バドラヴァルマンの碑文, C72 背面
Stelae Inscription of Bhadravarman, C72, Back Face

ミー=ソンの寺院群Aから発見されたものであり、その後極東学院からハノイ歴史博物館に保存されている。この碑文自体に年代記述はないが、記述内容が連続する別の碑文からシャカ暦400年代であることがわかる。バドラヴァルマン王が、ミー=ソンにみずからの主人としての神(バドラヴァルマンの主[イーシュヴァラ]バドレーシュヴァラ)おそらくはリンガの姿のシヴァ神を祀る寺院を建立し、その寺院に土地を寄進した記録である。

l.01 ya_di vi_naa_Sha_ya_tha ja_nma_ni_ja_nma_ni_vo_ya_tsu_kR_taM ta_nma_ma syaa..
yadi vinaaShayatha janmani janmani vo yat sukRtaM tan mama syaa(t)

もしも汝が[私によって与えられたものを]滅するならば、[繰り返しの]生まれごとにおいてなされた(すべての)善業が私のものになり、

l.02 ya_cca_ma_ma_du_SkR_taM ta_dyu_Sm(aa)_kaM syaa_t' a_tha_sa_mya_kpa_ri_paa_la_ya_tha ta_dyu_Smaa_ka_me_va
yac ca mama duSkRtaM tad yuSm(aa)kaM syaat atha samyak paripaalayatha tad yuSmaakam eva

私の(すべての)悪業が汝のものになるであろう。ただしく汝が(きまりを)守るならば汝のものとなろう

l.03 dha_rmma_syaa_di_ti bhuu_yo_vi_jn~aa_yaa_mi ya_i_ha pra_bha_va_ti ?i_de_va_ba_li_kaa_ra_kaaH..
dharmma syaad iti bhuuyo vijn~aayaami ya iha prabhavati .... devabalikaarakaaH [te-]

[すべての汝の]ダルマ(善業)は。それゆえ、繰り返し私は知らしめる。この[土地において]神への税を納めるものたちは、

l.04 ??_ngka_rmma_na_kaa_ra_yi_ta_vyaM syaa_d?o_ra ............ ra_tra_ri_taM_vaa raa_ja_ku_la_kaa_ryya_ma_nu_SThe_ya_m..
[Saa]ng karmma na kaarayitavyaM syaad .ora............ ratrarataM vaa raajakulakaaryyam anuSTheyam..

彼らの賦役(?)は免除される。...王家への賦役の実行は...

l.05 ??tha gu_ro smaa_kaM raa_jaa_n(o) ya_tki_n~ci_t?a_??_pha_laa_Dhye_Su paa_de_Su pa_di_ta_vya_mi_ti
(a)tha guro smaakam raajaan(o).. yat kin~cit ... phalaaDhyeSu paadeSu paditavyam iti

我等がグルは、...果に富んだ道において歩まれるべきである...

l.06 .....(about 27 aksaras).....
............................

............................

l.07 ku_Sha_laa_ya_ta_naaH va_hu_la_ra_tna_ca .....(about 16 aksaras).....
kuShalaayatanaaH vahularatnaca ............................

巧みな(数々の)寺院が多くの宝石をともなって...

l.08 .....(about 18 aksaras)..... a_ya_nna sva_ra_to dha_rmma_bha_va.....
............................ ayan na svarato dharmmabhava.....

..........

l.09 ...... paa_la_ya_ti ta_syai_Sa dha_rmma(H) yo_na_tu paa_la_ti a_bhi_naa_Sha_ya_tu a_tha vi_naa_Sha_ya_ti
...... paalayati tasyaiSa dharmma(H) yo na tu paalati abhinaaShayatu atha vinaaShayati

...守るものにはこのダルマが、守らないものは、バドレーシュヴァラスワーミ神が滅ぼすであろう。

l.10 .. ta_sya bha_dre_Shva_ra_svaa_mi jaa_naa_ti
.. tasya bhadreShvarasvaami jaanaati

..バドレーシュヴァラスワーミ神は知りたもう。

Copyright(C)2002-2006, Hideo SAWADA, ILCAA, TUFS. All Rights Reserved.