṃ kṛtvā snāpayitvā tu 9 pūjayet // 48cd
pūjā sāmānyaliṅgeṣu kāryyā sādhāraṇāṇubhiḥ 10 / 49ab


1 jalaṃ hutvā iti ga.. /
2 nivedya varadevake iti ja.. /
3 mantreśairmūrttipaiḥ saha iti jha.. / mantreśairmūrttijaiḥ saha iti gha.. /
4 vahiṣkṛtvā iti jha.. / vahirhatvā iti gha.. /
5 nyūnādidoṣamokṣāyeti ja.. / nyūnādidoṣanāśāyeti ṅa.. /
6 mahāprabho iti jha.. /
7 hiraṇyavastradhūpādi iti jha.. /
8 pāyasāhutisodhitamiti jha.. / sampātāhutiśodhanamiti ga.. /
9 snāpayitvā ca iti ga.. /
10 sādhāraṇāṃśubhiriti kha.. / sādhāraṇādikamiti ga.. /
333


vihāya liṅgacaitanyaṃ kuryyāt sthāṇuvisarjjanaṃ // 49cd
asādhāraṇaliṅgeṣu kṣamasveti visarjjanaṃ / 50ab
āvāhanamabhivyaktirvvisargaḥ śaktirūpatā // 50cd
pratiṣṭhānte kvacit proktaṃ sthirādyāhutisaptakaṃ / 51ab
sthirastathāprameyaścānādibodhastathaiva ca // 51cd
nityotha sarvvagaścaivāvināśī dṛṣṭa eva ca 1 / 52ab
ete guṇā maheśasya sannidhānāya kīrttitāḥ 2 // 52cd
oṃ namaḥ śivāya sthiro bhavetyāhutīnāṃ kramaḥ / 53ab
evametañca sampādya vidhāya śivakumbhavat 3 // 53cd
kumbhadvayañca tanmadhyādekakumbhāmbhasā bhavaṃ / 54ab
saṃsnāpya tad dvitīyantu karttṛsnānāya dhārayet // 54cd
datvā baliṃ samācāmya vahirgacchet śivājñayā 4 / 55ab
jagatīvāhyataścaṇḍamaiśānyāndiśi mandire // 55cd
dhāmagarbhapramāṇe ca 5 supīṭhe 6 kalpitāsane / 56ab
pūrvavan nyāsahomādi vidhāya dhyānapūrvakaṃ // 56cd
saṃsthāpya vidhivattatra brahmāṅgaiḥ 7 pūjayettataḥ / 57ab
aṅgāni pūrvvayuktāni 8 brahmāṇī tvarcanā yathā 9 // 57cd


1 vilāsī tṛpta eva ca iti kha.. , ṅa.. , cha.. , ja.. ca / avināśī tṛpta eva ca iti ṅa.. /
2 sannidhāya prakīrttitā iti kha.. , cha.. ca /
3 oṃ nama ityādi, śivakumbhavat ityantaḥ pāṭho jha.. pustake nāsti / śivāya śivakumbhavat iti ga.. /
4 vahiḥ kumbhe śivājñayā iti jha.. /
5 vāmagarbhapramāṇena iti jha.. /
6 svapīṭhe iti ga.. /
7 brahmādyairiti ga.. , jha.. ca /
8 pūrvamuktāni iti kha.. , ga.. , ṅa.. , cha.. ca / pūrvabhuktānīti ja.. /
9 tvadhunā yathā iti kha.. /
334


evaṃ sadyojātāya oṃ hrūṃ phaṭ 1 namaḥ / oṃ viṃ vāmadevāya hrūṃ phaṭ namaḥ / oṃ vuṃ 2 aghorāya hrūṃ phaṭ namaḥ / oṃ 3 tatpuruṣāya vaumīśānāya ca hrūṃ phaṭ //
japaṃ vivedya 4 santarpya vijñāpya natipūrvakaṃ / 58ab
devaḥ sannihito yāvattāvattvaṃ sannidho bhava // 58cd
nyūnādhikañca yatkiñcit kṛtamajñānato mayā 5 / 59ab
tavatprasādena caṇḍeśa tat sarvaṃ paripūraya // 59cd
vāṇaliṅge vāṇarohe 6 siddhaliṅge svayambhuvi / 60ab
pratimāsu ca sarvāsu na caṇḍo .adhikṛto bhavet // 60cd
advaitabhāvanāyukte sthaṇḍileśavidhāvapi 7 / 61ab
abhyarccya caṇḍaṃ sasutaṃ yajamānaṃ hi bhāryyayā // 61cd
pūrvasthāpitakumbhena snāpayet snāpakaḥ 8 svayaṃ / 62ab
sthāpakaṃ yajamānopi sampūjya ca 9 maheśavat 10 // 62cd
vittaśāṭhyaṃ vinā dadyād bhūhiraṇyādi 11 dakṣiṇāṃ / 63ab


1 oṃ sadyojātāya hūṃ phaṭ iti jha.. / evaṃ sadyojātāya oṃ hrūṃ phaṭ nama iti kha.. , cha.. ca / oṃ evaṃ sadyo jātāya hūṃ phaṭ nama iti ga.. , ja.. ca /
2 oṃ vaṃ iti jha.. /
3 oṃ evaṃ ceti cha.. / oṃ evaṃ cediti ṅa.. / oṃ vai iti ja.. /
4 dhūpaṃ nivedya iti gha.. /
5 kṛtamajñānatopi vā iti ga.. /
6 vāṇaliṅge cale lohe iti ja.. /
7 sthaṇḍile sannidhāvapi iti ja.. , jha.. ca /
8 sthāpaka iti ja.. /
9 prapūjya ca iti ja.. /
10 maheśvaramiti kha.. , cha.. ca /
11 gohiraṇyādi iti ja.. , jha.. ca /
335


mūrttimān vidhivat paścāt jāpakān brāhmaṇāṃstathā // 63cd
devajñaṃ śilpinaṃ prārcya dīnānāthādi 1 bhojayet / 64ab
yadatra sammukhībhāve svedito bhagavanmayā // 64cd
kṣamasva nātha tat sarvaṃ kāruṇyāmbunidhaṃ mama 2 / 65ab
iti vijñaptiyuktāya yajamānāya sadguruḥ // 65cd
pratiṣṭhāpuṇyasadbhāvaṃ 3 sphurattārakasaprabhaṃ 4 / 66ab
kuśapuṣpākṣatopetaṃ svakareṇa samarpayet // 66cd
tataḥ pāśupatopetaṃ 5 praṇamya parameśvaraṃ / 67ab
tato .api balibhirbhūtān sannidhāya nibodhayet // 67cd
sthātavyaṃ bhavatā tāvad yāvat sannihito haraḥ 6 / 68ab
gururvastrādisaṃyuktaṃ gṛhṇīyādyāgamaṇḍapaṃ // 68cd
sarvopakaraṇaṃ śilpī tathā snāpanamaṇḍapaṃ 7 / 69ab
anye devādayaḥ sthāpyā mantrairāgamasambhavaiḥ // 69cd
ādivarṇasya bhedādvā 8 sutattvavyāptibhāvitāḥ 9 / 70ab
sādhya 10 pramukhadevāśca saridoṣadhayastathā // 70cd
kṣetrapāḥ kinnarādyāśca pṛthivītattvamāśritāḥ / 71ab


1 dīnānāthāṃśceti ja.. /
2 deva tvaṃ nāthatat sarvaṃ kāruṇyān manave nama iti jha.. /
3 pratiṣṭhāyajñasambhāramiti ga.. /
4 sphurattārakasannibhamiti /
5 tataḥ paśupatiṃ japtvā iti kha.. , ga.. ca /
6 bhava iti kha.. , gha.. ca /
7 gururvastrāṇītyādiḥ, snānamaṇḍapamityantaḥ pāṭho jha.. pustake nāsti /
8 ādivarṇasya śeṣādvā iti jha.. /
9 svātantryā vyāptirīritā iti ga.. / svatattvavyāptibhāvitā iti cha.. / svatantravyāpti bhedata iti ja.. /
10 jāpya iti jha.. /
336


snānaṃ sarasvatīlakṣmīnadīnāmambhasi kvacit // 71cd
bhuvanādhipatīnāñca sthānaṃ yatra vyavasthitiḥ / 72ab
aṇḍavṛddhipradhānāntaṃ tritattvaṃ brahmaṇaḥ padaṃ // 72cd
tanmātrādipradhānāntaṃ 1 padametat trikaṃ hareḥ 2 / 73ab
nāṭyeśagaṇamātṝṇāṃ yakṣeśaśarajanmanāṃ // 73cd
aṇḍajāḥ śuddhavidyāntaṃ padaṃ gaṇapatestathā / 74ab
māyāṃśadeśaśaktyanataṃ śivāśivoptarociṣāṃ 3 // 74cd
padamīśvaraparyyantaṃ vyaktārccāsu ca kīrttitaṃ / 75ab
kūrmmādyaṃ kīrttitaṃ yacca yacca ratnādipañcakaṃ 4 // 75cd
prakṣipet pīṭhagartte ca pañcabrahmaśilāṃ vinā / 76ab
ṣaḍbhirvibhājite gartte 5 tyaktvā bhāvañca pṛṣṭhataḥ // 76cd
sthāpanaṃ pañcamāṃśe ca yadi vā vasubhājite / 77ab
sthāpanaṃ saptame bhāge pratimāsu sukhāvahaṃ // 77cd
dhāraṇābhirviśuddhiḥ syāt sthāpane lepacitrayoḥ / 78ab
snānādi mānasantatra śilāratnādiveśanaṃ 6 // 78cd
netrodghāṭanamantreṣṭamāsanādiprakalpanaṃ / 79ab
pūjā nirambubhiḥ puṣpairyathā citraṃ na duṣyati // 79cd
vidhistu calaliṅgeṣu sampratyeva nigadyate / 80ab


1 tanmātrādiprayāṇāntamiti kha.. /
2 tattvamekaṃ citraṃ hareriti gha.. /
3 snānaṃ sarasvatītyādiḥ, rociṣāmityantaḥ pāṭho jha.. pustake nāsti /
4 yadratnādikapañcakamiti ja.. /
5 ṣaḍabhirvibhājite garbhe iti ṅa.. /
6 śilāvāhādiveśanaṃ iti jha.. / śilāratnaniveśanamiti kha.. /
337


pañcabhirvā tribhirvāpi pṛthak kuryyād 1 vibhājite 2 // 80cd
bhagatrayeṇa bhāgāṃśo bhavedbhāgadvayena vā / 81ab
svapīṭheṣvapi 3 tadvat syālliṅgeṣu tattvabhedataḥ // 81cd
sṛṣṭimantreṇa saṃskāro vidhivat sphāṭikādiṣu / 82ab
kiñca brahmaśilāratnaprabhūteścānivedanaṃ 4 // 82cd
yojanaṃ piṇḍikāyāśca manasā parikalpayet / 83ab
svayambhūvāṇaliṅgādau 5 saṃskṛtau niyamo na hi // 83cd
snāpanaṃ saṃhitāmantrairnyāsaṃ homañca kārayet / 84ab
nadīsamudrarohāṇāṃ sthāpanaṃ pūrvavan mataṃ // 84cd
aihikam mṛṇmayaṃ liṅgaṃ piṣṭakādi ca takṣaṇāt 6 / 85ab
kṛtvā sampūjayecchuddhaṃ dīkṣaṇādividhānataḥ 7 // 85cd
samādāya tato mantrānātmānaṃ sannidhāya ca / 86ab
tajjale prakṣipelliṅgaṃ vatsarāt kāmadaṃ bhavet // 86cd
viṣṇvādisthāpanaṃ caiva pṛyaṅmantraiḥ samācaret / 87ab


ityāgneye mahāpurāṇe śivapratiṣṭhā(8) nāma saptanavatitamo .adhyāyaḥ //


1 pṛthak pīṭhe iti kha.. , ga.. , gha.. ca /
2 sthāpanamityādiḥ, kuryād vibhājite ityantaḥ pāṭho ṅa.. pustake nāsti /
3 svapīṭhe snapite iti kha.. /
4 prabhūteṣvadhiveśanamiti gha.. /
5 vāṇaliṅgānāmiti ja.. /
6 piṣṭakādi ca tatkramāditi cha.. , ja.. ca /
7 mṛṣṭimantreṇetyādiḥ dīkṣaṇādividhānata ityantaḥ pāṭho ga.. pustake nāsti /
8 śivapūjā iti ka.. /
338


Chapter 98

athāṣṭanavatitamo .adhyāyaḥ //

gaurīpratiṣṭhākathanaṃ /
īśvara uvāca /
vakṣye gaurīpratiṣṭhāñca pūjayā sahitāṃ śṛṇu / 1ab
maṇḍapādyaṃ puro yacca 1 saṃsthāpya cādhiropayet // 1cd
śayyāyāntāṃśca vinyasya mantrānmūrttyādikān guha / 2ab
ātmavidyāśivāntañca 2 kuryādīśaniveśanaṃ // 2cd
śaktiṃ parāṃ tato 3 nyasya hutvā 4 japtvā ca pūrvavat / 3ab
sandhāya ca tathā piṇḍīṃ 5 kriyāśaktisvarūpiṇīṃ // 3cd
sadeśavyāpikāṃ dhyātvā nyastaratnādikāṃ tathā / 4ab
evaṃ saṃsthāpya tāṃ paścāddevīntasyānniyojayet // 4cd
paraśaktisvarūpāntāṃ svāṇunā 6 śaktiyogataḥ / 5ab
tato nyaset kriyāśaktiṃ pīṭhe jñānañca vigrahe // 5cd
tatopi vyāpinīṃ śaktiṃ samāvāhya niyojayet / 6ab
ambikāṃ śivanāmnīñca samālabhya 7 prapūjayet // 6cd
oṃ ādhāraśaktaye namaḥ / oṃ kūrmāya namaḥ / oṃ skandāya ca tathā namaḥ / oṃ hrīṃ nārāyaṇāya namaḥ / oṃ aiśvaryāya namaḥ /


1 maṇḍapādyaṃ praviśecca iti ga.. /
2 śivāstraṃ ceti gha.. /
3 tathā śaktiṃ parāmiti kha.. /
4 stutveti ja.. /
5 caṇḍīmiti kha.. /
6 ātmaneti cha.. /
7 tryambakeśītināmnīñca samārabhyeti ja.. /
339


oṃ aṃ adhaśchadanāya namaḥ / oṃ padmāsanāya namaḥ / oṃ ūrdhvacchadanāya namaḥ / oṃ padmāsanāya namaḥ / atha sampūjyāḥ keśavāstathā / oṃ hrīṃ karṇikāya namaḥ / oṃ kṣaṃ puṣkarākṣebhya 1 ihārcayet / oṃ hāṃ puṣṭyai hrīṃ ca jñānāyai hrūṃ kriyāyai tato namaḥ / oṃ nālāya namaḥ / ruṃ dharmāya namaḥ 2 / ruṃ jñānāya vai namaḥ 3 / oṃ vairāgyāya vai namaḥ / oṃ vai adharmāya namaḥ 4 / oṃ ruṃ ajñānāya vai namaḥ / oṃ avairāgyāya vai namaḥ / aṃ anaiśvaryāya namaḥ / huṃ vāce huṃ ca rāgiṇyai kraiṃ jvālinyai tato namaḥ / oṃ hrauṃ śamāyai 5 ca namaḥ / hruṃ jyeṣṭhāyai tato namaḥ / oṃ hrauṃ rauṃ krauṃ navaśaktyai gauṃ ca gauryāsanāya ca / gauṃ gaurīmūrttaye namaḥ / gauryyā mūlamathocyate / oṃ hrīṃ saḥ 6 mahāgauri rudradayite svāhā / gauryyai namaḥ / gāṃ hrūṃ hrīṃ śivo gūṃ syāt śikhāyai kavacāya ca / goṃ netrāya ca goṃ astrāya oṃ gauṃ vijñānaśaktaye, oṃ gūṃ kriyāśaktaye namaḥ 7 / pūrvādau śakrādikān / oṃ suṃ subhagāyai namaḥ / hrīṃ vījalalitā tataḥ / oṃ hrīṃ kāminyai ca namaḥ / oṃ hrūṃ syāt kāmaśālinīmantrairgaurīṃ pratiṣṭhāpya prārccya japtvātha sarvabhāk 8 //


ityāgneye mahāpurāṇe gaurīpratiṣṭhā nāmāṣṭanavatitamo .adhyāyaḥ /


1 oṃ khaṃ puṣkarebhya iti kha.. /
2 dhaṃ dharmmāya nama iti kha.. /
3 vaṃ jñānāya nama iti kha.. /
4 ruṃ adharmāya nama iti ṅa.. /
5 vāmāyai iti kha.. , ga.. , gha.. , ṅa.. ca /
6 .o hūṃ sa iti gha.. /
7 hrīṃ kriyāśaktaye nama iti jha.. / oṃ kriyāśaktaye nama iti gha.. /
8 japtvānurūpataḥ iti ga.. , cha.. , ca /
340


Chapter 99

athaikonaśatatamo .adhyāyaḥ /

sūryyapratiṣṭhākathanaṃ /
īśvara uvāca /
vakṣye sūryyapratiṣṭhāñca pūrvavanmaṇḍapādikaṃ / 1ab
snānādikañca samyādya 1 pūrvoktavidhinā tataḥ // 1cd
vidyāmāsanaśayyāyāṃ sāṅgaṃ vinyasya bhāskaraṃ / 2ab
tritattvaṃ vinyasettatra sasvaraṃ khādipañcakaṃ // 2cd
śuddhyādi pūrvavat kṛtvā piṇḍīṃ saṃśodhya pūrvavat / 3ab
sadeśapadaparyyantaṃ vinyasya tattvapañcakaṃ 2 // 3cd
śaktyā ca sarvatomukhyā saṃsthāpya vidhivattataḥ / 4ab
svāṇunā 3 vidhivat sūryyaṃ śaktyantaṃ 4 sthāpayedguruḥ // 4cd
svāmyantamathavādityaṃ pādāntannāma dhārayet / 5ab
sūryyamantrāstu 5 pūrvoktā draṣṭavyāḥ sthāpanepi ca 6 // 5cd


ityāgneye mahāpurāṇe sūryyapratiṣṭhā nāmaikonaśatatamo .adhyāyaḥ //


1 snānādikaṃ ca sampūjya iti kha.. , cha.. , ca /
2 vinyasya padapañcakamiti cha.. / vinyasya ratnapañcakamiti ja.. /
3 ātmaneti cha.. /
4 śaktyarthamiti ṅa.. /
5 sūryyamantrāśceti cha.. /
6 sthāpanepi veti ja.. /
341


Chapter 100

atha śatatamo .adhyāyaḥ /

dvārapratiṣṭhākathanaṃ /
īśvara uvāca /
dvārāśritapratiṣṭhāyā vakṣyāmi vidhimapyatha / 1ab
dvārāṅgāni kaṣāyādyaiḥ saṃskṛtya śayane nyaset // 1cd
mūlamadhyāgrabhāgeṣu trayamātmādiseśvaraṃ / 2ab
vinyasya sanniveśyātha 1 hutvā japtvātra rūpataḥ 2 // 2cd
dvārādatho yajedvāstuntatraivānantamantritaḥ / 3ab
ratnādipañcakaṃ nyasya śāntihomaṃ vidhāya ca // 3cd
yavasiddhārthakākrāntā ṛddhivṛddhimahātilāḥ / 4ab
gomṛtsarṣaparāgendramohanīlakṣmaṇāmṛtāḥ // 4cd
rocanā rug vaco dūrvā prāsādadhaśca poṭalīṃ / 5ab
prakṛtyodumbare baddhvā rakṣārthaṃ praṇavena tu // 5cd
dvāramuttarataḥ kiñcidāśritaṃ sanniveśayet / 6ab
ātmatattvamadho nyasya vidyātattvañca śākhayoḥ // 6cd
śivamakāśadeśe ca vyāpakaṃ sarvamaṅgale 3 / 7ab
tato maheśanāthaṃ ca vinyasenmūlamantrataḥ // 7cd


1 vinyasya ca niveśayātha iti kha.. / vinyasya sannibodhyātheti ja.. /
2 japtvānurūpata iti ga.. /
3 sarvapuṣkalamiti kha.. , gha.. ca /
342


dvārāśritāṃśca talpādīn 1 kṛtayuktaiḥ 2 svanāmabhiḥ / 8ab
juhuyācchatamarddhaṃ vā dviguṇaṃ śaktitothavā 3 // 8cd
nyūnādidoṣamoṣārthaṃ hetito juhuyācchataṃ 4 / 9ab
digbalimpūrvavaddhutvā 5 pradadyāddakṣiṇādikaṃ // 9cd


ityāgneye mahāpurāṇe dvārapratiṣṭhā nāma śatatamo .adhyāyaḥ //

Chapter 101

athaikādhikaśatatamo .adhyāyaḥ //

prāsādapratiṣṭhā /
īśvara uvāca /
prāsādasthāpanaṃ vakṣye taccaitanyaṃ svayogataḥ 6 / 1ab
śukanāśāsamāptau tu pūrvavedyāśca madhyataḥ // 1cd
ādhāraśaktitaḥ padme vinyaste praṇavena ca 7 / 2ab
svarṇādye katamoddbhataṃ pañcagavyena saṃyutaṃ // 2cd
madhukṣīrayutaṃ kumbhaṃ nyastaratrādipañcakaṃ 8 / 3ab
sragvastraṃ gandhaliptañca gandhavatpuṣpabhūṣitaṃ 9 // 3cd
cūtādipallavānāñca kṛtī kṛtyañca vinyaset 10 / 4ab


1 nandyādīna iti kha.. /
2 kṛtyayuktairiti ja.. /
3 śaktito yathā iti ga.. /
4 bhāgatrayeṇetyādiḥ, juhuyācchatamityantaḥ pāṭho jha.. pustake nāsti / atra katipayaślokādhiko .adhyāyatrayātmakaḥ pāṭhaḥ patitosti /
5 pūrvavad datvā iti ga.. , gha ca /
6 taccaitanyañca yogata iti ga.. / taccaitanyasvayogata iti cha.. /
7 vinyaste praṇavena tu iti kha.. , cha.. , ja.. , jha.. ca / vinyaset praṇavena tu iti ga.. /
8 madhukṣīrayutaṃ nyastaratnādipañcakaṃ tata iti ga.. /
9 gandhavatpuṣpadhūpitamiti ga.. , ṅa.. , cha.. ca /
10 vahnikṛta padmaṃ vinyasediti kha.. / vahnikūpaṃ yavaṃ nyasediti ga.. / vahnikūpeṣu ca nyasediti ja.. /
343


pūrakeṇa samādāya sakalīkṛtavigrahaḥ // 4cd
sarvātmabhinnātmānaṃ svāṇunā 1 svāntamārutaḥ / 5ab
ājñayā bodhayecchambhau 2 recakena tato guruḥ // 5cd
dvādaśāntāt 3 samādāya sphuradvahnikaṇopamaṃ / 6ab
nikṣipet kumbhagarbhe ca nyastatantrātivāhikaṃ 4 // 6cd
vigrahantadguṇānāñca bodhakañca kalādikaṃ / 7ab
kṣāntaṃ vāgīśvaraṃ 5 tattu brātaṃ tatra niveśayet // 7cd
daśa nāḍīrdaśa prāṇānindriyāṇi trayodaśa / 8ab
tadadhipāṃśca saṃyojya praṇavādyaiḥ svanāmabhiḥ // 8cd
svakāryyakāraṇatvena 6 māyākāśaniyāmikāḥ 7 / 9ab
vidyeśān prerakān śambhuṃ vyāpinañca susamvaraiḥ 8 // 9cd
aṅgāni ca 9 vinikṣipya nirundhyādrodhamudrā 10 / 10ab
suvarṇādyudbhavaṃ yadvā puruṣaṃ puruṣānugaṃ // 10cd
pañcagavyakaṣāyādyaiḥ pūrvavat saṃskṛtantataḥ / 11ab
śayyāyāṃ kumbhamāropya dhyātvā rudramumāpatiṃ // 11cd


1 sarvātmabhinnātmānaṃ svātmanā iti kha.. / sarvātmābhinnamātmā ca sthāṇuneti ja.. /
2 bodhayecchaktau iti kha.. , gha.. ca /
3 dvādaśāntamiti ga.. , ja.. ca /
4 nyasya tatra yathākramamiti ga.. / nyasya tatrābhivāhikamiti cha.. / nyasya tatrābhivādakamiti ja.. /
5 vāmeśvaramiti kha.. / vāṇeśvaramiti ṅa.. /
6 akāryyakāraṇatve neti kha.. , cha.. ca /
7 prayāmikā iti kha.. , cha.. ca /
8 vyāpinañca svaśaktita iti jha.. / vyāpinañcāsya saṃsravairiti ṅa.. /
9 ajñāne ceti gha.. , jha.. ca / aṅkādi ceti ṅa.. /
10 nirmañchya droṇamudrayā iti ga.. / nirundhyād dravamudrayā iti jha.. /
344


tasmiṃśca śivamantreṇa vyāpakatvena vinyaset / 12ab
sannidhānāya homañca praokṣaṇaṃ sparśanaṃ japaṃ // 12cd
sānnidhyābodhanaṃ 1 sarvambhāgatrayavibhāgataḥ / 13ab
vidhāyaivaṃ 2 prakṛtyante 3 kumbhe taṃ viniveśayet // 13cd


ityāgneye mahāpurāṇe prāsādakṛtyapratiṣṭhā nāmaikādhikaśatatamo .adhyāyaḥ /

Chapter 102

atha dvyadhikaśatatamo .adhyāyaḥ /

dhvajāropaṇaṃ /
īśvara uvāca /
cūlake dhvajadaṇḍe ca 4 dhvaje devakule tathā / 1ab
pratiṣṭhā ca yathoddiṣṭā 5 tathā skanda vadāmi te 6 // 1cd
taḍāgārddhapraveśādvā yadvā savārddhaveśanāt / 2ab
aiṣṭake dārujaḥ 7 śūlaḥ śailaje dhāmni śailajaḥ 8 // 2cd
vaiṣṇavādau ca cakrāḍhyaḥ kumbhaḥ syānmūrttimānataḥ / 3ab
sa ca triśūlayuktastu agracūlābhidho mataḥ 9 // 3cd


1 sannidhyābodhanamiti kha.. , cha.. , ja.. ca /
2 vidhāyaiveti ja.. /
3 prakṛtyā tu iti kha.. /
4 cūḍake dhvajadaṇḍe vā iti ja.. /
5 yathādiṣṭā iti jha.. /
6 tathā hyahaṃ vadāmi te iti ṅa.. /
7 aiṣṭe dārubhava iti gha.. , ja.. ca /
8 taḍāgārddhetyādiḥ, śailaja ityantaḥ pāṭho jha.. pustake nāsti /
9 agraṃ cūḍābhidho mata iti gha.. / asracūlādidoṣata iti cha.. / gṛhacūḍābhidho mata iti ṅa.. / agraṃ cūḍādidoṣata iti kha.. /
345


īśaśūlaḥ 1 samākhyāto mūrddhni liṅgasamanvitaḥ / 4ab
vījapūrakayukto vā śivaśāstreṣu tadvidhaḥ // 4cd
citro dhvajaśca jaṅghāto yathā jaṅgārddhato bhavet 2 / 5ab
bhavedvā daṇḍamānastu yadi vā tadyadṛcchayā 3 // 5cd
mahādhvajaḥ samākhyāto yastu pīṭhasya veṣṭakaḥ 4 / 6ab
śakrairgrahai rasaivāpi hastairdaṇḍastu sambhitaḥ // 6cd
uttamādikrameṇaiva vijñeyaḥ śūribhistataḥ / 7ab
vaṃśajaḥ śālajātirvā sa daṇḍaḥ sarvakāmadaḥ // 7cd
ayamāropyamāṇastu bhaṅgamāyāti vai yadi / 8ab
rājñoniṣṭaṃ 5 vijānīyādyajamānasya vā tathā 6 // 8cd
mantreṇa bahurūpeṇa pūrvavacchāntimācaret / 9ab
dvārapālādipūjāñca mantrāṇāntarpyaṇantathā // 9cd
vidhāya cūlakaṃ 7 daṇḍaṃ snāpayedastramantrataḥ / 10ab
anenaiva tu mantreṇa dhvajaṃ samprokṣya deśikaḥ // 10cd
mṛdu kaṣāyādibhiḥ 8 snānaṃ prāsādaṅkārayettataḥ / 11ab
vilipya rasamācchādya 9 śayyāyāṃ nyasya pūrvavat // 11cd
cūḍake 20 liṅgavaṇanyāso na ca jñānaṃ na ca kriyā / 12ab


1 īśaścūḍa iti iti ga.. / īśaścūla iti ṅa.. / īṣaścūla iti cha.. / śaśaḥ śūla iti ja.. /
2 jaṅghāto yadvā jaṅghārddhato bhavediti kha.. / saṅghāto yathā jaṅghārddhato yajediti gha.. /
3 yadi vā tadvidicchayā iti kha.. /
4 yastu syāt pīṭhaveṣṭaka iti ṅa.. /
5 rājñoriṣṭamiti ja.. /
6 vai tathā iti ja.. /
7 cūḍakamiti ja.. /
8 bhṛtkāṣāyādibhiriti kha.. , cha.. ca /
9 vilipya rasamādāyeti ja.. /
10 cūlake iti gha.. , ṅa.. ca /
346


viśeṣārthā 1 caturthī ca na kuṇḍasya 2 kalpanā // 12cd
daṇḍe tayārthatattvañca 3 vidyātattvaṃ dvitīyakaṃ / 13ab
sadyojātāni vakrāṇi 4 śivatattvaṃ punardhvaje // 13cd
niṣkalañca śivantatra nyasyāṅgāni prapūjayet / 14ab
cūḍake ca 4 tato mantro sānnidhye sahitāṇubhiḥ 6 // 14cd
homayet pratibhāgañca dhvaje taistu phaḍantakaiḥ 7 / 15ab
anyathāpi kṛtaṃ yacca dhvajasaṃskāraṇaṃ 8 kvacit // 15cd
astrayāgavidhāvevaṃ 9 tatsarvamupadarśitaṃ / 16ab
prāsāde kārite sthāne 10 sragvastrādivibhūṣite // 16cd
jaṅghā vedī tadūrddhve tu tritattvādi niveśya ca / 17ab
homādikaṃ vidhāyātha śivaṃ sampūjya pūrvavat // 17cd
sarvatattvamayaṃ dhyātvā śivañca vyāpakaṃ nyaset / 18ab
anantaṃ kālarudrañca vibhāvya ca padāmbuje // 18cd
kuṣmāṇḍahāṭakau pīṭhe pātālanarakaiḥ 11 saha / 19ab
bhuvanairlokapālaiśca śatarudrādibhirvṛtaṃ // 19cd
brahmāṇdakamidaṃ dhyātvā jaṅghātāñca vibhāvayet / 20ab
vāritejonilavyomapañcāṣṭakasamanvitaṃ 12 // 20cd


1 viśeṣādyā iti gha.. /
2 navadaṇḍasyeti jha.. /
3 tathātmatattvañceti ga.. , gha.. ca /
4 sadyojātādi vakrāṇīti jha.. /
5 cūlake ca iti kha.. , ja.. ca /
6 saṃhitātmabhiriti kha.. , ga.. ca /
7 cūlake iti śloko jha.. pustake nāsti /
8 tacca dhvaje saṃharaṇamiti kha.. , cha.. , ca / yacca dhvajasaṃskaraṇamiti gha.. /
9 astrayāge vidhāne ceti ja.. /
10 prāsādakāritasthāne iti kha.. , jha.. ca / prāsāde kāritasthāne iti ja.. /
11 pātālanavakairiti ṅa.. , ja.. ca /
12 pañcāṅgakasamanvitamiti ga.. /
347


sarvāvaraṇasañjñañca vṛddhayonyavṛkānvitaṃ 1 / 21ab
yogāṣṭakasamāyuktaṃ 2 nāśāvidhi guṇatrayaṃ // 21cd
paṭasthaṃ puruṣaṃ siṃhaṃ vāmañca 3 paribhāvayet / 22ab
mañjarīvedikāyāñca vidyādikacatuṣṭayaṃ // 22cd
kaṇṭhe māyāṃ sarudrāñca 4 vidyāścāmalasārake 5 / 23ab
kalase ceśvaraṃ vinduṃ vidyeśvarasamanvitaṃ 6 // 23cd
jaṭājūṭañca taṃ vidyācchūlaṃ candrārddharūpakaṃ / 24ab
śaktitrayaṃ ca tatraiva daṇḍe nādaṃ vibhāvya ca // 24cd
dhvaje ca kuṇḍalīṃ śaktimiti dhāmni vibhāvayet / 25ab
jagatyā vātha sandhāya liṅgaṃ piṇḍikayāthavā 7 // 25cd
samutthāpya sumantraiśca 8 vinyaste śaktipaṅkaje / 26ab
nyastaratnādike tatra svādhāre viniveśayet // 26cd
yajamāno dhvaje lagne bandhumitrādibhiḥ saha / 27ab
dhāma pradakṣiṇīkṛtya labhate phalamīhitaṃ 9 // 27cd
guruḥ pāśupataṃ dhyāyan 10 sthiramantrādhipairyutaṃ 11 / 28ab
adhipān śastrayuktāṃśca rakṣaṇāya nibodhayet 12 // 28cd


1 vuddhayonyantakānvitamiti ga.. /
2 yāgaṣṭakasamāyuktamiti jha.. /
3 rāgaśceti kha.. , ja.. ca /
4 kaṇṭhe māyāṅgavaktrañceti jha.. /
5 vidyāścāmanasārake iti kha.. , ga.. ca / vidyādyā manasārake iti ja.. /
6 viśveśvarasamanvitamiti kha.. , gha.. , cha.. ca / vidyottarasamanvitamiti ga.. / sarvāvaraṇasañjñañcetyādiḥ, vidyeśvarasamanvitamityantaḥ pāṭho ṅa.. pustake nāsti /
7 liṅgapiṇḍikayāthaveti gha.. , ṅa.. , ja.. ca /
8 svamantraiśceti ga.. , ṅa.. , ca /
9 labhate phalamīpsitamiti ṅa.. /
10 pāśupataṃ dhyāyediti kha.. , gha.. ca /
11 śivamantrādhipairyutamiti gha.. , ṅa.. ca /
12 rakṣaṇāya nivedayediti kha.. , cha.. ca /
348


nyūnādidoṣaśāntyarthaṃ hutvā 1 datvā ca digbaliṃ / 29ab
gurave dakṣiṇāṃ dadyād yajamāno divaṃ vrajet // 29cd
pratimāliṅgavedīnāṃ yāvantaḥ paramāṇavaḥ / 30ab
tāvadyugasahasrāṇi kartturbhogabhujaḥ 2 phalaṃ // 30cd


ityāgneye mahāpurāṇe dhvajārohaṇādividhirnāma dvyadhikaśatatamo .adhyāyaḥ /

Chapter 103

atha tryadhikaśatatamodhyāyaḥ /

jīrṇoddhāraḥ /
īśvara uvāca /
jīrṇādīnāñca liṅgānāmuddhāraṃ vidhinā vade / 1ab
lakṣmojjhitañca bhagnañca sthūlaṃ vajrahataṃ tathā // 1cd
saṃpuṭaṃ sphuṭitaṃ vyaṅgaṃ liṅgamityevamādikaṃ / 2ab
ityādiduṣṭaliṅgānāṃ yojyā piṇḍī 3 tathā vṛṣaḥ // 2cd
cālitañcalitaṃ liṅgamatyarthaṃ 4 viṣamasthitaṃ / 3ab
diḍmūḍhaṃ pātitaṃ liṅgaṃ madhyasthaṃ patitaṃ tathā // 3cd
evaṃvidhañca saṃsthāpya 5 nirbraṇañca bhavedyadi / 4ab
nadyādikapravāhena tadapākriyate yadi // 4cd
tato .anyatrāpi saṃsthāpya vidhidṛṣṭena karmmaṇā / 5ab


1 nyūnādidoṣanāśārthaṃ kṛtveti jha.. / nyūnādidoṣanāśāya hutveti gha.. , ja.. ca /
2 karttarbhogavata iti kha.. , cha.. ca /
3 tyājyā piṇḍīti gha.. /
4 nimnamatyarthamiti ja.. /
5 santyājyamiti jha.. /
349


susthitaṃ dusthitaṃ vāpi 1 śivaliṅgaṃ na cālayet // 5cd
śatena sthāpanaṃ kuryyāt sahasreṇa tu cālanaṃ 2 / 6ab
pūjādibhiśca saṃyuktaṃ jīrṇādyamapi susthitaṃ 3 // 6cd
yāmye maṇḍapamīśe vā pratyagdvāraikatoraṇaṃ / 7ab
vidhāya dvārapūjādi sthaṇḍile mantrapūjanaṃ 4 // 7cd
mantrān santarpya sampūjya vāstudevāṃstu pūrvavat / 8ab
digbaliṃ ca vahirdatvā samācamya svayaṃ guruḥ // 8cd
brāhmaṇān bhojayitvā tu śambhuṃ 5 vijñāpayettataḥ / 9ab
duṣṭaliṅgamidaṃ śambhoḥ śāntiruddhāraṇasya cet 6 // 9cd
rucistavādividhinā 7 adhitiṣṭhasva māṃ śiva / 10ab
evaṃ vijñāpya deveśaṃ śāntihomaṃ samācaret // 10cd
madhvājyakṣīradūrvābhirmūlenāṣṭādhikaṃ śataṃ / 11ab
tato liṅgaṃ ca saṃsthāpya pūjayet sthiṇḍile 8 tathā // 11cd
oṃ vyāpakeśvarāyeti nāṭyantaṃ śivavādinā 9 / 12ab


1 dusthitaṃ cāpīti ga.. /
2 sahasreṇa ca cālayediti ga.. /
3 jīrṇādyamapi saṃsthitamiti kha.. , cha.. ca / pūjayā rahitaṃ yattadanniṣṭhamapi duḥsthitamiti kha.. , gha.. , pustake .adhikaḥ pāṭhaḥ /
4 sthaṇḍileśaprapūjanamiti kha.. , ga.. , ṅa.. , cha.. , jha.. ca / sthaṇḍile samprapūjanamiti gha.. , ja.. ca /
5 sarvamiti ka.. /
6 śāntiruddharaṇe nyasediti kha.. , ga.. , gha.. , cha.. ca /
7 rucistavāsti vidhineti kha.. , ṅa.. , cha.. , ja.. ca /
8 sthaṇḍilamiti kha.. , gha.. , cha.. , ja.. ca /
9 oṃ vyāpakeśvarāyeti tattvenābhyantarādine iti kha.. / oṃ vyāpakeśvarāyeti nātyantaśivavācineti gha.. / oṃ vyāpakeśvarāyeti tattvenātyantavādine iti cha.. /
350


oṃ vyāpakaṃ hṛdayeśvarāya namaḥ 1 / oṃ vyāpakeśvarāya śirase namaḥ 2 / ityādyaṅgamantrāḥ 3 /
tatastatrāśritaṃ tattvaṃ śrāvayedastramastataḥ 4 // 12cd
sattvaḥ kopīha 5 yaḥ kopiliṅgamāśritya tiṣṭhati / 13ab
liṅgantyaktvā śivājñābhiryatreṣṭaṃ tatra gacchatu // 13cd
vidyāvidyeśvarairyuktaḥ sa bhavotra 6 bhaviṣyati / 14ab
sahasraṃ pratibhāge ca tataḥ pāśupatāṇunā 7 // 14cd
hutvā śāntyambunā prokṣya spṛṣṭvā kuśairjapettataḥ 8 / 15ab
datvārghaṃ ca vilomena tattvatattvādhipāṃstathā // 15cd
aṣṭamūrttīśvarān liṅga 9 piṇḍikāsaṃsthitān guruḥ / 16ab
visṛjya svarṇapāśena vṛṣaskandhasthayā tathā // 16cd
rajvā badhvā tayā nītvā śivamantaṃ gṛṇan janaiḥ / 17ab
tajjale nikṣipen mantrī puṣṭhyarthaṃ juhuyācchataṃ // 17cd
tṛptaye dikpatīnāñca vāstuśuddhau 10 śataṃ śataṃ / 18ab
rakṣāṃ vidhāya taddhāmni mahāpāśupatā tataḥ // 18cd
liṅgamanyattatastatra vidhivat sthāpayed guruḥ / 19ab
asurairmunibhirgotrastantravidbhiḥ 11 pratiṣṭhitaṃ // 19cd


1 oṃ vyāpakeśvarāya hṛdayāya nama iti kha.. , ga.. ca / oṃ vyāpakeśvara hṛdayā nama iti jha.. , gha.. ca /
2 śirase svāheti ja.. /
3 ityaṅgamantrā iti kha.. , ṅa.. , ca / ityādimantrā iti cha.. /
4 snāpayedastramantrata iti cha.. / dhārayedastramantrata iti ja.. /
5 siddhvaḥ kopīheti gha.. /
6 śambhuratreti gha.. , ja.. ca / prabhuratreti kha.. , cha.. ca /
7 pāśupatātmaneti kha.. , ga.. , cha.. ca /
8 darbhairjapettata iti ṅa.. /
9 mūrttimūrttīśvarān liṅge iti kha.. , gha.. , ṅa.. , cha.. ca /
10 vāstumadhye gha.. /
11 tattvavidbhiriti kha.. , gha.. , cha.. , ja.. ca /
351


jīrṇaṃ vāpyathavā bhagnaṃ 1 vidhināpi nacālayet / 20ab
eṣa eva vidhiḥ kāryojīrṇadhāmasamuddhṛtau // 20cd
khaḍge mantragaṇaṃ nyasya kārayet mandirāntaraṃ / 21ab
saṅkoce maraṇaṃ proktaṃ vistāre tu dhanakṣayaḥ // 21cd
taddravyaṃ śreṣṭhadravyaṃ vā tat sakāryaṃ tatpramāṇakaṃ /


ityāgneye mahapurāṇe jīrṇoddhāro nāma tryadhikaśatatamo .adhyāyaḥ //

Chapter 104

atha caturadhikaśatatamodhyāyaḥ /

prāsādalakṣaṇaṃ /
īśvara uvāca /
vakṣye prāsādasāmānyalakṣaṇaṃ te śikhadhvaja / 1ab
caturbhāgīkṛte kṣetre bhitterbhāgena vistarāt // 1cd
adribhāgena 3 garbhaḥ syāt piṇḍikā pādavistarāt / 2ab
pañcabhāgīkṛte kṣetrentarbhāge 4 tu piṇḍikā // 2cd
suṣiraṃ bhāgavistīrṇaṃ bhittayo bhāgavistarāt / 3ab
bhāgau dvau madhyame garbhe jyeṣṭhabhāgadvayena tu 5 // 3cd


1 jīrṇe prāpya yathā magnamiti kha.. /
2 tatpramāṇata iti gha.. /
3 arddhabhāgeneti kha.. , gha.. , cha.. , ja.. ca /
4 pañcabhāgīkṛte vāpi madhyabhāge iti gha.. , cha.. , ja.. ca /
5 bhāgau dvau madhyamo garbho jyeṣṭho bhāgadvayena tu iti ṅa.. , cha.. , ja.. ca /
352


tribhistu kanyasāgarbhaḥ 1 śeṣo bhittiriti kvacit / 4ab
ṣoḍhābhakyethavā kṣetre bhittirbhāgaikavistarāt // 4cd
garbho bhāgena vistīrṇo bhāgadvayena piṇḍikā / 5ab
vistārād dviguṇo vāpi sapādadviguṇo .api vā // 5cd
arddhārddhadviguṇo vāpi 2 triguṇaḥ kvacittriducchrayaḥ / 6ab
jagatī vistarārddhena tribhāgena kvacidbhavet // 6cd
nemiḥ pādonavistīrṇā 3 prāsādasya samantataḥ / 7ab
paridhistrayaṃ śako madhye rathakāṃstatra kārayet // 7cd
cāmuṇḍaṃ bhairavaṃ teṣu nāṭyeśaṃ ca niveśayet / 8ab
prāsādārddhena devānāmaṣṭau vā caturo .apivā // 8cd
pradakṣiṇāṃ vahiḥ kuryāt prāsādādiṣu 4 vā navā / 9ab
ādityāḥ pūrvataḥ sthāpyāḥ skandognirvāyugocare 5 // 9cd
evaṃ yamādayo nyasyāḥ svasyāḥ svasyāṃ diśi sthitāḥ / 10ab
caturddhā śikharaṃ kṛtvā śukanāsā dvibhāgikā // 10cd
tṛtīye vedikā tvagneḥ sakaṇṭho malasārakaḥ 6 / 11ab
vairājaḥ puṣpakaścānyaḥ kailāso 7 maṇikastathā // 11cd
triviṣṭapañca pañcaiva merumūrddhani saṃsthitāḥ 8 / 12ab
caturasrastu tatrādyo dvitīyopi tadāyataḥ // 12cd


1 tribhistu kalaso garbha iti kha.. , cha.. ca /
2 adhyarddhadviguṇo vāpīti gha.. , ja.. ca /
3 pādena vistīrṇā iti gha.. , ja.. ca /
4 prāsādāddikṣu iti kha.. , gha.. , cha.. , ja.. ca / prāsāde dikṣu iti ṅa.. /
5 skandognirvāmagocare iti ka.. /
6 sakaṇṭhomavasāraka iti ṅa.. / sakaṇṭhomavasādhaka iti cha.. /
7 kailāsya iti ṅa.. , cha.. ca /
8 caturddhetyādiḥ, merumūrddhni saṃsthitā ityantaḥ pāṭho ga.. pustake nāsti /
353


vṛtto vṛttāyataścānyo 1 hyaṣṭāsraścāpi pañcamaḥ / 13ab
ekaiko navadhābhedaiścatvāriṃśacca pañca ca // 13cd
prāsādaḥ prathamo merurdvitiyo mandarastathā / 14ab
vimānañca tathā bhadraḥ sarvatobhadra eva ca // 14cd
caruko 2 nandiko nandirvarddhamānastathāparaḥ / 15ab
śrīvatsaśceti vairājānvavāye ca samutthitāḥ // 15cd
balabhī gṛharājaśca śālāgṛhañca mandiraṃ / 16ab
viśālaśca samo brahma 3 mandiraṃ bhuvanantathā // 16cd
prabhavaḥ śivikā veśma navaite puṣpakodbhavāḥ 4 / 17ab
balayo 5 dundubhiḥ padmo mahāpadmaka 6 evaca // 17cd
varddhanī vānya uṣṇīṣaḥ 7 śaṅkhaśca kalasastathā / 18ab
khavṛkṣaśca tathāpyete vṛttāḥ kailāsasambhavāḥ 8 // 18cd
gajotha vṛṣabho haṃso garutmānnṛkṣanāyakaḥ / 19ab
bhūṣaṇo 9 bhūdharaścānnye śrījayaḥ pṛthavīdharaḥ 10 // 19cd
vṛttāyatāt samudbhūtā navaite maṇikāhvayāt 11 / 20ab
vajraṃ cakrantathā cānyat svastikaṃ vajrasvastikaṃ 12 // 20cd


1 caturvṛttāyataścānya iti gha.. /
2 rucakā iti ka.. /
3 viśālaśca mano brahmeti kha.. , gha.. ca / viśālaśca tathā brahmeti ga.. /
4 navaite puṣkarodbhavā iti ṅa.. /
5 paṇava iti ja.. /
6 mahāpadmaśca iti ka.. /
7 śakunī cāsya uṣṇīṣa iti ja.. /
8 varddhanītyādiḥ, kailāsasambhavā ityantaḥ pāṭho cha.. pustake nāsti /
9 vṛṣaṇa iti ṅa.. /
10 khavṛkṣaścetyādiḥ, pṛthivīdhara ityantaḥ pāṭho ja.. pustake nāsti /
11 maṇikākṣayāt iti ja.. /
12 vajrahastikamiti kha.. , ga.. , cha.. ca / vajramuṣṭikamiti ja.. /
354


citraṃ svastikakhaḍgañca gadā śrīkaṇṭha eva ca / 21ab
vijayo nāmataścaite 1 triviṣṭapasamudbhavāḥ // 21cd
nagarāṇāmimāḥ sañjñā lāṭādīnāmimāstathā 2 / 22ab
grīvārddhenonnatañcūlampṛthulañca vibhāgataḥ 3 // 22cd
daśadhā vedikāṅkṛtvā pañcabhiḥ skandhavistaraḥ / 23ab
tribhiḥ kaṇṭhaṃ tu kartavyaṃ caturbhistu pracaṇḍakaṃ 4 // 23cd
dikṣu dvārāṇi kāryāṇi na vidikṣu kadācana / 24ab
piṇḍikā koṇavistīrṇā madhyamāntā hyudāhṛtā // 24cd
kvacit pañcamabhāgena mahatāṅgarbhapādataḥ / 25ab
ucchrāyā dviguṇāsteṣāmanyathā vā nigadyate // 25cd
ṣaṣṭyādhikāt samārabhya aṅgulānāṃ śatādiha 5 / 26ab
uttamānyapi catvāri dvārāṇi daśahānitaḥ 6 // 26cd
trīṇyeva madhyamāni syustrīṇyeva kanyasānyataḥ / 27ab
ucchrāyārddhena vistāro hyucchrāyo .abhyadhikastridhā // 27cd
caturbhiraṣṭabhirvāpi daśabhiraṅgulaistataḥ 7 / 28ab
ucchrāyāt pādavistīrṇā viśākhāstaduduṃvare 8 // 28cd
vistarārddhena bāhulyaṃ 9 sarveṣāmeva kīrtitam / 29ab


1 vijayo nāyakaścaite iti ga.. /
2 naṭādīnāmimāstatheti kha.. , ṅa.. ca / nāṭyādīnāmimāstatheti ga.. , gha.., ca / nādādīnāmimāstatheti ja.. /
3 pṛthulaṃ svatribhāgata iti kha.. , gha.. , cha.. ca / pṛthusamudrabhāgata iti ṅa.. /
4 caturbhistu tadaṇḍakamiti kha.. , ga.. ca / caturbhiḥ kṛtadaṇḍakamiti ja.. /
5 ṣaṣṭyādhikāṃśamārabhya aṅgulānāṃ śatādhikamiti ja.. /
6 uttamānyapi catvāri catvāri daśahānita iti ja.. /
7 daśabhirvā guṇaiḥ śubha iti cha.. /
8 viśākhāsthe tvaḍumbare iti cha.. ca /
9 viśuddhena tu vāhulyamiti kha.. /
355


dvipañcasaptanavabhiḥ śākhābhirdvāramiṣṭadaṃ // 29cd
adhaḥśākhācaturthāṃśe pratīhārau niveśayet / 30ab
mithunaiḥ pādavarṇābhiḥ 1 śākhāśeṣaṃ vibhūṣayet // 30cd
stambhabiddhe bhṛtyatā syāt vṛkṣabiddhe tvabhūtitā / 31ab
kūpabiddhe bhayaṃ dvāre kṣetrabiddhe 2 dhanakṣayaḥ // 31cd
prāsādagṛhaśālādimārgaviddheṣu 3 bandhanaṃ / 32ab
sabhābiddhe na dāridryaṃ varṇabiddhe 4 nirākṛtiḥ // 32cd
ulūkhalena dāridryaṃ śilābiddhena śatrutā 5 / 33ab
chāyābiddhena dāridryaṃ bedhadoṣo na jāyate // 33cd
chedādutpāṭanādvāpi tathā prākāralakṣaṇāt / 34ab
sīmāyā dviguṇatyāgād bedhadoṣo na jāyate // 34cd


ityāgneye mahāpurāṇe sāmānyaprāsādalakṣaṇaṃ nāma caturadhikaśatatamo .adhyāyaḥ /

Chapter 105

atha pañcādhikaśatatamo .adhyāyaḥ /

nagarādivāstukathanaṃ /
īśvara uvāca /
nagaragrāmadurgādyā 6 gṛhaprāsādavṛddhaye / 1ab


vistarārddhena vā hanyāditi jha.. / vistarārddhena bahulyamiti ja.. /
1 mithunairatha vallībhiriti kha.. , cha.. ca /
2 dvāre śvabhrabiddhe iti kha.. , gha.. , ṅa.. ca /
3 mārgavedhaiśca iti cha.. /
4 cullībiddhe iti kha.. , ṅa.. ca /
5 śilābiddhena mūḍhatāṃ iti ga.. , ja.. ca /
6 nagaragrāmadurgādau iti kha.. , cha.. , ja.. ca / nagaragrāmadurgākhyamiti gha.. /
356


ekāśītipadairvastuṃ pūjayet siddhaye dhruvaṃ // 1cd
prāgāsyā daśadhā nāḍyāstāsāṃ nāmāni ca bruve / 2ab
śāntā yaśovatī kāntā viśālā prāṇavāhinī // 2cd
satī vasumatī nandā subhadrātha 1 manoramā 2 / 3ab
uttarā dvādaśānyāśca 3 ekāśītyaṅghrikārikā // 3cd
hariṇī suprabhā lakṣmīrvibhūtirvimalā priyā / 4ab
jayā jvālā viśokā ca smṛtāstatrapādataḥ 4 // 4cd
īśādyaṣṭāṣṭakaṃ dikṣu yajedīśaṃ dhanañjayaṃ / 5ab
śakramarkaṃ tathā satyaṃ 5 bhṛśaṃ vyoma ca pūrvataḥ // 5cd
havyavāhañca pūrvāṇi vitathaṃ bhaumameva ca / 6ab
kṛtāntamatha gandharvaṃ bhṛgaṃ mṛgañca dakṣiṇe // 6cd
pitaraṃ dvārapālañca sugrīvaṃ puṣpadantakaṃ / 7ab
varuṇaṃ daityaśeṣau ca yakṣmāṇaṃ paścime sadā // 7cd
rogāhimukhyo 6 bhallāṭaḥ saubhāgyamaditirditiḥ 7 / 8ab
navāntaḥ padago brahmā pūjyorddhe ca ṣaḍaṅghigāḥ 8 // 8cd
brahmeśāntarakoṣṭhastha 9 māyākhyāntu padadvaye / 9ab
tadadhaścāpavatsākhyaṃ kendrantareṣu ṣaṭpade // 9cd


1 subhadrā ceti ja.. /
2 manojavā iti ja.. /
3 uttarāsyā daśānyāśceti kha.. , ga.. , gha.. , ṅa.. , ja.. ca /
4 sūtrapādata iti ga.. / sūtrapātata iti cha.. /
5 śakramekaṃ tathāpatyamiti jha.. /
6 rogāhimokṣeti kha.. , cha.. ca /
7 somarūpyaditau ditimiti kha.. /
8 ṣaḍaṅgakā iti ga.. /
9 goṣṭhastha iti cha.. /
357


marīcikāgnimadhye tu savitā dvipadasthitaḥ / 10ab
sāvitrī tadadho dvyaṃśe vivasvān ṣaṭpade tvadhaḥ // 10cd
pitṛbrahmāntare viṣṇumindumindraṃ tvadho jayaṃ / 11ab
varuṇabrahmaṇormmadhye mitrākhyaṃ ṣaṭpade yajet // 11cd
rogabrahmāntare nityaṃ dvipañca 1 rudradāsakam / 12ab
tadadho dvyaṅghrigaṃ yakṣma ṣaṭsaumyeṣu dharādharaṃ 2 // 12cd
carakīṃ skandavikaṭaṃ vidārīṃ pūtanāṃ kramāt / 13ab
jammaṃ pāpaṃ 3 pilipicchaṃ 4 yajedīśādivāhyataḥ 5 // 13cd
ekāśīpadaṃ veśma maṇḍapaśca śatāṅghrikaḥ 6 / 14ab
pūrvavaddevatāḥ pūjyā brahmā tu ṣoḍaśāṃśake 7 // 14cd
marīciśca vivasvāṃśca mitraṃ pṛthvīdharastathā 8 / 15ab
daśakoṣṭhasthitā dikṣu tvanye beśādikoṇagāḥ 9 // 15cd
daityamātā tatheśāgnī 10 mṛgākhyau pitarau tathā / 16ab
pāpayakṣmānilau devāḥ sarve sārddhāṃśake sthitāḥ // 16cd
yatpādyokaḥ 11 pravakṣyāmi saṅkṣepeṇa kramād guha / 17ab


1 dvisthañceti kha.. , ga.. , ja.. ca /
2 ṣaṭsaumyeṣu carācaramiti jha.. , gha.. ca /
3 kumbhapālamiti cha.. /
4 pillipiñjamiti kha.. / pillipiñchamiti cha.. /
5 carakīmityādiḥ, vāhyata ityantaḥ pāṭho jha.. pustake nāsti /
6 śatārddhakamiti jha.. /
7 brahmāntaiḥ ṣoḍaśāṃtakairiti kha.. , cha.. ca / brahmāntāḥ ṣo.ṛaśāṃśake iti ga.. , ja.. ca /
8 pṛthvīdharantatheti kha.. /
9 tvanyeveśādike gaṇā iti kha.. , cha.. ca /
10 daityamātā bhaveśāgnī iti kha.. / daityamātā hareśāgnī iti gha.. , ja.. ca /
11 yajñādyoka iti ṅa.. /
358


sadigviṃśatkarairdairghyādaṣṭāviṃśati 1 vistarāt // 17cd
śiśirāśrayaḥ śivākhyaśca 2 rudrahīnaḥ sadobhayoḥ / 18ab
rudradviguṇitā nāhāḥ pṛthuṣṇobhirvinā tribhiḥ // 18cd
syādgrahadviguṇaṃ dairghyāttithibhiścaiva 3 vistarāt 4 / 19ab
sāvitraḥ sālayaḥ kuḍyā 5 anyeṣāṃ pṛthak striṃśāṃśataḥ // 19cd
kuḍyapṛthupajaṅghoccāt kuḍyantu triguṇocchayaṃ / 20ab
kuḍyasūtrasamā pṛthvī vīthī bhedādanekadhā // 20cd
bhadre tulyañca vīthībhirdvāravīthī vināgrataḥ / 21ab
śrījayaṃ pṛṣṭhato hīnaṃ bhadroyaṃ pārścayorvvinā // 21cd
garbhapṛthusamā 9 vīthī tadarddhārddhena vā kvacit / 22ab
vīthyarddhenopavīthyādyamekadvitripurānvitam // 22cd
sāmānyānātha gṛhaṃ vakṣye sarveṣāṃ sarvakāmadaṃ / 23ab
ekadvitricatuḥśālamaṣṭaśālaṃ yathākramāt // 23cd
ekaṃ yāmye ca saumāsyaṃ dve cet paścāt puromukham 7 / 24ab
catuḥśālantu sāmmukhyāttayorindrendramuktayoḥ // 24cd
śivāsyamambupāsyaiṣa indrāsye yamasūryyakaṃ 8 / 25ab


1 sāṣṭāviṃśati iti kha.. , ṅa.. ca /
2 śivāśramaḥ śivākhyasyeti kha.. , gha.. , jha.. ca / śivāgrakaśivākhyasyeti ga.. / śivāgragaḥ śivākhyasyeti ṅa.. , ja.. ca / śivāśrayaḥ śivākhyasyeti cha.. /
3 dairghyādṛṣibhibhiścaiveti gha.. /
4 dairghyāt sāṣṭāviṃśativistarāditi cha.. /
5 sāvitrasyālayaḥ kulā iti kha.. / sāvitra ityādiḥ, triguṇocchrayamityantaḥ pāṭho jha.. pustake nāsti /
6 garbhapīṭhasamā iti kha.. , gha.. , jha.. ca /
7 saumyāsyaṃ dve dve paścātpuromukhamiti kha.. / saumyākhyaṃ dve ca paścādadhomukhamiti jha.. /
8 sāvitraḥ sālayaḥ koṭīnāṃ tapasā
359


prāksaumyasthe ca daṇdākhyaṃ prāgyāmye vātasañjñakaṃ // 25cd
āpyendau gṛhavalyākhyaṃ 1 triśūlaṃ tadvinarddhikṛt / 26ab
pūrvaśalāvihīnaṃ 2 syāt sukṣetraṃ vṛddhidāyakaṃ // 26cd
yāmye hīne bhavecchūlī triśālaṃ vṛddhikṛt paraṃ 3 / 27ab
yakṣaghnaṃ jalahīnaukaḥ sutaghnaṃ bahuśatrukṛt // 27cd


satyalokataḥ / apunarmārakā yatra brahmaloko hi sa smṛtaḥ / pādādyadhasturbhūloko bhuvaḥ sūryyādvavaḥ smṛtaḥ / svarloko bhuvāntaśca niyutāni caturddaśa / ekadaṇḍaṃ kaṭāhena vṛto brahmāṇḍavistaraḥ / vārivanhyānalāśaistato bhūtādināvadhi / vṛtaṃ daśaguṇairaṇḍaṃ bhūtādirmahatā tathā / daśottarāṇyaśeṣāṇi śukra kasmānmāmune / mahāntañca samāvṛtya pradhānaṃ samavasthitaṃ / anantasya na tasyāntaḥ saṃsthānaṃ na ca vidyate / hetubhūtamaśeṣasya prakṛtiḥ sā purā mune / asaṅkhyātāni cāṇḍāni tatra jātāni ca dṛśāṃ / dāruṇyagniryathā tailaṃ tena tadvat pumāniti / pradhānevasthito vyāpī cetanātmātmavedanaḥ / pradhānaśca pumāṃścaiva sarvabhūtātmabhūtātmabhūstathā / viṣṇuśaktyā mahatprājñavṛttau saṃśrayadharmmiṇau / tayoḥ saiva pṛthagbhāve kāraṇaṃ saṃśayasya ca / mahākhyaṃ svatalaścākhyaṃ pātālaṃ cāpi sattama / kṛṣṇapītāruṇāḥ śukraśarkarāśailakāñcanāḥ / bhūmayasteṣu cānyeṣu santi daityādayaḥ sukhaṃ / pātālānāmadhaścānte śeṣo viṣṇośca tāmasaḥ / guṇānanyān sa cānantaḥ śirasā dhārayanmahīṃ / bhuvodho narakā lokaṃ nayate kṣatravaiṣṇavaḥ / vāriṇā bhāvitā pṛthvī yāvattāvannabho mataṃ / siddhāntamastuyābhyaiva, indrāsthe yamasūryyakaṃ /
mallabdheṣu ka.. , kha.. , ga.. , gha.. , ṅa.. , cha.. , jha.. , cihnitapustakeṣu sāvitraḥ sālayaḥ ityataḥ paraṃ naiṣa pāṭho varttate / teṣu tu mudritapāṭha eva varttate / punaḥ ja.. cihnitapustake sāvitraḥ sālaya ityataḥ paraṃ indrāsyeyamasūryyakamityantaḥ pāṭho nāsti / ja.. cihnitapustake ya uktapāṭho dṛśyate tatra pūrvāparasaṅgatirnāsti / prakaraṇāntarīyapāthoyamatra lekhakabhramāt samāgata iti bhāti /

1 gṛhaśalyākhyamiti kha.. /
2 pūrvaśākhāvihīnamiti ṅa.. /
3 yāmye hīne bhaveccullī triśāstraṃ dititatparamiti jha.. / yāmye hīne bhavecchatrī triśālaṃ vittahṛtparamiti ga.. /
360


indrādikramato vacmi 1 dhvajādyaṣṭau gṛhāṇyahaṃ / 28ab
prakṣālānusragāvāsamagnau 2 tasya mahānasaṃ // 28cd
yāmye rasakriyā śayyā dhanuḥśastrāṇi rakṣasi / 29ab
dhanamuktyamvupeśākhye 3 samyagandhau ca 4 mārute // 29cd
saumye 5 dhanapaśū kuryādīśe dīkṣāvarālayaṃ 6 / 30ab
svāmihastamitaṃ veśma vistārāyāmapiṇḍikaṃ // 30cd
triguṇaṃ hastasaṃyuktaṃ kṛtvāṣṭāṃśaihṛtaṃ tathā 7 / 31ab
taccheṣoyaṃ sthitastena vāyasāntaṃ dhvajādikaṃ // 31cd
trayaḥ pakṣāgnivedeṣu rasarṣivasuto bhavet / 32ab
sarvanāśakaraṃ veśma madhye cānte ca saṃsthitaṃ // 32cd
tasmācca 8 navame bhāge śubhakṛnnilayo mataḥ / 33ab
tanmadhye maṇḍapaḥ śastaḥ samo vā dviguṇāyataḥ // 33cd
pratyagāpye cenduyame 9 haṭṭa eva gṛhāvalī / 34ab
ekaikabhavanākhyāni dikṣvaṣṭāṣṭakasaṅkhyayā 10 // 34cd
īśādyaditikāntāni phalānyeṣāṃ yathākramaṃ 11 / 35ab
bhayaṃ nārī calatvaṃ ca jayo vṛddhiḥ pratāpakaḥ // 35cd


1 indrādikramato vahnīti kha.. , cha.. ca /
2 prakṣālanātmabhāgāraḥ samagnau iti cha.. / prakṣālānugrahāvāsamagrau iti ja.. /
3 dhanabhktāmbupaśākhye iti kha.. , cha.. ca /
4 śasyamañcau ceti jha.. /
5 yāmye iti jha.. /
6 dīkṣāsurālayamiti kha.. , ja.. , jha.. ca /
7 kṛtvāṣṭāṃśairhataṃ tatheti ga.. / kṛtvāṣṭāṅgairhataṃ tatheti gha.. , ja.. ca / kṛtvāṣṭāṃśahatastatheti jha.. /
8 tasmāttu iti jha.. /
9 prāgīśe cenduyāmye veti kha.. / prāgāpye cenduyāmye iti cha.. , jha.. ca /
10 vispaṣṭāṣṭakasaṅkhyayeti ka.. /
11 sarvanāśakaramityādiḥ, yathākramamityantaḥ pāṭho ja.. pustake nāsti /
361


dharmaḥ kaliśca naisvyañca prāgdvāreṣvaṣṭasu dhruvaṃ / 36ab
dāho .asukhaṃ suhṛnnāśo dhananāśo mṛtirddhanaṃ 1 // 36cd
śilpitvaṃ tanayaḥ syācca yāmyadvāraphalāṣṭakaṃ / 37ab
āyuḥprāvrājyaśasyāni 2 dhanaśāntyarthasaṅkṣayāḥ // 37cd
śoṣaṃ bhogaṃ cāpatyañca 3 jaladvāraphalāni ca / 38ab
rogo madārttimukhyatvaṃ cārthāyuḥ kṛśatā matiḥ // 38cd
mānaśca dvārataḥ pūrve 4 uttarasyāndiśi kramāt / 39ab


ityāgneye mahāpurāṇe gṛhādivāsturnāma pañcādhikaśatatamo .adhyāyaḥ //

Chapter 106

atha ṣa.ṛadhikaśatatamo .adhyāyaḥ /

nagarādivāstuḥ /
īśvara uvāca /
nagarādikavāstuśca vakṣye rājyādivṛddhaye / 1ab
yojanaṃ yojanārddhaṃ vā 5 tadarthaṃ sthānamāśrayet // 1cd


1 vanavāsī mṛtirdhanamiti gha.. / dharmmaḥ kaliścetyādiḥ, mṛtirdhanamityantaḥ pāṭho jha.. pustake nāsti /
2 āyuḥ prāvāhyaśasyānīti kha.. , cha.. ca /
3 bhogaṃ ca patyaṃ ceti kha.. , cha.. ca /
4 dvārataḥ prokta iti gha.. /
5 yojanārddhantadarddhaṃ ca iti gha.. , ṅa.. ca /
362


abhyarcya vāstunagaraṃ prākārādyantu kārayet / 2ab
īśāditriṃśatpadake pūrvadvāraṃ ca sūryake // 2cd
gandharvābhyāṃ 1 dakṣiṇe syādvāruṇye paścime tathā / 3ab
saumyadvāraṃ saumyapade kāryā haṭṭāstu vistarāḥ // 3cd
yenebhādi sukhaṃ gacchet kuryād dvāraṃ tu ṣaṭkaraṃ / 4ab
chinnakarṇaṃ vibhinnañca candrārddhābhaṃ puraṃ na hi // 4cd
vajrasūcīmukhaṃ neṣṭaṃ 2 sakṛd dvitrisamāgamaṃ / 5ab
cāpābhaṃ vajranāgābhaṃ 3 purārambhe hi śāntikṛt // 5cd
prārcya viṣṇu harārkādīnnatvā dadyād baliṃ balī 4 / 6ab
āgneye svarṇakarmārān 5 purasya viniveśayet // 6cd
dakṣiṇe nṛtyavṛttīnāṃ 6 veśyāstrīṇāṃ gṛhāṇi ca / 7ab
naṭānāñcakrikādīnāṃ 7 kaivarttādeśca nairṛte // 7cd
rathānāmāyudhānāñca kṛpāṇāñca vāruṇe / 8ab
śauṇḍikāḥ karmādhikṛtā vāyavye parikarmaṇaḥ 8 // 8cd
brāhmaṇā yatayaḥ siddhāḥ puṇyavantaśca cottare / 9ab
phalādyādivikrayiṇa īśāne ca vaṇigjanāḥ // 9cd
pūrvataśca balādhyakṣā āgneye vividhaṃ balaṃ / 10ab
strīṇāmādeśino dakṣe kāṇḍārānnairṛte nyaset // 10cd
paścime ca mahāmātyān koṣapālāṃśca kārukān / 11ab


1 gandharvādyā iti ga.. , ja.. ca /
2 sūcīmukhaṃ naṣṭamiti jha.. , cha.. ca /
3 vyāyataṃ vajranāsābhamiti gha.. / cāpābhaṃ cakranābhābhamiti ṅa.. /
4 stutvā natvā baliṃ balī iti ṅa.. /
5 āgneye tu karmakārāniti kha.. /
6 dakṣiṇe bhṛtyadhūrttānāmiti cha.. /
7 naṭānāṃ vāhlikādīnāmiti kha.. , ja.. ca /
8 parikarmaṇa iti cha.. , ja.. /
363


uttare daṇḍanāthāṃśca nāyakadvijasaṅkulān // 11cd
pūrvataḥ kṣatriyān dakṣe vaiśyāñcchūndrāṃśca paścime / 12ab
dikṣu vaidyān vājinaśca balāni ca caturddiśaṃ // 12cd
pūrveṇa caraliṅgyādīñchmaśānādīni dakṣiṇe / 13ab
paścime godhanādyañca kṛṣikartṝṃstathottare // 13cd
nyasenmlecchāṃśca koṇeṣu grāmādiṣu tathā sthitiṃ 1 / 14ab
śriyaṃ vaiśravaṇaṃ dvāri 2 pūrvve tau 3 paśyatāṃ śriyaṃ // 14cd
devādīnāṃ paścimataḥ pūrvvāsyāni gṛhāṇi hi / 15ab
pūrvvataḥ paścimāsyāni dakṣiṇe cottarānanān 4 // 15cd
nākeśaviṣṇvādidhāmāni rakṣārthaṃ nagarasya ca 5 / 16ab
nirddaivatantu nagaragrāmadurgagṛhādikaṃ // 16cd
bhujyate tat piśācādyai rogādyaiḥ paribhūyate / 17ab
nagarādi sadaivaṃ hi jayadaṃ bhuktimuktidaṃ // 17cd
pūrvvāyāṃ śrīgṛhaṃ proktamāgneyyāṃ vai mahānasaṃ / 18ab
śayanaṃ dakṣiṇasyāntu 7 nairṛtyāmāyudhāśrayaṃ // 18cd
bhojanaṃ paścimāyāntu vāyavyāṃ dhānyasaṅgrahaḥ / 19ab
uttare dravyasaṃsthānamaiśānyāṃ devatāgṛhaṃ 8 // 19cd
catuḥśālaṃ triśālaṃ vā dviśālaṃ caikaśālakaṃ / 20ab
catuḥśālagṛhāṇāntu śālālindakabhedataḥ 9 // 20cd


1 tathā sthitamiti kha.. , gha.. , ṅa.. , cha.. ca / yathāsthitamiti ja.. /
2 vaiśravaṇaṃ vāpi iti ga.. /
3 pūrvata iti kha.. /
4 dakṣiṇe cottareṇa ceti kha.. , ga.. , gha.. ca /
5 nagarasya hīti kha.. , cha.. ca /
6 rogādyairabhibhūyate iti ja.. /
7 dakṣiṇāyāṃ tviti ga.. , gha.. , jha ca /
8 devatālayamiti jha.. /
9 śālālindaprabhedata iti ka.. /
364


śatadvayantu jāyante pañcāśat pañca teṣvapi / 21ab
triśālāni tu catvāri dviśālāni tu pañcadhā // 21cd
ekaśālāni catvāri ekālindāni vacmi ca / 22ab
aṣṭāviṃśadalindāni gṛhāṇi nagarāṇi ca 1 // 22cd
caturbhiḥ saprabhiścaiva pañcapañcāśadeva tu / 23ab
ṣaḍalindāni viṃśaiva aṣṭābhirviṃśa eva hi 2 // 23cd
aṣṭālindaṃ bhavedevaṃ 3 nagarādau gṛhāṇi hi / 24ab


ityāgeneye mahāpurāṇe nagarādivāsturnāma ṣa.ṛadhikaśatatamo .adhyāyaḥ //

Chapter 107

atha saptādhikaśatatamo .adhyāyaḥ /

svāyambhuvasargaḥ /
agniruvāca 4 /
vakṣye bhuvanakoṣañca pṛthvīdvīpādilakṣaṇaṃ / 1ab
agnidhraścāgnibāhuśca vapuṣmāndyutimāṃstathā // 1cd
medhā medhātithirbhavyaḥ savanaḥ putra eva ca 5 / 2ab


1 gṛhāṇi nagarādiṣu iti jha.. / gṛhāṇi nagarāṇi tu iti kha.. /
2 viṃśa eva ceti kha.. , cha.. ca /
3 aṣṭābhirvibhajedevamiti cha.. /
4 īśvara uvāceti kha.. , cha.. ca /
5 savanaḥ kṣaya eva ca iti ka.. /
365


jyotiṣmān daśamasteṣāṃ satyanāmā suto .abhavat // 2cd
priyabratasutāḥ khyātāḥ saptadvīpāndadau pitā / 3ab
jambudvīpamathāgnīdhre plakṣaṃ medhātitherddadau // 3cd
vapuṣmate śālmalañca jyotiṣmate kuśāhvayaṃ / 4ab
krauñcadvīpaṃ dyutimate śākaṃ bhavyāya dattavān // 4cd
puṣkaraṃ savanāyādādagnīdhre .adāt sute śataṃ 1 / 5ab
jambūdvīpaṃ pitā lakṣaṃ nābherddattaṃ himāhvayaṃ // 5cd
hemakūṭaṃ kimpuruṣe harivarṣāya naiṣadhaṃ / 6ab
ilāvṛte merumadhyaṃ ramye nīlācalaśritaṃ 2 // 6cd
hiraṇvate śvetavarṣaṃ kurūṃstu kurave dadau / 7ab
bhadrāśvāya ca bhadrāśvaṃ ketumālāya paścimaṃ // 7cd
meroḥ priyavrataḥ putrānabhiṣicya yayau vanaṃ / 8ab
śālagrāme tapastaptvā yayau viṣṇorlayaṃ nṛpaḥ // 8cd
yāni kumpuruṣādyāni hyaṣṭavarṣāṇi sattama / 9ab
teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hyayatnataḥ // 9cd
jarāmṛtyubhayaṃ nāsti dharmmādharmmau yugādikaṃ / 10ab
nādhamaṃ madhyamantulyā himāddeśāttu nābhitaḥ 3 // 10cd
ṛṣabho merudevyāñca ṛṣabhād bharato .abhavat / 11ab
ṛṣabho dattaśrīḥ putre śālagrāme hariṅgataḥ // 11cd
bharatād bhārataṃ varṣaṃ bharatāt sumatistvabhūt 4 / 12ab
bharato dattalakṣmīkaḥ śālagrāme hariṃ gataḥ // 12cd


1 sutebhya u iti kha.. , cha.. ca /
2 ramyenīlācalāśriyamiti kha.. , ṅa.. , jha.. ca / ramyaṃ nīlācale sthitamiti gha.. /
3 himāddeśāntanābhita iti cha.. /
4 sumatistata iti ga.. /
366


sa yogī yogaprastāve 1 vakṣye taccaritaṃ punaḥ / 13ab
sumatestejasastasmādindradyumno vyajāyata 2 // 13cd
parameṣṭhī tatastasmāt pratīhārastadanvayaḥ / 14ab
pratīhārāt pratīharttā pratihartturbhuvastataḥ // 14cd
udgītotha ca prastāro vibhuḥ prastārataḥ sutaḥ 3 / 15ab
pṛthuścaiva tato nakto naktasyāpi gayaḥ sutaḥ // 15cd
naro gayasya tanayaḥ tatputro .abhūdvirāṭ tataḥ / 16ab
tasya putro mahāvīryo dhīmāṃstasmādajāyata // 16cd
mahāntastatsutaścābhūnmanasyastasya cātmajaḥ / 17ab
tvaṣṭā tvaṣṭuśca virajā 4rajastasyāpyabhūt sutaḥ // 17cd
satyajidrajasastasya jajñe putraśataṃ mune / 18ab
viśvajyotiḥpradhānāste bhāratantairvivarddhitaṃ // 18cd
kṛtatretādisargeṇa sargaḥ svāyambhuvaḥ smṛtaḥ / 19ab


ityāgneye mahāpurāṇe svāyambhuvaḥ sargo nāma saptādhikaśatatamo .adhyāyaḥ //

Chapter 108

athāṣṭādhikaśatatamo .adhyāyaḥ /

bhuvanakoṣaḥ /
agniruvāca /
jambūplakṣāhvayau dvīpau śālmaliścāparo mahān / 1ab
kuśaḥ krauñcastathā śākaḥ puṣkaraśceti saptamaḥ // 1cd


1 yogaprastāre iti ga.. , ja.. , jha.. ca /
2 indradyumnobhyajāyateti kha.. , cha.. ca /
3 pratīhārādityādiḥ, prastārataḥ suta ityantaḥ pāṭho jha.. pustake nāsti /
4 duṣṭāduṣṭaśca virajā iti kha.. /
367


ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ / 2ab
lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samaṃ 1 // 2cd
jambūdvīpo dvīpamadhye 2 tanmadhye merurucchritaḥ 3 / 3ab
caturaśītisāhasro bhūyiṣṭhaḥ 4 ṣoḍaśādrirāṭ // 3cd
dvātriṃśanmūrddhni vistarāt ṣoḍaśādhaḥ 5 sahasravān / 4ab
bhūyastasyāsya 6 śailo .asau karṇikākārasaṃsthitaḥ // 4cd
himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe / 5ab
nīlaḥ śvetaśca śṛṅgo ca uttare varṣaparvvatāḥ // 5cd
lakṣapramāṇau dvau madhye daśahīnāstathāpare / 6ab
sahasradvitayochrāyāstāvadvistāriṇaśca te // 6cd
bhārataṃ prathamaṃ varṣantataḥ kimpuruṣaṃ smṛtaṃ / 7ab
harivarṣantathaivānyanmerorddakṣiṇato dvija // 7cd
ramyakaṃ cottare varṣaṃ tathaivānyaddhiraṇmayaṃ 7 / 8ab
uttarāḥ kuravaścaiva yathā vai bhārataṃ tathā // 8cd
navasāhasramekaikameteṣāṃ munisattama / 9ab
ilāvṛtañca tanmadhye sauvarṇā meruruchritaḥ // 9cd
meroścaturddiśantatra navasāhasravistṛtaṃ 8 / 10ab


1 dadhidugdhajalāntakā iti kha.. , cha.. ca /
2 jambūdvīpastasya madhye iti ja.. /
3 merurutthita iti jha.. /
4 bhūmiṣṭha iti gha.. , ja.. ca / bhuvi stha iti ṅa.. /
5 ṣoḍaśāṃśa iti jha.. /
6 bhūpādmasyāsya iti kha.. , ga.. , cha.. ca /
7 tathaivātra hiraṇmayamiti ga.. / tathaivātha hiraṇmayamiti ja.. /
8 ilāvṛtaścetyādiḥ, navasāhasravistṛtamityantaḥ pāṭho cha.. pustake nāsti /
368


ilāvṛtaṃ mahābhāga catvāraścātra parvvatāḥ // 10cd
viṣkambhā racitā meroryyojanāyutavistṛtāḥ 1 / 11ab
pūrvveṇa mandaro nāma dakṣiṇe gandhamādanaḥ // 11cd
vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ 2 / 12ab
kadambasteṣu jambuśca pippalo vaṭa eva ca // 12cd
ekādaśaśatāyāmāḥ pādapā giriketavaḥ / 13ab
jambūdvīpeti sañjñā syāt phalaṃ jambā gajopamaṃ // 13cd
jambūnadīrasenāsyāstvidaṃ jāmbūnadaṃ 3 paraṃ / 14ab
supārśvaḥ pūrvato meroḥ ketumālastu paścime // 14cd
vanaṃ caitrarathaṃ pūrvve dakṣiṇe gandhamādanaḥ / 15ab
vaibhrājaṃ paścime saumye nandanañca sarāṃsyatha // 15cd
aruṇodaṃ mahābhadraṃ saṃśitodaṃ 5 samānasaṃ / 16ab
śitābhaścakramuñjādyāḥ pūrvataḥ keśarācalāḥ 5 // 16cd
dakṣiṇendrestrikūṭādyāḥ śiśivāsamukhā jale 6 / 17ab
śaṅkhakūṭādayaḥ saumye merau ca brahmaṇaḥ purī // 17cd
caturddaśasahasrāṇi yojanānāñca dikṣu ca / 18ab
indrādilokapālānāṃ samantāt brahmaṇaḥ puraḥ // 18cd
viṣṇupādāt plāvayitvā candraṃ svargāt patantyapi / 19ab
pūrveṇa śītā bhadrāśvācchailācchailādgatārṇavaṃ // 19cd
tathaivālakanandāpi dakṣiṇenaiva bhārataṃ 7 / 20ab


1 yojanāyutamucchritā iti gha.. /
2 supārśvaścottare sthita iti gha.. /
3 rasenāsmāddhemajāmbunadamiti kha.. , ga.. , gha.. , ṅa.. , cha.. ca /
4 asitodamiti ja.. /
5 pūrvataḥ śiśirācalā iti kha.. , ga.. , gha.. , ja.. ca /
6 śaśivāmamukhā jale iti kha.. , gha.. , ṅa.. , cha.. ca /
7 dakṣiṇena ca bhāratamiti kha.. / dakṣiṇenaiti bhāratamiti ga.. /
369


prayāti sāgaraṃ kṛtvā saptabhedātha paścimaṃ // 20cd
abdhiñca cakṣuḥsaumyābdhiṃ bhadrottarakurūnapi 1 / 21ab
ānīlaniṣadhāyāmau 2 mālyavadgandhamādanau // 21cd
tayormmadhyagato meruḥ karṇikākārasaṃsthitaḥ / 22ab
bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā // 22cd
patrāṇi lokapadmasya maryyādāśailavāhyataḥ / 23ab
jaṭharo devakūṭaśca maryyādāparvatāvubhau 3 // 23cd
tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau / 24ab
gandhamādanakailāsau pūrvavaccāyatāvubhau 4 // 24cd
aśītiyojanāyāmāvarṇavāntarvyavasthitau / 25ab
niṣadhaḥ pāripātraśca maryyādāparvatāvubhau // 25cd
meroḥ paścimadigbhāge yathā pūrve tathā sthitau / 26ab
triśṛṅgo rudhiraścaiva uttarau varṣaparvvatau // 26cd
pūrvapañcāyatāvetāvarṇavāntarvyavasthitau / 27ab
jāṭharādyāśca maryyādāśailā meroścaturddiśaṃ // 27cd
keśarādiṣu yā droṇyastāsu santi purāṇi hi / 28ab
lakṣmīviṣṇvagnisūryyādidevānāṃ munisattama // 28cd
bhaumānāṃ svargadharmmāṇāṃ na pāpāstatra yānti ca 5 / 29ab


1 bhadrodbhavakurūnapi iti kha.. /
2 alīnaniṣadhāyāmā iti kha.. , cha.. ca /
3 ramyakamityādiḥ, maryādāparvatāvubhāvityantaḥ pāṭho jha.. pustake nāsti /
4 pūrvapaścāyatāvubhau iti gha.. , ṅa.. , ja.. ca /
5 bhaumāḥ svargā dharmmiṇānte na pāpāstatra yānti ca iti cha.. , ṅa.. ca / maumānāṃ svargadharmmāṇāṃ tanayā hyatra yānti ceti ga.. , gha.. ca / bhogināṃ svargadharmmāṇāṃ tanayāstatra yānti ceti ja.. /
370


bhadrāśve .asti hayagrīvo varāhaḥ ketumālake // 29cd
bhārate kūrmmarūpī ca matsyarūpaḥ kuruṣvapi / 30ab
viśvarūpeṇa sarvatra pūjyate bhagavān hariḥ // 30cd
kimpuruṣādyaṣṭasu kṣudbhītiśokādikaṃ na ca / 31ab
catturviṃśatisāhasraṃ prajā jīvantyanāmayāḥ // 31cd
kṛtādikalpanā nāsti bhaumānyambhāṃsi nāmbudāḥ / 32ab
sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ // 32cd
nadyaśca śataśastebhyastīrthabhūtāḥ prajajñire / 33ab
bhārate yāni nīrthāni tāni tīrthāni vacmi te // 33cd


ityāgneye mahāpurāṇe bhuvanakoṣo nāmāṣṭādhikaśatatamo .adhyāyaḥ /

Chapter 109

atha navādhikaśatatamo .adhyāyaḥ /

tīrthamāhātmyaṃ /
agniruvāca /
māhātmyaṃ sarvatīrthānāṃ vakṣye yadbhaktimuktidaṃ / 1ab
yasya hastau ca pādau ca manaścaiva susaṃyataṃ 1 // 1cd
vidyā tapaścakīrttiśca sa tīrthaphalamaśnute / 2ab


1 svasaṃyatamiti gha.. /
371


pratigrāhādupāvṛtto laghvāhāro jitendriyaḥ // 2cd
niṣpāpastīrthayātrī tu sarvayajñaphalaṃ labhet / 3ab
anupoṣya trirātrīṇi tīrthānyanabhigamya ca // 3cd
adatvā kāñcanaṃ gāśca daridro nāma jāyate / 4ab
tīrthābhiogamane 1 tat syādyadyajñenāpyate phalaṃ // 4cd
puṣkaraṃ paramaṃ tīrthaṃ sānnidhyaṃ hi trisandhyakaṃ / 5ab
daśakoṭisahasrāṇi tīrthānāṃ vipra puṣkare // 5cd
brahmā saha surairāste munayaḥ sarvamicchavaḥ / 6ab
devāḥ prāptāḥ siddhimatra snātāḥ pitṛsurārccakāḥ 2 // 6cd
aśvamedhaphalaṃ prāpya 3 brahmalokaṃ prayānti te / 7ab
kārttikyāmannadānācca nirmmalo brahmalokabhāk 4 // 7cd
puṣkare duṣkaraṃ gantuṃ 5 puṣkare duṣkaraṃ tapaḥ / 8ab
duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaraṃ 6 // 8cd
tatra vāsājjapacchrāddhāt kulānāṃ śatamuddharet / 9ab
jambumārgaṃ ca tatraiva tīrthantaṇḍulikāśramaṃ // 9cd
karṇāśramaṃ 7 koṭitīrthaṃ narmmadācārvudaṃ paraṃ / 10ab
tīrthañcarmmaṇvatī sindhuḥ somanāthaḥ prabhāsakaṃ // 10cd
sarasvatyabdhisaṅgaśca 8 sāgarantīrthamuttamaṃ / 11ab


1 tīrthādigamane iti gha.. /
2 pitṛsurārccitā iti kha.. /
3 aśvamedhaphalaścāsyeti kha.. , ga.. , cha.. ca / aśvamedhaphalaṃ cāpyeti gha.. /
4 brahmalokakamiti kha.. , ga.. , ṅa.. , cha.. ca /
5 duṣkaraṃ gantumiti kha.. /
6 vastuṃ tatra suduṣkaramiti ja.. /
7 kaṇvāśramamiti gha.. /
8 sarasvatyabdhisañjñayeti ga.. , gha.. , ja.. ca /
372


piṇḍārakaṃ dvārakā ca gomatī sarvasiddhidā // 11cd
bhūmitīrthaṃ brahmatuṅgaṃ 1 tīrthaṃ pañcanadaṃ paraṃ / 12ab
bhīmatīrthaṃ 2 girīndrañca devikā pāpanāśinī // 12cd
tīrthaṃ vinaśanaṃ puṇyaṃ nāgodbhedamaghārddanaṃ / 13ab
tīrthaṃ kumārakoṭiśca sarvadānīritāni ca // 13cd
kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyahaṃ / 14ab
ya evaṃ satataṃ brūyātso .amalaḥ prāpnuyāddivaṃ // 14cd
tatra viṣṇvādayo devāstatra vāsāddhariṃ vrajet 3 / 15ab
sarasvatyāṃ sannihityāṃ snānakṛdbrahmalokabhāk 4 // 15cd
pāṃśavopi kurukṣetre nayanti paramāṃ gatiṃ / 16ab
dharmmatīrthaṃ suvarṇākhyaṃ gaṅgādvāramanuttamaṃ // 16cd
tīrthaṃ kaṇakhalaṃ puṇyaṃ bhadrakarṇahradantathā 5 / 17ab
gaṅgāsasvatīsaṅgaṃ brahmāvarttamaghārddanaṃ // 17cd
bhṛgutuṅgañca kubjāmraṃ gaṅgodbhedamaghāntakaṃ 6 / 18ab
vārāṇasī varantīrthamavimuktamanuttamaṃ // 18cd
kapālamocanaṃ tīrthantīrtharājaṃ prayāgakaṃ / 19ab
gomatīgaṅgayoḥ saṅgaṃ gaṅgā sarvatra nākadā // 19cd
tīrthaṃ rājagṛhaṃ puṇyaṃ śālagrāmamaghāntakaṃ / 20ab


1 ṛṣitīrthaṃ brahmatuṅgamiti gha.. / bhūmitīrthaṃ brahmasañjñamiti cha.. /
2 bhīmātīrthamiti gha.. /
3 vāmāddivaṃ brajediti ja.. /
4 brahmalokaga iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca /
5 tatra karṇahradaṃ tatheti kha.. / bhadrakaṃ tu hradaṃ tatheti ga.. , ṅa.. ca /
6 gaṅgodbhedamavantikamiti ja.. /
373


vaṭeśaṃ vāmanantīrthaṃ kālikāsaṅgamuttamaṃ 1 // 20cd
lauhityaṃ karatoyākhyaṃ śoṇañcātharṣabhaṃ paraṃ / 21ab
śrīparvataṃ kolvagiriṃ 2 sahyādrirmmalayo giriḥ // 21cd
godāvarī tuṅgabhadrā kāvero varadā nadī / 22ab
tāpī payoṣṇī revā ca daṇḍakāraṇyamuttamaṃ // 22cd
kālañjaraṃ muñjavaṭantīrthaṃ sūrpārakaṃ paraṃ / 23ab
mandākinī citrakūṭaṃ śṛṅgaverapuraṃ paraṃ 3 // 23cd
avantī paramaṃ tīrthamayodhyā pāpanāśanī / 24ab
naimiṣaṃ paramaṃ tīrthaṃ bhuktimuktipradāyakaṃ 4 // 24cd


ityāgneye mahāpurāṇe tīrthayātrā māhātmyaṃ nāma navādhikaśatatamo .adhyāyaḥ /

Chapter 110

atha daśādhikaśatatamo .adhyāyaḥ /

gaṅāmāhātmyaṃ /
agniruvāca /
gaṅāmāhātmyamākhyāsye sevyā sā bhuktimuktidā / 1ab
yeṣāṃ madhye yāti gaṅgā te deśā pāvanā varāḥ // 1cd


1 tīrthaṃ kaṇakhalamityādiḥ, kālikāsaṅgamuttamamityantaḥ pāṭho cha.. pustake nāsti /
2 śrīparvataṃ kondragiririti cha.. / śrīparvataṃ kolagirimiti ja.. /
3 śṛṅgaverapuaraṃ varamiti gha.. /
4 agniruvāca / māhātmyaṃ sarvatīrthānāmityādiḥ, naimiṣaṃ paramantīrthaṃ bhuktimuktipradāyakaṃ / ityāgneye mahāpurāṇe tīrthayātrāmāhātmyamityantaḥ pāṭho jha.. pustake nāsti /
374


gatirgaṅgā tu 1 bhūtānāṃ gatimanveṣatāṃ 2 sadā / 2ab
gaṅgā tārayate 3 cobhau vaṃśau nityaṃ hi sevitā // 2cd
cāndrāyaṇasahasrācca gaṅgāmbhaḥpānamuttamaṃ / 3ab
gaṅāṃ māsantu saṃsevya sarvayajñaphalaṃ labhet // 3cd
sakalāghaharī devī svargalokapradāyinī / 4ab
yāvadasthi ca gaṅgāyāṃ tāvat svarge sa tiṣṭhati // 4cd
andhādayastu 4 tāṃ sevya devairgacchanti tulyatāṃ 5 / 5ab
gaṅgātīrthasamudbhūtamṛddhārī so .aghahārkavat 6 // 5cd
darśanāt sparśanāt pānāttathā gaṅgetikīrttanāt / 6ab
punāti puṇyapuruṣān śataśītha sahasraśaḥ // 6cd


ityāgneye mahāpurāṇe gaṅgāmāhātmyaṃ nāma daśādhikaśatatamo .adhyāyaḥ /

Chapter 111

atha ekādaśādhikaśatatamo .adhyāyaḥ /

prayāgamāhātmyaṃ /
agniruvāca /
vakṣye prayāgamāhātmyaṃ bhuktimuktipradaṃ paraṃ 7 / 1ab
prayāge brahmaviṣṇvādyā deva munivarāḥ sthitāḥ // 1cd


1 gatirgaṅgā hīti ga.. , ja.. ca /
2 gatirgatimatāmiti jha.. /
3 gaṅgā pāvayate iti jha.. /
4 patitādayastu iti jha.. /
5 gacchanti sāmyatāmiti gha.. , jha.. ca /
6 gaṅgātīrasamudbhūtamṛddhāro so .aghahārkavaditi kha.. , ga.. , jha.. ca / gaṅgātīrasamudbhūtamṛdaṃ mūrddhā vibhartti yaḥ / vibhartti rūpaṃ sorkasya tamonāśāya kevalamiti ṅa.. /
7 bhaktimuktiphalapradamiti ga.. / bhuktimuktipradāyakamiti jha.. /
375


saritaḥ sāgarāḥ siddhā gandharvāpsarasastathā / 2ab
tatra trīṇyagnikuṇḍāniteṣāṃ madhye tu jāhnavī // 2cd
vegena samatikrāntā sarvatīrthatiraskṛtā / 3ab
tapanasya sutā tatra triṣu lokeṣu viśrutā // 3cd
gaṅgāyamunayormmadhyaṃ 1 pṛthivyā jaghanaṃ smṛtaṃ / 4ab
prayāgaṃ jaghanasyāntarupasthamṛṣayo viduḥ 2 // 4cd
prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarāvubhau / 5ab
tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ // 5cd
tatra vedāśca yajñāśca mūrttimantaḥ prayāgake / 6ab
stavanādasya 3 tīrthasya nāmasaṅkirttanādapi // 6cd
mṛttikālambhanādvāpi sarvapāpaiḥ pramucyate / 7ab
prayāge saṅgame dānaṃ śrāddhaṃ japyādi cākṣayaṃ 4 // 7cd
na devavacanādvipra na lokavacanādapi / 8ab
matirutkramaṇīyānte prayāge maraṇaṃ prati // 8cd
daśatīrthasahasrāṇi ṣaṣṭikoṭyastathāparāḥ / 9ab
teṣāṃ sānnidhyamatraiva prayāgaṃ paramantataḥ // 9cd
vāsukerbhogavatyatra haṃsaprapatanaṃ paraṃ / 10ab
gavāṃ koṭipradānādyat tryahaṃ snānasya 5 tatphalaṃ // 10cd
prayāge māghamāse tu evamāhurmmanīṣiṇaḥ / 11ab


1 gaṅāyamunayormadhye iti kha.. /
2 saritaḥ sāgarā ityādiḥ, upasthamṛṣayo vidurityantaḥ pāṭho ga.. pustake nāsti /
3 śravaṇādasyeti kha.. , ga.. , gha.. , ṅa.. , ja.. ca /
4 śrāddhadravyādi cākṣayamiti gha.. /
5 tryahaṃ snātasyeti gha.. /
376


sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā // 11cd
gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame / 12ab
atra dānāddivaṃ 1 yāti rājendro jāyate .atra ca // 12cd
vaṭamūle saṅgamādau mṛto viṣṇupurīṃ vrajet / 13ab
urvaśīpulinaṃ ramyaṃ tīrthaṃ sandhyāvaṭastathā // 13cd
koṭītīrthañcāśvamedhaṃ gaṅgāyamunamuttamaṃ / 14ab
mānasaṃ rajasā hīnaṃ tīrthaṃ vāsarakaṃ paraṃ 2 // 14cd


ityāgneye mahāpurāṇe prayāgamāhātmyaṃ nāma ekādaśādhikaśatatamo .adhyāyaḥ //

Chapter 112

atha dvādaśādhikaśatatamo .adhyāyaḥ /

vārāṇasīmāhātmyam /
agniruvāca /
vārāṇasī 3 paraṃ tīrthaṃ gauryyai prāha maheśvaraḥ / 1ab
bhuktimuktipradaṃ puṇyaṃ vasatāṃ gṛṇatāṃ hariṃ 4 // 1cd
rudra uvāca /
gaurīkṣetraṃ na muktaṃ vai avimuktaṃ tataḥ smṛtaṃ / 2ab


1 annadānāddivamiti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca /
2 tīrthaṃ vānarakaṃ paramiti kha.. , ga.. , gha.. , ṅa.. ca /
3 vārāṇasīmiti kha.. , gha.. ca /
4 vasatāṃ śṛṇutāṃ harimiti ga.. , gha.. , ṅa.. ca /
377


japtaṃ taptaṃ hutaṃ dattamamavimukte vilākṣayaṃ // 2cd
aśmanā caraṇau hatvā vasetkāśīnna hi tyajet 1 / 3ab
hariścandraṃ paraṃ guhyaṃ guhyamāmrātakeśvaraṃ 2 // 3cd
japyeśvaraṃ paraṃ guhyaṃ 3 guhyaṃ śrīparvataṃ tathā / 4ab
mahālayaṃ 4 paraṃ guhyaṃ bhṛguścaṇḍeśvaraṃ 5 tathā // 4cd
kedāraṃ paramaṃ guhyamaṣṭau santyavimuktake / 5ab
guhyānāṃ paramaṃ guhyamavimuktaṃ paraṃ mama // 5cd
dviyojanantu pūrvaṃ syād yojanārddhaṃ tadanyathā 6 / 6ab
varaṇā ca nadī cāsīt tayormadhye 7 vārāṇasī // 6cd
atra snānaṃ japo homo maraṇaṃ devapūjanaṃ / 7ab
śrāddhaṃ dānaṃ nivāsaśca yadyat syādbhuktimuktidaṃ 8 // 7cd


ityāgneye mahāpurāṇe vārāṇasīmāhātmyaṃ nāma dvādaśādhikaśatatamo .adhyāyaḥ //


1 kāśīṃ tu na hi santyajediti ja.. /
2 paraṃ guhyamavimuktaṃ paraṃ mameti ja.. /
3 jayeśvaraṃ paraṃ guhyamiti kha.. /
4 mahābalamiti ka.. /
5 bhūmicaṇḍeśvaramiti ga.. /
6 tathānyatheti jha.. /
7 dvayormadhye iti kha.. /
8 yadvat syādbhuktimuktidamiti ṅa.. /
378


Chapter 113

atha trayodaśādhikaśatatamo .adhyāyaḥ /

narmadādimāhātmyam /
agniruvāca /
narmadādikamāhātmyaṃ vakṣyehaṃ narmadāṃ parāṃ 1 / 1ab
sadyaḥ punāti gāṅgeyaṃ darśanādvāri nārmmadaṃ // 1cd
vistarādyojanaśataṃ yojanadvayamāyatā / 2ab
ṣaṣṭistīrthasahasrāṇi ṣaṣṭikoṭyastathāparāḥ // 2cd
parvatasya samantāttu tiṣṭhantyamarakaṇṭake 2 / 3ab
kāverīsaṅgamaṃ puṇyaṃ śrīparvatamataḥ śṛṇu // 3cd
gaurī śrīrūpiṇī tepe tapastāmabravīddhariḥ 3 / 4ab
avāpsyasi tvamadhyātmyaṃ nāmnā śrīparvatastava // 4cd
samantādyojanaśataṃ mahāpuṇyaṃ bhaviṣyati / 5ab
atra dānantapo japyaṃ 4 śrāddhaṃ sarvamathākṣayaṃ 5 // 5cd


1 narmadāparamiti jha.. /
2 niryāntyamarakaṇṭake iti jha.. /
3 tapastāmabravīddhara iti ga.. /
4 atra dānaṃ tathā japyamiti jha.. /
5 sarvamathākṣaramiti kha.. , cha.. ca /
379


maraṇaṃ śivalokāya sarvadaṃ tīrthamuttamaṃ / 6ab
haro .atra krīḍate devyā hiraṇyakaśipustathā // 6cd
tapastaptvā balī cābhūnmunayaḥ siddhimāpnuvan 1 / 7ab


ityāgneye mahāpurāṇe narmmadāśrīparvatādimāhātmyaṃ nāma trayodaśādhikaśatatamo .adhyāyaḥ //

Chapter 114

atha caturdaśādhikaśatatamo .adhyāyaḥ /

gayāmāhātmyam /
agniruvāca /
gayāmāhātmyamākhyāsye gayātīrthottamottamaṃ / 1ab
gayāsurastapastepe tattapastāpibhiḥ 2 suraiḥ // 1cd
uktaḥ kṣīrābdhigo viṣṇuḥ pālayāsmān gayāsurāt / 2ab
tathetyuktvā harirddaityaṃ varaṃ brūhīti cābravīt // 2cd
daityo .abravītpavitro .ahaṃ bhaveyaṃ sarvatīrthataḥ / 3ab
tathetyuktvā gato viṣṇurdaityaṃ dṛṣṭvā na vā hariṃ // 3cd
gatāḥ śūnyā mahī svarge devā brahmādayaḥ surāḥ 3 / 4ab


1 siddhimāpnuyuriti jha.. /
2 tattapastāpitairiti ga.. , gha.. , jha.. ca /
3 brahmādayaḥ punaḥ iti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. , jha.. ca /
380


gatā ūcurhariṃ devāḥ śūnyā bhūstridivaṃ hare // 4cd
daityasya darśanādeva brahmaṇañcābravīddhariḥ / 5ab
yāgārthaṃ daityadehaṃ tvaṃ prārthaya tridaśaiḥ saha // 5cd
tacchrutvā sasuro brahmā 1 gayāsuramathābravīt / 6ab
atithiḥ prārthayāmi tvāndehaṃ yāgāya pāvanaṃ // 6cd
gayāsurastathetyuktvāpatattasya śirasyatha 2 / 7ab
yāgaṃ cakāra calite dehi pūrṇāhutiṃ 3 vibhuḥ // 7cd
punarbrahmābravīdviṣṇuṃ pūrṇakāle .asuro .acalat / 8ab
śiṣṇurdharmamathāhūya prāha devamayīṃ śilāṃ // 8cd
dhārayadhvaṃ surāḥ sarve yasyāmupari santu te / 9ab
gadādharo madīyātha mūrttiḥ sthāsyati sāmaraiḥ // 9cd
dharmaḥ śilāṃ devamayīṃ 4 tacchrutvādhārayat parāṃ / 10ab
yā dharmāddharmavatyāñca jātā dharmavratā sutā // 10cd
marīcirbrahmaṇaḥ putrastāmuvāha taponvitāṃ 5 / 11ab
yathā hariḥ śriyā reme gauryyā śambhustathā tayā // 11cd
kuśapuṣpādyaraṇyācca ānīyātiśramānvitaḥ 6 / 12ab
bhuktvā dharmavratāṃ prāha pādasaṃvāhanaṃ kuru // 12cd
viśrāntasya muneḥ pādau tathetyuktvā priyākarot / 13ab
etasminnantare brahmā munau supte tathāgataḥ 7 // 13cd
dharmavratācintayañca kiṃ brahmāṇaṃ samarcaye / 14ab
pādasaṃvāhanaṃ kurve brahmā pūjyo gurorguruḥ 8 // 14cd


1 tacchrutvā satvaro brahmeti ṅa.. /
2 śirastatheti jha.. /
3 dehe pūrṇāhutimiti kha.. , cha.. , ja.. ca /
4 dehamayīmiti ga.. , ṅa.. , cha.. ca /
5 tapaścitāmiti jha.. /
6 samānīya śramānvita iti ja.. /
7 supte samāgata iti gha.. , ṅa.. , ja.. , jha.. ca /
8 dharmavratetyādiḥ, gurorgururityantaḥ pāṭhaḥ cha.. pustake nāsti /
381


vicintya pūjayāmāsa brahmāṇaṃ cārhaṇādibhiḥ / 15ab
marīcistāmapaśyat sa 1 śaśāpoktivyatikramāt // 15cd
śilā bhaviṣyasi krodhāddharmmavratā .abravīcca taṃ 2 / 16ab
pādābhyaṅgaṃ parityajya tvadguruḥ pūjito mayā // 16cd
adoṣāhaṃ yatastvaṃ hi śāpaṃ prāpsyasi śaṅkarāt / 17ab
dharmmavratā pṛthak śāpaṃ dhārayitvāgrimadhyagāt // 17cd
tapaścacāra varṣāṇāṃ sahasrāṇyayutāni ca / 18ab
tato viṣṇvādayo devā varaṃ brūhīti cābruvan // 18cd
dharmmavratā .abravīddevān śāpannirvarttayantu me / 19ab
devā ūcuḥ /
datto marīcinā śāpo bhaviṣyati nacānyathā // 19cd
śilā pavitrā devāṅghrilakṣitā tvaṃ 3 bhaviṣyasi / 20ab
devavratā devaśilā sarvvadevādirūpiṇī // 20cd
sarvvadevamayī 4 puṇyā niścalāyārasusya hi / 21ab
devavratovāca /
yadi tuṣṭāstha me sarve mayi tiṣṭhantu sarvadā // 21cd
brahmā viṣṇuśca rudrādyā gaurīlakṣmīmukhāḥ surāḥ / 22ab
agniruvāca /
devavratāvacaḥ śrutvā tathetyuktvā divaṅgatāḥ // 22cd
sā dharmaṇāsurasyāsya dhṛtā devamayī śilā / 23ab
saśilaścalito daityaḥ sthitā rudrādayastataḥ // 23cd
sadevaścalito daityastato devaiḥ 5 prasāditaḥ / 24ab
kṣīrābdhigo hariḥ prādāt svamūrttiṃ śrīgadādharaṃ // 24cd
gacchantu bhoḥ svayaṃ yāsye 6 mūrtyā vai devagamyayā 7 / 25ab


1 marīcistāmapaśyadvai iti gha.. /
2 dharmavratā .abravīdvaca iti ja.. /
3 pavitrā devānāṃ vanditā tvamiti gha.. /
4 sarvatīrthamayī iti gha.. , jha.. ca /
5 tadā devairiti ja.. /
6 gacchetyuktvā svayaṃ gacchediti jha.. / gacchantūktvā svayaṃ yāsye iti kha.. , cha.. ca /
7 mūrtyā devaikagamyayā iti gha.. , ṅa.. ca /
382


sthito gadādharo devo vyaktāvyaktobhayātmakaḥ // 25cd
niścalārthaṃ svayaṃ devaḥ sthita ādigadādharaḥ / 26ab
gado nāmāsuro daityaḥ 1 sa hato viṣṇunā purā // 26cd
tadasthinirmitā 2 cādyā gadā yā viśvakarmmaṇā / 27ab
ādyayā gadayā hetipramukhā rākṣasā hatāḥ // 27cd
gadādhareṇa vidhivat 3 tasmādādigadhādharaḥ 4 / 28ab
devamayyāṃ śilāyāṃ ca 5 sthite cādigadādhare // 28cd
gayāsure niścaleya brahmā pūrṇāhutiṃ dadau / 29ab
gayāsuro .abravīddevān kimarthaṃ vañcito hyahaṃ 6 // 29cd
viṣṇorvacanamātreṇa kinnasyānniścalohyahaṃ / 30ab
ākrānto yadyahaṃ devā dātumarhata 7 me varaṃ // 30cd
devā ūcuḥ /
tīrthasya karaṇe yat 8 tvamasmābhirnniścalīkṛtaḥ / 31ab
viṣṇoḥ śambhorbrahmaṇaśca kṣetraṃ tava bhaviṣyati // 31cd
prasiddhaṃ sarvatīrthebhyaḥ pitrāderbrahmalokadaṃ / 32ab
ityuktvā te sthitā devā devyastīrthādayaḥ sthitāḥ // 32cd
yāgaṃ kṛtvā dadau brahmā ṛtvigbhyo dakṣiṇāṃ tadā / 33ab
pañcakrośaṃ gayākṣetraṃ pañcāśat pañca cārpayet // 33cd
grāmān svarṇagirīn 9 kṛtvā nadīrdugdhamadhuśravāḥ / 34ab
sarovarāṇi dadhyājyairbahūnannādiparvatān 10 // 34cd


1 nāmāsuro raudra iti gha.. , jha.. ca /
2 tadaṅgānnirmitā iti jha.. / tadarthā nirmitā iti cha.. /
3 gadāvareṇa deveneti jha.. /
4 gado nāmāsura ityādiḥ, tasmādādigadādhara ityantaḥ pāṭho ja.. pustake nāsti /
5 śilāyāntu iti ja.. /
6 vāñchito hyahamiti kha.. , cha.. ca /
7 dātumarhatheti ṅa.. /
8 tīrthasya kāraṇāyeti gha.. , jha.. ca /
9 grāmān puṇyagirīniti ṅa.. /
10 dadhyādyairbahūnannādiparvatāniti ja.. /
383


kāmadhenuṃ kalpataruṃ svarṇarūpyagṛhāṇi ca / 35ab
na yācayantu viprendrā alpānuktvā 1 dadau prabhuḥ // 35cd
dharmayāge pralobhāttu pratigṛhya dhanādikaṃ / 36ab
sthitā yadā gayāyānte śaptāte brahmaṇā tadā // 36cd
vidyāvivarjjitā 2 yūyaṃ tṛṣṇāyuktā bhaviṣyatha / 37ab
dugdhādivarjitā nadyaḥ śailāḥ pāṣāṇarūpiṇaḥ // 37cd
brahmāṇaṃ brāhmaṇaścocurnnaṣṭaṃ śāpena śākhilaṃ / 38ab
jīvanāya prasādannaḥ kuru viprāṃśca so .abravīt // 38cd
tīrthopajīvikā yūyaṃ sacandrārkkaṃ 3 bhaviṣyatha / 39ab
ye yuṣmān pūjayiṣyanti gayāyāmāgatā narāḥ // 39cd
havyakavyairdhanaiḥ śrāddhaisteṣāṃ kulaśataṃ vrajet 4 / 40ab
narakāt svargalokāya 5 svargalokāt parāṅgatiṃ // 40cd
gayopi cākarodyāgaṃ bahvannaṃ 6 bahudakṣiṇaṃ / 41ab
gayā purī tena nāmnā pāṇḍavā ījire hariṃ // 41cd


ityāgneye mahāpurāṇe gayāmāhātmyaṃ nāma caturdaśādhikaśatatamo .adhyāyaḥ /


1 anyānatheti jha.. / kṣapānuktvā iti cha.. /
2 gandhādivarjitā iti gha.. /
3 tīrthopajīvakā yūyamācandrārkamiti kha.. , ga.. , gha.. , ṅa.. ca /
4 kulaśataṃ mahaditi ja.. /
5 svargalokaṃ ceti gha.. , ja.. , jha.. ca /
6 bahnathemiti kha.. , cha.. ca / bahulamiti jha.. /
384