大臣アージュニャーの碑文, C142 正面
Stelae Inscription of Minister Ājñā, C142, Front Face

インドラヴァルマン王の妻の兄弟にあたるアージュニャー・サールタヴァーハという人物の3人の息子たちが、インドラヴァルマン王の2代後のバドラヴァルマン王の治下に、王の大臣として活躍していた。彼らの名前はアージュニャー・マハーサーマンタ、ナレーンドラヌリパヴィトラ、ジャヤェーンドラパティといい、亡き父の記念にシヴァ寺院を建立した(シャカ暦820年)。さらに、彼らの母によって女神の寺院(シャカ暦830年)と女神とガネーシャとスカンダの神像が(シャカ暦831年)、さらにもう一つのシヴァ寺院が末弟のアージュニャー・ジャヤェーンドラパティによって建立された(シャカ暦829年)。これらを記録する碑文である。第一面はリンガから出現するシヴァという、ヴィシュヌとブラフマーに対するシヴァの優越性を説く神話をモチーフとする讃歌である。現在はハノイ歴史博物館にある。

l.00 || oM na_ma_Sh+Shi_vaa_ya || sva_sti
|| oM namaSh Shivaaya || svasti

オーム、シヴァに崇拝す。吉祥。

l.01 [naanaaruupaaN]i ya_syaa_khi_la_[j]a_ga_du_di_tai<_Shva_ryya_saM_bhaa_vi_taa_ni kSi_pta_kSo<_Nii_du_raa_tma_pra_bhR_t[i]_bha_ya_ta_maa[M]_s[ii_d]dha_[te_jaaM_si ni_tya-]
naanaaruupaaNi yasyaakhilajagaduditaiShvaryyasaMbhaavitaani kSiptakSoNiiduraatmaprabhRtibhayatamaaMsiiddhatejaaMsi nitya-

さまざまな姿をなし、すべての世間に生じた主宰力として生じ、大地に巻き散られた悪人によって生じる恐れの暗闇を燃やす光明であり、常に

l.02 [-M puurvvaprakhyaa]ta_yo<_gaa_na_va_si_ta_ma_hi_maa_li_nggi_taa_nggaiH pra_kaa_maM na_mya_stu_tyaa_ni sa_ntu tri_bhu_va_na_va_sa_taaM bho hi li_ngaa_ni bhuu_tyai || [a_naa_di_ma_ddhya-]
-M puurvvaprakhyaatayogaanavasitamahimaalinggitaanggaiH prakaamaM namyastutyaani santu tribhuvanavasataaM bho hi lingaani bhuutyai || anaadimaddhya-

古くからよく知られたヨーガの絶えざる偉大さに印づけられた肢体{fn1}を伴い、崇拝され讃歌を歌われるべきリンガ達が三界に住むものたちの繁栄のために喜んであらんことを。始めも中間も

l.03 -n[i]_dha_naM li_nggaM ya_sya pu_raa_ta_na_m' sa_rvva_lo_ka_pra_Shaa_nty+aa_sii_c+ca_raa_ca_ra_na_ma_skR_ta_m' || ya_lli_ngge_na ji_taM Sha_Shva_d+bhaa_vaa_naaM hi_ta_dhaa_ri_Naa< saa_dha_kaa_naa-
-nidhanaM linggaM yasya puraatanam sarvvalokapraShaanty aasiic caraacaranamaskRtam || yallinggena jitaM ShaShvad bhaavaanaaM hitadhaariNaa saadhakaanaa-

終わりもなく、リンガは古くからすべての世間の平安のためにあり、動物非動物に崇拝されてきた。常に生類の福利をもたらし、サーダカ(修行者)達の

l.04 -n~+ca mo_kSa_tvaM da_da_taa he_tu_naa vi_naa || aa_kaa_Sha_ma_NDa_la_m+a_tii_tya ma_hii_m+a_ne_ka_bhuu_taa_dhi_kaa_ra_pa_ri_vaa_ri_ta_ma_NDa_laa_bhaH ya_lli_ngga_m+i_ndu_di_na-
-n~ ca mokSatvaM dadataa hetunaa vinaa || aakaaShamaNDalam atiitya mahiim anekabhuutaadhikaaraparivaaritamaNDalaabhaH yallinggam indudina-

解脱を与えるものである原因であるリンガなしでは勝利はない。[上方で]虚空の円盤[下方で]大地を越え、多数の能力あるブータ達に取り囲まれたマンダラの姿をして、リンガは月と

l.05 -kR_dgra_ha_se_vi_taa_bha_da_t[t]a_kra_maa_ga_ta_su_kho_da_ya_m+a_tra paa!_yaa_t' || li_nggaa<_ni ya_sya sa_kR_d+a_py+u_[t]a ye na_ma_nti kaa_maa_n+ya_thaa hR_da_ya-
-kRdgrahasevitaabhadattakramaagatasukhodayam atra paayaat || linggaani yasya sakRd apy uta ye namanti kaamaan yathaa hRdaya-

太陽と惑星達に崇拝され順に生じる幸福の出現をもたらすものであり、[全世界を]守護する。そのリンガ達を一度でも崇拝するものたちは心で

l.06 -vii_psu_pa_daa_l+la_bha_nte< te sa_r^vva_saa_dha_ka_vi_She_Sa_ga_Na_stu_taa_Sh+ca de<_vaa_la_ye pi su_ra_va_t+su_ra_maa_na_nii_yaaH || li_nggaa<_va_saa_[n]a_ma_ti_gaa_Dha_ta-
-viipsupadaal labhante te sarvvasaadhakaviSheSagaNastutaaSh ca devaalaye 'pi suravat suramaananiiyaaH || linggaavasaanam atigaaDhata-

欲するに従って望みを得る。彼らはすべてのサーダカの最勝者たちの集まりに称賛され神々の世界において神々のように扱われる。非常に深く潜った暗闇のリンガの境界を、

l.07 -ma_n+tv+a_dha_staa_d+vaa>_raa_ha_ruu!_pa_va_ha_taa ha_ri_Naa< pi jai<_tram['] vii_r^yye<_Na saa_dha_yi_tu_m+u_tta_ma_yo<_ga_ve<_ttraa Sha_kta_n+na ya_sya ya_da_ni_STa-
-man tv adhastaad vaaraaharuupavahataa hariNaa pi jaitram viiryyeNa saadhayitum uttamayogavettraa Shaktan na yasya yadaniSTa-

下からイノシシの姿をして最高のヨーガの智者ハリ(ヴィシュヌ)は精力によって勝利を成就しようとしたが、不可能だった、

l.08 -va_ra_pra_saa_daa_t' || li_ngaa_va_saa_na_m+a_na_bhi_jn~a_ta_yo_pa_ri_STaa_d+maa_no_jji_te_na sa_ra_sii_ru!_ha_yo_ni_naa_daH sva_dhyaa_na_vii_r^yya_ru!_ci_re-
-varaprasaadaat || lingaavasaanam anabhijn~atayopariSTaad maanojjitena sarasiiruhayoninaadaH svadhyaanaviiryyarucire-

彼の恩恵を求めなかったために。リンガの境界を上から、無知によって、蓮華胎(ブラフマー)が高慢に憑かれて自らの瞑想の力に輝く(姿を)して

l.09 -Na ta_thaa_pi ve_ttuM Sha_ktaM na ya_sya ya_da_ni_STa_va_ra_pra_saa_daa_t' || yo vi_jn~aa<_ya mu_raa_ri_pa_dma_va_ra_jaa<_va_jn~aa<_na_do_So_dga_ti_praa!_le-
-Na tathaapi vettuM ShaktaM na yasya yadaniSTavaraprasaadaat || yo vijn~aaya muraaripadmavarajaavajn~aanadoSodgatipraale-

知ろうとしたが、できなかった、彼の恩恵を求めなかったために。彼は知って、ヴィシュヌ(muraari)とブラフマー(padmavaraja)の不敬の罪によって生じた

l.10 -ya_gla_pi_taa_na_naa_mvu_ja_ni_bhau pro!_vaa_ca vaa_Nii_m+i_maa_m' he go<_vi_nda_sa_ro<>>_ja_jau ki_m+a_pa_raM saa_ddhvaa yu_vaa_bhyaaM ma_naa_g+ya_dmuu_laa_gra-
-yaglapitaananaamvujanibhau provaaca vaaNiim imaam : << he govindasarojajau kim aparaM saaddhvaa yuvaabhyaaM manaag yadmuulaagra-

霜によってしおれた蓮華の顔をした二人に次のような言葉を告げた。「ホー、ヴィシュヌ(govinda)とブラフマー(sarojaja)よ、汝ら二人によって何の小さなことを達成したであろうか、その根と頂上とを

l.11 -bu_bhu_tsa_yaa ma_ma na_tiH kR_tyaa mu_daa naa_nya_thaa || i_ti ya_sya va_caH Shlaa_ghyaaM Shru_ta_va_ntau ca saa_da_rau mu_raa_ri_pa_dma_yo_nii tau
-bubhutsayaa mama natiH kRtyaa mudaa naanyathaa >> || iti yasya vacaH ShlaaghyaaM Shrutavantau ca saadarau muraaripadmayonii tau

知ろうと欲することによって、私への崇拝がなされるべきである、さもなければ喜びはない。」と彼のたたえられるべき言葉を聞いて敬意を有するようになったヴィシュヌとブラフマーの二人は

l.12 ne_ma_tu_r+yya_m+a_nu_tta_ra_m' || aa_ha_tu_r+ggaa_n~ca_ya_tsuu_r^yya_pra_bo>>_dhi_ta_mu_khaa<<_mvu_jau tau ma_haa_n+de_va_de_va_s+tvaM ku_r^yyaa ya_d+va_ra_m+aa
nematur yyam anuttaram || aahatur ggaan~cayatsuuryyaprabodhitamukhaamvujau tau << mahaan devadevas tvaM kuryyaa yad varam aa

かの最高者に拝した。太陽をしのぐ{fn2}光線に光り輝く蓮華の顔を(取り戻した)二人は言った「御身こそ偉大なる神の中の神、我等に恩恵をなしたまへ。」

l.13 -va_yoH || i_ti yo da_r^Sha_ya_n+ma_ddhya_li_nggaa<_dni_r^gga_ta_m+aa_a_na_nam netratrayaagnicandraarkkaprabhaabhaasitam aasthitaH || tataSh ca dakSi
-vayoH >> || iti yo darShayan maddhyalinggaadnirggatam aananam netratrayaagnicandraarkkaprabhaabhaasitam aasthitaH || tataSh ca dakSi

との(言葉に)彼はリンガの中央から火と月と太陽からなる三眼に輝く顔を出してお見せになった。それから

l.14 -Ne vra_hmaa! saM_sthi_to vaa_ma_to ha_riH i_tye_ka_tva_m+i_mau ye_na la_bhe<_te ya_da_nu_jn~a_yaa || sa e_va bha_ga_vaa_n+?s?u_raa_su_ra_gu_ru!_s+ta-
-Ne vrahmaa saMsthito vaamato hariH ityekatvam imau yena labhete yadanujn~ayaa || sa eva bhagavaan suraasuragurus ta-

右手にブラフマー、左手にハリがあって許可によって一つとなることを得たり。彼こそが主であり、神とアスラの師であり

l.15 -da_ccha_dma_haa!_ma_he<_Shva_ra i_ta_s+ta_taH pra_Na_ta_paa!_da_pa_dma_dva_yaH dva_ye<_na ra_hi_to< ma_hii_dha_ra_su_taa_cva_yo< yo< ji_to< ji_to<_tta_ra_gu_Naa<-
-dacchadmahaamaheShvara itas tataH praNatapaadapadmadvayaH dvayena rahito mahiidharasutaacvayo yo 'jito jitottaraguNaa-

かの偽りなくして打つマヘーシュヴァラであり、あちらからもこちらからも崇拝される御足の蓮華の二つを有しながら二元性を欠き、山の娘と不二となり、不敗で、最高の特性の座である

l.16 -spa_do< bha_va_d+a_go< nu_de_staa_c+ci_ra_m' || sa Shrii_Shaa_ne<_Shva_ro ya_tra jaa<_ti_pu_STa_bhu_vi Shri_yaa su_khaa<_sii_no< na_ma_skaa_ra_dha_naa_n+naH paa
-spado 'bhavad ago 'nudostaac ciram || sa ShriiShaaneShvaro yatra jaatipuSTabhuvi Shriyaa sukhaasiino namaskaaradhanaan naH paa

者たちに対する勝利者であり、[同情に]心動かされやすい{fn3}にもかかわらず山の如く不動である。一族(jaati)の富裕となった土地において幸福によって幸福であり崇拝を宝とする我等を、吉祥なるイーシャーネーシュヴァラが

l.17 * tu saa_dhva_saa_t' *
-tu saadhvasaat

恐れから守らんことを。

Copyright(C)2002-2006, Hideo SAWADA, ILCAA, TUFS. All Rights Reserved.